1
पयं ावरोहं िदिवतः पृिथवीम् अव । पयम् ״यं ं नीलीवं िशखिडनं ॥ १ िो ऽवाः Ɋयभूɑयाम् िध । नासः यतेमं नीलीवं िवलोिहतं ॥ २ ऐɊय् वीरहा ो जलाष भेषजी िव ते ेपम् अनीनशद् वातीकारो ɓय् एतु ते ॥ ३ मɕते भव भामाय मɕते भवेमɕते अɕतु बाɐयाम् उतो षवे मः ॥ ४ याम् षुं िगिरश ɕते िबभय् ɕतवे । िशवाम् िगिरिताम् कृणु मा िहאसीः पुषान् म ॥ ५ िवेचसा ा िगिरशाछा वदामिस । था नस् म् इज् गद् अय ձमं सुनो सत् ॥ ६ या षुश् िशतमा िशवं भूव ते नुः । िशवा शरɓया या तया नो मृळ जीसे ॥ ७ या ते िशवा नूर् घोरापापकािशनी । या नस् तवा मया िगिरशािभ चाकशः ॥ ८ मो ऽɕतु नीलिशखडाय सहाय वािजनेथो ये ״ानस् ते ɐयो ऽम् अकरं मः ॥ ९ मािאस त युधायानातताय धृɔणवे । उभाɐयाम् अरं मो बाɐयां वने॥ १० मु वनः य्योर् ˦योर् यां याश् च ते ɕत षवः रा ता भगवो वपः ॥ ११ अवɊय नुस् ं सहा तेषुधे । िनशीय शयानां मुखा िशवो नश् शंभुर् चर ॥ १२ सौ यस् तार् िवलोिहतः । ये चेमे िभतो िदितास् सहशो ऽवैषां हे ळ ईमहे ॥ १३ दश ئावरोहं नीलीवं िवलोिहतं । उा गोपा अश् उोदहायः। तो िवा भूतािन ״मै य ते मः ॥ १४ ियं नुश् िशखिडनो िवशयो बाणवा उनेश् अ ״ये षवश् िशवो ״य िनषिथः ॥ १५ िर ते वनो हेितर् अ ״मान् वृणु िवतः । थो इषुिधस् वारे ि״न् िन धेिह तं ॥ १६ या ते हेितर् मीढुम ɕते बभूव ते नुः । या िवतो अ ״मान् अय ձमया िर भुज॥ १७

nilarudra upanishad

Embed Size (px)

DESCRIPTION

nilarudra upanishad

Citation preview

Page 1: nilarudra upanishad

अपश्यं त्वावरोहन्तं िदिवतः पृिथवीम् अव । अपश्यम् अ यन्तं रुदर्ं नीलगर्ीवं िशखिण्डनं ॥ १

िदव उगर्ो ऽवारुक्षः पर् यष्ठा भू याम् अिध । जनासः पश्यतेमं नीलगर्ीवं िवलोिहतं ॥ २

एष ऐ य् अवीरहा रुदर्ो जलाष भेषजी । िव ते के्षपम् अनीनशद् वातीकारो य् एतु ते ॥ ३

नम ते भव भामाय नम ते भव मन्यवे । नम ते अ तु बा याम् उतो त इषवे नमः ॥ ४

याम् इषुं िगिरशन्त ह ते िबभश्य्र् अ तवे । िशवाम् िगिरिशर्ताम् कृणु मा िह सीः पुरुषान् मम ॥ ५

िशवेन वचसा त्वा िगिरशाछा वदामिस । यथा नस ्सवर्म् इज् जगद ्अय म ंसुमनो असत् ॥ ६

या त इषुश् िशवतमा िशवं बभूव ते धनुः । िशवा शर या या तव तया नो मृळ जीवसे ॥ ७

या ते रुदर् िशवा तनूर् अघोरापापकािशनी । तया नस् तन्वा शन्तमया िगिरशन्तािभ चाकशः ॥ ८

नमो ऽ तु नीलिशखण्डाय सहसर्ाक्षाय वािजने । अथो ये अ य सत्वानस् ते यो ऽहम् अकरं नमः ॥ ९

नमाि स त आयुधायानातताय धृ णवे । उभा याम् अकरं नमो बा यां तव धन्वने॥ १०

पर्मुञ्च धन्वनः पय्र् उभयोर् आ योर्र् ज्यां । याश् च ते ह त इषवः परा ता भगवो वपः ॥ ११

अवत य धनुस् तं्व सहसर्ाक्ष शतेषुधे । िनशीयर् शल्यानां मुखा िशवो नश् शंभुर् आ चर ॥ १२

असौ यस ्तामर्ो अरुण उत बभर्ुर् िवलोिहतः ।

ये चेमे अिभतो रुदर्ा िदक्ष ुिशर्तास् सहसर्शो ऽवैषां हेळ ईमहे ॥ १३

अदश त्वावरोहन्तं नीलगर्ीवं िवलोिहतं । उत त्वा गोपा अ शन््न उत त्वोदहायर्ः।

उतो त्वा िवश्वा भूतािन त मै ष्टाय ते नमः ॥ १४

िवज्यं धनुश् िशखिण्डनो िवशल्यो बाणवा उत । अनेशन््न अ येषवश् िशवो अ य िनषङ्गिथः ॥ १५

पिर ते धन्वनो हेितर् अ मान् वृणक्तु िवश्वतः । अथो य इषुिधस् तवारे अि मन् िन धेिह तं ॥ १६

या ते हेितर् मीढुष्टम ह ते बभूव ते धनुः । तया तं्व िवश्वतो अ मान् अय मया पिर भुज॥ १७