2
पाडुराकम् महायोगपीठे तटे भीमरया वरं पुडरीकाय दातुं मुनीैः । समागय िततमानंदकं दं परिं भजे पाडुरम् ॥ १॥ तिटाससं नीमेघावभासं रमामंिदरं सुंदरं िकाशम् । वरं वकायां समयतपादं परिं भजे पाडुरम् ॥ २॥ माणं भवाधेिरदं मामकानां िनतबः करायां धृतो येन तमात् । िवधातुवरसयै धृतो नािभकोशः परिं भजे पाडुरम् ॥ ३॥ फु रकौतुभाङ तं कठदेशे िया जुके यूरकं ीिनवासम् । िशवं शांतमीं वरं ोकपां परिं भजे पाडुरम् ॥ ४॥ शरंिबंबाननं ाहासं सकु डाांतगडथांतम् । जपारागिबंबाधरं कनें परिं भजे पाडुरम्॥ ५॥

Shankaracharya Virachita Panduranga Ashtaka

Embed Size (px)

DESCRIPTION

पाण्डुरङ्गाष्टकम् Eight verses in praise of PandurangaComposed by Acharya Shankara Bhagavatpada

Citation preview

Page 1: Shankaracharya Virachita Panduranga Ashtaka

पाण्डुरङ्गाष्टकम्

महायोगपीठे तटे भीमरथ्यावर ंपणु्डरीकाय दातुं मुनीन्दै्रः ।

समागत्य ितष्ठन्तमानदंकंदंपरब्रह्मलिलिङं्ग भजे पाण्डुरङ्गम् ॥ १॥

तिटद्वाससं नीलिमेघावभासंरमामिंदर ंसुदंर ंिचित्प्रकाशम् ।वर ंिष्त्वष्टकायां समन्यस्तपादं

परब्रह्मलिलिङं्ग भजे पाण्डुरङ्गम् ॥ २॥

प्रमाणं भवाब्धेिरद ंमामकानांिनतम्बः कराभ्यां धृतो येन तस्मात् ।

िवधातुवरसत्य ैधृतो नािभकोशःपरब्रह्मलिलिङं्ग भजे पाण्डुरङ्गम् ॥ ३॥

स्फुरत्कौस्तभुालिङृतं कण्ठदेशेिश्रिया जषु्टकेयूरकं श्रिीिनवासम् ।िशवं शांतमीड्यं वर ंलिोकपालिं

परब्रह्मलिलिङं्ग भजे पाण्डुरङ्गम् ॥ ४॥

शरच्चंिद्रिबंबानन ंचिारुहासंलिसत्कुण्डलिाक्रांतगण्डस्थलिांतम् ।

जपारागिबंबाधर ंकञ्जनेतं्रपरब्रह्मलिलिङं्ग भजे पाण्डुरङ्गम्॥ ५॥

Page 2: Shankaracharya Virachita Panduranga Ashtaka

िकरीटोज्ज्वलित्सवरिदक्प्रांतभागंसुररैिचिरतं िदव्यरत्नरैनघैः ।ित्रभङ्गाकृित ंबहरमाल्यावतंसं

परब्रह्मलिलिङं्ग भजे पाण्डुरङ्गम्॥ ६॥

िवभुं वेणुनाद ंचिरतंं दरुतंंस्वयं लिीलिया गोपवेषं दधानम् ।

गवां बृन्दकानन्दद ंचिारुहासंपरब्रह्मलिलिङं्ग भजे पाण्डुरङ्गम् ॥ ७॥

अजं रुिष्क्मणीप्राणसञ्जीवन ंतंपर ंधाम कैवल्यमेकं तुरीयम् ।

प्रसन्नं प्रपन्नाितरह ंदेवदेवंपरब्रह्मलिलिङं्ग भजे पाण्डुरङ्गम् ॥ ८॥

स्तवं पाण्डुरगंस्य वै पुण्यद ंयेपठन्त्येकिचित्तेन भक्त्या चि िनत्यम् ।

भवांभोिनिध ंते िवतीत्वारन्तकालेिहररेालियं शाश्वतं प्राप्नुविष्न्त ॥

इतित श्रिीमत्परमहसंपिरव्राजकाचिायरस्य श्रिीगोिवन्दभगवत्पूज्यपादिशष्यस्य श्रिीमच्च्हङरभगवतः कृतौ पाण्डुरङ्गाष्टकं संपूणरम् ॥