26
माधुर्य-कादम्बिनी (1) प्रथमा वृष्टिः हृद्-वप्रे नव-भक्ति-शस्य-विततेः सञ्जीवनी स्वागमा- रम्भे काम-तपर्तुदाह-दमनी विश्वापगोल्लासिनी । दूरान् मे मरु-शाखिनोऽपि सरसी-भावाय भूयात् प्रभु- श्री-चैतन्य-कृपा-निरङ्कुश-महा-माधुर्य-कादम्बिनी ॥ भक्तिः पूर्वैः श्रिता तान् तु रसं पश्येद् यद्-आत्त-धीः । तं नौमि सततं रूप-नाम-प्रिय-जनं हरेः ॥ इह खलु परमानन्द-मयाद् अपि पुरुषाद् ब्रह्म-पुच्छं प्रतिष्ठा इति ब्रह्मतोऽपि परात्परो रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति इति श्रुत्या सूच्यमानो मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् [भा.पु. 10.43.17] इति सर्व- वेदान्त-सारेण निखिल-प्रमाण-चक्रवर्तिना श्रीमद्-भागवतेन रसत्वेन विव्रियमाणः, ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इति श्री-गीतोपनिषदा च एवायम् इति संमन्यमानः श्री- व्रज-राज-नन्दन एव शुद्ध-सत्त्व-मय-निज-नाम-रूप-गुण-लीलाढ्योऽनादि-वपुर् एव कम् अपि हेतुम् अनपेक्षमाण एव स्वेच्छयैव जन-श्रवण-नयन-मनो-बुद्ध्य्- आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि- रूपेण । तस्य भगवत इव तद्-रूपाया भक्तेर् अपि स्व-प्रकाशता-सिद्ध्य्-अर्थम् एव हेतुत्वानपेक्षता । तथा हि—यतो भक्तिर् अधोक्षजे अहइतुक्य् अप्रतिहता इत्य् आदौ हेतुं विनैवाविर्भवतीति तत्रार्थः । तथैव—यदृच्छया मत्-कथादौ [भा.पु. 11.20.8], मद्- भक्तिं वा यदृच्छया [भा.पु. 11.20.13], यदृच्छयैवोपचिता इत्य् आदाव् अपि यदृच्छयेत्य् अस्य स्वाच्छन्द्येनेत्य् अर्थः । यदृच्छा स्वैरितेत्य् अभिधानात् । यदृच्छया केनापि भाग्येनेति व्याख्याने भाग्यं नाम किं शुभ-कर्म-जन्यं तद्-अजन्यं वा? आद्ये भक्तेः कर्म- जन्य-भाग्य-जन्यत्वे कर्मापारतन्त्र्ये स्वप्रकाशतापगमः । द्वितीये भागस्यानिर्वाच्यत्वेनाज्ञेयत्वाद् असिद्धेः कथं हेतुत्वम्? भगवत्-कृपैव हेतुर् इत्य् उक्ते तस्या असार्वत्रिकत्वेन तस्मिन् भगवति वैषम्यं प्रसज्जते । दुष्ट-निग्रहेण स्व-भक्त- पालन-रूपं तु वैषम्यं तत्र न दूषणावहं प्रत्युत भूषणावहम् एव । भक्त- वात्सल्य-गुणस्य सर्व-चक्रवर्तित्वेन सर्वोपमर्दकत्वेनोपविष्टाद् अष्टम्यामृत-वृष्टौ व्याख्यास्यमानत्वात् । निरुपाधिकायास् तद्-भक्त-कृपाया हेतुत्वे वस्तुतो भक्तानाम् अपि वैषम्यानुचितत्वेऽपि प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः [भा.पु. 11.2.46] इति मध्यम-भक्त-वैषम्यस्य विद्यमानत्वाद् भगवतश् च स्व-भक्त-वश्यत्वेन तत्- कृपानुगामि-कृपत्वे न किञ्चिद् असामञ्जसम् । यतो भक्त-कृपाया हेतुर् भक्तस्यैव तस्य हृदय-वर्तिनी भक्तिर् एव । तां विना कृपोदय-सम्भवाभावाद् इति भक्तेः स्व-प्रकाशत्वम् एव सिद्धम् । अतो यः केनाप्य् अतिभाग्येन जात-श्रद्धोऽस्य सेवने इत्य् अत्र अतिभाग्येन शुभ- कर्म-जन्य-भाग्यम् अतिक्रान्तेन केनापि भक्त-कारुण्येनेति तत्त्वार्थो ज्ञेयः । न च भक्तानां कृपायाः प्राथम्यासम्भवस् तेषाम् अपीश्वर-प्रेर्यत्वाद् इति वाच्यम् । ईश्वरेणैव स्व-भक्त-वश्यतां स्वीकुर्वता स्व-कृपा-शक्ति-सम्प्रदानीकृत-स्व-भक्तेन तादृशस्य भक्तोत्कर्षस्य दानात् । अन्तर्यामिनश् च ईशितव्यानां स्वादृष्टोपार्जित-बहिर्-इन्द्रिय-व्यापारेषु

mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

  • Upload
    others

  • View
    1

  • Download
    0

Embed Size (px)

Citation preview

Page 1: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

माधुर्य-कादम्बिनी

(1)

प्रथमा वृष्टिः

हृद्-वप्रे नव-भक्ति-शस्य-विततेः सञ्जीवनी स्वागमा- रम्भे काम-तपर्तुदाह-दमनी विश्वापगोल्लासिनी । दूरान् मे मरु-शाखिनोऽपि सरसी-भावाय भूयात् प्रभु- श्री-चैतन्य-कृपा-निरङ्कुश-महा-माधुर्य-कादम्बिनी ॥

भक्तिः पूर्वैः श्रिता तान् तु रसं पश्येद् यद्-आत्त-धीः । तं नौमि सततं रूप-नाम-प्रिय-जनं हरेः ॥

इह खलु परमानन्द-मयाद् अपि पुरुषाद् ब्रह्म-पुच्छं प्रतिष्ठा इति ब्रह्मतोऽपि परात्परो रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति इति श्रुत्या सूच्यमानो मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् [भा.पु. 10.43.17] इति सर्व-वेदान्त-सारेण निखिल-प्रमाण-चक्रवर्तिना श्रीमद्-भागवतेन रसत्वेन विव्रियमाणः, ब्रह्मणो हि प्रतिष्ठाहम् [गीता 14.27] इति श्री-गीतोपनिषदा च एवायम् इति संमन्यमानः श्री-व्रज-राज-नन्दन एव शुद्ध-सत्त्व-मय-निज-नाम-रूप-गुण-लीलाढ्योऽनादि-वपुर् एव कम् अपि हेतुम् अनपेक्षमाण एव स्वेच्छयैव जन-श्रवण-नयन-मनो-बुद्ध्य्-आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण । तस्य भगवत इव तद्-रूपाया भक्तेर् अपि स्व-प्रकाशता-सिद्ध्य्-अर्थम् एव हेतुत्वानपेक्षता । तथा हि—यतो भक्तिर् अधोक्षजे अहइतुक्य् अप्रतिहता इत्य् आदौ हेतुं विनैवाविर्भवतीति तत्रार्थः । तथैव—यदृच्छया मत्-कथादौ [भा.पु. 11.20.8], मद्-भक्तिं वा यदृच्छया [भा.पु. 11.20.13], यदृच्छयैवोपचिता इत्य् आदाव् अपि यदृच्छयेत्य् अस्य स्वाच्छन्द्येनेत्य् अर्थः । यदृच्छा स्वैरितेत्य् अभिधानात् । यदृच्छया केनापि भाग्येनेति व्याख्याने भाग्यं नाम किं शुभ-कर्म-जन्यं तद्-अजन्यं वा? आद्ये भक्तेः कर्म-जन्य-भाग्य-जन्यत्वे कर्मापारतन्त्र्ये स्वप्रकाशतापगमः । द्वितीये भागस्यानिर्वाच्यत्वेनाज्ञेयत्वाद् असिद्धेः कथं हेतुत्वम्? भगवत्-कृपैव हेतुर् इत्य् उक्ते तस्या असार्वत्रिकत्वेन तस्मिन् भगवति वैषम्यं प्रसज्जते । दुष्ट-निग्रहेण स्व-भक्त-पालन-रूपं तु वैषम्यं तत्र न दूषणावहं प्रत्युत भूषणावहम् एव । भक्त-वात्सल्य-गुणस्य सर्व-चक्रवर्तित्वेन सर्वोपमर्दकत्वेनोपविष्टाद् अष्टम्यामृत-वृष्टौ व्याख्यास्यमानत्वात् । निरुपाधिकायास् तद्-भक्त-कृपाया हेतुत्वे वस्तुतो भक्तानाम् अपि वैषम्यानुचितत्वेऽपि प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः [भा.पु. 11.2.46] इति मध्यम-भक्त-वैषम्यस्य विद्यमानत्वाद् भगवतश् च स्व-भक्त-वश्यत्वेन तत्-कृपानुगामि-कृपत्वे न किञ्चिद् असामञ्जसम् । यतो भक्त-कृपाया हेतुर् भक्तस्यैव तस्य हृदय-वर्तिनी भक्तिर् एव । तां विना कृपोदय-सम्भवाभावाद् इति भक्तेः स्व-प्रकाशत्वम् एव सिद्धम् । अतो यः केनाप्य् अतिभाग्येन जात-श्रद्धोऽस्य सेवने इत्य् अत्र अतिभाग्येन शुभ-कर्म-जन्य-भाग्यम् अतिक्रान्तेन केनापि भक्त-कारुण्येनेति तत्त्वार्थो ज्ञेयः । न च भक्तानां कृपायाः प्राथम्यासम्भवस् तेषाम् अपीश्वर-प्रेर्यत्वाद् इति वाच्यम् । ईश्वरेणैव स्व-भक्त-वश्यतां स्वीकुर्वता स्व-कृपा-शक्ति-सम्प्रदानीकृत-स्व-भक्तेन तादृशस्य भक्तोत्कर्षस्य दानात् । अन्तर्यामिनश् च ईशितव्यानां स्वादृष्टोपार्जित-बहिर्-इन्द्रिय-व्यापारेषु

Page 2: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

नियमन-मात्र-कारित्वेऽपि स्व-भक्तेषु स्व-प्रसाद एव दृश्यते । यद् उक्तं श्री-गीतासु—मत्-प्रसादात् परां शान्तिं मत्-संस्थानम् अधिगच्छति [गीता1] इति । प्रसादश् च स्वकृपा2-शक्ति-दानात्मकः पूर्वम् उक्त एव । किं च स्वेच्छावतारचरितैः [भा.पु. 4.8.57] इति, स्वेच्छामय्सय [भा.पु. 10.14.2] इत्य् आदि प्रमाण-शतैर् अवगतेन स्वाच्छन्द्येनावतरतोऽपि तस्य भू-भार-हरणादेः स्थूल-दृष्ट्या हेतुत्वे इव निष्काम-कर्मादेः क्वापि द्वारत्वेऽपि न क्षतिः । किं च—

यं न योगेन साङ्ख्येन दान-व्रत-तपो-'ध्वरैः । व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [भा.पु. 11.12.9]

इत्य् आदिना दान-व्रतादीनां स्पष्टम् एव हेतु-खण्डनेऽपि—

दान-व्रात-तपो-होम-जप-स्वाध्याय-संयमैः । श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ [भा.पु. 10.47.24]

इति यद् धेतुत्वं श्रूयते तत् खलु ज्ञानाङ्ग-भूतायाः सात्त्विक्या एव भक्तेर् न तु निर्गुणायां प्रेमाङ्ग-भूतायाः । केचित् तु दानं विष्णु-वैष्णव-सम्प्रदानकं वर्तान्य् एकादश्य्-आदीनि तपस्-तत्-प्राप्ति-हेतुको भोगादि-त्याग इति साधन-भक्त्य्-अङ्गान्य् एवाहुः । तत्-साध्यत्वे भक्तेः भक्त्या सञ्जातया भक्त्या [भा.पु. 11.3.31] इतिवत् निर्हेतुकत्वम् एव सिद्धम् इति सर्वं समञ्जसम् ॥3॥ श्रेयः-सृतिं भक्तिम् उदस्य ते विभो [भा.पु. 10.14.4], को वार्थ आप्तो ऽभजतां स्व-धर्मतः [भा.पु. 1.5.17] इति पुरेह भूमन् बहवोऽपि योगिनः [भा.पु. 10.14.5] इत्य् आदिभ्यो ज्ञान-कर्म-योगादीनां प्रतिस्व-फल-सिद्ध्यै भक्तिम् अवश्यम् अपेक्षमाणानाम् इव भक्तेः स्वीय-फल-प्रेम-सिद्ध्यै स्वप्नेऽपि न तत्-तत्-सापेक्षत्वम् । प्रत्युत— न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा.पु. 11.2.31] इति धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः [भा.पु. 11.11.32] इत्य् आदिभ्यस् तस्याः सर्वथानन्यापेक्षित्वं किं वक्तव्यं तेषाम् एव ज्ञान-कर्म-योगादीनां प्रातिस्वकेषु फलेष्व् अपि कदाचिद् आत्मना साद्यमानेषु न तत्-तद्-गन्धापेक्षत्वम् अपि । यद् उक्तम्—यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [भा.पु. 11.20.32] इत्य् आदौ, सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽञ्जसा [भा.पु. 11.20.33] इति । तं विना तु तेषां—

भगवद्-भक्ति-हीनस्य जातिः शास्त्रं जपस् तपः । अप्राणस्यैव देहस्य मण्डनं लोक-रञ्जनम् ॥ [हरि-भक्ति-सुधोदय 3.11]

इत्य् आदेर् वैफल्यायैव स्याद् इति । तस्याः परम-महत्या अधीनत्वं तेषां सम्प्राणायैवास्ताम् । अपि तु कर्म-योगस्य काल-देश-पात्र-द्रव्यानुष्ठान-शुद्ध्य्-आद्य्-अपेक्षा च तत्-तत्-स्मृति-प्रसिद्धैव । अस्यास् तु न तथा— न देश-नियमस् तत्र न काल-नियमस् तथा ।

नोच्छिष्टादौ निषेधोऽस्ति हरेर् नामानि लुब्धक ॥ इत्य् आदेः ।

1 I cannot find this verse anywhere in the Gita. 2 svarüpa

Page 3: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

किं चास्याः प्रसिद्ध-सापेक्षत्वम् अपि न । सकृद् अपि परिगीतं श्रद्धया हेलया वा ।

भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ इत्य् आदेः । कर्म-योगस्य तथाभूतत्वे महानर्थकारित्वम् एव ।

मन्त्र-हीनः स्वरतो वर्णतो वा मिथो प्रयुक्तो न तम् अर्थम् आह । यथेन्द्र-शत्रुः स्वरतोऽपराधात् स वाग्-वज्रो यजमानं हि हिनस्ति ॥ इत्य् आदेः ।

एवं ज्ञानस्यान्तःकरणं शुद्ध्य्-अधीनत्वं प्रसिद्धम् एव । निष्फल-कर्म-योगेनान्तः-करणस्य शुद्धौ निष्पादितायाम् एव तत्र तस्य प्रवेशात् कर्माधीनत्व्ं च । तद्-अधिकृतस्य दैवात् दुराचारत्व-लवेऽपि—स वै वान्तास्य् अपत्रपः इति निन्दा । कंस-हिरण्यकशिपु-रावणादीनां तत्-तत्-प्रकरण-दृष्ट्या ज्ञानाभ्यासवताम् अपि न तत्त्वेन व्यपदेश-लवोऽपि । भक्तेस् तु विक्रीडितं व्रज-वधूभिर् इत्य् आदौ—

भक्तिं परां भगवति परिलभ्य कामं हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ [भा.पु. 10.33.39]

इत्य् अत्र क्त्वा-प्रत्ययेन हृद्-रोगवत्य् एवाधिकारिणि परमाया अपि तस्याः प्रथमम् एव प्रवेशस् ततस् तयैव परम-स्वतन्त्रया कामादीनाम् अपगमश् च । तेषां कदाचित् सत्त्वेऽपि—अपि चेत् सुदुराचारो भजते माम् [गीता 9.30] इति बाध्यमानोऽपि मद्-भक्त [भा.पु. 11.14.18]इत्य् आदिभ्यश् च तद्वतां न क्वापि शास्त्रेषु निन्दा-लेशोऽपि । अजामिलस्य भक्तत्वं विष्णुदूतैर् निरूपितम् । सङ्केतं भगवन्-नाम पुत्र-स्नेहानुषङ्गजम् इत्य् आदि-दृष्ट्या तद्-आभासताम् अप्य् अजामिलादीनां भक्तत्वं सर्वैः सङ्गीतम् एव । तद् एवं कर्म-योगादीनाम् अन्तः-करण-शुद्धि-द्रव्य-देश-शुद्ध्य्-आदयः साधकास् तद्-वैगुण्यादयो बाधका भक्तिस् तु प्राण-दायिन्य् एवेति । सर्वथा पारतन्त्र्यम् एव तेषाम् । न हि स्वतन्त्राः केनापि साध्यन्ते बाध्यन्ते वेति । किं च ज्ञानैक-साधन-मात्रत्वं भक्तेर् इत्य् अज्ञैर् एवोच्यते यतो ज्ञान-साध्यान् मोक्षाद् अपि तस्याः परमोत्कर्षः एवालोच्यते । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा.पु. 5.6.18] इति ।

मुक्तानाम् अपि सिद्धानां नारायण-परायणः । सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भा.पु. 6.14.5] इत्य् आदिभ्यः ।

इन्द्रम् एव प्रधानीकृत्य स्वयं गुणीभवतोपेन्द्रेण तं सर्वथा पुष्णता स्व-कृपालुत्वम् एव यथाभिज्ञ-जनेषु प्रत्यायते न तु स्वापकर्षस् तथैव ज्ञानं पुष्णन्त्यास् तत्-तत्-प्रकरण-वाक्येषु तस्या भक्तेर् अनुग्रह एव सुधीभिर् अनुगम्यत इति । भक्त्या सञ्जातया भक्त्या [भा.पु. 11.3.31] इति भक्तेः फलं प्रेम-रूपा सैवेति स्वयं पुरुषार्थ-मौलि-रूपत्वं तस्याः । तद् एवं भगवत इव स्वरूप-भूताया महा-शक्तेः सर्व-व्यापकत्वं सर्व-वशीकारित्वं सर्व-सञ्जीवकत्वं सर्वोत्कर्ष-परम-स्वातन्त्र्यं स्व-प्रकाशत्वं च किंचिद् उट्टङ्कितं तद् अपि तां विना अन्यत्र प्रवृत्तौ

Page 4: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

प्रेक्षावत्त्वस्याभाव इति किं वक्तव्यम् । नरत्वस्यापि को वै न सेवेत विना नरेतरम् इत्य् आदिभिर् अवगमो दृष्टः ॥4॥ इति महा-महोपध्याय-श्रीमद्-विश्वनाथ-चक्रवर्ति-विरचितायां माधुर्य-कादम्बिन्यां

भक्तेः सर्वोत्कर्ष-नाम प्रथमामृत-वृष्टिः ॥1॥

--o)0(o--

Page 5: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

(2)

द्वितीयामृत-वृष्टिः अथात्र माधुर्य-कादम्बिन्यां द्वैताद्वैत-वाद-विवादयोर् नावकाशो लभन्त इति कैश्चिद् अपेक्षणीयाश् चेद् ऐश्वर्य-कादम्बिन्यां दृश्यतां नाम ॥1॥ इदानीं करण-केदारिकासु प्रादुर्भवन्त्यस् तस्या एव भक्तेर् ज्ञान-कर्माद्य्-अमिश्रितत्वेन शुद्धायाः कल्प-वल्ल्या अपि निरस्तान्य् अफलाभिसन्धितयैव धृत-व्रतैर् मधु-व्रतैर् इव भव्य-जनैर् आश्रियमाणायाः स्व-विषयैकानुकूल्य-मूल-प्राणायाः स्व-स्पर्शेन स्पर्श-मणिर् इव करण-वृत्तीर् अपि प्राकृतत्व-लोहतां शनैस् त्याजयित्वा चिन्मयत्व-शुद्ध-जाम्बुनदतां प्रापयन्त्याः कन्दलीभावान्ते समुद्गच्छन्त्याः साधनाभिख्ये द्वे पत्रिके विव्रियेते । तयोः प्रथमा क्लेशघ्नी द्वितीयाशुभदेति । द्वयोर् अपि तयोर् अन्तस् तु लोभ-प्रवर्तकत्व-लक्षण-चैक्कण्येन येषाम् अहं प्रिय आत्मा सुतश् च [भा.पु. 3.25.38] इत्य् आदि शुद्ध-सम्बन्ध-स्निग्धतया च प्राप्तोत्कर्षे देशे राग-नाम्नो राज्ञ एवाधिकारः । बहिस् तु तस्माद् भारत सर्वात्मा [भा.पु. 2.1.5] इत्य् आदि शास्त्र-प्रवर्तकत्व-लक्षण-पारुष्याभासेन प्रियादि-शुद्धाशुद्धाभावात् स्वत एवातिस्निग्धतानुदयेन पूर्वतः किंचिद् अपकृष्टे देशे वैधनाम्नोऽपरस्य राज्ञः । क्लेशघन्त्व-शुभदत्वाभ्यां तु प्राययोर् ण कोऽपि विशेषः ॥2॥ तत्राविद्यास्मिता-राग-द्वेषाभिनिवेश्योः पञ्च क्लेशाः । प्रारब्धाप्रारब्ध-रूढ-बीज-पापादयस् तन्-मया एव । शुभानि दुर्विषय-वैतृष्ण्य-भगवद्-विषय-सतृष्ण्यानुकूल्य-कृपाक्षमा-सत्य-सारल्य-साम्य-धैर्य-गाम्भीर्य-मानदत्वामानित्व-सर्व-सुभगत्वादयो गुणाश् च—सर्वैर् गुणैस् तत्र समासते सुराः [भा.पु. 5.18.12] इत्य् आदि-दृष्ट्या ज्ञेयाः ॥3॥ भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः [भा.पु. 11.2.42] इत्य् उक्त-प्रकारेण युगपद् अपि प्रवृत्तयोर् अपि तयोः पत्रिकयोर् उद्गम-तारतम्येनैव तत्-तद्-अशुभ-निवृत्ति-शुभ-प्रवृत्ति-तारतम्याद् अस्त्य् एव क्रमः । स चातिसूक्ष्मो दुर्लक्ष्योऽपि तत्-तत्-कार्य-दर्शन-लिङ्गेन सुधीभिर् अवसीयते ॥4॥ तत्र भक्त्य्-अधिकारिणः प्रथमं श्रद्धा । सा च तत्-तच्-छास्त्रार्थे दृढ-प्रत्यय-मयी । प्रक्रम्यमाण-यत्नैक-निदान-रूप-तद्-विषयकत्वैक-निर्वाह-रूप-सादर-स्पृहा च । सा च सा च स्वाभाविकी केनापि बलाद् उत्पादिता च । ततश् चाश्रित-गुरु-चरणस्य तस्य जिज्ञास्यमान-सदाचारस्य तच्-छिक्षयैव सजातीयाशय-स्निग्ध-भक्त्य्-अभिज्ञ-साधु-सङ्ग-भाग्योदयः । ततो भजन-क्रिया । सा च द्विविधा अनिष्ठिता निष्ठिता च । तत्र प्रथमम् अनिष्ठिता क्रमेनोत्साह-मयी घन-तरला व्यूढ-विकल्पा विषय-सङ्गरा नियमाक्षमा तरङ्ग-रङ्गिणीति षड्-विधा भवन्तीति स्वाधारं विलक्षयति ॥5॥ तत्र उत्साह-मयी । प्रथमम् एव शास्त्रम् अध्येतुम् आरभमाणस्य सर्व-लोक-श्लोक्यमान-पाण्डित्यम् उपपन्नम् इव स्वस्मिन् मन्यमानस्य बटोर् इव उत्साह-स्वाधिकरणस्य प्रचुरयतीत्य् उत्साहमयी ॥6॥

Page 6: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

अथ घन-तरला । प्रक्रम्यमाणानि भक्त्य्-अङ्गानि कदाचिन् निर्वहन्ति कदाचिच् च न वेति घनत्वं तरलत्वं चास्याः यथा बटोः शास्त्राभ्यासः कदाचित् सान्द्रः कदाचित् तद्-अर्थ-प्रवेशासमर्थतया सारस्यानुदयेन शिथिलश् च ॥7॥ अथ व्यूढ-विकल्पा । किम् अहं स-परिग्रह एव पुत्र-कलत्रादीन् वैष्णवीकृत्य भगवत्-परिचर्यायां नियोज्य गृह एव सुखं तं भजे, किं वा सर्वान् एव परित्यज्य निविक्षेपः श्री-वृन्दावनं ध्येय-स्थानम् एवासीनः कीर्तन-श्रवणादिभिः कृतार्थीभवेयम्? स च त्यागः किं भुक्त-भोगस्यावगत-विषम-विषय-दाव-दवथोर् मम चरम-दशायाम् एव किं वाधुनैव समुचित इति । किं च, ताम् ईक्षेद् आत्मनो मृत्युं तृणैः कूपम् इवावृतम् [भा.पु. 3.32.40] इति दृष्ट्या आश्रमस्यास्याविश्वासस्यतया यो दुस्त्यजान् दार-सुतान् [भा.पु. 5.14.43] इत्य् अत्र जहौ युवैव मलवत् इत्य् आदि-दृष्ट्या त्यक्त-विलम्बस् तत्रापि अहो मे पितरौ वृद्धौ [भा.पु. 11.17.57] इत्य् अत्र अतृप्तस् तान् अनुध्यायन् मृतो ऽन्धं विशते तमः [भा.पु. 11.17.58] इति भगवद्-वाक्येन त्यागेऽलब्ध-बलश् च सम्प्रत्य् एव प्राणधारण-मात्र-वृत्तिर् वनं तदैव प्रविश्याष्टाव् एव च यामान् अभ्यर्थयानीति । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा.पु. 11.20.31] इत्य् अत्र तु वैराग्यस्य भक्ति-जनकत्वे एव दोषो न तु भक्ति-जनितत्वे इति तद्-अनुभाव-रूपतया तद्-अधीनत्वम् इति । यद् यद् आश्रमम् अगात् स भिक्षुकस् तत्-तद्-अन्न-परिपूर्णम् ऐक्षत इति न्यायेन कदाचिद् वैराग्यं तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् [भा.पु. 10.14.36] इति कदाचिद् गार्हस्थ्यं च निश्चिन्वन् किम् अहं कीर्तनम् एव किं वा कथा-श्रवणम् अपि उत सेवाम् एव उताहो तावद् अम्बरीषादिवद् अनेकाङ्गाम् एव भक्तिं करवै इत्य् आदि विविधा एव प्राप्ता विकल्पा यत्र भवन्तीति व्यूढ-विक्लपा ॥8॥ अथ विषय-सङ्गरा ।

विषयाविष्ट-चित्तानां विष्ण्व्-आवेशः सुदूरतः । वारुणी-दिग्-गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात् ॥

इति भोगा एव बलात् स्वस्मिन्न् अभिनिवेश्य मां भजने शिथिलयन्तीति तद् अमी त्यक्त्वा नाम-ग्राहं कांश्चन कांश्चन त्यक्तवतोऽपि भुञ्जानस्य—जुषमाणश् च तान् कामान् परित्यागेऽप्य् अनीश्वरः [भा.पु. 11.20.28] इति भगवद्-वाक्यस्योदाहरणत्वं प्राप्तवतस् तस्य पूर्वाभ्यस्तैर् विषयैस् तैः सह सङ्गरो युद्धं कदाचित् तत्-पराजयः कदाचित् स्व-पराजय इति विषय-सङ्गरा ॥9॥ अथ नियमाक्षमा । अद्यारभ्य इमानि नामानि गृहीतव्यानि एतावत्यश् च प्रणतयः कार्या इत्थम् एव तद्-भक्ता अपि सेवनीया भगवद्-असम्बन्ध-वाचोऽपि नोच्चारणीया ग्राम्य-वार्तावतां सन्निधिस् त्यक्तवत्यः इत्य् आदि प्रतिदिनम् अपि प्रतिजानतोऽपि समये तथा न क्षमत्वम् इति नियमाक्षमा । विषय-सङ्गरायां विषय-त्यागाक्षमत्वम् अत्र तु भक्त्य्-उत्कर्षाक्षमत्वम् इति भेदः ॥10॥ अथ तरङ्ग-रङ्गिणी । भक्तेः स्वभाव एवायं यत् तद्वति सर्वेऽपि जना अनुरज्यन्तीति जनानुराग-प्रभवा हि सम्पद इति प्राचां वाचोऽपि । भक्त्य्-उत्थासु विभूतिषु लाभ-पूजा-प्रतिष्ठादिषु वली-वलितासूपशाखासु तरङ्गेष्व् इवाचरन्त्या अस्या रङ्ग इति तरङ्ग-रङ्गिणी ॥11॥

Page 7: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

इति महा-महोपाध्याय-श्रीमद्-विश्वनाथ-चक्रवर्ति-विरचितायां माधुर्य-कादम्बिन्यां भक्तेः श्रद्धादि-क्रम-त्रय-कथन-पूर्वकं भजन-क्रिया-भेद-कथनं नाम

द्वितीयामृत-वृष्टिः ॥2॥

--o)0(o--

Page 8: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

(3)

तृतीयामृत-वृष्टिः अथ अनर्थानां निवृत्तिः । ते चानर्थाश् चतुर्विधाः—दुष्कृतोत्थाः सुकृतोत्था अपराधोत्था भक्त्य्-उत्थाश् चेति । तत्र दुष्कृतोत्थाः दुरभिनिवेश द्वेष-रागाद्याः पूर्वोक्ताः क्लेशा एव । सुकृतोत्था भोगाभिनिवेशा विविधा एव । ते च क्लेशान्तः-पातिन इति केचित् । अपराधोत्था इत्य् अत्र नामापराधा एव गृह्यन्ते । सेवापराधानां तु नामभिस् तत्-तन्-निवर्तक-स्तोत्र-पाठैः सेवा-सातत्येन च भव्यस्य विवेकिनः प्रायः प्रतिदिनम् एवोपशमेनाङ्कुरी- भावानुपलब्धेः । किन्तु तत्-तद्-उपशम-सम्भव-बलेन तत्र सावधानता-शैथिल्ये सेवापराधा अपि नामापराधा एव स्युः । तथा ह्य् उक्तम्—नाम्नो बलाद् यस्य हि पाप-बुद्धिः इति । तत्र नाम इत्य् उपलक्षणं भक्ति-मात्रस्यैवोपशमकस्य । धर्म-शास्त्रेऽपि प्रायश्चित्त-बलेन पाप-चरणे न तस्य पापस्य क्षयः प्रत्युत गाढतैव । नन्व् एवम् न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि [भा.पु. 11.29.20] इति, विशेषतो दशार्णोऽयं जप-मात्रेण सिद्धिद इत्य् आदि वाक्य बलेन तत्-तद्-अङ्गानाम् अननुष्ठाने वैकल्यादाव् अपि वा जाते नामापराधः प्रसज्जते । मैवम् । नाम्नो बलाद् यस्येत्य् अत्र पापे बुद्धिश् चिकीर्षादि । तद् एव हि पापं यत्र सति निन्दा-प्रायश्चित्तादि-श्रवणम् । न च कर्म-मार्ग इव भक्ति-मार्गेऽपि अङ्ग-वैकल्यादौ क्वापि निन्दा-श्रवणम् इति न तत्रापराध-शङ्का । यद् उक्तं—

ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये । अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥ यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् । धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ [भा.पु. 11.2.34-35] इति ।

अत्र निमील्येति कर्तृ-व्यापार-लिङ्गेन विद्यमाने एव नेत्रे मुद्रयित्वा तत्रापि धावन् पाद-न्यास-स्थलम् अतिक्रम्यापि व्रजन् न स्खलेद् इत्य् अक्षरार्थ-लब्धेर् भगवद्-धर्मम् आश्रित्य तद्-अङ्गानि सर्वाणि ज्ञात्वाप्य् अज्ञ इव कानिचिद् उल्लङ्घ्यापि अनुतिष्ठन् न प्रत्यवायी स्यात्, नापि फलाद् भ्रश्येद् इत्य् एव व्याख्या उपपद्यते । निमीलनं नामाज्ञानं तस्यापि श्रुति-स्मृति-विषयाव् इत्य् एषा तु न सङ्गच्छते मुख्यार्थ-बाधायोगात् । न च धावन् निमील्येत्य् एतद् एव द्वात्रिंशद्-अपराधाभावम् अपि क्रोडीकरोत्व् इति वाच्यम् । यान् भगवता प्रोक्तान् उपायान् आश्रित्येत्य् उक्तत्वात् । यानैर् वा पादुकैर् वापि गमनं भगवद् अगृहे इत्य् आदयस् तु तत्र निषिद्धा एव । सेवापराधे तु हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांशनः इत्य् आदिषु श्रूयन्त एव निन्दाः । किं च ते नामापराधाः प्राचीना अर्वाचीना वा यदि सम्यग्-अनभिज्ञात-प्रकाराः स्युः किन्तु तत्-फल-लिङ्गेनानुमीयमाना एव तदा तेषां नामभिर् एवाश्रान्त-प्रयुक्तैर् भक्ति-निष्ठाम् उत्पद्यमानायां क्रमेणोपशमः । यदि ते ज्ञायन्त एव तदा त्व् अस्ति क्वचित् कश्चिद् विशेषः ॥1॥ यथा सतां निन्दा इति दशसु नाम्नः प्रथमोऽपराधः । तत्र निन्देत्य् अनेन द्वेष-द्रोहादयोऽप्य् उपलक्ष्यन्ते । ततश् च दैवात् तस्मिन्न् अपराधे जाते—हन्त पामरेण मया साधुषु अपराद्धम् इति अनुतप्तो जनः कृशानौ शाम्यति तप्तः कृशानुना एवायम् इति न्यायेन

Page 9: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

तत्-पदाग्र एव निपत्य प्रसादयामीति विषण्ण-चेतसा प्रणति-स्तुति-सम्मानादिभिस् तस्योपशमः कार्यः । कदाचित् कस्यचन कैर् अपि दुष्प्रसादनीयत्वे बहु-दिनम् अपि तन्-मनोऽभिरोचिन्य् अनुवृत्तिः कार्या । अपराधस्यातिमहत्त्वात् कथञ्चित् तयाप्य् अनिवर्त्यकोपत्वे धिङ् माम् अक्षीण-भक्तापराधं निरय-कोटिषु पतन्तम् इति निर्विद्य सर्वं परित्यज्य समाश्रयणीया नाम-सङ्कीर्तन-सन्ततिस् तया च महा-शक्तिमत्यावश्यम् एव काले ततः स्याद् एवोद्धारः । किं मे मुहुर् मुहुर् एव पाद-पतनादिभिः स्वापकर्ष-स्वीकारेण नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् इत्य् अस्यैव परमोपायः स एव समाश्रयणीयः इति भावनायां पूर्ववद् एव पुनर् अपि नामापराधः । न च कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् इत्य् आदि सम्पूर्ण-धर्मका एव सन्तस् तेषाम् एव निन्दा अपराध इति वाच्यम् । सर्वाचार-विवर्जिताः शठ-धियो व्रात्या जगद्-वञ्चकाः इति तत्-प्रकरण-वर्तिना वचनेन तादृश-दुश्चरितानाम् अपि भगवन्तं भजतां कैमुतिक-न्यायेन सच्-छब्द-वाच्यत्वेन सूचितत्वात् । किं च कश्चिन् महा-भागवतत्वात् महापराधिन्य् अपि यद्यपि न कुप्यति तद् अपि तत्रापराधवता स्व-शुद्ध्य्-अर्थं प्रणत्य्-आदिभिर् अनुवर्तनीय एव सः । सेर्षं महा-पुरुष-पाद-पांशुभिर् निरस्त-तेजःसु तद् एव शोभनम् इति सतां वाक्येन तच्-चरण-रेणूनाम् असहिष्णुतया तत्-फल-प्रदत्वावगमात् । किं च, दुरवगम-निष्कारणके क्वचित् कृपा-दृष्टौ प्रभविष्णौ स्वच्छन्द-चरिते क्वचिन् महाभागवत-मौलौ तु न कापि मर्यादा पर्याप्नोति । यथा शिबिकां वाहयति कटूक्ति-विष-वर्षिण्य् अपि रहूगणे श्री-जड-भरतस्य कृपा । यथा च पाषण्ड-धर्मावलम्बिनि स्व-हिंसार्थम् उपसेदुषि दैत्य-समूहे उपरि-चरस्य वसोश् चेदि-राजस्य । यथा वा महा-पापिनि स्व-ललाटे रुधिर-पातिन्य् अपि माधवे प्रभु-वरस्य नित्यानन्दस्येति । एवम् एव गुरोर् अवज्ञा इत्य् अत्रापि ज्ञेयम् । शिवस्य श्री-विष्णोर् इत्य् अत्रैवं विवेचनीयम् ॥2॥ चैतन्यं हि द्विविधं भवति--स्वतन्त्रम् अस्वतन्त्रं च । तत्र प्रथमं सर्व-व्यापकम् ईश्वराख्यं द्वितीयं देह-मात्र-व्यापि-शक्तिकं जीवाख्यम् ईशितव्यम् । ईश्वर-चैतन्यं द्विविधं माया-स्पर्श-रहितं लीलया स्वीकृत-माया-स्पर्शं च । तत्र प्रथमं नारायणाद्य्-अभिधम् । यद् उक्तं—हरिर् हि निर्गुणः साक्षत् पुरुषः प्रकृतेः परः [भा.पु. 10.88.5] इति । द्वितीयं शिवाद्य्-अभिधम् । यद् उक्तम्—शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः इति । अत्र गुण-संवृत-लिङ्गेनापि तस्य जीवत्वं नाशङ्कनीयम् ।

क्षीरं यथा दधि विकार-विशेष-योगात् सञ्जायते न हि ततः पृथग् अस्ति हेतोः । यः शम्भुताम् अपि तथा समुपैति कार्याद् गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितोक्तेः [5.45] |

अन्यत्र च पुराणागमादिषु बहुत्र ईश्वरत्वेन प्रसिद्धेश् च । यत् तु सत्त्व रजस् तम इति प्रकृतेर् गुणाः इत्य् अत्र स्थित्य्-आदये हरिर्-विरिञ्चि-हरा [भा.पु. 1.2.23] इत्य् अनेन तत्-साधारण्यात् ब्रह्मण्य् अपीश्वरत्वम् अवगम्यते तद्-ईश्वरावेशाद् एवेति ज्ञेयम् ।

भास्वान् यथाश्म-शकलेषु निजेषु तेजः स्वीयम् कियत् प्रकटयत्य् अपि तद्वद् अत्र । ब्रह्मा य एष जगद्-अण्ड-विधान-कर्ता इति ब्रह्म-संहितोक्तेः [5.49] |

तथा—

पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः । तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भा.पु. 1.2.24]

Page 10: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

इत्य् अत्र तमसः सकाशात् रजसः श्रैष्ठ्योऽपि वस्तुतो रजसि धूम-स्थाणीये शुद्ध-तेजः-स्थानीयस्येश्वरस्यानुपलब्धेश् च । सत्त्वे सम्ज्वलनाग्नौ शुद्ध-तेजसः साक्षाद् इव पार्थिवे दारु-स्थानीये तमस्य् अपि तस्यान्तर्हिततयोपलब्धिर् अस्त्य् एव । तत्-कार्यानुषुप्तौ निर्भेद-ज्ञान-सुखानुभव इवेत्य् आदि विचार्य तत्त्वम् अवसेयम् । अथेशितव्यं चैतन्यं च स्व-दशाभेदेन द्विविधम् । अविद्ययावृतम् अनावृतं च । तत्रावृतं देव-मनुष्य-तिर्यग्-आदि । अनावृतं द्विविधं—ईश्वरेणैश्वर्याशक्त्यानाविष्टम् आविष्टं च । अनाविष्टं स्थूलतो द्विविधम्—ज्ञान-भक्ति-साधन-वशात् ईश्वरे लीनम् अलीनं च । प्रथमं शोच्यम् । द्वितीयं तन्-माधुर्यास्वाद्य-शोच्यम् । आविष्टं च द्विविधम् । चिद्-अंश-भूत-ज्ञानादिभिर् मायांश-भूत-सृष्ट्यादिभिश् चेति । प्रथमं चतुःसनादि । द्वितीयं ब्रह्मादीति । एवं च विष्णु-शिवयोर् अभेद एव प्रसक्तश् चैतन्यैकरूप्यात् । निष्कामैर् उपास्यत्वानुपास्यत्वे तु निर्गुणत्व-सगुणत्वाभ्याम् एवेत्य् अवगन्तव्यम् । विष्णु-ब्रह्माद्येस् तु भेद एव चैतन्य-पार्थक्याद् एव । क्वचित् तु सूर्यस्य तद्-आविष्ट-सूर्य-कान्त-मणेर् अभेद इव विष्णु-ब्रह्मणोर् अभेदश् च पुराण-वचनेषु दृष्टः । किं च क्वचिन् महा-कल्पे शिवोऽपि ब्रह्मेव ईश्वराविष्टा जीव एव भवेत् । यद् उक्तम्—क्वचिज् जीव-विशेषत्वं हरस्योक्तं विधोर् इवेति । अत एव—

यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः । समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ [हरि-भक्ति-विलास 1.73]

इति वचनम् अपि ब्रह्म-साहचर्येण सङ्गच्छते इति । एवम् अपर्यालोचयतां विष्णुर् एवेश्वरो न शिवः शिव एवेश्वरो न विष्णुर् वयम् अनन्या नैव पश्यामः शिवं वयं च न विष्नुम् इत्य् आदि विवाद-ग्रस्त-मतीनाम् अपराधे जाते कालेन कदाचित् तत्-तात्पर्यालोचन-विज्ञ-साधु-जन-प्रबोधितत्वे तेषाम् एव शिवस्य भगवत्-स्वरूपाद् अभिन्नत्वेन लब्ध-प्रतीतीनां नाम-कीर्तनेनैवापराध-क्षयः । एवं च नैता भगवद्-भक्तिं स्पृशन्ति बहिर्मुख्यो विगीता इति ज्ञान-कर्म-प्रतिपादिकाः श्रुतीर् येनैव मुखेनानिन्दंस् तेनैव मुखेन तास् तद्-अनुष्ठातॄंश् च जनान् मुहुर् अभिनन्द्य नामभिर् उच्चैः सङ्कीर्तितैः श्रुति-शास्त्र-निन्दन-रूपाच् चतुर्थापराधान् निस्तरेयुः । यतस् ताः श्रुतयो भक्ति-मार्गेष्व् अनधिकारिणः स्वच्छन्द-वर्तिनः परम-रागान्धान् अपि वर्त्म-मात्रम् अध्यारोहयितुम् उद्यताः परम-कारुणिका एवेति तत्-तात्पर्य-विज्ञ-जन-प्रबोधिता यदि भाग्य-वशाद् भवेयुस् तदैवेति । एवम् एवान्येषाम् अपि षण्णाम् अपराधानाम् उद्भव-निवृत्ति-निदानानि अवगन्तव्यानि ॥3॥ अथ भक्त्य्-उत्थास् ते च मूल-शाखात उपशाखा इव भक्त्यैव धनादि-लाभ-पूजा-प्रतिष्ठाद्याः स्व-वृत्तिभिः साधक-चित्तम् अप्य् उपरज्य स्व-वृद्ध्या मूल-शाखाम् इव भक्तिम् अपि कुण्ठयितुं प्रभवन्तीति । तेषां चतुर्णाम् अनर्थानां निवृत्तिर् अपि पञ्च-विधा । एक-देश-वर्तिनी बहु-देश-वर्तिनी प्रायिकी पूर्णा आत्यन्तिकी चेति । तत्र ग्रामो दग्धः पटो भग्न इति न्यायेनापराधोत्तानाम् अनर्थानां निवृत्तिर् भजन-क्रियानन्तरम् एक-देश-वर्तिनी निष्ठायाम् उत्पन्नायां बहुल-देश-वर्तिनी रताव् उत्पद्यमानायां प्रायिकी प्रेम्नी पूर्णा श्री-भगवत्-पद-प्राप्ताव् आत्यन्तिकी । यस् तु तत्रापि चित्रकेतौ कादाचित्को महद्-अपराधः स प्रातीतिक एव न वास्तवः । सत्यां प्रेम-सम्पत्तौ पार्षदत्व-वृत्रत्वयोर् वैशिष्ट्याभाव-सिद्धान्तात् । जय-विजययोस् त्व् अपराध-कारणं प्रेम-विजृम्भिता स्वेच्छैव । सा च—हे प्रभु-वर! प्रतिकूलीकृत्य तद् युद्ध-सुखम् अनुभूयताम् इत्य् अवयोः स्वतः परिपूर्णतायाम् अणु-मात्रम् अपि न्यूनत्वम् असहमानयोः किङ्करयोः प्रार्थना-हठः स्व-भक्त-वात्स्यल्य-गुणम् अपि लघूकृत्य निष्पाद्यताम् इत्य् आकारा कादाचित्क-प्रसङ्ग-भवा

Page 11: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

मानसा मनसैव ज्ञेया । तथा दुष्कृतोत्थानां भजन-क्रियानन्तरम् एव प्रायिकी निष्ठायां जातायां पूर्णा आसक्ताव् एवात्यन्तिकी तथा भक्त्य्-उत्थानां भजन-क्रियानन्तरम् एक-देश-वर्तिनी निष्ठायां पूर्णा रुचाव् आत्यन्तिकीति अनुभविना बहुदृश्वना सम्यग् विविच्यानुमन्तव्यम् ॥4॥ ननु—अंहः संहरद् अखिलं सकृद् उदयाद् एव [नाम-कौमुदी, पद्यावली 16] इति, यन् नाम सकृच् छ्रवणात् पुक्कशोऽपि विमुच्यते संसारात् इत्य् अपि प्रमाण-शताद् अजामिलाद्य्-उपाख्यानेष्व् एकस्यैव नामाभासस्याविद्या-पर्यन्त-सर्वानर्थ-निवृत्ति-पूर्वक-भगवत्-प्रापकत्वानुभवाद् भगवद्-भक्तानां दुरितादि-निवृत्ताव् उक्तः क्रमो न सङ्गच्छते । सत्यम् । नाम्न एतावत्य् एव शक्तिर् नात्र सन्देहः । परन्तु स्वापराधिष्व् अप्रसन्नेन तेन यत् स्व-शक्तिः सम्यक् न प्रकाश्यते तद् एव दुष्टतादीनां जीवातुर् इत्य् अवगन्तव्यम् । किन्तु यम-दूतानां तद्-आक्रमणे न शक्तिः । न ते यमं पाशभृतश् च तद्-भटान् स्वप्नेऽपि पश्यन्तीत्य् [भा.पु. 6.1.19] आदेः । न विद्यते तस्य यमैर् हि शुद्धिर् इत्य् अत्र यमेर् योगाङ्गैर् इति व्याख्येयम् । यथा समर्थेन परमाढ्येनापि स्वामिना कृतापराधः स्वजनो यदि न पाल्यते किन्तु तत्रोदास्यते तदैव दुःख-दारिद्र्य-मालिन्य-शोकादयः क्रमेण लब्धावसरा भवन्ति न त्व् अन्यदीया जनाः केऽपि कदापीति ज्ञेयम् । तथा च पुनः स्व-स्वामिनो मनोभिरोचिन्याम् अनुवृत्तौ सत्यां शनैस् तत्-प्रसादाद् दुःख-दारिद्र्यादयः शनैर् अपयान्ति । तथा भगवद्-भक्त-शास्त्र-गुरु-प्रभृतिभिर् अमायया मुहुः सेवितैः शनैर् एव तस्य नाम्नः प्रसादे दुरितादीनाम् अपि शनैर् एव नाशः । इति नास्ति विवादः । न च मम कोऽपि नास्ति नामापराध इति वक्तव्यं फलेनैक-फल-कारणस्यापराधस्य प्राचीनस्यार्वाचीनस्य वा अनुमानात् । फलं च बहु-नाम-कीर्तनेऽपि प्रेम-लिङ्गानुदय इति । यद् उक्तं—

तद् अश्म-सारं हृदयं बतेदं यद् गृह्यमाणैर् हरि-नाम-धेयैः । न विक्रियेताथ यदा विकारो नेत्रे जलं गात्र-रुहेषु हर्षः ॥ [भा.पु. 2.3.24] इति ।

तथा हि नामापराध-प्रसङ्गे—

के तेऽपराधा विप्रेन्द्र नाम्नो भगवतः कृतः । विनिघ्नन्ति नृणां कृत्यं प्राकृतं ह्य् आनयन्ति हि ॥ इति ।

तदीय-गुण-नामादीनि सद्यः प्रेम-प्रदान्य् अपि श्रुतानि कीर्तितानि च तत्-तीर्थादिकं सद्यः सिद्धिदम् अपि चिरात् सेवितं तन्-निवेदितानि घृत-दुग्ध-ताम्बूलादीनि सद्यः सर्वेन्द्रिय-तरङ्ग-निवर्तकानि मुहुर् आस्वाद्य उपयुक्तान्य् एव स्वतः परम-चिन्मयान्य् अप्य् एतानि यस्मात् प्राकृतानीव भवन्ति तेऽपराधाः के भगवन्-नाम इति सोत्कम्प-स-विस्मयः प्रश्नः । नन्व् एवं सति नामापराधवतो जनस्य भगवद्-वैमुख्यस्यैवोचित्यात् तद्-उक्तं गुरु-पादाश्रय-भजन-क्रियादिकम् अपि न सम्भवेत् । सत्यम् । प्रवर्तमाने महाज्वर इव ओदनादेर् अरोचकत्वाद् एवानुपादानम् इव नामापराधस्य गाढत्वे सति तत्र पुंसि श्रवण-कीर्तनादि-भजन-क्रियाया अवकाश एव न स्याद् इत्य् अत्र कः सन्देहः । किन्तु ज्वरस्य मृदुत्वे चिरन्तनत्वे ओदनादेर् अपि किंचिद् रोचकत्वम् इव । बहु-दिनतो भोगेनापराधस्य क्षीण-वेगत्वे मृदुत्वे च भगवद्-भक्तौ किंचिन्-मात्र-रुचिः स्याद् इति पुंसः प्रसज्जति भक्त्य्-अधिकारः । ततश् च यथा पोष्टिकान्य् अपि दुग्धौदनादीनि जीर्ण-ज्वरवन्तं पुमांसः न

Page 12: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

पुष्यन्ति किंचित् पुष्यन्ति च किन्तु ग्लानि-कार्श्येन निवर्तयितुं शक्नुवन्ति कालेनौषध-पथ्ययोः सेवितयोः शक्नुवन्ति च । तथैव तादृशस्य भक्त्य्-अधिकारिणः श्रवण-कीर्तनादीनि कालेनैव क्रमेणैव सकलं प्रकाशयन्तीति साधूक्तम्—

आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया । ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा इत्य् आदि ।

कैश्चित् तु नाम-कीर्तनादिवतां भक्तानां प्रेम-लिङ्गादर्शनेन पाप-प्रवृत्त्या च न केवलम् अपराधः कल्प्यते व्यवहारिक-बहु-दुःख-दर्शनेन चापि प्रारब्ध-नाशाभावश् च । निरपराधत्वेन निर्धारितस्याजामिलस्यापि स्व-पुत्र-नाम-करण-प्रतिदिन-बहुधा-तन्-नामाह्वान-समयेष्व् अपि प्रेमाभाव-दासी-सङ्गादि-पाप-प्रवृत्ति-दर्शनात् । प्रारब्धाभावेऽपि युधिष्ठिरादेर् व्यवहारिक-बहु-दुःख-दर्शनाच् च । तस्मात् फलन्न् अपि वृक्षः प्रायशः काल एव फलति इतिवत् निरपराधेषु प्रसीदद् अपि नाम स्व-प्रसादं काल एव प्रकाशयेत् । पूर्वाभ्यासात् क्रियमाणा पाप-राशिर् अपि उत्खात-दंष्ट्रोरग-दंश इवाकिंचित्करा एव । रोग-शोकादि-दुःखम् अपि न प्रारब्ध-फलम् ।

यस्यानुगृह्णामि हरिष्ये तद्-धनं शनैः । ततोऽधनं त्यजन्त्य् अस्य स्वजना दुःख-दुःखितम् ॥ इति ।

निर्धनत्व-महा-रोगो मद्-अनुग्रह-लक्षणम् इत्य् आदि वचनात् । स्व-भक्त-हित-कारिणा तदीय-दैन्योत्कण्ठादि-वर्धन-चतुरेण भगवतैव दुःखस्य दीयमानत्वात् कर्म-फलत्वाभावेन न प्रारब्धत्वम् इत्य् आहुः ॥5॥

इति माधुर्य-कादम्बिन्यां भक्तेः सर्व-ग्रह-प्रशमिनी नाम तृतीयामृत-वृष्टिः

||3||

--o)0(o—

Page 13: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

(4)

चतुर्थ्य् अमृत-वृष्टिः अथ पूर्वं या अनिष्ठिता निष्ठितेति द्विविधोक्ता भजन-क्रिया तस्याः प्रथमा षड्-विधा लक्षिता । ततो द्वितीयाम् अलक्षयित्वैवानर्थ-निवृत्तिः प्रक्रान्ता । यद् उक्तं—

शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः । हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् ॥ नष्ट-प्रायेष्व् अभद्रेषु नित्यं भागवत-सेवया । भगवत्य् उत्तम-श्लोके भक्तिर् भवति नैष्ठिकी ॥ [भा.पु. 1.2.17-18]

तत्र शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः इत्य् अनिष्ठितैव भक्तिर् अवगम्यते नैष्ठिकीत्य् अग्रे वक्ष्यमाणत्वात् । अभद्राणि विधुनोति इति तयोर् मध्ये एवानर्थानां निवृत्तिर् उक्ता । नष्ट-प्रायेष्व् अभद्रेष्व् इत्य् अत्र तेषां कश्चन भागो नापि निवर्तत इत्य् अपि सूचित इति । अत एव क्रम-प्राप्ततया निष्ठिता भक्तिर् इदानीं विव्रियते ॥1॥ निष्ठा नैश्चल्यम् उत्पन्ना यस्या इति निष्ठिता । नैश्चल्यं भक्तेः प्रत्यहं विधित्सितम् अप्य् अनर्थ-दशायां लय-विक्षेपाप्रतिपत्ति-कषाय-रसास्वादानां पञ्चानाम् अन्तरीयाणां दूर्वारत्वान् न सिद्धम् आसीत् । अनर्थ-निवृत्त्य्-अनन्तरं तेषां तदीयानां निवृत्त-प्रायत्वात् नैश्चल्यम् सम्पद्यते इति लयाद्य्-अभाव एव निष्ठा-लिङ्गम् । तत्र लयः कीर्तन-श्रवण-स्मरणेषु उत्तरेष्व् आधिक्येन निद्रोद्गमः । विक्षेपस् तेषु व्यवहारिक-वार्ता-सम्पर्कः । अप्रतिपत्तिः कदाचिल् लय-विक्षेपयोर् अभावे कीर्तनाद्य्-असामर्थ्यम् । कषायः क्रोध-लोभ-गर्वादि-संस्कारः । रसास्वादः विषय-सुखोदय-काले कीर्तनादिषु मनोऽनभिनिवेश इति ।

भक्तिर् भवति नैष्ठिकी । तदा रजस्-तमो-भावाः काम-लोभादयश् च ये । चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ [भा.पु. 1.2.19]

इत्य् अत्र च-कारस्य समुच्चयार्थत्वाद् रजस्-तमो-भावा एव लभ्यन्ते । किं च—एतैर् अनाविद्धम् इत्य् उक्ते भाव-पर्यन्तं तेषां स्थितिर् अप्य् अस्ति भक्त्य्-अबाधकतयैव । सा च निष्ठा साक्षाद्-भक्ति-वर्तिनी तद्-अनुकूल-वस्तु-वर्तिनीति द्विविधा । तत्र साक्षाद्-भक्तिर् अनन्त-प्रकारापि स्थूलतया त्रिविधा । कायिकी वाचिकी मानसी चेति । तत्र प्रथमं कायिक्यास् ततो वाचिक्यास् तत एव मानस्या भक्तेर् निष्ठा सम्भवेद् इति केचित् । भक्तेषु तारतम्येन स्थितानाम् अपि सह-ओजो-बलानां मध्ये क्वचन भक्ते विलक्षण-तादृश-संस्कार-वशात् कस्यचिद् एव भगवद्-उन्मुखत्वाधिक्यं स्याद् इति नायं क्रम इत्य् अन्ये । तद्-अनुकूल-वस्तुनि अमानित्व-मानदत्व-मैत्री-दयादीनि । तेषां निष्ठा च कुत्रचन शम-प्रकृतौ भक्ते भक्तेर् अनिष्ठितत्वे दृश्यते कुत्रचन तस्मिन्न् उद्धते भक्ते निष्ठितत्वेऽपि न दृश्यते यद्य् अपि तद् अपि भक्ति-निष्ठैव स्व-सत्त्वासत्त्वाभ्यां तन्-निष्ठा-सत्त्वासत्त्वे सुधियम् अवगमयति न तु बाल-प्रतीतिर् एव वास्तवीकर्तुं शक्येति । यद् उक्तं—

भक्तिर् भवति नैष्ठिकी । तदा रजस्-तमो-भावाः काम-लोभादयश् च ये । चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ इति ।

Page 14: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

श्रवण-कीर्तनादिषु यत्नस्य शैथिल्य-प्राबल्य एव दुस्त्यज्ये सम्भवन्ती निष्ठितानिष्ठिते भक्ती प्रदर्शयेताम् इति सङ्क्षेपतो विवेकः ॥2॥

इति माधुर्य-कादम्बिन्यां निष्यन्द-बन्धुरा नाम चतुर्थ्य् अमृत-वृष्टिः

||4||

--o)0(o--

Page 15: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

(5)

पञ्चम्य् अमृत-वृष्टिः अथाभ्यास-कृष्ण-वर्त्म-दीपितां भक्ति-काञ्चन-मुद्रां स्व-तेजसा वहन्तीं दधाने भक्त-हृदि तस्यां रुचिर् उत्पद्यते । श्रवण-कीर्तनादीनाम् अन्यतो वैलक्षण्येन रोचकत्वं रुचिः । यस्याम् उत्पद्यमानायां पूर्व-दशायाम् इव तैर् मुहुर् अप्य् अनुशीलितैर् न श्रमोपलब्धि-गन्धोऽपि । या हि तेषु व्यसनित्वम् अचिराद् एवोत्पादयति ॥1॥ यथा नित्यं शास्त्रम् अधीयानस्य बटोः काले शास्तार्थ-प्रवेशे सति शास्त्रस्य रोचकत्वम् उत्पाद्यमानम् एव तं तत्र श्रमं नोपनयत्य् आसञ्जयति च । वस्तुतः सिद्धान्ते तु पैत्तिक-वैगुण्येन दूषितायां रसनायां सिताया अरोचकत्वेऽपि सितैव तद्-वैगुण्य-निरासकम् औषधम् इति विवेकिनः तस्या एव यथा मुहुर् अपसेवने कालेन स्वाद्वीयं स्वाद्वीयम् आभातीति तस्या एव रोचकत्वं तथैवाविद्यादि-विदूषितस्य जीवान्तः-करणस्य श्रवणादि-भक्त्या तद्-दोष-प्रशमे तस्यां रुचिर् उद्भवतीति ॥2॥ सा च रुचिर् द्विविधा । वस्तु-वैशिष्ट्यापेक्षिणी तद्-अनपेक्षिणी च । वस्तूनां भगवन्-नाम-रूप-गुण-लीलादीनां वैशिष्ट्यं कीर्तनस्य सौस्वर्यादिमत्त्वं वर्णित-भगवच्-चरितादेर् गुणालङ्कार-ध्वन्य्-आदिमत्त्वं परिचर्यादीनां तादृश-स्वाभीष्ट-देश-पात्र-द्रव्यादि-सद्-भाववत्त्वं यद् अपेक्षते तद् वस्तु-वैशिष्ट्यापेक्षिणी । किं किं कीदृशं व्यञ्जनम् अस्तीति पृच्छतां मन्द-क्षुद्वताम् इव । प्रथमा सेयं यतोऽन्तःकरणस्य यत् किञ्चिद् दोष-लव एव कीर्तनादीनां वैशिष्ट्यम् अपेक्षते अतोऽस्त्य् अन्तःकरण-दोषाभासा ज्ञेया । द्वितीया तु यथा तन्-नाम-रूपाद्य्-उपक्रम एव बलवती भवन्ती वैशिष्ट्ये त्व् अतिप्रौढत्वम् आपद्यमानेयं नास्ति मनो-वैगुण्य-गन्धा एव ज्ञेया ॥3॥ ततश् चाहो सखे! कृष्ण-नामामृतानि विहाय किम् इति दुष्परिग्रह-योग-क्षेम-वार्ता-विषयेषु निमज्जयसि त्वां वा किं ब्रवीमि धिङ् मां यद् अहम् अपि पामरः श्री-गुरु-चरण-प्रसाद-लब्धम् अप्य् एतद् वस्तु स्व-ग्रन्थि-निबद्धं महा-रत्नम् इवानुपलभ्य परितो भ्रमन्न् एतावन्तं कालम् अन्य-व्यापार-पारावार-मध्ये मिथ्या-सुख-लेश-स्फुटित-कपर्दक-मात्रम् अन्विष्यायूंसि वृथैवानयम् । भक्तेः कम् अप्य् अनङ्गीकुर्वन् शक्तेर् अभावम् एवाद्योतयम् । हन्त स एवाहं सैवेयं मे रसना या ह्य् अनृत-कटु-ग्राम्य-प्रलापम् अमृतम् इव लिह्यती भगवन्-नाम-गुण-वार्तासु सालसैवासीत् । हन्त हन्त तत्-कथा-श्रवणारम्भ एव स्वापं भजंस् तदैव कदाचित् प्रस्तुतायां ग्राम्य-वार्तायाम् उत्कर्णतया लब्ध-जागरं साधूनां सद् एव तं सकलम् अकलङ्कयन् । अस्य च दुष्पूरस्य जठरस्य कृते जरठोऽपि कांस् कान् दुष्कृतोद्यमान् नाकरवम् । तद् अहं न जाने कस्मिन् वा निरये स्व-कृत-फलम् उपभुञ्जानः स्थास्यामीति निर्विद्यमानस् तदैव क्वचिद् अहो रहो भुवि महोपनिषत्-कल्प-वल्ली-फल-सारं सारङ्ग इव प्रभोश् चरितामृतं स्वादयन्न् अभिवादयन् मुहुर् मुहुर् अपि साधून् अव्याधूत-संलापस् तिष्ठन्न् उपविशन् प्रविशन्न् अपि भगवद्-धाम-बद्धामल-सेवा-निष्ठस् तन्-मना उन्मना इवानभिज्ञ-लोकैर् आलक्ष्यमाणो भक्त-जन-भजनानन्द-नृत्याध्यायम् अध्येतुम् उपक्रममाण इव रुचि-नर्तक्या पाणिभ्यां गृहीत्वेव तत् तत् शिक्ष्यमाण इव काञ्चनमुदम् अननुभूत-चरीम् उपलभे न जाने कुशीलवाचार्याभ्यां भाव-प्रेमभ्यां कालेन प्रविश्य नर्तयिष्यमाणः कस्यां वा निवृतिनीवृति विराजयिष्यतीति ॥4॥

Page 16: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

इति माधुर्य-कादम्बिन्यां निष्यन्द-बन्धुरा नाम पञ्चम्य् अमृत-वृष्टिः

-||5||-

--o)0(o--

Page 17: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

(6)

षष्ठ्य् अमृत-वृष्टिः अथ सैव भजन-विषया रुचिः परम-प्रौढितमा सती यदा भजनीयं भगवन्तं विषयीकरोति तदेयम् आसक्तिर् इत्य् आख्यायते । यैव भक्ति-कल्प-वल्ल्याः स्तवकी-भावम् आसादयन्ती भाव-प्रेमणी पुष्प-फले अचिराद् एव भाविनी द्योतयति । रुचिर् भजन-विषया आसक्तिर् भजनीय-विषयेति भूम्नैव व्यापदेशः । वस्तुतस् तूभे अप्य् उभयं विषयीकरोत्य् एव । अप्रौढत्वाभ्याम् एव भेदः । आसक्तिर् एवान्तः-करण-मुकुरं तथा मार्जयति यथा तत्र सहसा प्रतिबिम्बितो भगवान् अवलोक्यमान इव भवति । हन्त विषयैर् आक्रम्यते मदीयं चेतस् तद् इदं भगवति निदधामीति भक्तस्य विधित्सानन्तरम्3 एव प्रायो विषयेभ्यो निष्क्रम्य तद्-रूप-गुणादौ यत् प्रवेश-शीलं पूर्व-दशायाम् आसीत् तद् एव चित्तम् आसक्तौ जातायां विधित्सातः पूर्वम् एव स्वयम् एव तथाभूतं भवेत् । यथा भगवद्-रूप-गुणादिभ्यो निष्क्रम्य वार्तान्तरे चेतः कदा प्रविष्टम् इति प्राप्त-निष्ठेनापि भक्तेन नानुसन्धातुं शक्यते तथैव वार्तान्तरतो निष्क्रम्य भगवद्-रूप-गुणादिषु कदा प्रविष्टः स्व-चेत इत्य् आसक्तिर् अनासक्तेन न लक्ष्यते । आसक्तिमता भक्तेन तु तल् लक्ष्यते ॥1॥ ततश् च प्रातः कुतस्त्योऽपि भोः कण्ठ-लम्बित-श्री-शालग्राम-शिला-सुन्दर-सम्पुटो लघु-लघूच्चारित-श्री-कृष्ण-नामामृतास्वाद-प्रतिक्षण-लोलित-रसनः प्रेक्ष्यमाण एव दुर्भगं माम् उल्लासयसि कस्मिंश्चिद् अर्थे तत् कथय कुत्र कुत्र वा तीर्थे भ्रमणं केषां दृष्ट्या केषां वा भगवद्-अनुभवानाम् आसदीभवन्न् आत्मानम् अन्यं चाकृतार्थयः । इत्य् उद्भावित-संलापामृत-पान-यापित-कतिपय-क्षणः पुनर् अन्यतो गत्वा भोः कक्ष-निक्षिप्त-मनोहर-पुस्तक-विलक्षणया श्रिया विद्वान् एवानुमीयसे तद् व्याचक्ष्व दशम-स्कन्धीयं पद्यम् एकं जीवय श्रुति-चातकीं तद्-अर्थामृत-वृष्ट्या इति तद्-व्याख्यया रोमाञ्चित-गात्रः पुनर् अन्यतो गत्वा हन्ताधुनैवाहं कृतार्थी भविष्यामि यद् इयं सभैव सद्य एव मम समस्त-दुष्कृत-ध्वंसिनीति विरचित-दण्डवद्-अवनि-प्रणिपात-पुरःसर-प्रणति-विनतिकः तत्-सभा-मुकुटमणिना महा-भागवत-वर्येण परम-विदुषा सरसम् आद्रियमाणः सङ्कुचित-तनुस् तद्-अन्तिक-कृतोपवेश एव भोस् त्रिभुवन-जीव-भवन-महा-भव-रोग-भिषक्-शिरोमणे धृत्वैव धमनीम् अधमस्यापि मे महा-दीनस्य निरूपय रुजं समादिशस्व पथ्यौषधे केनापि प्रयुक्तेन महा-रसायनेन मद्-अभीप्सितां पुष्टिम् अपि सम्पादयेति सास्रं याचमानस् तत्-कृपावलोक-मधुर-वाङ्-मयामृत-निःस्यन्दनदितस् तच्-चरण-परिचरण-नीत-पञ्च-षड्-वासरः सरसम् अटन्न् अपि कदाचिद् अटवीं यदि मयि वर्तते कृष्णस्य कृपावलोकस् तदायं दूरतः पुरोऽवलोक्यमानः कृष्ण-सारस् त्रि-चतुराणि पदानि मद्-अभिमुखम् आयातु न चेन् मां पृष्ठीकरोत्व् इति नैसर्गिकीर् अपि मृग-पशु-रक्षि-चेष्टास् तद्-अनुग्रह-निग्रह-लिङ्गतयैव जानन् ग्रामोपशल्येऽपि खेलतो विप्र-बालकान् सनकादीन् इव किम् अहं व्रजेन्द्र-कुमारं प्राप्स्यामि इति स्पृष्ट्वा तद्-दत्तम् उत्तरं मेति मुग्धाक्षरं दुर्बोधार्थतया सुभोदार्थतया वा परामृष्य स्व-गृह-मध्यमध्यास्यापि महा-धन-गृध्नुः कृपण-वणिग् इव क्वाहं यामि, किं करोमि केन व्यापारेण मे तद्-अभीष्ट-वस्तु-जातं हस्त-गतं स्याद् इति परिम्लान-वदनश् चिन्तयन् स्वपन् उत्तिष्ठन् उपविशन् परिजनैः कारणं पृच्छ्यमानोऽपि कदाचिन् मूक इव कदाचिद् अवहित्थाम् आलम्बमानः साम्प्रतम् अभूद् अयं छन्न-बुद्धिर् इति बन्धुभिः स्वभावत एवायं जड इति वेदान्तिभिः भ्रष्ट इति कर्मिभिर् अहो महा-सारं वस्तु समधिगतम् इति अभक्तैर् दाम्भिक इति तत्रापराधिभिः 3 विधित्सास्तरम्

Page 18: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

परामृष्यमाणो मानापमान-विचार-विधुरो भगवद्-आसक्ति-स्वर्धुनी-प्रवाह-पतित एव चेष्टते भक्त इति ॥2॥

इति माधुर्य-कादम्बिन्यां मनोहारिणी नाम षष्ठ्य् अमृत-वृष्टिः

||6||

--o)0(o--

Page 19: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

(7)

सप्तम्य् अमृत-वृष्टिः अथ सैवासक्तिः परम-परिणामं प्राप्तवती रत्य्-अपर-पर्यायो भाव इत्य् आख्यां लभते । य एव हि सच्चिदानन्द इति शक्ति-त्रिकस्य स्वरूप-भूतस्य कन्दली-भावं भजते4 | यम् एव खलु भक्ति-कल्प-वल्ल्या उत्फुल्लं प्रसूनम् आचक्षते । यस्य च बाह्यैव प्रभा सर्वैः सुदुर्लभा आभ्यन्तरी तु मोक्षम् अपि लघूकरोति । यस्य च परमाणुर् एक एव तमः समस्तम् उन्मूलयति । यस्य परिमलैः प्रसृमरैः मधुसूदनं निमन्त्र्यानीय तत्र प्रकटीकर्तुं प्रभूयते । किं बहुना यैर् एव वासिताश् चित्त-वृत्ति-तिल-विततयो द्रवीभावम् आसाद्य सद्य एव भगवद्-अङ्गम् अखिलम् स्नेहयितुं योग्यतां दधते । यः खल्व् आविर्भवन्न् एव स्वाधारं श्वपचम् अपि ब्रह्मादेर् अपि नमस्यत्वम् आपादयति । उद्योतमाने चास्मिन् श्यामलिमानं व्रज-महेन्द्र-नन्दनस्याङ्गानाम् एव आरुण्यं तदीयाधर-नेत्रान्तादेर् एव धवलिमानं तदीय-वदन-स्मित-चन्द्रिकादेर् एव पीतिमानं तद्-अम्बर-भूषणादेर् एव लेढुं लब्ध्वासन्न-समयम् इव वलितोत्कण्ठं भक्तस्य नयन-द्वन्द्वम् अश्रुभिर् अजस्रम् आत्मानम् अभिषिञ्चेत् । गीतं तदीयं मुरल्या एव शिञ्जितं तदीय-नूपुरादेर् एव सौन्दर्यं तदीय-कण्ठस्यैव निदेशं तच्-चरण-परिचरणस्यैव तत्-कृतं कम् अपि स्वस्यावतंसीकर्तुं मृग्यद् इव स्थाने स्थाने क्षणे क्षणे श्रवण-द्वयं निश्चलीभवद् उन्नमेत् । एवम् एव कीदृशो वा तद्-उभय-कर-किशलय-स्पर्श इति तदैव तम् अनुभवद् इव गात्रं रोमाञ्चितं भवेत् । तत्-सौरभ्यं लभ्यमानम् इव विदुष्यौ नासे प्रफुल्ले क्षणे क्षणे श्वासं गृहीत्वा परिचिचीषेताम् । हन्त सा फेना किं मे स्वादनीया इति तदैव ताम् उपलभमानेव रसनाप्य् उल्लासं दधानैवोष्ठाधरौ लिह्यात् । कदापि तदीय-स्फूर्तौ तं साक्षात् प्राप्तवद् इव चेतो हृष्येत् तन्-माधुर्यास्वाद-सम्पत्त्या माद्येत् तदैव तत्-तिरोभावे विषीदेत् ग्लायेद् इत्य् एवं सञ्चारि-भावैर् आत्मानम् अलङ्कुर्वद् इव शोभेत । बुद्धिर् अपतन्तम् एवार्थ अवधारयन्ती जाग्रत्-स्वप्न-सुषुप्तिषु तदीय-स्मृति-वर्त्मन्य् एव पान्थत्वम् अध्यवस्येत् । अहन्ता च प्राप्स्यमाने सेवोपयोगिनि सिद्ध-देहे प्रविशन्तीव साधक-शरीरं प्रायो जहातीव विराजेत5 | ममता च तच्-चरणारविन्द-मकरन्द एव मधुकरीभवितुम् उपक्रमेतेति । स च भक्तः प्राप्तं महा-रत्नं कृपण इव जनेभ्यो भावं गोपयन्न् अपि क्षान्ति-वैराग्यादीनाम् आस्पदीभवन् लसल्-ललाटम् एवान्तर्धनं कथयतीति न्यायेन तद्-विज्ञ-साधु-गोष्ठ्यां विदितो भवेद् अन्यत्र तु विक्षिप्त इत्य् उन्मत्त इति सज्जत इति दुर्लक्ष्यतां गच्छेत् ॥1॥ स च भावो राग-भक्त्य्-उत्थो वैध-भक्त्य्-उत्थ इति द्विविधः । आद्यो जाति-प्रमाणाभ्याम् आधिक्येन महिम-ज्ञानानादरेण भगवति सामान्याधिक्याच् च सान्द्रः । द्वितीयः ताभ्यां प्रथमतः किञ्चिन् न्यूनत्वेन ऐश्वर्य-ज्ञान-विद्ध-ममतावत्त्वाच् चासान्द्रः । प्रायो द्विविध एवायं भावो द्विविधानां भक्तानां द्विविध-चिद्-वासना-सनाथेषु हृदयेषु स्फुरन् द्विविधास्वाद्यत्वं भजते । घन-रस इव रसाल-पनसेक्षु द्राक्षादिषु प्रविष्टः पृथक् पृथङ् माधुर्यवत्त्वं भजते । ते च भक्ताः शान्त-दास-सखि-पितृ-प्रेयसी-भाववन्तः पञ्चविधाः स्युः । तत्र शान्तेषु शान्तिर् इति दासेषु प्रीतिर् इति सखिषु सख्यम् इति पितृ-भाववत्सु वात्सल्यम् इति प्रेयसी-भाववत्सु प्रियतेति नामतेदम्6 अपि । पुनश् चायं स्व-

4 लभते 5 विराजते 6 नाम-भेदम्

Page 20: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

शक्तैर् आविर्भावितैर्7 विभावानुभाव-व्यभिचारिभिर् आत्मेव राजेव वा प्रकृतिभिर् उद्भूतैश्वर्यः स्थायीति नाम्ना वैशिष्ट्यं गच्छन् तैर् मिलितः शान्त इति दास्यम् इति सख्यम् इति वात्सल्यम् इति उज्ज्वल इति लब्ध-विभेदो रसो भवति । यो हि रसो वै सः, रसं ह्य् एवायं लब्ध्वानन्दी भवति इति श्रुत्याभिधीयते । अयम् अन्यत्रावतारेऽवतारिणि वा सम्भवन्न् अपि स्वयं सम्पूर्तिमानं तत्र तत्रालभमानो व्रजेन्द्र-नन्दन एव स्वकाष्ठां लभते नद-नदी-तडागादिषु सम्भवद् अपि यथा समुद्र एव जल-निधित्वम् । यो हि भावस्य प्रथम-परिणताव् एव उत्पद्यमान एव प्रेमणि मूर्त एव रसः साक्षाद् एव तद्वता भक्तेनानुभूयत इति ॥2॥

इति माधुर्य-कादम्बिन्यां परमानन्द-निष्यन्दिणी नाम सप्तम्य् अमृत-वृष्टिः

||7||

--o)0(o--

7 स्व-शक्त्यैवाविर्भावितैर्

Page 21: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

(8)

अष्टम्य् अमृत-वृष्टिः अथ तस्या एव भक्ति-कल्प-वल्ल्याः साधनाभिख्ये ये पूर्वं द्वे पत्रिके लक्षिते, इदानीं ततोऽतिचिक्कणानि तादृश-श्रवण-कीर्तनादि-मयानि भाव-कुसुम-संलग्नानि अनुभावाभिधानानि बहूनि पत्राणि सहसैवाविर्भूय क्षणे क्षणे द्योतयन्ति । यान्य् एव भाव-कुसुमं परिणामं प्रापय्य पुनस् तदैव प्रेमाभिधान-फलत्वम् आनयन्ति । किं च, आश्चर्य-चर्येयं भक्ति-कल्प-वल्ली यस्याः पत्र-स्तवक-पुष्प-फलानि प्राप्त-परिणतीन्य् अपि स्व-स्वरूपम् अत्यजन्त्य् एव नव-नवान्य् एव सहैव सर्वाणि विभ्राजन्ते । ततश् चास्य भक्त-जनस्यात्मात्मीय-गृह-वित्तादिषु शत-सहस्रशो भवत्यो याश् चित्त-वृत्तयो ममता-रज्जुभिस् तेषु तेषु निबद्ध एव पूर्वम् आसन् ता एव चित्त-वृत्तीः सर्वा एव ततस् ततोऽवहेलयैवोन्मोच्य स्व-शक्त्या मायिकीर् अपि ता महा-रस-कूप-स्पृश्यमान-पदार्थ-मात्राणीव साकार-चिद्-आनन्द-ज्योतिर्मयीकृत्य ताभिर् एव ममताभिः सर्वाभिस् ततस् ततो विचिताभिः स्व-शक्त्यैव तथाभूती-कृताभिः श्री-भगवद्-रूप-नाम-गुण-माधुर्येषु यो निबध्नाति सोऽयं प्रेम-महा-किरण-मालीव उदयिष्यमाण एव निखिल-पुरुषार्थ-नक्षत्र-मण्डलीः सहसैव विलापयति । फल-भूतस्यास्य यः स्वाद्यमानो रसः स सान्द्रानन्द-विशेषात्मा रसस्य परम-पौष्टिकी शक्तिः श्री-कृष्णाकर्षिणीत्य् उच्यते । यस्मिन् आस्वादयितुम् आरभ्यमाण एव विघ्नान् न गणयतीति किं वक्तव्यम् । महा-शूरो भट इव महा-धन-गृध्नुर् अत्यावेश-लुप्त-विचारस् तस्कर इव स्वात्मानम् अपि नावेक्षते । किं च रात्रिन्दिवम् एव प्रतिक्षणम् अभ्यवह्रियमाणैश् चतुर्विधैः परम-स्वादुभिर् अपरिमितैर् अन्नैर् अपि दुरुपशमनीया यदि काचित् क्षुधा सम्भवेत्, तत्-सदृश्या उत्कण्ठया सूर्य इव तापयन् तत्-काल एव स्फूर्तैर् आविर्भावितानि भगवद्-गुण-रूप-माधुर्याण्य् अपाराण्य् आस्वाद-विषयी-कारयन् कोटि-चन्द्र इव शिशिरायति । युगपद् एव स्वाधारम् अद्भुतोऽयं प्रेमा उदित्य च यस्मिन्न् ईषद् एव वर्धमाने भगवत्-साक्षात्कारम् एव प्रतिक्षणम् आकाङ्क्षतो भक्तस्य उत्कण्ठा-शल्यस्य महा-दाहकस्येवातिप्राबल्योदयात् स्फूर्ति-प्राप्त-तद्-रूप-लीला-माधुर्यैर् अपि अतृप्तस्य तस्य बान्धवोऽपि निरुदकान्ध-कूप एव भवनम् अपि कण्टक-वनम् एव यत् किञ्चनाभ्यवहारोऽपि प्रहारो महान् एव सज्जन-कृत-प्रशंसा अपि सर्प-दंशा एव प्रात्याहिक-कृत्य-कर्तव्यम् अपि मर्तव्यम् एव अङ्ग-प्रत्यङ्गानि अपि महा-भार एव सुहृद्-गण-सान्त्वनम् अपि विष-दृष्ट एव सदा जागरोऽपि सागरोऽनुतापस्यैव कदाचित् निद्रापि विद्राविणी जीवनस्यैव स्व-विग्रहोऽपि भगवन्-निग्रहो मूर्त एव प्राणा अपि धानाः पुनः पुनर् भृष्टा एव । किं बहुना, प्राक् सदैवाभीष्टम् आसीद् यत् तच् च रहो महोपद्रव एव भगवच्-चिन्तनम् एवात्म-निकृन्तनम् एव । ततश् च प्रेमैव चुम्बकी-भावम् आपद्य कार्ष्णायसीभूतं कृष्णम् आकृष्यानीय कस्मिंश्चन क्षणे भक्तस्यास्य नयन-गोचरीकरोति । तत्र च सौन्दर्य-सौरभ्य-सौस्वर्य-सौकुमार्य-सौरस्यौदार्य-कारुण्यानीति स्वीयाः स्वरूप-भूताः परम-कल्याण-गुणाः भगवता स्व-भक्तस्य तस्य नयनादिष्व् इन्द्रियेषु निधीयन्ते । तेषां च परम-मधुरत्वे नित्य-नवत्वे च भक्तस्यास्य च तद् आस्वादयितुः प्रेम्णैव प्रवर्तमाने प्रतिक्षण-वर्धिष्णौ महोत्कण्ठायां च कोऽप्य् आनन्द-महोदधिर् आविर्भवन् नार्हति कवि-सरस्वती-लकुट्या परिमेयताम् । यथा हि अतिनिविडतर-विटप-दल-कुल-प्रवलित-महा-न्यग्रोध-तलस्य सुर-दीर्घिका-हिम-सलिल-सम्भृत-घट-शत-वलयित-तटस्यातिशिशिरत्वे

Page 22: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

तद्-आश्रयितुर् जनस्य च तपर्तु-तरणि-किरण-तप्त-मरु-सरणि-महा-पान्थत्वे च । तथा कादम्बिनी-घनासारस्यापारत्व इव तद्-अभिषिच्यमानस्य वन-मतङ्गजस्य चिरन्तन-दव-दवथु-दूनत्वेन च तथा सुधा-किरणस्यातिमधुरत्वे स्वाद-लोपुपत्वे च यस् तादात्मिक आनन्दः, स एव दिग्-दर्शनार्थं तयोपमानीक्रियते ॥1॥ तत्र प्रथमं लब्धापार-चमत्कारस्य भक्तस्य लोचनयोः स्व-सौन्दर्यं प्रकाश्यते प्रभुणा । ततस् तन्-माधुर्येण सर्वेन्द्रियाणां मनसश् च लोचनमयी-भावे प्रवर्तिते स्तम्भ-कम्प-बाष्पादिभिः कृत-विघ्नश् च तस्यानन्द-कृत-मूर्च्छायां जातायां प्रबोधयितुम् इव द्वितीयं सौरभ्यं तदीय-घ्राणेन्द्रियेषु प्रकाश्यते । तेनापि तेषां घ्राणमयी-भावे द्वितीय-मूर्च्छारम्भे—are mad-bhakta तवाहम् एव सम्पद्यमानोऽस्मि मा विह्वलीभूर् निकामं माम् अनुभवेति तृतीयं सौन्दर्यं श्रवणेन्द्रिय-ग्राह्यम् आविर्भाव्यते । पुनस् तेनापि तेषां श्रवणमयी-भावे तृतीय-मूर्च्छोपक्रमे कृपया चरणारविन्देन पाणिभ्याम् उरसा च स्व-स्पर्शं दत्त्वा चतुर्थं स्व-सौकुमार्यम् असाव् अनुभाव्यते । तत्र दास्य-भाववतस् तस्य मूर्ध्नि चरणेन स्पर्शः सख्य-भावतः पाण्योः पाणिभ्यां वात्सल्य-भाववतः स्व-कर-तलेनाश्रु-मार्जनं प्रेयसी-भाववतस् तु उरसि स्व-वक्षसा बाहुभ्याम् आश्लेषः क्रियते इति भेदो बोध्यः । पुनश् च तेनापि तथा तथैव चतुर्थ-महा-मूर्च्छारम्भे पञ्चमं स्वाधर-सम्बन्धि सौरभ्यं तदीय-रसनेन्द्रिय-ग्राह्यं प्रेयसी-भाववत्येव तत्-काल-प्रादुर्भूत-तद्-अभीष्टाकार-रति-भजन एव प्रकाश्यते नान्यत्र । ततश् च पूर्ववद् एव तथा तथाभावेऽपि तदातन्यास् त्व् आनन्द-मूर्च्छायास् त्व् अतिनैविड्ये जाते ततः प्रबोधयितुम् असमर्थेनेव भगवता षष्ठम् औदार्यं वितन्यते । तच् च तेषाम् एव सौन्दर्यादीनां सर्वेषाम् एव तन्-नयनादि-सर्वेन्द्रियेष्व् एव युगपद् एव बलाद् वितरणम् । तदैव भगवद्-इङ्गित-ज्ञेनेव प्रेम्नाप्य् अतिवर्धमानेन सता तद्-अनुरूप-तृष्णातिरेकं संवर्ध्यापि तत्र भक्ते स्वयं चन्द्रत्वम् उपेयुषा युगपद् एवानन्द-समुद्र-शत-लहरी-व्यतिसंमर्द-भर-जर्जरितत्वम् इव तस्य अन्तः निर्मिमाणेन स्वयम् एव साकार-तन्-मनोऽधिदैवती-भवतेव तथा स्व-शक्तिर् वितीर्यते यथा यौगपद्येनैव ते ते स्वादा निर्विवादा एव भवन्ति । न चैवं मनसोऽनेकाग्रत्वेन तत्-तद्-आस्वादस्यासान्द्रतेति वाच्यम् । प्रत्युत सौन्दर्य-सौस्वर्यादीन् प्रति सर्वेन्द्रियाणाम् एव नयनीभाव-श्रवणीभावाद्या एकदैव बोभूयमाना अलौकिकाचिन्त्याद्भुत-चमत्कारम् एवातन्वतः स्वादस्यातिसान्द्रत्वम् एव कुर्वन्ति । नैवास्ति तत्र लौकिकानुभव-तर्क-दाव-दवथोर् अवकाशोऽपि । अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेद् इत्य् आदेः ॥2॥ ततश् च सौन्दर्यादीनां यावन्ति माधुर्याणि तेषां सामस्त्येनानुबुभूषाव् अपि अस्मिन् भक्त-चातक-चञ्चु-पटे जलद-बिन्द्व्-आवलीव न मान्ति तानि विमृश्याहो तर्हि मयैतानि सौन्दर्यादीन्य् एतावन्ति किम् अर्थं धृतानीति तेषां सम्भोजनायैव सप्तमं सर्व-शक्ति-कदम्ब-परमाध्यक्षाया आगमादाव् अपि विमलोत्कर्षिण्यादीनाम् अष्ट-दिग्-दलेषु वर्तमानानां स्वरूप-शक्तीनां मध्य एव कर्णिकायां महाराज-चक्रवर्तिन्या इव स्थिताया ह्य् अनुग्रहाभिधानत्वेनोक्ताया भगवतो नयनारविन्द एव आत्मानं व्यञ्जयन्त्याः कृपा-शक्तेर् विलसितं क्वचित् दासादौ वात्सल्यम् इति क्वचित् कारुण्यम् इति प्रियादौ चेतो-द्रव इति क्वचिद् अनु कति नाम्नाभिधीयमानम् उदयते । ययैव कृपा-शक्त्या सर्व-व्यापिन्य् अपि

Page 23: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

तदीयेच्छा-शक्तिः साधुषु साध्व् एवं रञ्जिता परमात्मारामान् अपि महा-चमत्कृति-भूमीर् अध्यारोहयति । ययैव भगवतो भक्त-वात्सल्यं नाम एक एव गुणः सम्राड् इव प्रथम-स्कन्धे पृथिव्योक्तान् स्वरूप-भूतान् सत्य-शौचादीन् कल्याण-गुणान् शास्ति ।

मोहस् तन्द्रा भ्रमो रुक्ष-रसता काम उल्बणः । लोलता मद-मात्सर्ये हिंसा खेद-परिश्रमौ ॥ असत्यं क्रोध आकाङ्क्षा आशङ्का विश्व-विभ्रमः । विषमत्वं परापेक्षा दोषा अष्टादशोदिताः ॥ [भ.र.सि. 2.1.247-8] अष्टादश-महा-दोषै रहिता भगवत्-तनुः ॥ [भ.र.सि. 2.1.246]

भगवति सर्वथा निषिद्धा अप्य् एते दोषा यद्-अनुरोधेन राम-कृष्णाद्य्-अवतारेषु क्वचित् क्वचिद् विद्यमाना एव सन्तो भक्तिअर् अनुभूयाना महा-गुणायन्ते । ततश् च सर्वाण्य् एव तद्-वितीर्णानि सौन्दर्यादीन्य् आस्वादयितुं लब्धौजसि भक्ते आस्वाद्यास्वाद्य च तां चमत्कृति-परमकाष्ठाम् अधिरुह्याधिरुह्य चाश्रुत-चरं भगवतो भक्त-वात्सल्यम् इदम् इवेति मनसा मुहुर् मुहुर् एवानुभूय द्रवीभावम् आसेदुषि । तस्मिन्न् are8 तद्-भक्त-वर्य बहूनि जन्मानि मद्-अर्थं दारागार-धनादिकं परित्यज्य मत्-परिचर्यानुरोधेन शीत-वात-क्षुधा-तृष्णा-व्यथा-मयादीन् बहून् एव क्लेशान् सोढवते जनावमानादीन् अप्य् अवगणितवते भिक्षु-चर्यां गृहीतवते भवते किम् अपि दातुम् अशक्नुवन् ऋणी केवलम् अभूवम् । सार्वभौमत्व-पारमेष्ठ्य-योग-सिद्ध्य्-आदिकं च न भवद्-अनुरूपम् इति तत् तत् कथं वितरिष्यामि । नहि नहि पशुभ्यो रोचमानं घाष-तुष-बुषादिकं कस्मैचिन् मनुष्याय दीयते । तद् अहम् अजितोऽपि भवताधुना जित एव वर्ते । नर्ते भवत्-सौशील्य-वल्लीं सम्यग्-अवलम्बनम् इति भगवतो वाङ्-माधुरीं परम-स्निग्ध-वर्णां कर्णवतंसीकृत्य प्रभो भगवन् कृपा-पारावार-घोर-संसार-प्रवाह-प्रापित-क्लेश-चक्र-नक्र-व्यूह-चर्यमाणं मां विलोक्य कारुण्योद्योत-द्रव-चेतो-नवनीतोऽखिल-लोकातीतो भगवन् श्री-गुरु-रूप-धारी मदनाद्य्-अविद्या-विदारी स्व-दर्शनेन सुदर्शनेनैव तन् निर्भिद्य तद्-दंष्ट्रातटाद् एवोन्मोच्य निज-चरण-कमल-युगल-दासी-चिकीर्षया स्व-मन्त्र-वर्ण-वीथीं मत्-कर्ण-वीथीं प्रवेश्य निर्व्यथीकृत्य मुहुर् मुहुर् अपि स्व-गुण-नाम-श्रवण-कीर्तन-स्मरणादिभिर् मां यद् अशूशुधन् निज-भक्तैर् अपि सङ्गमितैः स्व-सेवाम् अप्य् अबूबुधत् तद् अपि दुर्मेधोऽहम् अधमतमो दिवसम् एकम् अपि प्रभुं न पर्यचरं कदर्य-चर्यस् तद् अयं जनो दण्डयितुम् एवार्हः प्रत्युतैतावद् दर्शन-माधुरीं पायितः । किं च, ऋणी-भवामीति श्री-मुख-वाण्या प्रभु-वरेण विडम्बितोऽस्मीति मन्येऽहं तत् किं करोमि पञ्च वा सप्ताष्टाथवा लक्ष-कोटयोऽपि यद्य् अपराधा भयेयुस् तद् अपि तां सम्प्रति क्षमयितुं धार्ष्ट्यम् आलम्बेत माम् । पराधतोऽप्य् अधिकांस् तान् अवधारयामि किं च ते तेऽतिप्रबलाश् चिरन्तना भुक्त-भोक्तव्य-फला वर्तन्तां नाम । सम्प्रति पूर्वेद्युर् एव नीरदेन नील-नीरजेन नील-मणिना श्रीमद्-अङ्गस्य् चन्द्रमसा श्री-मुखस्य नव-पल्लवेन श्री-चरणस्य द्युतिम् उपमिमानेन मया दग्ध-सर्षपार्धेन कनक-शिखरिणम् इव चणक-कणेन चिन्तामणिम् इव फेरुणा केशरिणम् इव मशकेन गरुत्त्वन्तम् इव समीकुर्वता दुर्बुद्धिना स्पष्टम् अपराद्धम् एवेत्य् अधुनैवावगतम् । तदा तु प्रभुम् अहं स्तौमीति स्वीयम् अविद्वत्त्वम् अपि कवित्वम् एतद् इति जनेष्व् अपि प्रख्यापितम् । अतः परन्तु मद्-ईक्षणेन क्षणेन समीक्षित-श्री-मूर्ति-रूपेण वैभवेन जवेन तर्ज्यमाना

8 एव

Page 24: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

धैर्य-रहिता गौर् इव मे गौः श्रीमत्-सौन्दर्य-कल्प-वल्लीम् उपमान-रदनैर् दूषयितुं न प्रभविष्यतीत्य् एवं बहु-विधं शंसति तस्मिन्न् अतिप्रसन्नेन भगवता पुनर् अपि प्रेयस्यादि-भावतस् तस्य यथा-सम्भवम् अभीप्सितं तादात्मिक-तत्-स्व-विलास-विलक्षितं श्री-वृन्दावनं कल्प-शाखिनं महा-योग-पीठं स्व-प्रेयसी-वृन्द-मुख्यां श्री-वृषभानु-नन्दिनीं तत्-सखीः श्री-ललिताद्यास् तत्-किङ्करीर् अपि स्व-वयस्यान् श्री-सुबलादीन् स्व-पाल्यमाना नैचिकीश् च श्री-यमुनां श्री-गोवर्धनं भाण्डीरं च नन्दीश्वर-गिरिं तत्रत्य-जनक-जननी-भ्रातृ-बन्धु-दासादीन् सर्वान् एव व्रजौकसो रसोत्कर्षेण दर्शयित्वा तत्-तद्-आनन्द-महा-मोह-तरङ्गिन्यां तं निमग्नीकृत्य स्वयं परिकरेणान्तर्धीयते । ततश् च कियद्भिः क्षणैर् लब्ध-प्रबोधः पुनर् अपि प्रभुं दिदृक्षुर् लोचन-मुद्राम् उन्मोच्य, तं नावलोकयन् नात्मानम् अश्रुभिर् अभिषिञ्चन् । किम् अयं स्वप्न आलोकितः? नहि नहि शय्यालस्य-नयन-कालुष्याद्य्-अभावात् । किम् इयं कस्यचिन् माया? नहि नहि, एतादृशानन्दस्य मायिकत्वासम्भवात् । किं वा, चित्तस्यैव भ्रम-मयी कापि वृत्तिः? नहि नहि, लय-विक्षेपाद्य्-अननुभवात् । किं वा, मनोरथ-परिपाक-प्राप्तोऽयं वस्तु-विशेषः? नहि नहि, ईदृश-पदार्थस्य सीम्नोऽपि कदापि मनोरथेनाधिरोढुम् अशक्यत्वात् । स्फूर्ति-लब्धोऽयं भगवत्-साक्षात्कारो वा? नहि नहि, सम्प्रति स्मर्यमाणाभ्यः पूर्व-पूर्वोद्भुताभ्यः स्फूर्तिभ्योऽस्यातिवैलक्षण्यात् । इत्य् एवं विविधम् एव संशयानः । शयान एव धूलिधोरणि-धूसरायां धरणौ, यथा तथास्तु पुनर् अपि तद्-दर्शनं मे भूयाद् इति मुहुर् आशासानोऽपि तद्-अनुपलभमानः खिद्यन् लुठन् रुदन् गात्राणि व्रणयन् मूर्च्छयन् प्रबुध्यमान उत्तिष्ठन्न् उपविशन् अभिद्रवन् क्रोशन्न् उन्मत्त इव क्षणं तूष्णीम् आसीनो मनीषीव क्षणं लुप्त-नित्य-क्रियो भ्रष्टाचार इव क्षणम् असम्बद्धं प्रलपन् ग्रह-ग्रस्त इव क्षणं कस्मैचिद् आश्वासकाय निभृतं पृच्छते भक्त-जनाय स्व-बन्धवे स्वानुभूतम् अर्थं ब्रुवाणः, क्षणं प्रकृति-स्थ इव सखे भूरि-भाग भगवत्-साक्षात्कार एवायं तवाभवद् इति तेन युक्त्या प्रतोष्यमाणो हृष्यन्न् एव, हन्त तर्हि कथम् एव पुनर् न भवतीति तदैव विषीदन्, हन्त कस्यचिन् महानुभाव-चूडामणेर् महा-भागवतस्य कापि कृपा-वितान-परिणतिर् वा दुर्भागस्यापि मे भगवत्-परिचर्याया घूणाक्षर-न्यायेन वा कस्मिंश्चिद् दिवसे कथंचिद् उत्पन्नाया निष्कैतवतायाः फलम् इदं वा । किं वा, वैगुण्य-समुद्रेऽपि क्षुद्रे मयि भगवद्-अनुकम्पाया निरुपाधित्वम् एव मूर्तं प्रकटीबभूव, हन्त हन्त केन वा अनिर्वचनीय-भाग्येन स्वयं हस्त-प्राप्तो निधिर् अजनि, केन वा महापराधेन ततश् च्युतम् इति निश्चेतुं निश्चेतनोऽहं न प्रभवामि तद्-बाधा-बाधित-धीः । क्व यामि किं वा करोमि कम् उपायम् अत्र कम् उह वा पृच्छामि ? महा-शून्यम् इव निरात्मकम् इव निःशरणम् इव दाव-प्लुष्टम् इव मां निगिलद् इव त्रिभुवनम् अवलोके । लोकेभ्यो निःसृत्य तद् एभ्यः क्षणं विविक्ते प्रणिदधामीति । तथा9 कुर्वन् हा प्रभो सुन्दर-मुखारविन्द-माधुरीक-सुधा-धारा-धुरीण-भावित-वासित-निखिल-विपिन-श्री-विग्रह-वर-परिमल-वन-माल-चटुलितालि-जाल पुनर् अपि क्षणम् अपि तत्रभवन्तं दृश्यासम् । सकृद् एव च स्वादित एव, स्वादित-तन्-माधुरीको न पुनर् एवम् अभ्यर्थयिष्ये इति विलपन् लुठन् श्वसन् मूर्च्छन्न् उन्माद्यन् प्रतिदिशम् एव तं पश्यन् हृष्यन् श्लिष्यन् हसन्न् अटन् गायन् पुनर् अप्य् अनीक्षंआणोऽनुतपन् रुदन् अलौकिक-चेष्टित एवायूंषि नयन् स्वदेहोऽप्य् अस्ति नास्ति वा नानुसन्दधते ।

9 अथ

Page 25: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

ततश् च समये पञ्चतां गच्छतं स्व-देहं न जानन् मयाभ्यर्थितः स एव करुणावरुणालयस् तथैव प्रत्यक्षीभूय साक्षात् सेवायां मां नियुञ्जानः स्व-भवनं नयतीति जानन् कृत-कृत्यो भक्तो भवतीति ।

आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया । ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः । अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ॥ [भ.र.सि. 1.4.15-16]

इत्य् अर्थः साधु विवृतः । अतोऽपि यथोत्तर-स्वादु-वैशिष्ट्य-भाजित-स्नेह-मान-प्रणय-रागानुराग-महा-भावाख्यानि भक्ति-कल्प-वल्ल्या ऊर्ध्वोर्ध्व-पल्लव-गामीनि फलानि सन्ति । न तेषाम् आस्वाद-सम्पद्-औष्ण-शैत्य-संमर्द-सहः साधकस्य देहो भवेद् इति न तेषां तत्र प्राकट्य-सम्भव इति न तान्य् अत्र विवृतानि । किं चेह रुच्य्-आसक्ति-भाव-प्रेमसु लक्षयित्वा साक्षाद् अनुभव-गोचरतां प्रापितेषु तत्र सन्त्य् अपि भूरीणि प्रमाणानि नोपन्यस्तानि । प्रमाणापेक्षया ह्य् अनुभव-वर्त्म-पारुष्यापादकत्वात् । किं च तान्य् अपेक्षाणि चेत् तस्मिंस् तदा लब्ध-रुचेर् महामते [भा.पु. 1.5.27] इति रुचौ, गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये [भा.पु. 3.25.15] इति आसक्तौ, प्रिय-श्रवस्य् अङ्ग ममाभवद् रतिः [भा.पु. 1.5.26] इति रतौ । प्रेमातिभर-निर्भिन्न-पुलकाङ्गोऽतिनिर्वृत इति [भा.पु. 1.6.18] प्रेमणि, ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस् तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहा [भा.पु. 4.29.40] इति रुच्य्-अनुभावे, गायन् विलज्जो विचरेद् असङ्ग [भा.पु. 10.2.39] इति आसक्त्य्-अनुभावे—

यथा भ्राम्यत्ययो ब्रह्मन् स्वयम् आकर्ष-सन्निधौ । तथा मे भ्राम्यते चेतश् चक्र-पाणेर् यदृच्छया ॥ [भा.पु. 7.5.14]

इति रुच्य्-अनुभावे एवं-व्रत इत्य् अत्र हसन्त्य् अथो रोदिति रौति गायति इति [भा.पु. 11.2.40] प्रेम्णोऽनुभावे आहूत इव मे शीघ्रं दर्शनं याति चेतसि इति तत्र स्फूर्तौ पश्यन्ति ते मे रुचिराण्य् अम्ब सन्त इति [भा.पु. 3.25.35] साक्षाद्-दर्शने तैर् दर्शनीयावयवैर् उदार-विलास-हासेक्षित-वाम-सूक्तैः इति लब्ध-दर्शनस्य स्वभावे वासो यथा परिकृतं मदिराम् अदान्ध इति [भा.पु. 11.13.36] चेष्टायां प्रमाणान्य् अनुसन्धाय विचारयितव्यानि । अत्रेदं तत्त्वं – अहङ्कारस्य द्वे वृत्ती अहन्ता ममता च इति । तयोर् ज्ञानेन लयो मोक्षः देह-गेहादि-विषयत्वे बन्धः । अहं प्रभोर् जनः सेवकोऽस्मि सेव्यो मे प्रभुर् भगवान् सपरिकर एव रूप-गुण-माधुरी-महोदधिर् इति पार्षद-रूप-विग्रह-भगवद्-विग्रहादि-विषयत्वे प्रेमा स हि बन्ध-मोक्षाभ्यां विलक्षण एव पुरुषार्थ-चूडामणिर् इत्य् उच्यते । तत्र क्रमः । अहन्ता-ममतयोर् व्यवहारिक्याम् एव वृत्ताव् अतिसान्द्रायां सत्यां संसार एव । अहं वैष्णवो भूयासं प्रभुर् मे भगवान् सेव्यो भवत्व् इति यादृच्छिक्यां श्रद्धा-कणिकायां सत्यां तद्-वृत्तेः पारमार्थिकत्व-गन्धे भक्ताव् अधिकारः । ततः साधु-सङ्गे सति पारमार्थिकत्व-गन्धस्य सान्द्रत्वं व्यवहारे आत्यन्तिकी । ततो भजन-क्रियायाम् अनिष्ठितायां सत्यां तयोः परमार्थे वस्तुन्य् एकदेश-व्यापिनी वृत्तिः व्यवहारे पूर्णैव । तस्यां निष्ठितायां परमार्थे बहुल-देश-व्यापिनी व्यवहारे प्रायिक्य् एव । रुचाव् उत्पन्नायां परमार्थे प्रायिक्य् एव वृत्तिर् व्यवहारे तु बहु-देश-व्यापिनी । आसक्तौ जातायां परमार्थे पूर्णा व्यवहारे तु गन्ध-मात्री । भावे तु परमार्थ एवात्यन्तिकी वृत्तिर् व्यवहारे तु बाधितानुवृत्ति-न्यायेनाभास-मयी । प्रेमणि तयोर् अहन्ता-ममतयोर् वृत्तिः परमार्थे परमात्यन्तिकी व्यवहारे तु नैकापीति ।

Page 26: mädhurya-kädambinéignca.nic.in/sanskrit/madhurya_kadambini.pdf · आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण

एवं च भजन-क्रियायाम् भगवद्-ध्यानं वार्तान्तर-गन्धि क्षणिकम् एव । निष्ठायां तद्-ध्याने वार्तान्तराभासः । रुचौ वार्तान्तर-रहितम् एव तद्-ध्यानं बहुल-काल-व्यापी । आसक्तौ तद्-ध्यानम् अतिसान्द्रम् । भावे ध्यान-मात्रम् एव भगवतः स्फूर्तिः । प्रेमणि स्फूर्तेर् वैलक्षण्यं तद्-दर्शनं चेति ।

माधुर्य-वारिधेः कृष्ण-चैतन्याद् उद्धृतैः रसैः । इयं धिनोतु माधुर्यमयी कादम्बिनी जगत् ॥

इति श्री-विश्वनाथ-चक्रवर्ति-विरचितायां माधुर्य-कादम्बिन्यां

पूर्ण-मनोरथो नाम अष्टम्य् अमृत-वृष्टिः

||8||

--o)0(o--

समाप्तैषा माधुर्य-कादम्बिनी ॥