8
Sri Vishwaksena A:ra:dhana (Pooja) Procedure, Vighna Niva:raka Chaturthi Jaisrimannarayana! Bhagavad bandhus! Happy Vighna Nivarana Chathurthi! (Happy Obstacle Removing Day!!!) The following is the way in which the Pu:ja has to be performed:- Let us start with .. 1) Dhya:na Slo:ka:s 1) s ukla:mbara dharam vishnum, sasivarnam chathurbhujam prasanna vadanam dhya:ye:th, sarva vighno:pasa:nthaye: || 2) yasyadwirada vakthra:dya:h pa:rishadya:h paras satham vighnam nighnamthi sathatham vishwakse:nam thama:sraye: || "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha" 2) Do Achamani:yam: 1.O:m achyutha:ya namaha 2.O:m anantha:ya namaha 3.O:m go:vinda:ya namaha 3) While chanting do namaskaram…. O:m thade:va lagnam sudinam thade:va tha:ra:balam chandrabalam thade:va vidyabalam daiva balam thade:va lakshmi pathe: the:nghriyugam smara:mi smruthe: sakala kalya:na bha:janam yathra ja:yathe: purusham thamajam nithyam vraja:mi saranam harim || sarvada: sarva ka:rye:shu na:sthi the:sham amangalam ye:sham hrudistho: bhagava:n mangala:yathano harihi || 4) do sankalapam holding your left palm horizontally, close with the right hand vertically and keep on you right thigh ….. Sankalapamu: O:m Subha:bhyudaya:rtham cha subhe: so:bhane: mangale: muhu:rthe: athra pruthivya:m, bhagavad bha:gavatha a:cha:rya sannidhau, brahmanaha dwithi:ya para:rthe:

Sri Vishwaksena Aradhana

Embed Size (px)

DESCRIPTION

Vishwaksena

Citation preview

Sri Vishwaksena A:ra:dhana (Pooja) Procedure, Vighna Niva:raka Chaturthi Jaisrimannarayana! Bhagavad bandhus! Happy Vighna Nivarana Chathurthi! (Happy Obstacle Removing Day!!!) The following is the way in which the Pu:ja has to be performed:- Let us start with ..

1) Dhya:na Slo:ka:s 1) s ukla:mbara dharam vishnum, sasivarnam chathurbhujam prasanna vadanam dhya:ye:th, sarva vighno:pasa:nthaye: ||

2) yasyadwirada vakthra:dya:h pa:rishadya:h paras satham vighnam nighnamthi sathatham vishwakse:nam thama:sraye: || "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha" 2) Do Achamani:yam: 1.O:machyutha:ya namaha 2.O:m anantha:ya namaha 3.O:m go:vinda:ya namaha 3) While chanting do namaskaram. O:m thade:va lagnam sudinam thade:vatha:ra:balam chandrabalam thade:va vidyabalam daiva balam thade:va lakshmi pathe: the:nghriyugam smara:mi smruthe: sakala kalya:na bha:janam yathra ja:yathe: purusham thamajam nithyam vraja:mi saranam harim|| sarvada: sarva ka:rye:shu na:sthi the:sham amangalam ye:sham hrudistho: bhagava:n mangala:yathano harihi || 4) do sankalapam holding your left palm horizontally, close with the right hand vertically and keep on you right thigh .. Sankalapamu: O:m Subha:bhyudaya:rtham cha subhe: so:bhane: mangale: muhu:rthe: athra pruthivya:m, bhagavad bha:gavatha a:cha:rya sannidhau, brahmanaha dwithi:ya para:rthe: vaivaswatha manvanthare: kaliyuge: prathama pa:de:, asmin varthama:na vyavaha:rika Chandrama:ne:na, prabhava:di shashti samvathsara:na:m madhye: Vyaya na:ma samvathsare:, dakshina:yane:, bha:drapada ma:se:, Sukla pakshe:, chathurthya:m subha thithau, subha va:sare:, subha nakshathre:, subha yo:ge:, subhakarane:, e:vam guna vise:shana visishta:ya:m asya:m subha thithau, sri bhagavada:jnaya: bhagavad bhagavatha acha:rya kainkarya ru:pam sarva vighna niva:rana:rtham sarva ka:rye:shu vijaya pra:pthyartham sri vishwakse:na a:radhanam karishye: ( touch water with your ring finger). 5) dhya:nam (imagine the lord Vishwakse:na while chanting the sloka:s) 1) vishwakse:nam sakala vibudha prowda sainya:dhi na:tham mudra: chakre: karathala yuge: sankha dande: dadha:nam me:gha sya:mam sumani makutam pi:thavasthram subha:ngam dhya:ye:th de:vam dalitha danujam su:thravathya: same:tham || 2) vande: vaikunta se:na:nyam de:vam sutravathi: sakham yadve:thra sikhara spande: viswame:thath vyavasthitham|| "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " dhya:ya:mi 6)Invite the Vishwakse:na , joining both the hands show the way from your heart to the mu:rthy before you. O:m na:ma manthre:na se:ne:sa! prathima:ya:m hitha:ya naha a:va:haya:mi pu:jartham krupaya: kshanthumarhatha|| "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " a:va:haya:mi 7) Offer (a flower) simhasana O:m upacha:re: dwithi:ye: thu a:sane: simha vishtare: suvarna khachithe: sriman sukha:si:no: bhava swayam|| "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " rathna simha:sanam samarpaya:mi 8) arghyam (offer water once to hands of the lord) O:m yava gantha phala:dya:scha, pushpai rabhyarchitham jalam arghyam gruha:na! se:ne:sa! upacha:rasya siddhaye: || "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " hasthayo:ho arghyam samarpaya:mi 9)pa:dyam ( offer water twice to the divine feet ) O:m sya:ma:kam vishnu parni:cha padma du:rva:di va:sitham pa:dyam dada:mi de:ve:sa! gruha:na krupaya: prabho: "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " pa:dayo:ho pa:dyam samarpaya:mi 10) a:chamani:yam ( offer thrice water to drink to lord) O:m e:la:lavanga thakko:la ja:thi: phala samanvitham gruha:na:chamanam sudhdham a:sya so:dhana siddhaye: "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " mukhe: a:chamani:yam samarpaya:mi 11) sacred bath(sna:nam) O:m sarkara:madhu samyuktham dadhi kshi:ra samanvitham idam pancha:mrutha sna:nam gruha:na purusho:ththama "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " pancha:mrutha sna:nam samarpaya:mi(offer pancha:mrutha) O:m vacha:ra kachcho:ra mustha:di ko:shtuma:njishta champakam haridra: gandha samyuktham sna:ni:yam prathi gruhyatha:m "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " suddho:daka sna:nam samarpaya:mi (sprinkle pure water) after that take flower petal as a towel and clean the water drops saying plo:tha vasthram samarpaya:mi 12) new clothes(vasthra yugmam) O:m kause:ya pattaja:di:ni he:ma:nchalayutha:ni cha dha:rana:rtham chamu:na:tha! vasthra:ni prathi gruhyatha:m "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " vasthra yugmam samarpaya:mi 13)u:rdvapundram( thiruna:mamu/bottu) O:m dha:ryatha:m u:rdhvapundram thu lala:te: swe:tha mruthsnaya: madhye: di:pasikha:ka:ram srichu:rnam sumano:haram "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " u:rdhva pundram samarpaya:mi (mix the srichurnam powder with a little bit water to make thilakam and decorate to lord) 14) yajno:pavi:tham O:m gruhyatha:m upavi:tham thu he:ma su:thra vinirmitham navathanthu sama:yuktham brahmagrandhi vira:jitham "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " suvarna yajno:pavi:tham samarpaya:mi 15)chandanam( sandal paste) O:m malayajam si:tham ganthi karpu:re:na suva:sitham vile:panam sura sre:shta! pri:thyartham prathi gruhyatha:m "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " divya sri:chandanam samarpaya:mi 16)a:bharanams( ornaments) O:m makutam kundale: chaiva ke:yu:ra katake: thatha: ha:ramangulikam chaiva rathna ha:ram thathaiva cha nu:puram kati su:thram cha pa:da kankanam e:va cha e:tha:nyapi gruha:na thwam bhu:shana:ni chamu pathe: "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " sarva:bharana:lanka:ra:n samarpaya:mi (offer some flowers) O:m champaka:so:ka punna:ga ma:lathi: mallika:yutha:m na:na:varna sama:yuktha:m ma:lika:m prathi gruhyatha:m "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " pushpaha:ram samarpaya:mi O:m mallika: pa:rija:tha:di vakula: pushpara:sibhihi pa:dayo:rarchanam de:va! krupaya: prathi gruhyatha:m "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " pushpaischa pu:jaya:mi Na:ma:va l i 1. o:m ke:sava:ya namaha 2. O:m na:ra:yana:ya namaha 3. o:m ma:dhava:ya namaha 4. o:m go:vinda:ya namaha 5. o:m vishnave: namaha 6 o:m madhusu:dana:ya namaha 7. o:m thrivikrama:ya namaha 8. o:m va:mana:ya namaha 9. o:m sri:dhara:ya namaha 10. o:m hrushi:ke:sa:ya namaha 11. o:m padmana:bha:ya namaha 12. o:m da:mo:dara:ya namaha 13. o:m va:sude:va:ya namaha 14. o:m sankarshana:ya namaha 15. o:m pradyumna:ya namaha 16. o:m aniruddha:ya namaha 17. o:m purusho:ththama:ya namaha 18. o:m adho:kshaja:ya namaha 19. o:m na:rasimha:ya namaha 20. o:m achyutha:ya namaha 21. o:m jana:rdana:ya namaha 22. o:m upe:ndra:ya namaha 23. o:m haraye: namaha 24. o:m sri: krushna:ya namaha

o:m sri: vishwakse:na:ya namaha o:m chathurba:have: namaha o:m sankha chakra gada: dhara:ya namaha o:m srimathe: namaha o:m su:thravathi:na:ttha:ya namaha o:m gaja:swamukha se:vitha:ya namaha o:m prasanna vadana:ya namaha o:m sa:ntha:ya namaha o:m prabha:kara samaprabha:ya namaha o:m ve:thra pa:naye: namaha o:m hrushi:ke:sa:ya namaha o:m viswaraksha: para:yana:ya namaha o:m bhaktha:nthara:ya vidhwamsine: namaha o:m a:rya:ya namaha o:m ama:thya:ya namaha o:m krupa:nidhaye: namaha o:m sakala vibudha prowda saina:dhi na:ttha:ya namaha o:m mudradhara:ya namaha o:m danda dhara:ya namaha o:m me:gha sya:ma:ya namaha o:m sumani makuta:ya namaha o:m pi:tha vasthra dhara:ya namaha o:m subha:nga:ya namaha o:m de:va:ya namaha o:m dalitha danuja:ya namaha o:m tharjani: hastha:ya namaha o:m vighnana:saka:ya namaha sapari:va:ra:ya su:thravathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha sri para:nkusa:ya namaha sri:mathe: ra:ma:nuja:ya namaha sri:mad varavara munaye: namaha swa:cha:rye:bhyo: namaha pu:rva:cha:rye:bhyo: namaha samastha pariva:ra:ya sarva divya mangala vigraha:ya sri:mathe: na:ra:yana:ya namaha 18)dhu:pam( light incense sticks and offer the fragrance to lord) O:m ashta:ngam guggulo:pe:tham divyagantha sudhu:pitham ghra:na thrupthyartham adhuna: gruhyatha:m sumano:haram "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " dhu:pam a:ghrapaya:mi 19)di:pam O:m di:pam dwivarthi samyuktham sarva vasthu praka:sakam thamo:haram ne:thra samam darsaya:mi krupa:nidhe:! "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " di:pam sandarsaya:mi dhu:pa di:pa anantharam suddha a:chamani:yam samarpaya:mi (offer water thrice to drink to lord) 20)nave:dyam O:m chithra:nnam krusara:nnam cha kshi:ra:nnam suddhamo:dakam su:pamisram ghrutho:pe:tham dadhi kshi:ra phala:nvitham prithiyuktham ruchikaram a:thrupthir upabhunjatha:m bho:jya:sane: sukha:si:naha bhakshya bho:jya:di samyutham "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " nave:dyam samarpaya:mi madhye: madhye: pa:ni:yam samarpaya:mi, suddha a:chamani:yam samarpaya:mi, gandu:shanam samarpaya:mi 21) tha:mbu:lam (Betel Leaves + Nut Powder etc)O:m e:la lavanga karpu:ra ja:thi:phala samanvitham na:gavalli: sudha:chu:rnaihi tha:mbu:lam prathi gruhyatha:m "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " tha:mbu:lam samarpaya:mi 22)suvarnamudra samyuktham dakshina:m gaurava:ya the: svi:kurushva chamu:natha! anukampa: yadasthi the: "sapariva:ra:ya su:thra vyathya: same:tha:ya sri:mathe: vishwakse:na:ya namaha " suvarna pushpa dakshina:m samarpaya:mi Manga l a: s a:sanam mangalam vishnu ru:pa:ya mangalam ve:thra pa:naye: su:thravathya: same:tha:ya vishwakse:na:ya mangalam || tharjani:mudra hastha:ya mangalam sa:ntha ru:pine: sarva vighna vina:sa:ya se:na:dhyaksha:ya mangalam ||

sri:ranga chandramasam indiraya: viharthum vinyasya viswa chidachin nayana:dhika:ram yo:nirva hathyanisam anguli mudrayaiva se:na:nyam anya vimukha:ha thamasis sriya:maha || mangala:sa:sana paraih mada:cha:rya puro:gamaihi sarvaischa pu:rvai ra:cha:ryaihi sathkrutha:ya:sthu mangalam || Kshama: pra:rthana manthra hi:nam kriya:hi:nam bhakthi hi:nam chamu: pathe: yath pu:jitham maya:de:va paripu:rnam thadasthu the: || upacha:ra:pade:se:na krutha:n ahar aharmaya: apacha:ra:nima:n sarva:n kshamasva purusho:ththama || swasthi praja:bhyaha paripa:la yantha:m nya:yye:na ma:rge:na mahi:m mahi:sa:ha go:bhra:hmane:bhyaha subhamasthu nithyam lo:ka:ssamastha:ha sukhino: bhavanthu || ka:le: varshathu parjanyaha prutthivi: sasya sa:lini: de:so:yam ksho:bha rahitho: bra:mhana:s santhu nirbhaya:ha || ka:ve:ri: vardhatha:m ka:le: ka:le: varshathu va:savaha sri:rangana:ttho: jayathu sri:ranga sri:scha vardhatha:m

ka:ye:na va:cha: manase:ndriyairva: buddhya:thma na:va: prakruthe:s swabha:va:th karo:mi yadyath sakalam parasmai na:ra:yana: ye:thi samarpaya:mi

sri:manna:ra:yana: ye:thi samarpaya:mi sarvam sri: krushna:rpanamasthu Lord Vishwakse:na is the Commander - in - Chief of all the Ga n a: s of Lord Vish n u . Whole universe runs at the point of his finger tips. Lord Vish n u never says 'no' to any of the programmes fixed by Vishwakse:na . May Lord Vishwakse:na bless us to be in the service of God. Here is a funny sloka composed by a poet. The poet says that he is not going to praise Vighne: s a but he is going to prostrate before him. If one praises a land lord, he may give a portion of land, if one praises a millionaire, he may throw a few pennies, So also Vighne: s a , if I praise you, You may give some Vighna:s !!!. So O' my beloved Vighne: s a I am not going to praise you, but, I prostrate to You again and again to remove all my obstacles. bhu: na:yakam va: dhana na:yakam va: bhajan bhuvam va: dhaname:thi lo:ke: thath vighna na:tham na bhaja:mi kinthu sahasra s ah thwa:m pra n ama:mi nithyam Enjoy Vina:yaka Chathurtthi !