13
िसहनाम ोम shrI viShnusahasranAma stotram ïImt! ve daNt ramanu j mu in ké[alBx ve daNt yuGmm! ïImt! ïIvas yae gIñr gu épdyae ipRt SvaTmÉarm! ïImt! ïIr¼nataþy mu ink« pya àaÝ mae ]aïm< t< ïImt! ve daNt ramnu j muinmprm! s<ïye deizke NÔm! ïImt! ïIvas yae gIñr mu in ké[alBx ve daNt yuGmm! ïImt! ve daNt ramanu j gu épdyae ipR t SvaTmÉarm! ïImt! ïu TyNt ramanu j yit n&pte > àaÝ mae ]aïm< t< ïImt! ïIvas ramnu jmuin< s< ïye }anvaixR m! ve daNt lúm[ mu nINÔ k«paÄ bae xm! tTpad yuGm srsIéh É& ¼rajm! ÇYyNt yu Gm k«tÉUir pirïm< t< ïIr¼ lúm[mu inm! zr[< àp*e

shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

  • Upload
    others

  • View
    56

  • Download
    1

Embed Size (px)

Citation preview

Page 1: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िवसुहनाम ोम ् shrI viShnusahasranAma stotram

ïImt! vedaNt ramanuj muin ké[alBx vedaNt yuGmm! ïImt! ïIvas yaegIñr guépdyaeipRt SvaTmÉarm! ïImt! ïIr¼nataþy muink«pya àaÝ mae]aïm< t< ïImt! vedaNt ramnuj muinmprm! s<ïye deizkeNÔm!

ïImt! ïIvas yaegIñr muin ké[alBx vedaNt yuGmm! ïImt! vedaNt ramanuj guépdyaeipRt SvaTmÉarm! ïImt! ïuTyNt ramanuj yit n&pte> àaÝ mae]aïm< t< ïImt! ïIvas ramnujmuin< s<ïye }anvaixRm!

vedaNt lúm[ munINÔ k«paÄ baexm! tTpad yuGm srsIéh É&¼rajm! ÇYyNt yuGm k«tÉUir pirïm< t< ïIr¼ lúm[muinm! zr[< àp*e

Page 2: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 1 of 12

शुारधरं िव ु ंशिशवण चतभु ुजम।् स वदन ंायते ् सव िवोपशाय॥े [1]

य िरदवााः पािरषाः परशतम।् िव ंिनि सतत ंिवने ंतमाय॥े [2]

ास ंविसनारं शेः पौमकषम।् पराशराज ंव ेशकुतात ंतपोिनिधम॥् [3]

ासाय िवुपाय ासपाय िवव।े नमो व ैिनधय ेवािसाय नमो नमः॥ [4]

अिवकाराय शुाय िनाय परमान।े सदकै प पाय िवव ेसव िजव॥े [5]

य रण माणे ज ससंार बनात।् िवमुत ेनम ैिवव ेभिवव॥े [6]

ओ ंनमो िवव ेभिवव॥े

ी वशैायन उवाच

ुा धमा नशषेणे पावनािन च सवशः। यिुधिरः शानव ंपनुरेवाभाषत॥ [7]

यिुधिर उवाच

िकमकंे दवैत ंलोके िकं वाऽकंे परायण।ं वुः कं कमचः ायुमुा नवाः शभुम॥् [8]

को धमः सवधमा णा ंभवतः परमो मतः। िकं जपन ् मुत ेजरु-्ज ससंार बनात॥् [9]

ी भी उवाच

जगभ ु ंदवेदेवेम ् अन ंपुषोमम।् वुाम सहणे पुषः सततोितः॥ [10]

तमवे चाच यि ंभा पुषमयम।् ायन ् वुन-्नमं यजमानमवे च॥ [11]

अनािदिनधन ंिव ु ंसवलोक महेरम।् लोका ंवुि ंसवःखाितगो भवते॥् [12]

य ंसव धम ंलोकाना ंकीित वध नम।् लोकनाथ ंमहूत ंसवभतू भवोद-्भवम॥् [13]

एष म ेसवधमा णा ंधमऽिधकतमो मतः। यद-्भा पुडरीका ंवरैचरः सदा॥ [14]

Page 3: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 2 of 12

परम ंयो महजेः परम ंयो महपः। परम ंयो महद-् परम ंयः परायणम॥् [15]

पिवाणा ंपिव ंयो मळाना ंच मळम।् दवैत ंदवेताना ंच भतूाना ंयोऽयः िपता॥ [16]

यतः सवा िण भतूािन भवािद यगुागम।े यि ं लय ंयाि पनुरेव यगुय॥े [17]

त लोक धान जगाथ भपूत।े िवोर-्नाम सह ंम ेण ुपापभयापहम॥् [18]

यािन नामािन गौणािन िवातािन महानः। ऋिषिभः पिरगीतािन तािन वािम भतूय॥े [19]

ऋिषना ा ंसह वदेासो महामिुनः। छोऽनुपु ् तथा दवेो भगवान ् दवेकीसतुः॥ [20]

अमतृा ंशूवो बीज ंशिदवकी ननः। िसामा दय ंत शाथ िविनयुत॥े [21]

िव ु ंिजु ंमहािव ु ंभिवु ंमहेरम।् अनकेप दैा ंनमािम पुषोमम॥् [22]

अ ी िवोर-्िद-सहनाम ो महाम। ी वदेासो भगवानिृषः। अनुुप ्

छः। ी महािवःु परमाा ीमारायणो दवेता। अमतृा ंशूवो भानिुरित बीजम।्

दवेकी ननः िेत शिः। उवः ोभणो दवे इित परमो मः।शभनृ-्नकी

चीित कीलकम।् शाधा गदाधर इम।् रथापािण रो इित नेम।् िसामा

सामगः सामिेत कवचम।् आन ंपरिेत योिनः। ऋतःु सदुशनः काल इित िदबः।

ीिवप इित ानम।् ी महािव ुीथ ीसहनाम जप ेिविनयोगः॥

ानम ्

ीरोदत-्दशे ेशिुचमिण िवलसकैत ेमौिकाना ं

मालाासनः िटकमिणिनभरै-्मौिकैर-्मिडताः।

शुरै ैरदरै ्उपिर िवरिचतरै-्मुपीयषूवषः

आनी नः पनुीयादिर निलन गदा शपािणर-्मकुुः॥

Page 4: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 3 of 12

भःू पादौ य नािभर-्िवयदसरुिनलश-्च सयू च ने े

कणा वाशाः िशरो ौर-्मखुमिप दहनो य वायेमिः।

अः ंय िव ंसरु-नर-खग-गो-भोिग गवदैःै

िच ंरंरत ेत ंिभवुन वपषु ंिवमुीश ंनमािम॥

ओ ंनमो भगवत ेवासदुवेाय॥

शााकारं भजुगशयन ंपनाभ ंसरुेश ं - िवाधारं गगनसश ंमघेवण शभुाम।्

लीका ंकमलनयन ंयोिगद-्ान ग ं - व ेिव ु ंभवभयहरं सवलोकैकनाथम॥्

मघेयाम ंपीत कौशयेवास ं - ीवां कौभुोद ्भािसताम।्

पुयोपते ंपुडरीकायता ं - िव ु ंव ेसवलोकैकनाथम॥्

नमः सम भतूाना ंआिदभतूाय भभूतृ।े अनकेपपाय िवव ेभिवव॥े

सश चं सिकरीट कुडलं - सपीतव ंसरसीहेणम।्

सहारवःल शोिभ कौभु ं - नमािम िव ु ंिशरसा चतभु ुजम॥्

छायाया ंपािरजात हमेिसहंासनोपिर। आसीनमदुयामम ् आयताम ् अलतम॥्

चानन ंचतबुा ंीवाित वस।ं िणी सभामाा ंसिहत ंकृमाय॥े

हिरः ओं

िव ंिवरु-्वषारो भतूभ भवभःु। भतूकृद ्भतूभदृ-्भावो भतूाा भतू-भावनः॥ [1]

पतूाा परमाा च मुाना ंपरमा गितः। अयः पुषः साी ेोऽर एव च॥ [2]

योगो योगिवदा ंनतेा धानपुषेरः। नारिसहंवपःु ीमान ् केशवः पुषोमः॥ [3]

सवः शवः िशवः ाणरु-्भतूािदर-्िनिधरयः। सवो भावनो भता भवः भरुीरः॥ [4]

Page 5: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 4 of 12

यभंःू शरुािदः पुराो महानः। अनािदिनधनो धाता िवधाता धातुमः॥ [5]

अमयेो षीकेशः पनाभोऽमरभःु। िवकमा मनुा िवः िवरो वुः॥ [6]

अाः शातः कृो लोिहताः तदनः। भतू िककुाम पिव ंमळं परम॥् [7]

ईशानः ाणदः ाणो ेः ेः जापितः। िहरयगभ भगूभ माधवो मधसुदूनः॥ [8]

ईरो िवमी धी मधेावी िवमः मः। अनुमो राधष ः कृतः कृितरावान॥् [9]

सरुेशः शरण ंशम िवरेताः जाभवः। अहवंरो ाळः यः सवदश नः॥ [10]

अजः सवरः िसः िसिः सवा िदरतुः। वषृाकिपरमयेाा सवयोग िविनस-्सतृः॥ [11]

वसरु-्वसमुनास-्सस-्समाा सितस-्समः। अमोघः पुडरीकाो वषृकमा वषृाकृितः॥ [12]

ो बिशरा बरु-्िवयोिनः शिुचवाः। अमतृः शात ाणरु-्वरारोहो महातपाः॥ [13]

सवगः सविवद-्भानःु िवनेो जनाद नः। वदेो वदेिवदो वदेाो वदेिविवः॥ [14]

लोकाः सरुाो धमा ः कृताकृतः। चतरुाा चतुू हश-्चतदुश-्चतभु ुजः॥ [15]

ािजरु-्भोजन ंभोा सिहरु-्जगदािदजः। अनघो िवजयो जतेा िवयोिनः पनुव सःु॥ [16]

उपेो वामनः ाशंःु अमोघः शिुचिज तः। अतीः संहः सग धतृाा िनयमो यमः॥ [17]

वेो वैः सदायोगी वीरहा माधवो मधःु। अतीियो महामायो महोाहो महाबलः॥ [18]

महाबिुर-्महावीय महाशिर-्महािुतः। अिनदयवपःु ीमान ् अमयेाा महािधतृ॥् [19]

महेासो महीभता ीिनवासः सता ंगितः। अिनः सरुानो गोिवो गोिवदा ंपितः॥ [20]

मरीिचदमनो हंसः सपुण भजुगोमः। िहरयनाभः सतुपाः पनाभः जापितः॥ [21]

अमृःु सवक ्िसहंः सधंाता सिमान ् िरः। अजो म ष णः शाा िवतुाा सरुािरहा॥[22]

Page 6: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 5 of 12

गुर-्गुतमो धामः स सपरामः। िनिमषोऽिनिमषः वी वाचितदारधीः॥ [23]

अणीर-्ामणीः ीमान ् ायो नतेा समीरणः। सह-मधूा िवाा सहाः सहपात॥्[24]

आवतनो िनवृाा सवंतृः संमदनः। अहस-्सवंत को विरिनलो धरणीधरः॥ [25]

सुसादः साा िवसगृ-्िवभिुवभःु। सता सृतः साधजु र ्नारायणो नरः॥ [26]

असंयेोऽमयेाा िविशः िशकृिचः। िसाथ ः िस सकंः िसिदः िसिसाधनः॥[27]

वषृाही वषृभो िवरुः् वषृपवा वषृोदरः। वध नो वध मान िविवः िुतसागरः॥ [28]

सभुजुो ध रो वामी महेो वसदुो वसःु। नकैपो बहृूपः िशिपिवः काशनः॥ [29]

ओजजेो िुतधरः काशाा तापनः। ऋः ारो मः चाशंरु-्भारिुतः॥ [30]

अमतृाशंूवो भानःु शशिबः सरुेरः। औषध ंजगतः सतेःु सधमपरामः॥ [31]

भतू ् भ भवाथः पवनः पावनोऽनलः। कामहा कामकृाः कामः कामदः भःु॥ [32]

यगुािदकृद-्यगुावत नकैमायो महाशनः। अयो प सहिजदनिजत॥् [33]

इोऽिविशः िशेः िशखडी नषो वषृः। ोधहा िधकृता िवबार-्महीधरः॥ [34]

अतुः िथतः ाणः ाणदो वासवानजुः। अपाििध रिधानम-्अमः ितितः॥ [35]

स-्धरो धयु वरदो वायवुाहनः। वासदुवेो बहृद-्भानरुािद दवेः परुरः॥ [36]

अशोकः तारणारः शरूः शौिरज नेरः। अनकूुलः शतावत ः पी पिनभेणः॥ [37]

पनाभोऽरिवाः पगभ ः शरीरभतृ।् महिर-्ऋो वृाा महाो गडजः॥ [38]

अतलुः शरभो भीमः समयो हिवहिरः। सवलण लयो लीवान ् सिमितयः॥ [39]

Page 7: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 6 of 12

िवरो रोिहतो माग हतेरु-्दामोदरहः। महीधरो महाभागो वगेवानिमताशनः॥ [40]

उवः ोभणो दवेः ीगभ ः परमेरः। करण ंकारण ंकता िवकता गहनो गहुः॥ [41]

वसायो वानः संानः ानदो वुः। परिः परमः तुः पुः शभुेणः॥ [42]

रामो िवरामो िवरतो माग नयेो नयोऽनयः। वीरः शिमता ंेो धम धमिवमः॥ [43]

वकुैठः पुषः ाणः ाणदः णमः पथृःु। िहरयगभ ः शुो ाो वायरुधोजः॥ [44]

ऋतसु-्सदुशनः कालः परमेी पिरहः। उः सवंरो दो िवामो िवदिणः॥ [45]

िवारः ावराणःु माण ंबीजमय।ं अथऽनथ महाकोशो महाभोगो महाधनः॥ [46]

अिनिव णः िवोऽभरू-्धमयपूो महामखः। ननिेमर-्नी मः ामः समीहनः॥ [47]

य इो महे तु ंसताितः। सवदश िनवृाा सवो ानमुमम॥् [48]

सुतः समुखुस-्सूः सघुोषः सखुदः सुत।् मनोहरो िजतोधो वीरबार-्िवदारणः॥ [49]

ापनस-्वशो ापी नकैाा नकैकमकृत।् वरो वलो वी रगभ धनेरः॥ [50]

धमगबु-्धम-कृम सदरम-्असरम।् अिवाता सहाशंःु िवधाता कृत लणः॥ [51]

गभिनिेमः सः िसहंो भतूमहेरः। आिददवेो महादवेो दवेशेो दवेभदृग्ुः॥ [52]

उरो गोपितर-्गोा ानगः परुातनः। शरीरभतूभृोा कपीो भिूरदिणः॥ [53]

सोमपोऽमतृपः सोमः पुिजत-्पुसमः। िवनयो जयः ससधंो दाशाहः साता ंपितः॥ [54]

जीवो िवनियता साी मकुुोऽिमतिवमः। अोिनिधः अनाा महोदिधशयोऽकः॥ [55]

अजो महाहः ाभाो िजतािमः मोदनः। आनो ननो नः सधमा ििवमः॥ [56]

महिष ः किपलाचाय ः कृतो मिेदनीपितः। िपदस-्िदशाो महाः कृताकृत॥् [57]

Page 8: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 7 of 12

महावराहो गोिवः सषुणेः कनकादी। गुो गभीरो गहनो गुस-्च-गदाधरः ॥ [58]

वधेाः ाोऽिजतः कृो ढः सकंष णोऽतुः। वणो वाणो वृः पुराो महामनाः॥ [59]

भगवान ् भगहा नी वनमाली हलायधुः। आिदो ोितरािदः सिहरु-्गितसमः ॥ [60]

सधुा खडपरशरु-्दाणो िवणदः। िदिवकृ-्सवग-्ासो वाचितरयोिनजः॥ [61]

िसामा सामगः साम िनवा ण ंभषेज ंिभषक।् संासकृमः शाो िना शािः परायणम॥्[62]

शभुाः शािदः ा कुमदुः कुवलेशयः। गोिहतो गोपितगा वषृभाो वषृियः॥ [63]

अिनवत िनवृाा सङ्ेा मेकृिवः। ीववाः ीवासः ीपितः ीमता ंवरः॥ [64]

ीदः ीशः ीिनवासः ीिनिधः ीिवभावनः। ीधरः ीकरः येः ीमान ् लोकयायः॥[65]

ः ः शतानो निर-्ोितिर-गणेरः।

िविजताा िवधयेाा सीित श-्िछसशंयः॥ [66]

उदीण ः सवतः च ुरनीशः शातिरः। भशूयो भषूणो भिूतिव शोकः शोकनाशनः॥ [67]

अिच ानिच तः कुो िवशुाा िवशोधनः। अिनोऽितरथः ुोऽिमतिवमः॥ [68]

कालनिेमिनहा शौिरः शरूः शरूजनेरः। िलोकाा िलोकेशः केशवः केिशहा हिरः॥ [69]

कामदवेः कामपालः कामी काः कृतागमः। अिनदयवपरु-्िवरु ्वीरोऽनो धनयः॥ [70]

यो कृद ्ा िववध नः। िवद-्ाणो ी ो ाणियः॥ [71]

महामो महाकमा महातजेा महोरगः। महातरु-्महाया महायो महाहिवः॥ [72]

ः वियः ो ंिुतः ोता रणियः। पणू ः परूियता पुयः पुयकीित रनामयः॥ [73]

मनोजव- तीथ करो वसरुेता वसुदः। वसुदो वासदुवेो वसवु समुना हिवः ॥ [74]

Page 9: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 8 of 12

सितः सृितः सा सूितः सरायणः। शरूसनेो येः सिवासः सयुामनुः॥ [75]

भतूावासो वासदुवेः सवा सिुनलयोऽनलः। दप हा दप दोऽो ध रोऽथापरािजतः॥ [76]

िवमिूत र ्महामिूत र ्दीमिूत र ्अमिूत मान।् अनकेमिूत रः शतमिूत ः शताननः॥ [77]

एको नकैः सवः कः िकं यत-्पदमनुम।ं लोकबरु-्लोकनाथो माधवो भवलः॥ [78]

सवुणवण हमेाो वराः चनादी। वीरहा िवषमः शूो घतृाशीरचललः॥ [79]

अमानी मानदो माो लोकामी िलोकधतृ।् समुधेा मधेजो धः समधेा धराधरः॥ [80]

तजेो वषृो िुतधरः सव शभतृा ंवरः। हो िनहो ो नकैो गदाजः॥ [81]

चतमुू ित श-्चतबुा श-्चतुू हश-्चतगु ितः। चतरुाा चतभुा वश-्चतवुद िवदकेपात॥् [82]

समावत िनवृाा ज यो रितमः। लभो ग मो ग रावासो रािरहा॥ [83]

शभुाो लोकसारः सतुसु-्तवुध नः। इकमा महाकमा कृतकमा कृतागमः ॥ [84]

उवः सुरः सुो रनाभः सलुोचनः। अक वाजसिन ी जयः सविवयी॥ [85]

सवुण िब रोः सववागीरेरः। महादो महागत महाभतूो महािनिधः॥ [86]

कुमदुः कुरः कुः पज ः पावनोऽिनलः। अमतृाशोऽमतृवपःु सवः सवतोमखुः॥ [87]

सलुभः सुतः िसः शिुजच-्छतुापनः। ोधोऽरोऽः चाणरूािनषदूनः॥ [88]

सहािच ः सिजः सधैाः सवाहनः। अमिूत रनघोऽिचो भयकृदभ्यनाशनः ॥ [89]॥

अणरु-्बहृत-्कृशः लूो गणुभिृग ुणो महान।् अधतृः धतृः ाः ावशंो वशंवध नः॥ [90]

भारभृिथतो योगी योगीशः सवकामदः। आमः मणः ामः सपुण वायवुाहनः ॥ [91]

Page 10: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 9 of 12

धनधु रो धनवुदो दडो दमियताऽदमः। अपरािजतः सवसहो िनया िनयमो यमः॥ [92]

सवान ् सािकः सः सधमपरायणः। अिभायः ियाहऽहः ियकृीितवध नः॥ [93]

िवहाय सगितर-्ोितः सुिचर-्तभिुवभःु। रिविव रोचनः सयू ः सिवता रिवलोचनः ॥ [94]

अन तभगु-्भोा सखुदो नकैदोऽजः। अिनिव णः सदामष लोकिधानमतुः ॥ [95]

सनात-्सनातनतमः किपलः किपरयः।

िदः िकृत-्ि िभकु-्िदिणः॥ [96]

अरौः कुडली ची िविूज तशासनः। शाितगः शसहः िशिशरः शवरीकरः॥ [97]

अूरः पशेलो दो दिणः िमणावंरः। िवमो वीतभयः पुयवणकीत नः॥ [98]

उारणो ृितहा पुयो ःनाशनः। वीरहा रणः सो जीवनः पय वितः ॥ [99]

अनपोऽनी- िजतमरु-्भयापहः। चतरुो गभीराा िविदशो ािदशो िदशः॥ [100]

अनािदर-्भभू ुवो लीः सवुीरो िचरादः। जननो जनजािदः भीमो भीमपरामः॥ [101]

आधारिनलयो धाता पुहासः जागरः। ऊगः सथाचारः ाणदः णवः पणः॥ [102]

माण ंाणिनलयः ाणधतृ-्ाणजीवनः। त ंतिवदकेाा जमृजुराितगः॥ [103]

भभू ुवः ारः सिवता िपतामहः। यो यपितय ा याो यवाहनः॥ [104]

यभदृ-्यकृद-्यी यभुयसाधनः। याकृद-्य गुममाद एव च॥ [105]

आयोिनः यजंातो वखैानः सामगायनः। दवेकीननः ा ितीशः पापनाशनः॥ [106]

शभृकी ची शाधा गदाधरः। रथापािणरोः सवहरणायधुः॥ [107]

ी सवहरणायधु ओ ंनम इित॥

Page 11: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 10 of 12

वनमाली गदी शा सि चि च निक। िमाारायणो िवःु वासदुवेोऽिभरत॥ु

ीवासदुवेोऽिभ रत ुओ ंनम इित॥

॥ फलिुत ॥

इतीद ंकीत नीय केशव महानः। नाा ंसह ंिदाना ंअशषेणे कीित त॥ं [1]

य इद ंणयुाि ंयािप पिरकीत यते।् नाशभु ंायुात ् िकित ् सोऽमुहे च मानवः॥ [2]

वदेागो ाणः ात ् ियो िवजयी भवते।् वैयो धनसमृः ाः सखुमवायुात॥् [3]

धमा थ ायुाद-्धममथा थ चाथ मायुात।् कामानवायुात ् कामी जाथ चायुात ् जाः ॥ [4]

भिमान ् यः सदोाय शिुचस-्तत-मानसः। सह ंवासदुवे नाामतेत ् कीत यते॥् [5]

यशः ाोित िवपलंु ाित ाधामवे च। अचला ंियमाोित येः ाोनुमम॥् [6]

न भय ंिचदाोित वीय तजे िवित। भवरोगो िुतमान ् बलप गणुाितः ॥ [7]

रोगात मुत ेरोगादब्ो मुते बनात।् भयाुते भीत ुमुतेाप आपदः॥ [8]

गा यित तराश ुपुषः पुषोमम।् वुाम सहणे िन ंभि समितः॥ [9]

वासदुवेायो म वासदुवे परायणः। सव पाप िवशुाा याित सनातन॥ं [10]

न वासदुवे भानाम ् अशभु ंिवत ेिचत।् ज मृ ुजराािध भय ंनवैोपजायत॥े [11]

इम ंवमधीयानः ा भि समितः। युतेाा सखुाि ीधिृत िृत कीित िभः॥ [12]

न ोधो न च माय न लोभो नाशभुा मितः। भवि कृतपुयाना ंभाना ंपुषोम॥े [13]

ौः सचाक ना ख ंिदशो भमू होदिधः। वासदुवे वीयण िवधतृािन महानः॥ [14]

ससरुासरु गव सयोरग रास।ं जगश ेवत तदे ंकृ सचराचरं॥ [15]

Page 12: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 11 of 12

इियािण मनो बिुः स ंतजेो बलं धिृतः। वासदुवेाकााः े ंे एव च॥ [[16]

सवा गमानामाचारः थम ंपिरकितः। आचर थमो धम धम भरुतुः॥ [17]

ऋषयः िपतरो दवेा महा भतूािन धातवः। जमाजम ंचदे ंजगारायणोव॥ं [18]

योगान ंतथा साङ् ंिवाः िशािदकम च। वदेाः शाािण िवानमतेव जनाद नात॥् [19]

एको िवःु महूत ंपथृग-्भतूानकेशः।

ीन-्लोकान ् ा भतूाा भङुे् िवभगुयः॥[20]

इम ंव ंभगवतो िवोा सने कीित त।ं पठे इेुषः येः ा ु ंसखुािन च॥ [21]

िवेरमज ंदवे ंजगतः भवाय।ं भजि य ेपुकरा ंन त ेयाि पराभवम॥् [22]

न त ेयाि पराभवओं ंनम इित॥

अज ुन उवाच

पप िवशाला पनाभ सरुोम। भानाम ् अनरुाना ंाता भव जनाद न॥

ीभगवानवुाच

यो मा ंनामसहणे ोतिुमित पाडव। सोहऽमकेेन ोकेन तु एव न सशंयः॥

तु एव न स ंशय ओ ंनम इित ॥

ास उवाच

वासनाद-्वासदुवे वािसत ंत ेजगय।ं सवभतू िनवासोऽिस वासदुवे नमोऽ ुत॥े

ी वासदुवे नमोऽतु ओ ंनम इित ॥

Page 13: shrI viShnusahasranAma stotram...shrI viShnusahasranAma stotram ... ॥

ी िव ुसहनाम ोम ्

ओ ंमहािवव ेनमः Page 12 of 12

पाव वुाच

केनोपायने लघनुा िवोना म सहकं। पत ेपितरै ्िन ंोतिुमाहं भो॥

ईर उवाच

ीराम राम रामिेत रम ेराम ेमनोरम।े सहनामतु ंरामनाम वरानन॥े

ी रामनाम वरानन ओ ंनम इित॥

ोवाच

नमोऽनाय सह मो य ेसह पादाि िशरो बाहव।े

सहना ेपुषाय शात ेसहकोटी यगुधािरण ेनमः॥

सहकोटी यगुधािरण ओ ंनम इित॥

सय उवाच

य योगेरः कृो य पाथ धनधु रः। त ीिव जयो भिूत ुवा नीितम ितम म॥

ी भगवानवुाच

अनाियो मा ंय ेजनाः पय ुपासत।े तषेा ंिनािभयुाना ंयोगमे ंवहाहं॥

पिराणाय साधोना ंिवनाशाय च ृता।ं धम संापनाथा य सभंवािम यगु ेयगु े॥

आता िवषणाः िशिथला भीताः घोरेष ुच ािधष ुव मानाः।

सकंी नारायण शमा ंिवमु ःखाः सिुखनो भवि॥