1
RATIPRIYĀ DHANADEŚVARĪ MANTRA JAPA Ratipriyā Dhanadeśvarī Mantra Japa ररररररररर ररररररररर रररररर रर This mantra is for wealth. The worship comes under yakṣiṇī tanatra. The chief of yakṣiṇi-s is Kubera. ककककक कककक - कककककककककककक - कककक कककककककक ककककक कक कककक - ककककक कककककक - ककककक ककककक . kubera ṛiśiḥ - paṁktiśchaṁdaḥ - śrī dhaneścarī devatā . dhaṁ bījaṁ - svahā śaktiḥ - śrīṁ kīlakaṁ . Nyāsa-s with the following bīja-s: ककककक - ककककक - ककककक - ककककक - ककककक – कककक śrāṁ - śrīṁ - śrūṁ - śraiṁ - śrauṁ - śraḥ Dhyāna verse: क ककककककककककककककक ककककककककककक ककककककककककककककक ककककककककककक कककककककक कक ककककक ककककक कककककककक कककककककककककक कककककककककक कककककककककक कककककककककक कककककककककक कककककककक ककककककककक ककककककककककककककक ककककक ककककक कककककककककक कककककक om hemaprākāramadhye suraviṭapitaṭe raktapīṭhādhirūḍhāṁ dhyāyettāṁ yakṣiṇīṁ vai parimala kusuma udbhāsidha millābhārām | pīnottuṁga stanāḍhyāṁ kuvalayanayanāṁ ratnakāṁcīṁ karābhyāṁ bhrāmyadu raktotpalābhyāṁ navaravi vasanāṁ raktabhūṣāṁga rāgām || Meaning: She is in the roundabout made of gold where gods and goddesses go around. She is seated on a red throne. She has four hands. She is holding in two hands red flowers, and with other two hands she gold and very precious precious gems. She has red complexion like sun appearing at dawn. She is wearing garlands made out of fragrant and colourful flowers. Mantra: क कक ककककक ककककक कक कककक ककककककककक ककककककOm raṁ śrīṁ hrīṁ dhaṁ dhanade ratipriye svāhā | (Source: Mantramahārṇavaḥ मममममममममममममम)

Shri Ratipriyā Dhanadeśvarī Mantra Japa

Embed Size (px)

DESCRIPTION

A brief description of the Rishi, Devata and Chandas nyasa of ShriDhanada Ratipriya Mantra.

Citation preview

Page 1: Shri Ratipriyā Dhanadeśvarī Mantra Japa

RATIPRIYĀ DHANADEŚVARĪ MANTRA JAPA

Ratipriyā Dhanadeśvarī Mantra Japa रति�ति�या धनदेश्ररी मन्त्र जप

This mantra is for wealth. The worship comes under yakṣiṇī tanatra. The chief of yakṣiṇi-s is Kubera.कुबेर ऋशि�ः - पंशि�श्छंदः -  श्री धनेश्चरी देवता 

धं  बीजं - स्वहा �शि�ः  - श्रीं कीलकं .

 kubera ṛiśiḥ - paṁktiśchaṁdaḥ -  śrī dhaneścarī devatā .

dhaṁ  bījaṁ - svahā śaktiḥ  - śrīṁ kīlakaṁ .

 Nyāsa-s with the following bīja-s:

श्रां - श्रीं - शंू्र - श्रैं - श्रौं – श्रः

 śrāṁ - śrīṁ - śrūṁ - śraiṁ - śrauṁ - śraḥ

 Dhyāna verse:

ॐ हेमप्राकारमध्ये सुरविवटविपतटे र�पीठाधिधरूढां ध्यायेत्तां यक्षि/णीं वै  परिरमल कुसुम उद्भाशिसध धिमल्लाभाराम्।

पीनोतंु्तग स्तनाढ्यां कुवलयनयनां रत्नकांचीं कराभ्यां भ्राम्यदु र�ोत्पलाभ्यां नवरविव वसनां र�भूषांग रागाम्॥

 om hemaprākāramadhye suraviṭapitaṭe raktapīṭhādhirūḍhāṁ dhyāyettāṁ yakṣiṇīṁ vai  parimala kusuma udbhāsidha millābhārām |

pīnottuṁga stanāḍhyāṁ kuvalayanayanāṁ ratnakāṁcīṁ karābhyāṁ bhrāmyadu raktotpalābhyāṁ navaravi vasanāṁ raktabhūṣāṁga rāgām ||

Meaning:

She is in the roundabout made of gold where gods and goddesses go around. She is seated on a red throne. She has four hands. She is holding in two hands red flowers, and with other two hands she gold and very precious precious gems. She has red complexion like sun appearing at dawn. She is wearing garlands made out of fragrant and colourful flowers.

Mantra:

ॐ रं श्रीं ह्रीं धं धनदे रवितविप्रये स्वाहा।

Om raṁ śrīṁ hrīṁ dhaṁ dhanade ratipriye svāhā | 

(Source: Mantramahārṇavaḥ मन्त्रमहाणGवः)