50
सङ्कल्प-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नमः 1 श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त व्रज-वल्लभ पाहि माम् ॥1॥ 2 नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः । अनादि-जन्म-सिद्धानां गोपीनां पतिर् एव यः 3 ॥2 नवीन-नीरद-श्यामं तं राजीव-विलोचनम् । वल्लवी-नन्दनं वन्दे कृष्णं गोपाल-रूपिनम् ॥3 [युग्मम्] 4 वृन्दारण्ये जरन् जीवः कश्चित् प्राह मनः प्रति । म्रियसे साम्प्रतं 5 मूढः गूढाम् एतां सुधां पिब ॥4 तां पिबन्न् एव हे स्वान्त स्वं च गोकुल-सङ्गतम् । सेवां च वाञ्छितां काञ्चिद् भाव-भेदेन भावय ॥5 मङ्गलः सर्व-लोकानां गोप-क्षौणीभृद्-अङ्गजः । भव्यं पल्लवयन् पायाद् वल्लवी-जन-वल्लभः ॥6 अहो बकीत्य् 6 आदिकीर्तिः कृष्णस् तु भगवान् स्वयम् । 7 अस्ति यस् तस्य पित्रादितया चित्राय कॢप्तवान् ॥7 स्तुतस् तद् भूरिभाग्येति 8 तथा चेत्थं सताम् इति 9 | नेमं विरिञ्च इत्य् 10 एवं नायं श्रिय इति 11 व्रजः ॥8 यस् तं को वाश्रयेन् नात्र क्षिताव् इन्द्रियवान् नरः । तस्माद् भ्रातर् निज-त्रातः स्वान्त स्वान्तस् तम् आश्रय ॥9 [त्रिभिः कुलकम्] उपदेशं देश-रूपं मम मानय मानस । सुधा-धारा-धरः सोऽयं कल्पः स्यात् कल्प-भूरुहः ॥10॥ मूलं जन्मादि-लीलास्य स्कन्धः स्यान् नित्य-लीलता । शाखास् तत्-तद्-ऋतु-श्लोकाः फलं प्रेममयी स्थितिः ॥11॥ अथ महा-कुलकेन जन्मादि-लीला ॥ यस् तन्त्रमन्त्रयोर् गुप्तम् उक्तः श्रीनन्दनन्दनः । तद्रूपतां निजां व्याञ्जीत् कुतश्चित् कुतुकाद् भुवि ॥12॥ यः प्राग् इति 12 हि पद्याभ्यां नन्दात्मजतया स्वतः । वासुदेवतया कार्यवशाद् गर्गेण निश्चितः ॥13॥ ---------------------------- 1. (b) श्री-श्री-राधा-कृष्णाभ्यां नमः; 2. Gcp 1v1; 3. GautT. 2.24; there: aneka- janma-शुद्धानाम्, Gcp 15.72 अनेक-जन्म-सिद्धानां; 4. (b) not found; 5. (b) mriyate 'sämpratam; 6, BhP iii.2.23; 7. BhP i.3.28||; 8. BhP x.14.34||; 9. BhP x.12.11; 10. BhP x.9.20; 11. BhP x.47.60; 12. BhP x.8.14 1 of 50

सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

Embed Size (px)

Citation preview

Page 1: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

सङ्कल्प-कल्प-द्रुम

श्रीराधादामोदराभ्यां नमः1 श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त व्रज-वल्लभ पाहि माम् ॥1॥2 नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः । अनादि-जन्म-सिद्धानां गोपीनां पतिर् एव yaù3 ॥2 नवीन-नीरद-श्यामं तं राजीव-विलोचनम् । वल्लवी-नन्दनं वन्दे कृष्णं गोपाल-रूपिनम् ॥3 [युग्मम्]4 वृन्दारण्ये जरन् जीवः कश्चित् प्राह मनः प्रति । म्रियसे साम्प्रतं5 मूढः गूढाम् एतां सुधां पिब ॥4 तां पिबन्न् एव हे स्वान्त स्वं च गोकुल-सङ्गतम् । सेवां च वाञ्छितां काञ्चिद् भाव-भेदेन भावय ॥5 मङ्गलः सर्व-लोकानां गोप-क्षौणीभृद्-अङ्गजः । भव्यं पल्लवयन् पायाद् वल्लवी-जन-वल्लभः ॥6 अहो बकीत्य्6 आदिकीर्तिः कृष्णस् तु भगवान् स्वयम् |7 अस्ति यस् तस्य पित्रादितया चित्राय कॢप्तवान् ॥7 स्तुतस् तद् भूरिभाग्येति8 तथा चेत्थं सताम् iti9 | नेमं विरिञ्च ity10एवं नायं श्रिय iti11 व्रजः ॥8 यस् तं को वाश्रयेन् नात्र क्षिताव् इन्द्रियवान् नरः । तस्माद् भ्रातर् निज-त्रातः स्वान्त स्वान्तस् तम् आश्रय ॥9 [त्रिभिः कुलकम्] उपदेशं देश-रूपं मम मानय मानस । सुधा-धारा-धरः सोऽयं कल्पः स्यात् कल्प-भूरुहः ॥10॥ मूलं जन्मादि-लीलास्य स्कन्धः स्यान् नित्य-लीलता । शाखास् तत्-तद्-ऋतु-श्लोकाः फलं प्रेममयी स्थितिः ॥11॥ अथ महा-कुलकेन जन्मादि-लीला ॥ यस् तन्त्रमन्त्रयोर् गुप्तम् उक्तः श्रीनन्दनन्दनः । तद्रूपतां निजां व्याञ्जीत् कुतश्चित् कुतुकाद् भुवि ॥12॥ यः प्राग् iti12 हि पद्याभ्यां नन्दात्मजतया स्वतः । वासुदेवतया कार्यवशाद् गर्गेण निश्चितः ॥13॥ ---------------------------- 1. (b) श्री-श्री-राधा-कृष्णाभ्यां नमः; 2. Gcp 1v1; 3. GautT. 2.24; there: aneka-janma-शुद्धानाम्, Gcp 15.72 अनेक-जन्म-सिद्धानां; 4. (b) not found; 5. (b) mriyate 'sämpratam; 6, BhP iii.2.23; 7. BhP i.3.28||; 8. BhP x.14.34||; 9. BhP x.12.11; 10. BhP x.9.20; 11. BhP x.47.60; 12. BhP x.8.14

1 of 50

Page 2: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

यः श्री-नन्द-यशोदान्तर्-हृदि स्फूर्तिं गतस् ततः । उद्यंश् चक्रे दुग्ध-सिन्धोर् इन्दोर् जन्म-विडम्बनम् ॥14॥ यः सर्व-र्द्धि-व्रजं नन्द-व्रजं स्वं जन्म-मात्रतः । रमाणां जायमानानाम् आरामं1 धाम निर्ममे ॥15॥ यः स्व-माधुर्य-पीयूषं सम्पूर्य2 परिवेशयन् । जिगाय मोहिनी-रूपं क्षीर-नीरधि-तीरगम् ॥16॥ यः कृपां जन्मना व्यञ्जन् पूतनाम् अपि पूतताम् । नीतां धात्री-गतिं स्फीतां चाकार्षीन् नूतनार्भकः ॥17॥3 यः कोमल-पदाग्रेण शकटं तद् विशङ्कटम् । स्व-ज्योत्स्नावरणं मत्वा चिक्षेपाक्षेपवान् इव ॥18॥ यः पूजित-पद-क्षेप-कूजित-स्मित-रोचिषाम् । शोभया लोभयामास बालिकाः कुल-पालिकाः ॥19॥ यः स्व-नामाद्यम् आसाद्य गर्गाद् वर्गान् निजान् अनु । हर्षं ववर्ष न्यग् जल्पन्न् ओम् इत्थं सोमजिन्-मुखः ॥20॥ यस् तृणावर्तम् आसाद्य सद्यः संवर्त-वर्तनम् । संवर्तयंस् तम् आनिन्ये विपरीत-परीतताम् ॥21॥ यः श्री-रामं निजारामं सङ्गच्छन्न् अच्छ-खेलया । बालान् आनन्दयन् नन्द-राज-केशरि-नन्दनः ॥22॥ यः पुण्ड्रं रोचनारुच्यं कञ्चुकं काञ्चन-प्रभम् । दधन् मातुस् तत् तदासीद् उत्सङ्गसी यद् आजनि ॥23॥ यः कुर्वन् कर्दम-क्रीडां निर्व्याजम् अनया धृतः । द्वयोः सुखेन दुःखेन स्निग्धान् दिग्धान् विनिर्ममे ॥24॥ यः समं सहजातेन रङ्गन्न् अङ्गण-कर्दमे । किञ्चित् कातर-धीः पश्यन् मातरं द्रुतम् ईयिवान्4 ॥25॥ यस् तयालिङ्गितः सा स्मितं स्तन्यम् अनन्य-धीः । अपायि सुष्ठु चाप्यायि स्मितं बिभ्रद् उदैक्षि च ॥26॥ यस् तदा मातुर् आनिन्ये सर्वं विस्मृति-विस्मृतम् । वदन्न् इव sa5संमुग्ध-बाल-सिंहावलोकनः ॥27॥ यस् तदा मृत्तिकां भक्षन्न् अलक्ष्यम् अनया धृतः । दयया किं भयाद् अस्यास् त्रातः स्राग् योग-मायया ॥28॥ यः श्री-रामान्वयी कामान् ननाट सह-पाटवम्6 | वृद्धानां सुखम् ऋद्धानां कुर्वाणस् ताल-पालनम् ॥29॥ यः क्रीणन् कर-विभ्रष्ट-मूल्यत्वे ऽप्य् अमितं फलम् । फलान्य् अनन्यलभ्योअनि ददे विक्रीणतीं प्रति ॥30॥ ---------------------------- 1. (a) ओं मारामं; 2. (b) sarvatra; 3. this verse missing from (b); 4. (b) iyivän; 5. (b) suo; 6. (b) sahapäöavaù

2 of 50

Page 3: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

यस् तर्णकान् पुरा मुञ्चन्न् अञ्चन् बाल-बलान्वितः । दोहानुकरणं कुर्वन् सुख-दोहाय कॢप्तवान् ॥31॥ यः कर्षन्न् अपि वत्सस्य पुच्छं सङ्कर्षणान्वितः । तेन कर्षं व्रजन् भ्रातृ-भायाभिः पर्यहस्यत ॥32॥ यः कुर्वन्न् अपि गव्यानां चौर्यं भव्याय दिद्युते । यस्य ताभिर् विवादश् च सुख-संवाद-सिद्धये ॥33॥ यः स्वं दामोदरं श्र्ण्वन् सामोद-व्रीडम् अञ्चति । प्रसू-शिक्षामय-स्नेहाद् बाल्य1स्वेहान्तराद् अपि ॥34॥ यः सुष्ठु खेलयाविष्टः स्व-मात्रा प्रणयान् मुहुः । कृष्ण कृष्णारविन्दाक्षेत्य्2 आहूतो ऽप्य् आशु नाययौ ॥35॥ यः श्री-वृन्दावनं प्राञ्चन् भ्रात्रा सह वनास्पदम् । हासयन् भासयामास3 मातरौ यातरौ मिथः ॥36॥ यः श्री-वृन्दावने लब्धे प्रारब्ध-क्रीडम् अन्वभूत् । राम-दामादिभिः सख्यं तत्-प्रख्यं भ्रमरादिभिः ॥37॥ यः श्री-रामेण तत्रापि वीक्ष्य प्रीतिम् अगात् पराम् । वृन्दावनं गोवर्धनं यमुना-पुलिनानि ca4 ॥38॥ यः प्राप्त-मध्य-कौमारः पित्रा सार्धं वनं व्रजन् । पृच्छन् नामानि धामानि पश्यन् मुदम् अवाप्तवान् ॥39॥ यः क्रीडन् शिशुर् अव्रीडम् अग्रजेन व्रजेन्द्रजः । जल्पाजल्पि मिथश् चक्रे हस्ताहस्ति पदापदि ॥40॥ यश् चारयन् निजान् वत्सान् वत्सकं नाम दानवम् । बकं बकवद्-आकारं दारयन् मुक्तम् आर्दयत् ॥41॥ यः स्वैर् विहरणं चक्रे मेषी-हरण-संज्ञितम् । व्योमं च व्योमतां निन्ये कुर्वन्तं प्रतिलोमताम् ॥42॥ यः कुर्वंस् तम् अघं खण्डं विधेर् अघम् अतः परम् । निन्ये स्व-ज्योतिषि प्राञ्चं तद् अर्वाग् भक्ति-तेजसि ॥43॥ यः कौमारम् अतिक्रम्य रम्य-पौगण्ड-मण्डनः । चक्रे गोपालतां गच्छन् लोक-पालक-पालताम् ॥44॥ यः काल-कूट-निष्पिष्ट-चेतनान् व्रज-केतनान् । चेतयामास कृपया लोचनामृत-वृष्टिभिः ॥45॥ यः कालियम् अपि व्यक्तं निजाङ्घ्रि-युग-मुद्रया । व्यञ्जन् ममेति शरणागतान् अन्यान् अरञ्जयत् ॥46॥ यः शुकेन व्रज-प्रेमास्पदत्वेनेत्थम् ईरितः । कृष्णे ऽर्पितात्म-सुहृद् इत्य् आदि प्रोच्य प्रशोच्य च ॥47॥ ---------------------------- 1. (b) बाल्यं; 2. BhP x.11.15; 3. (b) bhäñayämäsa; 4. BhP x.11.36

3 of 50

Page 4: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

आबाल-वृद्ध-वनिताः सर्वे ऽङ्ग1 पशु-वृत्तयः । निर्जग्मुर् गोकुलाद् दीनाः कृष्ण-दर्शन-लालसाः ॥48॥ 2[महाकुलकान्तर् युग्मकम्]2 यस् तस्मिन् सम्भ्रमे रोधान् निष्क्रमे3 व्रज-कन्यकाः । मेने ताः प्रथमं पश्यन् स्वं कृतार्थं कृताव् इह ॥49॥ यस् तदा दहनं गोष्ठ-प्रेम्नाकृष्ट-विवेचनः । प्रेम्नस् तस्य परीक्षार्थम् इव द्राग् अपिबत् प्रभुः ॥50॥ यः स्पर्शाद् अनृतीकुर्वन् विषं विषधरं च तम् । स्वाश्रितान् अमृतीकर्तुं कृती कैमुत्यम् ऐक्षयत् ॥51॥ तस् तु भाण्डीरम् आसाद्य मल्ल-ताण्डवम् आचरन् । सुभद्र-4मण्डली-भद्र-भद्रवर्धन-गोभटाः ॥52॥ यक्षेन्द्र-भट ity5 एवं कॢप्त-सङ्गैः कुमारकः । सवयोभिः सुखं लेभे यत्र काश्चित् कुमारिकाः ॥53॥ गोपाली पालिका धन्या विशाखा ध्यान-निष्ठिका6 | राधानुराधा सोमाभा तारका दशमी तथा7 ॥54॥ कौतुकाय गता यासु मल्ली मल्लीति नर्म-कृत् । मध्वाज्य-निभम् आस्वाद्य याभिः कॢप्तं स्म माद्यति ॥55॥ [पूर्ववन् महाकुलकान्तश् चतुर्भिर् अन्वयः] यः काम्ये काम्यके गत्वा सरः सागर-सन्निभं । लङ्काकल्पाकृताकल्पं नित्यं दीव्यति सङ्गिभिः ॥56॥ यः कैशोरं ततः सज्जन् वसन्तम् इव षट्पदः । लोलयन्न् आत्मनश् चित्तं लोलयामास पद्मिनीः ॥57॥ यस् ता व्रज-रमा नित्य-प्रेयसीः कुतुकात्मना । लीला-शक्त्यान्यथा-भानं नीता गुप्तम् अरञ्जयत् ॥58॥ यः श्री-रामेण धेनूनां रक्षायां धेनुकासुरम् । निघ्नन् विघ्नम् अपाकार्षीद् अकार्षीद् अभयं दिवि ॥59॥ यश् चक्रे धेनुम् आदाय सायं व्रजम् उपागतः । पूर्व-रागं किशोरीणाम् अपूर्वं व्यतिवीक्षया ॥60॥ यः पूर्वं लज्जया दूत-काम-लेखाद्य्-उपायताम् । विजहन् निज-नेत्रान्तं निन्ये नूतन-दूतताम् ॥61॥ यस् तासु स्फुटम् आसज्य विरज्य लघु सर्वतः । तद्-अङ्ग-सङ्ग-भिक्षार्थं वेणु-शिक्षाम् असाधयत् ॥62॥ यश् चेतनाचेतनालिं कर्षन्न् अप्य् आशु वेणुना । ताः क्रष्टुं सुष्ठु नाशक्नोद् यतस् ता लज्जया सिताः ॥63॥ ---------------------------- 1. (b) सर्वाङ्गो; 2. missing from (b); 3. (b) निष्क्रान्ता; 4. (b) शुभद्र; 5. BRS iii.3.23; 6. (b) ओध्याननिष्ठिकाः; 7. भविष्यप् इव् (cf. KS p112); 8

4 of 50

Page 5: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

यः श्री-भाण्डीर-नामानं बटं शश्वद् अटन्न् अधात् । नाना-क्रीडां स-नीडानाम् अदभ्रं बिभ्रद् उत्सवम् ॥64॥ यः श्रीदाम्ना सुदाम्ना च भद्रसेनार्जुनादिभिः । खेला-दम्भ-बलाच् चक्रे तत्-प्रलम्ब-प्रलम्भनम् ॥65॥ यः प्रलम्बं लम्बमानं जीवनाद् बल-तेजसा । विधाय विदधे तीव्रान्1 नवशक्तिं दवीयसीम् ॥67॥ यः कानने सुदीर्घाहे निदाघे कृत-केलिकः । अपराह्णे प्रेयसीनाम् आनन्दं विदधे यथा ।68॥ गोपीनां परमानन्दम् आसीद् गोविन्द-दर्शने । क्षणं युग-शतम् इव यासां येन विनाभवत्2 ॥69॥ [पूर्ववद् युग्मकम्] यः सदा दृष्टि-कृद् वृष्टि-वर्षा-रूप-निशा-क्षये । शरदं प्रातर् आसाद्य प्रियाणाम् अहृतान्धताम् ॥70॥ यः श्रीगोवर्धनप्रेमस्वप्रेमधनजीविषु । स्व-गोत्रेष्व् अपि सञ्चार्यान्यान् अप्य् आर्यान् अशिक्षयत् ॥71॥ यः श्री-गोवर्धनं बिभ्रच् छक्र-विभ्रष्ट-गर्वताम् । निन्ये गोष्ठं यद् उन्निन्ये श्रेष्ठं स्व-प्रेष्ठजातिषु ॥72॥ श्री-गोविन्दतां विन्दन्न् अविन्दद् विश्व-नन्दिताम् । यन् मिथः शक्र-जन्तूनां नैत्र्याव्यधित शम्भुताम् ॥73॥ यः पाशि-लोकाद् आनीय पितरं मातृ-जीवनम् । अजीवयद् व्रजं सर्वं तं विना गत-जीवनम् ॥74॥ यः स्वानां व्रज-लोकानां हृदोकास् तान् विशोकयन् । तेषां स्वस्य च गोलोकं नित्य-लोकम् अलोकयत् ॥75॥ यश् चित्त-वाससी नीत्वा कुमारीणां परं ददे । न पूर्वं येन ता बद्धाः सम्बद्धा नित्यम् आत्मनि ॥76॥ यः स्व-वंशिकया मोह-बाधितां राधिकाम् अनु । पूर्णाः पुलिन्द्य ity3आदि वृत्तं वृत्तं विनिर्ममे ॥77॥ यः सखीन् अखिलाग्रीयान् ग्रीष्मान्तः प्रेम-सम्पदा । संमदाद् आजुहावामून् क्रमाद् एवं मुदां प्रदः ॥78॥ हे स्तोककृष्ण हे अंशो श्रीदामन् सुबलार्जुन । विशाल वृषभौजस्विन् देवप्रस्थ वरूथप4 ॥79॥ एवम् आहूय भूयस् तान् नर्म-सूनृत-गीर् वृतम् । आह वृन्दावन-स्थानां स्थावराणां वरां गतिम् ॥80॥ [पूर्ववत् त्रिभिः] ---------------------------- 1. (b) तीव्रां; 2. BhP x.19.16; 3. BhP x.21.17; 4. BhP x.2.31.

5 of 50

Page 6: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

यस् तासां यज्ञ-पत्नीनां महिम-स्नेह-वृद्धये । बुभुक्षां सखिभिर् व्यञ्जन्न् अन्न-भिक्षां1 विनिर्ममे ॥81॥ यस् तत्राशोक-वन्यायां धन्यायां सखिभिः सह । क्रीडन् निर्वर्णितस् ताभिः श्यामम् इत्यादि2 वर्णितः ॥82॥ यः सदा नर्म-शर्मार्थी मधुमङ्गल-नामिनम् । नर्म-मन्त्रिणम् आसज्य भोज्यन् मित्राण्य् अरञ्जयत् ॥83॥ यः स्व-जीवन-जीवानां चातकीनाम् इवाम्बुदः । स्व-जीवनेन तादात्म्यम् अकरोद् व्रज-सुभ्रुवाम् ॥84॥ यः परेषां ह्रेपणतां शक्ति-सङ्ख्याल्पतां विदन् । गुप्तागण्य-स्वकान्तासु वंशी-दूतीम् अमन्यत ॥85॥ यश् चिराद् एव मुरली-शिक्षायां वीक्ष्य पूर्णताम् । तया माद्य-प्रियास् तूर्णं पूर्णं मेने स्वम् अञ्जसा ॥86॥ यस् त्याग-व्याज-भृन्-नर्म व्याजहार प्रियाः प्रति । प्रतिनर्म-प्रिया-वृन्दाद् विन्दन् शर्मान्वविन्दत ॥87॥ यः सदा योग-मायाख्यां शक्तिम् आसक्तितः श्रितः । पौर्णमासीम् इति नामासीद् व्रजे यासीत् तपस्विनी ॥88॥ यस् तया दिव्यया शक्त्यानन्तधानन्त-सुभ्रुवाम् । बिभ्रद् विना स-नर्मादि-शर्मालभत सर्वदा ॥89॥ यः कृत्वा रास-खेलायां मुदं द्वन्द्वं पुनर् मुदम् । खेलेयम् इति तद् व्यञ्जन्न् अमुमुदद् अमूः प्रियाः ॥90॥ यस् त्यजन्न् अपि ताः सर्वाः पर्वातनुत कुत्रचित् । अप्य् एण-पत्नीत्य्-आद्यं3 यत् तत्र कर्णामृतं मतम् ॥91॥ यस् तासां जयतीत्य्4 आदि विलापाद् व्यग्रतां गतः । तासाम् आविरभूद्5 एवं सुधीभिर् अधिवर्णितः ॥92॥ यासां स्तन-काश्मीर-शस्त-वस्त्रासनं गतः । रराज तार-काराज-राजत्-पुलिन-धामनि ॥93॥ यः प्रहेलिकया तासां स्व-पराजयम् आमृशन् । न पारये ऽहम् ity6 आदि रीत्या स्वं मतवान् ऋणी ॥94॥ यः श्यामः स्वर्ण-गौरीभिः परां शोभां ययौ यथा । तत्रातिशुशुभे राजन्न् भगवान् iti7 सत्-प्रथा ॥95॥ यस् तासां स्व-विहारेण श्रान्तानां मुख-पङ्कजम् । प्रामृजत् करुणः प्रेम्ना शन्तमेनाङ्ग-पाणिना ॥96॥8 यः क्रीडन् वारि-वनयोर् विक्रीड9 इव ताः पुनः । अनुनीय विनिर्णीय स्व-सङ्गं निलयं गतः ॥97॥ ---------------------------- 1. (a) व्यञ्जन्न् अन्न-भिक्षा; (b) व्यञ्जन् अन्न-भिक्षाम्; 2. BhP x.23.22; 3. BhP x.30.11; 4. BhP x.31.1; 5. BhP x.32.2; 6. BhP x.32.22; 7. BhP x.33.6; 8. BhP x.33.21; 9. (b) cikréòa

6 of 50

Page 7: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

यस् तीर्थ-व्याजम् अव्राजीद् व्रजेन वनम् आम्बिकम् । यत्राशेषेण वेशेन च्छलयामास चाबलाः ॥98॥ यः सर्व-जीवनं जीवं वितरन् पितरं प्रति । पदासर्पन् स्पृशन् सर्पं मुनेः शापाद् अपाकरोत् ॥99॥ यः सुदर्शनतां निन्ये महा-सर्पं कुदर्शनम् । कारुण्य-कारुः कञ्चारं1 न चकारापि दारुणम् ॥100॥ यः पूर्वं निर्ममे होरी-पर्वं यक्षस्य धूर्वणम्2 | अन्तर्यामिवत् tan3 मन्ये तादृग्ग्रामीणपर्वसु ॥101॥ यः प्रातर्-आदि-जाः क्रीडाः कुर्वंस् तासु स्फुरन्न् अपि । श्लोकानां युग्म-सङ्घेन श्लोकितस् ताभिर् अन्वहम् ॥102॥ यः श्री-गोवर्धने रास-वर्धनेच्छा-विवर्धनेयः । संगम्य प्रेयसी-सङ्घं नर्म-सङ्गर-रङ्गवान् ॥103॥ गोष्ठ-प्रकोष्ठतः क्रुष्टं श्रुत्वारिष्ट-कृतं कटु । तत्र संगत्य संयत्य तं निहत्य मुदं गतः ॥104॥ पुनः शीघ्रं गिरिं गच्छन् सङ्गिनीभिः सभङ्गिभिः । रासम् उल्लासयामास भासयामास चाखिलम् ॥105॥ [पूर्ववत् त्रिभिः] यः कुण्डं पुण्डरीकाक्षस् तन् निर्माय सुनर्म-कृत् । श्री-राधिकां धन्यम् अन्यत् कारयामास सार-भृत् ॥106॥ कंसेनेशिनं4 गोष्ठ-क्लेशिनं वाजि-वेशिनम् । केशिने5 केशिनं चक्रे यमस्य प्रतिवेशिनम् ॥107॥ यः पित्राद्य्-अनुरागेण चित्राभः सर्व-विस्मृतिः । कंसं ध्वंसकम् अप्य् आर्च्छान् न हन्तुं गन्तु-कामताम् ॥108॥ यः स्निग्ध-स्मितया दृष्ट्या वाचा पीयूष-कल्पया । चरित्रेणानवद्येन श्री-निकेतेन चात्मना ॥109॥ इमं लोकम् अमुञ्चाभिरमयन् सुतरां व्रजम् । रेमे क्षणदया दत्त-क्षण-स्त्री-क्षण-सौहृदः ॥110॥ [पूर्ववद् युग्मकम्]6 यस् तथा सह गोपीभिश् चिक्रीड व्रजराजजः । यथाब्द-कोटि-प्रतिमः क्षणस् तेन विनाभवत्7 ॥111॥ यः कान्ता-मुख-चन्द्राणां भासा भासिनि8 दिग्-गणे । राग-सागर-निर्मग्नश् चलितुं नापि च क्षमः ॥112॥ किञ्चित् तद्-व्यक्ति-वातालि-लज्जा-वीचि-विचालितः । कंस-घातमिषापात-निजेच्छाभासम् आगतः ॥113॥ ---------------------------- 1. (a) कञ्जारं, (b) कं चारिं; 2. (b) धर्षणम्; 3. (a) अन्तर्यामीव तनो; 4. (b) कंसेनेशितम्; 5. (b) वेशिनं; 6. not found in (b); 7. vip v.23.57; 8. (b) bhäsinam

7 of 50

Page 8: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

तटस्थताम् अटन्न् उरीचक्रे मधुपरीगतिम् । आः किं वाच्या व्रजे याच्या प्राणिमात्रे तनोः स्थितिः ॥114॥ [पूर्ववत् त्रिभिः] यः स्वांस् तत्तद्गुणः सर्वान् अलं हातुं न ते च यम् । आस्तां व्रजे प्रेमशूरा दूराद् एव तथा कथा ॥115॥ यः पृथ्व्या प्रथमस्कन्धे धर्माग्रेवर्णितान् गुणान् |1 नित्यम् आप्तस् तथात्रापि वर्ण्यः सन्न् अवकर्ण्यताम् ॥116॥ सर्वानन्दप्रदानन्दकन्दस् तद्वद्गुणावलिः । सर्वपर्वदमाहात्म्याद् वरः सर्वत ईश्वरः ॥117॥ सर्वदा वृद्धिभागृद्धिः सर्वाराधनभूधनम् । स्वरूपरूपसाद्गुण्यपुण्यकृत् कर्मशर्मदः ॥118॥ दृष्टिः प्रतिसुधावृष्टिप्रभसुन्दरताप्रभः2 | वर्णानां स्यन्ददिङ्मात्रात्3 कर्णानन्दकरस्वरः4 ॥119॥ अश्वासानाम् अपि श्वासकारिसौरभगौरवः । अधरस्पृष्टनीरादिसृष्टश्रीरसनारसः ॥120॥ स्वस्पर्शिस्पर्शनास्पर्शाद् विश्वतापापयापनः । जगतः शुचिताधाम नामधामस्मृतीडितः ॥121॥ अनन्तसच्चिदानन्दज्योतिर्द्योतिकलेवरः । वपुरंशुकयोर् अंशुसम्पद् विष्णुरमाजयी ॥122॥ जगद्दूषणशोभाभृद् विभूषणविभूषणः । तूर्णं यथारुचि व्यापिरुचिधार्यगुणाकृतिः ॥123॥ लक्ष्मीदृक्पक्ष्म5विष्कम्भिलक्ष्मलक्षितविग्रहः । शङ्खचक्रादिचिह्नश्रीदुर्निह्नवनिजस्थितिः ॥124॥ जेतुं स्वम् अप्य् अविश्रान्तं शश्वद्वल्गु6बलावलिः । किशोरतामनःसारचोरताविश्वमोहनः ॥125॥ विलासहासलीलास्यकृतलास्यकलाजयः । विकाररहिताकारः स्फुरत्प्रेमविकारवान् ॥126॥ पुरापि नव इत्य् एवं पुराणादिविनिश्चितः । अनूतनतनूः7 श्रीमान् सदा नूतनवत्तनुः ॥127॥ सर्वेषां मनसः कर्तुं प्रमनस् तां स्फुरन्मनाः । वैदग्धीदिग्धसद्वृद्धि8चातुरीप्रचुरीकरः ॥128॥ विश्वेषां बुद्धिकृद् बुद्धिः सिद्धीनाम् अपि सिद्धिकृत् । दक्षतालक्षशिक्षाकृद् दक्षताभिर् विलक्षणः ॥129॥ तुच्छोपकारिताबिन्दुसिन्धुकारी कृतज्ञतः । ---------------------------- 1. BhP i.16.27||-30||; 2. (b) ओप्रभा; 3. (b) दिङ्मात्रओ; 4 (a) करणानन्द(?); 5 (b) पक्ष; 6 (a) ओवल्गाद्; 7. (b) तनुः; 8. (b) ओबुद्धिओ

8 of 50

Page 9: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

सुदृढव्रतताव्रातत्रातशश्वदनुव्रतः ॥130॥ निजमर्यादया बद्धश्रुतिमर्यादचेष्टितः । चेष्टितं1 तावद् आस्तां तद् दृष्टमात्रस् तथा गुणः ॥131॥ यज्ञज्ञः कालदेशादिप्रज्ञः सर्वज्ञशेखरः । सर्वज्ञताम् अवज्ञाय प्रज्ञतातर्किताखिलः ॥132॥ धीरता स्थिरता शोभि वीरता निरतान्तरः । क्षान्त्या दान्त्या च शान्त्या च सह कान्त्या स्वयं वृतः ॥133॥ धर्मदाननिदानश्रीः शूरः2 सुरतमानसः । मान्यसामान्यवर्धिष्णुमान्यताक्रियताप्रियः3 ॥134॥ अक्षीणविनयः सुष्ठु लज्जितः कूटवर्जितः । कीर्तिप्रतापपूर्तिभ्यां कृतसल्लोकजूर्तिकः ॥135॥ साधूनां माधुरीदानान् नित्यं साधुसमाश्रयः । द्विषां च मुक्तिकृन् मुक्तिभागाकर्षिगुणाम्बुधिः ॥136॥ नानाभाषालिसम्भाषो देव4पर्यन्तदेवनः । प्रत्यग्वादिन्य् अपि प्रीति5सत्यतास्फुरदीरितः ॥137॥ वावदूकः6 सुधीमूकस्थितिकारिसुधीधरः । दृष्टमात्रतया सर्वबुधतां7 बुधतागुरुः ॥138॥ योग्यानाम् अपि योग्याशी8 रङ्काङाम् अपि शङ्करः । शरणागतरक्षायाः शरणं शर्मकर्मठः ॥139॥ न च भक्तिं विनासक्ति9बिन्दुः सिन्धुवद् अन्तरः । समः सर्वत्र भक्तानां भक्त इत्य् अप्य् असौ समः ॥140॥ भक्तानां भक्ततानन्दी प्रेमस्थेमवशीकृतः । तत्तद्रूपगुणक्रीडाकृतस्वावधिविस्मयः ॥141॥ स्नेहाभिषेकाद् विश्वेषां प्राज्यसाम्राज्यपूजितः । सर्वत्र स्नेहपीयूषवर्षिनित्यनवम्बुदः ॥142॥ गोष्ठवृन्दाटवीशंसिवंशीगानमधून्मदः । निजप्रियावलीभाग्यस्पृहिविष्णुप्रियार्चितः ॥143॥ किं बहूक्तेन सूक्तेन सूक्तेन श्रूयताम् इदम् । कृष्ण एव हि कृष्णः स्यात् कृष्णः स्यात् कृष्ण एव हि ॥144॥ [पूर्ववद् एकोनत्रिंशभिः] यस् तादृग्गुणवान् गोष्ठं नात्यन्तं त्यक्तुम् अर्हति । तादृग्गुणान्वयिप्रेम्ना तस्य बद्धश् च तद् यथा ॥145॥ दुस्त्यजश् चानुरागो ऽस्मिन् सर्वेषां नो व्रजौकसाम् । यः सज्जन् कालियक्रोडं व्रजं सज्जन्तम् आम्तनि । नन्द ते तनये ऽस्मासु तस्याप्य् औत्पत्तिकः कथम्? ॥1461 [पूर्ववद् एव युग्मकम्] ---------------------------- 1. (b) चेष्टतः; 2. (b) शूरओ; 3. (b) ओपरः; 4. (a) ओसम्भाषाद् एव; 5. (b) प्रीतिः; 6. (b) वावदूकओ; 7. (b) बुधताओ; 8. (a) योग्याशा; 9. (a) विनासक्तिं

9 of 50

Page 10: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

विमृशन्न् उन्ममज्ज द्राग् वर्षन् हर्षं जगत्य् अपि ॥147 यः शक्रे वक्रतां पश्यन् प्रेम्ना यन् व्रजवश्यताम् । हृद्य् अर्थं तम् इमं विद्वान् अत्र व्यानग् यथार्थताम् ॥148 तस्मान् मच्छरणं गोष्टं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मयोगेन सो ऽयं मे व्रत आहितः ॥149*fn [पूर्ववद् एव युग्मकम्] यः सङ्कल्पं व्यधाद् एवंकिञ्च भूधरधारणम् । सप्ततराप्य् अहोरात्राम् स्तन्मात्रङ्गीकृतिस्थितिः ॥150॥ किं च यः सखिवत्सेषु लुञ्चितेषु विरिञ्चिना । ससर्जान्त्यांस् तदाकारन् परं स्वेनापरेण न ॥151॥ तथाप्य् अनिर्वृतिं गच्छंस् तान् आयच्छद् विरिञ्चितः । स्वप्रेमाधिकतत्प्रेमवशताम् आसदद् यतः ॥152॥ [पूर्ववद् एव युग्मकम्] यस् तान् स्वस्मिन् बक-ग्रस्ते ग्रस्तेहा-प्राणता-मितान् । स्व-मात्र-प्राण-पात्राङ्गान् विदन् विन्दन्न् अपि स्थितः ॥153॥ यस् तेष्व् अघ-निगीर्णेषु स्वयं कीर्णे हतां व्रजन् । तद्-गलान्तर् विशन्न् आत्म-निर्विशेषान् विवेद तान् ॥154॥ यस् तत्राप्य् अद्भुतं प्रेम श्रीमन्-नन्द-यशोदयोः । दम्पत्योर् नितराम् आसीद् गोप-गोपीष्व् इति स्मरन् ॥155॥ सदापि वेदवद् वेद तद् अशेषविदां वरः । यद् एव शुकदेवाद्या वाद्याभं जगुर् उच्चकैः ॥156॥ [पूर्ववद् युग्मकम्] यः स्वीयाम् ऋणितां व्यक्तां त्यक्तां कर्तुम् अशक्नुवन् । न पारये ऽहम् ity5 आद्यं प्रतिजज्ञे प्रियाः प्रति ॥157॥ यः कंसाद्यान् दन्तवक्र-प्रान्तान्6 सान्तान्7 विनिर्ममे । तद् विना व्रजम् आगन्तुं शान्तिः स्यान्8 नेत्य् अचिन्तयत् ॥158॥ यस् तन्-मध्ये समुत्कण्ठाम् उत्कण्ठां शमयन्न् इव । स्वस्थान् कर्तुं व्रजान्तः-स्थान् मुहुः सान्त्वनम् आदधे ॥159 यः स्व-प्रस्थान-समये "शरीर-स्था इमा नहि । भवेयुर्" इति सञ्जज्ञे प्रतिजज्ञे9 निजागतिम् ॥160॥ ---------------------------- 1. BhP x.26||.13; 2. (b) hådyärtham; 3. BhP x.25.18; 4. (b) svena pareëa; 5. BhP x.32||.22; 6. (b) ओप्राप्तान्; 7. (a) सो ऽन्तान्; 8. (a) शान्तुः स्यां (?); 9. (a) प्रतियज्ञे;

10 of 50

Page 11: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

यस् तत्र शुकदेवेन द्राघित-श्लाघितं1 स्तुतः । उभयेषां प्रेम-साम्यं व्यञ्जता व्यञ्जितास्पदः ॥161॥ तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः । सान्त्वयामास सप्रेमैर् आयस्य इति द्योतकैः ॥162॥2 [पूर्ववद् युग्मकम्] यः कंस-घ्नः शशंसेदं हरि-वंशे ऽप्य् अनूदितम्3 | निश्वासा यस्य वेदाः स्युस् तद् एतत् कथम् अन्यथा? ।163॥ अहं स एव गो-मध्ये गोपैः सह वनेचरः । प्रीतिमान् विचरिष्यामि कामचारी यथा गजः ॥164॥4 [पूर्ववद् युग्मकम्] यः कंसे लम्भित-ध्वंसे स्वं विनातिविलम्बितम् । कुर्वन्तं पितरं प्रोचे "शोचेः कथम् इतः पितः ॥165 यात यूयं व्रजं तात वयं च स्नेह-दुःखितान् । ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥166॥5 स्नेहेन दुःखितान् इत्य् एतत् प्रोच्य स्नेहवस्तुनि । अतृप्तिं व्यानग् अत्रापि द्रष्टुम् इत्य् एव दर्शनम् ॥167॥ पुरुषार्थतयावोचद् भाविकालतयापि च । अदृप्तेर् भाविकालस्य चानन्त्यात् तदनन्तकम् ॥168॥ तातज्ञातिपदाभ्यां च तद् युक्तम् इदम् उक्तवान् । सुहृदां सुखम् इत्य् आख्यास्यते यद्वत् तथा नहि ॥169॥ सुहृच्छब्देनोपकार्योपकारित्वं प्रतीयते । सुखं च सुहृदां गम्यम् उपकारमयं परम् ॥170॥ विधायेति च पूर्वस्य कालस्य च्छिन्नरूपताम् । निर्दिशंस् तद्विधानस्य न्यदिशत् च्छिन्नरूपताम् ॥171॥ तस्मात् तेषां शत्रुवधः सुखं यत् तत् समाप्स्यति । ज्ञातीनां स्नेहशीलानां तत् तु वो न समाप्स्यति ॥172॥ इति प्रोच्येदम् अव्याञ्जीत् तेषां धैर्यप्रदं6 परम् । मागधादिवधान्तस्थं7 स्वस्थता धाम यद् भवेत् ॥173॥ जरासन्धादिशत्रूणां प्रतिबन्धान् उपेक्ष्य च । यद्य् एष्याम्य् अनुसन्धानं कुर्युस् तत्रापि ते द्विषः ॥174॥ स्वेषाम् एव प्रतिज्ञाय व्रजागमनम् ईश्वरः । न यूयम् अत्रायातेति व्यज्य व्याञ्जीद् इदं पुनः ॥175॥ यदि वात्र भवन्तः स्युर् गमागमविधायिनः । तथाप्य् अच्छिन्नमत्स्नेहं ज्ञात्वा हन्युर् व्रजं द्विषः ॥176॥ ---------------------------- 1. (b) द्राघितः श्लाघितः; 2. BhP x.39.35; 3. (b) anuditam; 4. hv 78.35; 5. BhP x.45.23; 6. (b) opradaù; 7. (b) osthao

11 of 50

Page 12: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

तस्मात् तावद् धीरभावं विधत्त व्रजसंसदि । मां च युष्मत्प्रियं नित्यं लालनं च समाप्स्यथ ॥177॥ [पूर्ववन् नवभिः] यः सङ्गत्य गुरोर् गेहात् प्रतत्य स्वव्रजस्मृतिम् । प्राहिणोद् उद्धवं वक्तुं सुनिश्चितम् इदं यथा ॥178॥ हत्वा कंसं रङ्गमेध्ये प्रतीपं सर्वसात्वताम् । यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥179॥1 आगमिष्यत्य् अदीर्घेण कालेन व्रजम् अच्युतः । प्रियं विधास्यते पित्रोर् भगवान् सात्वतां पतिः ॥180॥2 [पूर्ववद् त्रिभिः] यः सास्रम् उद्धवं सास्रः पतिस् तासां स्वयं रहः । असङ्कोचम् अवोचेत्थं प्रेष्ठम् एकान्तिनं क्वचित् ॥181॥ गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः । गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह ॥182॥ गोपीनां मद्वियोगाधिं मत्सन्देशैर् विमोचय । ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः ॥183॥ माम् एव दयितं प्रेष्ठम् आत्मानं मनसा गताः । ये त्यक्तलोकधर्माश् च मदर्थे तान् बिभर्म्य् अहम् ॥184॥ मयि ताः प्रेयसां प्रेष्ठे दूरस्थे गोकुलस्त्रियः । स्मरन्त्यो ऽङ्ग विमुह्यन्ति विरहौत्कण्ठ्यविह्वलाः ॥185॥ धारयन्त्य् अतिकृच्छ्रेण प्रायः प्राणान् कथञ्चन । प्रत्यागमनसन्देशैर् वल्लव्यो मे मदात्मिकाः ॥186॥3 [पूर्ववत् षड्भिः] यस् तथा प्रोच्य यत् प्रत्याययत् तच् च विलोच्यताम् । यद् विलोचनमात्रेण भ्रमस् ते श्वभ्रतां व्रजेत् ॥187॥ माम् एवेत्य् आदिना तासाम् अन्तःपतिर् अहं परम् । बहिर् व्यवहृतिर् लोकदृष्टेति स्पष्टम् आतनोत् ॥188॥ यत् पित्रोर् इत्य् उरीचक्रे पितृत्वं वल्लवेन्द्रयोः । तस्माद् वल्लवमानित्वम् आत्मानश् च व्यजिज्ञपत् ॥189॥ तत्र चाह न इत्य् एतद् बहुवाचिपदाद् इदम् । मयि जाते तयोः पुत्रे रामे त्वयि च पुत्रता ॥190॥ ततश् च ताः प्रति प्राख्यद् वल्लव्यो म इति स्फुटम् । यद् अमूषु स्वदारत्वे4 व्यानञ्ज स्वयम् अञ्जसा ॥191॥ ---------------------------- 1. BhP x.46.35; 2. BhP x.46.34||; 3. BhP x.46.2-6; 4. (b) otvaà;

12 of 50

Page 13: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

मद्दारत्वंच तासां ताः सदा यस्मान् मदात्मिकाः । मदात्मकत्वम् आशु स्याद् अभेदाच् छक्तितद्वतोः ॥192॥ इति व्यञ्जन् मन्मनस्का इत्य् उक्तं नात्यपैक्षतः । न चान्यवद् इहापेक्ष्यम् अन्यद् इत्य् अप्य् अमन्यत ॥193॥ धारयन्तीति च प्रोच्य प्रत्यागमनम् उद्दिशन् । वल्लव्यो म इति प्राख्यत् तस्माद् एव न्यजीगमत् ॥194॥ गमनं मम तज् जज्ञे स्वाम् अवश्यं कृतिं प्रति । आगम्य स्वीयतां तासां पूरयिष्याम्य् अदूरतः ॥195॥ [पूर्ववद् नवभिः] यस् तासु बहुधा ज्ञानं निदिश्यापि मुधा विदन् । साक्षाद् आत्मीयसम्प्राप्ति1 साक्षाद् एव निदिष्टवान् ॥196॥ मय्य् आवेश्य मनः कृष्णे विमुक्ताशेसवृत्ति यत् । अनुस्मरन्त्यो मां नित्यम् अचिरान् माम् उपैष्यथ ॥197॥2 या मया क्रीडता रात्र्यां वने ऽस्मिन् व्रज आस्थिताः । अलब्धरासाः कल्याण्यो मापुर् मद्वीर्यचिन्तया ॥198॥3 [पूर्ववद् त्रिभिः] यस् तदा सन्दिशन् सन्दीपितम् एतद् विनिर्ममे । तद् एतच् छृणु मच्चित्त गुप्तवित्तं मनुष्व च ॥199॥ वृत्तिर् यद् अन्या निर्मुच्य मय्य् आमुच्य मनः स्थिताः । माम् आप्स्यथ द्रुतं तस्मान् मम नात्र स्वतन्त्रता ॥200॥ मयीत्य् अनेन प्राप्ते ऽपि कृष्णे कृष्णपदं ब्रुवन् । अन्यरूपं मन्यमानान् हन्यमानान् व्यधात् प्रभुः ॥201 मयीत्य् एवं माम् इति च प्रोच्य माम् इत्य् अवोचत । तच् चावृत्त्या दृढीकृत्य मतं परिदृढीकृतम् ॥202॥ कृष्ण इति पदं लब्धे मयीत्य् अस्य विशेषणे । मां द्वये ऽप्य् उपलब्धासा तद्विशेषणता स्वतः ॥203॥ मयि कृष्णे ऽत्र मां कृष्णं मां कृष्णम् इति सिध्यति । कल्याण्य इति सम्बोध्य प्रबोध्यं कृतवान् इदम् ॥204॥ न तासाम् इव मत्प्राप्तिर् देहं वः परम् ईहते । इत्य् एवम् अन्यद् अप्य् अत्र मन्यमानं मनः कुरु ॥205॥ [पूर्ववद् पञ्चभिः] यः श्रीरामेण सन्दिश्य प्रियासु निजहृद्गतम् । यथावद् व्यञ्जयामास श्रीपराशरगीर् यथा ॥206॥ ---------------------------- 1. (b) ओप्राप्तिं; 2. BhP x.47.36; 3. BhP x.47.37;

13 of 50

Page 14: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

सन्देशैः साममधुरैः प्रेमगर्भैर् अगर्वितैः । रामेणाश्वासिता गोप्यः कृष्णस्यातिमनोहरैः ॥207॥1 [पूर्ववद् युग्मकम्] यः कुरुक्षेत्रयात्राया व्याजान् मात्रादिकान् चिरात् । संसज्यामून् विसृज्यान्यान् सहवासमुदं दधे ॥208॥ यः सुरघ्नान् व्रजे गन्तुं विघ्नान् हन्तुं व्रजेशितुः । व्रजे गमनम् आचर्य द्वारकागतिम् आददे ॥209॥ यः क्रामद्भिः सुदीर्घेण सुष्ठु क्रष्टुं व्रजं प्रति । आमुक्तः पाशसङ्काशमनसा व्रजवासिभिः ॥210॥ यः प्रकाशं महाराजसम्पदं दधद् ईक्षितः । व्रजाय व्रजराजाद्येनाहूतः पूर्ववद् गिरा ॥211॥ यस् तेषां सुष्ठु निर्निन्ये यन् मनः स्वागतिस्पृहिः2 | तेनान्तःकर्षणं प्राप्तः कर्षम् अन्येन नार्हति ॥212॥ यः स्वीयसहितस् तेषां स्वीयकामान् अपूरयत् । कृष्णे कमलपत्राक्षे सन्न्यस्ताखिलराधसा ॥213॥ आगमिष्यत्य् अधीर्घेणेत्य्3 आशालब्धं यद् ईप्सितम् । तद् अर्थम् एव तान् अर्थान् ये स्वीचक्रुः परान् अपि ॥214॥ [पूर्ववद् युग्मकम्] यः स्वागमनमर्यादां प्रेयसीषु निजां व्यधात् । दन्तवक्रान्तशत्रूणां मारणं सर्वतारणम् ॥215॥ अपि स्मरथ नः सख्यः स्वानाम् अर्थं4 चिकीर्षया । गतांश् चिरायितान् शत्रुपक्षक्षपणचेतसः ॥216॥ 5 मयि भक्तिर् हि भूतानाम् अमृतत्वाय कल्पते । दिष्ट्या यद् आसीन् मत्स्नेहो भवतीनां मदापनः ॥217॥6 यस् तात्कालिकशान्त्यर्थे तथापि ज्ञानम् आदिशत् । आहूश् चेत्य्7आदिके पद्ये प्रार्थितस् ताभिर् अन्यथा ॥218॥ तत्राङ्घ्रिस्मृतियाच्ञा तु लक्ष्यम् एव विनिर्ममे । तत्प्रत्यागतितात्पर्या सा तु पर्यवसाय्यते ॥219॥ मयि ताः प्रेयसाम् ity8 आद्य् उक्तं तेन स्वयं यतः । तस्मात् तच्चिन्तनाशक्त्या व्यक्त्या तद्दर्शनार्थिता ॥220॥ तथानुगृह्य भगवान् गोपीनां स गुरुर् गतिः |9 इत्य् अनेन मुनिः प्रोच्य तासां वाञ्छितपूरणम् ॥221॥ मयि भक्तिर् हीति कृष्णप्रोक्तम् एव न्यजीगमत् । मय्य् आवेश्य मनः कृष्ण ity10 आद्य् अपि च तद्वचः ॥222॥ [पूर्ववद् त्रिभिः] ---------------------------- 1. विप् v.24.20; 2. (b) स्वागतस्पृहि; 3. BhP x.65.6; 4. (b) arthao; 5. BhP x.82||.41; 6 BhP x.82||.44; 7. BhP x.82||.48; 8. BhP x.46.5; 9. BhP x.83.1; 10. BhP x.47.36.

14 of 50

Page 15: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

यः पृथिव्या गुणस्तोमे सत्येनादाव् अभिष्टुतः सत्यं विधातुं सत्यं तन् नाव्रजेत् किं व्रजे बत ॥223॥ सम्भावना ममैवेयम् इति नात्र विचार्यताम् । व्रजस्थानां व्रजप्राणवर्यस्याप्य् अवधार्यताम् ॥224॥ श्रीमद्व्रजाधिराजस्य कृष्णकान्तागणस्य च । उद्धवं प्रति गीर् ईदृग् दृश्यतां दशमादिषु ॥225॥ [युग्मकम्] यस् तु यर्ह्य् अम्बुजाक्षेति1 स्तुवद्भिर् द्वारकाजनैः । कदाचिद् व्रजम् आगाद् इत्य् अभ्युधायि कदाचन ॥226॥ यस् तथा श्रूयते पाद्मोत्तरखण्डाद् अपि स्फुटम् । अदाद् व्रजाय स्वप्राप्तिमङ्गलं नित्यम् इत्य् अपि ॥227॥ दत्त्वा तत्कृतकृत्यः सन् प्रादुर्भावान्तरं गतः । जगाम द्वारकाम् इत्य् अप्य् अश्रावीत्य् अपि युक्तिमत् ॥228॥ आगमिष्यत्य् अदीर्घेणेत्य् उद्धवाद् बुद्धम् अन्यथा । यथा न स्यात् तथा भाष्यं2 कथान्या वितथा मता ॥229॥ यस् त्यजन्न् अपि गाम् आख्यत् तम् उद्धवकम् उत्सुकः । रामेण सार्धम् ity3आद्यं तासां कामितलम्भनम् ॥230॥ रामेणेति द्वयेनाह वियुक्तेर् यद् व्यतीतताम् । तेन नास्ति वियुक्तिः सा तदानीम् इति भाव्यते ॥231॥ मयि ताः प्रेयसां प्रेष्ठ iti4 प्राक्तनवाग्द्वये । वियुक्तेर् वर्तमानत्वं दृष्ट्वा निष्टङ्कताम् इदम् ॥232॥ स्वेन तासां पुनः सङ्गे यद् वृत्तं प्रथमे ऽहनि । तदप्य् अतीतरीत्य् आह प्रीत्या समदधद् उद्धवम् ॥233॥ ता नाविदन्न् iti5 प्रोचे यत्र तासां मदात्मताम् । बभूव स महाभावः सर्वासां परतः परः ॥234॥ ततश् च नामरूपात्मन्य् उद्भूते स्वीयवैभवे । प्रविष्टा इव न स्पष्टं प्रविष्टा गत्यभावतः ॥235 दृष्टान्तयुगलं तत् तु नाविदन्न् इति केवले । अवेदनं नदीपक्षे प्य् अब्ध्यन्यरसताहतिः ॥236 समाधाव् इति दृष्टान्तस्याङ्गरूपतयोर् इतम् । दार्ष्टान्तिकस्यानुषङ्गं स्याद् अङ्गं तद्भिदाद्वयोः ॥237 मत्कामा रमणं जारम् अस्वरूपविदो ऽबलाः । ब्रह्म मां परमं प्रापुर् iti6 पद्ये तु तत्परे ॥238॥ पच्यन्तां विविधाः पाका7 इतीवात्रार्थिकः क्रमः । ता ब्रह्म प्रापुर् इत्य् एवं ता इत्य् अस्यात्र चान्वयः ॥239॥ ---------------------------- 1. BhP i.11.9; 2. (b) bhävyam; 3. BhP xi.12.10; 4. BhP x.46.5; 5. BhP xi.12.12; 6. BhP xi.12.13; 7. BhP x.24.26||

15 of 50

Page 16: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

कीदृग् ब्रह्मेति बोधाय यत् प्राह परमं पदम् । तत्राप्य् आकाङ्क्षयावादीन् माम् इति स्वं पुनः प्रभुः ॥240॥ मयि भक्तिर् हीति वाक्याद् आह प्राग् एतद् एव हि । धारयन्त्य् अतिकृच्छ्रेणेत्य् उक्त्या व्यानग् इदं पुरा ॥241॥ प्राणत्यागेन मत्प्राप्तिर् नान्यवत् तासु मन्मता । मत्कामा इति पूर्वार्धे चाख्यत् प्राप्तिविभक्तताम् ॥242॥ अस्वरूपविदः सत्यः प्रापुर् जारधियेत्य् अवक् । नित्यतत्प्रेयसीरूपस्वरूपं हि तदीयकम् ॥243॥ यत् पूर्वं भावयन् भावं भाविनीनाम् अमूदृशाम् । मत्कामा इति निःक्षिप्य जारत्वे स्थैर्यम्1 आक्षिपत् ॥244॥ मयि कामः सदा यासां ता मत्कामा इतीरिताः । कामश् च रमणत्वेन स्पृहात्र प्रतिपद्यते ॥245॥ अस्मिन्न् अपि बतेत्य्2आदि श्रीराधागीर् अलिं प्रति । विविच्यतां ततः सर्वम् अन्यद् अन्यद् विविच्यताम् ॥246॥ अत्रार्यपुत्र3 शब्दः स्यात् पत्याव् एव प्रसिद्धिभाक् । तथापि स्वेषु कैङ्कर्यं दैन्यात् कन्यावद् ईरितम् ॥247॥ सङ्कॢप्तापतिता ताभिः पुनर् इत्थम् उदीरितम् । श्यामसुन्दर ते दास्य iti4 यद्वत् तथेह च ॥248॥ आर्यपुत्रः कदास्माकं किङ्करीणां तु मूर्धनि । भुजं धास्यत्य् एवम् आसां तत्पत्नीपदकामता ॥249॥ तत्कामता हि सिद्धा चेत् तेन तद्दानम् अव्ययम् । ये यथा मां प्रपद्यन्ते iti5 यत्वत्6 प्रतिश्रवः ॥250॥ वल्लव्यो मे मदात्मान iti7 यत् प्रोक्तम् आत्मना । सर्वेषां वचसाम् ऊर्ध्वं तद् आस्तां सर्वमूर्धनि ॥251॥ यन् मत्कामा इति प्रोचे तासां प्राप्तिस् तथा स्वयम् । तन् मया साधु तत् प्रोक्तं तासां कामितलम्भनम् ॥252॥ मत्कामा इति पद्यस्य तुर्यांशे त्व् इदम् उच्यते । पराश् च सङ्गतस् तासां प्रापुः शतसहस्रशः8 ॥253॥ [पूर्ववद् एकविंशत्या] यः श्रीगर्गवचः पूर्णं तूर्णं चक्रे स्वयं द्वयम् । एष वः श्रेय आधस्यद् य एतस्मिन् महेति9 दिक् ॥254॥ नाशाद् विघ्नस्य कंसादेः पत्याभासादिजस्य ca । ---------------------------- 1. (b) 'sthairyam; 2. BhP x.47.21; 3. ibid.; 4. x.22.15; 5. gétä 4.11; 6. (a) yat tat; 7. BhP x.46.6; 8. BhP xi.12.13; 9. BhP x.8.16

16 of 50

Page 17: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

सदा स्वम् अददाद् यस्माद् व्रजे कान्ताव्रजेष्व् अपि ॥255॥ [पूर्ववद् युग्मकम्] यः प्रादाद् व्रजवासिभ्यः पूर्वरीत्या निजां गतिम् । वृन्दावनस्थां गोलोकनाम्नीं यां प्राग् अलोकयत् ॥256॥ यां श्रीबृहद्गौतमीये प्राह वृन्दावनं प्रति । सर्वदेवमयश् चाहं न त्यजामि वनं क्वचित् ॥257॥ आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे । तेजोमयम् इदं रम्यम् अदृश्यं चर्मचक्षुषा ॥258॥1 तद् एतद् विस्तराद् ब्रह्मसंहितायां निरूपितम् । गोलोकनाम्ना2 तन्मध्ये गोकुलाख्यं हरेः पदम् ॥259॥ न त्यजामीति यत् तत् तु द्विधाभिप्रायकं मतम् । विरहे ऽपि व्रजे स्फूर्त्या पूर्त्या शीघ्रागतेर् अपि ॥260॥ [पूर्ववच् चतुर्भिः] यः स्व-पुर्योर् अपि स्थैर्यं याति नित्यं यथाह च । मथुरा भगवान् यत्र नित्यं सन्निहितो हरिः ॥261॥3 द्वारकां हरिणा त्यक्तां समुद्रोत्प्लावयत् क्षणात् । वर्जयित्वा महाराज श्रीमद्-भगवद्-आलयम् ॥262॥4 स्मृत्वाशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलः । नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ॥263॥5 [पूर्ववद् त्रिभिः] यस् तस्माद् उभयत्रापि राजतीति शुकेन च । जयतीत्य्6 आदि-वाक्येन वर्णितः क्षितिपं प्रति ॥264॥ यश् चम्पू-युगल-प्रान्तम् ईदृक् सिद्धान्तम् ईरितम् । जीवान्तर्यामितां प्राप्तस् तूर्णं पूर्णम् अचीकरत् ॥265॥ स तु हरिर् अधिवर्त्म दन्तवक्रं युधि शमयन् व्रज-वासम् आससाद । तम् अभिययुर् अमी व्रजेश-मुख्याः शशिनम् इव क्षुधिताश् चकोर-वाराः ॥266॥ [आदिम् आरभ्य महा-कुलकम्] स च जनक-मुखान् निरीक्ष्य शुष्कान् स्वदृग्-अमृतेन सिञ्चति स्म । पुलक-कुल-मिषाद् यथाङ्कुराणां ततिम् अदधुर् बत तेऽपि गोपवृक्षाः ॥267॥ अथ हरि-हरिणीदृशश् च तर्हि स्फुरणम् इव प्रतिपद्य पूर्व-तुल्यम् । नयन-गततयान्यथा च मत्वा मुहुर् अगमन् भ्रमम् अभ्रमं ca tatra ॥268॥ ---------------------------- 1. gcp 1.18; gcu 29.96 etc.; 2. (b) nämnéà; 3. BhP x.1.28; 4. BhP xi.31.23; 5. BhP xi.31.24; 6. BhP x.90.48;

17 of 50

Page 18: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

व्रजम् अथ विशतः स-रत्नम् आरात्रिकम् अनुलब्धवतश् च तस्य लोकः । कुसुम-कुल-सहोदरं वितन्वन् जय-जय-घोषम् उवाच भद्र-वाचम् ॥269॥ व्रजम् अथ सुखयन् विनीत-वाचा क्रमम् अनुलब्ध-तदीय-सङ्गमश् च । द्रुत-गति जननीं सुखेन सेक्तुं गृहम् अदसीयम् इयाय कृष्ण-चन्द्रः ॥270॥ चिरम् अपि विरचय्य शर्म तस्यास् तद्-अनुमतिं प्रतिलभ्य तत्-तनूजः । सह-सखि-निकरेण दिव्य-शय्यां सुखम् अधिशय्य निशाविराम-दृष्टः ॥271॥ पुनर् अपि निज-वृन्द-सौख्य-वृन्दं विदधद् उदित्य स नित्य-चित्र-मित्रः । निज-मुख-कमलं विकास्य नेत्र-भ्रमर-मधूत्सवम् आततान तत्र ॥272॥ [युग्मकम्] अहरहर् इदम् एव तत्र पूर्व-1प्रतिनव-भावम् अवाप केवलं न । जन-समुदितिर् अप्य् अदृष्ट-पूर्वां वपुर् अनुकान्तिम् इयाय शश्वद् एव ॥273॥ दिवस-कतिपये तदातियाते2 पशुपति-पालकताप्त-तादृग्-इच्छुः । निज-रथ-तरसा निनाय गोष्ठं सह-जननी-कबलं तम् उद्धवं च ॥274॥ अघरिपु-सुदृशां धवाभिमानिष्व् अकृत-तनु-प्रतिमाः पुरा तु माया । सरभसम् अधुना स्म ता विभज्य प्रकृत-तनूस् तनुते प्रेमास्पदानि ॥275॥ अथ गतवति मूर्ति-भेद-रीत्या यदु-पुरम् अत्र च राजमान-धाम्नि । व्रज-भव-जन-मात्र-दृश्य-रूपे मतिर् उदियात् तव चित्त गोप-कृष्णे ॥276॥

इति जन्मादि-लीला ॥1॥

---------------------------- 1. (b) पूर्वं; 2. (a) तदादिओ

18 of 50

Page 19: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

[2]

अथ नित्यलीला

प्रकटतरविकासभाजि वृन्दावन इह भाति किम् अप्य् अदृश्य-धाम । व्रज-जन-सहितः स यत्र कृष्णः सुख-विहृतिं विदधद् विभाति नित्यम् ॥1॥ परिलसति पयः-समुद्र-सीमा व्रज-युव-राज-समाज-लोक एषः । अमुम् अनु चतुरस्रम् अत्र वन्यागिरि-सरिद्-अञ्चित-चारुतातिधन्या ॥2॥ गिरिसमुदितिर् अत्र सुष्ठु गोवर्धनवलिता परिभाति चित्रतुल्या । विलसति यमुनादिकानदीनां ततिर् अपि मानसगङ्गयानुषक्ता ॥3॥ अभिरुचिददरत्नचित्रमित्रं भुवनम् इदं परिभाति यत्र वृक्षाः । तद् अनुकृतिपरारुचा समृद्ध्या हरिरतिदायितया च ये विभाताः ॥4॥ विलसति चतुरस्रधाम्नि घस्रक्षितिपतिबिम्बमहः सहस्रपत्रम् । उपवनम् अधिपत्रम् अत्र कृष्णप्रियतम1दारविहारसारवारः ॥5॥ इह कमलदलद्वयालिमध्यस्थितिपथिवृन्दम् अतिस्फुटं विभाति । अपरपरगताव् अचाक्षुषाणि श्रुतिविहितान्य् अयनानि यत् तु जेतृ ॥6॥ मणिजनि2कमलस्य तस्य चाग्रावलिवलयप्रतिसन्धिलब्धसन्धि । सुरभिगणवृतासुधाभदुग्धासुरभिततिः श्रयते शुभंयुगोष्ठम् ॥7॥ अथ दलवलयस्य मध्यभागं3 प्रतिलसति व्रजराजराजधानी । परिधिवद्4 अभितः समस्तगोपप्रकरगृहावलिर् अत्र यत्र भाति ॥8॥ रुचिलसदवरोधमध्यभागं सपरिषदन्तिमषष्ठभागपुष्टम् । व्रजनृपभवनं तु तत्र चान्तर् दिनकरवद् विदधाति रश्मिसृष्टिम् ॥9॥ यद् अपि मणिमयं तद् एक-रूपं तद् अपि सद् अद्भुत-मध्य-मध्य-भागम् । यदि बहु-विधम् ऊहितुं समीहा स्मर मम मानस गोप-चम्पू-युग्मम् ॥10॥ इह सहचरतारकालिपुष्टः स्वकपरिचारिचकोरवारजुष्टः । स्मितम् अनुयश इत्य् अनुद्य कौमुद्य् अवतरतीत्य् उदितातरेः सुतुष्टः ॥11॥ व्रजकुलकुमुदावलीमुदां यः सततमहामहकृद्विधाव् अतन्द्रः । पितृमुखसदसि प्रियावलीनां महसि च नन्दति गोपकृष्णचन्द्रः ॥12॥ सुरपतिमणिमानिताङ्गिसङ्घपटपपटुताकृतहेमरङ्गभङ्गः । गुणगणभृतभारतीसमाजः स जयति गोकुलराजवंशराजः ॥13॥ [त्रिभिः कुलकम्] इह हरिविहृतीर् अतीतरीत्या शृणु कथयामि सदापि नातिभिन्नाः । यद् अनृतम् अपि पूर्वरीति चेतः प्रविशति नाद्यतनं तथा यथार्थम् ॥14॥ ---------------------------- 1. (b) प्रियतम् उदारओ; 2. (b) चिन्तामणिओ; 3. ओभासं; 4. (b) parividhad; 5.

19 of 50

Page 20: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

प्रतिलवम् अपि चित्रम् अस्य तत् तत् क इव सुधीर् अवसानम् आददीत? ॥15॥ अथ निशि रहसागतान्तरायां वलजम् इते स्तववाद्यविद्यलोके । व्रजभवनजनः सहैव जाग्रन् मनसि हरिं दधद् आगतं ननन्द ॥16॥ स मथननिनदं सगीतनादं ससुरभिदोहरवं सगोपवादम् । अमृतमथनयुक् पयोधितुल्यं व्रजकुलम् उल्लसितं दिधिन्व कृष्णम् ॥17॥ व्रजपतिमिथुनं तदाथ पुत्रप्रमदमदश्लथितप्रदानसेतु । तनयजय1विरुत्ततिं पठद्भ्यः प्रचुरतरं विततार वारवारम्2 ॥18॥ इह लसति हरेर् विलासगेहप्रततिर् उदारसुदारसारवारा । शयनसुखमयी निकुञ्जवीथिः क्वचन च तादृशतां गता विभाति ॥19॥ निजनिजशयनं गतं तम् आलिङ्गनवलितं विदधुर् विधुसुतन्वः । रजनि विरमणं यथा यथासीद् अघटत दोर्द्रढिमा तथा तथासाम् ॥20॥ इह परमरमा विभाति राधा सदुडुगणे गगने यथेन्दुमूर्तिः । तद् इयम् अधिकया गिरा सभाज्या तदनुगतिं दधतां पराः सपत्न्यः ॥21॥ व्रजसुकृतविलाससाररत्नाकरवृषभानुसुजातशातलक्ष्मीः । अघरिपुरमणीरमासु मुख्या स्वयम् अनुरागविहारहारिमूर्तिः ॥22॥ दयितघनतडिद्विलासिवर्णा प्रियतमवर्णस्व3वर्णशस्तवस्त्रा । हरिमणितरलादिदिव्यदीव्यन्मणिमयभूषणभूषणाङ्गभङ्गिः ॥23॥ उपमितिपदवीं स्वम् एव यान्तीं सुपरिमितिव्यतिशोभिताङ्गसङ्घा । प्रतिककुभशुभङ्करप्रथाभिः सहजविलक्षणाङ्कितश्रीः ॥24॥ शशिकमलरुचां पदापि जेत्री निजनखकान्तिभिर् उज्ज्वलेन तेन । अवयवकुलम् अन्यद्4 अन्यद् अस्तु प्रतिनवरोचिर् उपात्तकान्तचित्तम् ॥25॥ सुकुसुमसुकुमारतावतारस् त्रिजगति सौरभसौरभाकरश्रीः । ऋतम् इतमधुरप्रियार्थरीतिप्रवलितवर्णनरीतिलब्धवर्णा ॥26॥ सुमतिम् अतिगुरुः समस्तविद्या सकलकलावलितातिनम्रचित्ता । ह्रियम् अनु विनयं नयं समज्ञाम् अपि दधती स्वजनादि शर्मदात्री ॥27॥ निखिलगकरुणादिकैर् गुणैस् तं स्वदयितम् एव तुलां सदापि धर्त्री । गुरुनिकरदयास्पदातिभक्तिः स्थिरचरहार्दसुखामृताभिषिक्ता ॥28॥ प्रियपदनखकान्तिलेशनिर्मञ्छनपरचित्तदशावशानुवेलम् । भ्रमरम् अपि तदीयदूतबुद्ध्या प्रणयजचित्रगिरा विचित्रयन्ती ॥29॥ मरुद् अपि चलति स्वभावतश् चेत् क्वचिद् अनुकूलतया निजाभिसारे । नवविधम् अपि तत्र भक्तभावं विनिदधती प्रियभक्तचित्तसक्ता ॥30॥ बहिर् अनुमितिदूरभावपूरस्वचरित5चारुतया सदावसन्ती । रचयति रहसि प्रियाजने सा स्वदयितम् अन्व् अपि नर्मकेलिशर्म ॥31॥ [नवभिः] ---------------------------- 1. (b) ओजनओ; 2. (a) वारं वारम्; 3. (b) ओसओ; 4. (b) अन्यम्; 5. (b) ओरचितओ;

20 of 50

Page 21: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

भ्रुकुटिनयनभङ्गिसङ्गि1 कुत्राप्य् अतिविनयप्रथि चाटु कुत्रचिच् च । वशयति दयितं हरिं प्रिया सा किम् इदम् इति प्रथनाय नाहम् ईशे ॥32॥ हरिर् अपि शुशुभे स याभिर् उच्चैर् अनुगतिमादितया सुगानधाम्नि । प्रणयऋणिदशाम्2 अवाप यासां प्रथतमा खलु तासु सैव सेव3 ॥33॥ शृणु गुणम् अपरं कृपाविलासं वृषरविजाम् अनु रासकेलिनक्तम् । मररिपुर् अमुकां निनाय दूरं निजनयनं बुबुधे मुदा तु नेयम् ॥34॥ तद् अपि तद् असहिष्णवः सपत्न्यः किम् अपि जजल्पुर् अमूर् अमूं विनिन्द्य । इयम् अपि तु मुरारिमेलनाय स्वयम् उपपत्तिम् अदाद् अमूषु सुष्ठु ॥35॥ [युग्मकम्] गुणकुलम् अपरं किम् अङ्ग वर्ण्यं हरिरतिवारिधिभङ्गसङ्घरूपम् । अयि शृणु हृदय4 प्रगे च तस्याश् चरितम् इदं मृदु तत्प्रियस्य चाथ ॥36॥ अनुमितम् अकरोद् यदाल्पकल्पं रजनिविभागम्5 इयं तदा तु कान्तम् । अकुरुत भुजपाशबद्धम् अस्रस्नपितनिभं कुरुते स्म वर्ष्म चास्य ॥37॥ अथ बहुविनयं दधन् मुरारिनयनपयांस्य् अपसारयन् अमुष्याः । स्वनयनसलिलेन सार्धम्6 अङ्गं निजम् अकरोत् इदम् इयम् अप्य् अभीक्ष्णम् ॥38॥ तदनु च ललिताविशाखिके द्वे समवयसाव् अनयोर् उपेत्य पार्श्वम् । अहिमकरहिमर्तुरश्मितुल्यात् खरवचनात् पटु लुम्पतः स्म जाड्यम् ॥39॥ ह्रियम् इयम् अबला तदा तु याता दयिततनोर् उपगूहनं विसृज्य । स्वपनम् इव गता क्षणं निरीहा पुनर् इव जागरणं भयाद् ददम्भ ॥40॥ अहर् उदितनिभं पराश् च याता हरिदयिता हरिमातरं भवेयुः । इति तदुदितसम्भ्रमाद् अयासीद् अहरुदयानुगकर्मधर्मधाम ॥41॥ रजनिविलसितप्रसङ्गिवासः कुलम् अजहात् तद् इयं यद् एव हृद्यम् । अपरम् अकुरुताङ्गसङ्गि यत् स्खलयितुम्7 इष्टम् अहो बली तु दिष्टः ॥42॥ पदकरवदनं मुहुः पुनाना यद् इह जलं विससर्ज शुभ्रपात्रे । भुवम् अपि तद् इदं भुवःस्वरादीन्य् अपि भुवनानि सदा पुनद् विभाति ॥43॥ अकुरुत न परं बहिः स्निहं सा हरिदयिता मुहुर् अन्तरस्निहं च । हरिवपुरुपयुक्ततैलशेषं विनिदधती खलु या तुलां सिषेवे ॥44॥ सुरभिभिर् अथ मर्दनानि कृत्वास्नपयद् अमूम् उदकेन तादृशेन । सहजसुरभिता ततस् तदङ्गाद् उदयम् इता विजिता दिशश् चकार ॥45॥ [युग्मकम्] तनुम् अनु ववसे वरांशुकं सा तदपि तनुश् छविम् उज्जगार तस्याः । घनततिपिहिते ऽपि सूर्यबिम्बे दिशि दिशि राजति तस्य रश्मिसङ्घः ॥46॥ अथवा, हरिरतिर् अतिगुप्यते तया सा तदपि च तच्छविर् ईक्ष्यते बहिश् च । ---------------------------- 1. (b) सङ्गिभङ्गि; 2. जीव has not made sandhi of å. 3. (b) saiva saiva; 4. (b) hådaye; 5. (b) vibhävam; 6. (b) särdram;

21 of 50

Page 22: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

विविधमणिविभूषणं वराक्ष्याः सुखयति ताः स्वसखीर् इतीदम् इत्थम् । इह च हरिगुणस्मृतिप्रदीप्तं पुलकमुखं सुखभूषणं किम् ईडे ॥47॥1 व्रजनृपमिथुनस्य चाङ्घ्रितीर्थं व्रजनृपतेस् तनयस्य च प्रपीय । जपविधिविहितद्विवर्णमन्त्रा हरिजननीम् अवलोकितुं प्रतस्थे ॥48॥ अथ हरिजननीं प्रति प्रयाताप्य् अभिमुखम् एति न सा सखीवृतापि । अपि तु कुटिलवर्त्मनानुगम्य प्रणमति तत्पदयोर् निधाय भालम् ॥49॥ अथ हरिजननी स्वयं कराभ्यां शिरसि समुन्नमिते सयत्नम् अस्याः । परिमलम् उपलभ्य सास्रम् एनां पिहिततनुं परिरभ्यनन्दति स्म ॥50॥ तदनु तदुपदेशतः समस्तां गुरुवनिताम् अवनम्य रम्यचित्ता । पृथग् उपविशती समस्तदृष्टीर् अहरत चन्द्रमुखी चकोरतुल्याः ॥51॥ यदपि मुहुर् इयं सदानुभूता तदपि तदा मिलती प्रतिस्वम् आर्द्रम् । रजनि विरहिता2 च कारवर्षाजनिर् इव घर्मकनीयसी समस्तम् ॥52॥ इति सति चरिते हरिप्रियाया हरिचरितं शृणु चित्त वर्णयामि । गृहगतविभवे सुवर्णिते स्याद् गृहपतिवर्णनम् आशु सौख्यदायि ॥53॥ हरिदयिततमा यदाशु तल्पाद् दिनमुखकृत्यकृते कृतेहम् आसीत्3 | हरिर् अपि स तदा तदर्थम् आत्मप्रियसखदासगणेन सेव्यते स्म ॥54॥ स रजनिवसनं ससर्ज तच् च स्फुटम् इव सूचयति स्म गूढवृत्तम् । इह च तद् इदम् अन्तरङ्गम् इत्थं पिशुनम् इतीव तदा स्मितं सुहृद्भिः ॥55॥ मुखकरचरणं हरेः सुधौतं कमलवनानि जिगाय तच् च पश्य । व्रजम् अनु कमलालयापि यस्य श्रयति रजः पदयोर् यथात्र वन्दी ॥56॥ बहुविधम् अपि तैलम् इष्टगन्धं धृतम् अभितः स विदग्धतानिदिग्धः । सुरभितम् इह राधया तु देव्या स्वयम् उररीकुरुते स्म कृष्णचन्द्रः ॥57॥ तद् अघजिति सुतैलम् आददाने समजनि पूषिता न तत् तु चित्रम् । प्रथमम् अपि स तन् मुदाभिजिघ्रन्न् अगमद् अमूदृशतां तद् एव चित्रम् ॥58॥ स शुचिसुरभिणा जलेन सिक्तं स्ववपुर् अकारयद् ईदृशं विधातुम् । अहह शृणु मनस् तद् एव तत् तद् गुणमहसा समभूद् अतीवसान्द्रम् ॥59॥ हरितनुम् अनु मार्जनं विधित्सन् मृदुर् इयम् इत्य् अधिगत्य कम्पते स्म । जलगुरुवसनं विसर्जयंस् तद्द्वयम् अपरं स दधत्4 प्रफुल्लति स्म ॥60॥ कनकनिभपटद्वयं पटीयान् परिदधद् अम्बुदरोचिर् उप्तकेशः । सतिलकलघुभूषणः स्वकान्त्या त्रिजगति कान्तिदया सखीन् दिधिन्व ॥61॥ हरिर् अथ कनकासने निविश्य व्यरचयद् आचमनं यथा निदिष्टम् । परिदधद् उपवीतम् अन्यद् आसीज् जपम् अनु सन्दधद् अप्य् अदीपि तत्र ॥62॥ यदुपुरम् अनु यत् प्रधानभावं हरिर् अकरोज् जनके ऽपि विद्यमाने । तदुचितम् उचितं तु नात्र यस्मात् पितृसुततागततारतम्यम् asti ॥63॥ ---------------------------- 1. this line not found in (b); 2. cirahitä; 3. (b) kåtehayäsét; 4. (a) dadat

22 of 50

Page 23: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

व्रज-पति-मिथुने1 सदापि बाल्यं हरिम् अनुचिन्तयद् एवम् आह नित्यम् । वयम् iha2 सुकृतानि यानि कुर्मः प्रतिनिधयस् तव तत्र न स्वतन्त्राः ॥64॥ इति हरिर् इह नातिधर्मकर्माण्य् उषसि करोति पितुः प्रमोदकारी । अपि तु तदनुमोदनानुकूलां भविककृतिं विदधाति मातुर् अग्रे ॥65॥ हरिर् अथ चलति स्म मातृपार्श्वम् सह सखिभिर् ध्वनयन् भूषणानि । स तद् अवकलयन् वधूनिकायः सपदि ससार रहस्यपाकधाम ॥66॥ अथ हरिजननी हरिं निरीक्ष्य व्रजमहिलाभिर् इयाय तस्य पार्श्वम् । सुतम् अनुगमनं व्यलोकि धेनोः समम् अनया नतरां गवां परम् आसाम्॥67॥ पदम् अनु पतनं भवेन् न तस्याः सविधजुषा हरिणा द्रुतं मिलन्त्याः इति हरिर् अवनम्य दूरदेशाच् चिरम् इव तद्वद् अतिष्ठद् इष्टभक्तिः3 ॥68॥ द्रुतम् अथ जननी तम् एत्य पुत्रं द्रुतम् उदनीनयद्4 आग्रहं दधाना । तदनु च सुचिरं प्रसज्य मूर्ध्नि स्रवदुदकाक्षियुगं तम् आलुलोके ॥69॥ हरिर् अवकलयन् सरोहिणीका व्रजमहिला जननीसमानभावाः । तदनुगुणकभक्तिभाग् अमूषां नमनकृदस्रजलेन सिच्यते स्म ॥70॥ अथ बलवलिताः परे सखायः सहमधुमङ्गलकाः समागतास् ते । यद् अजितम् अभजंस् तद् अह्नि चित्रं विधुम् अनुषज्य सुभग्रहा विरेजुः ॥71॥ अथ पुनर् उपवेशम् आगतास् ते हरिबलमातृमुखाः सुखाद् अशेषाः । हरिबलवलिता यथास्वम् आसन्न् अधि विविधासनम् उद्यदस्रनेत्राः ॥72॥ अथ पुरुगुरुदारलम्भिताशीर् बटुसहिताः प्रतिपद्य विप्रभार्याः । वलयितसकलः सरामकृष्णः प्रणमनसङ्गतम् उन्नमन् दिधिन्व ॥73॥ द्विजकुलमहिला बटुप्रधाना दिनदिनम् आशिषम् अद्भुतां ददानाः । तदुदयम् अपि शश्वद् ईक्षमाणा विदधति साक्षतलाजपुष्पवृष्टिम् ॥74॥ हरिर् अथ कपिलाः सनव्यवत्सा रजतखुरप्रकराः सुवर्णशृङ्गाः । विविधमणिभूषणाः समर्च्य द्विजबटुसादकरोद् विधानयुक्तम् ॥75॥ धृतमणिनवकं सुवर्णपात्रं घृतपरिपूरितभूरिकान्तिमध्यम् । परिचितमुखबिम्बबिम्बम् ईशस् तिथिगणकाय दिदेश देशरूपम् ॥76॥ द्विजकुलजसतीर् बटूंश् च कृष्णः प्रणमन5पूर्वकम् ईप्सयाभिनन्द्य । मधुरतरगिरा विसृज्य धाम्ने निजजननीरुचिमङ्गलं पुपोष ॥77॥ जनयितृजननीस्वसृः पितृव्यादिकवनिताश् च वधूसुताविमिश्राः । अनुनयविनयप्रणामपूजादिभिर् उपवेशतया हरिर् दिधिन्व ॥78॥ इति पुरुकृतमङ्गलः स कृष्णः स्वकगृहनिर्मिततत्कृतिर् बलश् च । सखिचितम् उचितप्रदेशम् अञ्चन्न् अशनविधिं विधिना विधित्सति स्म ॥79॥ असितकुटिलकेशवेशभङ्गीजनजनलोभनशोभया मनोज्ञम् । निरुपमवदनं6 सनीलशुभ्रच्छवि सविलाससशोणकोणनेत्रम् ॥81॥ ---------------------------- 1. (b) ओमिथुनं; 2. (b) अपि; 3. (a) ओभक्ति; 4. (a) उदनीनममत्; 5. (a) प्रणमनं; 6. (b) ओवदनः

23 of 50

Page 24: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

अलकविततभालमण्डितपुण्ड्रं पृथुतरनीरदमुक्तं मुक्तनासम् । मणिगणमयकुण्डलप्रभाभिः शवलितगण्डरुचातिरोचितुण्डम् ॥82॥ गलवलयविभूषणातिरम्यं मणिसरमध्यनिबद्धरत्नवर्यम् । वलयविलसदूर्मिकाङ्गदानां च्छविचलदूर्मिभुजद्वयातिचारु ॥83॥ नृहरिवदवलग्नलग्नकाञ्चीस्तवकचलाञ्चलचञ्चदंसुजालम्1 | कनकघनजिदन्तरांशुकांशस्पृशमणिनूपुरकान्तिपूरपूर्णम् ॥84॥ अभिमुखम् उपविष्टम् इष्टपारस्परिकनिरीक्षणाक्षियुग्मम् । नवघनघनसारकान्तिप्रदवपुरुन्नतदासजुष्टपृष्टम् ॥85॥ विविधविधविचित्रमित्रपङ्क्तिद्वयरचितद्रवतर्षिमातृहर्षि । निजनिजवधुदृश्यदृश्यरूपं रहसि विनिर्मितजालवन्त्रवृन्दात् ॥86॥ स्वयम् अपि समिषं निरीक्षमाणं तदनुगवाक्षकुलं क्रियाकुलाक्षम् । दिनमुखम् अधिकृत्य भव्यकृत्यं स्मर सहजद्वयम् इष्टमिष्टभुक्ति ।87॥ [सप्तभिः] बहुषु दिनमुखेषु गोषु शीघ्रं व्रजनम् इति व्रजभूभृता सुभोज्यम् । स्वयम् अशनकृता प्रहेयम् इत्य् अप्य् अशनम् इदं लघु वष्टि कृष्णचन्द्रः ॥88॥ अथ मरिचसितासितांशुमिश्रं घृतपरमान्नम् अदन्न् असाव् अमीभिः । निजरुचिम् इयता निचाययंश् च प्रतिकवलं प्रशशंस कंसशत्रुः ॥89॥ नववधूनिहितं बलस्य मात्रा स्वयम् उपनीय धृतं व्रजाधिराज्ञ्याम् । अकुरुत परिवेषणं तथा सा लवम् अपि नात्र यथा स हातुम् ऐष्ट ॥90॥ सपरिमलजलं तथा जनन्योर् मृदु मृदु जल्पविकासिमन्दहासम् । अनुभवद् इह रामकृष्णयुग्मं क्रमम् अनु भोजनतृष्णताम् अहासीत् ॥91॥ पुनर् अपि जननीद्वयी शिशूनाम् अशनरसं व्यतिहासनात् पुपोष । हरिर् अथ च गवावनाय खेलावनगमनाय च तं क्रमात् ततार ॥92॥ परिमलजलधौतवक्त्रबिम्बा नवहरिचन्दनचारुचर्चिताङ्गाः । खपुरफनिदलीपुटीभिर् एते सुरभितरञ्जितम् ऊहुर् आस्यमध्यम् ॥93॥ व्रजनृपतिभृतिभुक्2कुमारवृन्दार्पितमहराभरणाञ्चिकञ्चुकादि । सुततनुम् अनु सा विराजयन्ती जननयनान्य् अकरोद् विराजितानि ॥94॥ तम् असितमणिकान्तिदेहकान्तिस्नपितसुवर्णजवर्णकान्तवस्त्रम् । स्वविरचितविभूषणं निरीक्ष्य स्तननयनाद् अमृतान्य् अवोढ माता ॥95॥ मणिरुचिमुरलीसुवऋनयष्टिप्रवरशिखण्डकशोभया tu3 कृष्णः । असुखयद् अवरोधलोकदृष्टिं सुखयितुम् इत्थम् इयेष सभ्यदृष्टिम्4 ॥96॥ हरिम् अनुकथनीयम् अत्र यद् यद् बलम् अनु तत् तद् अवेहि किन्तु योग्यम् । हरिबलजननीयुगं च तुल्यं परिकलय प्रियता हि तत्र तुल्या ॥97॥ दिनदिनम् अनु सावनाय गन्तुं कृतमनसस् तनयस्य मङ्गलाय । सजलकलसदीपसारम् आरात्रिकमुखमङ्गलवस्तु विसृणोति ॥98॥ ---------------------------- 1. (b) जलदांशुजालम्; 2. (b) ओभृतिभृतो; 3. (b) च; 4. (a) ओसृष्टिम्;

24 of 50

Page 25: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

अथ चलितमनाः स्वमातुर् आराद् अरचयद् अञ्जलिम् अच्युतः प्रणम्य । इयम् अवमृशती करेण चामूं स्तननयनामृतसार्धम् आह चेदम् ॥99॥ "वयम् अपि भवता समं प्रयामः कृतपचनं द्रुतम् उष्णम् अर्पयामः । परिणतवयसश् चिराद् अभूम प्रथयसि लज्जितम् अत्र किं नु वत्स ॥100॥ यदि वदति भवान् स्वधाम्नि का स्याद् अवसरम् आवकयोस् तदा विदध्याम् । गृहम् अहम् अहनि क्वचाधिवत्स्याम्य् अथ बलसूर् अपि वत्स्यति क्व चापि ॥101॥ कथम् इव वदसि त्वम् एतद् एवं गृहकृतिर् उद्धतिम् आप्स्यतीति वत्स । तव वनगमने पुनस् तद् एतत् किम् अपि न सिध्यति पृच्छ्यताम् इदं च ॥102॥ अहरहर् अयतां वनानि वत्सः स्वसदनवाससुखं त्यजाव नावाम् । इतिमति पितराव् अमू न शङ्कां न च ह्रियम् अत्र लभावहे तनूज ॥"103॥ इति स तु जननीरितं निशम्य स्मितवलितं धृतबाष्पम् आललाप । "द्विविदरिपुर् अपि प्रणम्रमूर्ध्ना1 मृदु तदनूदितम् अन्तरा चचार ॥104॥ जननि यदि पिता तथा च माता परिणमति स्म शिशुर् बभूव योग्यः । शिशुर् अयम् उभयत्र तत्र राजन्यति यदि तर्हि विभाति सुष्ठु योग्यः ॥105॥ वनम् अनु धवलावनाय मादृक् यद् अटति तन्मिषसिद्धिम् अम्ब विद्धि । सुखविहरणम् एव तत्र सार्धं सखिभिर् अमीभिर् अनुक्षणं बिभर्ति ॥106॥ विपिनम् अनु विहापितं भवत्यो जननि चतुर्विधम् अन्नजातम् अद्मः । अमृतजयिफलानि येन वन्यान्य् अभिरुचिम् अत्तुम् अयाम2 तत्र भूरि ॥107॥ व्रजरिपुकुलमूलम् आशु हन्तुं पुनर् अगमं3 पुनर् आगमं व्रजं च । अजनि च जगताम् अदृश्य एष स्फुरतु कथं बत मातर् अथ भीतिः ॥108॥ अहह बत गवां कुलं समस्तं मम पथि तिष्ठति मद्गतिं प्रतीक्ष्य । मयि गतवति शष्पम् अत्ति चैवं हृदि मम धीरदशाम् अशाश्यते स्म ॥"109॥ अथ हरिजननीं पुरन्ध्रि4मान्याततिर् अवदद् धृतनीरवृष्टिदृष्टि । "भविकम् अनु मनुष्व नित्यकृत्यं भवति तद् एव गतिः परावरा च |"110॥ तनुजम् अनु पुरन्ध्रिभिः शुभाशीर्व्रततिर् अकारि ततः स्वयं तु माता । विधृतकरतयाङ्गनाय सास्राप्य् अमुम् अवतारयति स्म मन्दमन्दम् ॥111॥ स्पृशति दिशति वाञ्छति प्रयाति प्रणयति मन्दति नन्दति ब्रवीति । इति बहुविधलालनां दधाना सुतम् अनु सा जननी न तृप्तिम् आप ॥112॥ अथ गुरुवनितागणेन मात्राप्य् अनुसरणाद् अवरोध5सेतुम् आप्तः । प्रणयविषरबन्धतस् तु दामोदरपदवीं पुनर् एष शश्वद् आप ॥113॥ अथ हरिगमने क्रमेण सिद्धे हरिजननी निजगेहम् एव गत्वा । गृहकृतिकलनान् निनाय कालं वृषरविजा चरितानि तु स्मरामि ॥114॥ यदवधि हरिर् एति मातृपार्श्वं तदवधि सा च पराश् च जालरन्ध्रात् । हरिम् अवकलयन्ति यत्र सर्वा मुहुर् अपि मोहम् अयन्ति संहरन्ति ॥115॥ ---------------------------- 1. (a) मूर्धा; 2. (b) उत्तमयाम; 3. (a) पुरगमं; 4. (a) पुरेध्रिओ; 5. (b) अवरोधिओ

25 of 50

Page 26: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

यद् अनुपदम् इयं तदार्यपत्न्यां दयितकृते विनिधाय दिव्यम् अन्नम् । सुखम् अनुभवति स्म तत् तु मां च क्षिपति सुधाजलधाव् अहो क्व यामि ॥116॥ तदशनम् अनु यद् विहासजल्पं हरिकृतम् अन्वधित स्वकर्णयुग्मम् । स्मितनयनयुगं तथा निजालीः प्रति तद् इदं मम चित्तम् आवृणोति ॥117॥ हरिर् अहह तदा वनं प्रयातुं निजतनुम् आस्तृत दिव्यवस्त्रलक्ष्म्या । इयम् असहनमानसा सपत्न्याम् इव निदधे सकटाक्षम् अक्षि तस्याम् ॥118॥ स विपिनगतये यदाप्य् उदस्थाद् अधित धृतिं नहि तर्हि खञ्जनाक्षी । वपुर् इव जहता स्वचेतसा तं प्रसजति सा स्म वनाय निर्गमाय ॥119॥ सरसिजदृग् अथाङ्गने ऽवतीर्णः स्मितम् अमृतं विचकार यर्हि दिक्षु । इयम् अतुलरुचिः सखीषु गुप्ता स्वनयनम् अञ्जलिम् आचचार तर्हि ॥120॥ मुरजिति निरिते वरावरोधाद् गुरुवनितासु निवृत्य चागतासु । इयम् अथ ललितादिभिः स्वगेहं प्रति गमितागमयत् क्लमेन कालम् ॥121॥ प्रथमम् अजितम् ईक्षते गवाक्षात् तद् अनु च वर्णयति प्रियाभिर् एषा । इह मुहुर् अपि तर्षधर्षम् अस्याः पुरु दधद् अक्षियुगं न शान्तिम् एति ॥122॥ सृजति हरिकृते सहारमाल्याद्य् अतुलम् इयं निजसङ्गिनीसहाया । हरिगुणगणगानं अप्य् अपूर्वं मृदु विदधाति तथापि नैति शान्तिम् ॥123॥ मृगमदतिलका sa1नीलरत्नश्रुतियुगलाभरणा घनाभवस्त्रा । हरिवसनसनाभिकान्तिर् एषा स्वकरतिदीपनतां स्वयं जगाम ॥123 जगुर् इह हरिरागि राधिकायाश् चरितम् अनूतनम् आलयः प्रसज्य । स्वयम् इयम् अपि तत्र तासु कस्याश्चिद् अपि जगाव् अनुरागिपूर्वरागम् ॥1242 मुरजिति जननीगृहात् प्रयाते वनम् अनु वर्षवरान् सुसख्यदिग्धान् । अवसरम् अनु वेषभङ्गिभाषादिषु वधुपुंस्तुलितान् दिदेश सुभ्रूः ॥125 "प्रतिनिधितनवः स्थ यूयम् अस्माकम् इति निजप्रभुना समं प्रयात । प्रभुम् अपि तम् उपेत्य मद्विधार्हं परिचरणं कुरुत व्यतिप्रसज्य ॥ मुहुर् अथ च भवादृग् एक एकः सुचरितम् अस्य निरीक्ष्य नः समेतु |" इति तद् अनुमतः स सक्रमात् तं मुहुर् अनुभूय जगाद ताम् उपेत्य ॥127॥ अथ हरिर् अगमत् पितुः सभायां दिविजगणस्तुतभावभावितायाम् । पशुपतिपरिपूज्यपाशुपत्यव्रजजनभास्कारभासिताम्बरायाम् ॥128॥ द्विजकलकलपोषवेदघोषप्रकरजमङ्गलसङ्गतिं व्रजन्त्याम् । दिशि दिशि कविसूतमागधादिप्रकररवस्तवविस्तरं भजन्त्याम् ॥ भरतविवृतगीतवाद्यनृत्यप्रचयभिदादिविदां मुदां3 धरण्याम् । निजपितृकुलमातृवंशतत्तद्विवहनपुण्ययुजां प्रमोदखन्याम् ॥130॥ बल4सखिसहितः स सर्वचक्षुस्ततिषु ववर्ष सुधाम् इवाङ्गकान्तिम् । जयजयजयकारवारसारः समजनि येन तदानशे जगच् च ॥131॥ [चतुर्भिः] ---------------------------- 1. (b) suo; 2. this verse missing from (b); 3. (b) mudä; 4. (a) margin: svakao

26 of 50

Page 27: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

अपि वरगुरवस् तम् आशु दृष्ट्वा निजनिजपीठवरा उपेतवन्तः । जलनिधिम् इव रागितानदी तान् प्रसभम् अमुं वहतीति तच् च युक्तम् ॥132॥ क्रममनु स गुरून् वरान् अनंसीद् युगपद् अथ प्रणनाम कांश्चिद् अन्यान् समगमद् अपरान् नतान् भुजाभ्यां करकमलेन तथा दृशा परांस् तु ॥ व्रजम् अनु परमा वरादिभेदा दवरतया यद् अपि स्फुरन्ति लोकाः । तदपि विधिर् अजल्पद् अत्र मित्रं पदम् इति हार्दम् अमुष्य वक्ति सुष्ठु1 ॥ हरिर् असितमणिप्रवेकमूर्तिर् लसति बलः पृथुपूर्तिहीरमूर्तिः । निजनिधिर् इति पुण्यजातलब्धः स्वयम् इति सक्रमम् आकलि व्रजेन ॥135 व्रजनृपतिर् अथ स्वबाष्पनीरस्थगितगलः क्षमते स्म नापि वक्तुम् । तदपि हरिर् अवेत्य तस्य हृद्यं स्मितनयनाम्बुवृताम् उवाच वाचम् ॥136 "अयि पितृचरणा न चास्ति किञ्चिद् व्रजविपिने भयदं पुरावद् अत्र । स्वयम् अपि धवला वनाद् उपेयुस् तदपि वयं खलु खेलितुं व्रजामः ॥" तम् अवदद् उपनन्दमुख्यवृन्दं "व्रजसदसाम् असवः पिता तवायम् । त्वम् असि तद् असवस् तद् अत्र वाच्यं किम् इव भवेन् निखिलं त्वम् एव वेत्सि ॥138 व्रजपतिर् अथ याचकान् समीक्ष्य स्वसुतसुखाय पुनर् ददे बहूनि । व्रजपतिसुतम् अण्व् अमी यद् आशीस्ततिम् अददुर् न स तत्र साम्यम् आप ॥139 अथ वनगतये ऽञ्जलिं दधाने मुरजिति तद्गतितर्षम् ऊहमानाः । श्रुतिभणितशुभान् द्विजान् अनुप्राग्गति तम् अमी धवलान्तिकाय निन्युः ॥140 स्वयम् असविधतः समीक्ष्य धेनूर्2 न ययुर् अमी प्रययुस् तु कृष्णमुख्याः । रभसवशम् अमूर् अमूंस् तु वीक्ष्या- त्मजसदृशानु समं समं प्रणेदुः ॥141 अथ जिहि जिहि कारतः समस्ता विदधुर् अमी धवला वनाय नुन्नाः । हरिसुरभिम् अमूस् तु विन्दमाना हरिम् अनुगम्य मुहुर् निवृत्तिम् आपुः ॥ तदपि गुरुगणे स्थिते हरिस् तु विगतमनःस्थितिसूचनां चकार । हरिमतिम् अवबुध्य बाष्पकण्ठः स च कथम् अप्य् अपसर्यणं बभाज । वचनवदनमार्जनानुशिक्षाद्यनुगतिम् उज्जहद् अप्य् अमुष्यतातः । अमुम् अनुनयनानुवृत्तिचर्यां न तु शिथिलाम् इव कर्तुम् ईशितासीत् ॥144 कथम् अपि विनिवृत्य सद्म याति व्रजधरणीशितरि व्रजे च कृत्स्ने । हरिम् अनु विनिवृत्य दृष्टिर् अस्मान् न विघटितुं घटते स्म तस्य तस्य ॥ मुरजिद् अथ विशन् वनान्तरालं गुरुकुलसन्नतिकृद् विदूरतो ऽपि । गुरुभिर् अतितरां तदाशीस्ततिभिर् अपुष्यत तुष्यद् अक्षिलक्ष्मि ॥146 अथ हरिर् अटवीम् अटन् सुहृद्भिः सहजवरेण च गाः स्थिरीविभाव्य । अभिरुचितपथः प्रयाणयुक्ता समवलयन् मृदुगानरीतिहूति ॥147 ---------------------------- 1. (a) स स्म [?]; 2. (b) गावः;

27 of 50

Page 28: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

अथ वनम् अगमद् बलादिसङ्गं परमसुखप्रदम् एष मन्यमानः । विविधतरुलतासु1 कोकिलादिद्विजमृगसङ्गीतम् आविशत् परन्तु ॥148 मधुपपिकशिखिप्रधानपक्षिप्लवगरुरुप्रियकादिजन्तुभेदान् । ध्वनितनटकलाभिर् अन्वकुर्वन्न् अजितबलादि2मुदाम् उदारबाल्याः2 ॥149 इति बहुविधखेलया मुकुन्दं सुखयति बान्धववृन्दम् एतम् एव । निजनिजविविधस्वभावतश् च प्रमदयति प्रतिदिष्टम् इष्टमिष्टम् ॥149 स्थिरतरवरबुद्धयः सखायः सचिवचरित्रतया हरिं भजन्ति । चपलमतिमिलद्विदूषकार्हप्रहसन3काव्यगिरः प्रहासयन्ति ॥150 ऋजुतमचरितप्रयुक्तयुक्तस्थितिगतिरीतिसमाः सभाजयन्ति । प्रतिमुहुर् अपि वामतायमानस्वचरचितजल्पकलाविकल्पयन्ति ॥1514 अतुलकुलजशीलमीलदुग्रप्रकृतिकगीर्मृदुलाः सदार्द्रयन्ति । गिरिगिरि च वितण्डयातिचण्डप्रभरचनप्रभवो विचित्रयन्ति ॥152 इति निखिलगणा विचित्रतत्तद्गुणगुणितप्रणयप्रकर्षचित्ताः । बहुविधविधयः परे परे ते सुखदम् अमुं सततं सुखाययन्ति ॥153 क्वचिद् अपि दिवसे समित्य गोवर्धनम् इह मानससञ्ज्ञितां च गङ्गाम् । रविदुहितरम् अत्र चाह्नि लीलाः स्थलगलगा विदधे त्वदीयकान्तः ॥154 क्वचन च सखीभिः समेति भाण्डीरकम् अधियोजनम् अस्ति यः प्रसज्य । स्थलवनयमुनादि केलिम् अस्मिन् विविधविधं विदधाति कृष्णचन्द्रः ॥155 अयि तव दयितः कलेन वेणोश् चलयति देवगणांस् तथा पतङ्गान् । इदम् अपि घटतां परन्तु चित्रं स हि धुनुते निरसून् अचेतनांश् च |156 ह्वयति च धवलाजनाय यर्हि त्वदधिपतिर् मधुरेण शब्दितेन । जलम् अपि करकायमाणम् आसां मृदु मृदु चर्वणया5 रसं बिभर्ति ॥157 निरुदकगिरिसानुगाः कदाचिद् बहुधवलाः शवलास् तृषा निरीक्ष्य । ध्वनयति मुरलीं पतिस् तवास्माद्धरणिधरद्रवता हि ताः पिपर्ति6 ॥158 कलयति यमुनादिसञ्ज्ञया ताः शुषिरकलाश्रितया स एष धेनूः । इह निजनिजनामबुद्धिनद्यः किम् अयुर् अमुं किम् उ वा कलान्तकृष्टि ॥159 क्वचन च दिवसे निदाघमाध्याह्निकसमये विगता वृष्टि7प्रदेशे । दधद् अथ मुरलीकलं पयोदांश् च्युतसलिलान् विदधाति गोषु गोषु ॥160 क्वचन च दिवसे समार्द्रचित्तः कलयति वेणुकलं तथा यथानु । द्रवति गिरिगणे पदाङ्कमुद्रा जहति शिला न कदापि तत्र तेषाम् ॥161 रचयति मुरलीं कदापि नावं सरिति पशून् पशुपांश् च तारयन् सः । मधुरकलतया यदा तु तस्या घटयति तां कठिनां कुतूहलेन ॥162 क्वचिद् अपि कवयः शिलाद्रवाद्यं बत कवयन्ति कविप्रचारवृत्त्या । ---------------------------- 1. (a) ओलतालिओ; 2. (a) मर्गिन्: मुदे मुदा वयस्याः; 3. (b) प्रहसनं; 4. this verse absent from (b); 5. (a) ca varëayä; 6. (a) piparttiù; 7. (b) vigatävåtio

28 of 50

Page 29: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

दधति सरसतां च तत्र विज्ञा हरिम् अनु तत् तु निजं किम् अत्र वर्ण्यम् ॥163॥ सखिवृषमहिषान् मुदा युधा तान् वलयति संवलते च तत्र तत्र । क्व च विजयपराजयाव् अभीक्ष्य प्रहसितम् अञ्चति युष्मदीयकान्तः ॥164॥ क्वचन च रचनाञ्चिवस्त्रयुग्मं क्वच सतिरीटम्1 अकुञ्चकान्तरीयम् । क्वच नटरुचिभृत्पटं क्वचापि प्रवलितमल्लतुलं स वष्टि वेषम् ॥165॥ क्वचिद् अपि विदधाति मल्ललीलां क्वचिद् अपि नृत्यकलां सुहृद्भिर् एषः । द्वयम् अपि भिदया मृशामि नेदं गतिर् अतिचित्रतमा समा द्वये ऽपि ॥166॥ हरिणविहरणं सतुण्डयुद्धं नयननिमीलन्शालिनर्मगालिः । इति बहुविधखेलनाप्तवेलं स्वम् अशनम् अप्य् अनिशं विसस्मरुस् ते ॥167॥ अथ बहुविहृतिं विचित्रचर्यां स रचितवान् सखिभिः सुखं निषण्णः । शयनम् अनुगतश् च वीजनाद्यैः परिचरितः सुखम् एति तद् ददाति ॥168॥ इति हरिचरिते तु तेन तेन श्रवसि चिते मुरलीनिनादरम्ये । सपदि तदवधानम् आदधाना मुहुर् अभजन्त दशाम् अमूम् अमूश् च ॥169॥ अधि हरिमुरलिस्वपूर्वरागस्फुरणदशावशापुरावदीहः2 | वृषरवितनयामुखाः सुदुःखास् तदमिलनान् मुमुहुर् मुहुर्मुहुश् च ॥170॥ इति सति सचिवायमानरामा जगदुर् "अहो कथम् अत्र विह्वलाः स्थ? | व्रजनृपगृहिणीनिदेशवर्यं कथम् अथ विस्मृतम् आर्तिभिः कुरुध्वे ॥171 अदिशत सदया हरेः प्रसूर् यद् द्विविदरिपोर् अपि सा विधाय युक्तिम् । तद् अनुसरत कान्तरागशान्तस्मृतिततयस् तद् उपायम् आतनुध्वम् ॥172 प्रथमम् अशनम् ईशितुः प्रभाते स्फुटम् अपरं प्रतिभाति सार्धयामे । अवरम् अपि तुरीययामालम्भे परम् अथ रात्रिमुखे व्यतीतमात्रे ॥173 प्रथमम् अशनम् अर्प्यते जनन्या तदपरम् आव्रियते सुहृद्गणेन । पितृमुखगुरुभिर् व्रियेत तुर्यं भवदुपयुक्तम् अतस् तृतीयम् एव ॥174 व्रजतटम् अटतः मुरारिशत्रोर् अभिगमनं भवतीभिर् अत्र युक्तम् । स हि मिषम् उपधाय युष्मदीयं परिसरम् एष्यति धास्यते च शर्म ॥175 त्वरितम् इह तु कान्तभोज्यवर्यं कुरुत किम् अप्य् अधुना तु ताः प्रयान्ति व्रजनरपतिना समश्नता या व्यधिशत दापयितुं सुताय भोज्यम्" ॥176 इति हरिवनितासु सुस्थितासु व्रजपतिगीर्वशतः पुरन्ध्रिमुख्याः । बहुविधम् अशनं विधाय शीर्ष्णि प्रमदभरं मनसि व्रजान्तम् ईयुः ॥ अथ निजनिजकुल्यबालसङ्घा कुतुकपरीततया द्रवन्न् अमूभिः । क्वचिद् अपि पुरतः क्वचिच् च पश्चात् क्वचिद् अपि दक्षिणवामतः प्रसज्य |8 वनलसदशनप्रधानखेलाकुतुककुलं बत चित्त तस्य पश्य । त्वम् असि किल कियन् मुनीन्द्रवर्यान् अपि यद् इदं निजवन्दिनः करोति ॥179॥ क इह बत भवन्ति ते मुनीन्द्राः स्वयम् अपि यच्छ्रवणे ऽपि राधिका सा । ---------------------------- 1.(b) सकिरीटम्; 2. (b) ओईहाः

29 of 50

Page 30: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

अजितम् अपि गुणेन मोहयन्ती मुहुर् अपि मोहम् उपैति तत्र कस् त्वम्? ।180॥ हरिहरिसुहृदः स्फुरद्विहारा ददृशुर् अमूर् अमुकान् अमूश् च तत्र । तदपि तद् उभयं कुलं न भोगं प्रति विविवेच विहारमग्नबुद्धि ।181॥ कथम् अपि मधुमङ्गलस् तु पश्यन्न् अथ विविवेच जवाद् उवाच तत्र । "धृतविहृतिमदा न चेत् पुरस् तात्कृतम् अपि पश्यथ का क्षुधा वराकी?" ॥ जगदुर् अथ धृतस्मितं सखायः "क्वचिद् अपि चेन् न भवेत् प्रयोजनाय । प्रकटतरम् अजागलस्तनस्य प्रतिमदशां द्विज एष संवलेत ॥183 इति बहुहसितं विधाय तस्मिन् स्थलवलये विनिविश्य कृष्णमुख्याः । चरणकरमुखं विशद्य वार्भिः समशनशर्मकृते धृतेहम् आसन् ॥184॥ बहुरुचिरुचिरांशुकं दुकूलादिकम् अधिकृत्य शुभः शुभंयुवेशः । सहसखिनिकरः स एष कृष्णः सरभसभोजनतृष्णतां बभाज ॥185॥ विधुम् अनु कमलं बलिं प्रदत्ते हसति चकोरयुगं तद् एव वीक्ष्य । इति हरिम् अवलोक्य तत्र तस्थुर् व्रजमहिला बत चित्रतां भजन्त्यः ॥186॥ पृथकद् उपविशन्1 विलोकयन्त्यः स च मधुमङ्गलकः सनर्मजल्पः । पृथग् इव परिवेषयन् प्रहासं रसम् इतवान् सुरसान् षड् अप्य् अमुष्णात् ॥ समम् अशनसमर्पिणीभिर् आप्तान् व्रजपृथुकान् सविधे विधाय सास्रः । मुरजिद् अदनभाजनाद् अमीभ्यः प्रतिकवलं कवलं ददन् ननन्द ॥188॥ सुरभिघृतपरिष्कृतान् समस्तान्2 षडपि रसान् प्रतिचर्वणं रुचिप्रान् । प्रतिलवरुचिभोक्तृषु प्रदाय प्रतिलवम् आप रुचिं पुरन्ध्रिवर्गः ॥189॥ इह बहुविधसन्धितानि निम्बूप्रभृतिफलानि रुचार्पितानि रेजुः । निकटविनिहितानि यानि चासन् प्रतिमुहुर् एव च सर्वरोचनानि ॥190॥ अभिनवपरिपक्वनारिकेलद्रववलितं मरिचादिचारुगन्धम् । लवलवणरसप्रियं कदुष्णं समुचितपात्रभृतं च मुद्गयूषम् ॥191॥ सुरभिसुरभिजातजातसर्पिःप्लुतम् अथ पीतनपीतमिष्टगन्धम् । अपि परिमलशालिदिव्यशालिप्रभवसुकोमलशुभ्रशोचिर् अन्नम् ॥192॥ शृतघृतमुहुरुद्धृतप्रमृष्ट-द्विदलवटीविविधप्रकारवारम् । हरिर् अभिजलसिक्तनिक्ततिक्त-स्वरसविविक्तविचित्रपाकभेदम् ॥193॥ नवचणककलायमाषमुद्ग-प्रवरजयुक्तकटुप्रसक्तसूपम् । फलदलकुसुमत्वगष्टिकन्द-प्रसवकृतप्रथयुक्तिपङ्क्तिभेदम् ॥194॥ शृतघृतधृतजीरकाञ्चिधात्री-फलरसपाककषायरम्यचुक्रम्3 | बहुविधरचनाचणाम्लसङ्घं घनदधिमण्डकरोटिकाज्यपक्वम् ॥195॥ श्रपितपयसि बाष्पपङ्कपिष्टप्रवलितशर्करमुग्धदुग्धसारम् । अमृतजयिरसप्रसारशाला-निभविभवप्रसराग्रणीरसानाम् ॥196॥ सपरिमलं जलं तथाम्बधात्री4 प्रणयजकोपविलासवल्गुवाचम् । ---------------------------- 1. (b) पृथक् समुपविशन्; 2. (b) समाप्तान्; 3. (a) ओचुक्रुः; 4. (b) ओस्वधात्रीः

30 of 50

Page 31: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

कुलवरपरिवेषिकाततीनां सखिवलयेन विवादशर्मजातम् ॥197॥ अनुभवद् इह रामकृष्णयुग्मं मुहुर् अपि भोजनतृष्णताम् अवाप । तदपि च निजसेवकेषु फलावितरणकामतया ततो व्यरंसीत् ॥198॥ [अष्टभिः]1 अरसयद् इह तेमनानि षष्टिं सहसखिसङ्घतया स्वयं मुरारिः । मुहुर् अतिसरसानि यानि तत्र स्पृहिजनभावभिदां विधुन्वते स्म ॥199॥ सपरिमलजलेन वक्त्रशुद्धिं विदधुर् अमी बत तादृशेन यत् तु । अशनजसुखपूरि सुष्ठु चक्रे हृदयगतं किम् अपि प्रसादशातम् ॥200॥ हिमजलहिमबालुकासिताभिर् विरचितपानकपायकाः सखायः । हिमकरवरगन्धवीटिकाभिः कृतमुखवासतया सुखं विरेजुः ॥201॥ इति हरिम् उपलभ्य तृप्तिम् एता हरिजननीम् उपलम्भयाम्बभ्हूवुः । तदशनम् अमृतं विभाति तस्मिन् कथम् अथ तत्कथनं तथा न तस्याम् ॥202॥ तदनु तदनुगा तु कापि कापि व्रजकमलाः सजती तदेकशर्मा । हरिचरितकथासु लम्भिताशा हरिम् अपि लम्भयितुं द्रुतं ववाञ्छ2 ॥203॥ अथ पशुपकुलक्षितीशपत्न्याः स्वम् अशनकालम् अधीत्य तत्र याताः । तदशनम् अनु तां निषेव्य तद्गीर्वशम् अशनं रहसा चरन्त्व् अमूश् च ॥204॥ अथ मुहुर् उपलब्धगोपराज्ञीवचनबलाः स्वयम् इच्छमानसाश् च । निजनिजकरसाधितं वितर्तुं निजरमणाय रमा बभूवुर् उत्काः ॥205॥ दयितम् अभिसरन्तु तं तु धन्याः शतशतयूथम् इताः स एव चासु । विरचयतु गतिं कयापि शक्त्या स्मर मम चित्त मुदा सदापि राधाम् ॥206॥ शृणु हृदय दिशामि राधिकायां हरिम् अभिसारय तत्र तां कदापि । द्वयम् इदम् अनु पूजनं तद् एव द्वयम् अनु यत् पुरुतोषपोषकारि ॥207॥ अथ सह धवलाभिर् आव्रजन्तं व्रजतटम् अह्नि तुरीययामभागे । पुरुयुगविरहाद् इवातिखिन्ना व्यतिकृतसत्वरताविधायिजल्पाः ॥208॥ घृतरचितपचं सुमिष्टम् इष्टं तद् अनु च षाडवसङ्गिनीं रसालाम् । द्रुततरगमना वृषार्कजाता व्रजद् अभिगृह्य सखीभिर् आत्मकान्तम् ॥209॥ [युग्मकम्] निजवनगमनार्हसूक्ष्मरन्ध्रं द्रुतम् अतिगम्य वनं प्रविश्य सर्वाः । प्रणयि सविधदूरतस् तु तस्थुर् जडहृदयाः स्पृहया च लज्जया च ॥210॥ हरिर् इदम् अवगम्य रम्यचेताश् छलम् अकरोन् निखिलेषु वच्मि तच् च । दिनदिनम् अनु कापि देवता मां कलयितुम् एति रहस् ततः प्रयामि ॥211॥ त्वरितम् इह तु यूयम् आव्रजन्तं कलयत माम् इति दूरताम् उपेत्य । अथ किम् उचितम् इत्थम् ऊहमानस् त्रिचतुरवालकसङ्गि तिष्ठति sma ॥212॥ ---------------------------- 1. (b) adds kulakam; 2. (a) margin: gataà rasäïci;

31 of 50

Page 32: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

अथ कथितचराः सखीसदृक्षा नवनववर्षवरा हरिं परीत्य । स्वगतम् उत तदीयम् इष्टम् अर्थं समघटयन् सह सा बभाषिरे च ॥213 "व्रजनृपसुत ताः सदा भजन्ते नवनवतां तद् अमूः सदा कुमार्यः । अपि धृतसुबृहद्व्रतास् तदासां तव मुरली क्षिपति व्रतं मुहुश् च ॥"214॥ हरिर् इदम् अवबुध्य सुध्यधीशः सहसितम् आह "कथं क्व वात्र दोषः । अहम् अपि स कुमार एव तस्माद् अभिगमनं मयि युक्तम् एव तासाम् ॥215॥ तदपि च बत ता व्रतेन खिन्नाः पुनर् इयद् आगमनं न तासु युक्तम् । इति यद् अभिगतं तद् एव तासां वयम् अनुयाम तथा सदाश्रयाम ॥"216॥ इति स परिहसन्न् अमून् अमूषां हृदि मुरलीजनिमोहनं तु जानन् । सकरुणदृग् अमूं समीपम् अञ्चन् प्रचुरसखीमिलितां ददर्श राधाम् ॥217॥ हरिमिलनविदूरभावनातः क्वचन च दृष्टिविसृष्टियुक्तं नेत्राः । हरितनुम् अवलोक्च्य तास् तु साक्षात् कुचितवपुर् लघु लिल्यिरे लतासु ॥218॥ अथ हरिर् अनुनीय ताः पुरस्तात् परिवलयन्न् उपहारम् आददानः । स्वहृदि सुखसुखं प्रसज्य ताभिः प्रततपरस्परशर्मतां दधार ॥219॥ यदपि समयभेदतः समग्रा दधति तदास्पदतां भुवः क्रमस्थाः । तदपि दिगवलोकनाय योग्यं निशमय चित्त तद् एतद् अद्य धाम ॥220॥ पुरुमणिचयचारुशोभगोवर्धनशिवदिग्गतसाणुनि प्रशस्ते । सुरतरुजयिभूरुहालिशालिप्रसवसमुच्चयमण्डिकुण्डयुग्मम् ॥221॥ अनुपमितितदन्तरालवाले मृदुमृदुमारुतभाजि केलिधाम्नि । परिमलवनकृष्टधृष्टहृष्टभ्रमररवक्रमजातजातसाम्नि ॥222॥ मुरजिदुपविशन् स्मितार्पिताशीर् असितमणिप्रणिधानहारिभासी । कनकगणमनःप्रकाममानप्रवसशनकृद्वसनश्रियां निवासी ॥223॥ निजवररमणीसुवर्णवर्णव्रततिततिस्मितपारिजातजातिम् । अनुभवपदवीं नयन्न् अयं प्रमदमदस्थगनाय नाप सातिम् ॥224॥ [चतुर्भिः] क्व च यदि गणनातिगाः सहायाः स्थलम् अपुरुप्रथम् एककश् च कृष्णः । तदपि भवति सावकाशरीतित्रयम् अपि चित्त विचित्रम् अत्र पश्य ॥225॥ यदपि सुबहवस् तदीयकान्ता निजनिजगर्वधराधराद् अबन्ध्याः । तदपि कलय चित्त सा तु राधा निखिलपुरःसरतां गता विभाति ॥226॥ हरिम् अनु रसनीयम् एतया यत् परिपरिवेषितम् अत्र तत् तु भाव्यम् । रसततिर् इह पर्यवेषि यान्या कथम् अथ सा परिचेयतां प्रयातु ॥227॥ नयनवलययान्वसूचि किञ्चिन् निटिलकचालनया तथान्यद् अत्र । मृदुतरवचसा तथा परं च प्रियतमपृष्टतमं तया रमण्या ॥228॥ हरिर् अथ विविधं विभज्य भोज्यं पृथु-पृथुकान् अपि तान् मुदोपयोज्य । मुखम् अनु सरसं जगाम यं yaà1 नहि मुखतः प्रथनाय तस्य शेके ॥229॥ अशनरसनया जगाम् तृप्तिं न तु दृशि रोचनया मुरारिर् अस्याः । तदपि मुररिपुर्2 गावां व्रजाय व्रजनम् अनुव्रजितुं ततो व्यरंसीत् ॥230॥ अथ मुख3करशोधनाय तस्मिन् सुरभिजलादिकम् अर्पितं सखीभिः । यदनु सुरभिता न चास्य मात्रं सुरभितम् आचरद् अप्य् अमुष्य चित्तम् ॥231॥ अशनपदम् इदं विसृज्य कृष्णः सुभगम् anu4 पुरतः स्थलं समित्य । सुखमनुमुखवासनं प्रियाभिः सह रसयन् मुखवासनं जगाम ॥232॥ तदनु च परितः सखीसखीभिर् निजनिजशिल्पविलासहारमाल्यम् । उपहृतिपदताम् अनायि तच् च प्रतिरुचिभिश् चितम् उल्लालस तस्य ॥233॥

32 of 50

Page 33: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

असितमणिसुवर्णवर्णम् आगाद् अभिमुखतां मिथुनं मिथस् तदग्रे । प्रतिफलिततया विलोक्य यत् तु व्यतिषज्यमानम् इव स्मितं सखीभिः ॥234॥ अथ विदधद् अमूषु नर्मवाचं स्वयम् अनुसन्दधद् अप्य् अमूम् अमूषाम् । अमृतसरिति सेककेलिम् आभिः समम् अमत स्फुटम् अच्युतश् चिराय ॥235॥ अथ हरिर् अवदद् गवावनाय त्वरिगहनान्तर् अहं रहः प्रयामि । पुरु मम जननी निदेशतुष्टिप्रथनकृते त्वम् अपि व्रजं प्रयाहि ॥236॥ अथ वरसुदृशां श्रुतिस् तद् एतत् प्रवणतया निरधारयद् यथार्थम् । निजगृहगमहाक्षमा तु दृष्टिः श्रुतिपथरोधनकृद् विघूर्णति स्म ॥237॥ नयनयुगलम् अश्नुते सदाम्भः क्व नु निवसेद् बत दुर्लभः स एषः । इति हरिवनिता हरिं निरीक्ष्य ध्रुवम् अजहुर् नयनाम्भसां कुलानि5 ॥238॥ मुरजिद् उचितचारुचातुरीभिर् मुहुर् अपि नेत्रविनोदनक्रियाभिः । स्वसदनवदनं विधातुम् आसां निकरम् अशक्यत न स्वमग्नम् अन्तः ॥239॥ यदपि मुररिपुः प्रियावद् एव प्रवसनकातरताम् अवाप तत्र । तदपि तम् अनु पौरुषं बभूव स्फुटम् अबलावलयावलम्बनाय ॥240॥ दिविजफलजयीनि तर्हि वृन्दावनजफलानि बलीन् प्रियावलीशाम् । सुखयितुम् अयम् आलिसादकर्षीत् परिमलसात्कृतवन्ति तानि ताश् च ॥241॥ अथ कियद् अपि दूरवर्त्म याता वनवलयं जलतीरगं निरीक्ष्य । श्रमविरतिकृते मुरारिरामा निविविशिरे वृषभानुजाप्रधानाः ॥242॥ अथ वृषरविदेहजा सखीभिर् व्यतिहसितप्रथया मुदाञ्चिताभिः । मुरविजिदशनाविशेषम् आदत् तदशनशर्मकलाम् अभावयच् च ॥243॥ समगुणपरिचारिकाभिर् एताः सुरभिजलव्यजनादिधारिणीभिः । सरभसम् उपसेविताः समन्ताज् जितकमलादिगुणाद् विरेजुः ॥244॥ अथ सखि-गण-वेषम् आश्रयन्त्यः पटु-गति-वर्ष-वरा मुरारि-पार्श्वम् । प्रति सपदि गतास् तदा च गोष्ठं हरि-दयिता निज-सद्म-पद्मम् आप ॥245॥ ---------------------------- 1. (b) यत् तन्; 2. (b) मधुरिपुर्; 3. (a) मर्गिन्: सुखओ; 4. (a) अतः; 5. (b) कुलालि;

33 of 50

Page 34: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

व्रजपदम् अनुगम्य गोपराज्ञीम्1 अपि तदनुज्ञपिता स्वधाम गत्वा । स्वदयितम् उपसेवितुं रजन्यां बहुविधशिल्पविकल्पम् आचचार ॥246॥ इह मृदु मृदु कृष्णगानकर्त्री वृषरविजा ललितादिभिः सखीभिः । मुहुर् अपि समसान्त्विकृष्णवृत्तान् मुदम् अनु वर्षवरेण तेन तेन ॥247॥ शृणु सखि मुरजिद् यदा तु युष्मद् व्यवहितिम् आप तदा जगाम धेनुः । मधुमधुरकलान् न धेनुमात्रं परम् अपरं च चकर्ष जीवमात्रम् ॥248॥ मुरजिद् अथ समस्तजीवजातिव्यतिकरवीक्षणतः क्षमाम् अविन्दन् । अकुरुत मुरलीकलीविशेषं यद् अजनि सर्वकम् एव तत्र भिन्नम् ॥249॥ वयम् अखिलसखिप्रसक्तनाना हरिचरिताकलनाय यर्हि याताः । अपरहरिरमाभिर् अन्यद् आराद्2 बहुविधभोज्यम् अदायि तर्हि गुप्तम् ॥250॥ दनुजरिपुर् अशेषम् एव सर्वान् प्रति विबभाज च भाजनावलीषु । अतिगणिततया नयाद् विविक्तं समुपहृतं तद् इदं कया कयेति ॥251॥ हरिर् अथ जलपायनाय धेनूर् ह्वयति यदा स्म तदा स्रवत्पदाङ्काः3 | अपि निखिलम् अमूस् तृषा विहीनं विदधुर् अमूषु तथा कथास्तु4 दूरे ॥252॥ तदपि च सलिलानि पाययित्वा निजकरसङ्करतासुधायितानि । बहूनि कटमुखीश् चकार धेनूर् निजमुखताम् अपि बिभ्रतीः प्रयत्य5 ॥253॥ न भवति विनिवर्तनाद्युपायः प्रतिगतियष्टिविचालनादिरूपः । अपि तु हरिगवीषु दृष्टिवेणू सपदि हरेः स्फुरतः स्म तत्र तत्र ॥254॥ अभिगृहम् अजितस्य या निवृत्य प्रतिगतिर् अत्र च कौतुकं विभाति । उपसुरसुरजातयः समन्तान् नटनकलाघटनप्रथाम् अटन्ति ॥255॥ अथ च यदि तदा समस्तहृद्भिर् भरतकलाम् अनुविन्दते मुकुन्दः । दिवि फलकरवे तदा दिवीशा दिशि दिशि चित्रनिभानि भालयति ॥"256॥ इति भणति तदा तदीयवर्गे कलकलभाग् अजनि प्रर्मोदिगोष्ठम् । इह सति वृषभानुजादिवर्गस् त्वरिगति चन्द्रनिवेशम् आरुरोह ॥257॥ उपरिगृहगतः स तत्र तत्र द्रवद् इव गोपकुलद्रवाद् ददर्श । दृशम् अथ भृशम् अग्रतः प्रयच्छन् नभसि गतां रजसां नदीम् अपश्यत् ॥258॥ स्फुरद् अथ खुररम्भणादिशब्दप्रसरणम् आवृतसर्वम् eña6 शृण्वन् । अवदद् अपि परस्परं तद् इत्थं स्वहृदयरङ्गतरङ्गनृत्यतुल्यम् ॥259॥ कलय सखि पुरः सुरभ्यनीकं तदनु च युक्तनियुक्तलोकसङ्घः । तम् अनु सखिसुहृत्कुमारवृन्दं विलसति तत्र च शुभ्रकृष्णयुग्मम् ॥260॥ क्वचिद् अपि पशुनाम भाषमाणः क्वचिद् अपि रक्षकनाम वेणुपाणिः । क्वचिद् अपि सखिनाम मिष्टवंशीस्वरकलयाखिलमोहम् आतनोति ॥261॥ ---------------------------- 1. (a) ओराजीम्;; 2. (b) अन्यदावद्; 3. (a) पद्योस्काः (?); 4. (b) तथास्तु; 5. (b) प्रयत्तः; 6. (b) एव;

34 of 50

Page 35: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

उपरिरचितपुष्पवृष्टिसृष्टिः स्तवकृतसंस्तव एव दिव्यलोकः । सुखयति सखि गोकुलस्य लोकान् प्रियम् अनु सप्रियतां हि सुष्ठु धत्ते ॥262॥ हरिम् अथ धवलानिवासम् आप्तं स्वम् अनु च सन्नतम् अग्रजेन सार्धम् । व्रजपतिर् उपलभ्य तच्छ्रमापं मुहुर् अपमृज्य चिरं ददर्श सास्रम् ॥263॥ स्वयम् अथ जनकः समस्तयुक्तः पशुकुलम् आकुलम् आलयाय नीत्वा । सकलम् अघहरं श्रमापनुत्तिं प्रतिनिदिदेश यतः स एष एति ॥264॥ इति वदति सखीजने समन्ताद् वृषरविजां वदति स्म काचिद् एत्य । "व्रजनृपदयिता समं वधूभिश् चलति सुतं प्रति मङ्गलानुसङ्गि ॥265॥ इदम् अवकलयन् सखीसमूहस् त्वरिनिखिलाधिकराधिकं प्रतस्थे । व्रजनृपवनितानुषङ्गः कामः करम् अनु चासजति स्म मङ्गलानि ॥266॥ अघरिपुजननी तु सर्वयुक्ता स्वपथम् अभीक्ष्णम् असाव् अभीक्षमाणा । वृषरवितनुजादिभिः स्नुषाभिः समनुगता स्वसुखा चकार1 ॥267॥ अथ जयजयशब्दभव्यगीतस्तवघृतदीपकपूर्णकुम्भलाजान् । वचसि शिरसि हस्तयोः श्रयन्ती हरिजननीप्रभृतिस् ततिः प्रतस्थे ॥268॥ समगमद् अवरोधनिष्क्रमद्वारवधिम् इयं स तदा तु कृष्णचन्द्रः । सहबलम् अभियन् पुरः प्रदेशं श्रमजरुचाप्य् अभितः सुखं ववर्ष ॥269॥ अथ सकुसुमलाजवृष्टिनीराजनसुखम् अन्व् अनु मातुर् अङ्घ्रिलग्नः । अपरगुरुजनेषु2 चान्वतिष्ठत् तद् अथ यथा युगपद् बलश् च तद्वत् ॥270॥ तदनु च जननी हृदासदाशीस्ततिम् अददाद् वचसा तु नेति सर्वा । सनयनजलगद्गदं गदन्ती कलकलवल्गुगिराशिषः शशंस ॥271॥ अथ बलजननीयुता यशोदा सुतयुगलं दधती करेण दोष्णि । स्वसदनम् उपनीय खेदरिक्तं करणलघुव्यजनं विधूनुते स्म ॥272॥ क्षणकतिपयमातृलालनायां जडवद् उपेयतुर् अस्मृतिं सहोत्थौ । तदनु च तनुसेवकाः समूचुः स्नपनजलप्रमुखं समस्तम् अस्ति ॥273॥ हरिर् अथ हरिचन्दनेन रक्तं मृगजमदेन बलस् तु वस्त्रयुग्मम् । दधद् अनुदधद् अङ्गरागम् एवं भूषणम् आप मातृपार्श्वम् ॥274॥ सकलम् अवयवं निजं सवेशं सुरभितम् अप्य् अतुलं करोति कृष्णः । निटिलम् अतितमां3 यद् अस्य पश्यत्य् अपि पुरुजिघृतितातमातृयुग्मम् ॥275॥ सुतयुगम् अथ मातृयुग्मम् आप्तं तदुचितचित्रकचित्रम् आशु कृत्वा । अमृतरुचिधरेण पानकेन क्रमुकपुटेन च नन्दयाञ्चकार ॥276॥ स्फुरद् इह जननीयुगं प्रसूत्योर् युगम् अपि चित्रतया विभाति नित्यम् । युगयुगम् अनुतर्क्यते न शीलात् क्व नु जननी जननीयताविभागः ॥277॥ शिरसि दधद् अपूर्वपट्टपाशं करम् अनु रत्नजचित्रमित्रयष्टिम् । बलसहिततयाचलज् जनन्योश् चरणनतिं विदधत् पयांसि दोग्धुम् ॥278॥ ---------------------------- 1. (b) सुखीचकार; 2. (a) ओजनीसुचान्वतिष्ठत्; 3. (b) अतितमं

35 of 50

Page 36: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

अथ कनकज-दोहनादि-पात्राण्य् अनुग-जनाः समम् एव ते गृहीत्वा । व्यतिजय-मनसा द्रवं दधाना द्रव-गमनाः समयुस् तदीय-पद्याम् ॥279॥ पुनर् अथ वृषभानुजादि-वर्गः सदन-शिरो-गृह-जाल-रन्ध्र-लग्नः । उपदिशति परस्परं स्म वीक्ष्य प्रिय-चरितं गवि-दोहनाय जातम् ॥280॥ कलय सखि हरिः पितृ-निदेशं स्वयम् अनु याचनया प्रपद्यमानः । पशुप-जननि-योजनानुपूर्व्या सह-बलम् आचरति स्म गोषु दोहम् ॥281॥ यदपि च हरिहूतिमाधुरीभिः स नदति सर्वक एव धेनुसङ्घैः । तदपि च बत कापि तस्य शिक्षावशागतया तम् इयर्ति तेन हूता ॥282॥ अथ परिहितम् उत्तरीयबद्धं द्रढयति गाढतया गवाम् अधीन्द्रः । तद् अनु च मृदुपाशनद्धवत्सं नवधवलाचरणेन संयुनक्ति ॥283॥ क्षितिम् अनु चरणाग्रदत्तभारः प्रणमितजानुयुगान्तरस्थपात्रः । मुहुर् अपि कलयन् सगोस्तनाग्रं स्मितम् अपि दुग्धम् अपि स्म दोग्धि कृष्णः ॥284॥ कलय हरिर् अमूम् अदुग्ध धेनुं कथम् अपरा दुहते स्वयं विलोक्य । अहह तदवलोक्य पश्य दूराद् अनुकुरुते जरदङ्गनागणश् च ॥285॥ द्रुतम् अथ पयसां निपान् प्रहृत्य प्रययुर् अमी व्रजरान्मुखा गृहाय । हरिर् अथ सकलः सुहृद्वृतिश्रीः कविकवितः स ससार राजसद्म ॥286॥ बलम् अनु सखिभिः सहासजल्पः करकरताडनया मिथः प्रमोदी । समदगजगतिर् विचित्रवेत्रः परिसरम् एति सरन् सरोजनेत्रः ॥287॥ सरणिम् अनुसरन्न् अमुं प्रदेशं पुनर् अमुम् अप्य् अमुम् अप्य् अमुं विवेश मुरजिद् अधिरुरोह कर्णिकाग्रं निजनिजसेवनसिद्धये प्रयामः ॥288॥ इति विविधतयानुवर्ण्यमानः सविधसमेततयावकर्ण्यमानः । उपजननैस एत्य तन्निदेशात् क्लमम् अपनेतुम् इयाय वाससद्म ॥289॥ द्रुतम् अथ वृषभानुजादिवर्गः प्रियम् उपसेवितुम् आवृतीयमानः । अकुरुत जलतालवृन्तचर्चाद्युपकरणं कलयंस् तदीयशर्म ॥290॥ रुचिरमृदुलतूलिकाञ्चिखट्टाम् उपरि निवेशम् अमुं निषेव्यमाणाः । यद् इह सुखम् अमुष्य तन् निजात्मप्रतिफलितं निजम् एव ता विदुः स्म ॥291॥ यदपि तम् अनुसेवते समस्ता ततिर् इयम् उत्तमकल्पम् अल्पकं न । तदपि च वृषभानुजा यदा यत् कलयति तन् नवतां सदा प्रयाति ॥292॥ नवम् इव मिथुनं मिथः स्थितं यन् नवम् इव रागजनुश् च यस्य नित्यम् । कथम् इव नवतां न तस्य विन्देद् व्यतिभजनं हरिराधिकाभिधस्य ॥293॥ इति रजनिमुखे गते सुखेन प्रहितचरः शिशुर् आगतः स्म वक्ति । व्रजपतिर् अधुना स्वभोगधाम प्रविशति तेन समं बलादयश् च ॥294॥ अथ मुरविजयी चचाल तस्मात् पितृसविधं पिदधन् निजस्मितादि । सुदृग् इयम् अपि तर्हि गोपराज्ञीनिकटम् अतिप्रकटं विहाय वर्त्म ॥295॥ मुरजिति सविधं गते व्रजेज्या नृपसहिता मुदिता बलादयश् च । सजलजलमुचीव चातकाद्याः कलकलवल्गु ययुस् तदाभिमुख्यम् ॥296॥ यदपि रविसमः शशी विभाति व्रजभुवि तर्ह्य् अपि कान्तिभेदरीत्या । रजनिदिनविभागम् ईक्षमाणा व्यवहृतिभेदम् अमी सदा भजन्ति ॥297॥ अथ निविविशिरे व्रजेश्वराद्या दनुजरिपुप्रमुखाश् च भिन्नपङ्क्ति । iti1 हि हसरसः समस्तभोज्यं स्वदनविधिं नयते तद् अन्यथा न ॥298॥ दिनमुखम् अनु तत्र पाकवृन्दे दिनजठरप्रसरं दिनाङ्घ्रिपूर्तिम् ।

36 of 50

Page 37: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

ऋतुवलयनिदेशदेशभेदं विविधविधानगतीः स्वयं तु विद्धि ॥299॥ प्रथमम् इह फुलं वनाद् उपात्तं बकरिपुना स्वदनाय सुष्ठु जातम् । पुनर् इह हविर्2आदिगोरसान्तं शतविधतेमनजेमनं बभूव ॥300॥ अथ सुरभिजलेन सुष्ठु ताम्बूलजपुटकेन च शोधितास्यपद्माः । व्रजनृपतितदीयनन्दनाद्या बहिर् उपवेशसभाम् अभासयन्त ॥301॥ अथ पुनर् अधिरुह्य चन्द्रशाला3- मुखम् अमृतांशु4मुखीगणाः स्वकान्तम् । अभिमुखसदसि स्फूरन्निवेशं ददृशुर् अमुं निभृतं मिथो ऽप्य् अनूचुः ॥302॥ इह विविषकलाकलापविज्ञाः समुदिततां समवापुर् उत्कचित्ताः । अमुम् उदिताम् इताः कलानिधानं स्वकुलकलां विनिवेद्य भर्तुम् ऐच्छन् ॥303॥ यदपि हरिर् असौ कलानिविज्ञस् तदपि तदल्पकलासु तोषम् एति । यदपि कृतमुखाः कलासु सभ्यास् तदपि हरेर् मुखवीक्षया रमन्ते ॥304॥ न भजति सकलं सदा सभायाः समवसरं बत काव्यनाटकादि । इति निशि निशि भिन्नतानुमत्या व्रजपतिर् इष्टतमं तदातनिष्ट ॥305॥ क्वच निशि नृपतिः स वष्टि काव्यं क्वचिद् अपि नाट्यकलां क्वचापि चित्रम् । पृथग् अपि न पृथग् विभाति सर्वं हरिरचितानि परं पुरः करोति ॥306॥ इति पुरुकुतुके गते तु यामे हरिबलसंवलिताः समस्तलोकाः । व्रजनरपतिम् उत्थितं विलोक्य प्रति तदवस्थिति तस्थुर् आदरेण ॥307॥ मुरजिति गदितुं किम् अप्य् अनीशे पितरि च बाष्पनिरुद्धकण्ठदेशे । स्थविरगुरुजना द्वयं निवेद्य प्रतिविधये समनस्कम् आचरन् स्म ॥308॥ अवनतपितृकः परान् यथार्हं नतिविनयादिभृतान् विधाय कृष्णः । सहबलम् अनुगत्य मातृयुग्मं तदुचितलालिततां चिरं जगाम ॥309॥ अनुमतिम् अथ मातृयुग्मदत्ताम् अवकलयन् प्रणमन् सनम्रदृष्टिः । हलधरम् अनुगम्य तं प्रणम्य श्रितनववर्षवरः स्ववासम् आप ॥310॥ ---------------------------- 1. (b) इह; 2. (a) हरिर् आदिओ; 3. (b) चन्द्रशालीओ ; 4. (a) अमृताशुओ

37 of 50

Page 38: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

इति मुरहरवर्णनां स कुर्वन् मुरहरम् अप्य् अवलोक्य सद्मसीम्नि । द्रुततरम् अवरुह्य राधिकादिर् निजतदपह्णवम् आचचार वर्गः ॥311॥ इह मतम् अपरेण सर्वकान्तास्व् अनुनिशम् अञ्चति सो ऽयम् इत्थम् अस्तु । हृदय कलय किन्तु चारु राधाहरिचरितं परितः स्मर त्वम् अत्र ॥312॥ वृषरवितनयादिभिस् तदा द्राक् समगमि हारि हरिः सुवेश एषः । नवघन इव विद्युतावलीभिर् यद् अमृतवृष्टिमयी बभूव दृष्टिः ॥313॥ व्रततिमणिविवेकखण्डिशोभा परिमलभाग् इह सद्म किन्तु कुञ्जम् । इह किम् उ कुसुमं किम् अंशुकं वा शयनं इदं मिथुनम् यद् अध्यशेते ॥314॥

इति नित्यलीला ॥2 ॥

श्रीगोपालाय नमः,1 सा च जन्मादिका सा च नित्यलीला श्रुतिरिता । मिथः पूर्वा परा च स्याद् बीजवृक्षप्रवाहवत् ॥o ॥

38 of 50

Page 39: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

[3]

अथ नित्यान्तर्वर्तिसर्वर्तुलीला अथ हृदि कुरु वल्लवीसुतस्य स्तवम् अनु-गौतम-तन्त्र-लब्धम् अस्य । बहु-विध-समयागमाद् विचित्रं शुभ-चरितम् रचित-स्व-भक्त-भक्ति ॥1॥ जनुषि मधु-ऋतोः कुमार-भावे तरुणिमनि प्रवयस्तया च योगे । दयित-दयितयोर् वसन्त-राग-प्रभृति-कला लसति स्म शाम्यति स्म ॥2॥ तद् इदम् ऋतुषु षट्सु रुच्यभेदात् पृथग् अनुवर्णनम् इष्यते तथा हि । हरिर् इह विहृतिप्रचारचर्यां विदधद् अवर्णयद् एष तर्हि तर्हि ॥3॥ प्रथमम् इह शृणुष्व चित्त वाक्यं क्वच निशि यत् प्रभुम् आह हारि राधा । अथ कलय हरेर् वचश् च तस्याम् अमृतवद् अन्तरशन्तमस्य दातृ ॥4॥ "अहह वनवनं निदाघदग्धस्थलम् अटसि स्ववपुः प्रपीद्य रुक्षः2 | मुरहर तव चिन्तनेन जीर्णान् कथम् अवितासि जनान् इदं न जाने ॥"5॥ इदम् अभिहितम् आकलय्य कृष्णः स्मितवदनः स्वयम् आह यत् तु राधाम् । तद् अवकलय चित्त वित्तम् एतत् तव बहुवृत्तिपदं भविस्यद् अस्ति ॥6॥ "अहह सुमुखि नेदम् अन्यद् ऊह्यं तपऋतुम् अन्व् अपि तत्र चित्रतास्ति । क्वच स हि मधुवत् क्वचापि वर्षावद् अनुभवं ददते स्वयं क्वचापि ॥7॥ वनम् इह यद् अनूपम् अस्ति तस्मिन् मधुर् इव भाति निदाघकाल एषः । निरुदकतरुणि स्वयं निदाघः क्षितिधरनिर्झरभाजिवार्षिकश्रीः ॥8॥ मम समम् अमरीभिर् अत्र वृन्दा निखिलवनं परितः परिष्करोति । यद् अहरहर् अहं भवत्या सह सहचारिभिर् अप्य् अलं भजामि ॥9॥ सुमधुरनवनारिकेलनीरं तदुपमतालफलाम्बु चास्य3 मज्ज । उपहृतम् इह वृन्दया सतृष्णे सखिसहिते मयि तृप्तिम् आदधीत ॥10॥ स पनससहकारगोस्तनीनां रसवसनं रचयाम्य् अहं समित्रः । त्वदधरमधु मां तु तत्र चित्रं स्मरयति सान्द्रतया स्वम् एव सुभ्रु ॥11॥ अथ वयम् अपि तां विहारभूमिं तव कलयाम यदि त्वदीयम् इष्टम् |" ---------------------------- 1. (b) not found; the following verse is placed after atha etc.; 2. (a) rukñaù; 3.. (a) margin: cälpa;

39 of 50

Page 40: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

इति वृषरविजादिभिः प्रदिष्टस् त्वरितम् अमूभिर् अमूं हरिः प्रतस्थे ॥12॥ प्रथमम् अभिययौ वसन्तवन्तं विपिनविशेषम् अथ प्रदेशम् अन्यम् । अनुभवतुलयानुभावयंश् च प्रवदति स स्म सनर्मसुष्ठु वाचम् ॥13॥ अहनि वयम् अमूं निरीक्ष्य सुभ्रु वरसरितं पुरतः समं सजन्तः । निजनिजधवलास् तु पाययित्वा विहरणम् अत्र सुहृद्भिर् आचराम ॥14॥ शशिमुखि शुचिमासि मध्यमध्यं दिनम् अनु मन्दिरतुल्यशैलगर्भे । झरनिकरपरीतपार्श्वदेशे सह भवतीकम् अहं मुदा शयिष्ये ॥15॥ सवितृदुहितृतुङ्गतीरगर्भे शशिमणिधामनि कुञ्जपुञ्जराजि । अनुरहसम् अहर् व्रजान्तरन्तः सह भवतीकम् अहं मुदाश्रयिष्ये ॥16॥ वयम् इह सरिति द्रवेण गत्वा विहरणं नर्मसशर्मतां नयाम । इति वृषरविजां विधृत्य बाहाव् अपरसखीसहितां च चलन्न् उवाच ॥17॥ निकटनिकटतां चलंस् तटिन्या निरुदकमात्रपदं क्रमात् त्यजंश् च । "तपमधुनृपराष्ट्रयुग्ममध्यं गतम् इव चन्द्रमुखि स्वम् अत्र पश्य ॥18॥ इह कमलवनानि तापशीर्णान्य् अपि कमलानि कियन्ति धारयन्ति । तत इह सरिति प्रविश्य यूयं वयम् अपि तानि विचित्य चारु चिन्मः ॥19॥ मुहुर् इह परितः समाव्रजन्तः सरिति रसप्रसरं गवेषयन्तः । नवनवतनयाय पद्मिनीनां स्तनम् इव वारिरुहं दुहन्ति भृङ्गाः ॥"20॥ इति वनवलितं छलं विधाय व्रजसुमुखीः सरितं प्रवेश्यमाना. | कमलचयनलक्ष्यतः स्ववाञ्छालसितवशाः1 स चकार तत्र तत्र ॥21॥ "कमलम् इदम् अहो मया तु लब्धं कनकरुचिप्रथितं त्वया तु नीलम् |" इति विविधमिषं परस्परं ताः समम् अजितेन विहारसारम् ईयुः ॥22॥ हृदि किम् उ कमलं ललाग किं वा हरिकर इत्य् अमुका विशङ्कमानाः । व्रजजनिसुदृशस् तदा नवीनाः सपुलकशीत्कृतिकारिताम् अवापुः ॥23॥ अथ विहसति तत्र जिह्मनेत्रा मुरजिति चिक्षिपुर् आयुधाभम् अम्भः । स च तद् अकृत तासु किन्तु तासां तदपगमः क्रियते स्म तस्य तेन ॥24॥ हरिर् असुरसहस्रलक्षजेता स्वयम् अबलाभिर् अयं विजेतुम् इष्टः । यद् इह जयम् अवाप तन् न चित्रं यद् अथ जितस् तद् अतीव चित्रम् अत्र ॥25॥ यदपि च जलसेचनेन कीर्णस् तदपि पराभवम् अपि नाघशत्रुः । इति भ्रुकुटिम् अधात् तु वार्षभानव्य् अथ स तु तत्र बभूव चित्रकल्पः ॥26॥ हरिम् अथ सकलाबलाविलासाल् लघु जगृहुर् जितकाशितां दधानाः । पुनर् अपि हसितानुनापभङ्ग्या बहिर् अवधानम् अधापयन् मृगाक्ष्यः ॥27॥ अवहितवति जीवनाधिनाथे वृषरविजा द्रुतम् अस्य कर्षणाय । तटम् अटितवतीह2 कृष्णनामाप्य् अनुगततां समवाप रागबद्धः ॥28॥ ---------------------------- 1. (a) ओवषाः; 2. (a) अटितवतीति

40 of 50

Page 41: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

द्रुतम् अथ परिचारिका मुरारिं वृषरविजां सवयस्ततीर् अमूश् च । मृदु मृदु वसनेन मार्जिताङ्गान् अकृषत वस्त्रवरान् अधारयंश् च ॥29॥ स्वयम् अथ वृषभानुजा स्वकान्तं मृगमदकुङ्कुमचूर्णमर्जिताङ्गम् । सुलघु विदधती जहार जाड्यं बहिर् अबहिः पुनर् आजहार जाड्यम् ॥30॥ अथ घुसृणविशेषकांशुयुक्तं लघुतरवेशविशेषशोभिमुक्तम् । अकुरुत वृषभानुजा स्वकान्तं स च रुचिताम् अकरोद् अमूं नितान्तम् ॥31॥ क्रमुकसितकराञ्चिपर्णवीटीर् अदित सखी हरिराधयोर् मुखान्तः । युगलम् अपि तयोः सखीजनानाम् अधित सुखप्रथनाय वक्त्रमध्ये ॥32॥ अथ कमलकराः सकान्तकान्ताः सविलसितं सदनाय गन्तुकामाः । विजितकमलपत्रचारुनेत्रा विरुरुचिरे निखिलेन खेलितेन ॥33॥ क्वचिद् अपि हरिणा समं व्यधुस् ताः पुरु कमलाकमलि प्रहासयुक्तम् । इदम् इह न विदुस् तु तेन शश्वज् जितम् अखिलं भुवनेषु केवलेन ॥34॥ इति बहुविधखेलमालयान्तं जगृहुर् अमूर् अमुना समं समस्ताः । तदनु च वरनिष्कुटस्थधिष्ण्यं प्रविविशुर् आविविशुश् च तस्य भासि ॥35॥ मणिसदनम् इदं वृतीर्1 अतीतं वरसरसीसरसीरुहालिमध्यम् । सुकुसुमसुकुमारगर्भतूलीमिलदुपधानशुभंयुमञ्जुशय्यम्2 ॥36॥ सरुचिनिहिततालवृन्तभृङ्गारकमुखशर्मदवस्तुसंस्तुताङ्गम् । द्रुततरम् अविशद् विशंश् च शय्याम् अधिवसति स्म हरिः स्मितांशुशोभि ॥37॥ [युग्मकम्] तम् अथ कुसुमचामरं दधाना वृषरविजा स्वयम् एव सेवते स्म । अनृजुदृशम् अमुं बलं छलं च प्रणयि स तु प्रणयन् निनाय शय्याम् ॥38॥ इयम् अपि तत एव खेददम्भाद् अलसनिभस्थितितां बभाज तस्याम् । तदनु सवयसः सचन्द्रताम्बूलकम् अनु शर्म दधुस् तयोर् द्वयोश् च ॥39॥ तदनु तद् अनुमाय तेन तस्या रहसि मिथः स्थितिवाञ्छितं वयस्याः । समिषम् अपगताः क्षणं तु काचिन् मृदुमर्दनम् एतयोर् व्यधत्त ॥40॥ इयम् अपि विगता द्वयस्य निद्रां छलरचितां छलम् आरचय्य यत् तु । नयनयुगलमीलनं विहाय प्रणयमयीम् उदमीमिलन् निजेहाम् ॥41॥ इति बहुविधाकेलिभिर् निदाघे विगतवति प्रविवेश वार्षिकश्रीः । जलदवलयविद्युतालिलक्ष्म्या हरिहरिदारतनूर् विलासम् आप ॥42॥ रुचिम् इह कलयन् व्रजेशसूनुर् निशि निशि वर्णयितुं रुचिं जगाम । इदम् अवदधती च वार्षभानव्य् अपि सवयस्ततिर् उद्यद् उल्ललास ॥43॥ इति घनसमयस्फुटप्रभाते निजजननीहितं पयः कृतान्नम् । मरिचवलितम् उष्णम् ईषद् अश्नन्न् अहम् अनुराममुखं सुखं भजामि ॥44॥ मम जनितिथिर् एष्यतीह भाद्रे व्रजजनशर्म च तेन सार्धम् अङ्ग । द्वयम् अपि यद् इदं जगन्ति धिन्वन् पुरतरपर्व तनिष्यति प्रहृष्य ॥45॥ ---------------------------- 1. (b) ओवृतेर्; 2. (b) ओशय्याम्

41 of 50

Page 42: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

गृहशिखरशिखाम् अथाधिरूढाः कलयत निश्य् अपि गोष्ठवन्यधाम । प्रतिलवतडिदालिदीप्तिभूम्ना दिन इव सर्वम् इदं मुहुर् विभाति ॥46॥ नभसि जलदविद्युदालिलक्ष्मीर् भुवि हरितः स्फुरद् इन्द्रगोपकान्तिः । मदनुगभवतीव काननश्रीततिम् अनुपषकतां सखि प्रयाति ॥47॥ स्थलकुलम् इह कूर्मपृष्ठतुल्यं नयनगतिप्रदरत्नवेशमध्यम् । विततम् अभिनवप्ररूढतार्णं परि धवलागणपालनं करोमि ॥48॥ गिरिवरशिरसि व्युदस्तपार्श्वावृतिमणिसद्मनि लब्धधेनुदृष्टिः । बहुविधशतरञ्जमुख्यखेला विदधद् अहं सखिभिः सुखं प्रयामि ॥49॥ स्रवति सलिलम् अम्बुदे तरूणां कुहरगृहे रसयन् फलं सकन्दम् । उपसलिलशिलासनः सदन्नं दधिसहितं सखिभिर् विभक्तम् अश्नन् ॥50॥ क्वचिद् अपि गिरिमूर्ध्नि धेनुहूतिं विदधद् अमूश् च मुदा निविश्य पश्यन् । अधि वडभिगताभिर् ईक्षणीयः सततम् अहं भवतीभिर् अत्र तत्र ॥51॥ [युग्मकम्] इह वहति कदम्बनीपयूथीशवलितकेतकगन्धसन्धवातः । अनुभवसविविक्ततं च यद्वत् तव मम चानुभवन्ति गन्धम् अल्पम्1 ॥52॥ यदि पुलककुलाकुलासि कृष्णं कनकपटं पटु मां निरीक्ष्य भद्रे । घनतडिदुदयाद् विवर्धमानाङ्कुरधरनीतुलनां तदा प्रयासि ॥53॥ घनसमयम् अनुध्वनिं प्लवाद्या विदधति ते च घना मुहुस् तम् अत्र । निशमयितुम् अमुं परस्परं ये स्फुटम् अनिशं रचयन्ति सुष्ठु पुष्टम् ॥54॥ जलदम् अनु कनिष्ठमध्यमुख्याः प्लवशिखिचातकनामकाः प्रपन्नाः । तरतमविधिना तदेकनन्दि द्वयम् अपरस् तु तदेकजीविजीवः ॥55॥ अहम् अपि तद् इदं विलोकमानः किल विमृशामि निजान् अनन्यभक्तान् । यदनु च भवदीयवृन्दम् एतत् परमतया मम चित्तम् आविवेश ॥"56॥ इति वदति हरौ पपात वृष्टिर् विसृमरशीकरभाक् ततश् च मुख्यः । पटकुटम् अदधुर् द्वयस्य खट्टाम् अनु परितः सदनं पटावृतं च ॥57॥ बहिर् अनु घनगर्जितं सवर्षं गृहम् अनु तल्पवरेण्यम् अल्पशीतम् । तदनु वसितशस्तवस्त्रम् एतन्मिथुनम् अनुस्मर चित्त गौरकृष्णम् ॥58॥ इति बहुविधसुखखेलया प्रयाते घनसमये शरदा जगाम तां च । स्फुटम् अवकलयन् पुरावद् आख्यद् वृषरविजां मुरजिन् निशि क्रमेण ॥59॥ अहरहर् उदये शरत् शरत्प्रवेशे निजजननीनिहितं पयः कृतान्नम् । सहसुहृद् उपभुज्य2 धेनुसङ्गाद् वनकलितं भवतीं विविच्य वच्मि ॥60॥ वहद् अनुनवम् अभ्रम् अच्छभावं प्रणिदधती क्षितिर् आत्मनानुचक्रे । तदुचितम् उपजीवनीयभावे मयि भवती भवतीदृग् एव सुभ्रू ॥61॥ तडिदनुवलने गते पयोदाद् बत इति मानम् इते तथा पयोदे । त्वदपगमदशां निजां पुराणीं मुहुर् अहम् अस्य तुलाम् अनुस्मरामि ॥62॥ ---------------------------- 1. (a) अल्पः; 2. (a) उपयुज्य

42 of 50

Page 43: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

अथ यदि कलयामि तीरनीरव्रजम् अनु खञ्जनहंसकञ्जकान्तिम् । वरतनु भवदागतिं वितर्क्य भ्रमदशया बत विभ्रमं प्रयामि ॥63॥ अभिलषति मदीयकेलिशिक्षागुरुम् इयम् अच्युतवल्लभाक्षिलक्ष्मीम् । इति किल कमलावलीं विधूताम् उरु शफरीनिकरश् चरीकरीति ॥64॥ जलम् अनुपरमाच्छतां निरीक्ष्य क्षणम् अनुसन्दधद् अन्तरं यदास्मि1 | प्रतिफलितम् इह स्वम् ईक्षमाणस् तव मनसा तुलनाम् अनुस्मरामि ॥65॥ नवनवपुलिनं निरीक्ष्य तत् तत् पददलनां विनिषिध्य तत्र चाहम् । मनसि विनिदधे स्म हेतुम् अन्यं वचसि तद् अन्यम् इदं त्वम् एव वेत्सि ॥66॥ पथि पथि कुसुमं विचित्य शश्वत् कुसुममयं धनुरादिकं विधाय । पुलिनकुलम् अदः प्रपद्य तस्मिन् कुसुमशराय वयं बलिं ददाम ॥67॥ कुमुदमुकुलम् अल्पम् अल्पनालं शरतुलितं विरचय्य शिल्पशालि । धनुर् अपि नवकेतकस्य पर्णान् त्रिचतुरयोगदृढान् दृढं सृजामः ॥68॥ इति हरिर् अचलत् प्रियासहायः कुसुमचितिं विदधद् विचित्रकेलि । पृथुतनुविषमच्छदांस् तनीयस् तनुलतिकाभिर् इतस्मितान् जहास ॥69॥ अथ पुलिनम् असाव् अपश्यद् इन्दोः प्रतितनुवत् पुलिनस्य तद्वदिन्दुम् । कुतुकरसवशाद् विशंश् च तस्मिन् स्वम् अमृतसिक्तनिभं विदन् ननन्द ॥70॥ अवदद् अथ सखीततिर् मुकुन्दं "कुसुमशरः क्व नु यं प्रपूजयामः" | हरिर् अवदद् "अहं स एव साक्षाद् इति मम पूजनम् एव तस्य विद्धि ॥71॥ यदि कुसुमशरस्य शक्तिम् अस्मिन् मयि मनुषे नतरां तदालिवर्गः । मम कुसुमशरान् सहस्व साक्षाद्" इति कलयन् स तु कम्पते स्म वर्गः ॥72॥ अथ वृषरविजावदन् "मुरारे शत्रुम् इह भौमयुधि त्वम् एक एव । परबलबहुकोटिशस्त्रम् अस्यन् जयम् अभजतस् तद् इदं निचाययस्व2 ॥73॥ उपपरिसरम् अस्य तर्हि सर्वाः कुसुमशरान् किरन्न् अमूर् असङ्ख्यान् । अभिनद् अयम् अमून् शरान् अमूषां कुसुमशरैर् उत कञ्चुकान्य् अविध्यत् ॥74॥ हरिम् अथ जितकाशिनं बभाषे हरिरमणीविततिः स्मितं दधाना । "वयम् इह युवतीजनास् तद् अस्मत्परिचितम् एव विहारम् आदिशस्व ॥"75॥ हरिर् अथ विहसन् जगाद "यूयं भरतमतं प्रति राजथातिविज्ञाः । तद् अनुसरत गीतवाद्यनृत्यं मम भवतीभिर् उदेतु तारतम्यम् ॥"76॥ द्रव इव हरिगानतः शिलाद्यं हरिरमणीजनसीमकं बभूव । हरिर् अजनि कथञ्चनापि धीरः स च न तथाजनि गानतस् तु तासाम् ॥77॥ अथ मिलिततया चकार लास्यं निजवनिताभिर् अयं न चाप साम्यम् । तम् अभिदधुर् अमूर् वयं न सन्दीपनिम् अभजाम गुरुं कथं नु विद्मः ॥78॥ ---------------------------- 1. (a) मर्गिन्: यदास्ति; 2. (a) निचाययां स्म

43 of 50

Page 44: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

हरिर् अकुरुत तण्डुना प्रणीतं नटनम् अनेन जहार चित्तम् आसाम् । इह जगदुर् अमूर् वयं न पद्मातुलिततमा यद् इहापि शिक्षिताः स्मः ॥79॥ व्यतिमिलिततयाथ रासनृत्यं व्यधिषत ता दयितेन तेन सार्धम् । विलसितवरमाधुरीभिर् एषां सुरवनिता मुमुहुर् मुहुर् मुहुश् च ॥80॥ अथ हरिर् अकरोद् इहापि चित्रं जवमहसा स तथानशे समस्तम् । यद् अखिलमहिलाः स्वपार्श्वलग्नं तम् अनुलवं बत मेनिरे निरीक्ष्य ॥81॥ विलसितम् इदम् इत्थम् आचरन्तः श्रमम् उपलभ्य चिराद् अमी निविष्टाः । व्यजनसलिलपानकाङ्गरागक्रमुकपुटादिभिर् आश्रिताभिर् इष्टाः ॥82॥ अथ भृशम् उपलभ्य शान्तिम् एता हरिहरिणीनयना निशावसाने । वनम् अनुविहृतिं मुदा दधानाः स्वम् उपवनीमणिमन्दिरं ससर्जुः ॥83॥ अथ मुररिपुराधिकाख्ययुग्मं मृदुशयनं प्रतिलभ्य वल्गुशर्म । अतनुत शयनं तथा यथा तत् तनुम् अपि भेदम् अधात् तनुद्वयं न ॥84॥ अथ गिरिवरपर्वणि स्वसृणां गृहगतं पर्वणि कार्तिके मासि । बहुविधमहसा1 सशर्मपूर्णे तदनु मुखं मुखरं सुखं करोति ॥85॥ अथ शरदनुजा यदा ऋतुश्रीर्2 मृदुमृदुशीतमयी समाजगाम । अशनवसनकाननाद्रिखेलाशयनसुखादि हरिः प्रियाम् उवाच ॥86॥ "सुरभिनवकशालितण्डुलीभिः पुरुसितवष्कयनीपयस्कृतान्नम् । सुपरिमलहरिः प्लुतं समन्ताद् विकलितवल्कलबीजनागरङ्गम् ।87॥ बहुघृतपरिपक्वपिष्टभेदं प्रविततमण्डकरोटिकाभिर् इष्टम् । परिकृतदलितार्द्रकं स्वमात्रार्पितम् उषसि स्वदते वरोरु मह्यम् ॥88॥ [युग्मकम्] तदनु च जननी ददाति वेषं मृगमदकुङ्कुमचूर्णपूर्णवस्त्रम् । तम् अहम् अहरहः सजन् सरामः सहसखिवीथिर् अतीव शर्म यामि ॥89॥ यदपि विविधतेमनादिमध्यं दिनम् उपलब्धम् इहास्ति पङ्कजाक्षि । तदपि भवति सार्द्रकं घृतान्तःकृतपचशर्षपशाकम् आदराय ॥90॥ अहरहर् अनुधेनुकञ्चुकादिच्छविसवितृच्छविमित्रताच्छभासः । सखिभिर् अखिलकेलिशालिहारीतकरुतकर्मणि नर्मशर्म यामः ॥91॥ परिणततरजम्भनागरङ्गक्रमुकमुखद्युतिशोणकाननान्तम् । स्मितलसितकटिञ्जरादिपुष्पप्रमुदितसर्वम् अहर्दिवं भ्रमामः ॥92॥ चलसखि तद् इदं वनं निरीक्षेमहि हिमलेशिनि3 मार्गशीर्षमासि । परपरदिवसे तु शीतशीते नहि विहृतिर्4 बहिर् औचितीं भजेत ॥93॥ इति हरिवचनाद् अनेन सार्धं वनम् अनुगम्य विरम्य रम्य-रूपम् । समुचितफलपुष्पसङ्ग्रहेण प्रमदभृतः प्रमदागृहं समीयुः ॥94॥ ---------------------------- 1. (a) ओप(र्व)तया; 2. (a) ऋतुश्रीं; 3. (b) हिमने निशि; 4. (a) विकृतिर्

44 of 50

Page 45: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

इति मृदुतरतुलिकानुकूलीकृतशयनं नयनाभिरामयुग्मम् । मधुरिपुवृषभानुजासमाख्यं न वपुषिभेदम् अवाप नापि चित्ते ॥95॥ अथ धनुर् अपरांशमीनराजावधि रविभोगगताहसङ्घभागे । मुररिपुर् अवदत् पुरावद् एतां वृषरविजां स निजां विलासलक्ष्मीम् ॥96॥ घृतदधिकृसरार्द्रकादिजुष्टाः कटुवटका विविधानि सन्धितानि । अहरहर् उदये मदीयमात्रा मयि निहितानि भृशं सुखं वहन्ति ॥97॥ बहुविधम् अथ दुग्धबाष्पपक्वं मृदु मृदु पिष्टकम् इष्टपूर्णम् । अधि दिनदिनमध्यमात्ममात्रा प्रहितम् अहं रमयन् मुदं भजामि ।98॥ घुसृणरुचिर् अतूलसूक्ष्मवस्त्रद्विदलजकञ्चुकयुक्पिधानवक्षः1 | पवनरहितघर्मशर्मदातृस्थलम् अनु धेन्ववनेन शर्म यामि ॥99॥ शिशिरम् अनु समस्तसत्त्वजाते रुतिरहिते किखिषु प्रगल्भवाक्षु । समवदद् इह को ऽपि नेति नूनं सखि हसितं दयया सहायति स्म ॥100॥ शिशिरजनुषि दुर्दिने ऽपि जाते मितिरहिता धवलाः सुखं चरन्ति । शृणु सखि तदुपायम् अन्त्यम् एकं मम मुरलीजनि यत् तु वायुसूक्तम् ॥101॥ शिशिरम् अकुसुमान्तरं निरीक्ष्य स्रजम् इह कुन्दकृतां बिभर्मि चित्राम् । विपदि यद् उपजीवनं तद् एव प्रतिपदम् आदरभाजनं विभाति ॥102॥ इह द्रुतम् इतम् अहःसमूहम् ऊहा- विषयतया दधतः परे निनिन्दुः । भवदुपसृतिवर्धिरात्रिवृद्धेर् अलम् अहम् अस्य तु वश्मि2 दीर्घम् आयुः ॥103॥ अथ मधु ऋतुर् एष्यति प्रफुल्लं वननिकरं विदधद् यद् आततः प्राक् । हरिहरिवनिताकुलं प्रफुल्लं स्वयम् अभवद् बत पश्य तस्य वीर्यम् ॥104॥ प्रथमसमम् अथात्र भोजनाद्यं समुचितम् आप्रविधाय कृष्णचन्द्रः । निशि निशमयति स्म वन्यवृत्तं दिनदिनम् अप्य् अतुलं वृषार्कपुत्रीम् ॥105॥ निशमय कुतुकं वने ऽद्य दृष्टं वितरितरि प्रसभं बिभर्ति भिक्षुः । अमधुजनुषि पुण्ड्रके द्विरेफा मुहुर् अपि झङ्कृतितर्जनां वहन्ति ॥106॥ किम् इयम् अहह माधवीति नाम्ना जनविदितेति मदात् प्रफुल्लति स्म । शिव शिव न वयं मधोः किम् इत्थं कुसुमम् अधुः किल सप्तलादयश् च ॥107॥ स बकुलसहकारकेतकीनां सकरुणकिंशुकनागकेशराणाम् । ततिर् अतिशुशुभे विलोक्य यान्तु भ्रमरपिकप्रवरा महः सजन्ति ॥108॥ मलयजमरुद् एष इत्य् अभिख्यः पवनगणः प्रतिपद्य मत्कवन्याम् । मनयुजजयिसुरभातिशस्तां प्रसतिक्रीण इवात्र मन्दमन्दम् ॥109॥ इति मधुऋतुवर्णनं वितन्वन् मधुरिपुर् अन्यनिजप्रियाजनानाम् । चरितविवृतिम् अन्यनायिकानां3 चरितमिषात् कलयन्न् अमूं स्तुते स्म ॥110॥ ---------------------------- 1. (a) ओवृक्षः; 2. (a) रश्मि; 3. (a) मर्गिन्: नायिकाताम्

45 of 50

Page 46: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

कुसुमकुलम् इदं दधाति तावद् भ्रमरपिकादिगणस् तथा स्वरूपम् । प्रियसहचरता यदा प्रियाणां परसमये शरतां च वज्रतां च ॥111॥ अयि विधुमुखि सङ्गतप्रियाङ्गि प्रियविरहाद् अपरा धृतावसादाः । उत कुसुमपिकादितुद्यमाना ध्रुवम् अधुना प्रियतावशा भ्रमन्ति ॥112॥ स्फुरदसहनता मिथः सपत्न्यः पथि रहसि प्रियम् आत्मनाभिसृत्य । दिशि च विदिशि च स्फुरन्तम् आरान् नहि निरनैषुर् अमूः क्व वा लभेरन् ॥113॥ नियमितचरणान् निकुञ्जधाम्नि क्वचन च वासकसज्जिकायमानाः । प्रियतमम् अनवाप्य मानम् आञ्चन् मुखम् इव मानधना हि धन्यनार्यः ॥114॥ अपि च तदपरास् तु वाससज्जा मुहुर् अपि चिन्तनलब्धकल्पतन्त्राः । प्रियतमम् उपलभ्य चात्र जाग्रद् वलितवद् आप सुखं न चात्र भेदम् ॥115॥ अपि दयिततमेन खण्डिताशा नहि कलहान्तरिता बभूव कापि । उचितम् अपि तद् एतद् एव यस्माद् दयिततमः कथम् अन्यथा घटते ॥116॥ व्यवहितपदवीं ममास्ति नेतुं नहि भवतीम् अपि किञ्चनापि वस्तु । न पुरुषम् इह जागराद्यवस्थात्रयम् अपि चेतनया वियोक्तुम् ईष्टे ॥117॥ निशि सुमुखि तद् अद्य कुञ्जपुञ्जं सहसवयस्तति सद्रवं व्रजावः । इह हि कुमुदमुद्गरादिपुष्पं सितरुचिरोचिषि रोचमानम् अस्ति ॥118॥ विधुर् अथ दयितान्वितः सखीभिः सह सहखेलम् इयाय पुष्पदेशम् । स्फुटम् इह तु विधुः परः सवृन्दस् तदुपरि वन्दनमालिकायते स्म ॥119॥ अधि कुसुमवनं विरजमानं हरिम् अथ कान्तिमती वृषार्कपुत्री । सुखकरललिताविशाखिकादिप्रियसवयस्ततिभिः समं समय्य ॥120॥ सुकुसुमनिकरानुपददानं स्वम् अपि तद् अप्य् अनु तन्वि योजयन्ती1 | द्वयम् अपि तदनुव्रतक्रियाभिर् द्रवततिभिश् च मुदाञ्चि कुर्वतीभिः ॥121॥ अलम् उपरिगपुष्पवृन्दम् इच्छुं2 स्वयम् अपि तत्तदुपग्रहं दिशन्ती । द्रुतम् इव न किम् अस्मदीय राज्ञ्या वहसि निदेशम् इति स्मिताञ्चिगीर्भिः ॥122॥ प्रसभम् इव रमाम् अमूं भुजाभ्यां हृदि दधतं3 मुहुर् ऊर्ध्वपुष्पहेतोः । सरुद् इव तदभीष्टम् आपयन्ती सकलकलं हसितं वितन्वतीभिः ॥123॥ सुकुसुमचयकूटम् ईक्षयन्तं स्वयम् अपि तं तुलितं निचाययन्ती । विविधमततया प्रहासभेदाच् छलम् अपि सत्यम् अपि प्रजल्पिनीभिः4 ॥124॥ कुसुम-विरचना-मयं कलापं विदधतम् आशु च तं पृथक् सृजन्ती । नुतिम् अनुतिम् अपि द्वये पि तस्मिन् समिष-वचः प्रचयेन तन्वतीभिः ॥126॥ ---------------------------- 1. (b) तन् नियोजयन्ती; 2. (a) इच्छं; 3. (a) दधातं; 4. (a) प्रजल्पितीभिः

46 of 50

Page 47: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

स्व-रचित-तद्-अलङ्क्रियां स्तुवानं स्व-रचित-तत्-तद्-दलङ्कृतिं स्तुवाना । निज-कृति-जनिता-महत्त्व-बुद्धिः प्रकृतिर् इहेति विहस्य वादिनीभिः ॥127॥ वशम् अकृत गुण-क्रियाङ्ग-भाव-प्रभृतिभिर् अत्र च पश्य चित्त चित्रम् । वहति पतिर् अधीन-भर्तृकाज्ञां रचयति कर्म विनापि तां स तस्याः ॥127॥ [अष्टभिः कूलकम्] हरिर् इह जनयन् वसन्त-रागं हरि-वनिता-निकरश् च सुष्ठु पुष्टम् । अभिनय-मय-नृत्य-ताल-जुष्टं व्यतिवशितः स्व-वशीचकार विश्वम् ॥128॥ इति बहु-विध-खेलया रजन्याः प्रशमम् इव प्रतिपद्य नागरेन्द्रः । सुरभि-कुसुम-वृक्ष-वाटि-कान्तः क्षण-शयन-क्षणम् आप कान्तया सः ॥129॥ मणिमयवरचत्वरस्य शय्याम् अनु कुसुमानिललीलया सुसेवः । परमतमसखीभिर् अस्यमानभ्रमरततिः ससुखः सुखञ्चकार ॥130॥

इति सर्वर्तु-लीला ॥3॥

47 of 50

Page 48: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

[4]

अथ फलनिष्पत्तिः घोषे स्व-प्रेम-कोषे पितृ-मुख-सुखद-स्वीय-वृन्देन दीव्यन् कंसेन प्रेषितेभ्यस् तम् अतिभयमयं वीक्ष्य निघ्नन् मुहुस् तान् । हन्ति1 तेषाम् अपश्यन्न् अधि मधु-पुरि तं हन्तुम् अञ्चन् स-वृन्दम् हत्वा तम् घोषम् आगात् तद्-अतुल-सुख-कृद् यः सदा तम् भजामि ॥1॥ राधाद्याः कृष्ण-कान्ताः स्वयम् अवतरणं कृष्णवत् प्राप्य लीला- शक्त्या विस्मृत्य नित्यां स्थितिम् अपरतया ज्ञात-कृष्णास् तथापि । रागाद् अस्पष्ट-कृष्ण-श्रयण-सुख-रता प्रान्ततः कृष्णम् एव स्पष्टं जग्मुः स्व-कान्तं तम् अति-सुख-सुधा-सिन्धु-मग्नान्तराः स्मः ॥2॥ हंहो सौख्यं मुर-द्विट् कटु-कटक-घटा2-प्रेष्ठ-कंसादि-दुष्टान् हत्वा तत्-क्लिष्ट-चित्तां पितृ-मुख-जनतां निर्वृतां सुष्ठु चक्रे । किं चान्यः स्व-प्रियाणां पतिर् इति बहिर् अख्याति3-दुःखानि हृत्वा तत्-तद्-विश्लेष-पीडाच्छिद् अयम् अतिजगद-दृष्टि-गोष्ठे विभाति ॥3॥ प्रातर् मातुः स-हस्ताद् अशन-सुख-कृती लब्ध-ताताद्य्-अनुज्ञः श्री-रामादि-प्रसक्तः सुरभि-गण-शतं पालयन् मोद-युक्तः । सन्ध्यायां गोप-गोपी-सुखद-गृह-गतिः सानुरागं क्षपायाम् तत्-तद्-दीव्यद्-विहारः स्फुरतु तव मनः सर्वदा कृष्ण-चन्द्रः ॥4॥ जन्माद्यं स्वीय-वृत्तं कवि-भरत-कला-चित्र-योगेन दृश्य- प्रायं तन्वन् सभायां रहसि तु दयिता पूर्व-रागाद्य्-उदन्तम् । वर्गं तत्-तन्-निसर्गं निजम् अनु विजयी सर्व-सात्-पर्व कुर्वन् दीव्य-दीव्य-श्रियाभिर् विहरण-कुतुकी नन्दतान् नन्द-सूनुः ॥5॥ यः श्री-पर्यन्त-याच्यान्वितिर् इह पशुप-श्रेणि-बन्धुर् यशोदानन्द- स्वीयाङ्ग-जातः सुबल-मुख-सखः किं च राधादि-कान्तः । स श्री-गोपाल-नामा सुरभि-कुल-महः पालयन् दिव्य-केलिर् नक्तं रासादि-लीला-ललिततम-गतिः सर्वदा स्याद् गतिर् नः ॥6॥ श्रीमद्-वृन्दावनेन्दो मधुप-खग-मृगाः श्रेणि-लोका द्विजाता दासा लाल्याः सुरभ्यः सहचर-हलभृत्-तात-मात्र्-आदि-वर्गाः । प्रेयस्यस् तासु राधा-प्रमुख-वर-दृशाश् चेति वृन्दं यथोर्ध्वं तद्-रूपालोक-तृष्णक् प्रमदम् अनुदिनं हन्त पश्याम कर्हि ॥7॥ ---------------------------- 1. (a) मर्गिन्: वन्तिं, हानीम्; (b) हन्तुम्; 2. (b) ओघटओ; 3. (a) आख्याति

48 of 50

Page 49: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

शश्वद् ध्यायति दूरग-स्थिति मिथः सूक्ष्म-प्रथं चायति प्राज्यान्तर्गतम् आत्त-नर्मस् तु सखी-मध्य-स्थितं पश्यति । राधा-माधव-नाम-धेय-मिथुनं विघ्नान् अतीत्यामितान् दाम्पत्ये स्थितम् अत्र वा यदि रहः प्राप्तं तदा किं पुनः? ॥8॥ राधा-कृष्ण-युगं मुहुर् विघटनाम् उत्तीर्य दाम्पत्य-भाक् प्रत्येकान्तम् उदस्रम् एकतरग-स्वापान्तर् अन्तर् मिथः । वक्त्रं पश्यति मार्ष्टि लोचन-पुटं नासाग्रम् उद्दण्डयन् निंस्ते गण्ड-युगं हृदा हृदि मिलल् लेलीयते शर्मणि1 ॥9॥ गौर-श्याम-रुचोज्ज्वलाभिर्2 अमलैर् अक्ष्णोर् विलासोत्सवैर् नृत्यन्तीभिर् अशेष-मादनकला वैदग्ध्य-दिग्धात्मभिः । अन्योन्य-प्रियता सुधा-परिमल-स्तोमोन्मदाभिः सदा राधा-माधव-माधुरीभिर् अमितश्3 चित्तं समाक्राम्यताम् ॥10॥

इति फल-निष्पत्तिः ॥4॥

---------------------------- 1. (a) शर्माणि; 2. ओरुचो ज्वलाभिर्; 3. (b) अभितश्

49 of 50

Page 50: सङ्कल्प-कल्प- · PDF fileSaìkalpa-कल्प-द्रुम सङ्कल्प-कल्प-द्रुम श्रीराधादामोदराभ्यां नम

सङ्कल्प-कल्प-द्रुम

[5] पूर्णाः पुलिन्द्य iti1 या स्तुता व्रज-रमादिभिः2 | न वयं साध्वि साम्रेति3 श्रेणिभिर् द्वारिका-श्रियाम् ॥1 ॥ अनयाराराधितो नूनम्4 इत्थं पूर्वाभिर् एव च । पुराणे क्वापि वैशिष्ट्य-सामान्यं नेयम् ऊह्यते ॥2॥ रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने |5 इति. तस्याः कान्तः सदा कान्तः स स्याद् एकान्त-भाग् वशः ॥3॥ याव् अमू मम चित्तान्तर्भूरुह-स्नेहम् ऊहतु6 | सद्-भक्तेष्व् अतुलं पितृव्य-7युगलं कृत्वा मदीयां गतिम् ॥4॥ स्वं दास्यं दिशद् अस्ति यत् प्रभु-युगं तन् मे सदास्तां गतिः ॥ गङ्गायां ककुचङ्गमुक् श्रुति-मदाज् जाग्रद्-गतं मां प्रति श्री-वृन्दा-विपिने त्रयीम् अपि परां स्वप्नाद् अवस्थं पुनः । यः श्रीमान् मधुमर्दनः सुभगता सद्-रूपता विश्रुतः संज्ञावान् लघु-वंश-शंसकतया वन्दे च वन्दे च तम् ॥6॥ श्री-कृष्ण कृष्ण-चैतन्य स-सनातन-रूपक । गोपाल रघुनाथाप्त-व्रज-वल्लभ पाहि माम् ॥7॥ इति श्री-सङ्कल्प-द्रुम-नाम काव्यमामक-स्पृहा धाम श्री-राधा-कृष्ण-रूप-पूरम् अपि पूरयन्तम् । श्री-राधा-कृष्ण-चरणार्पितम् एव मम सर्वम् इति तद् इदम् अपि तथा भवेद् एवम् ॥8॥

इति श्रीसङ्कलपकल्पद्रुमनामकाव्यं समाप्तम् ॥ श्री हरये नमः ॥

---------------------------- 1. BhP x.21.17; 2. (a) oramälibhiù; 3. BhP x.84.41; 4. BhP x.30.28; 5. SkandaP v.3.197.75 etc.; 6. (a) ühatuù; 7. (b) pitåo.

50 of 50