23
Mooka Pancha Sathi 2 - Padaravinda Satakam mahimnaḥ panthānaṃ madanaparipanthipraṇayini prabhurnirṇētuṃ tē bhavati yatamānō'pi katamaḥ | tathāpi śrīkāñcīvihṛtirasikē kō'pi manasō vipākastvatpādastutividhiṣu jalpākayati mām ||1|| galagrāhī paurandarapuravanīpallavarucāṃ dhṛtapāthamyānāmaruṇamahasāmādimaguruḥ | samindhē bandhūkastabakasahayudhvā diśi diśi prasarpankāmākṣyāścaraṇakiraṇānāmaruṇimā ||2|| marālīnāṃ yānābhyasanakalanāmūlaguravē daridrāṇāṃ trāṇavyatikarasurōdyānataravē | tamaskāṇḍaprauḍhiprakaṭanatiraskārapaṭavē janō'yaṃ kāmākṣyāścaraṇanalināya spṛhayatē ||3|| vahantī saindūrīṃ saraṇimavanamrāmarapuRī- purandhrīsīmantē kavikamalabālārkasuṣamā | trayīsīmantinyāḥ stanataṭanicōlāruṇapaṭī vibhāntī kāmākṣyāḥ padanalinakāntirvijayatē ||4|| praṇamrībhūtasya praṇayakalahatrastamanasaḥ 1 https://www.vignanam.org

Mooka Pancha Sathi 2 - Padaravinda Satakam

  • Upload
    others

  • View
    23

  • Download
    4

Embed Size (px)

Citation preview

Page 1: Mooka Pancha Sathi 2 - Padaravinda Satakam

MookaPanchaSathi2-PadaravindaSatakam

mahimnaḥpanthānaṃmadanaparipanthipraṇayiniprabhurnirṇētuṃtēbhavatiyatamānō'pikatamaḥ|tathāpiśrīkāñcīvihṛtirasikēkō'pimanasōvipākastvatpādastutividhiṣujalpākayatimām||1||

galagrāhīpaurandarapuravanīpallavarucāṃdhṛtapāthamyānāmaruṇamahasāmādimaguruḥ|samindhēbandhūkastabakasahayudhvādiśidiśiprasarpankāmākṣyāścaraṇakiraṇānāmaruṇimā||2||

marālīnāṃyānābhyasanakalanāmūlaguravēdaridrāṇāṃtrāṇavyatikarasurōdyānataravē|tamaskāṇḍaprauḍhiprakaṭanatiraskārapaṭavējanō'yaṃkāmākṣyāścaraṇanalināyaspṛhayatē||3||

vahantīsaindūrīṃsaraṇimavanamrāmarapuRī-purandhrīsīmantēkavikamalabālārkasuṣamā|trayīsīmantinyāḥstanataṭanicōlāruṇapaṭīvibhāntīkāmākṣyāḥpadanalinakāntirvijayatē||4||

praṇamrībhūtasyapraṇayakalahatrastamanasaḥ

1

https://www.vignanam.org

Page 2: Mooka Pancha Sathi 2 - Padaravinda Satakam

smarārātēścūḍāviyatigṛhamēdhīhimakaraḥ|yayōḥsāndhyāṃkāntiṃvahatisuṣamābhiścaraṇayōḥtayōrmēkāmākṣyāhṛdayamapatandraṃviharatām||5||

yayōḥpīṭhāyantēvibudhamukuṭīnāṃpaṭalikāyayōḥsaudhāyantēsvayamudayabhājōbhaṇitayaḥ|yayōḥdāsāyantēsarasijabhavādyāścaraṇayōḥtayōrmēkāmākṣyādinamanuvarīvartuhṛdayam||6||

nayantīsaṅkōcaṃsarasijarucaṃdikparisarēsṛjantīlauhityaṃnakhakiraṇacandrārdhakhacitā|kavīndrāṇāṃhṛtkairavavikasanōdyōgajananīsphurantīkāmākṣyāḥcaraṇarucisandhyāvijayatē||7||

virāvairmāñjīraiḥkimapikathayantīvamadhuraṃpurastādānamrēpuravijayinismēravadanē|vayasyēvaprauḍhāśithilayatiyāprēmakalaha-prarōhaṃkāmākṣyāḥcaraṇayugalīsāvijayatē||8||

suparvastrīlōlālakaparicitaṃṣaṭpadakulaiḥsphurallākṣārāgaṃtaruṇataraṇijyōtiraruṇaiḥ|bhṛtaṃkāntyambhōbhiḥvisṛmaramarandaiḥsarasijaiḥvidhattēkāmākṣyāḥcaraṇayugalaṃbandhupadavīm||9||

2

https://www.vignanam.org

Page 3: Mooka Pancha Sathi 2 - Padaravinda Satakam

rajaḥsaṃsargē'pisthitamarajasāmēvahṛdayēparaṃraktatvēnasthitamapiviraktaikaśaraṇam|alabhyaṃmandānāṃdadhadapisadāmandagatitāṃvidhattēkāmākṣyāḥcaraṇayugamāścaryalaharīm||10||

jaṭālāmañjīrasphuradaruṇaratnāṃśunikaraiḥniṣidantīmadhyēnakharucijharīgāṅgapayasām|jagattrāṇaṃkartuṃjananimamakāmākṣiniyataṃtapaścaryāṃdhattētavacaraṇapāthōjayugalī||11||

tulākōṭidvandvakkaṇitabhaṇitābhītivacasōḥvinamraṃkāmākṣīvisṛmaramahaḥpāṭalitayōḥ|kṣaṇaṃvinyāsēnakṣapitatamasōrmēlalitayōḥpunīyānmūrdhānaṃpuraharapurandhrīcaraṇayōḥ||12||

bhavānidruhyētāṃbhavanibiḍitēbhyōmamamuhu-stamōvyāmōhēbhyastavajananikāmākṣicaraṇau|yayōrlākṣābindusphuraṇadharaṇāddhvarjaṭijaṭā-kuṭīrāśōṇāṅkaṃvahativapurēṇāṅkakalikā||13||

pavitrīkuryurnuḥpadatalabhuvaḥpāṭalarucaḥparāgāstēpāpapraśamanadhurīṇāḥparaśivē|

3

https://www.vignanam.org

Page 4: Mooka Pancha Sathi 2 - Padaravinda Satakam

kaṇaṃlabdhuṃyēṣāṃnijaśirasikāmākṣivivaśāvalantōvyātanvantyahamahamikāṃmādhavamukhāḥ||14||

balākāmālābhirnakharucimayībhiḥparivṛtēvinamrasvarnārīvikacakacakālāmbudakulē|sphurantaḥkāmākṣisphuṭadalitabandhūkasuhṛda-staṭillēkhāyantētavacaraṇapāthōjakiraṇāḥ||15||

sarāgaḥsadvēṣaḥprasṛmarasarōjēpratidinaṃnisargādākrāmanvibudhajanamūrdhānamadhikam|kathaṅkāraṃmātaḥkathayapadapadmastavasatāṃnatānāṃkāmākṣiprakaṭayatikaivalyasaraṇim||16||

japālakṣmīśōṇōjanitaparamajñānanalinī-vikāsavyāsaṅgōviphalitajagajjāḍyagarimā|manaḥpūrvādriṃmētilakayatukāmākṣitarasātamaskāṇḍadrōhītavacaraṇapāthōjaramaṇaḥ||17||

namaskurmaḥprēṅkhanmaṇikaṭakanīlōtpalamahaḥ-payōdhauriṅkhadbhirnakhakiraṇaphēnairdhavalitē|sphuṭaṃkurvāṇāyaprabalacaladaurvānalaśikhā-vitarkaṃkāmākṣyāḥsatatamaruṇimnēcaraṇayōḥ||18||

4

https://www.vignanam.org

Page 5: Mooka Pancha Sathi 2 - Padaravinda Satakam

śivēpāśāyētāmalaghunitamaḥkūpakuharēdinādhīśāyētāṃmamahṛdayapāthōjavipinē|nabhōmāsāyētāṃsarasakavitārītisarititvadīyaukāmākṣiprasṛtakiraṇaudēvicaraṇau||19||

niṣaktaṃśrutyantēnayanamivasadvṛttaruciraiḥsamairjuṣṭaṃśuddhairadharamivaramyairdvijagaṇaiḥ|śivēvakṣōjanmadvitayamivamuktāśritamumētvadīyaṃkāmākṣipraṇataśaraṇaṃnaumicaraṇam||20||

namasyāsaṃsajjannamuciparipanthipraṇayinī-nisargaprēṅkhōlatkuralakulakālāhiśabalē|nakhacChāyādugdhōdadhipayasitēvaidrumarucāṃpracāraṃkāmākṣipracurayatipādābjasuṣamā||21||

kadādūrīkartuṃkaṭuduritakākōlajanitaṃmahāntaṃsantāpaṃmadanaparipanthipriyatamē|kṣaṇāttēkāmākṣitribhuvanaparītāpaharaṇēpaṭīyāṃsaṃlapsyēpadakamalasēvāmṛtarasam||22||

yayōḥsāndhyaṃrōciḥsatatamaruṇimnēspṛhayatēyayōścāndrīkāntiḥparipatatidṛṣṭvānakharucim|yayōḥpākōdrēkaṃpipaṭhiṣatibhaktyākisalayaṃ

5

https://www.vignanam.org

Page 6: Mooka Pancha Sathi 2 - Padaravinda Satakam

mradimnaḥkāmākṣyāmanasicaraṇautautanumahē||23||

jagannēdaṃnēdaṃparamitiparityajyayatibhiḥkuśāgrīyasvāntaiḥkuśaladhiṣaṇaiḥśāstrasaraṇau|gavēṣyaṃkāmākṣidhruvamakṛtakānāṃgirisutēgirāmaidamparyaṃtavacaraṇapadmaṃvijayatē||24||

kṛtasnānaṃśāstrāmṛtasarasikāmākṣinitarāṃdadhānaṃvaiśadyaṃkalitarasamānandasudhayā|alaṅkāraṃbhūmērmunijanamanaścinmayamahā-payōdhērantassthaṃtavacaraṇaratnaṃmṛgayatē||25||

manōgēhēmōhōdbhavatimirapūrṇēmamamuhuḥdaridrāṇīkurvandinakarasahasrāṇikiraṇaiḥ|vidhattāṃkāmākṣiprasṛmaratamōvañcanacaṇaḥkṣaṇārdhaṃsānnidhyaṃcaraṇamaṇidīpōjananitē||26||

kavīnāṃcētōvannakhararucisamparkivibudha-sravantīsrōtōvatpaṭumukharitaṃhaṃsakaravaiḥ|dinārambhaśrīvanniyatamaruṇacChāyasubhagaṃmadantaḥkāmākṣyāḥsphuratupadapaṅkēruhayugam||27||

sadākiṃsamparkātprakṛtikaṭhinairnākimukuṭaiḥ

6

https://www.vignanam.org

Page 7: Mooka Pancha Sathi 2 - Padaravinda Satakam

taṭairnīhārādrēradhikamaṇunāyōgimanasā|vibhintēsaṃmōhaṃśiśirayatibhaktānapidṛśāmadṛśyaṃkāmākṣiprakaṭayatitēpādayugalam||28||

pavitrābhyāmambaprakṛtimṛdulābhyāṃtavaśivēpadābhyāṃkāmākṣiprasabhamabhibhūtaiḥsacakitaiḥ|pravālairambhōjairapicavanavāsavratadaśāḥsadaivārabhyantēparicaritanānādvijagaṇaiḥ||29||

cirāddṛśyāhaṃsaiḥkathamapisadāhaṃsasulabhaṃnirasyantījāḍyaṃniyatajaḍamadhyaikaśaraṇam|adōṣavyāsaṅgāsatatamapidōṣāptimalinaṃpayōjaṃkāmākṣyāḥparihasatipādābjayugalī||30||

surāṇāmānandaprabalanatayāmaṇḍanatayānakhēndujyōtsnābhirvisṛmaratamaḥkhaṇḍanatayā|payōjaśrīdvēṣavrataratatayātvaccaraṇayōḥvilāsaḥkāmākṣiprakaṭayatinaiśākaradaśām||31||

sitimnākāntīnāṃnakharajanuṣāṃpādanalina-cChavīnāṃśōṇimnātavajananikāmākṣinamanē|labhantēmandāragrathitanavabandhūkakusuma-srajāṃsāmīcīnyaṃsurapurapurandhrīkacabharāḥ||32||

7

https://www.vignanam.org

Page 8: Mooka Pancha Sathi 2 - Padaravinda Satakam

sphuranmadhyēśuddhēnakhakiraṇadugdhābdhipayasāṃvahannabjaṃcakraṃdaramapicalēkhātmakatayā|śritōmātsyaṃrūpaṃśriyamapidadhānōnirupamāṃtridhāmākāmākṣyāḥpadanalinanāmāvijayatē||33||

nakhaśrīsannaddhastabakanicitaḥsvaiścakiraṇaiḥpiśaṅgaiḥkāmākṣiprakaṭitalasatpallavaruciḥ|satāṃgamyaḥśaṅkēsakalaphaladātāsurataruḥtvadīyaḥpādō'yaṃtuhinagirirājanyatanayē||34||

vaṣaṭkurvanmāñjīrakalakalaiḥkarmalaharī-havīṃṣiprauddaṇḍaṃjvalatiparamajñānadahanē|mahīyānkāmākṣisphuṭamahasijōhōtisudhiyāṃmanōvēdyāṃmātastavacaraṇayajvāgirisutē||35||

mahāmantraṃkiñcinmaṇikaṭakanādairmṛdujapankṣipandikṣusvacChaṃnakharucimayaṃbhāsmanarajaḥ|natānāṃkāmākṣiprakṛtipaṭuraccāṭyamamatā-piśācīṃpādō'yaṃprakaṭayatitēmāntrikadaśām||36||

udītēbōdhēndautamasinitarāṃjagmuṣidaśāṃdaridrāṃkāmākṣiprakaṭamanurāgaṃvidadhatī|

8

https://www.vignanam.org

Page 9: Mooka Pancha Sathi 2 - Padaravinda Satakam

sitēnācChādyāṅgaṃnakharucipaṭēnāṅghriyugalī-purandhrītēmātaḥsvayamabhisaratyēvahṛdayam||37||

dinārambhaḥsampannalinavipinānāmabhinavōvikāsōvāsantaḥsukavipikalōkasyaniyataḥ|pradōṣaḥkāmākṣiprakaṭaparamajñānaśaśina-ścakāstitvatpādasmaraṇamahimāśailatanayē||38||

dhṛtacChāyaṃnityaṃsarasiruhamaitrīparicitaṃnidhānaṃdīptīnāṃnikhilajagatāṃbōdhajanakam|mumukṣūṇāṃmārgaprathanapaṭukāmākṣipadavīṃpadaṃtēpātaṅgīṃparikalayatēparvatasutē||39||

śanaistīrtvāmōhāmbudhimathasamārōḍhumanasaḥkramātkaivalyākhyāṃsukṛtisulabhāṃsaudhavalabhīm|labhantēniḥśrēṇīmivajhaṭitikāmākṣicaraṇaṃpuraścaryābhistēpuramathanasīmantinijanāḥ||40||

pracaṇḍārtikṣōbhapramathanakṛtēprātibhasari-tpravāhaprōddaṇḍīkaraṇajaladāyapraṇamatām|pradīpāyaprauḍhēbhavatamasikāmākṣicaraṇa-prasādaunmukhyāyaspṛhayatijanō'yaṃjananitē||41||

9

https://www.vignanam.org

Page 10: Mooka Pancha Sathi 2 - Padaravinda Satakam

marudbhiḥsaṃsēvyāsatatamapicāñcalyarahitāsadāruṇyaṃyāntīpariṇatidaridrāṇasuṣamā|guṇōtkarṣānmāñjīrakakalakalaistarjanapaṭuḥpravālaṃkāmākṣyāḥparihasatipādābjayugalī||42||

jagadrakṣādakṣājalajaruciśikṣāpaṭutarāsamairnamyāramyāsatatamabhigamyābudhajanaiḥ|dvayīlīlālōlāśrutiṣusurapālādimukuṭī-taṭīsīmādhāmātavajananikāmākṣipadayōḥ||43||

girāṃdūraucōraujaḍimatimirāṇāṃkṛtajaga-tparitrāṇauśōṇaumunihṛdayalīlaikanipuṇau|nakhaiḥsmērausāraunigamavacasāṃkhaṇḍitabhava-grahōnmādaupādautavajananikāmākṣikalayē||44||

aviśrāntaṃpaṅkaṃyadapikalayanyāvakamayaṃnirasyankāmākṣipraṇamanajuṣāṃpaṅkamakhilam|tulākōṭidvandaṃdadhadapicagacChannatulatāṃgirāṃmārgaṃpādōgirivarasutēlaṅghayatitē||45||

pravālaṃsavrīlaṃvipinavivarēvēpayatiyāsphurallīlaṃbālātapamadhikabālaṃvadatiyā|ruciṃsāndhyāṃvandhyāṃviracayatiyāvardhayatusā

10

https://www.vignanam.org

Page 11: Mooka Pancha Sathi 2 - Padaravinda Satakam

śivaṃmēkāmākṣyāḥpadanalinapāṭalyalaharī||46||

kirañjyōtsnārītiṃnakhamukharucāhaṃsamanasāṃvitanvānaḥprītiṃvikacataruṇāmbhōruharuciḥ|prakāśaḥśrīpādastavajananikāmākṣitanutēśaratkālaprauḍhiṃśaśiśakalacūḍapriyatamē||47||

nakhāṅkūrasmēradyutivimalagaṅgāmbhasisukhaṃkṛtasnānaṃjñānāmṛtamamalamāsvādyaniyatam|udañcanmañjīrasphuraṇamaṇidīpēmamamanōmanōjñēkāmākṣyāścaraṇamaṇiharmyēviharatām||48||

bhavāmbhōdhaunaukāṃjaḍimavipinēpāvakaśikhā-mamartyēndrādīnāmadhimukuṭamuttaṃsakalikām|jagattāpējyōtsnāmakṛtakavacaḥpañjarapuṭēśukastrīṃkāmākṣyāmanasikalayēpādayugalīm||49||

paratmaprākāśyapratiphalanacuñcuḥpraṇamatāṃmanōjñastvatpādōmaṇimukuramudrāṃkalayatē|yadīyāṃkāmākṣiprakṛtimasṛṇāḥśōdhakadaśāṃvidhātuṃcēṣṭhantēbalaripuvadhūṭīkacabharāḥ||50||

aviśrāntaṃtiṣṭhannakṛtakavacaḥkandarapuṭī-

11

https://www.vignanam.org

Page 12: Mooka Pancha Sathi 2 - Padaravinda Satakam

kuṭīrāntaḥprauḍhaṃnakharucisaṭālīṃprakaṭayan|pracaṇḍaṃkhaṇḍatvaṃnayatumamakāmākṣitarasātamōvētaṇḍēndraṃtavacaraṇakaṇṭhīravapatiḥ||51||

purastātkāmākṣipracurarasamākhaṇḍalapurī-purandhrīṇāṃlāsyaṃtavalalitamālōkyaśanakaiḥ|nakhaśrībhiḥsmērābahuvitanutēnūpuraravai-ścamatkṛtyāśaṅkēcaraṇayugalīcāṭuracanāḥ||52||

sarōjaṃnindantīnakhakiraṇakarpūraśiśirāniṣiktāmārārērmukuṭaśaśirēkhāhimajalaiḥ|sphurantīkāmākṣisphuṭarucimayēpallavacayētavādhattēmaitrīṃpathikasudṛśāpādayugalī||53||

natānāṃsampattēranavaratamākarṣaṇajapaḥprarōhatsaṃsāraprasaragarimastambhanajapaḥ|tvadīyaḥkāmākṣismaraharamanōmōhanajapaḥpaṭīyānnaḥpāyātpadanalinamañjīraninadaḥ||54||

vitanvīthānāthēmamaśirasikāmākṣikṛpayāpadāmbhōjanyāsaṃpaśuparibṛḍhaprāṇadayitē|pibantōyanmudrāṃprakaṭamupakampāparisaraṃdṛśānānandyantēnalinabhavanārāyaṇamukhāḥ||55||

12

https://www.vignanam.org

Page 13: Mooka Pancha Sathi 2 - Padaravinda Satakam

praṇāmōdyadbṛndāramukuṭamandārakalikā-vilōlallōlambaprakaramayadhūmapracurimā|pradīptaḥpādābjadyutivitatipāṭalyalaharī-kṛśānuḥkāmākṣyāmamadahatusaṃsāravipinam||56||

valakṣaśrīrṛkṣādhipaśiśusadṛkṣaistavanakhaiḥjighṛkṣurdakṣatvaṃsarasiruhabhikṣutvakaraṇē|kṣaṇānmēkāmākṣikṣapitabhavasaṅkṣōbhagarimāvacōvaicakṣanyaṃcaraṇayugalīpakṣmalayatāt||57||

samantātkāmākṣikṣatatimirasantānasubhagānanantābhirbhābhirdinamanudigantānviracayan|ahantāyāhantāmamajaḍimadantāvalahariḥvibhintāṃsantāpaṃtavacaraṇacintāmaṇirasau||58||

dadhānōbhāsvattāmamṛtanilayōlōhitavapuḥvinamrāṇāṃsaumyōgururapikavitvaṃcakalayan|gataumandōgaṅgādharamahiṣikāmākṣibhajatāṃtamaḥkēturmātastavacaraṇapadmōvijayatē||59||

nayantīṃdāsatvaṃnalinabhavamukhyānasulabha-pradānāddīnānāmamaratarudaurbhāgyajananīm|

13

https://www.vignanam.org

Page 14: Mooka Pancha Sathi 2 - Padaravinda Satakam

jagajjanmakṣēmakṣayavidhiṣukāmākṣipadayō-rdhurīṇāmīṣṭēkarastavabhaṇitumāhōpuruṣikām||60||

janō'yaṃsantaptōjananibhavacaṇḍāṃśukiraṇaiḥalabdhavaikaṃśītaṃkaṇamapiparajñānapayasaḥ|tamōmārgēpānthastavajhaṭitikāmākṣiśiśirāṃpadāmbhōjacChāyāṃparamaśivajāyēmṛgayatē||61||

jayatyambaśrīmannakhakiraṇacīnāṃśukamayaṃvitānaṃbibhrāṇēsuramukuṭasaṅghaṭṭamasṛṇē|nijāruṇyakṣaumāstaraṇavatikāmākṣisulabhābudhaiḥsaṃvinnārītavacaraṇamāṇikyabhavanē||62||

pratīmaḥkāmākṣisphuritataruṇādityakiraṇa-śriyōmūladravyaṃtavacaraṇamadrīndratanayē|surēndrāśāmāpūrayatiyadasaudhvāntamakhilaṃdhunītēdigbhāgānapicamahasāpāṭalayatē||63||

mahābhāṣyavyākhyāpaṭuśayanamārōpayativāsmaravyāpārērṣyāpiśunaniṭilaṃkārayativā|dvirēphāṇāmadhyāsayatisatataṃvādhivasatiṃpraṇamrānkāmākṣyāḥpadanalinamāhātmyagarimā||64||

14

https://www.vignanam.org

Page 15: Mooka Pancha Sathi 2 - Padaravinda Satakam

vivēkāmbhassrōtassnapanaparipāṭīśiśiritēsamībhūtēśāstrasmaraṇahalasaṅkarṣaṇavaśāt|satāṃcētaḥkṣētrēvapatitavakāmākṣicaraṇōmahāsaṃvitsasyaprakaravarabījaṃgirisutē||65||

dadhānōmandārastabakaparipāṭīṃnakharucāvahandīptāṃśōṇāṅgulipaṭalacāmpēyakalikām|aśōkōllāsaṃnaḥpracurayatukāmākṣicaraṇōvikāsīvāsantaḥsamayaivatēśarvadayitē||66||

nakhāṃśuprācuryaprasṛmaramarālālidhavalaḥsphuranmañjīrōdyanmarakatamahaśśaivalayutaḥ|bhavatyāḥkāmākṣisphuṭacaraṇapāṭalyakapaṭōnadaḥśōṇābhikhyōnagapatitanūjēvijayatē||67||

dhunānaṃpaṅkaughaṃparamasulabhaṃkaṇṭakakulaiḥvikāsavyāsaṅgaṃvidadhadaparādhīnamaniśam|nakhēndujyōtsnābhirviśadarucikāmākṣinitarāmasāmānyaṃmanyēsarasijamidaṃtēpadayugam||68||

karīndrāyadruhyatyalasagatilīlāsuvimalaiḥpayōjairmātsaryaṃprakaṭayatikāmaṃkalayatē|padāmbhōjadvandvaṃtavatadapikāmākṣihṛdayaṃ

15

https://www.vignanam.org

Page 16: Mooka Pancha Sathi 2 - Padaravinda Satakam

munīnāṃśāntānāṃkathamaniśamasmaispṛhayatē||69||

nirastāśōṇimnācaraṇakiraṇānāṃtavaśivēsamindhānāsandhyāruciracalarājanyatanayē|asāmarthyādēnaṃparibhavitumētatsamarucāṃsarōjānāṃjānēmukulayatiśōbhāṃpratidinam||70||

upādikṣaddākṣyaṃtavacaraṇanāmāgururasaumarālānāṃśaṅkēmasṛṇagatilālityasaraṇau|atastēnistandraṃniyatamamunāsakhyapadavīṃprapannaṃpāthōjaṃpratidadhatikāmākṣikutukam||71||

dadhānaiḥsaṃsargaṃprakṛtimalinaiḥṣaṭpadakulaiḥdvijādhīśaślāghāvidhiṣuvidadhadbhirmukulatām|rajōmiśraiḥpadmairniyatamapikāmākṣipadayōḥvirōdhastēyuktōviṣamaśaravairipriyatamē||72||

kavitvaśrīmiśrīkaraṇanipuṇaurakṣaṇacaṇauvipannānāṃśrīmannalinamasṛṇauśōṇakiraṇau|munīndrāṇāmantaḥkaraṇaśaraṇaumandasaraṇaumanōjñaukāmākṣyāduritaharaṇaunaumicaraṇau||73||

parasmātsarvasmādapicaparayōrmuktikarayōḥ

16

https://www.vignanam.org

Page 17: Mooka Pancha Sathi 2 - Padaravinda Satakam

nakhaśrībhirjyōtsnākalitatulayōstāmratalayōḥ|nilīyēkāmākṣyānigamanutayōrnākinatayōḥnirastaprōnmīlannalinamadayōrēvapadayōḥ||74||

svabhāvādanyōnyaṃkisalayamapīdaṃtavapadaṃmradimnāśōṇimnābhagavatidadhātēsadṛśatām|vanēpūrvasyēcChāsatatamavanēkiṃtujagatāṃparasyētthaṃbhēdaḥsphuratihṛdikāmākṣisudhiyām||75||

kathaṃvācālō'piprakaṭamaṇimañjīraninadaiḥsadaivānandārdrānviracayativācaṃyamajanān|prakṛtyātēśōṇacChavirapicakāmākṣicaraṇōmanīṣānairmalyaṃkathamivanṛṇāṃmāṃsalayatē||76||

calattṛṣṇāvīcīparicalanaparyākulatayāmuhurbhrāntastāntaḥparamaśivavāmākṣiparavān|titīrṣuḥkāmākṣipracuratarakarmāmbudhimamuṃkadāhaṃlapsyētēcaraṇamaṇisētuṃgirisutē||77||

viśuṣyantyāṃprajñāsaritiduritagrīṣmasamaya-prabhāvēṇakṣīṇēsatimamamanaḥkēkiniśucā|tvadīyaḥkāmākṣisphuritacaraṇāmbhōdamahimānabhōmāsāṭōpaṃnagapatisutēkiṃnakurutē||78||

17

https://www.vignanam.org

Page 18: Mooka Pancha Sathi 2 - Padaravinda Satakam

vinamrāṇāṃcētōbhavanavalabhīsīmnicaraṇa-pradīpēprākāśyaṃdadhatitavanirdhūtatamasi|asīmākāmākṣisvayamalaghuduṣkarmalaharīvighūrṇantīśāntiṃśalabhaparipāṭīvabhajatē||79||

virājantīśuktirnakhakiraṇamuktāmaṇitatēḥvipatpāthōrāśautarirapinarāṇāṃpraṇamatām|tvadīyaḥkāmākṣidhruvamalaghuvahnirbhavavanēmunīnāṃjñānāgnēraraṇirayamaṅghirvijayatē||80||

samastaiḥsaṃsēvyaḥsatatamapikāmākṣivibudhaiḥstutōgandharvastrīsulalitavipañcīkalaravaiḥ|bhavatyābhindānōbhavagirikulaṃjṛmbhitatamō-baladrōhīmātaścaraṇapuruhūtōvijayatē||81||

vasantaṃbhaktānāmapimanasinityaṃparilasad-ghanacChāyāpūrṇaṃśucimapinṛṇāṃtāpaśamanam|nakhēndujyōtsnābhiḥśiśiramapipadmōdayakaraṃnamāmaḥkāmākṣyāścaraṇamadhikāścaryakaraṇam||82||

kavīndrāṇāṃnānābhaṇitiguṇacitrīkṛtavacaḥ-prapañcavyāpāraprakaṭanakalākauśalanidhiḥ|

18

https://www.vignanam.org

Page 19: Mooka Pancha Sathi 2 - Padaravinda Satakam

adhaḥkurvannabjaṃsanakabhṛgumukhyairmunijanaiḥnamasyaḥkāmākṣyāścaraṇaparamēṣṭhīvijayatē||83||

bhavatyāḥkāmākṣisphuritapadapaṅkēruhabhuvāṃparāgāṇāṃpūraiḥparihṛtakalaṅkavyatikaraiḥ|natānāmāmṛṣṭēhṛdayamukurēnirmalaruciprasannēniśśēṣaṃpratiphalativiśvaṃgirisutē||84||

tavatrastaṃpādātkisalayamaraṇyāntaramagātparaṃrēkhārūpaṃkamalamamumēvāśritamabhūt|jitānāṃkāmākṣidvitayamapiyuktaṃparibhavēvidēśēvāsōvāśaraṇagamanaṃvānijaripōḥ||85||

gṛhītvāyāthārthyaṃnigamavacasāṃdēśikakṛpā-kaṭākṣarkajyōtiśśamitamamatābandhatamasaḥ|yatantēkāmākṣipratidivasamantardraḍhayituṃtvadīyaṃpādābjaṃsukṛtaparipākēnasujanāḥ||86||

jaḍānāmapyambasmaraṇasamayētavaccaraṇayōḥbhramanmanthakṣmābhṛddhumughumitasindhupratibhaṭāḥ|prasannāḥkāmākṣiprasabhamadharaspandanakarābhavantisvacChandaṃprakṛtiparipakkābhaṇitayaḥ||87||

19

https://www.vignanam.org

Page 20: Mooka Pancha Sathi 2 - Padaravinda Satakam

vahannapyaśrāntaṃmadhuraninadaṃhaṃsakamasautamēvādhaḥkartuṃkimivayatatēkēligamanē|bhavasyaivānandaṃvidadhadapikāmākṣicaraṇōbhavatyāstaddrōhaṃbhagavatikimēvaṃvitanutē||88||

yadatyantaṃtāmyatyalasagativārtāsvapiśivētadētatkāmākṣiprakṛtimṛdulaṃtēpadayugam|kirīṭaiḥsaṅghaṭṭaṃkathamivasuraughasyasahatēmunīndrāṇāmāstēmanasicakathaṃsūciniśitē||89||

manōraṅgēmatkēvibudhajanasaṃmōdajananīsarāgavyāsaṅgaṃsarasamṛdusañcārasubhagā|manōjñākāmākṣiprakaṭayatulāsyaprakaraṇaṃraṇanmañjīrātēcaraṇayugalīnartakavadhūḥ||90||

pariṣkurvanmātaḥpaśupatikapardaṃcaraṇarāṭparācāṃhṛtpadmaṃparamabhaṇitīnāṃcamakuṭam|bhavākhyēpāthōdhaupariharatukāmākṣimamatā-parādhīnatvaṃmēparimuṣitapāthōjamahimā||91||

prasūnaiḥsamparkādamarataruṇīkuntalabhavaiḥabhīṣṭānāṃdānādaniśamapikāmākṣinamatām|svasaṅgātkaṅkēliprasavajanakatvēnacaśivē

20

https://www.vignanam.org

Page 21: Mooka Pancha Sathi 2 - Padaravinda Satakam

tridhādhattēvārtāṃsurabhiritipādōgirisutē||92||

mahāmōhastēnavyatikarabhayātpālayatiyōvinikṣiptaṃsvasminnijajanamanōratnamaniśam|sarāgasyōdrēkātsatatamapikāmākṣitarasākimēvaṃpādō'saukisalayaruciṃcōrayatitē||93||

sadāsvāduṅkāraṃviṣayalaharīśālikaṇikāṃsamāsvādyaśrāntaṃhṛdayaśukapōtaṃjananimē|kṛpājālēphālēkṣaṇamahiṣikāmākṣirabhasātgṛhītvārundhīthārastavapadayugīpañjarapuṭē||94||

dhunānaṃkāmākṣismaraṇalavamātrēṇajaḍima-jvaraprauḍhiṃgūḍhasthitinigamanaikuñjakuharē|alabhyaṃsarvēṣāṃkaticanalabhantēsukṛtinaḥcirādanviṣyantastavacaraṇasiddhauṣadhamidam||95||

raṇanmañjīrābhyāṃlalitagamanābhyāṃsukṛtināṃmanōvāstavyābhyāṃmathitatimirābhyāṃnakharucā|nidhēyābhyāṃpatyānijaśirasikāmākṣisatataṃnamastēpādābhyāṃnalinamṛdulābhyāṃgirisutē||96||

surāgērākēndupratinidhimukhēparvatasutē

21

https://www.vignanam.org

Page 22: Mooka Pancha Sathi 2 - Padaravinda Satakam

cirāllabhyēbhaktyāśamadhanajanānāṃpariṣadā|manōbhṛṅgōmatkaḥpadakamalayugmējananitēprakāmaṃkāmākṣitripuraharavāmākṣiramatām||97||

śivēsaṃvidrūpēśaśiśakalacūḍapriyatamēśanairgatyāgatyājitasuravarēbhēgirisutē|yatantēsantastēcaraṇanalinālānayugalēsadābaddhaṃcittapramadakariyūthaṃdṛḍhataram||98||

yaśaḥsūtēmātarmadhurakavitāṃpakṣmalayatēśriyaṃdattēcittēkamapiparipākaṃprathayatē|satāṃpāśagranthiṃśithilayatikiṃkiṃnakurutēprapannēkāmākṣyāḥpraṇatiparipāṭīcaraṇayōḥ||99||

manīṣāṃmāhēndrīṃkakubhamivatēkāmapidaśāṃpradhattēkāmākṣyāścaraṇataruṇādityakiraṇaḥ|yadīyēsamparkēdhṛtarasamarandākavayatāṃparīpākaṃdhattēparimalavatīsūktinalinī||100||

purāmārārātiḥpuramajayadambastavaśataiḥprasannāyāṃsatyāṃtvayituhinaśailēndratanayē|atastēkāmākṣisphuratutarasākālasamayēsamāyātēmātarmamamanasipādābjayugalam||101||

22

https://www.vignanam.org

Page 23: Mooka Pancha Sathi 2 - Padaravinda Satakam

padadvandvaṃmandaṃgatiṣunivasantaṃhṛdisatāṃgirāmantēbhrāntaṃkṛtakarahitānāṃparibṛḍhē|janānāmānandaṃjananijanayantaṃpraṇamatāṃtvadīyaṃkāmākṣipratidinamahaṃnaumivimalam||102||

idaṃyaḥkāmākṣyāścaraṇanalinastōtraśatakaṃjapēnnityaṃbhaktyānikhilajagadāhlādajanakam|saviśvēṣāṃvandyaḥsakalakavilōkaikatilakaḥciraṃbhuktvābhōgānpariṇamaticidrūpakalayā||103||

||itipādāravindaśatakaṃsampūrṇam||

LastUpdated:11March,2021WebUrlforLatestVersion:https://vignanam.org/english/mooka-pancha-sathi-2-padaravinda-satakam.html

23

https://www.vignanam.org