4
CHANDI NAVĀKSHARI MANTRA JAPA शशशश शशशशश शशशशशशशश शशशशशश शशश शशशश शशशशश शशशशशशशश शशशशशश शशश Śrī Caṇḍi Navākṣarī Mantra Japaḥ 1. yādi nyāsa शशशशशशश शशशशशश अअअअ अअअअ अअअअअ अअअअअअअअ अअअअअअअअअअअअअअअअअअअअअअ अअअअअअअअअ अअअअअअ अअअअअअअ अअअअअअअअ अअअअअ asya śrī caṇḍi navākṣarī mahāmantrasya | mārkanḍeya ṛṣiḥ (open the right palm and touch the top of the forehead) jagatī chandaḥ (right palm on the mouth) durgā lakṣmi sarsvati devatā || (right palm on the heart chakra) अअअअअअअअअ अअअअअअअअअअअ अअअअअ अअअअअअ hrāṁ bījaṁ | hrīṁ śaktiḥ | hrūṁ kīlakam || (bījaṁ - touch right shoulder with right hand; śaktiḥ - touch left shoulder with right hand; kīlakam – touch centre of the chest. Only tip of the fingers to be used.) अअअअ अअअअअ अअअअ अअअअअअअ अअअअ अअअअअअअ अअअअअअ अअअअअअअअअअअ अअअअ अअअअअ अअअअअअअअ अअअअअअ अअअ अअअअअअ śrī durga śrī lakṣmī śrī sarasvati prasāda siddhyarthe śrī caṇḍi navākṣarī mantra jape viniyogaḥ || 2. Karanyāsa शशशशशशशश अअअअअ अअअअअअअअअ hrāṁ - aṅguṣṭhābhyām namaḥ | (use both the index fingers and run them on both the thumbs) अअअअअ अअअअअअअअअ hrīṁ - tarjanībhyāṁ namaḥ | (use both the thumbs and run them on both the index fingers) अअअअअअअअअअअअ अअअhrūṁ - madhyamābhyāṁ namaḥ | (both the thumbs on the middle fingers) अअअअअ अअअअअअअअअअअअ अअअअ hraiṁ - anāmikābhyāṁ namaḥ | (both the thumbs on the ring fingers) अअअअअ अअअअअअअअअअअअअअ अअअअ hrauṁ - kaniṣṭhīkābhyāṁ namaḥ | (both the thumbs on the little fingers) अअअअ अअअअअअअअअअअअअअअअअ अअअअ hraḥ - karatalakarapṛṣṭhābhyāṁ namaḥ | (open both the palms; run the opened palms of the right hand on the front and back sides of the left palm and repeat the same for the other palm) 3. Hrdayādi nyāsa शशशशशशशशश शशशशशश अअअअअअअअअ अअअhrāṁ - hrdayāya namaḥ | (open index, middle and ring fingers of the right hand and place them on the heart chakra) अअअअअ - अअअअअ अअअअअअअ hrīṁ - śirase svāhā | (open middle and ring fingers of the right hand and touch the top of the forehead) अअअअअ - अअअअअअअअअअ hraiṁ - śikhāyai vaṣaṭ | (open the right thumb and touch the back of the head. This is the point where tuft is kept) अअअअअ - अअअअअअअअ hraiṁ - kavacāya huṁ | (cross both the hands and run the fully opened palms from shoulders to finger tips)

CHANDI NAVĀKSHARI MANTRA JAPA श्री चण्डि नवाक्षरी मन्त्र जप1

Embed Size (px)

DESCRIPTION

CHANDI NAVĀKSHARI MANTRA

Citation preview

Page 1: CHANDI NAVĀKSHARI MANTRA JAPA श्री चण्डि नवाक्षरी मन्त्र जप1

CHANDI NAVĀKSHARI MANTRA JAPA श्री� चण्डि�� नवाक्षरी� मन्त्र जपः�

श्री� चण्डि�� नवाक्षरी� मन्त्र जपः� Śrī Caṇḍi Navākṣarī Mantra Japaḥ

1. Ṛ ṣ yādi nyāsa ḥ ऋष्यादि� न्यासः�

अस्य श्री� चण्डि नवा क्षरी� महा मन्त्रस्य।

म र्क� न्डे�य ऋषिः��। जगती� छन्दः�। दुग � लण्डि$म सस्वा�षिःती दः�वाती ॥

asya śrī caṇḍi navākṣarī mahāmantrasya |

mārkanḍeya ṛṣiḥ (open the right palm and touch the top of the forehead)

jagatī chandaḥ (right palm on the mouth)

durgā lakṣmi sarsvati devatā || (right palm on the heart chakra)

ह्रां ( बी�ज(। ह्रां* शक्तिः-�। ह्रूं( र्क/लर्कम0॥

hrāṁ bījaṁ | hrīṁ śaktiḥ | hrūṁ kīlakam ||

(bījaṁ - touch right shoulder with right hand; śaktiḥ - touch left shoulder with right hand; kīlakam – touch centre of the chest. Only tip of the fingers to be used.)

श्री� दुग� श्री� ल$म� श्री� सरीस्वाषिःती प्रस दः क्तिःसद्ध्यर्थे4 श्री� चण्डि नवा क्षरी� मन्त्र  जपे� षिःवाषिःनय6ग�॥

śrī durga śrī lakṣmī śrī sarasvati prasāda siddhyarthe śrī caṇḍi navākṣarī mantra jape viniyogaḥ  ||

2. Karanyāsa ḥ करीन्यासः�

ह्रां (  अङ्गु8ष्ठा भ्य म0 नम�। hrāṁ - aṅguṣṭhābhyām namaḥ | (use both the index fingers and run them on both the thumbs)

ह्रां*  तीज�न�भ्य ( नम�। hrīṁ - tarjanībhyāṁ namaḥ | (use both the thumbs and run them on both the index fingers)

ह्रूं( मध्यम भ्य ( नम�। hrūṁ - madhyamābhyāṁ namaḥ | (both the thumbs on the middle fingers)

ह्रां< अन मिमर्क भ्य ( नम�। hraiṁ - anāmikābhyāṁ namaḥ | (both the thumbs on the ring fingers)

ह्रां>  र्कषिःनष्ठा�र्क भ्य ( नम�। hrauṁ - kaniṣṭhīkābhyāṁ namaḥ | (both the thumbs on the little fingers)

ह्रां� र्करीतीलर्करीपे?ष्ठा भ्य ( नम�। hraḥ - karatalakarapṛṣṭhābhyāṁ namaḥ | (open both the palms; run the opened palms of the right hand on the front and back sides of the left palm and repeat the same for the other

palm)

3. Hrdayādi nyāsa ḥ ह्र्�यादि� न्यासः�

ह्रां ( ह्र्दःय य नम�। hrāṁ - hrdayāya namaḥ | (open index, middle and ring fingers of the right hand and place them on the heart chakra)

ह्रां* - क्तिःशरीस� स्वा हा । hrīṁ - śirase svāhā | (open middle and ring fingers of the right hand and touch the top of the forehead)

ह्रूं( - क्तिःशखा यB वा�ट्0। hraiṁ - śikhāyai vaṣaṭ | (open the right thumb and touch the back of the head. This is the point where tuft is kept)

ह्रां< - र्कवाच य हुं(। hraiṁ - kavacāya huṁ | (cross both the hands and run the fully opened palms from shoulders to finger tips)

ह्रां> - न�त्रत्रय य वाE�ट्0। hrauṁ - netratrayāya vauṣaṭ | (open the index, middle and ring fingers of the right hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows (ājñā

cakra) with the middle finger.

ह्रां� - अस्त्र य फट्0॥ hraḥ - astrāya phaṭ ||

Page 2: CHANDI NAVĀKSHARI MANTRA JAPA श्री चण्डि नवाक्षरी मन्त्र जप1

भूHभूI�वास्सIवारी6मिमषिःती दिदःग्बीन्धः�॥ bhūrbhuvassuvaromiti digbandhaḥ ||

4. Dhyānam ध्यानम�

म तीम4 मधुIर्कB ट्भूघ्निOन मषिःहा�प्र णा पेहा री6द्यम� हा�ल षिःनर्मिमSती धुHम्रल6चनवाधु� हा� चमI र्दिदःSषिःन ।

षिःनश्श���र्क? ती री-बी�जदःनIज� षिःनत्य� षिःनशI(भू पेहा� शI(भूध्वा(क्तिःसषिःन स(हारी शI दुरिरीती( दुग4 नमस्ती�ऽघ्निZबीर्क� ॥

mātarme madhukaiṭabhaghni mahiṣaprāṇāpahārodyame helānirmita dhūmralocanavadhe he caṇḍamuṇḍārdini |

niśśeṣīkṛta raktabījadanuje nitye niśuṁbhāpahe śuṁbhadhvaṁsini saṁharāśu duritaṁ durge namaste'mbike ||

(Meaning: O! Devi!! You have decimated demons like Madhu, Kaiṭabha, Mahiṣasura, Dhūmralocana, Caṇḍa, Muṇḍa, Raktabīja, Niśuṁbha, Śuṁbha. You are eternal. O! Durga Devi, please remove all my sins at the earliest.)

5. Pañcapūjā पःञ्चपः�ज (follow as per Karanyāsa)

ल( - पे?क्तिःर्थेव्या घ्नित्मर्क यB गन्धः( समपे�य मिम।

हा( - आर्क श घ्नित्मर्क यB पेIष्पेB� पेHजय मिम।

य( - वा य्वा घ्नित्मर्क यB धुHपेम घ्रा पेय मिम।

री( - अग्न्य घ्नित्मर्क यB दः`पे( दःश�य मिम।

वा( - अम?ती घ्नित्मर्क यB अम?ती( महा नBवा�द्य( षिःनवा�दःय मिम।

स( - सवा �घ्नित्मर्क यB सवाaपेच री पेHज म0 समपे�य मिम॥

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|

haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|

yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|

raṁ -  agnyātmikāyai dīpaṁ darśayāmi |

vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |

saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

6. श्री� चण्डि�� नवाक्षरी� मन्त्र�   Śrī Ca ṇḍ i Navāk ṣ arī Mantra ḥ

ॐ ऐं ह्रीं" क्लीं" चम%��या& विवाच्चे)॥  om aiṁ hrīṁ klīṁ cāmuṇḍāyai vicce ||

7. Hrdayādi nyāsa ḥ ह्र्�यादि� न्यासः�

ह्रां ( ह्र्दःय य नम�। hrāṁ - hrdayāya namaḥ | (open index, middle and ring fingers of the right hand and place them on the heart chakra)

ह्रां* - क्तिःशरीस� स्वा हा । hrīṁ - śirase svāhā | (open middle and ring fingers of the right hand and touch the top of the forehead)

ह्रूं( - क्तिःशखा यB वा�ट्0। hraiṁ - śikhāyai vaṣaṭ | (open the right thumb and touch the back of the head. This is the point where tuft is kept)

ह्रां< - र्कवाच य हुं(। hraiṁ - kavacāya huṁ | (cross both the hands and run the fully opened palms from shoulders to finger tips)

ह्रां> - न�त्रत्रय य वाE�ट्0। hrauṁ - netratrayāya vauṣaṭ | (open the index, middle and ring fingers of the right hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows (ājñā

cakra) with the middle finger.

ह्रां� - अस्त्र य फट्0॥ hraḥ - astrāya phaṭ ||

Page 3: CHANDI NAVĀKSHARI MANTRA JAPA श्री चण्डि नवाक्षरी मन्त्र जप1

भूHभूI�वास्सIवारी6मिमषिःती दिदःग्विग्वाम6र्क�॥ bhūrbhuvassuvaromiti digvimokaḥ ||

(by using right hand thumb and middle fingers make rattle anticlockwise around the head)

8. Dhyānam ध्यानम�

म तीम4 मधुIर्कB ट्भूघ्निOन मषिःहा�प्र णा पेहा री6द्यम� हा�ल षिःनर्मिमSती धुHम्रल6चनवाधु� हा� चमI र्दिदःSषिःन ।

षिःनश्श���र्क? ती री-बी�जदःनIज� षिःनत्य� षिःनशI(भू पेहा� शI(भूध्वा(क्तिःसषिःन स(हारी शI दुरिरीती( दुग4 नमस्ती�ऽघ्निZबीर्क� ॥

mātarme madhukaiṭabhaghni mahiṣaprāṇāpahārodyame helānirmita dhūmralocanavadhe he caṇḍamuṇḍārdini |

niśśeṣīkṛta raktabījadanuje nitye niśuṁbhāpahe śuṁbhadhvaṁsini saṁharāśu duritaṁ durge namaste'mbike ||

9. Pañcapūjā पःञ्चपः�ज (follow as per Karanyāsa)

ल( - पे?क्तिःर्थेव्या घ्नित्मर्क यB गन्धः( समपे�य मिम।

हा( - आर्क श घ्नित्मर्क यB पेIष्पेB� पेHजय मिम।

य( - वा य्वा घ्नित्मर्क यB धुHपेम घ्रा पेय मिम।

री( - अग्न्य घ्नित्मर्क यB दः`पे( दःश�य मिम।

वा( - अम?ती घ्नित्मर्क यB अम?ती( महा नBवा�द्य( षिःनवा�दःय मिम।

स( - सवा �घ्नित्मर्क यB सवाaपेच री पेHज म0 समपे�य मिम॥

laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|

haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|

yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|

raṁ -  agnyātmikāyai dīpaṁ darśayāmi |

vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |

saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

10. Samarpa ṇ am सःमपः+नम�

guhyāti guhya goptrī tvaṁ gṛhāṇāsmat-kṛtaṁ japam|

siddhirbhavatu me devi tvatprasādānmayi stirā||

गIह्या षिःती हुंह्या ग6प्त्र� त्वा( ग?हा णा स्मती0-र्क? ती( जपेम0।

क्तिःसद्धिfभू�वातीI म� दः�षिःवा त्वात्प्रस दः न्ममिय स्तिस्तीरी ॥

(Meaning: You sustain the secret of all secrets. Please accept this japa performed by me and bestow Your perpetual Grace on me.)

THE END