17
Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāi With Eddie Stern & Harshvardhan Jhaveri PYS 2.9 on Kriyā yoga

Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

  • Upload
    others

  • View
    0

  • Download
    0

Embed Size (px)

Citation preview

Page 1: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

PātañjalayogadarśanamSādhana Pāda

Kriyā Yoga SūtrāṇiWith Eddie Stern & Harshvardhan Jhaveri PYS 2.9 on Kriyā yoga

Page 2: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

Prayer to Patañjali

Page 3: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

KRIYĀ YOGA 2.1 ▪What is kriyā yoga? Kriyā = Action ; Yoga = Samādhi▪tapaḥ svādhyāyēśvarapraṇidhānāni kriyāyōgaḥ||2.1||

Tapas - Austerities

Svadhyāya - Self Study

Īśvara Praṇidhāna - Devotion/Surrender to Īśvara

Page 4: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

PURPOSE & EFFECT OF KRIYĀ YOGA 2.2

▪samādhibhāvanārthaḥ klēśatanūkaraṇārthaśca||2.2||▪Two fold effect ▪Samādhi Bhāvana Artha▪Cultivating the ground for Samādhi

▪Klēśa Tanu Karaṇa Artha ▪Reducing the klēśas or afflictions

Page 5: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

5 KLEŚAS 2.3 ▪avidyāsmitārāgadvēṣābhinivēśāḥ (pañca) klēśāḥ||2.3||

1. Avidyā or Incomplete knowledge of the real nature of things

2. Asmitā or Egoism3. Rāga or Attachment4. Dveśa or Aversion5. Abhiniveśa or Clinging to life/ Will to live

Page 6: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

AVIDYĀ 2.4▪avidyā kṣetramuttarēṣāṃ prasuptatanuvicchinnodārāṇām||2.4||▪ Incomplete knowledge of the real nature of things ▪Avidyā is the breeding ground for the other afflictions whether they be▪Prasupta or dormant▪Tanu or Attenuated▪Vicchinna or Interrupted▪Udāra or Fully Exhibiting or active

Page 7: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

AVIDYĀ 2.5▪ anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā||2.5||▪ Taking the ▪ Transient as everlasting▪ Impure as pure ▪ Misery as happiness ▪ Not Self as the Self

Page 8: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

Applicability in reverse order Avidyā asmitā rāga dveśa abhiniveśa anātmā duḥka aśuchi anityā

Page 9: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

ASMITĀ OR EGO 2.6▪Dṛgdarśanaśaktyōrēkātmatēvāsmitā▪Identification of Puruṣa with Buddhi tattva

Page 10: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

RĀGA OR ATTACHMENT 2.7

▪sukhānuśayī rāgaḥ||2.7||▪Attachment is that which comes from previous experience of pleasure

Page 11: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

DVEŚA OR AVERSION 2.8▪duḥkhānuśayī dvēṣaḥ||2.8||▪It is that modification which is a result of an unpleasant experience.

Page 12: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

ABHINIVEŚAḤ 2.9▪svarasavāhī viduṣopi tathārūḍhoabhinivēśaḥ||2.9||▪The will to live flows by its own momentum, and it is firmly established even in the most learned scholars.

Page 13: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

▪Svarasa vāhī viduṣaḥ api tathā ārūḍhaḥ abhinivēśaḥ||2.9||

Sva - self (ones own) Rasa - juice (supporting and propelling force)Vāhī - carrier Viduṣaḥ - learned Api - alsoTathā - just like, in the same way as Āruḍhaḥ - riddenAbhiniveśa - will to live (fear of death)

Page 14: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

Existence of a Previous Life Remembrance of a thing felt before What is felt is stored in the mindIts recollection is memoryMemory of death is in all creatures Therefore we conclude the existence of a previous lifeQ1Q2Origin of the mind

Page 15: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

Sutra 2.18GrahaṇaDhāraṇaUhāApohaTattvajñānaAbhiniveśa

Puruṣa - Prakṛti viveka Yoga abhyāsa

Page 16: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan
Page 17: Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi · 2021. 3. 17. · Pātañjalayogadarśanam Sādhana Pāda Kriyā Yoga Sūtrāṇi With Eddie Stern & Harshvardhan

Gāyatri Mantra Oṃ Bhūr Bhuvaḥ Svaḥ (x 1)Oṃ tat saviturvareṇyaṃ Bhargo devasya dhīmahi Dhiyo yo naḥ prachodayāt (x 10)Oṃ āpo jyoti raso’mṛtaṃ | Brahma bhūrbhuvaḥ svaro’ṃ (x 1)