398
śrīlalitāsahasranāmastotram bhāskararāyapraītayā saubhāgyabhāskaravyākhyayā upoddhātākhyā prathamā kalā || śrīlalitāmbāyai nama|| śrīgambhīravipaścitapiturabhūdyakonamāmbodare vidyāṣṭādaśakasya marmabhidabhūdyaśrīnsihādguro| yaśca śrīśivadattaśuklacaraaipūrābhiikto'bhava- tsa tretā tripurā trayīti manute tāmeva nāthatrayīm || 1 || gurucaraasanātho bhāsurānandanātho vivtimatirahasyāvīravndairnamasyām | racayati lalitāyā nāmasāhasrikāyā guruktaparibhāāsavivṛṇvannaśeā|| 2 || aṣṭābhirvāmayānāmadhipatibhiramoghoktibhirdevatābhi- rmātrājñaptābhiragryayadaraci lalitādivyanāmnāsahasram | yadbrahmāīrameśaprabhtidiviadāvismayādhānadakatatraikasyāpi nāmnakathamiva vivtimādśakartumīṣṭe || 3 || tathāpi śrīmātrā daharakuhare sūtradharayā samādiṣṭā vācāmadhipatiu kāpyanyatamikā | madīyaśrīnāthatrayacaraanirejanajalaipavitre jihvāgre naati mamatā sā mama matā || 4 || āprācakāmarūpādruhiasutanadaplāvitādāpratīco gāndhārātsindhusārdrādraghuvararacitādā ca setoravāca| ākedārādudīcastuhinagahanatasanti vidvatsamājā ye ye tānea yatnasukhayatu samajānkaścamatkartumīṣṭe || 5 ||

Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

Embed Size (px)

Citation preview

Page 1: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śrīlalitāsahasranāmastotram

bhāskararāyapraṇītayā

saubhāgyabhāskaravyākhyayā

upoddhātākhyā prathamā kalā

|| śrīlalitāmbāyai namaḥ ||

śrīgambhīravipaścitaḥ piturabhūdyaḥ konamāmbodare

vidyāṣṭādaśakasya marmabhidabhūdyaḥ śrīnṛsiṃhādguroḥ |

yaśca śrīśivadattaśuklacaraṇaiḥ pūrṇābhiṣikto'bhava-

tsa tretā tripurā trayīti manute tāmeva nāthatrayīm || 1 ||

gurucaraṇasanātho bhāsurānandanātho vivṛtimatirahasyāṃ

vīravṛndairnamasyām |

racayati lalitāyā nāmasāhasrikāyā gurukṛtaparibhāṣāḥ

saṃvivṛṇvannaśeṣāḥ || 2 ||

aṣṭābhirvāṅmayānāmadhipatibhiramoghoktibhirdevatābhi-

rmātrājñaptābhiragryaṃ yadaraci lalitādivyanāmnāṃ sahasram |

yadbrahmāṇīrameśaprabhṛtidiviṣadāṃ vismayādhānadakṣaṃ

tatraikasyāpi nāmnaḥ kathamiva vivṛtiṃ mādṛśaḥ kartumīṣṭe || 3 ||

tathāpi śrīmātrā daharakuhare sūtradharayā

samādiṣṭā vācāmadhipatiṣu kāpyanyatamikā |

madīḍyaśrīnāthatrayacaraṇanirṇejanajalaiḥ

pavitre jihvāgre naṭati mamatā sā mama matā || 4 ||

āprācaḥ kāmarūpādruhiṇasutanadaplāvitādāpratīco

gāndhārātsindhusārdrādraghuvararacitādā ca setoravācaḥ |

ākedārādudīcastuhinagahanataḥ santi vidvatsamājā

ye ye tāneṣa yatnaḥ sukhayatu samajānkaścamatkartumīṣṭe || 5 ||

Page 2: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

agastya uvāca

aśvānana mahābuddhe sarvaśāstraviśārada |

kathitaṃ lalitādevyāścaritaṃ parāmādbhutam || 1 ||

na gacchatītyagaḥ parvatastaṃ vindhyanāmānaṃ styāyatītyagastyaḥ |

styānaṃ stambhanam | sā ca kathā kāśīkhaṇḍe draṣṭavyā |

asaṃgatatvāpanodāya pūrvakathāprasaṅgaṃ sāmānyena smārayati

aśveti | devībhāgavate prathamaskandhe tāvadiyaṃ kathā smaryate | purā

kila bhagavān viṣṇuryajñasaṃrakṣaṇādighanatarakāryārthaṃ

kṛtabahujāgaraḥ śrāntaḥ śārṅgadhanuṣa koṭiṃ grīvayāvalambya

nidrāṇo'bhūt | tadā brahmarudrādayaḥ kāryaviśeṣasiṣādhayiṣayā

tajjāgaraṇāya vannināmakakṛmibhyo yajñabhāgamicchadbhayo dattvā

tanmukhātpratyañcāmatroṭayan | tena koṭeruccalanācchirotyuḍḍīnaṃ

kvāpi gatamabhūt | tataḥ śokāviṣṭāḥ

surāstacchīrṣamalabhamānāstripurasundarīṃ tuṣṭuvuḥ | sā tuṣṭā satī

hayaśiroyojanenainaṃ jīvayatetyājñāpya bhagavatyantaradhatta | tatastathā

jīvito viṣṇurhayagrīvo bhūtvā hayagrīvākhyaṃ daityaṃ hatavān |

rahasyajātamakhilaṃ devīmukhādeva labdhavānityādi | so'yamaśvānano

viṣṇureva | tadidaṃ viśeṣyamuktavṛttāntasmāraṇena

devyanugṛhītatvābhiprāyagarbham | ata eva mahābuddha

ityādiviśeṣaṇadvayaṃ na stutimātram | laliteti | padmapurāṇe hi

lokānatītya lalate lalitā tena cocyata iti nirvacanaśloke cakārādanyadapi

sambhavaṃ nirvacanamanumatam | parāśaktisadāśivādirūpāṇi

śaktiśivayoruttarottarāpakarṣavanti bahūni santi | teṣāṃ ca lokā api

bahuvidhāḥ | paraśivābhinnamahāśaktistu sarvalokātītā

mahākailāsāparājitādipadavācye sarvalokottame loke tiṣṭhati | tasyāśca

śarīraṃ

ghanībhūtaghṛtavadrajastamaḥsamparkaśūnyaśuddhasattvaghanībhāva-

rūpam | anyāsāṃ śivaśaktīnāṃ katipayānāṃ sāttvikaśarīrāṇyapi

sattvādhikyaguṇāntarālpatvayuktāni na punaḥ śuddhasattvāni | ataḥ

sarvottamaivaiṣā parabrahmamūrtiḥ | asyā api santi rahasyabhūtā bahavo

bhedāsteṣu kāmeśvaryātmakamūrtireveha granthe pratipādyeti

lalitāpadena sūcitam | lalitaṃ śṛṅgārahāvajanyaḥ kriyāviśeṣaḥ tadvatī

lalitā | tena śṛṅgārarasapradhāneyaṃ mūrtiriti sūcitam | saiva devī

krīḍāvijigīṣādiśīlatvāt | tasyāścaritaṃ

prādurbhāvādistotrasamudāyāntaṃ kathitaṃ bhavateti śeṣaḥ |

Page 3: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

paramādbhutaṃ

atyuttamatvātpūrvamaśrutacaratvādanupamatvāccetyarthaḥ || 1 ||

pūrvaṃ prādurbhavo mātustataḥ paṭṭābhiṣecanam |

bhaṇḍāsuravadhaścaiva vistareṇa tvayoditaḥ || 2 ||

athaitadeva viśinaṣṭi saptabhiḥ pūrvamityādibhiḥ | prādurbhāvaḥ | asadvā

idamagra āsīt, sadeva somyedamagra āsīt, nāsadāsīnno sadāsīt

ityādiśrutyekavākyatayā nirṇītasya sṛṣṭiprākkālikasya

nirviśeṣacinmātrasya prāthamikaḥ kāmakalārūpapariṇāmo

gurumukhaikavedyaḥ | sa ca pūrvaṃ itaḥ prāk paṭṭābhiṣekādibhyaḥ

prathamaṃ vā | tvayodita iti sarvatrānveti | agnikuṇḍātsamudbhavarūpo

vā'vatāraviśeṣātmā prādurbhāvaḥ | paṭṭaṃ

sakalabhuvanasāmrājyādhikārastasya viṣaye'bhiṣecanaṃ

svāyattīkaraṇetikartavyatārūpo'ṅgaviśeṣaḥ | uditamiti tu napuṃsakatvena

pariṇamanīyam | bhaṇḍākhyo'suro lalitopākhyāne yo vistareṇa

varṇitastasya vadho yuddhe hananaṃ vistareṇa bahunā śabdarāśinā |

prathanevāvaśabde iti paryudāsācchabdabhinna eva vistāra iti rūpam || 2 ||

varṇitaṃ śrīpuraṃ cāpi mahāvibhavavistaram |

śrīmatpañcadaśākṣaryā mahimā varṇitastathā || 3 ||

nirupapadasya purapadasya | pravṛttinimittabhūtadharmāṇāṃ

pauṣkalyāddevyāḥ purameva mukhyaṃ purapadavācyam | abhiyuktānāṃ

nāma śrīpadapūrvaṃ prayuñjīteti vacanācchrīkārapūrvakamiha

prayuktam | tacca rudrayāmale anantakoṭibrahmāṇḍakoṭīnāṃ

bahirūrdhvataḥ ityādinā pañcaviṃśatiprākārairanantayojanavistṛtaiḥ

pariveṣṭitatvena varṇitamekam | merorupari tatsamānayogakṣemaṃ

saṃkṣiptaṃ lalitāstavaratne bhagavatā durvāsasā deśikendreṇa

varṇitamaparam | kṣīrasamudramadhye tṛtīyamiti tu

vidyāratnabhāṣyakārāḥ | mahāvibhavaviṣayakaḥ śabdarāśiryatreti tu

varṇanakriyāyā viśeṣaṇam | śrībījayuktā yā pañcadaśākṣarī

pañcadaśānāṃ svarāṇāṃ samāhāraḥ kādividyā hādividyā vā

tasyāḥ | tasyāṃ śrībījayogastu catvāra īṃ bibhrati kṣemayantaḥ iti

śrutisiddho rahasyataraṃ sāmpradāyikaikavedyo'stīti kaścit | tattantreṣu

kvāpyadarśanātprāmāṇikā na manyante | uktaśrutistu -

kāmarājākhyamantrānte śrībījena samanvitā |

Page 4: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ṣoḍaśākṣaravidyeyaṃ śrīvidyeti prakīrtita ||

iti hayagrīvoddhṛtamantrāntaraparetyapyāhuḥ | tena śrīśabdaḥ

śobhādiparaḥ; vakṣyamāṇavyāḍikośena vahvarthatvāvagamāt || 3 ||

ṣoḍhānyāsādayo nyāsā nyāsakhaṇḍe samīritāḥ | antaryāgakramaścaiva bahiryāgakramastathā || 4 ||

ṣoḍheti |

gaṇeśagrahanakṣatrayoginīrāśipīḍhākhyanyāsaṣaṭkajanyāvāntarāpūr

vaṣaṭkaikaparamāpūrvasādhanībhūto nyāsaḥ ṣoḍhānyāsa ucyate | sa ca

bhūṣaṇamālinyādibhedādanekavidhaḥ | ādinā cakranyāsādiparigrahaḥ |

nyāsakhaṇḍe samastanyāsaikapratipādake granthaśakale | nyāso nāma

tattaddevatānāṃ tattadavayaveṣvavasthāpanam | avasthitatvena bhāvaneti

yāvat | antariti | antaryāgo nāmādhārādrājadantāntaṃ

tejastantorvibhāvanam, mānasī devapūjā vā tasya krama itikartavyatā |

bahiryāgaḥ pātrāsādanādiśāntistavāntaḥ karmasamūhaḥ || 4 ||

mahāyāgakramaścaiva pūjākhaṇḍe prakīrtitaḥ |

puraścaraṇakhaṇḍe tu japalakṣaṇamīritam || 5 ||

sa evāṣṭāṣṭakādighaṭito mahāyāgaḥ | ete cāsmābhirvarivasyāprakāśe

pūjāprakaraṇa eva nirūpitāḥ | puraścaraṇeti | puraḥ mantropāsterādau

dīkṣottarakālaṃ caraṇaṃ paricaryā | japasya lakṣaṇamavasthāpañcaka-

śūnya-viṣuvatsaptaka-cakranavakavibhāvanādirūpaṃ cihnam |

taccāsmābhirvarivasyārahasye prathameṃ'śa evoktam || 5 ||

homakhaṇḍe tvayā prokto homadravyavidhikramaḥ |

cakrarājasya vidyāyāḥ śrīdevyā deśikātmanoḥ || 6 ||

rahasyakhaṇḍe tādātmyaṃ parasparamudīritam |

stotrakhaṇḍe bahuvidhā stutayaḥ parikīrtitāḥ || 7 ||

hometi | homānāṃ taddravyāṇāṃ ca tadvidhīnāṃ

dravyaparimāṇādirūpāṇāṃ ca kramaḥ śabdamadhye pādavikṣepo

nibandhanamiti yāvat | cakrarājasyeti ṭacpratyayāntam |

bindvādinavacakrātmakasyeti tadarthaḥ | vidyāyāḥ pañcadaśyāḥ

ṣoḍaśyā vā | śrīdevyāḥ tripurasundaryāḥ | deśikātmanoḥ

Page 5: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

guruśiṣyayoḥ tādātmyaṃ tadbrahmaiva ātmā svarūpaṃ yasya tattadātma

'oṃ tatsaditi nirdeśo brahmaṇastrividhaḥ smṛtaḥ' iti vacanāt | tasya bhāva

ityarthe brāhmaṇāditvātṣyañ | sarveṣāmekabrahmarūpatā | abheda iti

yāvat | mantrasya nigarbhārthavarṇanāvasare

varivasyārahasye'smābhiruktosya prakāraḥ | stotreti | bahuvidhāḥ

pañcamīstavarājādirūpāḥ || 6-7 ||

mantriṇīdaṇḍinīdevyoḥ prokte nāmasahasrake |

na tu śrīlalitādevyāḥ proktaṃ nāmasahasrakam || 8 ||

mantriṇī mantro rājādhikāropayoginī mananakriyā sāsyāstītyarthe iniḥ |

nāntatvānṅīp | amātyetyarthaḥ | sā ca tantreṣu rājaśyāmaletyucyate |

daṇḍinī daṇḍo damanasādhanaṃ tadvatī | sā ca tantreṣu vārāhīti

prasiddhā, te ca te devyau ca tayoḥ || 8 ||

tatra me saṃśayo jāto hayagrīva dayānidhe |

kiṃvā tvayā vismṛtaṃ tajjñātvā vā samupekṣitam || 9 ||

tatreti | tatra anuktau dharmībhūtāyām |

lalitāsahasranāmoktyabhāvaviśeṣyakaḥ saṃśaya ityarthaḥ | sa ca

catuṣkoṭika ityāha-kiṃvetyādinā sārdhena | vismṛtiprayuktatvamekaḥ

prakāraḥ | sarvajñasya vismaraṇāsambhavātprakārāntaramāha-jñātvā

veti | upekṣā

iṣṭāniṣṭobhayaviṣayakapravṛttinivṛttyaudāsīnyenāvasthānam || 9 ||

mama vā yogyatā nāsti śrotuṃ nāmasahasrakam |

kimarthaṃ bhavatā noktaṃ tatra me kāraṇaṃ vada || 10 ||

mitraśatrubhṛtyodāsīnabhedena caturvidheṣu jīveṣu bhṛtyakoṭipraviṣṭasya

śiṣyasyodāsīnatvāyogo bhaktijijñāsitārthopekṣāyāṃ deśikendrasya

kṛpālutvahāniścetyatastṛtīyaṃ prakāramāha-mama veti | nāstītyanena

sāmayikābhāva ukto nātyantābhāvaḥ | tathātve

caturthakoṭerutthānāyogāt | anadhikāriṇaṃ

pratyanukterbhṛtyatvavighaṭakatāyāḥ kṛpālutvavighaṭakatvasya

cāyogāditi bhāvaḥ | taduktaṃ bodhasāre -

tattadvivekavairāgyayuktavedāntayuktibhiḥ |

śrīguruḥ prāpayatyeva napadmamapi padmatām |

Page 6: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prāpapya padmatāmenaṃ prabodhayati tatkṣaṇāt |

tasmātsarvaprayatnena sevyaḥ śrīgurubhāskaraḥ ||

ityuktam | tatra napadmamityekaṃ padam | nakāreṇāyaṃ samāsaḥ |

ayogye'pi yogyatāmāpādya śrīgurusūryo bodhayatīti samudāyārthaḥ |

ato yogyatāyāmapi gururdadyādevetyāśayena koṭitrayaṃ svayameva

nirasya kā punaścaturthī koṭirityanavadhārya pṛcchati- kimarthamiti |

bhavatkartṛkoktyabhāvaḥ kiṃprayukta ityarthaḥ | kāraṇaṃ caturthīṃ

koṭim | itarakoṭīnāṃ svenaiva nirastatvāditi bhāvaḥ || 10 ||

sūta uvāca

iti pṛṣṭo hayagrīvo muninā kumbhajanmanā |

prahṛṣṭo vacanaṃ prāha tāpasaṃ kumbhasaṃbhavam || 11 ||

athaikaślokaḥ sūtoktirūpaḥ | bhārate- 'nāpṛṣṭaḥ kasyacid brūyāditi

vedānuśāsana'miti niṣedhādapṛcchakāya kimapi na vaktavyam | yattu

apṛṣṭastasya tadbrūyādyasya necchetparābhava'miti taduttarārdhaṃ tadapi

śraddhālupraśnāsamarthaśiṣyaparam | śraddhābhāve hānismaraṇāt |

yadāha bodhāyanaḥ -

aśraddhā paramaḥ pāpmā śraddhā hi paramaṃ tapaḥ |

tasmādaśraddhayā dattaṃ havirnāśnanti devatāḥ ||

iṣṭvā dattvāpi vā mūrkhaḥ svargaṃ nahi sa gacchati |

śaṅkāvihitacāritro yaḥ svābhiprāyamāśritaḥ ||

śāstrātigaḥ smṛto mūrkho dharmatantroparodhanāt |

iti | śrutirapi 'śraddhayāgniḥ samidhyate śraddhayā hūyate haviḥ' ityādi |

tataśca śraddhābhāve pṛcchakāyāpi na vaktavyaṃ kimutāpṛcchakāya |

tatsattve tu yadi śiṣyaḥ praśne na samarthaḥ tadā praśnamapratīkṣyaiva

guruvadediti sthitiḥ | prakṛte tvagastyaḥ śraddhāluḥ praśne samarthaśca

athāpi kimiti na pṛcchatīti cintayāno nāpṛṣṭa iti niṣedhādbhīto

deśikasārvabhaumo bhagavān hayagrīvaḥ śiṣyakṛtaśuśrūṣayā

vaśīkṛto vivakṣurapi bhaktipūrvakapraśnābhāvakṛtavilambādiyantaṃ

kālaṃ duḥkhita ivābhūt | adhunā tu na tathetyāha sūtaḥ - iti pṛṣṭa iti |

caturthakoṭiviṣayakapraśnakarmībhūta ityarthaḥ |

Page 7: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pracchadhātordvikarmakatayā koṭivadgurorapi karmatvāt | prahṛṣṭaḥ

vilambāpagamāditi śeṣaḥ | tapobhiryajñādibhiḥ pāpakṣaye

satyaṅkuritavividiṣākatvādasti śraddheti yogyatāṃ pradarśayati-

tāpasamiti | cittavṛttinirodhakāraṇībhūtavāyuvṛttinirodhaśīlatvādapi

yogyatāmahā - kumbhasaṃbhavamiti | kumbhasya kumbhakasya samyak

cirakālaṃ bhavaḥ sthitiryasmiṃstamityarthaḥ | recakapūrakayoḥ sārvajanīnatayā sulabhatvānnirodhapadavācyatvābhāvācca tatparityāgena

kumbhakasyaiva grahaṇam || 11 ||

lopāmudrāpate'gastya sāvadhānamanāḥ śṛṇu |

nāmnāṃ sahasraṃ yannoktaṃ kāraṇaṃ tadvadāmi te || 12 ||

atha sārdhaiḥ ṣoḍaśabhiḥ ślokairhayagrīvoktiḥ | pūrvaśloka eva

hayagrīvaḥ prāhetyuktatvānnaitadārambhe hayagrīva uvācetyuktiḥ |

evamāmbāvacane'pyuttaratra jñeyam | bhartrabhimatadevyārādhanaṃ

gṛhiṇyā kriyamāṇamapyanukūladāmpatyaghaṭakaṃ satpatnyā

upāstiyogyatāpādakamiti vyañjayan vivakṣitamarthaṃ pratijānīte-

lopāmudrāpata iti | ata eva bhagavatyaiva triśatyāṃ vakṣyate -

patnyasya lopāmudrākhyā māmupāste'tibhaktitaḥ |

ayaṃ ca nitarāṃ bhaktastasmādasya vadasva tat ||

iti | atra bhartṛniṣṭhabhakteḥ patnyānukūlyasya samuccayārthakaścakāra iti

tatraiva vakṣyāmaḥ | athavā na kevalaṃ bhaktipraśnāveva

yogyatāvacchedakau | vidyopāstivirahe tayoḥ sattve'pi

upadeṣṭuryoginīśāpāmnānāt | atastatsāhityadyotanāyedaṃ viśeṣaṇam |

athavā lopāmudrāśabdastadvidyāparastripurasundarīparo vā | saiva

patirupāsyā yasyetyarthaḥ | na cāgastyavidyopāsakasya kathaṃ

tathātvavyapadeśaḥ | śākhāntarādhikaraṇanyāyena

vidyayorabhedābhiprāyeṇopapatteḥ | na ca

vidyāpadavācyayorupāstyorabhede'pyagastyalopāmudrāsaṃjñayormantra

yorbheda eveti vācyam | agastyopāsitetyādiyaugikaśabdaikadeśānāṃ

teṣāṃ saṃjñātvābhāvena bhedakatvāyogāt | na

cākṣaranyūnādhikabhāvābhyāṃ suṣisuṣirayoriva bhedaḥ | tayoḥ

padabhedakatve'pi mantrabhedakatvābhāvāta | ata eva 'apsvantaramṛta'miti

mantrasya yājuṣātharvaṇabahvacairbhinnachandaskatvena pāṭhe'pi

bhedānaṅgīkārastāntrikāṇāṃ saṃgacchate |

ata-eva ca bhūtaśuddhyantargatajalamaṇḍalaśodhane vikalpena viniyogo

Page 8: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nyāyasiddhaḥ | taduktam -

apsvantariti mantreṇa śodhayedambumaṇḍalam |

ārṣyoṣṇihā purastācca bṛhatyā pura uṣṇiha ||

iti | evaṃ 'yuñjanti harī iṣirasye'ti mantro bahvṛcachandogābhyāṃ

chandobhedena paṭhyamāno'pi na bhidyate | anenaivāśayena

nārmedhākhyasāmādhikāre 'atha pura uṣṇiganuṣṭuptenānuṣṭubho

nayantī'ti śrutau dvayorapi chandasorullekhaḥ | tena

tantrarājahādividyādhikāre paṭhitānāṃ kālanityāmantrāṇāṃ

pārāyaṇānāṃ ca kādividyāṅgatvenāpi lekhaḥ paddhatikārāṇāṃ

saṃgacchata iti dik | avadhānaṃ viṣayāntarasañcārābhāvastatsahitaṃ

mano yasya tādṛśaḥ san | itarakoṭīnāṃ teṣvarasānāṃ ca tavaiva

sphuritatve'pi tadvilakṣaṇāyāḥ koṭervivakṣitāyā jhaṭiti tvadbuddhau

sphuraṇāyogyatvāditi bhāvaḥ | yat yena kāraṇena nimittaparyāyaprayoge

sarvāsāṃ prāyadarśanamiti vārtike sarvavibhaktīnāṃ

sādhutvābhidhānāt || 12 ||

rahasyamiti matvāhaṃ noktavāṃste na cānyathā |

punaśca pṛcchase bhaktyā tasmāttatte vadāmyaham || 13 ||

prakaṭārthasyoktau praśnabhaktisadasadbhāvāpekṣā nāvaśyakī | kintu

rahasyaviṣaya evoktarūpā vastusthitirityupasaṃhāraṃ dyotayan

bhaktipūrvakapraśnasyopadeśasya cānvayavyatirekāvupadiśati-

rahasyamitīti | te tubhyaṃ apṛṣṭavate iti śeṣaḥ | anyathā na

tvadutprekṣitanimittāni na bhavanti | asvarasānāṃ tavaiva sphuritatvāditi

bhāvaḥ | bhaktyā bhaktipūrvakam | tasmāt

bhaktiyuktapraśnābhāvakṛtapratibandhasyāpagamāt | tat

lalitānāmasahasram || 13 ||

brūyācchiṣyāya bhaktāya rahasyamapi deśikaḥ |

bhavatā na pradeyaṃ syādabhaktāya kadācana || 14 ||

uktārthe saṃmatimāha-brūyāditi | vaktrā pṛcchakena śrotṛbhiśca

tattvabubhutsūnāṃ sabhā bhavati tatra vaktṛbhinnāḥ sarve'pi yadyapi

śiṣyāstathāpi rahasyapadārthasya rahasi janabāhulyābhāve satyeva

vaktavyatvādatra śiṣyaśabdena pṛcchaka evāvaśiṣyata ityāśayena

śiṣyāyetyuktam | tvayāpyevaṃ vartitavyamityāśayenāha-

Page 9: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śiṣyāyetyanuvartate | abhaktāya pṛcchakāyāpi na deyamityarthaḥ |

tenāpṛcchakāyāpi praśnāsamarthāya bhaktāya deyamiti siddhayati || 14 ||

na śaṭhāya na duṣṭāya nāviśvāsāya karhicit |

śrīmātṛbhaktiyuktāya śrīvidyārājavedine || 15 ||

abhaktatāvivaraṇārthāṃ śrutimarthatonuvadati-na śaṭhāyeti |

'vidyā ha vai brāhmaṇamājagāma gopāya mā śevadhiṣṭehamasmi |

asūyakāyānṛjave'yatāya na mā brūyā vīryavatī tathā syām'

iti hi śrutiḥ | tatra gurūktisamanantarameva jātaniścayopi yaḥ pūrvamevaitadajñātacaramiti vā idānīmapi na jñātamiti vā

pradarśayituṃ yatate sa śaṭho'yataśca jātaṃ niścayaṃ gurave pradarśya

taddūṣaṇārthamevaidaṃparyeṇa yatamāno hetvābhāsopanyāsaśīlo

duṣṭo'sūyakaśca | gurubhaktiḥ sarvāpi yathārthaiveti jñānaṃ viśvāsaḥ

sa nāsti yasya so'viśvāso'nṛjuśca | yadvā ayato'ntaḥśuddhihīnaḥ sa

ceha duṣṭapadena saṃgṛhītaḥ | evaṃ sati sampradāyo māvicchedītyata

āha- śrīmātriti | bhaktitantre- 'sā parānuraktirīśvara' ityadhikaraṇādiṣu

nirṇītalakṣaṇaścittavṛttiviśeṣo bhaktiḥ tayā

yuktāyetyanenābhaktanirāsaḥ | na kevalaṃ

bhaktimātramadhikāritāvacchedakamiti dyotanāya viśeṣaṇadvayam |

vidyārājaḥ pañcadaśī tadvedanaṃ gurumukhādupadeśaḥ || 15 ||

upāsakāya śuddhāya deyaṃ nāmasahasrakam |

yāni nāmasahasrāṇi sadyaḥsiddhipradāni vai || 16 ||

nityanaimittikakarmācaraṇapūrvakaṃ sarvatra devyabhedabhāvanākhyā

mānasī kriyopāstiḥ tadvānupāsakaḥ | śuddha iti

śāṭhyādidoṣarāhityāya | athaitadupadeśe īdṛśo nirbandho'sya

rahasyatvāttacca mukhyatvāttacca devatāprītikaratvenāvaśyakatvāditi

pradarśayitumuttaro granthasandarbho nāmārambhāvadhikaḥ - yānīti | yāni

koṭisaṃkhyākāni teṣu yāni sadyaḥsiddhipradāni daśasaṃkhyākāni 'ete

daśa stavā gaṅgāśyālakāvālarāsabhe'ti saṃgṛhītāni || 16 ||

tantreṣu lalitādevyāsteṣu mukhyamidaṃ mune |

śrīvidyaiva tu mantrāṇāṃ tatra kādiryathāparā || 17 ||

Page 10: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

lalitādevyā nāmasahasrāṇi tantreṣu catuḥṣaṣṭisaṃkhyākeṣu purāṇeṣu

ca kathitāni teṣvapīdaṃ lalitānāmasahasraṃ mukhyatamamiti

yojanayārthaḥ | 'devīnāmasahasrāṇi koṭiśaḥ santi

kumbhaje'tyuttaragranthānusārāt | puṃdevatyā mantrāḥ strīdevatyā vidyā

iti mantravidyayorlakṣaṇabhede'pyasyāḥ

śivaśaktisāmarasyarūpatvādubhayātmateti dyotanāya mantrāṇāṃ

madhye vidyetyuktam | ata-eva devatādhyāne aicchiko vikalpaḥ smaryate |

'puṃrūpaṃ vā smareddevi strīrūpaṃ vā vicintayet |

athavā niṣkalaṃ dhyāyetsaccidānandalakṣaṇam ||'

iti mālāmantre'pi strīpuṃsabhedena bhedaḥ | etadabhiprāyeṇaiva

guṇanidhiḥ śrīmātā paraṃjyotirityādīni nāmāni triliṅgakāni

sambhavantsyante | athavā kūṭatrayātmakatve'pi

pañcadaśasvaraghaṭitatvātpañcadaśākṣaraśālitvasūcanāya

mantraṇāmityuktam | piṇḍakartarībījamantramālābhedena pañcavidheṣu

mantreṣu pañcadaśākṣarāṇāṃ mantrarūpatvāt | taduktaṃ nityātantre -

'mantrā ekākṣarāḥ piṇḍāḥ kartaryo dvyakṣarā matāḥ |

varṇatrayaṃ samārabhya navārṇā vidhibījakāḥ ||

tato daśārṇamārabhya yāvadviṃśati mantrakāḥ |

tata ūrdhvaṃ gatā mālāstāsu bhedo na vidyate ||'

ityādi | kādiḥ kakāra ādiryasyāṃ sā kādiḥ kālīśaktiḥ | ta iti

tantrarājaprasiddhakādināmakaśaktyabhinnā vā | ata eva 'kādisaṃjñā

bhavadrūpā sā śaktiḥ sarvasiddhaye' ityādi | tatraiva devīṃprati

śivavākyam | sā ca -

'kāmo yoniḥ kamalā vajrapāṇirguhā hasā mātariśvābhramindraḥ |

punarguhā sakalā māyayā ca purūcyeṣā viśvamātādividyā ||'

ityātharvaṇaiḥ paṭhyamānatraipurasūktasthāyāmṛcyuddhṛtā |

tantrabhedenoddhṛtānāṃ vidyānāṃ

sarvavedāntapratyayanyāyenaikyepyupāsakarucyanusāreṇa kalpitaṃ

tāratamyamapyastītyāha- pareti | bhāvārthaprabhṛtyarthānāṃ sarveṣā

tatraiva sāmañjasyāt | saptatriṃśadakṣaraiḥ

ṣaṭtriṃśattattvātītarūpāyāḥ kādividyātiriktāsvasambhavācceti

Page 11: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhāvaḥ | tadidamasmābhirvarivasyārahasya eva vidyāntareṣu

tadasāmañjasyapradarśanapūrvaṃ nirūpitam -

'ajvyañjanabindutrayanādatritayairvibhāvitākārā |

ṣaṭtriṃśattattvātmā tattvātītā ca kevalā vidyā ||'

iti kiñca -

'yadakṣaraikamātre'pi saṃsiddhe spardhate naraḥ |

ravitārkṣyendukandarpaśaṅkarānalaviṣṇubhiḥ ||

yadekādaśamādhāraṃ bījaṃ koṇatrayātmakam |

brahmāṇḍādikaṭāhāntaṃ jagadadyāpi dṛśyate ||'

ityādergurumukhaikavedyo rahasyārtho na hādividyāsu samañjasaḥ |

'catvāra īṃ bibhrati kṣemayanta' ityatrāpi kādipakṣa eva svarasetyeke |

hādipakṣepi tulyeti tu rahasyam | kiñca | tripuropaniṣadyapi 'athaitasya

paraṃ

gahvaraṃ' vyākhyāsyāmaḥ ityādinā gāyatrīpañcadaśyorekarūpatvaṃ

vaktuṃ tatpadakakārayorevaikārthatvamuktam | tanmūlakatvenaivānyā

uddhṛtāḥ | triśatyāṃ kāmeśvarābhyāmapyasyā evādaraḥ kriyamāṇo

dṛśyate | tantrarāje tu tṛtīyakūṭasyaiva prathamamuddhāreṇa

tatraivaikākṣaraniveśenānyayoḥ kūṭayorlāghavenoddhārāya

hādividyaivādṛteti jñeyam | ata-eva traipurasūkte - 'ṣaṣṭhaṃ'

saptamamatha vahvisārathim' ityṛcā kādeḥ paścādeva hāderuddhāraḥ

kṛtaḥ | 'śivaḥ śaktiḥ kāmaḥ' iti saundaryalaharīsthaślokadvayaṃ

dvedhāpi vyākhyāyata iti dik || 17 ||

purāṇāṃ śrīpuramiva śaktīnāṃ lalitā yathā |

śrīvidyopāsakānāṃ ca yathā devo varaḥ śivaḥ || 18 ||

upāsakānāmityantāścatasro nirdhāraṇe ṣaṣṭhyaḥ | upāsteḥ paramaṃ

phalamupāsyābhedaḥ | sa ca paraśive sārvakālika evāstītyupāsakatvaṃ

tasyāpyaviśiṣṭam | kathamanyathā tasyādināthatvaṃ

tadabhedānusandhānamasmadādīnāṃ ca saṃgacchate |

devyabhedānusandhānadārḍhyabalalabdhābhedena guruṇā saha

śiṣyasyāpyabhedānusandhānāddevyabhedalābhasya

nāthaikadvārakatāyāḥ siddhāntarahasyatvādityāśayenāha-varaḥ śiva iti

Page 12: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

| paramaśiva ityarthaḥ | tena guṇirudrādinirāsaḥ || 18 ||

tathā nāmasahasreṣu varametatprakīrtitam || 19 ||

spaṣṭam | ardhaśloko'yam || 19 ||

yathāsya paṭhanāddevī prīyate lalitāmbikā |

anyanāmasahasrasya pāṭhānna prīyate tathā |

śrīmātuḥ prītaye tasmādaniśaṃ kīrtayedidam || 20 ||

mukhyatve hetumāha-yathāsyeti | yathā niravadhikamityarthaḥ | anyeṣāṃ

śivaviṣṇvādīnāṃ nāmasahasramanyacca tannāmasahasraṃ ca tasyeti vā |

athaitatpāṭhaṃ vidhatte | prītaya iti tādarthyacaturthyā sarvebhyaḥ

kāmebhya ityādāviva kīrtanakaraṇakabhāvanābhāvyatvapratītiḥ | idamiti

tu dhātvarthakarma saktūnitivat | ata-eva tena nyāyenaiva viniyogabhaṅgena

matvarthalakṣaṇayā nāmasahasrakīrtanena śrīmātṛprītiṃ bhāvayediti

vidheḥ paryavasito'rthaḥ | athavā somādidravyāṇāṃ yāgasādhanatvena

tṛtīyāśruteḥ pratyakṣatvācca tatra tathā vākyārthavarṇane'pi prakṛte

nāmnāṃ varṇānityatvavāde

tālvoṣṭhapuṭavyāpārarūpakīrtanajanyatāttannityatvavāde'pi

dhvaneranityatvena kīrtanajanyadhvanyabhivyaṅgyatāyā

varṇātmakadravyeṣu svīkārādanutpannasyānabhivyaktasya vā

kīrtanajanakatvāyogānnāmābhivyañjakakīrtaneneṣṭaṃ

bhāvayedityevārthaḥ |

kīrtanaṃ ceha vācikamānasobhayasādhāraṇam |

nāmapaṭhanavannāmasmaraṇasyāpi vacanāntareṣu phalaśravaṇāt |

tasmāditi hetvadhikaraṇanyāyenārthavādaḥ | aniśaṃ yāvajjīvam |

tenāgnihotravannityakāmyobhayarūpamidaṃ karmeti sidhyati || 20 ||

bilvapatraiścakrarāje yo'rcayellalitāmbikām |

padmairvā tulasīpatrairebhirnāmasahasrakaiḥ || 21 ||

atha kīrtanasyānyāśrayeṇāpi phalasambandhamāha-bilvapatrairiti

sārdhena | vacanāntareṇa prāptamantaryāgabahiryāgabhedena dvividhamapi

pūjanaṃ bilvapatrādyanyatamakaraṇakaṃ

cakrarājādhikaraṇakamarcayedityekena padena yacchabdayogādanūdyate |

tatra tātparyagrāhakāṇi padāntarāṇīti ya iṣṭyetyādivākya iva

noddeśyānekatvaprayukto vākyabhedaḥ | nāmasahasrakairiti tu

Page 13: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kīrtyamānābhiprāyaṃ kīrtanaparyavasāyi | tenārcanaviśeṣāśritena

nāmakīrtanena, yadyapi rudrayāmale -

'tulasībilvapatrāṇi dhātrīpatrāṇī pārvati |

arcane cakrarājasya nocitānyeva sarvathā ||'

iti niṣedhaḥ pratīyate tathāpi sahasranāmakaraṇakārcane viśiṣya

bilvapatrāṇāṃ vidhānānniṣedhastaditakaraṇakārcanaparo vyavatiṣṭhate ||

21 ||

sadyaḥ prasādaṃ kurute tatra siṃhāsaneśvarī |

cakrādhirājamabhyarcya japtvā pañcadaśākṣarīm || 22 ||

sadyaḥ prasādaṃ bhāvayedityarthaḥ | atha yāvajjīvavākyena prāptaṃ

jīvanāvacchinnaṃ kālasāmānyaṃ viśeṣeṇopasaṃharati-

cakrādhirājamiti | arcanottaraṃ yaḥ kriyamāṇo nityajapastaduttarakāle

nityaṃ sakṛtkīrtayedityarthaḥ | 'darśapūrṇaṃmāsābhyāmiṣṭvā somena

yajete'tivadayaṃ kālārthaḥ saṃyogaḥ | arcanajapakīrtanānāṃ pratyekaṃ

vidhibhiḥ phale viniyogena kṛtārthatvāt | ata-eva japapūjādeḥ

kālopalakṣaṇārthatvāt 'anapāyo hi kālasya lakṣaṇaṃ hi puroḍāśā'viti

nyāyena tadabhāve'pi kartavyatāṃ prāptāmanuvadati-japeti | ādinā

nyāsādiparigrahaḥ || 22 ||

japānte kīrtayennityamidaṃ nāmasahasrakam |

japapūjādyaśakto'pi paṭhennāmasahasrakam || 23 ||

upāstiṃ prati japādīnāṃ sarveṣāmaṅgatvānnityakarmāṅgeṣu

yathāśaktyupabandhasya siddhāntasiddhatvādaśaktyā japādyakaraṇe

taduttarakālatvābhāve'pi

tadupalakṣitakālasyānapāyādekapuroḍāśāyāmiṣṭāvupāṃśuyājavan

nāmasahasrakīrtanaṃ kartavyamevetyarthaḥ || 23 ||

sāṅgārcane sāṅgajape yatphalaṃ tadavāpnuyāt |

uvāsane stutīranyāḥ paṭhedabhyudayo hi saḥ || 24 ||

nanu kimidaṃ kīrtanaṃ śaktasyocyate tadaśaktasya vā | nādya |

nityakarmatvādeva śaktaṃ prati tatprāpteḥ punaranuvādavaiyarthyāt,

nāntyaḥ | aśaktaṃ prati vidherapyayogāt kimutānuvādasya |

Page 14: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'ākhyātānāmarthaṃ bruvatāṃ śaktiḥ sahakāriṇī'tinyāyādityata āha-

sāṅgeti | aṅgaiḥ sahitaṃ sāṅgam |

āvaraṇapūjanasahitapradhānadevatāpūjanasya

kullukāsetumahāsetujapasahitavidyājapasya ca nyāsādeśca yatphalaṃ

taduddeśenāpi paṭhedityarthaḥ | ayaṃ bhāvaḥ | yadi

nyāsārcanajapakīrtaneṣvanyatamasyaikasyaiva karaṇe śaktistadā nyāyato

vikalpe prāpte tadapavādena kīrtanameva vidhīyate | tena 'yadi satrāya

dīkṣitānāṃ sāmyuttiṣṭhāsetsomamapabhajya viśvajitā yajete'tyatra

satrābhāve vihitaviśvajidyāgavadasya pratinidhitvam, parantu

vacanabalātpūjādiphalamapi | viśvajitastu na satraphalaṃ mānābhāvāditi

| idānīmupāsanāṃ pratyavaikalpikamaṅgatvaṃ kīrtanasyetyāha-upāsana

iti | saptamyā 'tatra jayān juhuyā'dityatrevāṅgitvabodhaḥ |

tadaṅgatvenetareṣāṃ trailokyamohanakavacādirūpāṇāṃ stotrāṇāṃ

pāṭhe'bhyudayaḥ phale viśeṣaḥ | apāṭhe tu nāṅganyūnatvakṛto doṣaḥ |

tena teṣāṃ kratvaṅgatvabodhakānāṃ tattatprakaraṇasthavacanānāṃ

vikalpe paryavasāyakamidaṃ vākyam | tena

ṣoḍaśigrahavaditareṣāmaṅgatvaṃ 'navalakṣaprajaptāpi tasya vidyā na

sidhyatī'tyāditattatprakaraṇasthavākyeṣu siddhipadaṃ

tattatpāṭhajanyābhyudayaviśiṣṭavidyāphalamaparamityadoṣaḥ || 24 ||

idaṃ nāmasahasraṃ tu kīrtayennityakarmavat |

cakrarājārcanaṃ devyā japo nāmnāṃ ca kīrtanam || 25 ||

idaṃ tu na tādṛśamaṅgam apitu nityakarmavat sandhyāvandanavat |

svābhāvikapratiyogikavikalpāsahatvamātrārthakoyaṃ vatiḥ | tataśca

saṃyogapṛthaktvanyāyena kīrtanaṃ kratvarthapuruṣārthobhayarūpamiti

mantavyam | arcanādiprāyapāṭhenāpyupāsanāṅgatvameva draḍhayati |

devyā vidyāyāḥ | kākākṣinyāyenobhayatrānveti || 25 ||

bhaktasya kṛtyametāvadanyadabhyudayaṃ viduḥ |

bhaktasyāvaśyakamidaṃ nāmasāhasrakīrtanam || 26 ||

bhaktasya upāsakasya | abhyudayaṃ abhyudayakaram | matvarthīyo'c |

śreyaskaramityarthaḥ | arcanādiprāyapāṭhādarcanāditulyatvaṃ mā

prasāṃkṣīdata āha-bhaktasyeti | japapūjāpekṣayāpīti śeṣaḥ |

tatphalajanakasyoktatvāditi bhāvaḥ ||

tatra hetuṃ pravakṣyāmi śṛṇu tvaṃ kumbhasambhava |

Page 15: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

purā śrīlalitādevī bhaktānāṃ hitakāmyayā || 27 ||

tatphalajanakatvamasya kathamityāśaṅkya tatra nimittaṃ vaktuṃ

stotrapratipādyāyā devatāyā nikhilaśivaśaktigaṇopāsyatvamukhena

sarvottamatvadyotikāṃ kathāmupakramatetatretyādinā | na hyatra

'anūyājānyakṣyanbhavatī'ti hetuvādavatsvārthatātparyakatvadyotanāya

prakarṣeṇa vakṣyāmīti pratijñā | ata evārtavādadhiyā nopekṣasveti

dyotayituṃ śṛṇutvamiti svābhimukhīkaraṇam | avāptasakalakāmatvena

devyāḥ svārthakāmanābhāvādāha- bhaktānāmiti || 27 ||

vāgdevīrvaśinīmukhyāḥ samāhūyedamabravīt |

vāgdevatā vaśinyādyāḥ śṛṇudhvaṃ vacanaṃ mama || 28 ||

mukhe ādau gaṇanīyā mukhyā vaśinyeva mukhyā yāsāṃ tā

vaśinyādyāḥ | ādinā kāmeśvaryādikaulinyantasaptakaparigrahaḥ |

tāsāmevāhvāne parikarālaṅkāreṇa hetugarbhaṃ viśeṣaṇaṃ

vāgdevīriti | krīḍāvijigīṣādyutistutivyavahāramodamadakāntigatayo'tra

sarve dīvyaterarthāḥ natu svapraḥ | devatānāmasvapnatvāt | vācā krīḍanti

vijigīṣanti dyotante stuvantītyādirītyā vā vāgdevyaḥ | vāṅmayamātre

svātantryāttāsāmeva cikārayiṣitastotrārthamāhvānamiti bhāvaḥ | idaṃ

vakṣyamāṇavṛttāntarūpam | athādhyuṣṭaślokairambāvacanam | he

vaśinyādyāḥ ! yato yūyaṃ vāgdevatāstato mama vacanaṃ śṛṇudhvamiti

yojanā | yuṣmākaṃ vāgīśvaratvānmadvacanaśravaṇepi

bhavatīnāmevādhikāra iti protsāhanaṃ vyaṅgyam || 28 ||

bhavatyo matprasādena prollasadvāgvibhūtayaḥ |

madbhaktānāṃ vāgvibhūtipradāne viniyojitāḥ || 29 ||

nanu vaśinyādyupāsakā devatā api vāgīśvaryaḥ saṃpatitāḥ kiṃ

tvadājñāvākyaśravaṇenādhikāriṇya ityāśaṅkyāha- bhavatya iti |

tataśceti śeṣaḥ sarvatrādhyāhṛtya yojyaḥ | prakarṣeṇotkarṣeṇa lasantyo

vācāṃ vibhūtaya aiśvaryaṃ yāsāṃ tāḥ | itaravailakṣaṇyaṃ prakarṣaḥ

| sarvottamatvamutkarṣaḥ | tena sarvottamadevatāprasādalabdhāyā vidyāyā

eva sarvavidyottamatvāttadvatya evaṃ sarvottamastotrakaraṇe'dhikāriṇya iti

dhvaniḥ | nanu nakulīdevyādayo'pi

bhagavatīprasādalabdhavāgaiśvaryaśīlā eveti tā eva stotrakaraṇāya

viniyujyantāmata āha- madbhaktānāmiti |

nakulīvāgīśvaryādayastu lalitābhaktaiḥ saha vivadamānānāṃ pareṣāṃ

Page 16: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

vācastambhanādiṣu viniyuktāḥ | tataśca sahasranāmastotrasyāpi

vāgvibhūtirūpatvena tasya lalitāmbābhaktebhya eva ditsitatvena

nakulyādestatkaraṇe viniyojane vaśinyādyadhikārabhaṅgāpattiriti

dhvanyam || 29 ||

maccakrasya rahasyajñā mama nāmaparāyaṇāḥ |

mama stotravidhānāya tasmādājñāpayāmi vaḥ || 30 ||

nanu vaśinyādibhirapi stotrāṇi kṛtāni santyeva kimanena nūtanenetyata

āha- maccakrasya rahasyajñā iti | cakrasya bindvādibhūpurāntasya

rahasyaṃ vāsanāmayaṃ śarīraṃ jānantīti tathā | athavā | asti

vimarśarūpā svasaṃvidviṣayāntarānavabhāsinī | tasyā

jhaṭityuccalanākārapratibhonmajjanātmako'ntaḥparispandaḥ

pūrṇāhaṃbhāvanāmakasturyāvasthānāmakaśca | tasya ca

śaktayo'nantavidhāstāsāṃ samūhaścakraṃ tasyānusandhānaṃ

gurumukhaikalabhyaṃ rahasyaṃ tasmin sati svabhinnasya sarvasyāpi

svasminnevopasaṃhāro bhavati | tathā ca śivasūtram -

'śakticakrānusandhāne viśvasaṃhāraḥ' iti | 'gururūpāya' iti ca | tadidaṃ

jānantīti tathā | tataścetareṣu stotreṣu cakrarahasyaṃ na prakāśitamasti |

cikārayiṣite tu tadapi prakāśyamastīti vyaṅgyam | nanu

aruṇopaniṣadguhyopaniṣattripuropaniṣadādiṣu cakrarahasyamapi

prakāśitamevāstīti kimanenetyata āha-mama nāmaparāyaṇā iti | nāmaśabdo devatāvācakaprātipadikaparo mantraparaśca

saundaryalaharyām- 'śivaḥ śaktiḥ kāmaḥ' iti mantroddhāraśloke

mantrākṣarāṇyudhṛtyānte 'bhajante varṇāste tava janani nāmāvayavatām'

iti prayogāt dvividhayoḥ śabdayorekaśeṣaḥ | tena nāmopadeśāpadeśena

cakrarahasyakathanaṃ mantrāṇāmuddhāraścopaniṣatsu na labhyate |

tādṛśāpūrvastotrakaraṇe tu bhavatīnāmeva jāmajñatvādadhikāra iti

vyajyate | tasmāduktahetupañcakāt vo yuṣmānevāhamājñāpayāmi

nānyā iti yojanā || 30 ||

kurudhvamaṅkitaṃ stotraṃ mama nāmasahasrakaiḥ |

yena bhaktaiḥ stutāyā me sadyaḥ prītiḥ parā bhavet || 31 ||

ājñaptavyārthamevāha- kurudhvamiti |

nāmasahasrakairitītthaṃbhūtalakṣaṇe tṛtīyā | sahasranāmopalakṣitaṃ

mama stotraṃ kurudhvamityanvayaḥ | stotraṃ viśinaṣṭi-mamāṅkitamiti |

mama nāmrā cihnitamityarthaḥ | aṅkanaṃ nāma caramaśloke

Page 17: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nāmaprakṣepaḥ | yathā kāmadevāṅke rāghavapāṇḍavīye

kāvyalakṣmyaṅke kirātārjunīye ca | prakṛte ca yadyapyambāyā anantāni

nāmāni tathāpi lalitetyasādhāraṇaṃ nāma | guṇirudreśvarādipatnīṣvapi

bhavānyādināmaprayogeṇa teṣāṃ sādhāraṇyāt | tripurasundarīti

nāmno'pi tantrāntare pratipattithinityāyāḥ sattvāt | ataḥ sahasranāmasamāptiśloke phalaśruticaramaśloke ca lalitāmbiketi nāmna

ullekhaḥ || 31 ||

hayagrīva uvāca

ityājñaptā vacodevyaḥ śrīdevyā lalitāmbayā |

rahasyairnāmabhirdivyaiścakruḥ stotramanuttamam || 32 ||

atha sārdhanavabhiḥ ślokaiḥ punarapi hayagrīvavākyam | atra

pūrvaślokārdhena paunaruktyābhāvādevamuktam | rahasyaiścakrarājasya

mantroddhārarahasyābhyāṃ sahitaiḥ | matvarthīyo'cpratyayaḥ || 32 ||

rahasyanāmasāhasramiti tadviśrutaṃ param |

tataḥ kadācitsadasi sthitvā siṃhāsane'mbikā || 33 ||

stotranāmno'nvarthakatāpradarśanāya tannirvakti-rahasyanāmasāhasramiti

| tadviśrutaṃ paraṃ itipadasya vāradvayamanvayaḥ |

rahasyagarbhitatvāddhetoḥ rahasyanāmasahasramiti paraṃ atiśayena

viśrutaṃ prasiddhamityarthaḥ | siṃhāsane avasthānaṃ sarveṣāṃ

darśanārtham || 33 ||

svasevāvasaraṃ prādātsarveṣāṃ kumbhasambhava |

sevārthamāgatāstatra brahmāṇībrahmakoṭayaḥ || 34 ||

sevāvasaraḥ sevārthamavakāśaḥ | brahmāṇīti nāyaṃ

brahmaśabdānṅīp 'indravaruṇe'tyādisūtre

brahmaśabdapāṭhābhāvenānugamāyogāt | apitu brahma vedānaṇati

śabdāyate vyāharatīti yāvat | sa

brahmāṇaścaturbhirvadanaiścaturvedavaktā brahmetyarthaḥ | tasya

strītyarthe puṃyogalakṣaṇo ṅīṣ | tathā ca svacchandaśāstrayogaḥ

(ślokaḥ)- 'brahmāṇītyapara śaktirbrahmaṇotsaṅgagāminī'ti |

brahmāṇamānayati jīvayatīti vā brahmāṇī | ato na

'pumāṃstriye'tyekaśeṣaprasaktiḥ | athavā brahmāṇīśabdo

Page 18: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhāratīkoṭiparaḥ | tatsametā brahmakoṭaya iti

śākapārthivāderākṛtigaṇatvānmadhyamapadalopī samāsaḥ |

bahuvacanaṃ koṭisaṃkhyāparam | tena prakṛtipratyayābhyāṃ militvā

koṭiguṇitā koṭiriti sidhyati | jaladhisaṃkhyākā brahmāṇyastāvanta eva

brahmāṇaścetyarthaḥ | ata eva rudrayāmale

sarvamaṅgalādhyānaprakaraṇe- 'āvṛtāṃ

brahmasahitabrahmāṇīkoṭikoṭibhi'rityādi smaryate || 34 ||

lakṣmīnārāyaṇānāṃ ca koṭayaḥ samupāgatāḥ |

gaurīkoṭisametānāṃ rudrāṇāmapi koṭayaḥ || 35 ||

lakṣmīkoṭisametā nārāyaṇakoṭīnāṃ koṭaya ityarthaḥ | rudrāṇāmityapi

rudrakoṭīnāmityarthakam | yathāśrute tāvadekaikasya rudrasya

koṭikoṭigaurīsametatvāvagatiḥ syāt pūrvābhyāṃ śaktibhyāṃ saha

saṃkhyāyāṃ vaiṣamyaṃ ca |

yadi punarbahukoṭisaṃkhyākarudrasamudāyasyaiva viśeṣyatvābhiprāyeṇa

gaurīkoṭisametatvarūpaṃ viśeṣaṇaṃ natvekaikarudrasya

viśeṣyatvābhiprāyeṇeti paryālocyate tadā yathāśrutameva sādhu |

sarvāṇi bahuvacanāni punaranantasaṃkhyāparāṇi

brahmāṇḍānāmānantyaṃ prati brahmāṇḍasṛṣṭyadhikāriṣu

trayasyāvaśyakatvena teṣāmānantye vivādābhāvāt | teṣāṃ

yugapadāhvānaṃ tu sarvabrahmāṇḍeṣvasya

prasiddhisampādanāyetyākūtam || 35 ||

mantriṇīdaṇḍinīmukhyāḥ sevārthaṃ yāḥ samāgatāḥ |

śaktayo vividhākārāstāsāṃ saṃkhyā na vidyate || 36 ||

vividhākārā iti |

'parā śaktiścādiśaktiricchājñānakriyā balā |

bālānnapūrṇā bagalā tārā vāgvādinī parā ||

gāyatrī caiva sāvitrī siddhalakṣmīḥ svayaṃvarā |

nakulī turagārūḍhā kurukullā ca reṇukā ||

saṃpatkarī ca sāmrājyalakṣmīḥ padmāvatī śivā |

durgā bhadrākṛtiḥ kālī kālarātriḥ subhadrikā ||

Page 19: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

chinnamastā bhadrakālī kālakaṇṭhī sarasvatī |'

ityādyā rudrayāmalādau prasiddhāḥ | yadyapi pūrvatrāpi koṭaya iti

bahuvacanenāsaṃkhyātatvamevoktaṃ tathāpīha

tattatsamānasaṃkhyākāḥ pratyekaṃ bālādayaḥ sajātīyā eva |

parasparavijātīyā apyanantā ityāśayena tāsāṃ nāmnāṃ viśiṣya

nirdeṣṭumaśakyatvātsaṃkhyā na vidyata ityuktam | athavā'saṃkhyā

asaṃkhyanāmadheyamityarthaḥ | na vidyate na śakyate vaktumiti śeṣaḥ |

samyak khyātīti saṃkhyā nāmanirdeṣṭetyartho vā || 36 ||

divyaughā mānavaughāśca siddhaughāśca samāgatāḥ |

tatra śrīlalitādevī sarveṣāṃ darśanaṃ dadau || 37 ||

divi bhavā divyā dikpālādyā devāḥ | mānavāḥ puṇyāḥ brahmarṣayo

viśvāmitrādyāḥ | siddhāḥ sanakanāradādyā yoginaḥ | teṣāmoghāḥ

saṃkhyāviśeṣaḥ | tathā ca rudrayāmale -

'anekakoṭidikpālaiścandrārkavasukoṭibhiḥ |

sanakādyaiśca yogīndraiḥ saptarṣīṇāṃ ca koṭibhiḥ ||

nāradādimahaughānāṃ koṭibhiḥ parivāritām |'

19) iti | tenaughā iti bahuvacanamanekakoṭiparam | yadyapyogho nāma

saṃkhyāviśeṣo na jyotiḥśāstre pradṛśyate | yaduktam -

'ekadaśaśatasahasrāyutalakṣaprayutakoṭayaḥ kramaśaḥ |

arbudamabjaṃ kharvaṃ nikharvamahāpadmaśaṅkavastasmāt ||

jaladhiścāntyaṃ madhyaṃ parārdhamiti daśaguṇottarāḥ saṃjñāḥ |'

iti | nāpi vāyupurāṇe | tatra hi 'śṛṇu saṃkhyāṃ parārdhasya

parasyāpyaparasya ca' ityādi 'koṭikoṭisahasrāṇi parārdhamiti kīrtyate'

ityantaṃ yathāpūrvamuktvoktam -

'parārdhadviguṇaṃ cāpi paramāhurmanīṣiṇaḥ |

śatamāhuḥ paridṛḍhaṃ sahasraparipadmakam |

tato'yutaṃ ca niyutaṃ prayutaṃ cārbudaṃ tataḥ ||

Page 20: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nyarbudaṃ kharbudaṃ kharvaṃ nikharvaṃ śaṅkupadmakau |

samudraṃ madhyamaṃ caiva parārdhamaparaṃ tataḥ ||

evamaṣṭādaśaitāni sthānāni gaṇanāvidhau |

śatānīti vijānīyānyuddiṣṭāni manīṣibhiḥ ||'

iti | tathāpi rāmāyaṇe yuddhakāṇḍe 'śataṃ śatasahasrāṇāṃ

koṭimāhurvipaścitaḥ' ityārabhya 'śataṃ samudrasāhasramahaugha iti

viśruta'mityante śaṅku-mahāśaṅku-vṛnda-mahāvṛnda-padma-

mahāpadma- kharva-mahākharva-samudra-mahaughākhyā uttarottaraṃ

lakṣalakṣaguṇitā daśasaṃkhyā uktāstatra 'nāmaikadeśe

nāmagrahaṇa'miti-nyāyenaughapadamātraṃ prayuktam | athavā

paraprakāśānandanāthādyāḥ sapta paramaguravo

gaganānandanāthādyā aṣṭau parāparaguravo

bhogānandanāthādyāścatvāro'paragurava ityoghatrayaṃ

divyādipadavācyam | idañca kāmarājasantānābhiprāyeṇoktam |

lopāmudrāsantānabhedena vidyābhedena ca mitreśānandanāthādīni

bahūnyoghatrayāṇi jñānārṇavādiṣu draṣṭavyāni | divyādigurukramastu

gurūpadeśādavagantavyaḥ | tatra sarveṣāmiti saṃkhyāviśeṣo

mahaughaparyāyaḥ | bahuvacanamapyanantānantaparam |

yajurvedasaṃkhyāprāyapāṭhe

parārdhāyasvāhetyasyottaramuṣasesvāhetyārabhya sarvasmai svāhetyantā

aṣṭaumantrāḥ śrūyante | tatratyāścoṣā ādayaḥ śabdāḥ saṃkhyāḥ

prāyapāṭhāllakṣalakṣaguṇottarasaṃkhyāvācakā vaktavyāḥ | tadayaṃ

saṃgrahaḥ |

'uṣovyuṣṭitathodeṣyannudyannudita eva ca |

svargolokaśca sarvaścetyevanāmnāyate śrutau |

etāḥ parārdhātparataḥ saṃkhyā lakṣaguṇottarāḥ'

iti | evaṃ sati rāmāyaṇaikavākyatāpi labhyate | rāmāyaṇīyamahāśaṅko

jyotiḥśāstrīyaparārdhaparyāyatvāt | sati sambhave

smṛtermūlāntaragaveṣaṇāyā ayogāt | na caivaṃ sarvapadasya

saṃjñārūpatvena sarvanāmatānāpattiḥ |

sarvanāmapadasyānvarthakatayā caramasaṃkhyāvācakasyāpi sarvapadasya

samastavācakatayā tadupapatteḥ | ata eva śrutāvapi

smāyādeśaścaturthyā upapadyate | tasya chāndasatve tu prakṛte

suḍāgamo'pi tathaiveti jñeyam || 37 ||

Page 21: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

teṣu dṛṣṭvopaviṣṭeṣu sve sve sthāne yathākramam |

tatra śrīlalitādevīkaṭākṣākṣepanoditāḥ || 38 ||

utthāya vaśinīmukhyā baddhāñjalipuṭāstadā |

astuvannāmasāhasraiḥ svakṛtairlalitāmbikām || 39 ||

viśvakarmaśāstre nṛpasya dakṣataḥ putrasya vāmabhāge'ṣṭamantriṇa

ityādirītyoktam | kramamanatikramya yathākramam | atra svaśabda ātmani

vācye puṃliṅga eveti prakṛte vāgdevatātmaparopi svakṛtairityatra

puṃliṅga eva bhavati sarvanāmno vṛttimātre puṃvadbhāvo vā || 38 - 39 ||

śrutvā stavaṃ prasannābhūllalitā parameśvarī |

sarve te vismayaṃ jagmurye tatra sadasi sthitāḥ || 40 ||

te sarve brahmāṇīprabhṛtayo'pi | prasādavismayayormūlaṃ tu

śabdārthayoralaṅkārādipuṣṭiradoṣatā | yathā viṣṇusahasranāmādiṣu

'kṣetrajño'kṣara eva ce'tyādau nirarthakāvyaprayogaḥ

śatāvadhināmnāṃ dviruktiḥ keṣāṃcittriruktiścaturuktiśca na tatheha

stobhaprayogaḥ punaruktirvā | yadyapi bhagavatpādairbhāṣye tatrārthabhedo

varṇitastathāpyarthabhedena nāmnāṃ bhedāṅgīkāro

nānārthocchedādyāpattyā nānyagatikaḥ |

arthābhede'pyuccāraṇabhedādapi bhedāpattiśca | tathā

cakrarahasyamantroddhārādirūparahasyārthāntarāṇāmapi camatkṛtānīti | tāni ca gurumukhādeva yadyapi vedyāni tathāpi

vidvaccittacamatkārārthaṃ kvacitkvacidarthāntarāṇi tatra tatra diṅmātreṇa

pradarśayiṣyāmaḥ || 40 ||

tataḥ provāca lalitā sadasyāndevatāgaṇān |

mamājñayaiva vāgdevyaścakruḥ stotramanuttamam || 41 ||

sadasi sthitānsadasyānprati provāca vismayanirāsārthamiti śeṣaḥ | atha

ṣaḍbhiślokairambāvākyam | mamājñayaiva na tu svapratibhāmātreṇa |

ato nātra vismayaḥ kartavya iti bhāvaḥ || 41 ||

aṅkitaṃ nāmabhirdivyairmama prītividhāyakaiḥ |

tatpaṭhadhvaṃ sadā yūyaṃ stotraṃ matprītivṛddhaye || 42 ||

Page 22: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ayaṃ prāthamiko vidhiḥ | pūrvoktastvetadanuvādarūpo'pi

vaktṛśrotṛbhedādvidhireva | ata-eva

punaḥśravaṇasyānanyaparatvābhāvena śākhābhedena punaḥ śrutāgnihotravidhīnāmiva na karmabhedakatvam || 42 ||

pravartayadhvaṃ bhakteṣu mama nāmasahasrakam |

idaṃ nāmasahasraṃ me yo bhaktaḥ paṭhate'sakṛt || 43 ||

sampradāyaḥ pravartanīya iti vidhatte | bhakteṣu śrīvidyādīkṣiteṣu

vakṣyamāṇeṣu kāmyaprayogeṣu sati sambhave stotrāvṛttiḥ kartavyeti

vidhatte-idamiti | yaḥ sakṛdekavāramapi paṭhati || 43 ||

mama priyatamo jñeyastasmai kāmāndadāmyaham |

śrīcakre māṃ samabhyarcya japtvā pañcadaśākṣarīm || 44 ||

tasmai kāmāndadāmīti | kimuta bahuvāramityanayā bhaṅgyā

kāmyaprayogeṣvāvṛttividhānābhāve'pyasyaivāvṛttividhāne tātparyaṃ

dākṣāyaṇayajñavidhivat | anyathā homavidheragrabindunipātamātreṇa

śāstrārthasiddhivatsakṛtpāṭhenaiva tatsiddhirāvṛttau

mānābhāvātparisaṃkhyādyarthaṃ sakṛttvavidhānasya vaiyarthyāpātāt

| prathamavidhāvuktasya sadātanatvasyopasaṃhārārthamāha- śrīcakra iti |

upalakṣaṇāpāye'pyupalakṣyānapāya iti nyāyabalalabhyamarthamāha || 44

||

paścānnāmasahasraṃ me kīrtayenmama tuṣṭaye |

māmarcayatu vā mā vā vidyāṃ japatu vā na vā || 45 ||

aśaktasya japārcanādeḥ phalamita eva labhyamityāha || 45 ||

kīrtayennāmasāhasramidaṃ matprītaye sadā |

matprītyā sakalānkāmā/llabhate nātra saṃśayaḥ || 46 ||

spaṣṭam || 46 ||

tasmānnāmasahasraṃ me kīrtayadhvaṃ sadādarāt |

hayagrīva uvāca

Page 23: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti śrīlaliteśānī śāsti devānsahānugān |

ājñāpayāmāsa tadā lokānugrahahetave || 47 ||

atha adhyuṣṭaślokairhayagrīvavākyam |

yadyapyupāntyaślokāntametadvākyameva | tathāpi madhye dhyānaślokaḥ

prakṣipta iti vadantītyevamuktam | ambāyā vacanamupasaṃharati |

bhagavatīcchārūpāyāḥ śāsanājñāparaparyāyapravartanāya

nityatvācchāstīti pravartamānanirdeśo'pyupapadyate | 'ākruśya

putramaghavānyadajāmilo'pi nārāyaṇeti mriyamāṇa iyāya muktimitivat ||

47 ||

tadājñayā tadārabhya brahmaviṣṇumaheśvarāḥ |

śaktayo mantriṇīmukhyā idaṃ nāmasahasrakam || 48 ||

nigamayati || 48 ||

paṭhanti bhaktyā satataṃ lalitāparituṣṭaye |

tasmādavaśyaṃ bhaktena kīrtanīyamidaṃ mune || 49 ||

tatra hetuṃ pravakṣyāmītyupakrāntamarthamupasaṃharanneva

saṅgatidarśanapūrvakaśiṣyāvadhānāya pratijānīte || 49 ||

āvaśyakatve hetutve mayā prokto munīśvara |

idānīṃ nāmasāhasraṃ vakṣyāmi śraddhayā śṛṇu || 50 ||

āvaśyakatva iti || 50 ||

atha dhyānaślokaḥ

sindūrāruṇavigrahāṃ trinayanāṃ māṇikyamaulisphura -

ttārānāyakaśekharāṃ smitamukhīmāpīnavakṣoruhām |

pāṇibhyāmalipūrṇaratnacaṣakaṃ raktotpalaṃ bibhratīṃ

saumyāṃ ratnaghaṭastharaktacaraṇāṃ dhyāyetparāmambikām || 51 ||

asya śrīlalitāsahasranāmastotramālāmantrasya vaśinyādibhyo

vāgdevatābhya ṛṣibhyo namaḥ śirasi | anuṣṭupchandase namaḥ mukhe |

śrīmahātripurasundaryai devatāyai hṛdaye | ka 4 bījāya nābhau | sa 3

śaktaye guhye | ha 5 kīlakāya pādayoḥ | caturvidhapuruṣārthasiddhyarthe

jape viniyogāya sarvāṅge | kūṭatrayadvirāvṛtya bālayā vā

Page 24: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ṣaḍaṅgadvayam | atha -

'ṛṣirgurutvācchirasi dhyeyatvāddevatā hṛdi |

chandokṣaratvājjihvāyāṃ nyastavyaṃ mantravittamaiḥ ||'

ityādirītyā ṛṣinyāsasthānāni prapañcasāroktāni śaivaśāktādibhedena

nyāse mudrāviśeṣāḥ padārthādarśoktāstattadvāsanāśca japaprakaraṇa

evāsmābhirvivṛtā iti neha likhyante |

māṇikyaśabdāttasyedamityaṇ | arśa-ādyac | tataśca

māṇikyakirīṭavati maulau sphuran śobhamānastārānāyakaścandra eva

śekharaḥ śirobhūṣaṇaṃ yasyāstām | uttamaparo vā mauliśabdaḥ |

māṇikyaśreṣṭhavatsphurannityādipūrvavat | āsamantātpīnau puṣṭau vā

'ūdhastu klībamāpīnami'ti kośādūdhovadvā vakṣoruhau yasyāstām |

alibhiḥ bhramaraiḥ pūrṇaratnamayaṃ caṣakaṃ vāṭīm |

'caṣakaṃ ca kaṭorī ca vāṭikā khārikā tathā |

kacolī gāthikā ceti nāmānyekārthakāni vai ||'

iti ratnasamuccaye'bhidhānāt tadantargatasya madhunaḥ

sugandhitvānmadhupapūrṇatā | yadvā 'aliḥ surāpuṣpaliho'riti

haimakośānmadyamalipadavācyam | ratnaṃ ghaṭe tiṣṭhati etādṛśo

raktacaraṇaḥ pañcamo dravo yasyāstāmiti | evaṃ paribhāṣāyāṃ

caturbhiḥ ślokaiḥ sahasranāmnaḥ prathamo bhāgo vivṛta iti śivam || 51 ||

iti śrībhāsurāndakṛte saubhāgyabhāskare | upoddhātaparaiḥ ślokaiḥ prathamā tapinīkalā || 1 ||

iti

śrīmatpadavākyapramāṇapārāvārapārīṇadhurīṇasarvatantrasvatantraśr

īmannṛsiṃhayajvacaraṇārādhakena

bhāratyupanāmakaśrīmadgambhīrarāyadīkṣitasūrisūnunā

bhāskararāyeṇa bhāsurānandanāthetidīkṣānāmaśālinā praṇīte

saubhāgyabhāskare lalitānāmaparibhāṣāmaṇḍalabhāṣye

upoddhātaprakaraṇaṃ nāma prathamā kalā ||

atha prathamaśatakaṃ nāma dvitīyā tāpinīkalā

Page 25: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kiṃdhūpadvistambhachalabhayamāṃse pade varaḥ saṅga |

prakaṭagayājalavāṭīdhusidharme mākhakholkaṭīkādhīḥ || 7 ||

atha nāmnāmarthaḥ prastūyate | teṣu strīpuṃnapuṃsakaliṅgānāṃ

nāmnāṃ viśeṣaṇarūpatvena teṣāṃ krameṇa cidātmā brahmetyādīni

viśeṣyasamarpakapadāni nirdiṣṭāni | padānusārīṇyeva hi liṅgāni na tu

vāstavikaṃ brahmaṇyekamapi liṅgaṃ 'na strī na ṣaṇḍho na pumānajeturi'ti

viṣṇubhāgavatāt |

'na tvamamba puruṣo na cāṅganā citsvarūpiṇi na ṣaṇḍhatāpi |

nāpi bharturapi te triliṅgatā tvāṃ vinā na tadapi sphuredayam ||'

iti | kālidāsokteśca | ata eva devatāyā dhyānepyaicchika eva vikalpaḥ smaryate |

'puṃrūpaṃ vā smareddevi strīrūpaṃ vā vicintayet |

athavā niṣkalaṃ dhyāyetsaccidānandalakṣaṇam ||'

iti viśeṣyanirdeśāyaiva va liṅgatrayasādhāraṇasya praṇavasyādau

prayogaḥ | tasya ca samastasya brahmaivārthaḥ | 'oṃ tatsaditi nirdeśo

brahmaṇastrividhaḥ smṛtaḥ' iti bhagavadvacanāt |

akārokāramakāranādabindubhirvyastairbrahmaviṣṇurudreśvarasadāśivān

āṃ kathanāttatpañcakarūpamiti vā | taduktaṃ bṛhannāradīye -

'akāraṃ brahmaṇo rūpamukāraṃ viṣṇurūpavat |

makāraṃ rudrarūpaṃ syādardhamātraṃ parātmakam ||

vācyaṃ tatparamaṃ brahma vācakaḥ praṇavaḥ smṛtaḥ |

vācyavācakasambandhastayoḥ syādaupacārikaḥ ||'

iti | rūpapadaṃ vācyavācakayorabhedābhiprāyeṇābhinnaparam | ata eva

bhedaghaṭito vācyavācakabhāvasambandha aupacārikaḥ amukhyaḥ |

vyāvahārika ityarthaḥ | anenaivāśayena puṣpadantopyāha- 'samastavyastaṃ

tvāṃ śaraṇada gṛṇātyomiti pada'miti | yajñavaibhavakhaṇḍe tu

nānāvidhā arthā varṇitāḥ -

'jñātārthe jñātamityevaṃ vaktavye sati tadvinā |

omiti prāha loko'yaṃ tena jñātasya vācakaḥ ||

Page 26: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ajñātārthe tathājñātamiti prāpte tu vācake |

omiti prāha loko'yaṃ tena jñātasya vācakaḥ ||

sandigdhārthaṃ tu sandigdhamiti prāpte tu vācake |

omiti prāha loko'yaṃ tena sandigdhavācakaḥ ||

ākāśādipadārthānāṃ ye śabdā vācakā bhuvi |

vinā tānakhilānśabdān loka omiti bhāṣate ||

ataḥ prayogabāhulyāt ghaṭakuḍyādiśabdavat |

ākāśādipadārthānāṃ vācakaḥ praṇavaḥ smṛtaḥ ||

sarvāvabhāsakatvena brahmaṇā sadṛśaḥ smṛtaḥ |

sarvāvabhāsakaṃ mantramimaṃ japati yo dvijaḥ ||

sarvamantrajapasyoktaphalaṃ sa labhate'cirāt |'

iti | bṛhatpārāśarasmṛtirapi -

'praṇavo hi paraṃ tattvaṃ trivedaṃ triguṇātmakam |

tridevataṃ tridhāmaṃ ca triprajñaṃ triravasthitam ||

trimātraṃ ca trikālaṃ ca triliṅgaṃ kavayo viduḥ |

sarvametattrirūpeṇa vyāptaṃ hi praṇavena tu ||

agniḥ somaśca sūryaśca tridhāmeti prakīrtitam |

antaḥprajñaṃ bahiḥprajñaṃ ghanaprajñamudāhṛtam ||

hṛtkaṇṭhe tāluke ceti tristhānamiti kīrtyate |

akārokāramakāraistrimātra ucyate sa tu ||

karmārambheṣu sarveṣu trimātraṃ taṃ prakīrtayet |

sthitvā sarveṣu śabdeṣu sarve vyāptamanena hi ||

na tena hi vinā kiñcidvaktuṃ yāti girā yata |'

iti | gopathabrāhmaṇe'pi- 'oṃkāraṃ pṛcchāmaḥ | * *?ko dhātuḥ kiṃ

Page 27: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pratipadikaṃ kiṃ nāmākhyātaṃ kiṃ liṅgaṃ kā vibhaktiḥ kaḥ svaraḥ'

ityādinā mahatā khaṇḍena tatsvarūpanirṇayaḥ prapañcasāre

praṇavapaṭale vyākhyātṛbhiḥ padmapādācāryairapi

praṇavārthadīpikādigranthāntare ca kṛto bhūyānasya vistaro draṣṭavyaḥ |

loke hi duḥkhadaśāyāṃ mātuḥ smaraṇaṃ prasiddham |

anubhūtāstu mātaro na tāpatrayaharaṇasamarthāḥ | taduktamabhiyuktaiḥ -

'nānāyonisahasrasambhavavaśājjātā jananyaḥ kati

prakhyātā janakā kiyanta iti me setsyanti cāgre kati |

eteṣāṃ gaṇanaiva nāsti mahataḥ saṃsārasindhorvidhe-

rbhītaṃ māṃ nitarāmananyaśaraṇaṃ rakṣānukampānidhe ||'

iti | ato durantaduḥkhaharaṇakṣamāsu sarvottamā jaganmātaiva

svasmindayāvattvāpādanāya mātṛtvenaiva stotavyā

stotrasandarbhaprayojanamokṣādirūpaphalatvenāpi stotavyetyāśayenāha -

śrīmatā śrīmahārājñī śrīmatsihāsaneśvarī |

śrīti | śriyo lakṣmyā mātā śrīriti girupalakṣaṇaṃ tadvācakameva vā |

tathā ca vyāḍikośaḥ -

'lakṣmīsarasvatīdhītrivargasampadvibhūtiśobhāsu |

upakaraṇaveṣaracanādividyāsu śrīvidye prathite ||'

iti | tathā ca śrīgīrjanakatvānneyaṃ tatsamānakoṭibhūtā rudrāṇī kiṃtu

tattritayajanayitrī paraśivamahiṣī parā bhaṭṭāriketyuktaṃ bhavati | yadvā

śriyaṃ lakṣmīṃ māti paricchinatti | paricchedyāpekṣayā

paricchedasyādhikyāvaśyaṃbhāvādanavadhikaśrīrūpo mokṣa ityarthaḥ |

'sā hi śrīramṛtā satāmi'ti śrutiprasiddham | trayīṃ māti brahmaṇe

bodhayati paricchedena vyasṛjati vā | 'yo brahmāṇaṃ vidadhāti pūrvaṃ yo

vai vedāṃśca prahiṇoti tasmā' iti śruteḥ | prāthamikābhivyaktirūpā

vyāsarūpā vetyarthaḥ | śriyaṃ viṣaṃ māti kaṇṭhe sthāpayatīti vā

anayoḥ pakṣayornāma pulliṅga bhavati | śivaśaktyorabhedātprakāśo

vimarśo vā viśeṣyaḥ | 'śrīmātre nama' iti mantre

viśeṣābhāve'pyarthānusandhāne viśeṣaḥ | athavā 'abhiyuktānāṃ

nāma śrīpadapūrvaṃ prayuñjīta |

śrīcakraśrīśailavidyāśrīphalādikava'dityabhiyuktaprasiddhermāteti

padamātrasyotpādiketyarthaḥ | vinigamanāvirahātsarveṣāmiti lābhāt |

Page 28: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'yato vā imāni bhūtāni jāyante' iti aviśeṣaśruteśca | ata-eva nirupapadā

eveśvareśānādiśabdāḥ paraśivavācakāḥ | ataśca 'īśāno

bhūtabhavyasye'tyādāviva jaganmāteti kvacitpratisambandhinirdeśe'pi

mātṛpadamātrasya tripurasundarīvācakatvaṃ na vihanyate | yadvā |

hasakalaraḍeti vyañjanaṣaṭkasya bālāyāḥ svaratrayeṇānte yojane

kūṭatrayātmako jāyamāno mantro mātetyucyate | 'māyā kuṇḍalinī kriyā

madhumatīti' mantrapārāyaṇoddhāraśloke mātṛpadasya tathā

vṛddhairvyākhyānāditi mantroddhāraparā vyākhyāvagantavyā |

rājaśabdānnāntatvānṅīpi kṛte paścānmahacchabdena samāse

'ānmahata' ityātve śrīyuktā mahārājñīti madhyamapadalopasamāse

rūpam | na tu mahārājaśabdāṭṭitvānṅīp | tathātve mahārājītyāpatteḥ |

sakalaprapañcajātapālane'dhikṛtetyarthaḥ |

rājaśabdaśakyatāvacchedakanṛpatvakoṭau pālanasya niviṣṭatvāt | tathā ca

śrutiḥ - 'yena jātāni jīvantī'ti

atra śrīvidyāyāṃ nigūḍhasyākṣaratrayasyoddhāraḥ | tatraikaṃ

tāvatṣoḍaśīkaletyucyate | 'sacchiṣyāyopadeṣṭavyā gurubhaktāya sā kale,

ti vacanātprāyeṇādhunikairbahubhirgurumukhājjñātam | tacca 'śivaḥ

śaktiḥ kāma' iti vidyoddhāraśloke saundaryalaharīvyākhyānollekhane

prakaṭīkṛtaṃ caturlakṣmīmanuṣu prāthamiko mantra iti | itaradvayaṃ

prakāśavimarśarūpam | taduktaṃ saṃketapaddhatau -

'akāraḥ sarvavarṇāgryaḥ prakāśaḥ paramaḥ śivaḥ |

hakāro'ntyaḥ kalārūpo vimarśākhyaḥ prakīrtitaḥ ||'

iti | anayopari rahasyatvādeva -

'madhyabinduvisargāntaḥ samāsthānamaye pare |

kuṭilārūpake tasyāḥ pratirūpaṃ viyatkale ||'

ityādibhirgūḍhārthaireva ślokairyoginīhṛdaye svarūpaniṣkarṣaḥ kṛtaḥ |

tatprakāśanaṃ cāsmābhirvarivasyārahasyasetubandha eva kṛtamiti

nehyatanyate | rājñītyaṃśena māyārājñīmantroddhāraḥ | ata eva na

ṭacpratyayāntatvena prayogaḥ |

nṛpādhiṣṭhitamāsanaṃ siṃhāsanamucyate | āsaneṣu siṃhaḥ

śreṣṭhamityarthe rājadantāditvātpūrvanipātaḥ |

śrīmatprapañcasāmrājyalakṣmīvacca tatsiṃhāsanaṃ ca tasyeśvarī

Page 29: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

īśitrī | siṃhābhinnamāsanamiti vā | devyāḥ siṃhāsanārūḍhatvāt |

taduktaṃ devīpurāṇe nāmanirvacanādhyāye -

'siṃhamāruhya kanyātve nihato mahiṣo'nayā |

mahiṣaghnī tato devī tathā siṃhāsaneśvarī ||'

iti | yadvā siṃhaśabdo hiṃsārthakaḥ | taduktaṃ vaiyākaraṇaiḥ -

'hisidhātoḥ siṃhaśabdo vaśakāntau śivaḥ smṛtaḥ |

varṇavyatyayataḥ siddhau paśyakaḥ kaśyapo yathā ||'

iti | tena siṃhena hiṃsayā'sanaṃ kṣepaṇaṃ nirāsa iti yāvat | 'asu kṣepaṇe'

itidhātorlyuṭ | saṃhāra iti samudāyārthaḥ | tatreśvarī samarthā | tathā ca

śrutiḥ - 'yatprayantyabhisaṃviśantīti' | yadvā makāraḥ

pañcasaṃkhyāparaḥ | santi

siṃhāsanasamākhyātāścaitanyabhairavyādisampatpradā bhairavyantā

aṣṭau mantrāḥ | teṣu trayaṃ yugmarūpaṃ dvayamekaikarūpamityevaṃ

pañcaiva diṅmadhyabhedena siṃhāsanāni jñānārṇave kathitāni |

'pañcasiṃhāsanagatā kathaṃ sā tripurā parā |

kathayasva maheśāna kathaṃ siṃhāsanaṃ bhavet ||'

iti pṛṣṭhe,

'prathamaṃ śṛṇu deveśi brahmā sṛṣṭikaro yadā |

niścetano'tha deveśīṃ tadā tripurasundarīm ||

samārādhyābhavatkartā sṛṣṭestu parameśvari |

brahmāṇaṃ taṃ samārādhya tapasā mahatā priye ||

śakro'bhūddevarājoyaṃ pūrvasyāṃ diśi pālakaḥ |

tadā prasannā tripurā pūrvasiṃhāsane sthitā ||'

ityādinā | teṣāṃ pañcasiṃhāsanānāmīśvarīmityanena mantroddhāraḥ |

evaṃ tribhirnāmabhiḥ sṛṣṭisthitilayakartṛtvena brahma lakṣayitvā

prakṛtapurāṇoktamātṛprādurbhāvādikathākramaṃ prāyeṇāśrayanneva

tirodhānānugrahāparaparyāyabandhamokṣapradatvenāpi saprapañcaṃ

Page 30: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

lakṣayitumupakramate -

cidagnikuṇḍasambhūtā devakāryasamudyatā || 52 ||

cidagnītyādinā śivaśaktyaikyarūpiṇītyantena | citkevalaṃ brahma

tadevāgnikuṇḍaṃ avidyālakṣaṇatamovirodhitvāt |

'antarnirantaranirindhanamedhamāne mohāndhakāraparipanthini

saṃvidagnā'vityādau cidvahnirūpakaprayogadarśanāt | śaktisūtramapi-

'cidvahniravarohapade channopi cinmātrayāmeyendhanaṃ puṣyatī'ti |

tadbhāṣyaṃ ca citireva viśvagrasanaśīlatvādvahniriti | tatra samyak

abhedena bhūtasthitacaitanyākhyadharmarūpeṇāvasthitā na tu jātā | 'tatra

jātaḥ, tatra bhavaḥ' iti pāṇininā bhūjanidhātvorbhedena kīrtanāt

śaktiśaktimatorabhedācca | taduktaṃ saṃkṣepaśārīrakācāryaiḥ -

'cicchaktiḥ parameśvarasya vimalā caitanyamevocyate' iti | yadvā

prasiddhamagnikuṇḍameva cit | cidagnipadayoreva vopamitasamāsaḥ |

'jñānāgniḥ sarvakarmāṇi bhasmasātkurute'rjune'tyādau

rūpakadarśanāt | tasya kuṇḍātsambhūtā prādurbhūtā utpannetyarthaḥ |

'dhundhumārastato'bhavadi'tyādau bhavaterutpattāvapi prayogāt | taduktaṃ

reṇukāpurāṇe - 'reṇunāmābhavatputra ikṣvākukulavardhanaḥ' ityārabhya

tasya tapo devīvaraṃ ca varṇayitvā,

'etasminnantare yajñe vahnikuṇḍācchanairdvijā |

divyarūpānvitā nārī divyābharaṇabhūṣitā ||'

ityārabhya

'vahneḥ śītāṃśubimbābhā sahasā nirgatā bahiḥ | ekaiva tu jagadhātrī dvitīyā nāsti kācana ||'

ityantena | brahmāṇḍapurāṇe'pi bhaṇḍāsurapīḍitaṃ śakraṃ nirvarṇya

'kuṇḍaṃ yojanavistāraṃ samyakkṛtvātiśobhanami'tyādinā cidagnikuṇḍe

devaiḥ kṛtaṃ svasvamāṃsahomamuktvoktam -

'hotumicchatsu deveṣu kalevaramanuttamam |

prādurbabhūva paramaṃ tejaḥpuñjamayaṃ mahat ||

koṭisūryapratīkāśaṃ candrakoṭisuśītalam |

Page 31: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tanmadhyataḥ samudabhūcakrākāramanaupamam ||

tanmadhyato mahādevīmudayārkasamaprabhām |'

ityārabhya

'tāṃ vilokya mahādevīṃ devāḥ sarve savāsavāḥ |

praṇemurmuditātmāno bhūyobhūyo'khilātmikām ||'

ityantam | nityāyā utpattyasambhavamāśaṃkya samādhatte-devakāryeti |

devānāṃ kāryāṇi bhaṇḍāsuramahiṣāsuravadhādīni tadarthamudyatā

āvirbhūtā | prakṛtivikṛtibhāvābhāvena tādarthyacaturthyantena saha

samāsāyoge'pi śeṣaṣaṣṭhyā samāsaḥ | taduktaṃ mārkaṇḍeyapurāṇe -

devānāṃ kāryasidhyarthamāvirbhavati sā yadā |

utpanneti tadā loke sā nityāpyabhidhīyate ||

iti | kūrmapurāṇe'pi himavantaṃprati bhagavatyoktam -

ahaṃ vai yācitā devaiḥ saṃsmṛtā kāryagauravāt |

vinindya dakṣaṃ pitaraṃ maheśvaravinindakam ||

dharmasaṃsthāpanārthāya tavārādhanakāraṇāt |

menādehātsamutpannā tvāmeva pitaraṃ śritā ||

ityādi || 52 ||

evaṃ cidrūpatvena prakāśātmakatāmuktvā vimarśātmakaṃ rūpamāha

-

udyadbhānusahasrābhā caturbāhusamanvitā |

udyaditi | bhānūnāṃ kiraṇānāṃ sahasraṃ yasya sa bhānusahasraḥ

sūryaḥ | tasyodyattvaṃ viśeṣaṇam | vartamānakālikodayavattvaṃ

tadarthaḥ | vartamāne laṭaḥ śatṛśānacorvidhānāt | tena lauhityaṃ

dhvanyate | udyatāṃ bhānūnāṃ raktasūryāṇāṃ yatsahasramānantyaṃ

tena tulyeti vā | atilohiteti phalito'rthaḥ | uktaṃ hi svatantratantre -

Page 32: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'svātmaiva devatā proktā lalitāviśvavigrahā |

lauhityaṃ tadvimarśaḥ syādupāstiriti bhāvanā ||'

iti | vāmakeśvaratantre'pi- 'svayaṃ hi tripurādevī lauhityaṃ

tadvimarśanami'ti | īdṛśaprakāśavimarśasāmarasyāpannāyā

devyāstrīṇi rūpāṇi sthūlaṃ sūkṣmaṃ paraṃ ceti |

karacaraṇādiviśiṣṭaṃ sthūlam | mantramayaṃ sūkṣmam | vāsanāmayaṃ

param | taduktaṃ yogavāsiṣṭhe bhagavatā -

'sāmānyaṃ paramaṃ ceti dve rūpe viddhi me'nagha |

pāṇyādiyuktaṃ sāmānyaṃ yattu mūḍhā upāsate ||

paraṃ rūpamanādyantaṃ yanmamaikamanāmayam |

brahmātmā paramātmādiśabdenaitadudīryata ||'

ityādi | 'sāmānyaṃ dvividhaṃ proktaṃ sthūlasūkṣmavibhedata'

ityanyatrāpi | yattu gaṅgādīnāṃ jalādimayaṃ rūpaṃ tatsthūlataraṃ

caturtham | sūkṣmasyāpi punastraividhyaṃ vakṣyate | teṣu sthūlaṃ

nirdiśati-caturiti | dhyānoktāvayavamantropalakṣaṇametat |

bāhumātraparameva vā |

rāgasvarūpapāśāḍhyā krodhākārāṅkuśojjvalā || 53 ||

bāhuprasaṅgādāyudhānāṃ trividhaṃ rūpamāha - rāgeti caturbhiḥ |

rāgo'nuraktiścittavṛttiviśeṣaḥ | icchaiva vā | rāga eva svaṃ

vāsanāmayaṃ rūpaṃ yasya sthūlasya pāśasya tenāḍhyā

vāmādhaḥkaretyuktā | krodho dveṣākhyā cittavṛttiḥ | ākāraśabdādarśa

ādyaci ākāraṃ saviṣayakaṃ jñānamityarthaḥ | ghaṭo'yamityākārakaṃ

jñānamityādau viṣayaparatvenākārapadaprayogāt | krodhapadameva

jñānaparamiti tu kaścit | tatkrodhoṅkuśa iti

śrutivirodhādvakṣyamāṇasmṛtāveva jñānapadasya

krodhaparatvasambhavādayuktam | tasmāt

dveṣajñānobhayātmakenāṅkuśenojjvalā śobhamānadakṣādhaḥkarā |

tathā coktaṃ pūrvacatuḥśatīśāstre 'pāśāṅkuśau tadīyau tu

rāgadveṣātmakau smṛtau' iti | tantrarāje'pi vāsanāpaṭale -

'manobhavedikṣu dhanuḥ pāśo rāga udīritaḥ |

dveṣaḥ syādaṅkuśaḥ pañcatanmātrā puṣpasāyakāḥ ||'

Page 33: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | uttaracatuḥśatīśāstre tu -

'icchāśaktimayaṃ pāśamaṅkuśaṃ jñānarūpiṇam |

kriyāśaktimaye bāṇadhanuṣī dadhadujjvalam ||'

ityuktam || 53 ||

manorūpekṣukodaṇḍā pañcatanmātrasāyakā |

saṃkalpavikalpātmakakriyārūpaṃ mana eva rūpaṃ yasya

tādṛśamikṣurūpaṃ puṇḍrekṣumayaṃ kodaṇḍaṃ dhanuryasyā

vāmordhvakare sā tathoktā | pañcasaṃkhyāni tanmātrāṇi śabdādīni

viṣayāḥ | tadeva tanmātraṃ pañcabhūtānāmetadeva rūpamityarthaḥ |

taduktaṃ mahāsvacchandasaṃgrahe -

'bhūtamātrasvarūpo'rthaviśeṣāṇāṃ nirūpakaḥ |

śabdāstu śabdatanmātraṃ mṛdūṣṇakaviniścayaḥ ||

viśiṣṭasparśarūpaśca sparśatanmātrasaṃjñakaḥ |

nīlapītatvaśuklatvaviśiṣṭaṃ rūpameva ca ||

rūpatanmātramityuktaṃ madhuratvāmlatāyutam |

rasatanmātrasaṃjñaṃ tu saurabhyādiviśeṣataḥ ||

gandhaḥ syādgandhatanmātraṃ tebhyo vai bhūtapañcakam |'

iti | etāni tanmātrāṇyeva sāyakāḥ bāṇā yasyā dakṣordhvakare sā

tathoktā | taduktaṃ vāmakeśvaratantre- 'śabdasparśādayo bāṇā manastasyābhavaddhanu'riti | kādimate'pi -

bāṇāstu trividhāḥ proktāḥ sthūlasūkṣmaparatvataḥ |

sthūlāḥ puṣpamayāḥ sūkṣmā mantrātmānaḥ samīritāḥ ||

parāśca vāsanāyāṃ tu proktāḥ sthūlān śṛṇu priye |

kamalaṃ takairavaṃ raktaṃ kahlārendīvare tathā ||

Page 34: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sahakārakamityuktaṃ jeṣa śanai puṣpapañcakamīśvari |

iti | teṣāṃ nāmāni tu kālikāpurāṇe -

'harṣaṇaṃ rocanākhyaṃ ca mohanaṃ śoṣaṇaṃ tathā |

māraṇaṃ cetyamī bāṇā munīnāmapi mohadā ||'

iti | jñānārṇave tu -

'kṣobhaṇaṃ drāvaṇaṃ devī tathākarṣaṇasaṃjñakam |

vaśyonmādau krameṇaiva nāmāni parameśvari ||'

iti | tantrarāje tu -

'madanonmādanau paścāttathā mohanadīpanau |

śoṣaṇaśceti kathitā bāṇāḥ pañca puroditāḥ ||'

iti | athāyudhamantroddhāraḥ | raśca agaśca svaṃ ca teṣāṃ samāhāro

rāgasvam | agaśabdena sthāṇurhakāraḥ | 'haḥ śivo gaganaṃ sthāṇu'riti

kośāt | svaṃ sabinduka īkāraḥ | tena rephahakārekārabindusamāhāro

rūpaṃ sūkṣmākhyaṃ yasya pāśasyetyādi | hakārottaramiha

repho'vagantavyaḥ sampradāyāt | kro ca dhaśca ā ca krodhāḥ | tadupari

śrūyamāṇaḥ kārapratyayo dvadvāntatvāt pratyekaṃ sambadhyate |

krokāradhakārākārā ityarthaḥ | te'ṅkuśenojjvalāḥ anusvāreṇa

śobhamānāḥ | kau śeta iti kuśaḥ aṃkārābhinnaḥ kuśo'ṅkuśaḥ |

mana iti thakārasya saṃjñā | thakārādhikāre 'dakṣanāsādhipo mana' iti

kośāt | kodaṇḍo'nusvāraḥ 'aṃkāraścañcukodaṇḍa' iti kośāt |

manorūpaḥ kodaṇḍaḥ thakārābhinnokāraḥ krodhākāretyādināmasu

dakārarephakakāralakārayakārasakāravakārā ā ī ū svarāḥ sabindukā

vivakṣitāḥ | itaradavivakṣitam | teṣāṃ yathāsampradāyaṃ yoge

bāṇabījāni sidhyantīti | āyudhabījavibhāgastu gurumukhādavagantavyaḥ |

nijāruṇaprabhāpūramajjad brahmāṇḍamaṇḍalā || 54 ||

nijaḥsvakīyo yo'ruṇaprabhāyā raktimakānteḥ pūraḥ

pravāhastasminmajjanti tadabhedena bhāsamānāni brahmāṇḍānāṃ

maṇḍalāni yasyāḥ sā | prātaḥkāle saubhāgyādinyāsaviśeṣeṣu

yādṛśaṃ dhyānaṃ vihitamasti tādṛśarūpavatītyarthaḥ || 54 ||

Page 35: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

campakāśokapunnāgasaugandhikalasatkacā |

idānīṃ agnikuṇḍāpādānakasthūlarūpaprādurbhāve śīrṣasya

prathamatvāddevīmukhābhinnavāgbhavakūṭasya pañcadaśyāṃ

prathamatvācca śīrṣamārabhyaiva pādapadmāntaṃ varṇayitumārabhate |

campakādiśabdā vṛkṣe śaktā api tattatpuṣpeṣvapi nirūḍhalākṣaṇikāḥ |

'dvihīnaṃ prasave sarva'mityagnipurāṇakośāt | campakāni cetyādi

dvandvaḥ | saugandhikāni kahlārāṇi taiḥ puṣpaiḥ lasantaḥ śobhamānāḥ

kacāḥ śiroruhā yasyāḥ sā | lasacchabdo'ntarbhāvitaṇyartho vā | tena

puṣpeṣu svīyaparimalāpādakāḥ kacā iti phalati | taduktam -

'jānāsi puṣpagandhān bhramara tvaṃ brūhi tattvaṃ me |

devyāḥ keśakalāpe gandhaḥ kenopamīyet ||' iti |

icchā saḥ svaṃ rūpaṃ yasya pāśasya tenāḍhyā | āḍhyāyai iti ca ||

krodha

kuruvindamaṇiśreṇīkanatkoṭīramaṇḍitā || 55 ||

kuruvindamaṇayaḥ padmarāgākhyāḥ śoṇāḥ

kāmānurāgādibahuguṇaśīlāḥ ratnaviśeṣā | taduktaṃ garuḍapurāṇe

ratnādhyāye -

'tasyāstaṭeṣūjjvalacārurāgā bhavanti toyeṣu ca padmarāgāḥ |

saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasamprasūtāḥ ||'

saugandhikakuruvindasphaṭikādyantargatapāṣāṇādiprabhedāstadgarbhe

padmarāgamaṇīnāmutpattiḥ | teṣu kuruvindodbhaveṣveva |

'bandhūkaguñjāśakalendragopajapāśaśāsṛksamavarṇaśobhāḥ |

bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiṃśukavarṇabhāsa ||'

iti | atra tasyā ityasya rāvaṇagaṅgāyā ityarthaḥ |

'ye tu rāvaṇagaṅgāyāṃ jāyante kuruvindakāḥ |

padmarāgā ghanākāraṃ bibhrāṇāḥ susphuṭārciṣaḥ ||'

ityupakramāt | guṇātiśayo'pi tatraiva kathitaḥ -

Page 36: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'kāmānurāgaḥ kuruvindajeṣu śanairna tādṛk sphaṭikodbhaveṣu |

māṅgalyayuktā haribhaktidāśca vṛddhipradāste smaraṇādbhavanti ||'

iti | īdṛśānāṃ śreṇyā paṅktyā kanatā dīpyamānena koṭīreṇa

mukuṭena maṇḍitā | īdṛśaviśeṣaṇaviśiṣṭāṃ devīṃ dhyāyatāṃ

bhaktyādyabhivṛddhirbhavatīti dhvaniḥ | kuruvindāśca maṇayaśceti

dvandva iti tu kaścit | tadrartnotpattyajñānāt || 55 ||

aṣṭamīcandravibhrājadalikasthalaśobhitā |

candrasyāṣṭamī kalā yasyāṃ tithau vardhate hrasati vā sā

tithiraṣṭamītyucyate | tatsambandhī yaścandro'ṣṭakalāyuktaḥ samacandrārdhamiti yāvat | tadvadvibhrājatā virājamānena alikasthalena

lalāṭadeśena śobhitā | 'lalāṭamalikaṃ godhiri'tyagnipurāṇīyakośāt |

mukhacandrakalaṅkābhamṛganābhiviśeṣakā || 56 ||

mukhameva candra iti rūpakaṃ tatkalaṅkatvena tulyo mṛganābheḥ

kastūryā viśeṣakaḥ tilako yasyāstathoktā |

kalaṅkatilakayorupamānopameyabhāvaḥ || 56 ||

vadanasmaramāṅgalyagṛhatoraṇacillikā |

vadanameva smarasya kāmarājasya māṅgalyagṛhaṃ tasya toraṇo

bahirdvārameva, cillikā bhrūlatā yasyāḥ | 'cillikā bhrūlatāyāṃ syā'diti

nāmakalpadrumaḥ | 'ābhugnamasṛṇacillī'ti lalitāstavaratnaṃ ca |

paramparitarūpakam | prācīnapāṭhaprayogāccillīśabda eva bhrūparo

jñeyaḥ |

vaktralakṣmīparīvāhacalanmīnābhalocanā || 57 ||

vaktralakṣmyā mukhakānteḥ parīvāhe jalapūre caladbhyāṃ

cañcalābhyāṃ mīnābhyāṃ tulye locane yasyāḥ | mīnasyevekṣaṇaṃ

yasyā iti vā | mīnānāṃ vīkṣaṇamātre śiśunāmabhivṛddhiḥ na tu

stanyadānādineti prasiddhe | tena kaṭākṣamātreṇa bhaktapoṣaketyarthaḥ || 57 ||

Page 37: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

navacampakapuṣpābhanāsādaṇḍavirājitā |

tārākāntitiraskārināsābharaṇabhāsurā || 58 ||

navaṃ nūtanaṃ campakasya puṣpaṃ na tu kevalakalikā | īṣadvikasitā

gandhaphalīti yāvat | tena tulyo yo nāsādaṇḍastena virājitā tārā |

maṅgalākhyā śuklākhyā ca tārakādevīviśeṣo vā | tayoḥ kāntiṃ

tiraskaroti jayatīti tathā | tādṛśena nāsābharaṇena

māṇikyamauktikādibhyāṃ ghaṭitena bhāsurā śobhamānā || 58 ||

kadambamañjarīkḷptakarṇāpūramanoharā |

kadambamañjaryā nīpavallaryā kḷptaḥ kalpitaḥ karṇapūraḥ

karṇoparibhāge avasthāpyamānaḥ śekharastena manoharā ramaṇīyā |

tāṭaṅkayugalībhūtatapanoḍupamaṇḍalā || 59 ||

tāṭaṅkayugalaṃ karṇābharaṇadvayaṃ tasya svarṇādibhavasya

prakṛte'bhāvāt | abhūtatadbhāve cviḥ | tathā sampadyamāne tapanasya

sūryasyoḍupasya candrasya ca maṇḍale yasyāḥ | taduktam -

sūryacandrau stanau devyāstāveva nayane smṛtau |

ubhau tāṭaṅkayugalamityeṣā vaidikīśrutiḥ || 59 ||

iti || 59 ||

padmarāgaśilādarśaparibhāvikapolabhūḥ |

padmarāgaśilaivātinirmalatvātpratibimbagrāhitvāccadarśo darpaṇaṃ taṃ

paribhavatyavajānāti | tatopyatiśayena

kāmeśvarapratibimbagrāhitvācchoṇatvācca | īdṛśī

kapolabhūrgaṇḍabhittiryasyāḥ |

navavidrumabimbaśrīnyakkāriradanacchadā || 60 ||

navāṃ nūtanāṃ vidrumabimbayoḥ pakvapravālatuṇḍīphalayoḥ śriyaṃ

kāntiṃ nyakkuruto'dhaḥ kurutastato'pyādhikyenaunnatyāt tādṛśau

radanacchadāvauṣṭhau yasyāḥ | sā bhavati śuddhavidyā

yedantāhantayorabhedamatirityukterdattātreyasaṃhitādiṣu

Page 38: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śrīvidyāyāstādṛśābhedaparatvena vyākhyānātsaiva śuddhavidyocyate ||

60 ||

śuddhavidyāṅkurākāradvijapaṅktidvayojjvalā |

śuddhāyā avidyāmalapratispardhinyā vidyāyāḥ ṣoḍaśīrūpāyā

aṅkurāṇāmivākāraḥ svarūpaṃ yasya tena dvijapaṅktidvayena

dantapaṅktiyugalenojjvalā śobhamānā | śrīmāturhi

mūlādhārādibhyaḥ parāpaśyantyādikrameṇa vaikharyātmanā

mukhānniḥsṛtāsatī ṣoḍaśīvidyā paścātkarṇātkarṇopadeśena

visṛtābhūt | tatra śabdabrahmarūpasya bījasyocchūnatāvasthā parā

sphuṭitāvasthā paśyantī mukulitāvyaktaṃ daladvayaṃ madhyamā |

samyagvikāsena prasṛtaṃ mithaṃ saṃsṛṣṭamūlaṃ daladvayaṃ vaikharī |

tadeva cāṅkurapadavācyam | taddaśāyāṃ dantasāmyamapyastyeva |

ṣoḍaśākṣarāṅkurāṇāṃ pratyaṅkuraṃ daladvayād

dvātriṃśaddantasaṃkhyāsampattirapi | atastānyaṅkurāṇyeva mūrtimanti

dantarūpāṇīti tātparyam | dvijaśabdaśleṣeṇa

samāsoktyalaṅkāreṇārthāntaramapi | vedādayo vidyā hi

brāhmaṇamevāśritya tiṣṭhanti | 'vidyā ha vai brāhmaṇamājagāma' iti

śruteḥ | tenāpratiṣṭhāḥ satyo'nyatra vistaraṃ prāpnuvanti |

atohetorbrāhmaṇā eva vidyāṅkurarūpāḥ | tataśca śuddhā nirmalā satī

vidyāṅkurākārā ca satī yāvad dvijānāṃ brāhmaṇānāṃ

paṅktistaddvayenojjvalā | brāhmaṇānāmapyambāmukhānniḥsṛtatvena ta

eva mūrtimanto dantā iti tātparyam | yadvā 'śuddhavidyā ca bālā ca

dvādaśārdhā mataṅginī'tyādikrameṇānuttaraparyantā

dvātriṃśaddīkṣāstantreṣu prasiddhāstaddvijapaṅktipadenocyante |

dīkṣāyā api janmarūpatvāt | upanayanāpekṣayā dvitīyatvācca | 'dīkṣā

janmatṛtīyaṃ syā'diti vacanasya

māturudarājjanmamelanābhiprāyakatvenāvirodhāt | śuddhavidyā

tryakṣarī saivāṅkuramārambho yasyāḥ sā śuddhavidyāṅkurā |

akāretyatrāṅaḥparato'kārapraśleṣeṇāṅkurayorabhividhyanuttaravācakat

venānuttaraparyantetyarthaḥ | śuddhavidyāṅkurā ca sā ākārā ca sā

dvijapaṅktiśceti karmadhārayottaraṃ tasyā dvayenojjvalā bhāsamāneti

vigrahaḥ | sampradāyakramāyātadvātriṃśaddīkṣitāntaḥkaraṇaiḥ

puruṣadhaureyaireva labhyā nānyairiti bhāvaḥ |

karpūravīṭikāmodasamākarṣidigantarā || 61 ||

Page 39: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'elālavaṅgakarpūrakastūrikesarādibhiḥ |

jātīphaladalaiḥ pūgairlāṅgalyūṣaṇanāgaraiḥ ||

cūrṇeḥ khadirasāraiśca yuktā karpūravīṭikā |'

itilakṣaṇalakṣitasya tāmbūlasyāmodaṃ parimalaṃ samākarṣanti

svasvābhimukhyena prasārayanti yā diśaḥ prācyādyā daśa devatāstā

evāntaṃ paridhānaṃ yasyāḥ sā |

tābhirdevatābhirambāmukhakamalavigalattāmbūlakavalanāpekṣiṇībhirapi

tadalābhātprathamaniḥsṛtaparimala evāhaṃpūrvikayā yaugapadyena

samākṛṣya sarvābhirgṛhyate | tallipsayaiva hi tā āvṛtya

parito'dṛśyaveṣeṇa sthitā iti tātparyagatyotprekṣādhvananādiha

vastunālaṅkāradhvaniḥ | athavā yasyā vīṭikāmodena parimalātiśayena

samākarṣīṇi surabhilāni digantarāṇi seti |

'āmodaḥ so'tinirhārī vācyaliṅgatvamāguṇāt |

samākarṣī tu nirhārī suraṃbhirghrāṇatarpaṇaḥ ||'

ityamaraḥ || 61 ||

nijasaṃlāpamādhuryavinirbhartsitakacchapī |

nijasya svīyasya svataḥśobhanasya brahmaviṣayakasya vālāpasya

varṇātmakaśabdasya mādhuryeṇa mañjulatayā viśiṣya niḥśeṣeṇa

bhartsitā tiraskṛtā kacchapī vīṇā yayā sā |

samāsāntavidheranityatvā'nnadyṛtaśce'ti na kap | kacchapasya strī kacchapīti

tu kaścit | 'tat kacchapī mahatīvīṇe'tyādikośadarśanāt |

amarakośaśeṣo'pi vīṇāmadhikṛtyāha -

'viśvāvasoḥ sā bṛhatī tumbarostu kalāvatī |

sā nāradasya mahatī sarasvatyāstu kacchapī ||'

iti | loke hi varṇābhivyakterabhāve'pi ṣaḍjādisvarābhivyaktimātreṇa

jñātacarāneva varṇānunnīya māñjulyamātralipsayaiva hi vīṇānāde

rucirityanubhavaḥ | kacchapyāstu sārasvatatvādeva

śukasārikādivadīṣatspaṣṭavarṇābhivyaktirapyasti |

spaṣṭataravarṇābhivyaktitadadhikamādhuryaśālinaḥ saṃllāpasya tu

sarvātiśayatve nāsti vivāda iti | ata eva saundaryalaharyām -

Page 40: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'vipañcyā gāyantyā vividhamapadānaṃ paśupate-

stvayārabdhe vaktuṃ calitaśirasā sādhuvacane |

tadīyaimādhuryairapalapitatantrīkalaravāṃ

nijāṃ vīṇāṃ vāṇīṃ niculayati colena nibhṛtam ||' iti |

mandasmitaprabhāpūramajjatkāmeśamānasā || 62 ||

smitamīṣaddhāsaḥ so'pi mandaḥ tasya prabhāpūre lāvaṇyapravāhe

majjatīti majjat | na tu magnam | ekatra

magnasyāvayavāntarasañcāravilopāpatteḥ | idaṃ

tvavayavāntarasañcārārthaṃ yatate tasmānniḥsartuṃ nābhivāñchati ceti

vartamānanirdeśena dhvanitam | kāmaḥ kalāśarīraghaṭako

binduragnīṣomākhyo raviḥ | taduktaṃ kāmakalāvilāse -

'bindurahaṅkārātmā raviretanmithunasamarasākāraḥ |

kāmaḥ kamanīyatayā kalā ca dahanenduvigrahau binduḥ ||'

iti | sa eveśvaro rājarājeśvarastasya mānasaṃ yasyāḥ sā tathoktā |

mīmāṃsakamate vibhunopi manaso majjanakathanena prabhāpūrasya

niravadhikādhikyaṃ dhvanyate || 62 ||

anākalitasādṛśyacibukaśrīvirājitā |

vāgdevatāmārabhyādya yāvadvarṇayituṃ pravṛtteḥ kavibhiranākalitaṃ

āsamantādabhivyāpya na kalpitaṃ samyak na labdhaṃ

sarasopamānasyālābhāt | api tu

mukhamukuravṛntarūpayatkiñcidupamānena labdhaprāyaṃ

yatsādṛśyamaupamyaṃ yasyāstādṛśyā cibukaśriyā virājitā |

kāmeśabaddhamāṅgalyasūtraśobhitakandharā || 63 ||

kāmeśena paramaśivena baddhaṃ yanmāṅgalyasūtraṃ

kāmojjīvanahetubhūtaṃ saubhāgyābharaṇaṃ tena śobhitā kandharā

śirodhiryasyāḥ || 63 ||

kanakāṅgadakeyūrakamanīyabhujānvitā |

Page 41: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

aṅgaṃ dadātītyaṅgadaṃ śarīraghaṭakamityarthaḥ | 'kanakamevāṅgadaṃ

yeṣāṃ taiḥ suvarṇaikaśarīrakaiḥ |' keyūrairdorbhūṣaṇaiścaturbhiḥ

kamanīyā ramaṇīyā ye bhujāstairanvitā yuktā |

aṅgadakeyurayorākṛtivailakṣaṇyamāśrityābharaṇadvayaparaṃ vā

vyākhyeyam | ata-eva brahmottarakhaṇḍe saptame'dhyāye

śivadhyānaprakaraṇe prayogaḥ- 'dadhānaṃ

nāgavalayakeyūrāṅgadamudrikā' iti | anyatrāpi

'keyūrāṅgadahārakaṅkaṇamukhālaṅkāravibhrājitā'miti |

'keyūramaṅgadaṃ dorbhūṣe'tyagnipurāṇaṃ tu

bhujabhūṣaṇatvenānugamayya kathanaparam | tadanusāritvād

amarasiṃho'pi tatpara evetyadoṣaḥ | ratnagraiveyacintākalolamuktāphalānvitā || 64 ||

ratnakhacitagraiveyeṇa grīvābharaṇacintākena cārthātsauvarṇena

lolaiścañcalairhārabhāvamāpannairmuktāphalaiścānvitā | ratnamayaṃ

grīvāsambandhi yaccintākaṃ tadadhastiryakpaṅktirūpeṇa

lambamānairmuktāphalairityekābharaṇaparaṃ vā |

cintākamāndhradeśuṣu prasiddham | lalāṭikāparyāya iti tu kaścit |

tattādṛśakośālekhanāccintyam | grīvāyāmeva cintā dhyānaṃ yeṣāṃ

te graiveyacintākāḥ | uparyuparyāpātata eva dhyānaṃ ye kurvanti na

punardaharāntardevānāṃ draḍhayituṃ kṣamāste madhyamādhikāriṇa

ityarthaḥ | lolāḥ satṛṣṇā adhamādhikāriṇaḥ

'lolaścalasatṛṣṇayo'rityagnipurāṇānuyāyyamaraḥ | muktā

uttamādhikāriṇa ityarthaḥ | eṣāṃ trayāṇāmapi yāni

ratnabhūtānyāphalāni alpaphalānyadhikaphalāni ca |

'āṅīṣadarthe'bhivyāptā'viti kośāt | tairanvitā taddāne tatparā iti

prakṛtāprakṛtobhayaviṣayakaśleṣaḥ || 64 ||

kāmeśvarapremaratnamaṇipratipaṇastanī |

kāmeśvarasya premaiva ratnamaṇiḥ ratnottamaḥ | tatpaṇanaviṣaye

pratipaṇabhūtau stanau yasyāḥ | maṇiśabdo ratnaparaḥ sanstanayoreva

viśeṣaṇaṃ vā | stanaratne vikrīya premaratnaṃ krītavatīti bhāvaḥ | tena

dviguṇamūlyadānena krayavikrayābhyāṃ ca sutarāṃ

parasparasvatāpāyena premaparāvṛttyabhāvaḥ pātivratyātiśayāśceti

vinimayālaṅkāreṇa vastudhvaniḥ |

nābhyālavālaromālilatāphalakucadvayī || 65 ||

Page 42: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nābhirevālavālo latāvāpaśvabhro yasyā romālyabhinnalatāyāstasyāḥ

phalabhūtā kucadvayī yasyāḥ seti

paramparitarūpakamutprekṣāsambandhātiśayoktiśceti saṅkaraḥ || 65 ||

lakṣyaromalatādhāratāsamunneyamadhyamā |

lakṣayituṃ yogyā lakṣyā jñāpyamāneti yāvat | jñāyamānasyaiva

liṅgasyānumitiṃ prati kāraṇatvāt | liṅgajñānamātrasya

kāraṇatāvādepi liṅgajñānayorviśeṣyaviśeṣaṇabhāve

vinigamanāviraheṇobhayato'pi kāraṇatāyā duṣpariharatvāt |

anāgatāderapi bauddhākārasya sattvāt | tathā ca gautamasūtram-

'buddhisiddhiṃ tadasadi'ti | lakṣyā yā romalatādhāratā

romāvalirūpavalyāvāpasthānatvam | ādhāratāsambandhena romalataiva

liṅgamiti yāvat | tayā samyagunneyaṃ pramānumitiviṣayo madhyamaṃ

valagnaṃ yasyāḥ | nābhyadhaḥpradeśo

madhyamākhyaghanāvayavavān romalatātvāditi prayogaḥ | madhyamasya

romalatayā samarthanātkāvyaliṅgālaṅkāraḥ | yadyapi 'nirādhāro hā

rodimi kathaya kasyādya purata' ityādāviva

svānyatarabhāgānekavarṇāyāḥ padamadhyayateḥ sādhutāyāḥ

samudrādyantasthāparatvenaiva vyavasthitatvātpādāntayateḥ 'praṇamata

bhavabandhakleśanāśāya

nārāyaṇacaraṇasarojadvandvamānandadāyī'tyādāvivādhāratetyasya

madhye na sādhutvaṃ tathāpi rātamāṇḍavyādimunīnāṃ

chandaḥśāstrapravartakānāṃ prācāmācāryāṇāṃ ca mate

yateranaṅgakārāttadrītyā sādhutvamupapadyate | paiṅgalaṃ tu

kaliyugīyagranthamātraparamiti pradarśitaṃ chandobhāskare'smābhiḥ |

stanabhāradalanmadhyapaṭṭabandhavalitrayā || 66 ||

stanayorbhāreṇa gauraveṇa dalata iva madhyasya dārḍhyārthaṃ kṛtaḥ

paṭṭabandhaḥ kanakapaṭṭikābhirbandha eva valitrayaṃ yasyāḥ

setyutprekṣātiśayoktī || 66 ||

aruṇāruṇakausumbhavastrabhāsvatkaṭītaṭī |

atiśayenāruṇamaruṇāruṇaṃ kāntāyāḥ karatalarāgaraktarakta

itivadatiśayasya vīpsayā dyotanāt | aruṇavadanūruvadaruṇaṃ vā |

Page 43: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kusumbhena raktaṃ kausumbhaṃ ca yadvastraṃ tena bhāsvatī bhāsurā

kaṭyāstaṭī yasyāḥ ||

ratnakiṃkiṇikāramyaraśanādāmabhūṣitā || 67 ||

ratnamayībhiḥ kiṅkiṇikābhiḥ kṣudraghaṇṭikābhī ramyeṇa

raśanābhinnena dāmnā sauvarṇamekhalāsūtreṇa bhūṣitā || 67 ||

kāmeśajñānasaubhāgyamārdavorudvayānvitā |

kāmeśenaiva jñāte tadekasākṣike saubhāgyamārdave lāvaṇyakomalatve

yayostayorūrvodvayenānvitā |

māṇikyamukuṭākārajānudvayavirājitā || 68 ||

māṇikyamukuṭaṃ akhaṇḍamāṇikyena nirmitaṃ mukuṭaṃṃ

ṭopikānāmakaṃ nyubjaṃ śiraḥprāvaraṇaṃ yattasyevākāro

yayostayorjānunorūruparvaṇordvayena virājitā || 68 ||

indagopaparikṣiptasmaratūṇābhajaṅghikā |

indragopāḥ prāvṛṣeṇyāḥ āraktatamā kṛmiviśeṣāḥ taiḥ paritaḥ kṣiptau

khacitau yau smarasya kāmarājasya tūṇau niṣaṅgau tābhyāṃ tulye

jaṅghe eva jaṅghike yasyāḥ | yadi taiḥ khacitau syātāṃ tadopamā

sambhāvyetetyupamāyāmabhūtatvāṃśadhvaniḥ |

gūḍhagulphā kūrmapṛṣṭhajayiṣṇuprapadānvitā || 69 ||

gūḍhau māṃsalau gulphau pārṣṇī yasyāḥ | kūrmayoḥ pṛṣṭhe jayata iti

jayiṣṇunī ye prapade pādāgre tābhyāmanvitā |

jayiṣṇupadamiṣṇucpratyayāntam | na tu 'glājisthaścaksnu'riti

ksnupratyayāntaṃ jiṣṇurityāpatteḥ | iṣṇuco vidhānaṃ tu 'bhuvaśce'tisūtre

cakārasyānuktasamuccayārthakatvena vṛttikṛtā vyākhyānāt | tatsūtre

chandasītyanuvṛttistu na kāryā | 'bhūṣṇurbhaviṣṇurbhavite'tyamarakośe

prayogāt | prayogaśaraṇā vaiyākaraṇā iti nyāyāt |

tasmādviṣṇubhrājiṣṇuvajjayiṣṇurapi sādhureva || 69 ||

nakhadīdhitisañchannanamajjanatamoguṇā |

Page 44: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nakhānāṃ pādanakhacandrāṇāṃ dīdhitibhiḥ kiraṇaiḥ samyak channo

lopito namatāṃ brahmaviṣṇvādijanānāṃ tamoguṇo'jñānaṃ yasyāḥ |

pādadhyānenājñānanāśa iti bhāvaḥ | yadvā asyāścaraṇayugasya

nakhacandrasya namajjanakirīṭamaṇigaṇacchāyāpratibimbabāhulyena

dīdhitīnāṃ viśiṣyabhānābhāve tāsāṃ tamonāśāya

namajjanahṛdayāntaḥpraveśa utprekṣate kaviriti bhāvaḥ | tathā ca

matsyapurāṇa-padmapurāṇayoḥ pārvatyāḥ sāmudrikalakṣaṇāni

dṛṣṭavato nāradasya vākyam -

na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā |

uttānahastā satataṃ caraṇairvyabhicāribhiḥ ||

svacchāyayā bhaviṣyeyaṃ kimanyadbahubhāṣyate |

iti menāṃpratyukterdurlakṣaṇānyevemāni kathitānīti bhrāmyatā

himavatā saduḥkhaṃ pṛṣṭo

nārada uvāca -

'harṣasthāne'pi mahati tvayā duḥkhaṃ nivedyate |

aparicchinnavākyārtho mohaṃ yāsi mahāgire ||'

ityādinā na jāto'syāḥ patirityādivākyānāmarthaṃ nirvarṇyānte

kathitam -

'yattu proktaṃ mayā pādau svacchāyāvyabhicāriṇau |

asyāḥ śṛṇu mamātrāpi vāco'rthaṃ śailasattama ||

caraṇau padmasaṅkāśāvasyāḥ svacchanakhojjvalau |

surāsurāṇāṃ namatāṃ kirīṭamaṇikāntibhiḥ ||

vicitravarṇairhāsyanti svacchāyāṃ pratibimbataiḥ |

praviśya nāśayiṣyanti teṣāṃ hārdaṃ tamoguṇam ||' iti |

padadvayaprabhājālaparākṛtasaroruhā || 70 ||

padadvayasya caraṇayugalasya prabhājālena sauṣṭhavādiguṇasamūhena

parākṛte niraste saroruhe kamale yasyāḥ sā || 70 ||

siñjānamaṇimañjīramaṇḍitaśrīpadāmbujā |

Page 45: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

siñjānāḥ bhūṣaṇajanyaśabdaviśeṣaṃ kurvāṇā maṇayo

yayostābhyāṃ mañjīrābhyāṃ pādakaṭakābhyāṃ maṇḍitā

śrīryayostādṛśe padāmbuje yasyāḥ 'nadyṛtaśce'tyavikalpito'pi

kapratyayaḥ śrīśabdasya nadīsaṃjñāniṣedhādeva na bhavati | 'hrasvo

napuṃsaka' iti hrasvastu saṃjñāpūrvakavidheranityatvānneha bhavati |

maṇḍite śrīyukte pādāmbuje yasyā iti tripadabahuvrīhirvā |

marālīmandagamanā mahālāvaṇyaśevadhiḥ || 71 ||

marālo haṃsaḥ svabhāvādeva mandagatiḥ | tatrāpi strījātīyā viśeṣata iti

marālyevopāttā | tasyā iva mandagamanaṃ yasyāḥ | mahato

lāvaṇyasyātiśayitasaundaryasya śevadhirnidhiḥ | 'nidhirnā

śevadhi'rityagnipurāṇāt | ata eva 'paravalliṅgaṃ dvandvatatpuruṣayo'riti

pāṇinīyasūtrāt puliṅgamidaṃ nāma | tena 'śevadhaye nama' ityeva

prayogo na pākṣikaḥ 'śevadhye nama' iti || 71 ||

sarvāruṇā'navadyāṅgī sarvābharaṇabhūṣitā |

vāsanābharaṇakusumakāntyādikaṃ sarvamevāruṇaṃ yasyāḥ | avadyāni

nindyāni na bhavantītyanavadyāni sulakṣaṇānyaṅgāni avayavā yasyāḥ |

sarvaiścūḍāmaṇiprabhṛtipādāṅgulīyakāntaiḥ

kālikāpurāṇoktaiścatvāriṃśatā kalpasūtroktairanyairapi

vābharaṇairbhūṣitā |

evaṃ sthūlaṃ rūpamuktvā tadavasthitisthānānyāha -

śivakāmeśvarāṅkasthā śivā svādhīnavallabhā || 72 ||

śivakāmetyādinā | kamanīyatvātkāmaḥ 'kāmaḥ kamanīyataye'tyukteḥ |

kāmaṃ yathecchaṃ rūpamasyeti vā kāmaḥ | īdṛśavyutpattyaiva

manmathe kāmapadapravṛtteḥ kālikāpurāṇe pradarśanāt |

'jagatsu kāmarūpatve tvatsamo naiva vidyate |

atastvaṃ kāmanāmnāpi khyāto bhava manobhava ||'

iti | prajñānameva vā kāmaḥ | tathā ca śrutiḥ- 'yadetaddhṛdayaṃ

manaścaitatsaṃjñānamajñānaṃ vijñānaṃ prajñānaṃ medhā

dṛṣṭirdhṛtirmatirmanīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kraturasuḥ kāmo vaśa

iti sarvāṇyevaitāni prajñānasya nāmadheyāni bhavanti' iti | atra

Page 46: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prajñānaśabdena śiva evocyate | skānde brahmagītāyāṃ

tathaivopabṛṃhaṇadarśanāt -

'śaṅkarākhyaṃ tu vijñānaṃ bahudhā śabdyate budhaiḥ |

keciddhṛdayamityāhuḥ --------------------------------------------- ||'

ityārabhya

'vaśa ityāstikāḥ kecitsarvāṇyetāni santatam |

prajñānasya śivasyāsya nāmadheyānyasaṃśayam ||'

ityantam | jagatsisṛkṣāvānīśvaraḥ kāmapadavācyaḥ | tathā ca

bṛhadāraṇyake śrūyate- 'ātmaivedamagra āsīdeka eva

so'kāmayatetyādyetāvānvai kāmaḥ' ityantam | śivaścāsau

kāmaścāsāvīśvaraśceti karmadhārayaḥ | guṇirudramadanayornirāsāya

padatrayī | tasyāṅke

vāmotsaṅge tiṣṭhati niṣaṇṇā | ata-evāha śivā | vaśa kāntau śivaḥ

smṛtaḥ | kāntiricchā | paraśivecchārūpetyarthaḥ | icchārūpāyāḥ

śakteḥ śivādhārakatvāditi bhāvaḥ | śivābhedādvā śivā | tatra

śivapadaniruktistu śaivāgame -

'vṛtteḥ sākṣitayā vṛttiprāgabhāvasya ca sthitaḥ |

bubhutsāyāstathā jño'smītyāpātajñānavastunaḥ ||

asatyālambanatvena satyaḥ sarvajaḍasya tu |

sādhakatvena cidrūpaḥ sadā premāspadatvataḥ ||

ānandarūpaḥ sarvārthasādhakatvena hetunā |

sarvasambandhavattvena sampūrṇaḥ śivasaṃjñitaḥ ||

jīveśatvādirahitaḥ kevalaḥ śiva eva sa |'

iti | śivaṃ karotīti vā śivaśabdāt 'tatkarotī'tiṇyantātpacādyaci ṭāp |

śete'sminsarvamiti vā | 'sarvanighṛṣvariṣve'tyādinā kartṛbhinne'rthe

auṇādikanipātanāt | śivāḥ śobhanā guṇā asyāṃ santīti vā | arśa

āditvādac | jainendravyākaraṇe tu 'śivādayaśce'ti sūtram |

tatsubhūticandreṇa vyākhyātam | śāmyatīti śivaḥ kvana

Page 47: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

itvamaṅgalopaśca nipātyata iti |

'samedhayati yaṃ nityaṃ sarvārthānāmupakramam |

śiveti yanmanuṣyāṇāṃ tasmādeva śivaḥ smṛtaḥ ||'

iti bhārate |

'samā bhavanti me sarve dānavāścāmarāśca ye |

śivaṅkarosmi bhūtānāṃ śivatvaṃ tena me surā ||'

iti ca | 'yo yoniṃ yonimadhitiṣṭhatyeko yasminnidaṃ saṃ ca vicaiti viśvam'

iti

śrutiḥ | 'trilocanaṃ nīlakaṇṭhaṃ praśāntami'ti ca | tadetatsarvaṃ

śivāṣṭottaraśatavyākhyāne saṃgṛhītamasmābhiḥ -

'prakṛtyā nairmalyādamalaguṇayogādapi

śamājjagatyādhāratvādbhajadamṛtadānācca bhavataḥ |

balādicchāśakteḥ paramaśiva vedāntanikarai -

rasādhāraṇyena vyavahṛtimayāsīḥ śiva iti ||'

śivābhedā vā śivā | tadabhedasya pravṛttinivṛtti(mitta)tā ca liṅgapurāṇe

darśitā -

'yathā śivastathā devī yathā devī tathā śivaḥ | tasmādabhedabuddhyaiva śiveti kathayantyumām ||'

iti | tatraiva sthalāntare -

'umāśaṅkarayorbhedo nāstyeva paramārthataḥ |

dvidhā'sau rūpamāsthāya sthita eko na saṃśayaḥ ||'

iti | 'paramātmā śivaḥ proktaḥ śivā saiva prakīrtite'ti ca |

yajñavaibhavakhaṇḍe'pi -

'cinmātrāśrayamāyāyāḥ śaktyākāre dvijottamāḥ |

anupraviṣṭhā yā saṃvinnirvikalpā svayaṃprabhā ||

sadākārā parānandā saṃsārocchedakāriṇī |

sā śivā paramā devī śivābhinnā śivaṅkarī ||'

Page 48: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityārabhya

'karuṇāsāgarāmenāṃ yaḥ pūjayati śāṅkarīm |

kiṃ na siddhyati tasyeṣṭaṃ tasyā eva prasādataḥ ||'

ityantam | athavā | vāyorbhāryā śivānāmnī | uktaṃ ca laiṅgai -

'samastabhuvanavyāpī bhartā sarvaśarīriṇām |

pavanātmā budhairdeva īśāna iti kīrtyate ||

īśānasya jagatkarturdevasya paramātmanaḥ | śivā bhāryā budhairuktā putrī cāsya manojava ||'

iti | 'bālenduśekharo vāyuḥ śivaḥ śivamanorame'ti ca | vāyupurāṇe'pi -

'īśānasya caturthī yā tanurvāyuriti smṛtā | tasya patnī śivānāma putraścāsya manojava ||'

iti | yadvā | śivaṃ mokṣaṃ dadātīti śivā | taduktaṃ devīpurāṇe -

'śivā muktiḥ samākhyātā yogināṃ mokṣadāyinī |

śivāya jayate devī tato loke śivā smṛtā ||'

iti | āgame tu -

'pāvakasyoṣṇateveyaṃ bhāskarasyeva dīdhitiḥ |

candrasya candrikeveyaṃ śivasya sahajā śivā ||' iti |

evamicchādidharmarūpāpi na dharmiṇaṃprati guṇabhūtetyāha-

svādhīneti | svasyātmano'dhīna āyatto vallabho bhartā kāmeśvaro

yasyāḥ | śivasya śaktyadhīnātmalābhakatvāddharmyeva dharmādhīna

ityarthaḥ | taduktaṃ kālikāpurāṇe -

'nityaṃ vasati tatrāpi pārvatyā saha narmakṛt |

madhye devīgṛhaṃ tatra tadadhīnastu śaṅkaraḥ ||'

iti | āgame'pi -

Page 49: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'śakto yayā sa śambhurbhuktau muktau ca paśugaṇasyāsya |

tāmenāṃ cidrūpāmādyāṃ sarvātmanāsmi nataḥ ||'

iti | skānde'pi -

'jagatkāraṇamāpannaḥ śivo yo munisattamāḥ |

tasyāpi sābhavacchaktistayā hīno nirarthakaḥ ||'

iti | śrīmadācāryabhagavatpādairapyuktam -

'śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavituṃ

na cedevaṃ devo na khalu kuśalaḥ spanditumapi ||'

iti | svādhīno vallabho yayeti vā | śaryātikanyāyāḥ sukanyāyāḥ

patiraśvibhyāṃ svasamānarūpaḥ kṛta iti taṃ viśiṣyājānatyā

bhagavatīmārādhyaiva svādhīnīkṛta iti devībhāgavate saptamaskandhe

kathā smaryate -

'śaraṇaṃ te jaganmātaḥ prāptāsmi bhṛśaduḥkhitā |

rakṣa me'dya satīdharmaṃ namāmi caraṇau tava ||'

ityādiprārthanottaram

'evaṃ stutā tadā devī tayā tripurasundarī |

hṛdi tasyā dadau jñānaṃ yenādhīnaḥ patirbhava ||'

ityādyukteḥ | evaṃ śacyā indraprāptirapi ṣaṣṭhaskandhoktedāhartavyā ||

72 ||

yadyapi bhaktimīmāṃsāyāṃ 'tatpratiṣṭhā gṛhapīṭhavadi'tisūtre

gṛhe tiṣṭhati pīṭhe tiṣṭhatīti prayogāviśeṣādubhayorapyadhikaraṇatvaṃ

mukhyameva na tu

sākṣātparamparāsambandhādirūpatāratamyapīṭhabhūbhāgasyāpi

gṛhantargatatvādityuktam tathāpi guhe kva

tiṣṭhatītyākāṅkṣānudayātpīṭhamapekṣyetareṣāmadhikaraṇānāṃ

tāratamyamanubhavasiddhamastyeva | tena nyāyena

mukhyatvātkāmeśvaravāmotsaṅgaṃ prathamamuktvā sthalāntarāṇyāha

-

sumerumadhyaśṛṅgasthā śrīmannagaranāyikā |

Page 50: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sumerumadhyaśṛṅgasthetyādinā | sumerorhemādrermadhyaśṛṅge

tiṣṭhatīti tatsthā | śobhane merumadhyaśṛṅgeti vā | meruparvate hi

śivatrikoṇavattrīṇi śṛṅgāṇi teṣāṃ madhye caturthaṃ śṛṅgamasti |

taduktaṃ lalitāstavaratne durvāsamahāmunibhiḥ -

'sa jayati suvarṇaśailaḥ sakalajagaccakrasaṃghaṭitamūrtiḥ |

kāñcananikuñjavāṭīkandaladamarīprapañcasaṅgītaḥ ||

harihayanairṛtamārutaharitāmanteṣvavasthitaṃ tasya |

vinumaḥ sānutritayaṃ vidhiharigaurīśaviṣṭapādhāram ||

madhye punarmanohararatnarucistabakarañjitadigantam |

upari catuḥśatayojanamuttuṅgaṃ śṛṅgapuṅgavamupāse ||'

iti | śrīmallakṣmīvadyannagaraṃ nirupapadameva nagarapadaṃ

vidyānagaravācakaṃ tasya nāyikā adhipatiḥ | tacca nagaraṃ dvividhaṃ

ekaṃ tāvanmadhyameruśṛṅgastham | taduktaṃ lalitāstavaratne -

'tatra catuḥśatayojanapariṇāhaṃ devaśilpinā racitam |

nānāsālamanojñaṃ namāmyahaṃ nagaramādividyāyāḥ ||'

iti | tatra madhyaśṛṅge | catvāri śatānīti vigrahaḥ | na tu

'catuḥśatamutkṛti'riti piṅgalasūtra iva caturadhikaṃ śatamiti | uttaraśloke

prathamaprākārasya prathama

sahasrapūrvakaṣaṭśatasaṃkhyākayojanaparimita iti parimāṇoktivirodhāt |

nānāsālaiḥ pañcaviṃśatibhiḥ prākārairiti tadarthaḥ | aparaṃ

sakalabrahmāṇḍabahirūrdhvabhāge

sudhāsāgaramadhyagataratnadvīpastham | taduktaṃ rudrayāmale -

'anekakoṭibrahmāṇḍakoṭīnāṃ bahirūrdhvataḥ |

sahasrakoṭivistīrṇaṃ sudhāsindhostu madhyame ||

ratnadvīpe jagaddvīpe śatakotipravistare |

pañcaviṃśatitattvātmapañcaviṃśativaprakaiḥ ||

trilakṣayojanottuṅgaiḥ śrīvidyāyāḥ puraṃ śubham |'

Page 51: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityādi | vidyāratnabhāṣye tu kṣīrasamudramadhye'pyekaṃ

puramastītyuktaṃ parantu tasya caturviṃśatiprākārā ityasakṛduktaṃ

tatraikasya prākārasya nyūnatvaṃ gaveṣaṇīyam | śrīmannagaraśabdaḥ

śrīcakraparo vā | 'cakraṃ puraṃ ca sadanamagāraṃ nagaraṃ guhe'ti

viśvākhyokteḥ | 'kagajadaśāre'tyādigauḍapādīyasūtre śrīpurasya

cakraparatvena tadbhāṣye vyākhyānācca | 'netamṛṣimaviditvā nagaraṃ

praviśet', 'devānāṃ pūrayodhyā', 'amṛtenāvṛtāṃ purī'mityādiśrutiṣu

nagarādipadānāṃ cakre prayogadarśanācca 'nagaracakra -' (?)

ityādirudrayāmalāt |

cintāmaṇigṛhāntasthā pañcabrahmāsanasthitā || 73 ||

merau tu svalpaparimāṇam,

'śṛṅgāravarṇavaprasyottarataḥ sakalavibudhasaṃsevyam |

cintāmaṇigaṇaracitaṃ cintāṃ dūrīkarotu me sadanam ||'

iti lalitāstavaratnāt | gauḍapādīyasūtrabhāṣye tu sarveṣāṃ

cintitārthapradamantrāṇāṃ nirmāṇasthānaṃ tadeveti tasya

cintāmaṇigṛhatvamityuktvā tannirmāṇaprakāro vistareṇa varṇitaḥ |

pañcabhirbrahmābhirnirmitamāsanaṃ mañcakarūpaṃ tatra sthitā |

taduktaṃ bahurūpāṣṭakatantre bhairavayāmalatantre ca -

'tatra cintāmaṇimayaṃ devyā mandiramuttamam |

śivātmake mahāmañce maheśānopabarhaṇe ||

atiramyatale tatra kaśipuśca sadāśivaḥ |

bhṛtakāśca catuṣpādā mahendraśca patadgrahaḥ || tatrāste parameśānī mahātripurasundarī |'

iti | bhṛtakāḥ bhṛtyāḥ druhiṇaharirudreśvarā ityarthaḥ |

āgneyādīśānāntavidikṣu brahmādaya uparyadhaḥstambharūpāḥ

madhye puruṣarūpā api śrīdhyānācchaktibhāvaṃ prāptā mīlitākṣā

niścalā ityādikaṃ purāṇādavagantavyam || 73 ||

mahāpadmāṭavīsaṃsthā kadambavanavāsinī |

mahānti padmāni yasyāmīdṛśyāmaṭavyāṃ vane samyaktiṣṭhati |

padmāṭavīsvarūpamūrdhvaṃ

Page 52: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'trilakṣayojanāyāmamahāpadmavanāvṛtam' iti rudrayāmaloktamekam |

lalitāstavaratnoktamanyat -

'maṇisadanasālayoradhimadhyaṃ daśatālabhūmiruhadīrghaiḥ |

pūrṇaiḥ payodavarṇairyuktāṃ kāṇḍaiśca yojanottuṅgaiḥ ||

militaistālīpañcakamānairmilitāṃ ca kesarakadambaiḥ | santatagalitamarandasrotoniryanmilindasandohām ||

pāṭīrapavanabālakadhāṭīniryatparāgapiñjaritām |

padmāṭavīṃ bhajāmaḥ parimalakallolapakṣmalopāntām ||'

iti | brahmarandhrasthitasahasradalapadmamapi padmāṭavītyucyate | uktaṃ

ca

svacchandatantre - 'tasmādūrdhvaṃ kulaṃ padmaṃ

sahasrāramadhomukha'miti prakramya 'mahāpadmavanaṃ cedaṃ samānaṃ

tasya coparī'ti | brahmāṇḍapiṇḍāṇḍayoraikarūpyācca | idaṃ

cāruṇopaniṣadbhāṣye- 'āṇḍībhavajamāmuhu'riti-

vākyavyākhyānāvasare spaṣṭīkṛtam |

kadambānāṃ nīpānāṃ vane vasatīti tathā | cintāmaṇigṛhaṃ

parito maṇimaṇṭapaṃ tatparitaḥ kadambavanam | taduktaṃ bhairavayāmale

-

'bindusthānaṃ sudhāsindhupañcayonyaḥ suradrumāḥ |

tatraiva nīpaśreṇī ca tanmadhye maṇimaṇṭapam ||

tatra cintāmaṇimayam ---------------------------------------- |'

ityādi | kanakarajataprākāramadhyabhūḥ saptayojanā |

tasmāddviyojanonnatāḥ kadambavṛkṣāḥ santītyapi purāṇe sthitam |

sudhāsāgaramadhyasthā kāmākṣī kāmadāyinī || 74 ||

sudhāsāgaraḥ pīyūṣavarṇaḥ sa cordhvastha ekaḥ 'amṛtenāvṛtāṃ

purī'miti śrutiprasiddhaḥ | piṇḍāṇḍe bindusthāne

sahasrārakarṇikācandramadhye'nyaḥ | aparājitākhye

saguṇabrahmopāsanāprāpte nagare aranāmakaṇyanāmakau dvau

sudhāhṛdau sāgarapratimau | śārīrakabhāṣye- 'anāvṛttiḥ

śabdādi'tisūtre kathitāvanyau | aviśeṣātsarve'pīha gṛhyante | teṣāṃ

Page 53: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

madhye tiṣṭhatīti tathā |

kāme kamanīye akṣiṇī yasyāḥ | samāsāntaṣṭac | kāmeśvara eva

netraṃ yasyā iti vā | netraviṣayatvānnetratvamupacaryate |

kāñcīpīṭhādhiṣṭhātryā idamasādhāraṇaṃ nāma | taduktaṃ

brahmāṇḍapurāṇe

'sarvajñā sākṣibhāvena tattatkāmānapūrayat |

taddṛṣṭvā caritaṃ devyā brahmā lokapitāmahaḥ ||

kāmākṣīti tadā nāma dadau kāmeśvarī ca |' iti |

kāmānmanorathān dadātīti kāmadāyinī | kāmeśvarameva vā

bhaktebhyo vitarati śivābhedadānābhiprāyeṇa vā kāmadāyinī | kāmaṃ

manmathaṃ dyati khaṇḍayatīti vā kāmadaḥ śivastena ayinī

śubhāvahavidhimatī | ayaḥ śubhāvaho vidhirityamaraḥ | athavā dāyo

nāma pitrādiparamparārjitaṃ svam | tataḥ kāmeśvareṇa dāyavatī |

tadabhinnānādi siddhasvabhāvavatītyarthaḥ || 74 ||

atha devyāḥ sthūlarūpasya kāryāṇi spaṣṭatayā vadanneva

rahasyabhūtaṃ paraṃ rūpaṃ rahasyoktibhireva varṇayitumārabhate -

devarṣigaṇasaṃghātastūyamānātmavaibhavā |

devarṣītyādinā | devagaṇa ṛṣigaṇaśca yastayoḥ saṃghātena

mahāsamudāyena stūyamāna ātmā svarūpaṃ yasya tādṛśaṃ

vaibhavaṃ yasyāḥ, stūyamānātmavaibhavamātmano vyāpakatvaṃ yasyā

vā sā | athavā devarṣigaṇaiḥ saṃghātaśaḥ stūyamānaṃ

bahuprakāreṇa stūyamānamityarthaḥ | yadvā saṃghāto

narakaviśeṣastannirāsārthaṃ stūyamānamityādi | pāpasya

prāyāścittamityādau ṣaṣṭhyā

nāśyanāśakabhāvasambandhārthakatvadarśanādihāpi ṣaṣṭhīsamāsaḥ

| yadvā samyak ghāto bhaṇḍāsuravadhastaduddeśena stūyamānamityādi |

ata evottaranāmani taduttarabhāvitavadhodyogakathanam | ata-eva

brahmāṇḍapurāṇe bhaṇḍāsurapīḍitairdevaiḥ kutaṃ 'jayadevi

jaganmāta'rityādinā devīstavaṃ nirvarṇyāmbayā varaṃ

vṛṇudhvamityukte devānāṃ vākyam -

'yadi tṛṣṭāsi kalyāṇi vayaṃ daityendrapīḍitāḥ |

durlabhaṃ jīvitaṃ cāpi tvāṃ gatāḥ śaraṇārthinaḥ ||'

Page 54: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityādi | anyatrāpi -

'tataḥ kadācidāgatya nārado bhagavānṛṣiḥ |

praṇamya paramāṃ śaktimuvāca vinayānvitaḥ ||'

ityārabhya -

'ayaṃ bhaṇḍāsuro devi bādhate jagatāṃ trayam |

tvayaikayaiva jetavyo na śakyastvaparaiḥ suraiḥ ||'

ityantam | vastutastu devā brahmādayaḥ | ṛṣayo vasiṣṭhādayaḥ | devarṣayo

nāradādayaḥ | devarṣayaśca devarṣayaśceti vigrahaḥ | gaṇāḥ

ādityādayaḥ |

'ādityaviśvavasavastuṣitābhāsvarānīlāḥ |

mahārājikasādhyāśca rudrāśca gaṇadevatāḥ ||'

ityagnipurāṇāt | teṣāṃ saṃghātaḥ samudāyaḥ

'anekakoṭidikpālaiścandrārkavasukoṭibhi'rityādirudrayāmaloktastena

stūyamānamityarthaḥ | tena na gaṇasaṃghātapadābhyāṃ paunaruktyaṃ

śaṅkanīyam | atha pararūpaparatvapakṣe

devādistūyamānatvaviśeṣaṇādakhilānugatamakhilaparicitamakhilapremās

padaṃ caitanyamevātmeti śaivaśāstroktaṃ svarūpaṃ dhvanitam |

agnipurāṇe'pi -

'tasya caitanyamātmeti prathamaṃ sūtramīritam |

jñānabandha itīdaṃ tu dvitīyaṃ sūtramīśituḥ ||'

iti | tataśca devādibhiḥ stūyamānaṃ paricīyamānamātmanaḥ | 'svātmaiva

devatā proktā lalitā viśvavigrahe'ti tantrarājoktāyā

ātmābhinnadevatāyā vaibhavaṃ vibhutvamanantaśaktisaṃvṛtatvarūpaṃ

prābhavaṃ yasyāḥ seti varṇanīyam | atha 'devakāryasamudyate'ti

yatsthūlarūpasya kāryamuktaṃ tatprapañcayati |

bhaṇḍāsuravadhodyukta śaktisenāsamanvitā || 75 ||

bhaṇḍanāmako'surastadyuddhādikaṃ ca lalitopākhyāne vistareṇa

Page 55: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prasiddhataram | taduktaṃ tatraiva brahmāṇḍapurāṇe manmathadāhaṃ

prakramya,

'atha tadbhasma saṃvīkṣya citrakarmā gaṇeśvaraḥ |

tadbhasmanā tu puruṣaṃ citrākāraṃ cakāra sa ||'

ityārabhya

'etaddṛṣṭvā tu caritaṃ dhātā bhaṇḍitibhaṇḍiti |

yaduvāca tato nāmnā bhaṇḍo lokeṣu kathyate ||'

ityantam | tasyāsuratvamapi tatraivoktam -

'rudrakopānalājāto yato bhaṇḍo mahābalaḥ |

tasmādraudrasvabhāvaśca dānavaścābhavattataḥ ||'

iti | tasya daityasya vadhe hanane udyuktānāṃ śaktīnāṃ strīdevatānāṃ

senābhiḥ sainye samyak vyūhanirmāṇenānvitā yuktā |

samyagabhedenānvitā vā | tathā ca gauḍapādīyaṃ sūtram-

'bhaṇḍāsurahananārthamekaiva anekā' iti | yadvā bhaṇḍo nirlajjaḥ sa ca

prakṛte jīvabhāvamāpanno dehī | tadāhuḥ 'saccitsukhātmā'pi

jaḍāsthiratvaduḥkhādibhiḥ kliśyasi bhaṇḍimāya'miti | tasyāsūn prāṇān

rātyādatte tatsarvaṃ svaṃ tadgato dharmo bhaṇḍimeti yāvat | jñānabandha

iti sūtrokto bandha iti bhāvaḥ | asyātmā jñānamiti sūtradvayaṃ

sandhāvakāraśleṣāśleṣābhyāmātmanyātmatvajñānābhāvo'nātman

yātmatvajñānaṃ ca āṇavamalapadavācyatvena prasiddho bandha

ityarthastadbhāṣyavārtikayoruktaḥ | tasya vadho yasmāttadudyuktamudyoga

udyama iti yāvat tasya yāḥ śaktayaḥ sāmarthyāni tāsāṃ senayā

samūhena samanviteti rahasyārthaḥ | tathā ca śivasūtrāṇi- 'udyamo

bhairavaḥ | śakticakrānusandhāne viśvasaṃhāraḥ' | śaktisandhāne

śarīrotpattiḥ bhūtasandhāne bhūtapṛthaktvaviśvasaṃghaṭṭā ityādīni

tadvārtikāni yathā -

'yoyaṃ vimarśarūpāyāḥ prasarantyāḥ svasaṃvidaḥ |

jhaḍityuccalanākārapratibhonmajjanātmakaḥ ||

udyamo'ntaḥparispandaḥ pūrṇāhaṃbhāvanātmakaḥ |

sa eva sarvaśaktīnāṃ sāmarasyādaśeṣataḥ ||

Page 56: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

viśvatobharitatvena vikalpānāṃ vibhedinām |

alaṃ kavalanenāpītyanvarthādeva bhairavaḥ ||

yo'yamuktaḥ svasaṃvitterudyogo bhairavātmakaḥ | asyāsti mahatī śaktiratikrāntakramākramā ||

niḥśeṣanijacicchaktisenākramaṇalampaṭā |

riktāriktobhayākārāpyanyaitaddūṣiṇī parā ||

tathaiva svātmacidbhittau prameyollāsanāditaḥ |

parapramātṛviśrāntiparyantaspandarūpayā ||

sṛṣṭisthitilayāntākhyā bhāsā śaktiprasāraṇāt |

prapañcaviṣayaṃ cañcatpañcakṛtyaṃ prapañcitam ||

tayā prasāritasyāsya śakticakrasya yatpunaḥ | sandhānamantarā māyā soktakramavimarśanam ||

tasminsatyasya viśvasya kālāgnyādikalāvadheḥ |

saṃhāraḥ syātsvasaṃvittivahnisadbhāvalakṣaṇaḥ ||

icchāśaktirumetyādisūtroktā śaktirasya yā |

sandhāne yoginastasyāstanmaye bhāvane sati ||

tadvaśāttattadicchārhaśarīrotpattiriṣyate |

bhūtānāṃ dehadhīprāṇaśūnyānāṃ grāhakātmanām ||

grāhyāṇāṃ sthāvarāṇāṃ ca sandhānaṃ paripoṣaṇam |

pṛthaktvamatha viśleṣo vyādhyādikleśabandhanāt ||

viśvasya deśakālādiviprakṛṣṭasya yatpunaḥ |

saṃghaṭṭaścakṣurādyakṣapratyakṣīkaraṇādikam ||

etatsarvaṃ bhavecchaktisandhāne sati yoginaḥ |'

ityādi | puṃstvaśaktirbālye tirohitāpi yauvane yathā samullasati tathā

vicitrāḥ śaktisamūhā jīve vidyamānā apyajñānavaśāttirohitāḥ

Page 57: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

udyoge sati tu sarvā api tāḥ samullasantīti tu samudāyārthaḥ || 75 ||

sampatkarī samārūḍhasindhuravrajasevitā |

asti sampatkarīnāma kāciddevatā | yā tāvat svatantratantre- 'sampatkarīti

kāpyasti vidyā sā'cintyavaibhave'tyārabhya 'evaṃ trivarṇā sā vidyā

vidhānaṃ cātha kathyata' ityantena varṇitā | sā hi tripurasundaryā

gajeṣvadhikṛteti lalitopākhyāne prasiddham | 'lalitāparameśānyā

aṅkuśāstrātsamudratā | sampatkarī nāmadevī' tyārabhya 'raṇakolāhalaṃ

nāma sāruroha mataṅgaja'mityādikamuktvā 'tāmanvagā yayuḥ

koṭisaṃkhyākā kuñjarottamā' ityantam | tayā

samyaggajaśāstrakathitopāyairārūḍhānāmārohaṇādinā niyamitānāṃ

sindhurāṇāṃ bhadramandramṛgādibhedabhinnagajānāṃ vrajena

hāstikena sevitā | athavā sukhasampanmayī cittavṛttiḥ sampatkarītyucyate

tasyāṃ samārūḍhairviṣayībhūtaiḥ sindhuravrajaiḥ

śabdādiviṣayasamūhaiḥ sevitā | tathā ca kādimate-

'indriyārthāngajānpūrve tannāmnaiva samarcayedi'ti | ekasmin jñāne

viṣayībhūtāyāstripuṭyā vivicya sambandhajñānarūpā cittavṛttiḥ

sukhasampatkarī | taduktaṃ pratyabhijñāyām -

'grāhyagrāhakasaṃvittisāmānye sarvadehinām |

yogināṃ tu viśeṣo'yaṃ sambandhe sāvadhānataḥ ||'

iti | tadidaṃ 'lokānandaḥ samādhisukha'miti śivasūtravyākhyāyāṃ

spaṣṭam | 'mātrā svapratyayānusandhāne naṣṭasya punarutthāna'miti sūtre

varadarājenoktam -

'mātrā padārtharūpādyāsteṣvebhiścakṣurādibhiḥ |

akṣaiḥ svapratyayo nāma tatastvagrāhyavedanam ||

sandhānaṃ tu samastaṃ tadahamityanusaṃhatiḥ |

amuṣminsati naṣṭasya haritasyoktavargataḥ ||

turyasya punarutthānaṃ bhūya unmajjanaṃ bhavet |

aikyasampatkaraṃ tasya yogīndasyeti śiṣyata ||'

iti |

Page 58: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

aśvārūḍhādhiṣṭhitāśvakoṭikoṭibhirāvṛtā || 76 ||

aśvārūḍhākhyā kāciddevatā tantre prasiddhā | yasyāstrayodaśākṣaro

mantraḥ sā tāvadaśveṣvadhikṛtā | taduktaṃ brahmāṇḍapurāṇe -

'atha śrīlaliteśānyāḥ pāśāyudhasamudbhavā |

ati tvaritavikrāntiraśvārūḍhā calatpuraḥ ||'

ityārabhya

'aparājitanāmānaṃ samārūhya hayaṃ yayau |

bahavo vātajavanā vājinastāṃ samanvayuḥ ||'

ityantam | ata-eva tripurāsiddhānte nāmaniruktiḥ 'turaṅgeṣu sthiratvācca

sāśvārūḍheti gīyata' iti | tayādhiṣṭhitānāṃ svāyattīkṛtānāṃ

aśvānāṃ koṭiguṇitakoṭibhirjaladhisaṃkhyābhirbahvībhirāvṛtā | yadvā

'indriyāṇyaśvarūpāṇi tatra paścimato yaje'diti kādimate

vacanādaśvapadenendriyāṇi kathyante | tadārūḍhaṃ manaḥ | manasa

indriyadvāraiva vṛttinirgamāt | tataścaikena manasā

asaṃkhyātānīndriyāṇyadhiṣṭhāya tattatsukhāni bhunaktītyarthaḥ |

aśvārūḍhairiti bahuvacanāntena vigrahe

bahubhirmanobhiryugapadanantendriyādhiṣṭhātrītyarthaḥ | ātmākhyadevatārūpo yogī

pūrvoktodyamābhyāsavāṃścedicchāmātreṇa sarvaśarīrābhimānī

bhavatīti bhāvaḥ | tathā ca śivasūtrāṇi- 'vismayo yogabhūmikāḥ |

icchāśaktirumā kumārī | dṛśyaṃ śarīramiti | tadvārtikāni ca -

'yathā sātiśayānande tasya cidvismayo bhavet |

tathāsya yogino nityaṃ tattadvedyāvalokane ||

niḥsāmānyaparānandānubhūtistimitendriye |

pare svātmanyatṛptyaiva yadāścaryaṃ sa vismayaḥ ||

sa eva khalu yogasya paratattvakarūpiṇaḥ |

bhūmikāstat kramārohaparaviśrāntisūcikāḥ ||

īdṛgvismayavidyogabhūmikārūḍhacetasaḥ |

parabhairavatāṃ yuktyābhyasamānasya śāśvatī ||

Page 59: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tasyaiva yogino yecchāśaktiḥ saiva bhavatyumā |

parā bhaṭṭārikā saiva kumārīti prakīrtitā ||

sadāśivādikṣityantaviśvasargādilīlayā |

kumārī kuṃ mahāmāyā bhūmiṃ mārayatītyapi ||

kumārī copabhogyasya yogino bhairavātmanaḥ |

kumārī nānyabhogyasya bhoktrekātmyena tiṣṭhati ||

umā kumārī santyaktasarvasaṅgā maheśituḥ |

ārādhanaparā tadvadicchāśaktistu yoginaḥ ||

ayameva sphuṭopāyo dṛṣṭo'nuttaradeśikaiḥ |

evamīdṛkprabhāvecchāśaktiyuktasya yoginaḥ ||

yadyadṛśyamaśeṣaṃ taccharīraṃ tasya yoginaḥ |

ahamityapṛthaktvena prativatpratibhāsanāt ||

evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ |

dṛśyaṃ śarīratāmeti śarīraṃ cāpi dṛśyatām ||'

iti | sūtrāntarañca 'yathā tatra tathānyatre'ti |

'yatra svābhāvikā dehe sphuṭībhūtā svatantratā |

yathā tatra tathānyatra dehe bhavati yoginaḥ ||

sphuṭībhavati yuktasya pūrṇahantāsvarūpiṇī |'

iti || 76 ||

cakrarājarathārūḍhasarvāyudhapariṣkṛtā |

cakrarājakiricakrageyacakrādayo rathaprabhedā rathaśāstre lalitopākhyāne

ca varṇitāḥ -

'ānandadhvajasaṃyukto navabhiḥ parvabhiryutaḥ |

daśayojanamunnamraścaturyojanavistṛtaḥ ||

Page 60: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mahārājñīścakrarājarathendraḥ pracalanbabhau |

mantritābhā (ṇyambā)mahācakre gīticakre rathottame ||

saptaparvāṇi coktāni tatra devyaśca tāḥ śṛṇu |

kiricakrarathendrasya pañcaparvasamāśrayāḥ ||

devatāśca śṛṇu prājña nāmāni śṛṇvatāṃ jayaḥ |

cakrarājaratho yatra tatra geyarathottamaḥ ||

yatra geyarathastatra kiricakrarathottamaḥ |

etadrathatrayaṃ tatra trailokyamiva jaṅgamam ||'

ityādi | teṣu cakrarājākhyaṃ rathāmārūḍhaiḥ sarvairāyudhaiḥ

pariṣkṛtālaṅkṛtā yuddhakāle devī | rathasamīpe devyāḥ

sarvāṇyāyudhāni cakrarājarathe paripūrya sthāpitāni santītyarthaḥ |

yadvā cakrarājaṃ śrīcakrameva rathastamārūḍhāni yāni sarvāyudhāni

sarvāṇyātmajñānasādhanāni tairityādi | yajñāyudhāni

sambharatītyādau sādhane prāyudhaśabdaprayogadarśanāt | āṇavopāya-

śāktopāya-śāmbhavopāyādayaḥ śaivaśāstroktasādhanaviśeṣā

yogaśāstroktāśca te śrīcakrānna bhidyanta ityarthaḥ | tathā ca sūtram-

'nāsikāntamadhyasaṃyamātkimatra savyāpasavyasauṣumye'ṣviti |

cakrasiddhau satyāṃ yogamārge kimapi nāvaśiṣyata ityarthaḥ | athavā

cakrarājameva ratha ādhāro yasya taccakreśatvākhyā siddhiritiyāvat |

tāmārūḍhaṃ taddāne'dhikṛtaṃ yatsarvāyudhaṃ sarvāṇi

karmādirūpāṇyāyudhāni sādhanāni yasmiṃstat 'sarvaṃ karmākhilaṃ

pārtha jñāne parisamāpyata' iti vacanājjñānam | śuddhavidyetyarthaḥ |

tayā pariṣkṛtā | tathā ca śivasūtram-

'śuddhavidyodayāccakreśatvasiddhi'riti | vārtikānyapi -

'yadāparimitāṃ siddhimanicchanpunaricchati |

viśvātmavatprathārūpāṃ parāṃ siddhiṃ tadāsya tu ||

śuddhavidyodayāccakrarājatvaṃ siddhimṛcchati |

vaiśvātmyaprathanākāṅkṣī saṃdhatte śaktimātmanaḥ ||

yadā yogī tadā tasya sadāśivapadaspṛśaḥ |

īśvaro bahirunmeṣo nimeṣo'ntaḥ sadāśivaḥ ||

Page 61: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sāmānādhikaraṇyaṃ ca sadvidyāhamidaṃ dhiyoḥ |

iti nītyā jagatsarvamahameveti yā matiḥ ||

sā śuddhā nirmalā vidyā tadīyādudayātsphuṭāt |

unmajjanātsa cicchaktimātmano nityamāmṛśet ||

yadā yogī tadā tasya cakreśatvamanuttaram |

māheśvaryā samāveśotkarṣātsidhyati yogina ||' iti |

geyacakrarathārūḍhamantriṇīparisevitā || 77 ||

geyacakrākhyaṃ rathamārūḍhayā mantriṇyā śyāmalādevyā paritaḥ

sevitā | yadvā geyaṃ prasiddhaṃ cakraṃ yasya tādṛśo ratho yasya

sūryamaṇḍalasya

tatrārūḍhābhirmantriṇībhirvidyopāsakābhiryoginībhiḥ parisevitā |

athavā geyo mukhyaścakrākhyo ratho yasyāḥ sā tripurasundarī tasyā

ārūḍhamārohaṇaṃ buddhau viṣayīkaraṇamanusandhānamiti yāvat | tena

yo mantriṇīḥ | mantro'syāstīti mantri mantravīryaṃ tannayati viṣayīkarotīti

tadanubhavastena parisevitā | ātmanaṃ

tripurasundaryāścābhedenānusandhāne kriyamāṇe yattāvat tantrarāje

kathitaṃ garumukhaikavedyaṃ mantravīryayojanaṃ tasyānubhavo

bhavatītyarthaḥ | tathā ca sūtram-

'mahāhradānusandhānānmantravīryānubhava' iti |

'mahāhrada iti proktā śaktirbhagavatī parā |

anusandhānamityuktaṃ tattādātmyavimarśanam ||

mantravīryamiti proktaṃ pūrṇāhantāvimarśanam |

tadīyo'nubhavastasya sphuraṇaṃ svātmanaḥ sphuṭam ||'

iti | etacca 'vidyāśarīrasphuratā mantrarahasya'miti sūtre bhagavatā

śrīkṣemarājena, vistareṇa sphuṭīkṛtam || 77 ||

kiricakrarathārūḍhadaṇḍanāthāpuraskṛtā |

kirirvarāhaḥ 'kolaḥ potrī kiriḥ kiṭiri'tyamarāt | tadākṛtīni tadākṛṣṭāni

vā cakrāṇi yasya taṃ rathamārūḍhayā daṇḍanāthayā

Page 62: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

vārāhyākhyayā devyā puraskṛtā sevitā | 'sarvadā daṇḍapāṇitvād

daṇḍanāthetigīyata' iti tripurāsiddhānte daṇḍanāthanāmanirvacanāt |

athavā kiraya iti kiraṇāḥ sṛṣṭaya iti yāvat | idamupalakṣaṇaṃ sthitilayayoḥ

teṣāṃ cakraṃ samūha eva rathaḥ tasyārohe'pi daṇḍanāthena kṛtāntena

puraskṛtā na svādhīnīkṛtā | sṛṣṭisthitilayāntaḥpatito'pi yogī na

samayātanāviṣayaḥ | aluptānusandhāna iti yāvat | tathā ca sūtram-

'tatpravṛttāvapyanirāsaḥ svasaṃvettṛbhāvā'diti | vyākhyātaṃ ca

bhagavatā kṛṣṇadāsena -

'teṣāṃ sṛṣṭyādibhāvānāṃ pravṛttāvapyanāratam |

unmajjane'pi niṣkampayogāvaṣṭambhaśālinaḥ ||

anirāsaḥ svasaṃvettṛbhāvādapracyutirnijāt |

udyatturyacamatkārādupalabdhisvabhāvataḥ ||' iti |

jvālāmālinikākṣiptavahniprākāramadhyagā || 78 ||

jvālāmālinīnāmikā caturdaśītithinityā | tayā hi śrīmātaramabhito

vahnimayaḥ prakāro nirmitaḥ | tadākṣiptasya nirmitasya vahnimayasya

prākārasya

varaṇasya madhyagā madhyabhāge sthitā | tathā ca brahmāṇḍe

jvālāmāninīṃ prati devīvacanam -

'vatse tvaṃ vahnirūpāsi jvālāmālāmayākṛtiḥ |

tvayā vidhīyatāṃ rakṣā bālasyāsya mahīyasaḥ ||

śatayojanavistāraṃ parivṛtya mahītalam |

triṃśadyojanamunnamrajvālāprākāratāṃ vrajet ||'

ityādi | yadvā nanu parasparavilakṣaṇasṛṣṭyādisaṃvṛtasya jñāninaḥ

kathamadvatānusandhānalopābhāva ityata āha-jvāleti | jvālānāṃ

mālinikā mālāstāśca ākṣiptāstatkṣaṇe utpannāśca vahneḥ

prākārāḥ prakārāḥ sphulliṅgādayasteṣāṃ madhyagā tad draṣṭṛtvena

tatsraṣṭṛtvena ca madhyavartinī

vivadamānayordvayormadhyasthavannirvikārā | sṛṣṭyādikartṛtvena

tadvikāre'pyavikāriṇīti yāvat | taduktaṃ spandaśāstre -

Page 63: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

avasthāyugalaṃ cātra kāryakartṛtvaśabditam |

kāryatā kṣayiṇī tatra kartṛtvaṃ punarakṣayam ||

kāryonmukhaḥ prayatno yaḥ kevalaṃ so'tra lupyate |

tasmillupte'pi lupto'smītyabudhaḥ pratipadyate ||

na tu yo'ntarmukho bhāvaḥ sarvajñatvaguṇāspadaḥ |

tasya lopaḥ kadācitsyādanyasyānupalambhanāt ||

iti | cidvahnirūpasya jñānino visphuliṅgajvālāditulyajagataḥ kāryasya

nāśe'pi vahnitvarūpaprakāśakatvasya prakāśātmakatvasya vā na

kṣatiriti phalitārthaḥ | na ca śivakāryasya kṣayiṣṇutvena

śivaniṣṭhakartṛtvasya nāśābhāve sādhakasya yoginaḥ kimāyātamiti

vācyam | asyāpi śivatulyatvena 'tathāparyanuyogānarhatvāt śivatulyo

jāyata' iti sūtrāt | uktañca 'svaśaktipracayo viśva'miti sūtre vārtikakāraiḥ -

'śaktayo'sya jagatkṛtsnaṃ śaktimāṃstu maheśvaraḥ |

ityāgamadiśā viśvaṃ svaśaktipracayo yathā ||

śivasya tatsamasyāpi tathāsya parayoginaḥ |'

iti | athavā | jvālāmālinikāsu śaktitrikoṇeṣu pañcasu kṣiptānāṃ

samarasabhāvamāpannānāṃ vahniprākārāṇāṃ śivatrikoṇānāṃ

caturṇāṃ madhye bindurūpeṇa tiṣṭhatīti | taduktamuttaracatuḥśatīśāstre

-

'tacchaktipañcakaṃ sṛṣṭyā layenāgnicatuṣṭayam |

pañcaśakticaturvahnisaṃyogāccakrasambhavaḥ ||'

iti || 78 ||

bhaṇḍasainyavadhodyuktaśaktivikramaharṣitā |

bhaṇḍāsurasya sainyasya caturaṅgabalasya vadhe udyuktānāṃ

saṃyatānāṃ śaktīnāṃ nakulyādīnāṃ vikrameṇa parākrameṇa

harṣitā | yadvā | bhaṇḍo jīvabhāvastasya sainyaṃ

tadanuguṇādvaitaviṣayiṇyo vṛttayastasya vadhe

Page 64: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

udyuktānāmadvaitavṛttirūpaśaktīnāṃ viśeṣeṇa kramaḥ

pādavikṣepastena harṣitā | svānandāṃśe āvaraṇanāśāt | tadidamuktaṃ

śaktisūtre- 'tadaparijñāne svaśaktivyāmohitā saṃsāritva'miti | tasya

svakartṛkapañcavidhakṛtyasyāparijñāne svābhiḥ śaktibhiḥ khecarī-

gocarī-dikcarī-bhūcarīsaṃjñābhirvyāmohitaiva saṃsāritvamiti tadarthaḥ

| tāsāṃ śaktīnāṃ paśubhūmikāpatibhūmiketi bhūmikādvaividhyena

pramātrantaḥkaraṇabahiḥkaraṇaviṣayabhāvādyapattistadbhāṣye

draṣṭavyā | etadvadhodyuktaśaktayaścaitaduttarasūtre kathitāḥ tatparijñāne cittamevāntarmukhībhāvena cetanapadādhyārohāccitiriti |

antarmukhībhāvaśabdena vṛttiviśeṣarūpāḥ śaktaya ucyanta iti |

nityāparākramāṭopanirīkṣaṇasamutsukā || 79 ||

kāmeśvaryādicitrāntāḥ pañcadaśatithinityākhyā devatāḥ | yāsāṃ

mantrā jñānārṇave tantrarāje ca bhedenoddhṛtāḥ | tāsāṃ

parākramasyāṭopo vistāro

damanakādicandraguptāntapañcadaśasenānīvadhaparyantaḥ tasya

nirīkṣaṇe samyagutsukā | pakṣe nityā anādisiddhāḥ

svātmaśaktayastatparākrame kṣaṇe uttarottaramutsukā | sakṛjjātāpi

jñānakalāntarmukhatāyāmevotsāhaṃ janayantī satī vardhate | uktañca

yogavāsiṣṭhe -

'sarvā eva kalā jantoranabhyāsena naśyati |

iyaṃ jñānakalā tvantaḥ sakṛjjātāpi vardhate ||'

iti || 79 ||

bhaṇḍaputravadhodyuktabālāvikramananditā |

bhaṇḍāsurasya putrāṇāṃ caturbāhvādyupamāyāntānāṃ

triṃśatsaṃkhyākānāṃ vadhe udyuktāyā bālākhyadevyā

navavarṣāyā svaputryā vikrameṇa nanditā hṛṣṭā | uktañca brahmāṇḍe -

'tābhirnivedyamānāni sā devī lalitāmbikā |

putryā bhujāpadānāni śrutvā prītiṃ samāyayau ||'

iti |

Page 65: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mantriṇyambāviracitaviṣaṅgavadhatoṣitā || 80 ||

mantriṇyambayā śyāmalāmbayā viracitena viṣaṅgākhyasya daityasya

vadhena toṣitā | viṣaṅgaviśukrau bhaṇḍāsurabhrātarau | taduktaṃ

brahmāṇḍe -

'purā bhaṇḍāsuro nāma sarvadaityaśikhāmaṇiḥ |

pūrvadevānbahuvidhānyaḥ sraṣṭuṃ svecchayā paṭuḥ ||

viśukraṃ nāma daiteyavargasaṃrakṣaṇakṣamam |

śukratulyavicārajñaṃ dakṣāṃsena sasarja saḥ ||

vāmāṃsena viṣaṅgaṃ ca sṛṣṭavānbhrātarāvubhau |'

ityādi || 80 ||

viśukraprāṇaharaṇavārāhīvīryananditā |

viśukrākhyasya daityasya prāṇān haratīti haraṇaṃ tādṛśena

vārāhīnāmikāyā daṇḍinīdevyā vīryeṇa śauryeṇa nanditā |

tripurāsiddhānte vārāhīpadaniruktiryathā -

'vārāhānandanāthasya prasannatvānmaheśvarī |

vārāhīti prasiddheyaṃ varāhavadanena ca ||'

iti | pakṣe bhaṇḍaputrā āṇavādayo malāḥ viruddhaḥ saṅgo viṣaṅgo

viṣayābhilāṣaḥ, viṣaṃ gacchatīti vā viṣātmaka iti yāvat | ata eva 'yo

viṣastho jñānaśaktihetuśce'ti sūtre viṣaviruddhatvādaviṣaśabdo

māheśvaryādiśaktimaṇḍalaparatvena kṣemarājavṛttau vyākhyātaḥ |

viruddhaṃ śukraṃ tejo yasya sa jīvabhāvaḥ | viśeṣeṇa śucaṃ śokaṃ

rāti krāmatīti vā | ayasmayāditvātpṛṣodarāditvādvā pakṣadvaye

śabdasiddhiḥ | bālāmantriṇīvārāhya antaravṛttiviśeṣāstābhisteṣāṃ

kṣayeṇa svātmadevatā tuṣyatīti | tadidamuktaṃ 'balalābhe

viśvamātmasātkarotī'ti śaktisūtre | cittireva balaṃ tallābhe

unmagnasvarūpāśrayeṇa viśvaṃ svābhedena bhāsayatīti tad bhāṣyam |

tathā 'tadārūḍhapramite tatkṣayājjīvasaṃkṣaya' iti śivasūtre

vārtikakāraiḥ -

Page 66: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'tadityuktacare dhāmni saṃvettṛtvasvarūpiṇī |

ārūḍhā pramitiḥ saccinmadvimarśanatatparā ||

yasya tasyāsya taditi proktāṇavamalātmanaḥ |

abhilāṣasya rūḍhasya kṣayājjīvasya saṃkṣayaḥ ||'

iti | asuranirmitairnānāvidhairvighnairyantritāndevānvīkṣya śrīmātrā

tadātva eva svabharturmukhālokanamātreṇāṣṭāviṃśatyarṇo

mahāgaṇapatirutpāditastena tadīyaṃ vighnayantraṃ nirbhidya devā

mocitāḥ | uktañca brahmāṇḍapurāṇe -

'tataḥ sā lalitādevī kāmeśvaramukhaṃ prati |

dattāpāṅgā samahasannātivyaktaradāvali ||

tasyā mandasmitarucaḥ kuñjarākṛtimānmukhe |

kaṭakroḍagaladdānaḥ kaściddevo vyajṛmbhatā ||' ityādi |

tadidaṃ nāmadvayenāha | kāmeśvaramukhasya

paraśivavadanacandrasyālokābhyāṃ sākūtavīkṣaṇacandrikābhyāṃ

kalpita utpāditaḥ śrīmānmahāngaṇeśvaro yasyāḥ sā | yadvā sūtrokto

jīvakṣayo nityatvānna yujyata ityāśaṅkya jīvabhāvasya kṣayaparatvena

samādhatte -

kāmeśvaramukhālokakalpitaśrīgaṇeśvarā || 81 ||

kāmeśvara iti | kāmeśvaraḥ kevalanirguṇaḥ śivastanmukhālokena

tadanubhavena kalpitaṃ śrīgaṇeśvaratvaṃ puryaṣṭakādhīśvaratvaṃ

yayā sā | puryaṣṭakapramātṛtvāhantābhimāniviśiṣṭasya

jīvapadavācyatvena tattādāmtyābhimānasya

svātmasvarūpaniṣkarṣajñānajanyena puryaṣṭakeśvaratvajñānena nāśe

viśeṣaṇābhāvāprayukto viśiṣṭābhāva iti bhāvaḥ | taduktam

'bhūtakañcukī tadā vimukto bhūyaḥ patisamaḥ para' iti śivasūtre |

vārikakāraiḥ -

'tadetyuktābhilāṣasya praśamājjīvasaṃkṣaye |

puryaṣṭakapramātṛtvābhimānagalanādasau ||

dehārambhakarairbhūtairaspṛśadbhirahaṃ padam |

Page 67: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kañcukīva viśeṣeṇa mukto nirvāṇabhāgyataḥ ||

bhūyo bāhulyataḥ patyā samo'yaṃ parameśinā |

tattvarūpaṃ samāviṣṭaścidānandaghanātmakam ||

tata eva paraḥ pūrṇaḥ samyak tanmayatāṃ gataḥ |'

iti | ayamevārthaḥ śaktisūtre'pyuktaḥ- 'cidānandalābhe

dehaprāṇādiṣvavabhāsamāneṣvapi cidaikātmyapratipattidārḍhyaṃ

jīvanmukti'riti | 'madhyavikāsāccidānandalābha' ityuttarasūtre tu

madhyavikāso yaścidānandalābho hetutvenoktaḥ sa iha

vakṣyamāṇamahāgaṇeśapadena grāhyaḥ | yaśca

madhyavikāse'pyupāyastatto'pyuttarasūtre vikalpakṣayādirūpo varṇyate

sa iha kāmeśvaramukhālokapadenoktaḥ | praharṣityanena tu cidānandalābha

uktaḥ | eteṣāṃ svarūpaniṣkarṣastu pratyabhijñāhṛdaye'nusandheyo

vistarabhayānnehocyate || 81 ||

mahāgaṇeśanirbhinnavighnayantrapraharṣitā |

mahāgaṇeśena niḥśeṣeṇa bhinnairnāśitairvighnayantraiḥ

pratyūhasamūhayantraṇaiḥ prakarṣeṇa harṣitā | gavyūtimātrāyāme

śilāpaṭṭe alasādidevatāṣṭakapuṭitaśūlāṣṭakopetadigaṣṭakaṃ

jayavighnaṃ nāma yantraṃ vilikhya devīsainye viśukreṇa nikṣiptaṃ

tanmahāgaṇapatinā cūrṇīkṛtamiti lalitopākhyāne prasiddham |

bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇī || 82 ||

bhaṇḍenāsurendreṇa daityarājena nirmuktānāṃ śastrāṇāmastrāṇāṃ

pratikūlānyastrāṇi varṣatīti tathā | śastrāstrayorbhedo dhanurvede-

'dhṛtvā praharaṇaṃ śastraṃ muktvātvastramitīrita'miti | pakṣe

mahāgaṇānāmīśvaratvenātmanyātmatājñānābhāvādāvidyakavṛttir

ūpāṇāṃ vighnānāmastrāṇāṃ ca

parāhantānusandhānadhārārūpapratyastrairnāśena

nāmadvayamadhyātmarītyāpi vyākhyeyam || 82 ||

karāṅgulinakhotpannanārāyaṇadaśākṛtiḥ |

karāṅgulyo dakṣavāmakaradvayasyāṅgulyo daśa tāsāṃ

Page 68: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nakhasandhiṣūtpannā nārāyaṇasya daśākṛtayo matsyādidaśāvatārā

yasyāḥ sā | bhaṇḍāsureṇa sarvāsurāstraṃ nāma

sakaladaityotpādanamastraṃ prayuktaṃ tena somaka-rāvaṇa-bali-

hiraṇyākṣādaya utpannāḥ santo'yudhyanta | tato devyā

dakṣahastāṅguṣṭhādivāmahastakaniṣṭhikāntāṅgulinakhebhyaḥ krameṇa

matsya-kūrma-varāha-nārasiṃha-vāmana-bhārgava-dāśarathi-haladhara-

kṛṣṇa-kalkirūpadaśāvatārānutpādya te niṣūditāḥ | uktañca

brahmāṇde -

'dakṣahastāṅguṣṭhanakhānmahārājñyāḥ samutthitaḥ |

mahāmatsyākṛtiḥ śrīmānādinārāyaṇo vibhuḥ ||'

ityārabhya

'daśāvatāranāthāste kṛtvetthaṃ karma duṣkaram |

lalitāmbāṃ namaskṛtya baddhāñjalipuṭāḥ sthitāḥ ||'

ityantena | pakṣe jīvasambandhinyo jāgradādayo'vasthā

pañceśvarasambandhīni sṛṣṭyādīni kṛtyāni pañcetyevaṃ

daśākṛtayo'pi nakhamātreṇotpannā bhavantīti anāyāsenotpadyanta ityatra

tātparyam | nārāyaṇaśabdo jīveśvarayorupalakṣakaḥ |

daśāśabdo'vasthāparaḥ | kṛtiśabdaḥ kṛtyaparo vā |

mahāpāśupatāstrāgninirdagdhāsurasainikā || 83 ||

ṣaḍakṣarātpāśupatāstramantrādayaṃ bhinno

mahāpāśupatāstramantraḥ | pūrva īśvaradevatyo'ntyaḥ

sadāśivadevatyaḥ |

'rudrādayaḥ piśācāntāḥ paśavaḥ parikīrtitāḥ |

teṣāṃ patitvātsarveśo bhavaḥ paśupatirmataḥ ||'

iti laiṅgāt | paśupateḥ īśvarasya sadāśivasyedaṃ pāśupatam |

aśvapatyāditvānna patyuttarapadalakṣaṇo ṇyapratyayaḥ | mahacca

tatpāśupataṃ ca mahāpāśupataṃ sadāśivāstraṃ tasyāgninā

nirdagdhā asurasya bhaṇḍasya sainikā yayā sā |

pakṣe'bhyāsatāratamyenottarottarotpannā utkṛṣṭā advaitavṛttaya eva

mahāpāśupatāstrāgnayaḥ asurasainikā āvidyakavṛttayaḥ || 83 ||

Page 69: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kāmeśvarāstranirdagdhasabhaṇḍāsuraśūnyakā |

kāmeśvarasya yadastraṃ tanmahāpāśupatādastrādapyadhikam |

tasyāgninā nirdagdhaṃ bhaṇḍāsureṇa sahitaṃ śūnyakākhyaṃ

tadīyanagaraṃ yayā sā | tathā ca brahmāṇḍe -

'athaikaśeṣitaṃ duṣṭaṃ nihatāśeṣabāndhavam |

krodhena prajvalantaṃ ca jagadviplavakāriṇam ||

mahāsuraṃ mahāsattvaṃ bhaṇḍaṃ caṇḍaparākramam |

mahākāmeśvarāstreṇa sahasrādityavarcasā ||

gatāsumakaronmātā lalitā parameśvarī |

tadastraprahitairjvālaiḥ śūnyakaṃ tasya pattanam ||

sastrīkaṃ ca sabālaṃ ca sagoṣṭhadhanadhānyakam |

nirdagdhamāsītsahasā sthalamātramaśiṣyata ||

śūnyakaṃ tatpuraṃ nāma śūnyamāsīdyathārthataḥ |'

iti | yadvā | ātmākhyadevatāyā jīvadaśāyāmeva sāyujyamuktiṃ

prāptasya śivatulyasthitimiyatā prabandhena kathayitvā sāmprataṃ

prārabdhavaśātsthitasya dagdhapaṭābhāsasya dvaitabhānasya tattulyena

liṅgaśarīrādinā saha nāśamātmajñānena vadan

śivamātrāvaśeṣamāha | kāmeśvarāstraṃ cidangiḥ | cidātmana eva

sarvakāmyamānatvena kāmeśvaratvāt | 'ātmanaḥ kāmāya sarvaṃ

priyaṃ bhavati' iti śruteḥ | bhaṇḍāsuro dvaitabhānakaro jīvabhāvaḥ |

śūnyaketi padasya dagdhapaṭābhāsadvaitabhānamarthaḥ |

śūnyavādisammataṃ śūnyameva vā | jīvabhāvasahitasya

śūnyabhāvasya cidagnināpagame cinmātramavaśiṣyata iti sidhyati |

śūnyaśabdādrikte'rthe yāvādigaṇapāṭhātkan |

evaṃ bhaṇḍāsurapīḍitairdevaiḥ stutā satī bhaṇḍahananāntaṃ

devakāryaṃ kṛtvā tadante santuṣṭairdevaiḥ punaḥ stutetyāha -

brahmopendramahendrādidevasaṃstutavaibhavā || 84 ||

brahmeti | brahmaviṣṇuśakrādyairdevaiḥ samyak stutaṃ vaibhavaṃ

Page 70: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

parākramo yasyāḥ |

'asminnavasare devā bhaṇḍasaṃhāratoṣitāḥ |

sarve'pi sevituṃ prāptā brahmaviṣṇupurogamāḥ ||'

ityādi brahmāṇḍapurāṇāt | pakṣe brahmaṇaḥ saṃstutaṃ paricitaṃ

vibhutvamaparicchinnatvaṃ sarvātmatvaṃ yasyā ātmarūpadevatāyāḥ sā || 84 ||

haranetrāgnisandagdhakāmasañjīvanauṣadhiḥ |

harasya tṛtīyanetrasthena agninā samyak dagdhasya bhasmīkṛtasya kāmasya

manmathasya sañjīvanauṣadhiḥ jīvātuḥ | viraktatarasyāpi kāmeśvarasya

svābhimukhīkaraṇāt | bhaṇḍāsurahananottaraṃ brahmādibhiḥ prārthitayā lalitāmbayā punarmanmatho jīvita iti kathāyā

brahmāṇḍapurāṇe smaraṇācca | 'etena pitrā nirbhartsito bālo

mātraivāśvāsyate kile'ti nyāyo'pyanugṛhītaḥ | anenaivāśayenoktaṃ

brahmavaivarte- 'harau ruṣṭe gurustrātā gurau ruṣṭe na kaścane'ti | na ca tatra

haripadasyopāsyadevatopalakṣaṇatvena tripurasundarīkopāttrāṇakartṛtvaṃ

paramaśivasyaiva guruparamparāvadhitvādvaktavyaṃ na

punarvaiparītyamiti

śaṅkyam | paramaśivasyāpi śrīvidyopāsakatvenopāsanāyāśca

gurumantareṇāyogāttadapekṣāyāṃ tripurasundaryā eva

tadgurutvasvīkārāt | ata-eva yoginīhṛdaye śivenaiva pārvatīṃ pratyuktam -

'anyāyena ca dātavyaṃ nāstikānāṃ maheśvari |

evaṃ tvayāhamājñapto madicchārūpayā prabho ||'

iti pravṛttiṃprati īcchāyāḥ kāraṇatvācchivasya pravartikā bhagavatyeveti

siddhaṃ tasyā gurutvam | ata-eva gurumūrtiriti nāma vakṣyate | 'śaktyā

vinā śive sūkṣme nāma dhāma na vidyata' iti |

catuḥśatīśāstrādicchāśaktiviśiṣṭasyaiva paraśivasyādināthatvena

tantreṣu gaṇanānna tripurasundaryā

gurumaṇḍalāntarādināthātpūrvagaṇanapūjanādyāpatticodyā-

vakāśaḥ | tathā ca mahāsvacchandatantre -

'guruśiṣyapade sthitvā svayameva sadāśivaḥ |

praśnottarapadairvākyaistantraṃ samavatārayat ||'

Page 71: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | svayamevetyanena prakāśavimarśāṃśayorvibhajanena parasparaṃ

guruśiṣyabhāvaḥ sūcitaḥ | pravartakatvapraṣṭṛtve

devīniṣṭhayorvaktṛtvapravartyatve

śivaniṣṭhayorgurutvaśiṣyatvayoravacchedake iti tadbhedādavirodhaḥ |

etadeva dyotayituṃ madicchārūpayeti viśeṣaṇaṃ prabhupadena

sambodhanaṃ ca | vastutastu ādināthādarvāgādiśaktyambānāmnā

dvitīyasthāne gaṇyata eveti na tataḥ pūrvaṃ punargaṇanāpattiḥ |

sadāśivanāmakatṛtīyaguruṃ pratyādināthāvacchinnāyā ādiśaktereva

gurutvād dvitīyasthāna eva gaṇanīyatayā na tayoḥ paurvāparye

vinigamanāviraho'pīti dik | yadvā haraṇaṃ haraḥ ātmasvarūpāpahāraḥ,

harantīti vā harāḥ ātmāpahartārasteṣāṃ netā nāyakaḥ sa eva

āsamantād vyāpto'gniḥ svasvarūpānyathākaraṇāt | mūlājñānamiti

yāvat | tasya mūlājñānādhikatvāt | tena samyagdagdho yaḥ kāmo

jīvabhāvamāpannaḥ kāmeśvarasvarūpa ātmā tasya

samyagāvaraṇaparāvṛttyabhāvapūrvakaṃ jīvane svasvarūpāvāptau

oṣadhirmūlikā | etadupāsanayā vidyārūpayā'vidyānivṛttyā

svasvarūpāvāptilakṣaṇo mokṣa iti bhāvaḥ | manmathasya dāhātpūrvaṃ

saśarīrasya jīvata eva paścādaśarīrajīvanadṛṣṭāntādātmano'pi

pūrvaṃ brahmaṇa eva sato'vidyāvaśātsaśarīrasyeva sthitasya

tannivṛttāvaśarīratāpūrvakabrahmaikyaprāptirdhvanyate | dhanitaṃ

caivameva śaivaśāstrāntimādhikaraṇe 'bhūyaḥ syātproktamilana'miti |

vārtike'pi -

'punaśca proktacaitanyasvarūpamilanātmakam |

parāyogādirūḍhasya bhavetparamayoginaḥ ||

bhūyaḥ syāditi vākyasya sphuṭa evāyamāśayaḥ |

yacchivatvamamuṣyoktaṃ nāpūrvaṃ tattu yoginaḥ ||

svabhāva eva tanmāyāśaktiprotthāpitānnijāt |

nānāvikalpadaurāmyātparābhūtamiva svataḥ ||

vimṛṣṭaṃ gurunirdiṣṭaproktopāyakrameṇa tat |

śivatvaṃ vyaktametīti śivenodīritaṃ śivam ||'

iti śaktiśāstrāntimādhikaraṇe'pi

'nijasaṃviddevatācakreśvaratvaprāpti'riti sūtrāvayave nijapadena tathaiva

Page 72: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sphoritamiti |

iyatā prabandhena devyāḥ paraṃ rūpaṃ

sūkṣmataratvātsūkṣmarūpātparātparato vaktavyamapi

rahasyoktiviṣayatvātsthūlarūpakāryeṇa bhaṇḍāsuravadhena saha

śleṣalipsayā pūrvamevoktvā kramaprāptaṃ sūkṣmarūpaṃ

sthūlarūpābhinnatvena varṇayati -

śrīmadvāgbhavakūṭaikasvarūpamukhapaṅkajā || 85 ||

śrīmadvāgbhavetyādinā | sūkṣmarūpamapi

sūkṣmasūkṣmatarasūkṣmatamabhedāttrividhaṃ pañcadaśīvidyā

kāmakalākṣaraṃ kuṇḍalinī ceti bhedāt | teṣvādyaṃ nāmatrayeṇocyate |

śrīmajjñānapradāyakatvādimāhātmyaśīlaṃ vāgbhavatyasmāditi

vyutpattyā vāgbhavanāmakaṃ kūṭaṃ pañcākṣarāṇāṃ samudāya

evaikaṃ mukhyaṃ svaṃ nijaṃ rūpaṃ yasya tādṛśaṃ mukhapaṅkajaṃ

yasyāḥ | taduktam- 'netroṣṭhāparagalavarṇaśālivācāṃ |

sambhūtirmukhamiti vāgbhavākhyakūṭam' iti || 85 ||

kaṇṭhādhaḥkaṭiparyantamadhyakūṭasvarūpiṇī |

kaṇṭhasyādhaḥ kaṭiparyanto yasya sa madhyabhāgaḥ sa eva

madhyasthakāmarājākhyasya ṣaḍakṣarasamūhasya svaṃ nijaṃ

rūpamasyāḥ | paṭujyotiṣmatī locane itivatkarmadhārayādapi matvarthīyaḥ |

śaktikūṭaikatāpannakaṭyadhobhāgadhāriṇī || 86 ||

sarjanaśaktimattvācchaktināmakena kūṭena

caturakṣarasamūhenaikatāmabhedamāpannakaṭeradhobhāgaṃ dhārayatīti

tathā | taduktam -

'kāmaste hṛdi vasatīti kāmarājaṃ

sraṣṭṛtvāttadanu tavāmba śaktikūṭam |'

iti || 86 ||

mūlamantrātmikā mūlakūṭatrayakalevarā |

Page 73: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

caturvidhapuruṣārthamūlakāraṇatvānmūlaṃ pañcadaśākṣarī saiva

mananāttrāyata iti mantraḥ | ātmā svarūpaṃ yasyāḥ | taduktam -

'pūrṇāhantānusandhyātmā sphūrjanmananadharmataḥ |

saṃsārakṣayakṛttrāṇadharmato mantra ucyate ||'

iti | mūlasya kūṭatrayamevoktarītyā kalevaraṃ sthūlarūpaṃ yasyāḥ,

kūṭatrayameva kalevaraṃ sūkṣmarūpaṃ yasyā iti vā | vastutastu

mūlaśabdābhyāṃ kāmakalākṣaramucyate | kūṭatrayapadena

tryātmakasamudāyaghaṭakāvayavā ucyante | ayavaye tayapo vidhānāt |

kāmakalāyāṃ tūrdhvabindurekastadadhastiryagbidnudvayaṃ tadadho

sārdhakaleti trayo'vayavā gurumukhaikavedyāḥ | ta eva

kramādvidyākūṭatayā sthūlarūpamukhādyavayavātmanā ca pariṇatā

iti sūkṣmataraṃ kuṇḍalinyākhyaṃ sukṣmatamaṃ vararūpaparaṃ

nāmadvayaṃ samaṣṭivyaṣṭibhedeneti nāthacaraṇāgame vistaraḥ | evaṃ

brahmāṇḍāntargatarūpamuktvā piṇḍāṇḍāntargataṃ

kuṇḍalinyākhyaṃ rūpaṃ vaktumupakramate | sā hi mūlādhārākhye

cakre sārdhatrivalayākāreṇa suptā satī yogibhirutthāpya ṣaṭcakrāṇi

brahmaviṣṇvādigranthīṃśca bhedayantī sahasrāraṃ nītā satī

tatkarṇikārūpacandramaṇḍalādamṛtaṃ srāvayati |

ayogibhirapi bhāvanāmātreṇa sarvāpyeṣā prakriyā sampādyate

tatprakriyāparāṇi nāmānyāha -

kulāmṛtaikarasikā kulasaṅketapālinī || 87 ||

kulāmṛtetyādinā | kulaṃ sajātīyasamūhaḥ | sa

caikajñānaviṣayatvarūpasājātyāpannajñātṛjñeyajñānarūpatrayātma

kaḥ | ghaṭamahaṃ jānāmītyeva jñānākārāt |

jñānabhāsanāyānuvyavasāyāpekṣāyāṃ dīpabhāsanāya

dīpāntarāpekṣāpatteḥ | uktaṃ cācāryabhagavatpādaiḥ- 'jānāmīti

tameva bhāntamanubhātyetatsamastaṃ jaga'diti | tataśca sā tripuṭī

kulamityucyate | taduktaṃ cidgaganacandrikāyām- 'meyamātṛmitilakṣaṇaṃ

kulaṃ prāntato vrajati yatra viśramam' iti | ūrdhvādharabhāvena

vidyamāneṣu svacchandasaṃgrahādau prapañciteṣu dvātriṃśatpadmeṣu

sarvādhastanaṃ padmaṃ tripuṭīsambandhābhāvādakulamucyate |

taduparisthāni kulasambandhīni | yadvā | kuḥ pṛthvītattvaṃ līyate yatra

tatkulamādhāracakraṃ tatsambandhāllakṣaṇayā suṣumṇāmārgo'pi |

ataḥ sahasrārātsravadamṛtaṃ kulāmṛtam | 'śarīraṃ kulamityukta'miti

Page 74: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

svacchandasaṃgrahoktyā śarīrasambandhitvādvā tatkulāmṛtam | tatra

mukhyatayā rasikā tadrasāsvādanaparā | 'puṣpitāyāḥ kulāgāraṃ

dṛṣṭvā yo japate nara' iti kālītantre prayogāttatratyāmṛtarahasyarasiketi vā

|

upāsyopāsakavastujātasya cittvena

sājātyāttatsamudāyapratipādakaṃ śāstramapi kulam | tathā ca kalpasūtre

prayogaḥ- 'kulapustakāni ca gopāyed'iti | 'darśanāni tu sarvāṇi kulameva

viśanti hī'tyāgame ca | 'na kulaṃ kulamityāhurācāraḥ kulamucyata' iti

bhaviṣyottarapurāṇavacanāt ācāro'pi kulaṃ tayoḥ saṅketān

tatratyarahasyāni pālayati paśuṣu na prakāśayati

sāmpradāyikaparamparāyai prakāśya tantuṃ pravartayati ceti tathā,

'cakrasaṅketako mantrapūjāsaṅketakāviti |

trividhastripurādevyāḥ saṅketaḥ parameśvari ||'

ityāgame |

'kulāṅganaiṣāpyatha rājavīthīḥ praviśya saṅketagṛhāntareṣu |

viśramya viśramya vareṇa puṃsā saṅgamya saṅgamya rasaṃ prasūtaḥ ||'

iti cintāmaṇistave ca pratipādito'yamarthaḥ || 87 ||

kulāṅganā kulāntasthā kaulinī kulayoginī |

kulaṃ nāma pātivratyādiguṇarāśiśīlo vaṃśastatsambandhinyaṅganā

yathā guptā tatheyamapyavidyājavanikayā guptatvātkulāṅganā |

taduktaṃ kulārṇave -

'anyāstu sakalā vidyāḥ prakaṭā maṇikā iva |

iyaṃ tu śāmbhavī vidyā guptā kulavadhūriva ||'

iti | bhagavānparaśurāmo'pyāha 'anyā vidyā veśyā ivātiprakaṭā'

ityādi | kulasyāntaḥ mātṛmeyayormadhye mitirūpeṇa sthitā |

kulaśāstrasya madhye jñeyatvena vā sthitā | pratigṛhaṃ pratideśaṃ

pratidehaṃ prativaṃśaṃ vā pūjyatvena tiṣṭhati | 'kulaṃ janapade gṛhe |

sajātīyagaṇe gotre dehe'pi kathitaṃ kula'miti viśvaḥ | taduktaṃ

bhaviṣyottarapurāṇe -

Page 75: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'pūjanīyā janairdevī sthāne sthāne pure pure |

gṛhe gṛhe śaktiparairgrāme grāme vane vane ||'

iti | adhaḥsthitaṃ raktaṃ sahasradalakamalamapi kulam | tatkarṇikāyāṃ

kuladevīdaleṣu kulaśaktayaśca santīti svacchandatantre'sya vistaraḥ |

idṛgarthasya kulapadasya parataḥ sambandhasāmānyārthe taddhite kaulam |

'kulaṃ śaktiriti proktamakulaṃ śiva ucyate |

kule'kulasya sambandhaḥ kaulamityabhidhīyate ||'

iti tantroktam | śivaśaktisāmarasyaṃ vā kaulaṃ tadvatī kaulinī

bāhyākāśāvakāśe cakraṃ vilikhya tatra pūjādikaṃ kaulamiti

rūḍhyocyate iti kaścit | kule uktārthake yogaḥ

sambandho'syā iti kulayoginī | chalākṣarasūtrakāraiḥ kaulinī

kulayoginītyaṣṭākṣarasyaikanāmatvaṃ yaduktaṃ tatropapattiṃ daśame

śatake vakṣyāmaḥ |

akulā samayāntasthā samayācāratatparā || 88 ||

suṣumṇordhvasthitaṃ sahasrārapadmamakulamityucyate | tathā ca

svacchandasaṃgrahe- 'adhaścordhvaḥ suṣumṇāyāḥ

sahasradalasaṃyuta'mityārabhya 'paṅkajadvayamīśāni kulākulamayaṃ

śubha'mityantam | tadrūpatvāttanniṣṭhatvādvā'kulā | na vidyate kulaṃ

dehavaṃśādikaṃ yasyā iti vā | daharākāśāvakāśe cakraṃ vibhāvya

tatra pūjādikaṃ samaya iti rūḍhyocyate | sa ca sarvairyogibhiraikamatyena

nirṇīto'rtha iti saṅketarūpatvādapi samayaḥ | tatpratipādakatvād vasiṣṭha-

śuka-sanaka-sanandana-sanatkumārākhyatantrapañcakamapi samayapadena

vyavahriyate | tadantastatpratipādyatayā tiṣṭhati | yadvā | samaṃ sāmyaṃ

yātīti samayaḥ śivaḥ | 'āto'nupasarge kaḥ' samayādevī ca tayorekaśeṣaḥ

| sāmyaṃ ca parasparaṃ śivaśaktyoḥ pañcavidhaṃ

adhiṣṭhānasāmyamanuṣṭhānasāmyamavasthānasāmyaṃ nāmasāmyaṃ

rūpasāmyaṃ ceti | adhiṣṭhānaṃ pūjādhikaraṇaṃ cakrādi |

anuṣṭhānaṃ sṛṣṭyādikṛtyam | avasthānaṃ nṛtyādikriyā | nāma

bhairavādi | rūpamāruṇyādi | asya ca vistāro

vāsanāsubhagodayavyākhyāne lallena kṛtaḥ | tayorante svarūpe tiṣṭhati |

'antaḥprānte'ntike nāśe svarūpe'timanohara' iti viśvaḥ | rudrayāmale

daśabhiḥ paṭalairupadiṣṭa ācāraḥ samayācāra ityucyate | yadvā |

Page 76: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

dīkṣitasya gurukaṭākṣavaśāt

ṣaḍvidhaikyacaturvidhaikyānyatarānusandhānadārḍhye

mahāvedhākhyasaṃskāre ca mahānavamyāṃ jāte sati

paścānmūlādhārādutthitā devī maṇipūre pratyakṣā bhavati | tāṃ

tatraiva pādyādibhūṣaṇāntairūpacāraiḥ sampūjyānāhataṃ nītvā

tāmbūlāntamabhyarcya viśuddhicakraṃ nītvā tatratyacandrakalā-

rūpairmaṇibhiḥ pūrayitvā ājñācakraṃ nītvā nīrājya sahasradalakamale

saraghāmadye sadāśivena saṃyojya tiraskariṇīṃ prasārya samīpaṃ

mandire svayaṃ sthitvā yāvadbhagavatī punarnirgatā satī

mūlādhārakuṇḍaṃ praviśati tāvattatraiva samayaṃ pratīkṣetetyākāro

gurumukhaikavedyaḥ samayācāraḥ | tayorubhayavidhayorapi tatparā āsaktā

|| 88 ||

mūlādhāraikanilayā brahmagranthivibhedinī |

mūlādhārākhyaṃ caturdalaṃ padmaṃ tatkarṇikāyāṃ madhye bindau

kulakuṇḍanāmake mukhamāchādya kuṇḍalinī tatra sarvadaiva suptā

tiṣṭhati | ata-evaitadādhāratvātsuṣumṇāmūlatvācca mūlādhāra

ityucyate | sa evaiko mukhyo nilayo vāsasthānaṃ yasyāḥ | ṣaṭcakreṣu

praticakramādyantayordvaudvau granthī | tatra brahmagranthidvayaṃ

svādhiṣṭhānīyaṃ viśeṣeṇa bhinattīti tathā ||

iti śrībhāsurānandakṛte saubhāgyabhāskare |

ādyena śatakenābhūddviyā tāpinī kalā || 100 ||

iti śrīmatpadavākyetyādibhāskararāyakṛte lalitāsahasranāma

paribhāṣābhāṣye prathamaśatakaṃ nāma dvitīyā kalā || 2 ||

dvitīyaśatakaṃ nāma tṛtīyā dhūmrikā kalā

maṇipūrāntaruditā viṣṇugranthivibhedinī || 89 ||

nābhau daśadale padye sāmayikapūjāyāṃ maṇibhī ratnaiḥ pūryate

bhūṣyate devīti tacakraṃ maṇipūrapadavācyam | tasyāntaradhaḥsthitaṃ

granthiṃ bhittvoditā prakaṭitā | taduparisthitaṃ viṣṇuganthiṃ viśiṣya

Page 77: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhinattīti tathā | viṣṇormaṇipūracakrasthitatvena

tadgranthyorviṣṇugranthisaṃjñā | evaṃ brahmarudragranthisaṃjñe api

jñeye || 89 ||

ājñācakrāntarālasthā rudragranthivibhedinī |

bhrūmadhye dvidalapadme ājñāpakasya

śrīguroravasthānādājñācakrasaṃjñā | tāvatparyantaṃ

manovigrahābhyāse iṣad jñānodayo bhavatīti vā | āṅīṣadarthakaḥ |

tadantarāle tiṣṭhati | rudragranthidvayaṃ hṛdayagatānāhatacakrīyaṃ

vibhinattīti tathā | anuṣṭhāne etadvaiparītyamunneyam |

pāṭhakramādarthakramasya balīyastvāt 'arthācce'ti pāñcamikanyāyāt |

yadvā | śrīvidyāyāṃ catvāraḥ khaṇḍāḥ āgneya-saura-saumya-

candrakalākhyāḥ | ta eva vāgbhava-kāmarāja-śakti-turyākhyāśca |

teṣāṃ caturṇāṃ madhye trayo hṛllekhākhyā granthayaḥ | tāśca tisraḥ

krameṇa rudraviṣṇubrahmasaṃjñakāḥ | tattrayaṃ bhinatti tadantaḥ

praviśati | tadabhidheyetyarthaḥ | vastutastu dattātreyasaṃhitāyāṃ

ṣaḍarthaprakaraṇoktakaulikārthaparamidaṃ nāmaṣaṭkam | taduktam tatraiva

-

'mūlādhārādikaṃ cakraṣaṭkaṃ kulamiti smṛtam |

granthitrayaṃ tatra devicakratritayagarbhitam ||

pṛthvyāpyacakradvitayaṃ brahmagranthipadoditam |

vahnisūryamayaṃ cakradvayaṃ tejomayaṃ mahat ||'

'viṣṇugranthipadenoktaṃ taijasaṃ sarvasiddhidam |

vāyvākāśadvayīrūpaṃ cakradvitayamuttamam ||

rudragranthipadenoktaṃ maṅgalāyatanaṃ mahat ||' ityādi |

sahasrārāmbujārūḍhā sudhāsārābhivarṣiṇī || 90 ||

sahasrasaṃkhyākā arā dalāni yasya tadambujaṃ kamalaṃ

brahmarandhrādhaḥsthamārūḍhā |

sudhāyāstatkarṇikācandrasambandhinyā āsāro

dhārāsampātastamabhivarṣituṃ śīlamasyāḥ 'amṛtasya dhārā bahudhā

dohamānaṃ, caraṇaṃ no loke sudhitāndadhātu, iti śruteḥ || 90 ||

Page 78: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

taḍillatāsamaruciḥ ṣaṭcakropari saṃsthitā |

taḍitsaudāminyeva latā vallī tathā samā ruciḥ kāntiryasyāḥ |

'vidyullekheva bhāsvare'ti śruteḥ | ṣaḍavayavakāni | cakrāṇīti

madhyamapadalopī samāsaḥ | tena 'dvigo'ritiṅīppratyayo na bhavati | tāni ca

mūlādhāra-svādhiṣṭhāna-maṇipūrānāhata-

viśuddhājñācakranāmakāni | teṣāmupari sahasrāre samyak sthitā |

mahāsaktiḥ kuṇḍalinī bisatantutanīyasī || 91 ||

mahe utsave tatratyaśivaśaktisamāyogarūpe āsaktistatparatā yasyāḥ |

'maha uddhava utsava' ityamaraḥ | vahnitejasyāsaktiryasyā vā | 'maha

utsavatejaso'riti viśvaḥ | mahatī ā samantātsaktiḥ saṃyogo yasyā vā |

kuṇḍale asyāḥ sta iti kuṇḍalinī ākṛtyā bhujaṅgī vā | tatsvarūpaṃ ca

tantrarāje -

'mūlādhārasthavahnyāmatejomadhye vyavasthitā |

jīvaśaktiḥ kuṇḍalākhyā prāṇākārātha taijasī ||

prasuptabhujagākārā trirāvartā mahādyutiḥ |

māyāśīrṣā nadantīṃ tāmuccaratyaniśaṃ khage ||

suṣumṇāmadhyadeśe sā yadā karṇadvayasya tu |

pidhāya na śṛṇotyenaṃ dhvaniṃ tasya tadā mṛtiḥ ||'

ityādi | yogavasiṣṭhe cūḍālopākhyāne -

'puryaṣṭakāparākhyasya manaso jīvanātmikām |

viddhi kuṇḍalinīmantarāmodasyeva mañjarīm ||'

iti | nāmanirvacanaṃ ca devīpurāṇe- 'yataḥ śṛṅgāṭakākārā

kuṇḍalinyucyate tata' iti yadvā vāgbhavabījasya kuṇḍalinīti saṃjñā |

tadrūpā bisatantuḥ kamalanālaṃ tadeva tantustadvattanīyasī atiśayena

kṛśākṛtiḥ | 'nīvāraśūkavattanvī pītā bhāsvatyaṇūpame'ti śruteḥ |

'kulāmṛtaikarasikā' ityārabhyeyatparyantā muktā prakriyā sarvāpīti

spaṣṭīkṛtā vāmakeśvaratantre -

Page 79: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'bhujaṅgākārarūpeṇa mūlādhāraṃ samāśritā |

śaktiḥ kuṇḍalinīnāma bisatantunibhā śubhā ||

mūlakandaṃ phaṇāgreṇa daṃṣṭrākamalakandavat |

mukhena pucchaṃ saṃgṛhya brahmarandhraṃ samanvitā ||

padyāsanagatā svasthā gudamākuñcya sādhakaḥ |

vāyumūrdhvagataṃ kurvankumbhakāviṣṭamānasaḥ ||

vāyvāghātavaśādagniḥ svādhiṣṭhānagato jvalan |

jvalanāghātapavanāghātairunnidrito'hirāṭ ||

brahmagranthiṃ tato bhittvā viṣṇugranthiṃ bhinnattyataḥ |

rudragranthiṃ vibhidyaiva kamalāni bhinatti ṣaṭ ||

sahasrakamale śaktiḥ śivena saha modite |

sā cāvasthā parā jñeyā saiva nirvṛtikāraṇam ||'

iti | aruṇopaniṣadyapi śrūyate -

'uttiṣṭhata mā svapta agnimicchadhvaṃ bhāratāḥ |

rājñaḥ somasya tṛptāsaḥ sūryeṇa sayujoṣasaḥ ||'

iti | iyaṃ copaniṣatsarvāpi bhagavatīparaiva | upabṛṃhaṇadarśanāt |

'aruṇopaniṣadgīte'ti śyāmalāsahasranāmasu pāṭhācca |

pṛśnināmakānāmupāsakānāṃ parasparamuktiriyaṃ

bhāratīsarasvatīvidyeti yāvat | tatsambandhino bhāratāḥ | he

śrīvidyopāsakāḥ, uttiṣṭhata upāstikrame pravartadhvam | mā svapta

pramattā mā bhūta | antarbhāvitaṇyarthau vā kuṇḍalinīkarmakāvimau

dhātū yojanīyau | agnīṃ svādhiṣṭhānagatāgnitejomayīṃ

kuṇḍalinīmicchadhvaṃ icchādaṇḍenāhatyotthāpayadhvam | sūryeṇa,

sayujā viśuddhyanāhatacakrayormadhyavartisūryasahitena tenāgninā |

uṣaso dagdhasya drutasyeti yāvat | somasya umayā rājarājeśvaryā sahitasya

rājño rājarājeśvarasya sahasrārīyacandramaṇḍalāntargatasya vā |

arthādamṛtena tṛptāso bhavataṃ tṛpyata | agnikuṇḍalinīmutthāpya

sūryakuṇḍalinyā saṃyojya tābhyāṃ

candramaṇḍalaśivaśaktisāmarasyena drāvayitvā

Page 80: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tadutthāmṛtadhārābhirdvisaptatisahasranāḍīmārgānāpūrya tṛptā

bhavetetyarthaḥ | tṛptāsa ityatra 'ājjase'rityasugāgamaḥ | tathā -

'yatkumārī mandrayate yadyoṣidyatpativratā |

ariṣṭaṃ yatkiñca kriyate agnistadanuvedhati ||'

kuḥ pṛthvītattvaṃ mriyate līyate yasmiṃstatkulakuṇḍaṃ kumāraṃ

tatsambandhinī kumārī kulakuṇḍalinī | mandrayate mandrasvareṇa nadati |

ata-eva rodanāvasthāsāhityātkulakuṇḍādutthāpanasyotpattirūpatvācca

sadya utpannā kumārītyucyate | yoṣit taruṇī

tāruṇyalakṣaṇasūryeṇānāhatāduparibhāge sāhityāt | pativratā patiṃ

brahmarandhrasthaṃ kāmeśvaraṃ vratayati bhuṅkte | 'payovrataṃ

brāhmaṇasye'tyādi prayogāt | evaṃ kaumāratāruṇyasambhogairariṣṭaṃ

śubhaṃ pīyūṣavarṣaṇarūpamanyadapi yatkiñcitsā kriyate karoti

tatsarvamagniḥ svādhiṣṭhānagato'nuvedhati sādhayati | agnijvalanenaiva

candramaṇḍaladravāditi bhāvaḥ | etadupabṛṃhaṇaṃ sanatkumāratantre -

'pṛśnayo nāma munayaḥ śrīvidyopāsakā mithaḥ | sambhūyopadiśantyetāmutthāpayata mā ciram ||

karṇikāyāmadhiṣṭhāne vahnimicchatha bhāratāḥ |

sūryeṇa saha vidrāvya rājñaḥ somasya tṛpyate ||'

ityādi 'pātivratye bhujaṅgamyā agnireva sahāyavāni'tyantam | evaṃ

'lokasya dvāramārcimatpavitram | jyotiṣmadbhrājamānaṃ mahasvat |

amṛtasya dhārā bahudhā dohamānam | caraṇaṃ no loke

sudhitāndadhātvi'ti mantro'pi lokasya brahmalokasya dvāraṃ sādhanam |

arcirjyotirmahaḥśabdā agnisūryacandrakalāvācakāḥ |

caraṇaśabdaścarati yātāyātaṃ karotīti vyutpattyā kuṇḍalinīparaḥ |

sāmānye napuṃsakam | sudhitān tṛptān | hakārasya

dhakārādeśo'rciḥśabde sakāralopaśca chāndasaḥ | kuṇḍalinī

agnyādisthānamāgatāsatī sudhāvṛṣṭiṃ

kurvatyasmāṃstṛptānkarotvityarthaḥ | tadidamupabṛṃhitaṃ

śukrasaṃhitāyām -

'pāvakasyārciṣā bhānorjyotiṣā mahasā vidhoḥ | dohamānā sudhādhārā dvisaptatisahasradhā ||

Page 81: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

guptācārā kuṇḍalinī tṛptānasmāṃstanotu sā |'

iti | atra guptaṃ yathā tathā caratīti caraṇapadasyārthaḥ | evaṃ

vasiṣṭhāditantreṣvapyupabṛṃhaṇāni draṣṭavyāni || 91 ||

bhavānī bhāvanāgamyā bhavāraṇyakuṭhārikā |

bhavaṃ mahādevaṃ saṃsāraṃ kāmaṃ vā ānayati jīvayatīti bhavānī |

taduktaṃ devīpurāṇe nirvacanādhyāye -

'rudro bhavo bhavaḥ kāmo bhavaḥ saṃsārasāgaraḥ |

tatprāṇanādiyaṃ devī bhavānī parikīrtitā ||'

iti | yadvā jalamūrteḥ parameśvarasya bhava iti saṃjñā | tasya patnī

uṣānāmnī | putraḥ śukrākhyaḥ | taduktaṃ liṅgapurāṇe -

'bhava ityucyate devairbhagavānvedavādibhiḥ |

sañjīvanena lokānāṃ bhavasya paramātmanaḥ ||

uṣā saṃkīrtitā bhāryā sutaḥ śukraśca sūribhiḥ |'

iti | vāyupurāṇe'pi -

'bhavasya yā dvitīyā tu tanūrāpaḥ smṛteti vai |

tasyoṣā nāmikā patnī putraścāpyuśanā smṛtaḥ ||'

iti | bhavaśabdaniṣpattirapi tatraiva -

'yasmādbhavanti bhūtāni tābhyastā bhāvayanti ca |

bhavanādbhāvanāccaiva bhūtānāṃ sa bhavaḥ smṛtaḥ ||'

iti | atra tābhya ityasyādbhya ityarthaḥ | 'tasmādāpo bhavaḥ smṛtā'

ityupakramya pāṭhāt | bhavaṃ jīvanarūpaṃ jalamapyānayati jīvayatīti

bhavānī | yadvā bhavasya strītyarthe puṃyogalakṣaṇo ṅīp |

'indravaruṇe'tyādinānugāgamaḥ | iyañca

sthāneśvarākhyapīṭhasyādhiṣṭhātrī devatā | taduktaṃ

padyapurāṇe'ṣṭottaraśatadevītīrthamālādhyāye-

'sthāneśvarebhavānyākhyā bilvake nāmapatrake'ti | evaṃ rūpapañcakaṃ

Page 82: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nirvarṇya tatprāptyupāyaṃ katipayairnāmabhirāha | bhāvanā tāvad

dvividhā-śābdī bhāvanā ārthī bhāvanā ceti | tatra śābdī

vaidikaśabdaniṣṭhācāryecchāsamānayogakṣemā | īśvarecchaiveti tu

mīmāṃsakavādakautūhale nirūpitamasmābhiḥ | ārthī tu pravṛttirūpā |

kārakāṇāṃ parasparasambandharūpetyapi tatraiva nirūpitam |

tābhyāmagamyā gamyā vā karmamārgāviṣaya iti vā

tajjanyacittaśuddhirūpā vetyarthaḥ | yadvā bhāvanā trividhā | taduktaṃ

kūrmapurāṇe -

'brāhmī māheśvarī caiva tathaivākṣarabhāvanā |

tisrastu bhāvanā rudre vartante satataṃ dvijā ||'

iti | anyatrāpi -

'trividhāṃ bhāvanāṃ brahman procyamānāṃ nibodha me |

ekā madviṣayā tatra dvitīyā'vyaktasaṃśrayā ||

antyā tu suguṇā brāhmī vijñeyā triguṇā tridhā |'

iti | idaṃ cendradyumnaṃprati kūrmāvatārasya bhagavato vacanam |

etallakṣaṇaniṣkarṣaśca ratnatrayaparīkṣāyāṃ dīkṣitaiḥ kṛtastata

evāvagantavyaḥ | yadvā -

'ājñāntaṃ sakalaṃ proktaṃ tataḥ sakalaniṣkalam |

unmanyante pare sthānaṃ niṣkalaṃ ca tridhā sthitam ||'

iti | yoginīhṛdayoktalakṣaṇāstisro bhāvanāḥ | tābhirgamyā jñeyā |

bhavaḥ saṃsāra evāraṇyamatigahanatvāt punaḥ punaḥ prarohācca | tasya

kuṭhāreva kuṭhārikā | 'dvayoḥ kuṭhāra' iti kośāt strīliṅgatā |

tacchettrītyarthaḥ |

bhadrapriyā bhadramūrtirbhaktasaubhāgyadāyinī || 92 ||

bhadraṃ maṅgalaṃ priyaṃ yasyāḥ | bhadro gajaviśeṣastajjātīyā

gajāḥ priyā yasyā iti vā | bhadrā bhavyā mūrtiḥ svarūpaṃ yasyāḥ |

'brahma tanmaṅgalaṃ vidu'riti viṣṇupurāṇāt | 'maṅgalānāṃ ca

maṅgala'miti bhāratācca | 'bhagaḥ

śrīkāmamāhātmyavīryayatnārkakīrtiṣvi'tyāgneyapurāṇoktā

Page 83: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhagapadārthāḥ śobhanā yasyāṃ sā subhagā lalitaiva tasyā bhāvaḥ

saubhāgyaṃ tadabheda iti yāvat | yattu padmapurāṇe -

'ikṣavastarurājaśca niṣpāvā jīradhānyake |

vikāravacca gokṣīraṃ kausumbhaṃ kusumaṃ tathā ||

lavaṇaṃ cāṣṭamaṃ tadvatsaubhāgyāṣṭakamucyate |'

iti vacane parigaṇitaṃ tadapi

maṅgalakāryopayuktatvācchrīkaratvātsaubhāgyameva | suṣṭhu bhāgyaṃ

niyatiryasya tasya bhāvo vā saubhāgyam | bhaktebhyastāni dadātīti tathā ||

92 ||

atredaṃ bodhyam | mahāśaktirityārabhyaitatparyantāni nava nāmāni

baḍaṇ iti chalākṣasūtreṇa nirdiṣṭāni | tathāhi vararucisaṅkete

yavargoṣṭānāmiha tu navānāṃ saṃjñetyuktaṃ 'kājñādvāḥ, ṭayau

ce'ti sūtrābhyāṃ kakāramārabhya jhakāramabhivyāpya dvārāṇi nava

bhavanti | ṭavargayavargāvapyevamiti tadarthaḥ | piṣuḥ | pavarga iṣūṇāṃ

pañcānāṃ saṃjñā |

bhaktipriyā bhaktigamyā bhaktivaśyā bhayāpahā |

bhaktirdvividhā- mukhyā gauṇī ceti |

tatreśvaraviṣayako'nurāgākhyaścittavṛttiviśeṣo mukhyabhaktiḥ | tathā ca

bhaktimīmāṃsāsūtram- 'sā parānuraktirīśvare' iti | 'athāto

bhaktijijñāse'tisūtropāttā bhaktistatpadārthaḥ | tasyāḥ pareti viśeṣaṇam |

parāṃ mukhyāṃ bhaktiviśeṣamuddiśyānuraktirlakṣaṇatvena vidhīyata iti

tadarthaḥ | ata-eva pareti gauṇīṃ vyāvartayatīti bhāṣyam | 'gauṇyā tu

samādhisiddhi'riti sūtre gauṇī bhaktiḥ sevārūpā kathitā | tathā ca

garuḍapurāṇe -

'bhaja ityeṣa vai dhātuḥ sevāyāṃ parikīrtitaḥ |

tasmātsevā budhaiḥ proktā bhaktisādhanabhūyasī ||'

iti | tadbhedāḥ smaraṇakīrtanādayo bahavaḥ | tena -

'bhaktiraṣṭavidhā hyeṣā yasminmlecche'pi vartate |

sa viprendro yatiḥ śrīmān sa muniḥ sa ca paṇḍitaḥ ||

Page 84: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityāditya-garuḍapurāṇayorvacanam | 'bhaktirnavavidhā rājan' ityādi

bhāgavataṃ vacanam | 'bhaktirdaśavidhā jñeyā pāpāraṇyadavopame'ti

daśavidhatvapratipādakaṃ

bṛhannāradīyavacanamanyaccaitādṛśamavayutyānuvāda eva |

īdṛśo bhaktipadārthaḥ priyo yasyāḥ sā | tathā ca śivapurāṇe -

'kṛtakṛtyasya tṛptasya mama kiṃ kriyate naraiḥ |

bahirvā'bhyantare vā'pi mayā bhāvo hi gṛhyate ||'

iti | atra bhāvaśabdena bāhyā sevārūpā ceṣṭā'bhyantaro'bhiprāyaśca

gṛhyate | bhaktyā saṃrādhanena gamyā pratyakṣā | tathā ca śrutiḥ -

'parāñci khāni vyatṛṇatsvayambhūstasmātparāṅ paśyanti nāntarātman |

kaściddhīraḥ pratyagātmānamaikṣadāvṛttacakṣuramṛtatvamicchan ||'

iti | smṛtirapi- 'yoginastaṃ prapaśyanti bhagavantaṃ sanātanami'ti |

'īśvarapraṇidhānādve'ti yogasūtre'pyevam | praṇidhānāpadasya

bhaktiparatayā rājamārtaṇḍe vyākhyānāt | [bhakti] brahmasūtramapi-

'apisaṃrādhane pratyakṣānumānābhyā'miti | avyaktamapi brahma bhaktyā

pratyakṣaṃ bhavatīti śrutismṛtibhyāṃ tathā'vagamāditi tadarthaḥ |

'bhaktyā tvananyayā śakya ahamevaṃvidho'rjuna |

jñātuṃ draṣṭuṃ ca tattvena praveṣṭuṃ ca paraṃtapa ||'

iti bhagavadvacanamapi | atra praveṣṭumityanena brahmabhāvākhyo mokṣa

ucyate, so'pi bhaktyaiva labhyata ityarthaḥ | tena 'prakṛte gamyapadaṃ

prāpyaparatvenāpi vyākhyeyam | 'brahmasaṃstho'mṛtatvametīti śrutau

niṣṭhāparyāyabhaktivācinā saṃsthāpadena tathā pratipādanāt | ata-eva

bhaktimīmāṃsāyām- 'tatsaṃsthasyāmṛtatvopadeśādi'ti sūtram |

brahmamīmāṃsāyām- 'tanniṣṭhasya mokṣopadeśādi'ti sūtrañca |

nityātantre'pi bhaktilakṣaṇakathanapūrvakaṃ

tasyākhilapuruṣārthapradatvamuktam-

'uktalakṣaṇasampanne gurau tatproktayostathā |

vidyānuṣṭhānayoḥ sthairyadhiyaḥ saṃśayanāśanī ||

tārakatvāpramattatve bhaktiruktākhilārthadā |

Page 85: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yayā vihīnā niyatamihāmutra ca duḥkhitā ||'

iti | athavā bhaktirlakṣaṇā tayā gamyā bodhyā | viśiṣṭaśaktikānāṃ

satyajñānādipadānāṃ nirdharmakabrahmavācakatvāyogāt | ata-eva

triśatyāṃ vakṣyate- 'lakṣyārthā lakṣaṇāgamye'ti | 'sarveṣāṃ

vaikamantryamaitiśāyanasya bhaktipāvanatvātsavamānādhikāro hī'ti

jaiminisūtre bhaktipadasya lakṣaṇāyāṃ prayogaḥ | āsmākīne

śivastave'pi-

'na me śaktiḥ śrīmanmahimaparamāṇorapi nutau

tathāpi tvadbhaktiṃ vyatanavamavaṣṭabhya kimapi |

na mañcāḥ krośanti pravacanamathāpi pravavṛte

yathā loke bhaktyā paraśiva na śaktyā svagatayā' ||

iti bhakteruktalakṣaṇāyā vaśyā parādhīnā | bhaktyā vaśyeti vā |

'svatantrāpi śivabhaktipāratantryatvamaśnuṣa' iti vacanāt | bhayāni

jalasthalādiprayuktādīni sarvāṇyapahantīti bhayāpahā | 'ānandaṃ

brahmaṇo vidvānna bibheti kutaścane'ti śruteḥ | tathā ca vāyupurāṇe-

'araṇye prāntare vāpi jale vāpi sthale'pi vā |

vyāghrakumbhīracorebhyo bhayasthāne viśeṣataḥ ||

ādhiṣvapi ca sarveṣu devīnāmāni kīrtayet |' iti |

śāmbhavī śāradārādhyā śarvāṇī śarmadāyinī || 93 ||

śambhoriyaṃ strī śāmbhavānāmiyaṃ mātā vā śāmbhavī |

yogaśāstre mudrāviśeṣasyedaṃ nāma | tallakṣaṇaṃ tatraiva-

'antarlakṣya bahirdṛṣṭirnimeṣonmeṣavarjitā |

eṣā sā śāmbhavī mudrā sarvatantreṣu gopitā ||'

iti | kalpasūtre tu dīkṣāstisraḥ- śaktīḥ śāmbhavī māntrī ceti | vibhajya

tallakṣaṇānyuktāni devībhāgavate 'aṣṭavarṣā ca śāmbhavī'ti

kanyāviśeṣasya nāmoktaṃ tadrūpā vetyarthaḥ | śāradayā sarasvatyā

vāgdevatābhiśca ārādhyā, śārade śaradṛtau varṣādau vā ārādhyā |

'atha śaratsamāḥ | saṃvatsara' ityamarāt | 'śaratkāle mahāpūjā kriyate

yā ca vārṣikī'ti mārkaṇḍeyapurāṇe | varṣasyādau bhavā

Page 86: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

vārṣikītyarthaḥ | 'vāsante navarātre tu pūjayedraktadantikā'miti

rudrayāmalāt | śāradairviśāradaiḥ paṇḍitaiḥ

śālīnākhyāśramaviśeṣaśīlairvārādhyā | 'śāradaḥ pītamudre

syācchālīne pratibhāvinī'ti medinī | 'akāro vāsudevaḥ syādākārastu

pitāmaha'

itthanekārthadhvanimañjaryāmabhidhānāttābhyāmārādhyetyakṣaradvay

aśle-ṣeṇārthe siddhe śāradā cāsāvārādhyeti karmadhārayo vā | tatra

śāradāṃśaniruktiḥ kālīpurāṇe-

'śaratkāle purā yasmānnavamyāṃ bodhitā suraiḥ |

śāradā sā samākhyātā pīṭhe loke ca nāmataḥ ||'

iti | kṣitimūrteḥ paramaśivasya śarva iti saṃjñā | tasya strītyarthe

puṃyogalakṣaṇe ṅīṣyānugāgamaḥ | maṅgalasya mātā sukeśī

nāmnītyarthaḥ | taduktaṃ laiṅge-

'carācarāṇāṃ bhūtānāṃ dhātā viśvambharātmakaḥ |

śarva ityucyate devaḥ sarvaśāstrārthapāragaiḥ ||

viśvambharātmanastasya śarvasya parameṣṭhinaḥ |

sukeśī kathyate patnī tanujo'ṅgārakaḥ smṛtaḥ ||'

iti | vāyavīye'pi-

'śarvasya yā tṛtīyā tu nāma bhūmitanuḥ smṛtā |

patnī tasya sukeśīti putraścāṅgārako mataḥ ||'

iti | śarma sukhaṃ dātuṃ śīlamasyāḥ 'śarma śātasukhāni

ce'tyagnipurāṇīyakośaḥ | 'sukhaṃ dadāti bhaktebhyastenaiṣā śarmadāyinī'ti devībhāgavatāt || 93 ||

śāṅkarī śrīkarī-

karotīti karaḥ | pacādyac | 'kṛño hetutācchīlye'tyādinā ṭo vā |

śaṃ sukhasya karaḥ | śaṃ kare yasya sa vā śaṅkaraḥ tasya strī śāṅkarī

| tathā ca kālikāpurāṇe-

'pratisargādimadhyāntamahaṃ śambhuṃ nirākulam |

Page 87: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

strīrūpeṇānuyāsyāmi prāpya dakṣādahaṃ tanum ||

tatastu viṣṇumāyāṃ māṃ yoganidrāṃ jaganmayīm |

śāṅkarīti stuviṣyanti rudrāṇīti divaukasaḥ ||'

iti | karotīti karī śriyaḥ karī | śrīkaro viṣṇuḥ | 'śrīdharaḥ śrīkaraḥ

śrīmāni'ti viṣṇusahastranāmasu pāṭhāt | tasyeyaṃ śrīkarīti vā ||

-sādhvī śaraccandranibhānanā |

sādhvī pativratā | 'satī sādhvī pativrate'tyamaraḥ | kālatraye'pi

patyantarayogābhāvādanitarasādhāraṇaṃ pātivratyam | taduktaṃ

śrīmadācāryabhagavatpādaiḥ-

kalatraṃ vaidhātraṃ kati kati bhajante na kavayaḥ

śriyo devyāḥ ko vā na bhavati patiḥ kairapi dhanaiḥ |

mahādevaṃ hitvā tava sati satīnāmacarame

kucābhyāmāsaṅgaḥ kurabakatarorapyasulabhaḥ ||'

iti | devībhāgavate'pi- 'sādhvītyananyasāmānyapātivratyena gīyase' iti |

śaratkālikena candreṇa tulyamānanaṃ mukhaṃ yasyāḥ |

śāntodarī śāntimatī nirādhārā nirañjanā || 94 ||

'śo tanūkaraṇe' | śātaṃ kṛśam | 'āde ca upadeśe'śitī'tyātvam |

udaraṃ yasyāḥ sā śātodarī | śatodarasyānantaguhasya himavato'patyaṃ

haimavatītyartho vā | sāntīrasyā astīti śāntimatī |

bhakteṣvauddhatyābhāvāt | ādhārānniṣkrāntā mūlādhārādudgatā |

'nirādayaḥ krāntādyarthe pañcamye'ti samāsaḥ | yadvā nirgata ādhāraḥ

adhiṣṭhānāntaraṃ yasyāḥ | sarvajagadadhiṣṭhānasya

satyatvenādhārāntarāyogāt | athavā nirādhārākhyapūjāsvarūpā |

tathā ca sūtasaṃhitāyām- pūjā śakteḥ parāyāstu dvividhā

samprakīrtite'tyupakramya bāhyābhyantarabhedena dvaividhyamuktvā

bāhyāyā vaidikatāntrikabhedena dvaividhyaṃ salakṣaṇaṃ

varṇayitvoktam-

'pūjā yābhyantarā sāpi dvividhā parikīrtitā |

sādhārā ca nirādhārā nirādhārā mahattarā ||

Page 88: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sādhārā yā tu sādhāre nirādhārā tu saṃvidi |

ādhāre varṇasaṃkḷptavigrahe parameśvarīm ||

ārādhayedatiprītyā guruṇoktena vartmanā |

yā pūjā saṃvidi proktā sā tu tasyāṃ manolayaḥ ||

saṃvideva parā śaktirnetarā paramārthataḥ |

ataḥ saṃsāranāśāya sākṣiṇīmātmarūpiṇīm ||

ārādhayetparāṃ śaktiṃ prapañcollāsavarjitām |

svānubhūtyā svayaṃ sākṣātsvātmabhūtāṃ maheśvarīm ||

pūjeyedādareṇaiva pūjā sā puruṣārthadā |'

iti | atha nirādhārapūjākarmībhūtasaṃvitsvarūpasyaidamparyeṇa

niṣedhamukhena vidhimukhena parābhimatanirāsena ca

nirdhāraṇapūrvakaṃ tatprāptisādhanopāyaṃ tajjanyaphalasvarūpañca

katipayairnāmabhirāha nirañjanādibhiraṣṭabhiḥ ślokaiḥ | santi hi

trividhāḥ paśavaḥ |

tatrānātmanyātmatājñānasvarūpāṇavamalamātreṇa yukto

vijñānakevalaḥ, dehārambhakādṛṣṭātmakakārmaṇamalavān

pralayākalaḥ, bhedabuddhijanakamāyākhyamalavān sakala iti bhedāt |

eṣūttarottaro malaḥ pūrvapūrvavyāpya ityādi nirūpitaṃ

setubandhe'smābhiḥ | tatra sakalapaśunirāsāyāha | nirañjanā añjanaṃ

nāma kālimā | māyāsaṅga iti yāvat | tamorūpatvenāvaraṇadharmeṇa

sādṛśyāt | tathā ca yogavāsiṣṭhe-

bhāvābhāve padārthānāṃ harṣāmarṣavikāradā |

malinā vāsanā rāma saṅgaśabdena kathyate ||

iti | nirgatamañjanaṃ yasyāḥ sā nirañjanā | 'niravadyaṃ nirañjana'miti

śruteḥ | avidyāsamparkābhāvatītyarthaḥ | mithyārūpāyā avidyāyāḥ

svādhiṣṭhāne'bhāvāt | pratipannopādhau

traikālikaniṣedhapratiyogitvasyaiva mithyātvāt | yadvā nitarāṃ rañjanaṃ

rāgo raktimā santoṣaṇaṃ vā yasyām || 94 ||

nirlepā nirmalā nityā nirākārā nirākulā |

Page 89: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pralayakāle'tivyāptiṃ nirasyati | karmasambandhena

lepastasmānniṣkāśitā | 'na māṃ karmāṇi limpanti' iti smṛteḥ | yadvā

lepaḥ karmasambandhaḥ sa nirgato yasyāḥ jñānena sā nirlepā | taduktaṃ

yajñavaibhavakhaṇḍe-

'karmabhi sakalairapi lipyate brahmavitpravaraśca na sarvathā |

padmapatramivādbhiraho parabrahmavitpravarasya tu vaibhavam ||'

gītāsvapi 'lipyate na sa pāpena padmapatramivāmbhase'ti |

vijñānakevale'tivyāptiṃ pariharati | nirmalā āṇavamalābhāvavatī,

malastadātmā tadabhāvavatī vā | muktajīvastu lakṣya eva |

nityamuktetyanena vā tannirāsaḥ | yadvā nityaśucino

mālinyabhramādhāyakatvādavidyaiva malastadabhāvatvānnirmalā |

malasya mithyātvāt | tadadhiṣthānaṃ tu na tathetyāha | nityā

kālatraye'pyabādhyā | tena kṣaṇikavijñānamevātmetyau

(ttāni)tpātikabāhyanirāsaḥ | 'avināśī vā are'yamātme'ti śruteḥ | tithinityā kālanityā mantrarūpā vā |

sākāravijñānavādimādhyamikanirāsāyāha | ākārasya saguṇarūpasya

kalpitatvānnirākārā | taduktaṃ viṣṇubhāgavate-

'sa vai na devāsuramartyatiryaṅ na strī na ṣaṇḍho na pumānna jantuḥ |

nāyaṃ guṇaḥ karma na sanna cāsanniṣedhaśeṣo jayatādaśeṣaḥ ||'

iti | ākuleti bhāvapradhāno nirdeśaḥ | avidyāsamparke'pyākulatvābhāvānnirākulā | nirgatā ākulacittā yasyā

iti vā || tādṛśānāṃ dūreti yāvat | ākulatvaṃ sarvābhāvaḥ śūnyaṃ

vā | tena śūnyavādigambhīrākhyabāhyanirāsaḥ | tārkikamataṃ nirasyati

|

nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā || 95 ||

guṇaśūnyatvānnirguṇā | 'sākṣī cetā kevalo nirguṇaśce'ti śruteḥ |

guṇānāṃ śarīradharmatvena ciddharmatvābhāvācca | taduktaṃ matsya-

padmapurāṇayorhimavantaṃ prati nāradena-

'yaduktaṃ ca mayā devī lakṣaṇairvarjiteti ca |

śṛṇu tasyāpi vākyasya samyagarthaṃ vicāraṇāt ||

Page 90: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

lakṣaṇaṃ daivakoṭyaṅkaḥ śarīraikāśrayo guṇaḥ |

iyaṃ tu nirguṇā devī naiva lakṣayituṃ kṣama ||'

iti | sāvayavameva brahmeti mataṃ nirasitumāha | nirgatāḥ kalā aṃśā

vāstavikā yasyāḥ | 'aṃśo nānāvyapadeśā'diti sūtram | 'mamaivāṃśo

jīvaloka' iti smṛtiśca kalpitāṃśābhiprāyatvādaviruddhā | nirguṇacintā

vā niṣkaletyucyate | taduktaṃ vijñānabhairavabhaṭṭārakaiḥ-

'dhyānaṃ yā niṣkalā cintā nirādhārā nirāśrayā |

na tu dhyānaṃ śarīrasya mukhahastādikalpanā ||'

iti | niṣkalā kalātītā vā | śāntā śamavatī | 'niṣkalaṃ niṣkriyaṃ

śānta'miti tripuropaniṣat | śakāro'nto yasya tadrūpā | amṛtabījātmiketi

yāvat | āśānteti vā chedāddigantavyāptatvoktyātmanaḥ

paricchinnatāvādidigambaranirāsaḥ | 'satyakāmaḥ satyasaṃkalpa'

ityādiśrutyā tādṛśameva brahmeti mataṃ nirasyati | nirgataḥ kāma icchā

yasyāḥ sā niṣkāmā | 'avāptākhilakāmāyāstṛṣṇā kiṃviṣayā bhavet'

iti devībhāgavatāt | 'netinetyātme'ti śruteḥ 'pūrṇamadaḥ pūrṇamida'miti

śruteśca aupādhikaguṇaparāṇi śrutyantarāṇīti bhāvaḥ | niṣkamamatīti

vā | 'ama gatyādiṣu' | upaplavo nāśaḥ sa nirgato yasyāḥ |

niḥśeṣeṇātiśayena upa samīpa eva piṇḍāṇḍa eva plavo'mṛtasravaṇaṃ

yayā sā nirupaplavā | nirbandhādipadeṣvatiśayādyarthe niraḥ prayogāt |

tathā cāruṇopaniṣadi- 'āplavasva praplavasva āṇḍībhavaja mā muhu'riti ||

95 ||

nityamuktā nirvikārā niṣprapañcā nirāśrayā |

nityaṃ muktā yasyā bhaktāḥ sā | nityaṃ yathā tathā muktā vā | nityaṃ

muñcati mucyate vā nityamuktasya bhāvastattā vā | mokṣarūpetyarthaḥ |

pradhānasya manasaśca nirāsāyā'ha | nirgatā vikārāḥ sāṃkhye

prasiddhā mahadādyāstrayoviṃśatiryasyāḥ | taduktaṃ

sāṃkhyatattvakaumudyām-

'mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta |

ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ ||'

iti | nirgatāḥ prapañcāḥ kṣityādisañcayaprasāraṇavistārā yasyāḥ sā

Page 91: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

niṣprapañcā | 'prapañcaḥ sañcaye prokto vistāre ca pratāraṇa' iti viśvaḥ |

'prapañcopaśamaṃ śivamadvaitaṃ caturthaṃ manyanta iti śruteḥ |

śarīrāśritaṃ brahmeti cārvākamataṃ nirastamiti |

sarvāśrayasyāśrayāntarāyogānnirāśrayā | 'viśvaṃ pratiṣṭhitaṃ

yasyāṃ tasyāḥ kutra pratiṣṭhiti'riti vacanāt |

nityaśuddhā nityabuddhā niravadyā nirantarā || 96 ||

kālatraye'pi mālinyābhāvānnityaśuddhā | 'asparśaśca

mahāñśuci'riti śruteḥ | 'atyantamalino deho dehī cātyantanirmala' iti

smṛteśca | 'nahi vijñāturvijñāterviparilopo vidyate' iti

śrutimabhisandhāyāha | nityabuddhā cidrūpā | śuddhabuddhau

jinaviśeṣau tau nityau yasyāḥ prasādāditi vā | ṣaṭdarśanapūjāyāṃ

jainadarśanopāsyatvenāpi devyāḥ pūjādarśanāt

tadupāsyatārānāmakadevīrūpeti yāvat | nirgataṃ avadyaṃ

garhyamāvidyakavikārajātaṃ yasyāḥ | 'niravadyaṃ nirañjanam iti śruteḥ |

avadyānnarakānnirgatā yatprasādāditi vā | tathā ca kūrmapurāṇe-

'tasmādaharniśaṃ devīṃ saṃsmaretpuruṣo yadi |

na yātyavadyaṃ narakaṃ saṃkṣīṇāśeṣapātakaḥ ||'

iti | liṅgapurāṇe'pi-

'māyāntāścaiva ghorādyā aṣṭāviṃśatikoṭayaḥ |

narakāṇāmavadyānāṃ pacyante tāsu pāpinaḥ ||

anāśritā bhavānīśaṃ śaṅkaraṃ nīlalohitam |'

ityādi avakāśāvadhibhedacchidrāṇyantarapadārthāḥ tairvirahitā

nirantarā |

'antaramavakāśāvadhiparidhānāntarddhibhedatādarthye |

chidrātmīyavinābahiravasaramadhye'ntarātmani ca ||'

ityamaraḥ | yaḥ etasminnudaramantaraṃ kurute'tha tasya bhayaṃ bhavati' iti

śruteḥ | tena sajātīyādibhedatrayavadeva brahmeti matanirāsaḥ || 96 ||

niṣkāraṇā niṣkalaṅkā nirupādhirnirīśvarā |

Page 92: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sarvakāraṇasya kāraṇāntarābhāvānniṣkāraṇā | 'sakāraṇaṃ

karaṇādhipādhipo na cāsya kaścijjanitā na cādhipa' iti śruteḥ |

niḥśeṣaṃ kāraṇaṃ prathamaṃ yasyāmiti vā | tajjanyānandavatīryarthaḥ

| 'mahāpadyavanāntasthāṃ kāraṇānandavigrahā'miti vacanāt | kalaṅkaḥ

pāpaṃ tadabhāvānniṣkalaṅkā | 'śuddhamapāpaviddha'miti śruteḥ | upa

samīpe ādadhāti svīyaṃ dharmam ityupādhiḥ | 'upasarge ghoḥ kiḥ' |

svīyaṃ lauhityaṃ sāmīpyamātreṇa sphaṭike

samarpayajjapākusumamupādhiḥ | tadvacciterbhedena

bhāne'vidyaivopādhistadrahitā nirupādhiḥ | yadvā |

niṣkalaṅkatvādyasādhāraṇadharmeṣu sādhyeṣu devyāstādātmyena

hetutve nirupādhitvaṃ nāma vyāpyatvāsiddhyabhāvaḥ saddheturityarthaḥ |

sakhaṇḍopādhirakhaṇḍopādhiśceti dvividhairapi dharmaiḥ śūnyeti vā |

mīmāṃsāśāstraṃ sākhyaśāstrañca dvividhaṃ seśvaraṃ nirīśvaraṃ

ceti | tadubhayarūpatvānnirīśvarā | sarveṣāmīśvaryā

īśvarāntarābhāvādvā |

nīrāgā rāgamathanā nirmadā madanāśinī || 97 ||

athāntaḥkaraṇabhedānāmātmatvanirāsāyāriṣaḍvargatyāgasya

sādhanatvabodhanāya ca rāga icchā

tadabhāvādavāptasakalakāmatvānnīrāgā | athavā

dveṣapratipakṣabhāvādrasaśabdācca rāga' iti śāṇḍilyasūtre bhakterapi

rāgapadavācyatvābhidhānāttanniṣkrāntetyarthaḥ | nīraṃ jalamagaḥ

parvatastadubhayarūpā vā | bhaktānāṃ vairāgyadānena rāgaṃ

mathnātīti rāgamathanī | kartaryapi lyuṭo mahābhāṣye- 'nahi kāraṇayoreva

lyuḍucyat' ityādigranthena sādhitatvādiha 'rāgadveṣābhiniveṣāḥ kleśā'

iti yogasūtrokto rāgo gṛhyate | madarāhityānnirmadā | madaṃ nāśayati

madanaṃ dhattūramaśnātīti vā madanāśinī || 97 ||

niścintā nirahaṅkārā nirmohā mohanāśinī |

cintāśabdaḥ smṛtisāmānyavacano'pi duḥkhajanakasmṛtiviśeṣe

nirūḍhalākṣaṇikaḥ |

'cintā citāsamā jñeyā cintā vai bindunādhikā |

citā dahati nirjīvaṃ cintā dahati jīvitam ||'

Page 93: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti prayogāt | 'cintā chale cullikāyā'miti viśvakośācchalamapyarthaḥ |

tadubhayarāhityānniścintā | 'vaikārikastaijasaśca bhūtādiścetyahaṃ

tridhe'ti vacanāntrividho'haṅkārastadrāhityānnirahaṅkārā | moho

vaicityaṃ tadabhāvānnirmohā | mohamekatvajñānadānena nāśayatīti

mohanāśinī | 'tatra ko mohaḥ kaḥ śoka ekatvamanupaśyataḥ' iti śruteḥ |

nirmamā mamatāhantrī niṣpāpā pāpanāśinī || 98 ||

mamaśabdo vibhaktipratirūpakamavyayaṃ

mamedamityākārakabuddhiparam | sā ca bhedaghaṭitasambandhaṃ

svarasato

viṣayīkaroti | svābhinne tadabhāvānnirmamā | mamatāyāstādṛśyā

buddhyā hantrī | pāparāhityānniṣpāpā pāpaṃ nāśayati svīyavidyāyā

japādinā bhaktānāmiti tathā | 'yatheṣīkātūlamagnau protaṃ

pradūyetaivamevāsya pāpmānaḥ pradūyanta' iti śruteḥ | tathā ca

vasiṣṭhasmṛtiḥ-

'vidyātapobhyāṃ saṃyuktaṃ brāhmaṇaṃ japanaityakam |

sadā'pi pāpakarmāṇameno na pratiyujyate ||

jāpināṃ homināṃ caiva dhyāyināṃ tīrthavāsinām |

na saṃvasanti pāpāni ye ca snātāḥ śirovrataḥ ||'

iti | pādme puṣkarakhaṇḍe-

ityādi | devībhāgavate'pi -

'chittvā bhittvā ca bhūtāni hatvā sarvamidaṃ jagat |

praṇamya śirasā devīṃ na sa pāpairvilipyate ||

sarvāvasthāgato vā'pi yukto vā sarvapātakaiḥ |

durgāṃ dṛṣṭvā naraḥ pūtaḥ prayāti paramaṃ padam ||'

ityādi | brahmāṇḍapurāṇe'pi -

'varṇāśramavihīnānāṃ pāpiṣṭhānāṃ nṛṇāmapi |

yadrūpadhyānamātreṇa duṣkṛtaṃ sukṛtāyate ||'

Page 94: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti || 98 ||

niṣkrodhā krodhaśamanī nirlobhā lobhanāśinī |

dveṣyasyaivābhāvānniṣkrodhā | 'na me dveṣyo'sti na priya' iti

bhagavadvacanāt | bhaktānāmariṣaḍvargāntargataṃ krodhaṃ śamayati

nāśayatīti krodhaśamanī | krodhasya duṣṭatvamāpastambenoktam-

'krodhayukto yadyajati yajjuhoti yadarcati |

sa tasya harate sarvamāmakumbho yathodakam ||'

iti | atyantamaudāryānnirlobhā | lobhaḥ sarvaguṇānhantīti ninditaṃ lobhaṃ

bhaktānāṃ nāśayatīti tathā |

niḥsaṃśayā saṃśayaghnī-

tantrarāje gurulakṣaṇakathanadaśāyām- 'asaṃśayaḥ

saṃśayacchinnirapekṣo gururmata' ityuktvā

tayorviśeṣaṇayorlakṣaṇamuktam- 'asaṃśayastattvavicca

tacchittatpratipādanād'iti | tādṛśagurvabhedādidaṃ nāmadvayam |

niḥsṃśayā saṃśayaghnīti | 'chidyante sarvasaṃśayā' iti śruteḥ

smṛteśca |

nirbhavā bhavanāśinī || 99 ||

utpattirāhityānnirbhavā | 'anādimatparaṃ brahme'ti śruteḥ | bhavaṃ

saṃsāraṃ nāśayatīti tathā | tathā ca śaktirahasye-

'navamyāṃ śuklapakṣe tu vidhivaccaṇḍikāṃ nṛpa |

ghṛtena snāpanedyastu tasya puṇyaphalaṃ śṛṇu ||

daśa pūrvāndaśa parānātmānaṃ ca viśeṣataḥ |

bhavārṇavātsamuddhṛtya durgāloke mahīyate ||'

iti | kaurme'pi-

'saiṣā dhātrī vidhātrī ca paramānandamicchatām |

saṃsāratāpānnikhilānnihantīśvarasaṃjñayā ||'

Page 95: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti devībhāgavate'pi-

'ahaṃ vai matparānbhaktānaiśvaraṃ yogamāśritān |

saṃsārasāgarādasmāduddharāmyacireṇa tu ||'

iti bhagavatīvākyam | yadvā | bhavanāśinītaṭaṃ nṛsiṃhamagamaditi

bṛhajjābālopaniṣat prasiddhanadīviśeṣarūpā || 99 ||

nirvikalpā nirābādhā nirbhedā bhedanāśinī |

vikalpaḥ śūnyaviṣayakaṃ śabdajanyaṃ jñānam | tathā ca yogasūtram-

'śabdamātrānupātī vastuśūnyo vikalpa' iti | khaṇḍanakhaṇḍakhādye'pi-

atyantāsatyapi hyarthe jñānaṃ śabdaḥ karoti hī'ti | phalaparīkṣāyāṃ

gautamasūtramapi- 'buddhisiddhaṃ tadasa'diti | tanniṣkrāntā nirvikalpā |

'atyādayaḥ krāntādyarthe dvitīyaye'ti samāsaḥ | tadatikramaśca

śabdajanyatvāṃśe | tena nirviṣayakanityajñānarūpeti phalitam | athavā

vikalpaḥ prakāro na vidyate yasyāṃ caramavṛttau tadrūpeti | yadvā

viruddhaḥ kalpaḥ pakṣo vikalpastadabhāvavatī |

svaviruddhapakṣāntarābhāvāt | sarvasya cābhinnatvānnirviśeṣeti

paryavasito'rthaḥ | 'arūpavadeva hi tatpradhānatvā'diti tārtīyīke

brahmamīmāṃsādhikaraṇe nirvikalpaikaliṅgatāyā brahmaṇaḥ

sādhitattvāt nedaṃ rajatamiti jñānena rajatabādhe'pīdaṃ padārthasyeva

bādhābhāvānnirābādhā |

anyo'nyābhāvasya pratiyogitvasambandhenānuyogitvasambandhena

cābhāvānnirbhedā | taduktaṃ kaurme-

'tvaṃ hi sā paramā śaktiranantā parameṣṭhinī |

sarvabhedavinirmuktā sarvabhedavināśinī ||'

iti | tatraiva sthalāntare-

'śaktiśaktimatorbhedaṃ vadantyaparamārthataḥ |

abhedaṃ cānupaśyanti yoginastattvacintakāḥ ||'

iti | bhedajñānaṃ bhedameva vā vyāvahārikaṃ tattvajñānena

nāśayatīti tathā |

nirnāśā mṛtyumathanī niṣkriyā niṣparigrahā || 100 ||

Page 96: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nāśo'ntastadabhāvānnirnāśā | 'satyaṃ jñānamananta'miti

śruteḥ | bhaktānāṃ mṛtyuṃ mathnātīti tathā | 'atha kasmāducyate

māmṛtādityamṛtatvaṃ prāpnotītyakṣayatvaṃ prāpnoti nityantaṃ

prāpnoti svayaṃ rudro bhavatī'ti traipuropaniṣadukteḥ |

vihitaniṣiddharūpakriyārāhityānniṣkriyā | 'aśarīraṃ vāva santaṃ na

priyāpriye spṛśataḥ' iti śruteḥ | yadvā kriyānvayamantareṇaiva

kartrādikārakabhāvamāpannā | taduktaṃ viṣṇupurāṇe-

'yathā sannidhimātreṇa gandhaḥ kṣobhāya jāyate |

manaso nopakartṛtvāttathā'sau parameśvaraḥ |'

iti | nirgataḥ parigraho yasyāḥ 'parigrahaḥ parijane patnyāṃ

svīkāramūlayo'riti medinī || 100 ||

vistulā nīlacikurā nirapāyā niratyayā |

upamābhāvānnistulā 'hetudṛṣṭāntavarjita'miti tripuropaniṣat |

nīlāścikurāḥ kuntalā yasyāḥ | apāyo'tyayo nāśastadrahitā |

'atyayo'tikrame daṇḍe vināśe doṣakṛcchrayo'riti

viśvakośānusāreṇātikramādirahitā niratyayā |

durlabhā durgamā durgā duḥkhahantrī sukhapradā || 101 ||

durlabhā yogināmapyasādhyatvāt | ata-eva durgamā adhigantumaśakyatvāt

| adurgameti vā chedaḥ | na vidyate durgamo yasyā iti tadarthaḥ |

durgamākhyadaityavadhaprayojiketi yāvat | ata eva durgā | taduktaṃ

mārkaṇḍeyapurāṇo pāñcarātre lakṣmītantre ca bhagavatyaiva-

'tatraiva ca vadhiṣyāmi durgamākhyaṃ mahāsuram |

durgādevīti vikhyātaṃ tanme nāma bhaṣyati ||'

iti | kāśīkhaṇḍe'pi 'durgo nāma mahādaitya' ityādiradhyāyaḥ

sarvo'pyetatpara eva | 'iyaṃ ca bhīmarathītīre sannatikṣetravāsinī |

durgāpadaniruktirdevīpurāṇe'pi-

'subalādibhaye durge tāritā ripusaṅkaṭe |

devāḥ śakrādayo yena tena durgā prakīrtitā ||'

Page 97: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | iyañca vārāṇasyāṃ subāhunāmne rājñe varadānena tena prārthitā

satī devyanena nāmnā prasiddhā satī sthitā | taduktaṃ devībhāgavate

tasmai varadānottaraṃ tatprārthanāprakaraṇe-

'nagare'tra tvayā mātaḥ sthātavyaṃ sarvadā śive |

durgādevīti nāmnā vai tvaṃ śaktiriha saṃsthitā ||'

iti | navavarṣā kanyāpi durgetyucyate | tadapyuktaṃ tatraiva- 'navavarṣā

bhaveddurge'ti tena tadrūpā vetyarthaḥ | duḥkhasya sāṃsārikasya hantrī |

'tadatyantavimoko'pavarga' iti gautamasūtrāt |

'duḥkhenātyantavimuktaścarati' iti śruteśca |

sukhānyaihikāmuṣmikakaivalyarūpāṇi prakarṣeṇa datte sukhapradā |

'rashyevāyaṃ labdhvānandī bhavati' iti śruteḥ | etasya vistaraḥ pādye

puṣkarakhaṇḍe caramabhāge ṣaḍbhiradhyāyairdraṣṭavyaḥ || 101 ||

duṣṭadūrā durācāraśamanī doṣavarjitā |

duṣṭānāṃ doṣavatāṃ dūrā aprāpyā | 'na bhajanti kutarkajñā

devīṃ viśveśvarīṃ śivā'miti devībhāgavatāt | durācāraṃ

śāstraviruddhācāraṃ śamayatīti tathā | vakṣyati ca purastāt |

'nityakarmānanuṣṭhānanniṣiddhakaraṇādapi |

yatpāpaṃ jāyate puṃsāṃ tatsarvaṃ naśyati drutam ||'

iti | doṣai rāgadveṣādibhirvarjitā |

sarvajñā sāndrakaruṇā samānādhikavarjitā || 102 ||

sarvaṃ jānātīti sarvajñā | 'yaḥ sarvajñaḥ sarvavi'diti śruteḥ | 'sarvajñā

sarvavettṛtvā'diti devīpurāṇācca | sāndrā ghanā karuṇā yasyāḥ | 'na

tatsamaścābhyadhikaśca dṛśyata' iti śrutau darśananiṣedhena

tadviṣayayoreva niṣedhātsamānādhikābhyāṃ varjitā || 102 ||

sarvaśaktimayī sarvamaṅgalā-

atha saguṇarūpamāśrityāha-

bālābagalādinikhilaśaktyabhedātsarvaśaktimayī | brahmamayaṃ

Page 98: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jagadityādāviva mayaḍabhedārthako'pi |

sarvadevaśaktisamūharūpatvādapi sarvaśaktimayī | taduktaṃ

pāñcarātra-lakṣmītantrayorindraṃprati devyaiva-

'mahālakṣmīrahaṃ śakra ! punaḥ svāyambhuve'ntare |

hitāya sarvadevānāṃ jātā mahiṣamardinī ||

madīyāḥ śaktileśā ye tattaddevaśarīragāḥ |

sambhūya te mamābhūvan rūpaṃ paramaśobhanam ||

āyudhāni ca devānāṃ yāni yāni sureśvara |

macchaktayastadākārā āyudhāni tadā'bhavan ||'

iti | mārkaṇḍeyapurāṇe tvayamartho vistareṇa varṇito draṣṭavyaḥ |

'padārthaśaktayo yā yāstāstā gaurīṃ vidurbudhā' iti

laiṅgādasaṃkucitārthaka eva sarvaśabdo vā | sarvāṇi maṅgalāni

yasyāḥ | devīpurāṇe tu-

'sarvāṇi hṛdayasthāni maṅgalāni śubhāni ca |

ipsitāni dadātīti tena sā sarvamaṅgalā ||

śobhanāni ca śreṣṭhāni yā devī dadate hare |

bhaktānāmārtiharaṇī teneyaṃ sarvamaṅgalā ||' iti |

iti śrībhāsurānandakṛte saubhāgyabhāskare |

dvitīyaśatakenābhūt tṛtīyā dhūmrikā kalā || 200 ||

|| iti śrīmatpadavākyetyādibhāskararāyakṛte lalitāsahasranāmabhāṣye

dvitīyaṃ śatakaṃ nāma tṛtīyā kalā || 3 ||

tṛtīyaśatakaṃ nāma caturthī marīcyākhyā kalā

-sadgatipradā |

svargādimokṣāntāḥ sadgatīḥ sato brahmaṇo'vagatiṃ jñānaṃ vā

satāṃ gatirvā pradadātīti tathā | 'gatistvaṃ matistvaṃ tvamekā

Page 99: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhavānī'tyabhiyuktokteḥ | pādme-

'trikālaṃ pūjayedyastu caturdaśyāṃ narādhipa |

sa gacchati paraṃ sthānaṃ yatra devī vyavasthitā ||'

ityārabhya

'durgāpūjopakaraṇaṃ svalpaṃ vā yadi vā bahu |

kṛtvā vittānusāreṇa rudraloke mahīyate ||'

ityantaiścaturbhiradhyāyaiḥ pratyupacāraṃ guṇakāmavidhibhiḥ krameṇa

samastalokagatipratipādakāni vacanānīhopaṣṭambhakatvena yojanīyāni |

sarveśvarī sarvamayī sarvamantrasvarūpiṇī || 103 ||

ata-eva sarvasvāmitvātsarveśvarī | asaṃkucitasvāmitvamabhedaṃ

vinā na nirvahatītyāha | sarvamayī kṣityādiśivāntatattvābhinnā |

taduktaṃ kāmike-

'caturviṃśatyuttaraṃ yadbhuvanānāṃ śatadvayam |

bhuvanādhvā sa sañcintyo romavṛndātmano vibhoḥ ||

pañcāśadvarṇarūpeṇa stuvanvarṇādhvakalpanā |

asau tvagātmanā'cintyo devadevasya śūlinaḥ ||

saptakoṭimahāmantrairmūlavidyāsamudbhavaiḥ |

mantrādhvā sandhirātmā'sau vicintyaḥ pārvatīpateḥ ||

anekabhedasaṃbhinnā mantrāṇāṃ padasaṃhatiḥ |

padādhvetyucyate somyā śirāmāṃsatayā sthitaḥ ||

pṛthivyādīni ṣaḍviṃśattattvānyāgamavedibhiḥ |

tattvādhvetyuditānyeṣa śuklamajjāsthirūpadhṛk ||'

iti | etadevāvayutyānuvadati tribhiḥ | sarve saptakoṭisaṃkhyāmantrāḥ

svarūpamasyāḥ | śrūyate ca sundarītāpinīye- 'pūrvottarābhyāṃ

vidyāyā anekāḥ parikḷptā' iti | spaṣṭataraṃ ca gauḍapādaiḥ- 'vidyāyāḥ

pūrvottarābhyāmanekā jātā' ityādibhiḥ saptabhiḥ sūtraiḥ

Page 100: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sarvamantrātmakatvaṃ varṇitaṃ tadbhāṣye ca prapañcitam | tatraiva 'tathā

yantratantrāṇī'ti sūtre varṇitaṃ prameyamāha || 103 ||

sarvayantrātmikā sarvatantrarūpā manonmanī |

sarveṣāṃ ghaṭārgalādīnāṃ

yantrāṇāmātmasvarūpamevātmikā | 'pratyayasthā'ditītvam |

vāmakeśvarādisarvatantrāṇyeva rūpaṃ śarīramasyāḥ | sarvatantrairnirūpyā vā | taduktam-

'bahudhā'pyāgamairbhinnāḥ panthānaḥ siddhihetavaḥ |

tvayyeva nipatantyete srotasvinya ivārṇavaḥ ||'

iti | śarīrapakṣe'pi kāmikāgame-

'kāmikaṃ pādakamalaṃ yogajaṃ gulphayoryugam |

pādadvayāṅgulīrūpe kāraṇaprasṛtāhvaye ||

ajitā jānunoryugmaṃ dīptamūrudvayaṃ vibhoḥ |

pṛṣṭhabhāgeṃ'śumānasya nābhiḥ śrīsuprabhedakam ||

vijayaṃ jaṭharaṃ prāhurniḥśvāsaṃ hṛdayātmakam |

svāyambhuvaṃ stanadvandvamanalaṃ locanatrayam ||

vīrāgamaḥ kaṇṭhadeśo rurutantraṃ śrutidvayam |

makuṭaṃ mukuṭaṃ tantraṃ bāhavo vimalāgamāḥ ||

candrajñānamuraḥ proktaṃ bimbaṃ vadanapaṅkajam |

prodgītatantraṃ rasanā lalitaṃ gaṇḍayoryugam ||

siddhaṃ lalāṭaphalakaṃ santānaṃ kuṇḍaladvayam |

kiraṇaṃ ratnabhūṣā syādvātulaṃ vasanātmakam ||

aṅgopāṅgāni romāṇi tantrāṇyanyāni kṛtsnaśaḥ |

evaṃ tattvātmakaṃ rūpaṃ mahādevā vicintayet ||'

iti | bhrūmadhyādaṣṭamaṃ sthānaṃ brahmarandhrādadhastanam |

manonmanīti kathitaṃ tadrūpā | tatsvarūpaṃ svacchandasaṃgrahe-

Page 101: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'yā śaktiḥ kāraṇatvena tadūrdhvaṃ conmanī smṛtā |

nātra kālakalāmānaṃ na tattvaṃ na ca devatā ||

sunirvāṇaṃ paraṃ śuddhaṃ rudravaktraṃ taducyate |

śivaśaktiriti khyātā nirvikalpā nirañjanā ||'

iti | ata-eva 'vāmadevāya namo jyeṣṭhāya nama' iti śrutau prasiddhasya

manonmanākhyaśivasya śaktiriti ca | tripuropaniṣadyapi-

'nirastaviṣayāsaṅgaṃ sanniruddhaṃ mano hṛdi |

yadāyātyunmanībhāvaṃ tadā tatparamaṃ padam ||'

iti | yogaśāstre mudrāviśeṣasya saṃjñā | tallakṣaṇaṃ tatraiva-

'netre yayonmeṣanimeṣamukte vāyuryayā varjitarecapūraḥ |

manaśca saṅkalpavikalpaśūnyaṃ manonmanī sā mayi sannidhattām ||'

iti | bṛhannāradīye'pi-

'dhyānadhyātṛdhyeyabhāvo yadā paśyati nirbharam |

tadonmanatvaṃ bhavati jñānāmṛtaniṣevaṇāt ||'

iti | manāṃsyunmanyante utkṛṣṭajñānayuktāni kuruta iti vā |

sandhirārṣaḥ |

māheśvarī mahādevī mahālakṣmīrmṛḍapriyā || 104 ||

'yo vedādau svaraḥ prokto vedānte ca pratiṣṭhitaḥ |

tasya prakṛtilīnasya yaḥ paraḥ sa maheśvaraḥ ||'

iti śrutiprasiddhasya maheśvarapadasya triguṇātītatvaṃ

śakyatāvacchedakam | taduktaṃ laiṅgai-

'tamasā kālarudrākhyo rajasā kanakāṇḍajaḥ |

sattvena sarvago viṣṇurnairguṇyena maheśvaraḥ ||'

iti | avicchinnatvamatra tṛtīyārthaḥ | maheśvarapadasya tadvācye lakṣaṇā |

Page 102: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kālarudrākhya ityupakramānusārāt | tena tadavacchinno maheśvaraḥ |

'satyena brahmacaryeṇa liṅgamasya yathā sthitam |

samarcayanti ye lokāstanmaheśvara ucyate ||'

iti | bhārate- 'maheśvaraḥ sa bhūtānāṃ mahatāmīśvaraśca sa' iti ca |

yasya pañcaviṃśativyūho vātulaśuddhe pratipāditaḥ so'pi

maheśvarastasyeyaṃ māheśvarī | mahatī ca sā devī ca mahādevī |

mahattvaṃ ca pramāṇāgamyaśarīrakatvam | taduktaṃ devīpurāṇe-

'bṛhadasya śarīraṃ yadaprameyaṃ pramāṇataḥ |

dhāturmaheti pūjāyāṃ mahādevī tataḥ smṛtā ||'

iti | athavā candramūrteḥ śivasya mahādeva iti saṃjñā tasya patnī |

budhasya mātā rohiṇīnāmnī devītyarthaḥ | tathā ca laiṅgai-

'samastasaumyavastūnāṃ prakṛtitvena viśrutaḥ |

somātmako budhairdevo mahādeva iti smṛtaḥ ||

somātmakasya devasya mahādevasya sūribhiḥ |

dayitā rohiṇī proktā budhaścaiva śarīrajaḥ ||'

iti | vāyavīye'pi-

'nāmnā devasya mahataścandramāstanuraṣṭamī |

patnī tu rohiṇī tasya putraścāsya budhaḥ smṛtaḥ ||'

iti | seyaṃ gaṇḍakyāṃ cakratīrthādhiṣṭhātrī devatā | 'śālagrāme

mahādevī'ti pādme puṣkarakhaṇḍe devītīrtheṣu parigaṇanāt | tatraiva

'karavīreḥ mahālakṣmī'riti | parigaṇitāṃ devīmāha mahālakṣmīḥ |

mahatī ca sā lakṣmīśca | mahāviṣṇoriyaṃ patnī | karavīraṃ kalau

kolāpuramiti prasiddham | athavā ambikāṃśabhūtaiveyam | taduktaṃ

mailāratantre-

'mahālanāmakaṃ daityaṃ syati kṣapayatīti ca |

mahālasā mahālakṣmīriti ca khyātimāgatā ||

upatyakāyāṃ sahyādreḥ paścimodadhirodhasi |'

Page 103: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | śivapurāṇe'pi śivaṃ prastutya-

'tasyāṅkamaṇḍalārūḍhā śaktirmāheśvarī parā |

mahālakṣmīriti khyātā śyāmā sarvamanoharā ||'

iti | āyuṣyasūkte- 'śriyaṃ lakṣmīmambikāmaupalāṅgā'mityatra

lakṣmīpadamātrasya pārvatyāṃ prayogaśca | tena padena

pūjyavācimahatpadasya 'sanmahatparametyādisūtreṇa samāsaḥ |

'sarvasyādyā mahālakṣmīstriguṇā sā vyavasthite'ti

mākaṇḍeyapurāṇañca | trayodaśavarṣātmakakanyārūpā vā |

kanyāṃ prakramya 'trayodaśe mahālakṣmī'riti dhaumyaina kathanāt | 'mṛḍa

sukhane' iti dhātorviśvasthitikartuḥ sattvaguṇavataḥ śivasya mṛḍa iti

saṃjñā | 'janasukhakṛte sattvodriktau mṛḍāya namo nama' iti

mahimnastavāt | tasya priyā || 104 ||

mahārūpā mahāpūjyā mahāpātakanāśinī |

mahad rūpacatuṣṭayamapekṣyotkṛṣṭaṃ rūpaṃ yasyāḥ | taduktaṃ

viṣṇupurāṇe-

'parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvija |

vyaktāvyakte tathaivānye rūpe kālastathā param ||

pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat |

paśyanti sūrayaḥ śuddhaṃ tadviṣṇoḥ parama padam ||

pradhānapuruṣavyaktakālāstu pravibhāgaśaḥ |

rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ ||'

iti | mahatī ca sā pūjyā ca mahāpūjyā | pūjyānāṃ śivādīnāmapi

pūjyetyarthaḥ | tathā ca pādma-devībhāgavatayoḥ śiva-brahma-viṣṇu-

kubera-viśvadeva-vāyu-vasu-varuṇāgni-śakra-sūrya-soma-graha-rākṣasa-

piśāca-mātṛgaṇādibhedena tattatpūjanīyadevīmūrtibhedo mantre

śailendranīlasvarṇaraupyapittalakāṃsyasphaṭikamāṇikyamuktāphalapravā

la-vaiḍūryatrapusīsavajralohavikārarūpo vistareṇa darśitaḥ |

atrāgniśakrasūryā māṇikyamayīmeva pratimāṃ pūjayanti |

itaradyathāsaṃkhyaṃ yojanīyam | mahānti brahmahatyādīni pātakāni

Page 104: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nāśayatīti tathā | tathā ca brahmāṇḍe-

'kṛtasyākhilapāpasya jñānato'jñānato'pi vā |

prāyaścittaṃ paraṃ proktaṃ parāśakteḥ padasmṛtiḥ ||'

iti | brahmottarakhaṇḍe'pi-

'bahunā'tra kimuktena ślokārdhena vadāmyaham |

brahmahatyāśataṃ vā'pi śivapūjā vināśayet ||'

iti | 'mahāpātakaśabdena vīrahatyaiva kathyata' iti tvartharatnāvalyāmuktam |

atraiva saubhāgyaratnākarādiṣu prāyaścittaprakaraṇe pāpatāratamyena

pañcadaśyā japasaṃkhyāyāṃ tāratamyavacanānyupaṣṭambhakatvena

yojanīyāni |

mahāmāyā mahāsattvā mahāśaktirmahāratiḥ || 105 ||

brahmādīnāmapi mohakatvānmahāmāyā | taduktaṃ

mārkaṇḍeyapurāṇe-

'jñānināmapi cetāṃsi devī bhagavatī hi sā |

balādākṛṣya mohāya mahāmāyā prayacchati |'

kālikāpurāṇe'pi-

'garbhāntajñānasampannaṃ preritaṃ sūtimārutaiḥ |

utpannaṃ jñānarahitaṃ kurute yā nirantaram ||

pūrvātipūrvasaṃghātasaṃskāreṇa niyojya ca |

āharādau tato mohamamatvājñānasaṃśayam ||

krodhoparodhalobheṣu kṣiptvā kṣiptvā punaḥ punaḥ | paścātkāmena yojyāśu cintāyuktamaharniśam ||

āmodayuktaṃ vyasanāsaktaṃ jantuṃ karoti yā |

mahāmāyeti saṃproktā tena sā jagadīśvarī ||'

iti | yadvā 'mayā dambhe kṛpāyāṃ ce'ti kośātkṛpābahulā | sato bhāvo

Page 105: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

balaṃ guṇaḥ | prāṇinaśca sattvapadārthāḥ | 'sattvaṃ guṇe piśācādau

bale dravyasvabhāvayo'riti viśvaḥ |

mahānti sattvāni yasyāḥ, mahatī sarvajagannirvāhakatvādirūpā

vistṛtā vividhā ca śaktiḥ sāmarthyaṃ yasyāḥ sā | 'śaktirbale ca

sāmarthye tathā praharaṇāntare' iti yādavaḥ | balāyudhapakṣāvapīha

yojyau | uktañca viṣṇupurāṇe-

'ekadeśasthitasyāgnerjyotsnā vistāriṇī yathā |

parasya brahmaṇaḥ śaktistathaitadakhilaṃ jagat ||' iti |

tatrāpyāsannadūratvādbahutvaṃ svalpatā yataḥ | jyotsnābhedo'sti tacchaktestadvanmaitreya vidyate ||'

iti | mahāśaktiḥ kuṇḍalinītyatra yadi tṛtīyākṣarasya

tālavyatvaniścayastadātrākārapraśleṣaḥ kartavya iti na paunaruktyam | na

vidyate mahatī śaktiryadapekṣayeti bahubrīhiḥ | 'na

tatsamaścābhyadhikaśca dṛśyata' iti śruteḥ | chalākṣarasūtre

paribhāṣāyāṃ

cānayoścaturakṣaratvoktibalātkvacitpustakeṣūpalambhācca mahāsanā-

mahāśanāpadayoriva bhedamaṅgīkṛtyāsmābhistathā vyākhyātam | na

hyetadviṣṇusahasranāmādivatpunaruktiśatākrāntaṃ

yenārthabhedamātramaṅgīkṛtya śabdata aikyaṃ soḍhavyaṃ syāditi |

mahatī viṣayaratibhyo'dhikā ratiḥ prītirjñānināṃ yasyāṃ sā |

mahākāmasundarītvādvā mahāratirityucyate || 105 ||

mahābhogā mahaiśvaryā mahāvīryā mahābalā |

mahānābhogaḥ kṣityādirūpo vistāro yasyāḥ | bhogaḥ sukhaṃ vā

dhanaṃ vā mahadyasyā iti vā | aiśvaryamīśvaratā vibhūtiścetyubhayaṃ

mahadyasyāḥ | mahānti vīryāṇi śukrādīni yasyāḥ | 'vīryaṃ śukre

prabhāve ca tejaḥsāmarthyayorapi iti viśvaḥ | mahānti balāni gandhādīni

yasyāḥ |

'balaṃ gandhe rase rūpe sthāmani sthaulyasenayoḥ |

balo halāyudhe daityabhede balini vāyasaḥ ||'

iti viśvaḥ | vāyasapakṣe bhusuṇḍādayo yatprasādānmahānto jātā iti

Page 106: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yojyam | tathā ca yogavāsiṣṭhe vasiṣṭhaṃ prati bhusuṇḍākhyasya

vāyasasya vākyam-

'bhrātaraścaṇḍatanayā vāyasā ekaviṃśatiḥ |

bhrātṛbhiḥ saha haṃsībhirbrāhmī bhagavatī tathā ||

ciramārādhitāsmābhiḥ samādhivirame sati |

prasādaparayā kāle bhagavatyā tataḥ svayam ||

tathaivānugṛhītāḥsmo yena muktā vayaṃ sthitā |' ityādi |

mahābuddhirmahāsiddhirmahāyogeśvareśvarī || 106 ||

mahatī ca sā buddhiśca mahābuddhiḥ | yasyāṃ buddhāvutpannāyāṃ

jñātavyaṃ nāvaśiṣyate sā mahatī | 'yasminvijñāte sarvamidaṃ

vijñātaṃ syā'diti śruteḥ | mahatī buddhiryasyāḥ sakāśāditi vā |

evameva dvedhā mahāsiddhipadaṃ vyākhyeyam | siddhayaścāṇimādyāḥ

prasiddhāḥ | anyā apyuktāḥ skandapurāṇe-

'rasānāṃ svata ullāsaḥ prathamā siddhirīritā |

dvandvairanabhibhūtiśca dvitīyā siddhirucyate ||

adhamottamatābhāvastṛtīyā siddhiruttamā |

caturthī tulyatā teṣāmāyuṣaḥ sukhaduḥkhayoḥ ||

kānterbalasya bāhulyaṃ viśokā nāma pañcamī |

paramātmaparatvena tapodhyānādiniṣṭhātā ||

ṣaṣṭhī nikāmacāritvaṃ saptamī siddhirucyate |

aṣṭamī ca tathā proktā yatra kvacanaśāyitā ||'

iti | mahatāṃ yogeśvarāṇāmīśvarīti tathā || 106 ||

mahātantrā mahāmantrā mahāyantrā mahāsanā |

mahānti bahuphalapradāni tantrāṇi kulārṇava-jñānārṇavādīni, mantrā

bālā-bagalādayo, yantrāṇi

Page 107: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pūjācakrapadmacakrāmṛtaghaṭameruliṅgādīni yasyāḥ sā tathā | yadvā

svatantrākhyaṃ tantraṃ śrīvidyākhyo mantraḥ siddhivajrākhyaṃ ca

yantraṃ mahatsarvottamaṃ yasyāḥ |

svatantrasyānyānapekṣatvānmahattvam | taduktaṃ tatraiva-

'bhagavansarvatantrāṇi bhavatoktāni vai purā |

teṣāmanyonyasāpekṣyājjāyate mativibhramaḥ ||

tasmāttu nirapekṣaṃ me tantraṃ tāsāṃ vada prabho |'

iti praśne

'śṛṇu kādimataṃ tantraṃ pūrṇamanyānapekṣayā |

gopyaṃ sarvaprayatnena gopanaṃ tantracoditam ||'

iti | saundaryalaharyāmapyuktam-

'catuḥṣaṣṭyā tantraiḥ sakalamabhisandhāya bhuvanaṃ

sthitastattatsiddhiprasavaparatantraḥ paśupatiḥ |

punastvannirbandhādakhilapuruṣārthaikaghaṭanā

svatantraṃ te tantraṃ kṣititalamavātītaradidam ||'

iti | mantraviṣaye tu 'śrīvidyeva tu mantrāṇām'ityādīni kulārṇava-

śaktirahasyayoḥ paraḥsahasraṃ varṇanāni draṣṭavyāni | siddhivajrākhyaṃ

yantraṃ prakṛtya nityātantre smaryate |

'lalitāvidyayā vidyāmanyāṃ yantreṇa vā'munā |

yantramanyatsamaṃ vetti yo'sau syānmūḍhacetanaḥ ||'

iti | mahadāsanaṃ kṣityādiṣaṭtriṃśattattvarūpaṃ yasyāḥ | 'eṣā

bhagavatī sarvatattvānyāśritya tiṣṭhatī'ti devībhāgavatāt |

mahāyāgakramārādhyā mahābhairavapūjitā || 107 ||

brāhmyādyaṃśabhūtākṣobhyādicatuḥṣaṣṭiyoginīpūjāsahito

mahāyāgaḥ sa eva kramaḥ taditarasya sarvasyāpi

vilambitaphalapradatvenākramatvāttenārādhyā | 'śaktau ca paripāṭyāṃ ca

kramaścalanapaṅkyo'riti śāśvataḥ | yadvā bhāvanopaniṣadā pratipādito

Page 108: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yāgo rahasyataraḥ śivayogyaikasādhyo mahāyāgaḥ | sa

cāsmābhistadbhāṣye tatprayogavidhau ca viśadīkṛta iti nehocyate |

bharaṇaramaṇavamanakartā sṛṣṭisthitisaṃhṛtikārī paraśivo bhairavaḥ sa

eva mahāṃstena mahābhairaveṇa pūjitā | taduktaṃ pādme-

'śambhuḥ pūjayate devīṃ mantraśaktimayīṃ śubhām |

akṣamālāṃ kare kṛtvā nyāsenaiva bhavodbhavaḥ ||'

iti | mahāśambhunātho mahāyāgena cidagnikuṇḍāllalitāṃ

prādurbhāvayāmāseti lalitopākhyāne prasiddham || 107 ||

maheśvaramahākalpamahātāṇḍavasākṣiṇī |

mahākalpe mahāpralaye yanmaheśvarasya mahātāṇḍavaṃ

viśvopasaṃhārādātmaikaśeṣasamudbhūtānandakṛtaṃ tatkāle'nyasya

kasyāpyabhāvādiyameva sākṣiṇī | taduktaṃ pañcadaśīstave-

'kalpopasaṃharaṇakalpitatāṇḍavasya devasya khaṇḍaparaśoḥ parabhairavasya |

pāśāṅkuśaikṣavaśarāsanapuṣpabāṇaiḥ sā sākṣiṇī vijayate tava

mūrtirekā ||' iti |

'eṣā saṃhṛtya sakalaṃ viśvaṃ krīḍati saṃkṣaye |

liṅgāni sarvajīvānāṃ svaśarīre niveśya ca |'

iti devībhāgavate | mahāvāsiṣṭhe'pi nirvāṇaprakaraṇottarārdhe

ekāśītitame sarge śatādhikaiḥ ślokairatyadbhutamatibhayaṅkaraṃ

nṛtyamubhayornirvarṇyopasaṃhṛtam-

'ḍimbaṃ ḍimbaṃ suḍimbaṃ paca paca sahasā jhamyajhamyaṃ

prajhamyaṃ

nṛtyantyāḥ śabdavādyaiḥ srajamurasi śiraḥśekharaṃ tārkṣyapakṣaiḥ |

pūrṇaṃ raktāsavānāṃ yamamahiṣamahāśṛṅgamādāya pāṇau

pāyādvo vandyamānaḥ pralayamuditayā bhairavaḥ kālarātryā ||' iti |

mahākāmeśamahiṣī mahātripurasundarī || 108 ||

mahataḥ kāmasya paramaśivābhinnasyeśasya bhūpasya mahiṣī

Page 109: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kṛtābhiṣekā patnī | trayāṇāṃ mātṛmānameyānāṃ puraṃ nagaraṃ

tadātmikā ca sā | mahatī ca sā sundarī ceti tathā || 108 ||

catuḥṣaṣṭyupacārāḍhyā catuḥṣaṣṭikalāmayī |

caturadhikā ṣaṣṭiścatuḥṣaṣṭistāvanta upacārā bhagavatā

paraśurāmeṇa kalpasūtre gaṇitāḥ | anye'pyaṣṭau tantrāntare-

'śivapādaprasūnānāṃ dhāraṇaṃ cātmaropaṇam |

parivāravisṛṣṭiśca gurubhaktārcanaṃ tathā ||

śaivapustakapūjā ca śivāgniyajanaṃ tataḥ |

śivapādodakādānaṃ sāṅgaṃ prāṇāgnihotrakam ||

ete catuḥṣaṣṭiyutā upacārā dvisaptatiḥ |'

iti | caturadhikā ṣaṣṭiścatuḥṣaṣṭistatsaṃkhyā upacārāḥ

pūjāprakaraṇe'smābhiruktāḥ tairāḍhyādhaninī tadabhinnadhanaśīlā |

catuḥṣaṣṭikalāḥ śārṅgadharīye kathākośe ca śrīdharīye

lakṣmīpīṭhikāyāṃ ca vailakṣaṇyena gaṇitāstā niṣkṛṣya likhyante-

'aṣṭādaśalipibodhastallekhanaśīghravācane citram |

bahuvidhabhāṣājñānaṃ tatkavitāśrutanigāditādyūtam ||

vedā upavedāścatvāraḥ śāstrāṅgaṣaṭke dve |

tantrapurāṇasmṛtikaṃ kāvyālaṅkāranāṭakādi dve ||

śāntirvaśyākarṣaṇavidvaṣoccāṭamāraṇāni caṣaṭ |

gatijaladṛṣṭyagnayāyudhavāgretaḥstambhasaptakaṃ śilpam ||

gajahayarathanaraśikṣāḥ sāmudrikamallasūdagāruḍakāḥ |

tattatsuṣirānaddhaghanendrajālanṛttāni gītarasavādau ||

ratnaparīkṣā cauryaṃ dhātuparīkṣāpyadṛśyatvam |

iti bhāskara[sudhiyo kavinoktā niṣkṛṣya kalāścatuḥṣaṣṭiḥ ||'

iti tatpracurā | kalāśabdastantraparo vā | tānyapi

catuḥṣaṣṭirvāmakeśvaratantre gaṇitāni | tāni

Page 110: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

[setubandhe'smābhirvivṛtāni] taṭṭīkāyāmasmābhirvivecayiṣyante |

tanmayī tatpradhānā |

mahācatuḥṣaṣṭikoṭiyoginīgaṇasevitā || 109 ||

brāhmādīnāmaṣṭānāṃ madhye ekaikasyā aṃśabhūtā

akṣobhyādiśaktayo'ṣṭāvaṣṭāviti catuḥṣaṣṭiryoginyaḥ | tāsāmapi

prātisvikamaṃśabhūtāḥ koṭisaṃkhyākā gaṇāstairmahadbhiḥ sevitā |

vastutastantrarājoktā eveha grāhyāḥ | yathā-

'lalitācakranavake pratyekaṃ śaktayaḥ priye |

catuḥṣaṣṭimitāḥkoṭyai ------------------------- ||'

iti | tāḥ saṃhatya pañcābjāni saptārbudāni ṣaṭkoṭyo bhavanti | navasu

trailokyamohanādicakrādiṣu praticakraṃ

bhinnābhinnāścatuḥṣaṣṭikoṭisaṃkhyākā yoginyaḥ santīti tāḥ saṃhatya

pañcābjāni saptārbudāni ṣaṭkoṭyo bhavanti | tadidaṃ dyotayituṃ

mahatpadaṃ koṭireva viśeṣaṇaṃ vā | mahattvaṃ ca navaguṇitatvam || 109 ||

manuvidyā candravidyā candramaṇḍalamadhyagā |

'manuścandraḥ kuberaśca lopāmudrā ca manmathaḥ |

agastiragniḥ sūryaśca indraḥ skandaḥ śivastathā ||

krodhabhaṭṭārako devyā dvādaśāmī upāsakāḥ |'

iti vacane saṃgṛhīto dvādaśaprakāraḥ śrīvidyāprastāraḥ |

taduddhāraśca jñānārṇave draṣṭavyaḥ | teṣu

manuścandravidyobhayarūpetyavayutyānuvādo nāmadvayam |

candramaṇḍalasya madhyaṃ gacchantīti tathā | kuṇḍalinyāḥ

sahasrārakarṇikācandrabheditvāt |

sāyaṃsandhyāvandane āyuṣkaraprayogādau ca candramaṇḍale dhyeyatvāt

| śivapurāṇe devīṃprati śivavacanam-

'ahamagniśironiṣṭhastvaṃ somaśirasi sthitā |

agnīṣomātmakaṃ viśvamāvābhyāṃ samadhiṣṭhitam ||'

iti | candramaṇḍalaṃ tu śrīcakrābhinnamiti rahasyam |

Page 111: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

cārurūpā cāruhāsā cārucandrakalādharā || 110 ||

cāru sundaraṃ rūpaṃlāvaṇyaṃ hāsaśca yasyāḥ | 'tavaiva

mandasmitabindurindurityukteḥ | paramānandapradaḥ prabodhaviśeṣo

gurumukhaikavedyo yasyā iti tu lakṣaṇayā kaścidūce | cārvyā

vṛddhikṣayarahitāyāścandrakalāyāḥ sādākhyāyāścidrūpāyā dharā

dhārayitrī | yadvā candrakalākhyā rājakanyā devībhāgavate prasiddhā |

tasyāḥ svapne kāmarājabījopāsakaḥ sudarśanākhyo rājaputra eva tvayā

varaṇīya ityambayā kathitam | tena cāru yathā tathā candrakalāyāḥ dharā

ādhārabhūtetyarthaḥ | taduktaṃ tatraiva tṛtīyaskandhe-

'etasminsamaye putrī kāśirājasya sattamā |

nāmnā śaśikalā divyā sarvalakṣaṇasaṃyutā ||'

ityupakramya

'svapne tasyāḥ samāgatya jagadambā niśāntare |

uvāca vacanaṃ cedaṃ samāśvāsya sukhaṃ sthitā |

varaṃ varaya suśroṇi mama bhaktaṃ sudarśanam |

sarvakāmapradaṃ te'stu vacanānmama bhāmini ||' ityādi || 110 ||

carācarajagannāthā cakrarājaniketanā |

jaṅgamasthāvarātmakasya jagato'dhīśvarī |

trailokyamohanādinavacakrarājameva niketanaṃ vāsasthānaṃ yasyāḥ |

pārvatī padmanayanā padmarāgasamaprabhā || 111 ||

himavatparvatasya stryapatyatvātpārvatī | kvacidapavādaviṣaye'pyutsargasya

pravṛtteriñabhāva ityāhuḥ | 'pradīyatāṃ dāśarathāya

mathilī'tivatsambandhasāmānyameveha vivakṣitaṃ na viśeṣa iti yuktam |

padme iva nayane yasyāḥ sā padmanayanā | padmarāgākhyarantenāraktena

samā tulyā prabhā kāntiryastyāstathā | padmaviśeṣasya kokanadasya

rāgeṇa raktimnā sametyādi vā | 'trāyasva kuṇḍalini

kuṅkumapaṅkatāmre' iti kalyāṇācāryokteramṛtakuṇḍalinīparaṃ vedaṃ

nāma || 111 ||

Page 112: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pañcapretāsanāsīnā pañcabrahmasvarūpiṇī |

brahmādyāḥ pañcāpi vāmādisvasvaśaktivirahesati

kāryākṣamatvādvāmāṃśena pretāḥ taiḥ kalpite āsane mañcake

āsīnā | taduktaṃ jñānārṇave-

'pañca pretānmaheśāna brūhi teṣāṃ tu kāraṇam |

nirjīvā avināśāste nityarūpāḥ kathaṃ vada ||'

ityādinā devyā pṛṣṭa īśvara uvāca-

'sādhu pṛṣṭaṃ tvayā bhadre pañcapretāsanaṃ katham |

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ ||

pañca pretā varārohe niścalā eva te sadā |

brahmaṇaḥ parameśāni kartṛtvaṃ sṛṣṭirūpakam ||

vāmā śaktistu sā jñeyā brahmā preto na saṃśayaḥ |

śivasya karaṇaṃ nāsti śaktestu karaṇaṃ yataḥ ||'

ityārabhya

'sadāśivo mahāpretaḥ kevalo niścalaḥ priye |

śaktyā vinā kṛto devi kathañcidapi na kṣamaḥ ||'

ityantam | brahmādisadāśivāntānāṃ pañcānāmapi

brahmakoṭāvantarbhāvātpañcabrahmaṇāṃ svarūpamasyāḥ | taduktaṃ

tripurāsiddhānte-

'nirviśeṣamapi brahma svasminmāyāvilāsataḥ |

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ ||

ityākhyāvaśataḥ pañca brahmarūpeṇa saṃsthitam |'

iti | yadvā | īśāna-tatpuruṣāghora-vāmadeva-sadyojātākhyāni pañca

brahmāṇi | tathā ca laiṅge- 'kṣetrajñaprakṛtibuddhyahaṅkāramanāṃsi

śrotratvakcakṣurjihvopasthāni śabdādipañcatanmātrāṇi ca pañca

brahmasvarūpāṇī'tyuktvā

Page 113: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

teṣāmākāśādipañcamahābhūtajanakatvamuktam |

tādṛśasvarūpavatītyarthaḥ | yajñavaibhavakhaṇḍe'pyuktam-

'eka eva śivaḥ sākṣātsatyajñānādilakṣaṇaḥ |

vikārarahitaḥ śuddhaḥ svaśaktyā pañcadhā sthitaḥ ||'

iti | sṛṣṭisthityādipañcakṛtyaśaktibhiḥ sadyojātādipañcarūpo jāta

ityarthaḥ | garuḍapurāṇe'pi-

'lokānugrahakṛdviṣṇuḥ sarvaduṣṭavināśanaḥ |

vāsudevasya rūpeṇa tathā saṅkarṣaṇena ca ||

pradyumnākhyasvarūpeṇā'niruddhākhyena ca sthitaḥ |

nārāyaṇasvarūpeṇa pañcadhā hyadvayasthitaḥ ||'

iti | ācāryairapyuktam-

puṃbhāvalīlā puruṣāstu pañca yādṛcchikaṃ saṃlapitaṃ trayī te |

amba tvadakṣṇoraṇuraṃśumālī tavaiva mandasmitabindurinduḥ ||' iti |

cinmayī paramānandā vijñānaghanarūpiṇī || 112 ||

cidabhedāccinmayī | parama utkṛṣṭa ānandā syāḥ svarūpaṃ sā |

'yo vai bhūmā tatsukham' iti śruteḥ | vijñānaṃ caitanyameva ghanaṃ

sāndraṃ tadekarasaṃ rūpamasyāḥ | 'vijñānaghana evaitebhyo

bhūtebhyaḥ samutthāye'ti śrutau vijñānaghanapadasya cidekarasaparatvena

vyākhyānadarśanāt | athavā vijñānaśabdo jīvaparaḥ | 'yo vijñāne

tiṣṭhanvijñānamantaro yamayatī'tyādyantaryāmibrāhmaṇe tathā

vyākhyānāt | tairghanaṃ samaṣṭyātmakaṃ rūpamasyāḥ |

ṣṭyabhimānihiraṇyagarbhātmiketyarthaḥ | 'etasmājjīvaghanā'diti śrutau

jīvaghanapadasya tathā vyākhyānāt || 112 ||

dhyānadhyātṛdhyeyarūpā dharmādharmavivarjitā |

'dhyai cintāyām' | cintā mānasaṃ jñānaṃ 'pratyayaikatānatā

dhyāna'mīti yogasūtroktam | jñānajñātṛjñeyākhyatripuṭīrūpetyarthaḥ

| iṣṭāniṣṭaprāpake karmaṇī dharmādharmau | taduktaṃ matsyapurāṇe-

Page 114: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'dharmeti dhāraṇe dhāturmahattve vai prapadyate |

dhāraṇena mahattvena dharma eva nirucyate ||

117) teneṣṭaprāpako dharma ācāryairupadiśyate |

itaro'niṣṭaphaladastvācāryairupadiśyate ||'

iti | saṃvartasmṛtirapi-

'deśe deśe ya ācāraḥ pāramparyakramāgataḥ |

āmnāyairaviruddhaśca sa dharmaḥ parikīrtitaḥ ||'

iti | yājñānavalkyo'pi-

'ijyācāradamāhiṃsādānasvādhyāyakarmaṇām |

ayaṃ tu paramo dharmo yadyogenātmadarśanam ||'

iti | jaiminirapi- 'codanālakṣaṇo'rtho dharma' iti | atraivādharma

ityakārapraśleṣeṇa vihitaniṣiddhakriyātve tallakṣaṇe ūhye | tābhyāṃ

vivarjitā | tiryagadhikaraṇanyāyena devatānāṃ karmānadhikāritvāt |

śāstrasyāvidyāvadviṣayatvādvā | yadvā dharmādharmau bandhamokṣo |

'dharmādharmasya vācyasya viṣāmṛtamayasya ce'ti nityāhṛdayaśloke tathā

vyākhyānadarśanāttadubhayarahitā | tathā ca tripuropaniṣadi śrūyate-

'na virodho na cotpattirna bandho na ca sādhakaḥ |

na mumukṣurna vai muktirityeṣā paramārthataḥ ||'

iti | athavā dharmaśabdo matvarthalakṣaṇayā dharmiparaḥ | adharmaśabdo

bahuṃbrīhiṇā dharmaparaḥ | dharmidharmabhāvena rahitā | jagatā

sahātyantābhinnetyarthaḥ | dharmādharmaśabdau śaktiśivākṣaravācakau

tābhyāṃ vivarjitā pañcadaśīla(ga)teti tu rahasyārthaḥ |

dhātūnāmanekārthatvādvarjanamabhivṛddhiḥ | taccākṣaradvayaṃ

nityāhṛdaye kathitam-

madhyaprāṇaprathārūpaspandavyomni sthitā punaḥ |

madhyame mantrapiṇḍe tu tṛtīye piṇḍake punaḥ ||

rāhukūṭadvayaṃ sphūrjat ----------------------- |'

Page 115: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | etasyārtho gurumukhādavagantavyo varivasyārahasye vā setubandhe vā

prapañcito'smābhiriti tato'vagantavyaḥ |

athaikonaviṃśatināmabhirjīveśvarayorbhedānvibhajaṃstadātmakatv

ena devīṃ stotumupakramate-viśvarūpetyādinā | sṛṣṭikrame hi

prāthamikastamaḥsargastato mahataḥ sargastato'haṅkārasya tryātmakasya |

tataḥ pañcatanmātrāparaparyāyāṇi sūkṣmabhūtāni śabdādīni

bhavanti | teṣu ca pañcajñānaśaktayaḥ pañca kriyāśaktayaśca santi |

tāsvādyā vyaṣṭiveṣeṇa śrotrādijñānendriyapañcakaṃ janayanti |

samaṣṭiveṣeṇa tvantaḥkaraṇam | antyā api vyaṣṭiveṣeṇa

vāgādikarmendriyapañcakaṃ samaṣṭiveṣeṇa prāṇaṃ janayanti |

dharmibhūtāḥ śabdādayastu gaganādisthūlabhūtapañcakaṃ janayantīti

vastusthitiḥ | tatra vyaṣṭibhūtaiḥ sthūlabhūtopādhibhiḥ

sūkṣmabhūtopādhibhiḥ kāraṇopādhibhiścopahitaṃ caitanyaṃ krameṇa

viśvataijasaprājñapadavācyaṃ bhavati |

samaṣṭibhūtaistairupahitaṃ tu tattvaṃ krameṇa

vaiśvānarahiraṇyagarbheśvarapadavācyam | antaḥkaraṇakāraṇopahitaḥ

paramātmā hiraṇyagarbhaḥ | prāṇakāraṇopahitastu sūtrātmā |

ubhābhyāṃ

kāraṇābhyāmavibhaktābhyāmanugamayyopahitastvantaryāmītyucyate | ete

traya eva brahmaviṣṇurudrapadaiḥ kramādabhidheyā bhavanti | etacca

vyaṣṭijīvātmasamaṣtijīvātmaparamātmanāṃ pratisvikaṃ

traividhyamaupaniṣadānāṃ matamavalambyoktam | teṣāmante

jāgratsvapnasuṣuptīnāmavasthānāṃ sṛṣṭisthitisaṃhārāṇāṃ

kṛtyānāṃ ca trayasya trayasyaivāṅgīkārāt | tāntrikāṇāṃ mate tu

turyaturyātītayoravasthayostirodhānānugrahayoḥ kṛtyayośca

dvayordvayorādhikyena

tadavasthākṛtyāpannayorjīvaparamātmanorapyādhikyātprātisvikaṃ

pāñcavidhyam | na caitāvatā vaimatyam,

trivṛtkaraṇapañcīkaraṇaprakriyayoriva sthūlasūkṣmadṛṣṭibhedena

vyavasthopapatteḥ | parantu suṣuptāveva prājñasya brahmabhāvasampattyā

tadatītāvasthādvayāpannasyātmano na jīvabhāvaḥ | avidyāleśānuvṛtteḥ

satvācca na paramātmabhāvo'pi | ata eva suṣuptidaśāpannajīvopādheḥ

kāraṇaśarīratveneva turyadaśāpannajīvopādhermahākāraṇaśarīratvena

vyavahāraḥ 'tatparaśca śivatulyo jāyata' iti śivasūtre tādṛśaḥ

śivatulyatvena nirdiṣṭaḥ | ardhasāmyādardhaśiva iti tadarthaḥ | ata eva ca

tato'pi parasya 'nirañjanaḥ paramaṃ sāmyamupaitī'ti śrutāvabhedasya

paramasāmyapadena nirdeśa upapadyate | anenaivāśayena

Page 116: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pūrṇajīvatāyāḥ pūrvaśivatāyāśca taddaśāyāmabhāvānna

pṛthaggaṇanamaupaniṣadānām | ata eva 'mugdhe'rdhasampattiḥ

pariśeṣā'dityadhikaraṇe mūrcchāvasthāyāḥ pārthakyena

gaṇanābhāve'yameva hetustairupanyastaḥ | astyeva vā gaṇanaṃ

pañcavidhajīvopādhīnāṃ pañcakośapadairvyavahāradarśanāt |

paramātmanastu

tirodhānānugrahāparayaryāyabandhamokṣadānopādhikatvena 'īśvaro

bahirunmeṣo nimeṣo'ntaḥ sadāśiva' iti śaivatantroktalakṣaṇānusāreṇa

rudrātparato bhedadvayamakṣuṇṇam | evaṃ sati viśve

sthūlabhūtopahitajāgarāvasthāpannacaitanyātmakā

jīvāstatsamaṣṭibhūto vaiśvānaro rūpaṃ caitanyadṛṣṭyātmaiva yasyāḥ

sā viśvarūpetyarthaḥ | yadvā pūrvaṃ

dharmadharmibhāvavivarjitetyuktaṃ tena jagadabhedaḥ siddha ityāha-

viśvarūpā jāgariṇī svapantī taijasātmikā || 113 ||

viśvarūpeti | viśvameva yasyā rūpaṃ na tu viśvādhāratvena

dharmibhūtamanyadrūpamastītyarthaḥ | taduktaṃ viṣṇupurāṇe-

'yathā hi kadalīnāma tvakpatrānyā na dṛśyate |

evaṃ viśvasya nānyatvaṃ tvatsthādīśvara dṛśyate ||'

iti | devībhāgavate'pi prathamaskandhe-

'vaṭapatraśayānāya viṣṇave bālarūpiṇe |

ślokārdhena tadā proktaṃ bhagavatyākhilārthadam ||

sarvaṃ khalvidamevāhaṃ nānyadasti sanātanam |

iti | athavā sākṣādbrahmaṇo jīvabhāvo'tyantaṃ nīcaṃ rūpamiti

śunakatulyatvam | ata eva nīcasevātmakavṛtteḥ śvavṛttiriti saṃjñā |

nīcataraḥ paśubhāva iti yāvat | tādṛśaṃ svarūpaṃ vigataṃ yasyāḥ

prasādātsā viśvarūpā | athavā ṣoḍaśakalātmikā

tripurasundarītyavivādam | taduktaṃ vāsanāsubhagodaye-

darśādyāḥ pūrṇimāntāśca kalāḥ pañcadaśaiva tu |

ṣoḍaśī tu kalā jñeyā saccidānandarūpiṇī ||'

Page 117: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | candramaṇḍale hi sādākhyā kalā vṛddhihrāsarahitaikā | anyāḥ

pañcadaśa yātāyātabhāginyaḥ | tadabhinnāyāḥ śrīdevyā api cidrūpā

kalā tripurasundarīpadavācyaikā | anyāstu

kāmeśvaryādicitrāntāstithibhedena viparivartamānāḥ | tadabhinnāyāṃ

pañcadaśyāmapyekamakṣaraṃ gurumukhaikavedyaṃ cidrūpaṃ

yadvaśādasyāḥ śrīvidyeti saṃjñā | anyāni ca pañcadaśākṣarāṇi

sarvairupāsakaiḥ śrūyamāṇāni nityāsvarūpāṇi | evaṃ

candramaṇḍaladevīpañcadaśīnāmaikyamiti

tattatkalākṣarāṇāmapyaikyameva | ata eva pañcadaśasaṃkhyānāṃ

tithīnāmakṣarāṇāmapi trikhaṇḍatvaṃ yathā-nandā bhadrā jayā riktā

pūrṇeti trirāvṛttena bhedena vāgbhavādikūṭabhedena ca | ata eva

khaṇḍatrayeṇaiva taittirītyāḥ śuklapakṣarātrīṇāṃ pañcadaśānāṃ

nāmānyāmananti | 'darśā dṛṣṭā darśatā viśvarūpā sudarśanā |

āpyāyamānāpyāyamānāpyāyasūnṛterāpūryamāṇāpūryamāṇā

pūrayantī pūrṇā paurṇamāsī'ti | evametaddivasānāmapi

khaṇḍatrayeṇaiva nāmānyāmnāyante | 'saṃjñānaṃ vijñānaṃ

prajñānaṃ jānadabhijānat | saṅkalpamānaṃ

prakalpamānamupakalpamānamupakḷptaṃ kḷptaṃ śreyovasīya

āyatsambhūtaṃ bhūta'miti | anayoranuvākayośca

divasarātrināmatvamityapi tatraivāmnātam | 'saṃjñānaṃ vijñānaṃ

darśā dṛṣṭe'tyetāvanuvākau pūrvapakṣasyāhorātrāṇāṃ

nāmadheyānīti | atra yadyapi khaṇḍatrayamapi samānasaṃkhyameva

tathāpyekādaśyā daśamīvedhe daśamītvāt 'upoṣyā dvādaśī śuddhe'ti

vacanāddvādaśyā

evaikādaśītvāccaramakhaṇḍāntargatatithermadhyamakhaṇḍe

praveśānmantre dvitīyatṛtīyakhaṇḍau ṣaṭcaturakṣarau bhavataḥ | ata eva

vedhābhāvapakṣābhiprāyeṇa sūryādividyāntareṣu

samānākṣarāṇyeva trīṇi kūṭāni | anenaivāśayena

subhagodayaṭīkāyāṃ lallenoktam | 'āpūryamāṇāyāḥ

kalāyāścandrakhaṇḍāntaḥsthitāyā api saurakhaṇḍe'ntarbhāvaḥ |

irākalāprabhedatvādirāpūryamāṇayoraikyamanusandheya'miti | uktaśloke

darśādyā iti padasya śuklapratipadādyā ityarthaḥ | udāhṛtaśrutau

pratipado darśanāmakatvokteḥ tāsāṃ tithīnāṃ mantrākṣarāṇāṃ ca

prātisvikaṃ śiva-śakti-māyā-śuddhavidyāditattvātmakatvaṃ

kaulikasāmayikamatabhedena tattadupāsanāprakāraśca candrakalāyāṃ

draṣṭavyaḥ |

evañca parasparābhedācchuklapakṣacaturthīrātreḥ saṃjñābhūtamapi

viśvarūpāpadaṃ vāgbhavakūṭacaturthākṣarasya śuddhavidyātattvasya

Page 118: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ca pratipādakamiti tattritayābhinnetyarthaḥ | athavā viśvarūpamiti

napuṃsakaṃ padam | tasya ca mithyājagadadhiṣṭhānetivatstrīliṅgatā | tacca

kṛṣṇapakṣapañcamīdivasavācakam | tathā ca śrūyate- 'prastutaṃ

viṣṭutaṃ saṃstutaṃ kalyāṇaṃ viśvarūpam | śukramamṛtaṃ tejasvi tejaḥ

samiddham | aruṇaṃ bhānumanmarīcimadabhitapattapasvat | sutā sunvatī

prasūtā sūyamānābhiṣūyamāṇā | pīti prapāsaṃpā tṛptistarpayantī |

kāntā kāmyā kāmajātī yuṣmatī kāmadughā | prastutaṃ viṣṭataṃ

sutāsunvatī'ti | etāvanuvākāvaparapakṣasyāhorātrāṇāṃ

nāmadheyānī'ti | tena tadrūpetyarthaḥ | evaṃ rātriviśeṣasya

divasaviśeṣya copalakṣaṇarītyā śleṣalipsayā caikaikasyaivopādāne'pi

sarvarātrirūpā sarvadivasarūpā cetyarthaḥ paryavasyati | ata

evedṛśajñāne phalaviśeṣaḥ śrūyate- 'sa yo ha vā etā madhukṛtaśca

madhuvṛṣāṃśca veda kurvanti hāsyaitā agnau madhu nāsyeṣṭāpūrtaṃ

dhayanti | atha yo na veda na hāsyaitā agnau madhu kurvanti

dhayantyasyeṣṭāpūrta'miti | atra madhukṛcchabdo rātriparaḥ |

madhuvṛṣaśabdaśca divasa paraḥ | yā etāḥ pūrvapakṣāparapakṣayo

rātrayastā madhukṛto yānyahāni te madhuvṛṣā iti vākyaśeṣāt | madhu

kurvanti varṣanti cetyavayavaśakteśca | etā yo veda tasyaitā divasasahitā

rātrayaḥ agnau baindavasthānāt brahmarandhrānmadhu kurvanti srāvayanti |

asyeṣṭāpūrtaṃ karmajātaṃ na dhayanti pītvā na lopayanti |

vyatireke'niṣṭamāha | atha ya ityādinā | kuṇḍalinyutthāpanena

madhusrāvaṇena ḍākinyādimaṇḍalāplāvanarūpāntarakarmaṇi satyeva

bāhyāni yajñādikarmāṇi saphalāni bhavanti | tadabhāve tu yasminkāle

karmāṇi kriyante sa kāla eva teṣāṃ karmaṇāṃ kālamṛtyurūpo bhavatīti

phalitārthaḥ | tadidamupabṛṃhitaṃ candrajñānatantre-

antaragnau madhusrāvaṃ kurvatāṃ śiśirātmanām |

iṣṭāpūrtādikarmāṇi phalanti kila kālataḥ ||

antaḥsrāvavihīnānāṃ sadā santaptacetasām |

karmāṇi kriyamāṇāni kālo grasati tatkṣaṇāt ||

kālakarṣaṇikaivāntaḥ karoti madhuvarṣati |

iti yo veda tasya syād brahmarandhrātsudhāsrutiḥ ||

vaidehī janayāmāsa saraghā kālakarṣaṇī |

ahorātrairimāṃ vidyāṃ daśapañcabhirakṣaraiḥ ||

Page 119: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | atra tṛtīyacaturthaślokayorayamarthaḥ-kālakarṣiṇyākhyā devī madhu

karotīti madhukṛt rātrirūpā | madhuvarṣatīti madhuvṛṣā ahorūpā ca | iti

prakāreṇa rātridivasābhinnāṃ devī yo vedetyādi |

vigato deho yasya sa videho'naṅgaḥ kāmeśastatsambandhinī vaidehī

kāmeśvarī ahorātrābhinnaiḥ pañcadaśabhirvarṇairimāṃ pañcadaśīṃ

vidyāṃ janayāmāsa | tathā ca śrutiḥ- 'janako ha vaideho'horātraiḥ

samājagāme'ti | iyameva ca madhukartṛtvātsaraghā | 'saraghā

madhumakṣike'tyamaraḥ | śrutirapi- 'iyaṃ vāva saraghā tasyā agnireva

sāraghaṃmadhvi'tītyalaṃ vistareṇa |

jāgarākhyāvasthālakṣaṇamuktamīśvarapratyabhijñāyām-

'sarvākṣagocaratvena yā tu bāhyatayā sthirā |

sṛṣṭiḥ sādhāraṇī sarvaprathātmāyaṃ sa jāgaraḥ ||'

iti | tadvān jāgarī viśvākhyaḥ sthūlaśarīrābhimānī jīvaḥ | tadabhinnā

jāgariṇī | 'ṝnnebhyo ṅīp' | svapnalakṣaṇamapi pratyabhijñāyām-

'manomātrapathe'dhyakṣaviṣayatvena vibhramāt |

spaṣṭāvabhāsabhāvānāṃ sṛṣṭiḥ svaprapadaṃ matam ||'

iti | svapitīti svapan svapnadaśāpannastaijasākhyaḥ

sūkṣmaśarīravyaṣṭyabhimānī jīvaḥ tadabhinnā svapantī | 'ugitaśce'ti

ṅīp | taijasā uktalakṣaṇā jīvāstatsamaṣṭibhūto hiraṇyagarbha ātmā

svarūpaṃ yasyāḥ sā taijasātmikā || 113 ||

suptā prājñātmikā turyā-

suptaṃ sammadāvasthā | tallakṣaṇaṃ ca śivasūtre- 'aviveko māyā

sauṣupta'miti | 'sukhamahamasvāpsaṃ na kiñcivediṣa'miti

smaraṇānyathānupapattyā

kalpitāstisro'vidyāvṛttayo'jñānāhantāsukhaviṣayiṇyaḥ santi yatra

tatsauṣuptamityarthaḥ | tadvānprājñākhyaḥ

kāraṇaśarīravyaṣṭyabhimānī jīvaḥ suptaḥ | arśa ādibhyo'c | tadabhinnā

suptā | prājñā uktalakṣaṇā jīvāstatsamaṣṭibhūta īśvara ātmā

svarūpaṃ yasyāḥ sā prājñātmikā | etadavasthātrayasya

tadbhoktṝṇāñca vivicya jñānajanyaḥ

śuddhavidyodayākhyaścamatkārasturyāvasthā | taduktaṃ spandaśāstre-

Page 120: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'triṣu dhāmasu yadbhogyaṃ bhoktā yaśca prakīrtitaḥ |

vidyāttadubhayaṃ yastu sa bhuñjāno na lipyate ||'

iti | varadarājenāpi-

'turya nāma paraṃ dhāma tadābhogaścamatkriyā |

bhede'pi jāgṛdādīnāṃ yoginastasya sambhavet ||'

iti | śivasūtramapi- 'jāgratsvapnasuṣuptibhede'pi turyābhogasambhava' iti |

'triṣu caturthaṃ talavadāsecya'miti ca | tadvānmahākāraṇaśarīrābhimānī

jīvasturyaḥ | tasya vyaṣṭyā samaṣṭyā cābhinnā turyā |

turyāvasthāprāptāvupāyaḥ śivenoktaḥ- 'manaḥ svacittena praviśe'diti |

'prāṇāyāmādikaṃ kṛtvā sthūlopāyaṃ vikalpakam |

avikalpakarūpeṇa svacittena svasaṃvidā ||'

antarmukhaparāmarśacamatkārarasātmanā |

manasturyarasenātra svadehādipramātṛtām ||

majjanena praśamayan praviśettatsamāviśet |'

iti | yadvā- śivamadvaitaṃ caturthaṃ manyanta' iti śrutiprasiddhasvarūpā

'turīyā kāpi devate'ti śaktirahasyāt | turīyā kāpi tvaṃ

duradhigamaniḥsīmamahime'ti bhagavatpādokteśca | tripurāsiddhānte tu-

'turīyānandanāthasya prasannatvādvarānane |

turyeti nāma vikhyātaṃ tasya devyā nirantaram ||' ityuktam |

spaṣṭo'rthaḥ || 14 ||

asti pañcamī jīvasyāvasthā | tasyāśca rūḍhyā

nāmāntarābhāvātturyāvasthāmatikrāntatvātturyātītetyeva yaugiko

vyavahāra ityāśayenāha-

-sarvāvasthā vivarjitā |

sarveti | turyāvasthāmatikrānte puruṣe

prathamikāvasthātrayātikramasyāvaśyakatvātsarvābhiścatasṛbhiravasthā

bhirviśeṣeṇa punarāvṛttyabhāvapūrvakaṃ varjito rahito

Page 121: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jīvasturyātītastatsamaṣṭivyaṣṭyabhedādiyamapi

sarvāvasthāvivarjitetyarthaḥ | sā ca turyāvasthādārḍhyādbhavati |

'turyāvaṣṭambhavo labhyaṃ turyātītaṃ paraṃ pada'miti vacanāt |

varadarājo'pyāha-

'turyābhyāsaprakarṣeṇa turyātītātmakaṃ padam |

samprāptaḥ sādhakaḥ sākṣātsarvalokāntarātmanā ||

tulyaḥ śivena cinmātrasvacchandānandaśālinā ||'

iti | pañcamadaśāpannasya svarūpakathanāya sūtratrayam-

'śarīravṛttirvratam | kathā japaḥ | dānamātmajñāna'miti |

svātmānusandhānarūpaśivapūjāsādhanatvāccharīradhāraṇaṃ

vratarūpaṃ na tuccham | ata-eva bhaṭṭotpalena śarīradhāraṇaṃ

prārthitam-

'antarullasitasvacchaśaktipīyūṣapoṣitam |

bhavatpūjopabhogāya śarīramidamastu me ||'

iti | svairābhilāpamātraṃ japaḥ | taccittasya satyagrāhitvāt | taduktaṃ

yogasūtradvaye- 'nirvicāravaiśāradye'dhyātmaprasādaḥ, ṛtambharā tatra

prajñe'ti | 'yaddhi manasā dhyāyati tadvācā vadatī'ti śrutyā tadukteḥ

sarvasyā api yathārtharūpatvena mantrarūpatvāt | taduktaṃ yogavāsiṣṭhe-

'sadā santo'bhigantavyā yadyapyupadiśanti no |

yā hi svairakathāsteṣāmupadeśā bhavanti tā ||'

iti | parebhya ātmopadeśa eva dānam | taduktaṃ kṛṣṇadāsena-

'proktacaitanyarūpasya sākṣātkaraṇamātmanaḥ |

yattajjñānaṃ tadevāsya dānaṃ yattena dīyate ||'

iti | etatsūtratrayamupalakṣaṇaparatvena vyākhyeyamiti manvānairuktaṃ

bhagavatpādaiḥ- 'japo jalpaḥ śilpaṃ sakalamapi mudrāviracana'mityādi |

vārtike'pi-

'iti proktaṃ vrataṃ kurvañjapaṃ caryāṃ ca pālayan |

śivatulyaḥ sadā svātmā śivārādhanatatparaḥ ||

Page 122: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ayameva mahāyogī mahāmantradhurandharaḥ |

antevāsijanasyāntastatvatastatvabodhakaḥ ||' iti |

evamavidyāvaśīkṛtasya jīvasya pāñcavidhyamuktvā

vaśīkṛtamāyāvacchinnasyeśvarasya kṛtyabhedena tathātvamāha-

sṛṣṭikartrī brahmarūpā goptrī govindarūpiṇī || 114 ||

sṛṣṭītyādinā | ācāryabhagavatpādairayamartho 'jagatsūte dhāte'ti śloke

nirūpitaḥ | sṛṣṭirjagannirmāṇaṃ rajoguṇapradhānasyeśvarasya kṛtyam |

tasya kartrī | brahmā caturmukhastādṛśa īśvaraḥ sa eva rūpaṃ yasyāḥ |

taduktaṃ viṣṇupurāṇe- 'brahmaviṣṇuśivā brahman pradhānā

brahmaśaktayaḥ' iti |

gopanaṃ jagataḥ sthitiḥ sā ca sattvaguṇapradhāsyeśvarasya kṛtyam | tasya

kartṛtvādgoptrī | govindastādṛśa īśvaro viṣṇuḥ sa eva rūpamasyāḥ |

tathā ca harivaṃśe nāradavākyam-

'prakṛtyāḥ prathamo bhāga umādevī yaśasvinī |

vyaktaḥ sarvamayo viṣṇuḥ strīsaṃjño lokabhāvanaḥ ||'

iti | govindapadaniruktirviṣṇubhāgavate-

'ahamindro hi devānāṃ tvaṃ gavāmindratāṃ gataḥ |

govinda iti nāmnā tvāṃ bhuvi gāsyanti mānavāḥ ||'

iti | bhārate mokṣadharme'pi-

'naṣṭāṃ ca dharaṇīṃ pūrvamavindaṃ vai guhāgatām |

govinda iti tenāhaṃ devairvāgbhirabhiṣṭutaḥ ||'

iti | harivaṃśe'pi-

'gaureṣā tu tathā vāṇī tāṃ ca vindayate bhavān |

govindastu tato deva munibhiḥ kathyate bhavān ||'

iti | 'gavādiṣu videḥ saṃjñāyā'miti śaḥ | 'govindo vāsudeve

syādgavādhyakṣe bṛhaspatā'viti viśvaprakāśakośād bṛhaspatirūpeti vā

|| 114 ||

Page 123: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

saṃhāriṇī rudrarūpā tirodhānakarīśvarī |

saṃhāro jagataḥ paramāṇvādisāvaśeṣo

dhvaṃsastamoguṇapradhānasyeśvarasya kṛtyaṃ tatkarotīti saṃhāriṇī |

rudrastādṛśa īśvaraḥ | rujaṃ drāvayatīti vā rodayatīti vā |

saṃvartakālīnāyā vṛṣṭeretatsūryākhyanetrajanyatvenāśrurūpatvāt |

'sorodīdyadarodītadrudrasya rudratva'miti śruteḥ | rujaṃ drāvayate

tasmādrudraḥ paśupatiḥ smṛta' iti śivarahasyācca | 'prāṇā vāva rudrā ete

hīdaṃ sarve rodayantī'ti chāndogyāt | 'roderṇilukce'tyauṇādiko rak |

aṇyantādapi ragityāhu-

'tuṣṭyarthe brahmaṇaḥ putro lalāṭādutthitaḥ svayam |

arudatsusvaraṃ ghoraṃ jagataḥ prabhuravyayaḥ ||'

iti bhārate | vāyavīyasaṃhitāyāṃ tu-

'rudduḥkhaṃ duḥkhaheturvā tadrāvayati yaḥ prabhuḥ |

rudra ityucyate tasmācchivaḥ paramakāraṇam ||'

ityuktaṃ sa eva rūpaṃ yasyāstathā | tirodhānamācchādanaṃ niravaśeṣo

dhvaṃsaḥ | paramāṇvāderapi prakṛtau layo dīpanāśatulyo

ghanataraśuddhasatattvapradhānasyeśvarasya kṛtyaṃ tatkarotīti

tirodhānakarī | tiraskariṇyākhyaśaktiviśeṣarūpā vā | taduktaṃ

tripurāsiddhānte-

'abhaktānāṃ ca sarveṣāṃ tirodhānakarī yataḥ |

śrīstiraskariṇī tasmātproktā satyaṃ varānane ||'

iti | īśvarapadena ghanataraśuddhasatvapradhāna īśvara ucyate |

īśvarapadasya māyāyā iva tādṛśasattvaguṇasyāpi

śakyatāvacchedakatvenānekārthatvāt | tadabhinnatvādīśvarī | 'vanorace'ti

ṅīp | vastutaḥ 'stheśabhāse'ti varaci gaurāditvāṅīp | aśnotervā varaṭ

iccopadhāyāḥ ṭitvānṅīp | parāhantevaiśvaratvaṃ tadvatītyarthaḥ |

uktañca virūpākṣapañcāśikāyāṃ viśvaśarīraskandhe-

'īśvaratā kartṛtvaṃ svatantratā citsvarūpatā ceti |

ete cāhantāyāḥ paryāyāḥ sadbhirucyantaḥ ||' iti |

Page 124: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sadāśivānugrahadā pañcakṛtyaparāyaṇā || 115 ||

viralataraśuddhasattvapradhāna īśvaraḥ sadāśivastadabhedātsadāśivā |

adantatvāṭṭāp | anugraho niravaśeṣadhvaṃsamāpannasya jagataḥ

sṛṣṭyādau punaḥ paramāṇvādirūpatāpattiḥ | sā ca

tāvaduktavidhasyeśvarasya kṛtyaṃ taddadāti kuruta ityanugradā |

tirodhānānugrahau bandhamokṣau vā | etatpakṣe

bahirantarunmeṣanimeṣalakṣaṇayorīśvarasadāśivayoretatpradatvaṃ

svārasikaṃ bhavati | pañcavidhānāmuktarūpāṇāṃ kṛtyānāṃ

parāyaṇam āśrayasteṣu tatparā vā | tānyabhīṣṭāni yasyā iti vā |

'parāyaṇamabhīṣṭaṃ syāttatparāśrayayorapī'ti viśvaḥ | uktañca

mṛgendrasaṃhitāyām-

'jagajjanmasthitidhvaṃsatirodhānaikakāraṇam |

bhūtabhautikabhāvānāṃ niyamasyaitadeva hi ||'

iti | āgamāntare'pi-

'pañcavidhaṃ tatkṛtyaṃ sṛṣṭiḥ sthitisaṃhṛtī tirobhāvaḥ |

tadvadanugrahakaraṇaṃ jagataḥ satatoditasyāsya ||'

iti | devībhāgavate'pi caturthaskandhe-

'sā viśvaṃ kurūte kāmaṃ sā pālayati pālitam |

kalpānte saṃharatyeva trirūpā viśvamohinī ||'

tayā yuktaḥ sṛjed brahmā viṣṇuḥ pāti tayānvitaḥ |

rudraḥ saṃharate kāmaṃ tayā sammilito jagat ||

sā badhnāti jagatkṛtsnaṃ māyāpāśena mohitam |

ahaṃ mameti pāśena sudṛḍhena narādhipa ||

yogino muktasaṅgāśca muktikāmā mumukṣavaḥ |

tāmeva samupāsante devīṃ viśveśvarīṃ śivām ||'

iti | ācāryabhagavatpādairapyuktaṃ 'jagatsūte dhātā hariravatī'tyādinā |

śaktisūtre'pi- 'tathāpi tadvatpañcavidhakṛtyāni karotī'ti |

kṛtyalakṣaṇānyapyetaduttarasūtre- 'ābhāsanaraktivimarśanabījā

vasthāpanavilāpanatastānī'ti | etadarthaḥ pratyabhijñāhṛdaye draṣṭavyaḥ || 115 ||

Page 125: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhānumaṇḍalamadhyasthā bhairavī bhagamālinī |

bhānumaṇḍalasya sūryamaṇḍalasya madhye tiṣṭhatīti tathā |

sandhyāsamaye devyāstatra dhyeyatvāt | antaradhikaraṇe 'ya eṣo'ntarāditye

hiraṇmayaḥ puruṣo dṛśyata' iti śrutau pratipāditasya rūpasya

parameśvaratvanirṇayācca | tathā ca kūrmapurāṇe himavatkṛte devīstave-

'aśeṣavedātmakamekavedyaṃ svatejasā pūritalokabhedam |

trilokahetuṃ parameṣṭhisaṃjñaṃ namāmi rūpaṃ ravimaṇḍalastham ||'

iti | bhānumaṇḍalamanāhatakamalaṃ vā | bhairavasya paraśivasya strī

bhairavī | yadvā bhīrūṇāṃ strīṇāṃ saṃhatirbhairavī | 'tasya samūha'

ityāṇi ṅīp | na ca kākaṃ śaukaṃ yauvataṃ

gārbhiṇamitivannapuṃsakāpattiḥ | bhairavapadādvibhūtisambandhe

punaraṇi ṅīpsambhavāt | tathā ca laiṅge- 'arthaḥ śambhuḥ śivā vāṇī

divā śambhuḥ śivā niśe'tyārabhyārundhatyanasūyāśacyādīnāṃ

gaurīrūpatvaṃ viśiṣyaviśiṣyoktvānte upasaṃhṛtam |

'strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtaya' iti |

tripurāmbācakreśvarīmantre madhyakūṭe rephaniṣkāse tasya bhairavīti

saṃjñā |

tanmantrātmiketi vā | dvādaśavarṣakanyārūpā vā | 'dvādaśābdā tu

bhairavī'ti kanyāṃ prakṛtya dhaumyokteḥ | bhagaṃ ṣāḍguṇyaṃ malati

dhārayatīti bhagamālinī | 'mala malla dhāraṇa' iti dhātuḥ | mālāpadādvā

samaṣṭivācino vrīhyāditvādiniḥ | bhagāṅkavastumātrarūpā vā | tathā

ca laiṅga- devībhāgavatayoḥ-

'ye ye padārthā liṅgāṅkāste te śarvavibhūtayaḥ |

arthā bhaṅgāṅkitā ye ye te te gauryā vibhūtayaḥ ||'

iti | tithinityā viśeṣarūpā vā | asyā mantre tantrarāja-

jñānārṇavod'dhṛtaprakāramapekṣya

dakṣiṇāmūrtisaṃhitoddhṛtaprakāre bahavo bhagaśabdāḥ paṭhyante |

tadāvaraṇadevatānāmānyapi prāyeṇa bhagaśabdapūrvāṇyeveti

tadbāhulyādbhagamālinīveyam | brahmarūpatvātpadmāsanā |

prakṛtimayapatravikāramayakesarasaṃvinnālādiviśeṣaṇaśīlaṃ

padmamevāsanaṃ pīṭhaṃ yasyā vā | padmāṃ lakṣmīṃ sanati

bhaktebhyo vibhajya dadātīti vā | 'vana ṣaṇa sambhakto' |

Page 126: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

taduktamabhiyuktaiḥ-

'asaubhāgyaṃ dhatte paramasukhabhogāspadamayaṃ

vicitraṃ tadgehaṃ bhavati pṛthukārtasvarabhṛtam |

niviṣṭaḥ palyaṅke sa kalayati kāntārataraṇaṃ

prasādaṃ kopaṃ vā janani bhavatī yatra kurute ||'

iti | prasādapakṣe asau iti chedaḥ | kārtasvaraṃ suvarṇam | palyaṅko

mañcaḥ | kāntārasya taraṇamiti | kopapakṣe asaubhāgyamityekaṃ padam |

ayaṃ iti chedaḥ | vicitraṃ vigatacitram | pṛthukānāmārtasvaraḥ | palyā

aṅke kāntāyā rate raṇamiti śleṣeṇa yojyam |

padmāsanā bhagavatī padmanābhasahodarī || 116 ||

padmaḥ śūraḥ padmāsurastamasyati kṣipatīti vā |

bindvādisambhavadarthāntaramapi yojyam | 'padma

syādambujavyūhanidhisaṃkhyā hi binduṣvi'ti rabhasaḥ |

'aiśvaryasya samagrasya dharmasya yaśasaḥ śriyaḥ |

jñānavijñānayoścaiva ṣaṇṇāṃ bhaga itīraṇā ||'

iti | kālikāpurāṇe-

'bhagamaiśvaryamāhātmyajñānavairāgyayoniṣu |

yaśovīryaprayatnecchādharmaśrīravimuktiṣu ||'

iti | kośe ca prasiddhā bhagapadārthā asyāṃ santīti bhagavatī |

devībhāgavate tu-

'utpattiṃ pralayaṃ caiva bhūtānāṃ gatimāgatim |

avidyāvidyayostattvaṃ vettīti bhagavatyasau ||'

ityuktam | śaktirahasye tu-

'pūjyate yā suraiḥ sarvaistāṃścaiva bhajate yataḥ |

sevāyāṃ bhajatirdhāturbhagavatyeva sā smṛtā ||'

ityuktam | padmanābhasya viṣṇoḥ sahodarī ekodarabhavā bhaginī | ekameva

Page 127: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

brahma dharmau dharmīti rūpadvayaṃ prāpat | tatra dharmaḥ pumān strīti

dvidhābhavat | tatra pumān viṣṇuḥ sakalajagadutpādanabhāvaṃ strī tu

paramaśivamahiṣībhāvaṃ prāpat | etattrayamapi militvaikamakhaṇḍaṃ

brahmeti śaivamatarahasyaṃ kūrmapurāṇādiṣu prasiddhaṃ

ratnatrayaparīkṣāyāṃ dīkṣitairvistareṇa nirūpitam | etadabhiprāyeṇaiva

brahmapurāṇe puruṣottamakṣetramāhātmye-

'yā menākukṣisambhūtā subhadrā pūrvajanmani |

kṛṣṇena saha devakyāḥ sāsmiñjanmani kukṣigā ||'

ityādi smaryate | yattu 'subhadrāprāṇanāthāya jagannāthāya maṅgala'miti

tatraiva paṭhyate | tatra subhadrāpadaṃ lakṣmīparaṃ

tāttvikābhedābhiprāyaṃ veti na kaścidvirodha iti | anyatrāpi-

'kāñcīkṣetre purā dhātā sarvalokapitāmahaḥ |

śrīdevīdarśanārthāya tapastepe sudāruṇam ||

ātmaikyadhyānayuktasya tasya pratapato muneḥ | prādurbabhūva tripurā padmahastā sasodarā ||

padmāsane ca tiṣṭhantī viṣṇunā jiṣṇunā saha |'

iti | atra kādividyāyā vāgbhavakūṭoddhāraḥ | padmāsanaḥ kakāraḥ |

bhaga ekāraḥ | tadvatītyatra kāmakalāyāḥ praśleṣaḥ |

padmanābhasyopendrasya sahodara indro lakāraḥ | haśca udañca hode

hakārabindū tābhyāṃ sahitā sahodā | sahodā ca sā rīcetyanena

hṛllekheti rahasyam || 116 ||

unmeṣanimiṣotpannavipannabhuvanāvalī |

unmeṣanimiṣau netravikāsasaṅkocau tābhyāmeva krameṇotpannā

vipannāśca sṛṣṭā naṣṭāśca bhuvanānāṃ brahmāṇḍānāmāvalyaḥ

paṅktayo yasyāstathā | devyā animiṣatve'pi prāṇikarmavaśena

tayorutpattisambhavāt | icchāmātre tātparyāt | taduktamājñāvatāre-

'icchayaiva jagatsarvaṃ nigiratyudgiratyapī'ti |

'icchāmātraṃ prabhoḥ sṛṣṭi'riti ca | kālidāsenāpyuktam-

'dṛṣṭadṛśyadṛśilakṣaṇaṃ jagatprāksmṛtestvayi tadamba saṃhṛtam |

unmiṣatyapi punastvadudgame tvallaye nimiṣati tvadicchayā ||'

Page 128: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | gorakṣeṇāpyuktaṃ mahārthamañjaryām-

'visu-ummesadasā-e desi-aṇāhassa jaṃtayo'vasaro |

kālāvatthappaḍhiyo vissaṇimesevi tettiyo ho-ī ||'

iti | [chāyā-

viśvonmeṣadaśāyāṃ deśikanāthasya yāvānavasaraḥ |

kālāvasthāprathito viśvanimiṣe'pi tāvāneva bhavatī ||' iti |]

sahasraśīrṣavadanā sahasrākṣī sahasrapāt || 117 ||

'sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapādi'ti śrutau

sahasraśabdo'nantaparaḥ | śīrṣaśabdo mukhāderupalakṣaṇam | liṅgaṃ

tvavivakṣitam |

'sarvataḥ pāṇipādaṃ tatsarvato'kṣiśiromukham |

sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati ||'

iti gītāsūpabṛṃhaṇadarśanādityāśayenāha- sahasraśīrṣavadaneti |

'bahuvrīhau sakthyakṣṇo'riti ṣacpratyayāntānṅīsi sahasrākṣī | sahasrāṇi

pādā yasyāḥ sahasrapāt | sahasrapade nama iti prayogaḥ |

'saṃkhyāsupūrvasye'ti samāsānto lopaḥ | devībhāgavate tṛtīyaskandhe-

'sahasranayanārāmā sahasrakarasaṃyutā |

sahasraśīrṣacaraṇā bhāti dūrādasaṃśayam ||'

iti | atra bhuvanasyāvalītyanena bhuvaneśvarībījadvayam |

sahasrākṣītyanena lakāraḥ | sahasraśabdo hakārasakārasāhityaparaḥ | tena

dvitīyatṛtīyakūṭayoruddhāraḥ || 117 ||

ābrahmakīṭajananī varṇāśramavidhāyinī |

brahmā sarvajīvasamaṣṭiḥ sthūlatamo hiraṇyagarbhākhyo jīvaḥ kīṭaḥ

atīndriyatara ūrṇābhakṣakovaidyakatantrekakerukamakeruketi dvaividhyena

pratipāditaḥ stambākhyo jīvaviśeṣaḥ |

ādyantagrahaṇena pratyāhāranyāyena tanmadhyapatitāḥ sarve'pi

tanmadhyamaparimāṇakaśarīradhāriṇo jīvā gṛhyante | āṅabhividhau |

Page 129: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

brahmādistambāntajīvajātajanayitrītyarthaḥ | evaṃ nirmitānāṃ

jīvānāṃ sanmārgapradarśanāya svājñārūpavedātmikā jātā |

tatra karmakāṇḍa-brahmakāṇḍabhedena dvividhe vede karmaṇi

triyagadhikaraṇanyāyena devānāṃ tiraścāṃ

cādhikārābhāvānmanuṣyāneva varṇāśramabhedena caturdhā vibhajya

karmakāṇḍena māteva tattaddharmānapi vyavasthāpayāmāsetyāha-

varṇāśrameti | tathā ca kūrmapurāṇe himavatkṛtadevīstavānantaram-

'atha sā tasya vacanaṃ niśamya jagato'raṇiḥ |

sasmitaṃ prāha pitaraṃ smṛtvā paśupatiṃ patim ||

śṛṇuṣva caitatparamaṃ guhyamīśvaragocaram |

upadeśaṃ giriśreṣṭha ! sevitaṃ brahmavādibhiḥ ||'

ityādinā sādhanānyuktvā-

'dhyānena karmayogena bhaktyā jñānena caiva hi |

prāpyāhaṃ te giriśreṣṭha ! nānyathā karmakoṭibhiḥ ||'

ityupasaṃhṛtya karmayoganirūpaṇārthaṃ punarapyuktam-

'śrutismṛtyuditaṃ samyakkarma varṇāśramātmakam |

adhyātmajñānasahitaṃ muktaye satataṃ kuru ||

dharmātsañjāyate bhaktirbhaktyā sañjāyate param |

śrutismṛtibhyāmudito dharmo yajñādiko mataḥ || nānyato jñāyate dharmo vedāddharmo hi nirbabhau |

tasmānmumukṣurdharmārthaṃ madrūpaṃ vedamāśrayet ||

madājñayaiva guptyarthaṃ vedānāṃ bhagavānajaḥ |

brāhmaṇādīnsasarjātha sve sve karmaṇyayojayat ||' ityādi |

nijājñārūpanigamā puṇyāpuṇyaphalapradā || 118 ||

nijāṃ svīyāmājñāṃ vedavidbhiḥ śabdabhāvanātvena vyavahṛtāṃ

rūpayanti sādhyasādhanetikartavyatārūpāṃśatrayaviśiṣṭā-

marthabhāvanārthavādādibhiḥ kurvanti tādṛśā nigamāḥ

karmakāṇḍātmakā vedā yasyāstathā |

ata eva 'tadbhūtānāṃ kriyārthena samāmnāya' iti jaiminiḥ | kaume'pi-

'mamaivājñā parā śaktirvedasaṃjñā purātanī |

Page 130: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ṛgyajuḥsāmarūpeṇa sargādau sampravartate ||'

iti | athavā santi vedānuyāyīni śaivatantrāṇi kāmikādīnyaṣṭāviṃśatiḥ

vedaviruddhāni kāpālabhairavādīni ca | teṣu vaidikāni

nigamapadavācyāni parameśvarasya mukhādudbhūtatvādājñārūpāṇi

na punarnābhyadhobhāgādutpannāni vedaviruddhānītyarthaḥ | taduktaṃ

devībhāgavata-skāndayoḥ-

'sadyojātamukhājjātāḥ pañcādyāḥ kāmikādayaḥ |

vāmadevamukhājjātā dīptādyāḥ pañca saṃhitāḥ ||

aghoravaktrādudbhūtāḥ pañcāptivijayādayaḥ |

puṃvaktrādapi sambhūtāḥ pañcavairocanādayaḥ ||

īśānavadanājjātāḥ prodgītādyaṣṭasaṃhitāḥ |

ūrdhvasrotobhavā ete nābhyadhaḥsrotasaḥ pare ||' ityādi |

evaṃ vyavasthāpite varṇāśramadharmātmake vede

vihitācaraṇaniṣiddhācaraṇābhyāṃ sadasatphalamapi

vyavasthādārḍhyārthaṃ mātaiva dadātītyāha-

puṇyāpuṇyeti | puṇyapāpayoḥ phale svarganarakau pradadātīti tathā |

taduktaṃ kaurme-

'ye na kurvanti taddharmaṃ tadarthaṃ brahmaṇā kṛtāḥ |

nirayāṃsteṣu śamanaḥ pātayettānmadājñayā ||

dharmaṃ kurvanti vedoktaṃ ye madbhaktiparāyaṇāḥ |

svargādiṣu śacīśādyāstānnayanti madājñayā ||'

iti | anyatrāpi- 'īśvaraprerito gacchetsvargaṃ vā śvabhrameva ve'ti | 'kratau

supte jāgrattvamasi phalayoge kratumatā'mityādi | śivarahasye śrutirapi- 'eṣa

eva sādhu karma kārayati yamunninīṣatyeṣa eva hyasādhu karma kārayati

yamadhoninīṣatī'ti | 'phalamata upapatte'riti

brahmamīmāṃsādhikaraṇe'pyayamevārthaḥ sādhitaḥ |

'vaiṣamyanairghṛṇye api karmasāpekṣatvānna bhavata' iti ca tatraivoktam |

saurasaṃhitāyāmapi-

'nanu dharmo hyadharmaśca svasvakartā hyadhiṣṭhitaḥ |

antareṇa mahādevaṃ phalaṃ kartuḥ prayacchati ||

iti cettanna sādhūktam ----------------------------------- |'

Page 131: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityādināntaryāmibrāhmaṇopabṛṃhaṇapūrvakaṃ samarthyopasaṃhṛtam |

'śrutyanugrāhakeṇāpi grāhyastarkeṇa śaṅkaraḥ |

ataḥ sarvātmanā sākṣāddharmādharmaphalapradaḥ ||'

iti || 118 ||

śrutisīmantasindūrīkṛtapādābjadhūlikā |

evaṃ karmakāṇḍasya kriyārthatvamuktvā brahmakāṇḍasya

siddhavastupratipādanaparatvamapi māturājñaivetyāha | śrutīnāṃ

sīmantā ūrdhvabhāgasāmyādupaniṣadāṃ bhāgāsteṣu

sindūravattadantargatarahasyārthavatsampadyamānā kṛtā

pādābjadhūliścaraṇakamalarajo yayā sā tathoktā | atra

viṣayasyopaniṣadādernigaraṇādrūpakātiśayoktiḥ | śrutiśabdasya

strīliṅgatvādivaśādaprastutanāyikāmaṇḍanapratīteśca samāsoktiḥ |

tābhyāmalaṅkārābhyāṃ vastuno dhvaniḥ | vedā api bhagavatyāḥ

svarūpaṃ śṛṅgagrāhikayā vidhimukhena pratipādayitumasamarthā eva |

itaraniṣedhamātraṃ kurvantastu dūrādeva lajjitā iva bhītā iva vā

yathākathañcitpratipādayantīva | tadidaṃ pratipādanamitthamiti

jñānājananādatyalpatamamiti dhūlipadena dhvanyate |

etadapi ca na vedānāṃ sāmarthyādapi māturājñayaiveti

cvipratyayena dhvanyata iti | tadidamuktamasmābhiḥ śivastave-

'sarvajñāḥ śrutayo'pi yāḥ paraśiva tvatprāṇarūpāḥ priyāḥ

śṛṅgagrāhikayā trapābhṛta iva tvāṃ na prajalpanti tāḥ |

anyāneva tu neti neti bahuśo vācā niṣedhanti cet

ko'nyastvāmidamitthamityanuvadettatrāpi mādṛgjanaḥ ||'

iti | vidhimukhena pratipādayantastvāgamāḥ sthūlārundhatīnyāyena

taṭasthalakṣaṇarītyaiva nirdiśantītyāha |

sakalāgamasandohaśuktisampuṭamauktikā || 119 ||

sakalāśca te āgamā vedāśca teṣāṃ sandohāḥ samūhā eva

śuktayastābhiḥ sampuṭaṃ puṭitaṃ garbhīkṛtaṃ pratipāditaṃ mauktikaṃ

nāsābharaṇaṃ yasyāḥ sā tathoktā | mauktikapadaṃ

Page 132: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

samīpavartisṛṣṭyādidharmopalakṣakaṃ

sthūlatārakāsāmyāttanyāyasmārakañca |

ambāmukhasamīpavartyasādhāraṇaṃ mauktikādyeva vedaiḥ pratipādyate

na tu tasyāḥ svarūpam | 'yato vāco nivartanta ityādiśruteriti bhāvaḥ |

yadvā muktāśabdātsvārthe kapratyayottaraṃ taddhitena mauktikamiti

napuṃsakarūpasiddhāvapi prathamamevāṇantānṅīpi kṛte

paścātkapratyaye 'ṅyāpoḥ saṃjñācchandasorbahula'miti hrasve ghaṭī

ghaṭiketivanmauktiketi strīliṅgamapi rūpaṃ bhavati |

mauktikavadācaratītyarthe kvibantāt 'apratyayā'dityanenākārapratyaye

satyadantāṭṭāvvā | evameva

mithyājagadadhiṣṭhānetyādivakṣyamāṇanāmasu draṣṭavyam |

tenāgamasandoha eva śuktimayaḥ sampuṭaḥ samudgakastatra mauktikeva

mauktiketi tatpuruṣa eveti na paravalliṅgatāvirodhabhayena

bahuvrīhirāśrayaṇīya iti rūpakotprekṣe | śrutisīmantetyādinā

traivarṇikopāsyatvaṃ sakalāgametyādinā caturthavarṇopāsyatvaṃ

dhvanitamiti vā | tathā ca rudrayāmale-

'yadvedairgamyate sthānaṃ tattantrairapi gamyate |

brahmakṣatriyaviṭśūdrāstena sarve'dhikāriṇaḥ ||'

iti || 119 ||

puruṣārthapradā pūrṇā bhoginī bhuvaneśvarī |

dharmādīṃścaturaḥ puruṣārthān pradadātīti tathā,

'ye'rcayanti parāśaktiṃ vidhinā'vidhināpi vā |

na te saṃsāriṇo nūnaṃ muktā eva na saṃśayaḥ ||

tasmādaśeṣavarṇānāṃ tripurādhanaṃ vinā |

na sto bhogāpavargau tu yaugapadyena kutracit ||'

iti brahmāṇḍapurāṇāt | 'puruṣo vai rudra' iti śrutyā rudraḥ arthapradaḥ

puruṣārthadātṛtvavānyayā seti vā | niṣkalasya brahmaṇa upāsyatvaṃ

phalapradatvaṃ ca śaktyāyattamiti bhāvaḥ |

deśakālavastukṛtaparicchedarāhityātpūrṇā |

'pūrṇamadaḥ pūrṇamidaṃ pūrṇātpūrṇamudacyate |

pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||'

Page 133: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti śruteḥ | pañcamīdaśamīpañcadaśītithisvarūpā vā |

śuklapakṣacaturdaśīrātrisvarūpā vā | nadīviśeṣarūpā vā | bhogaḥ

sukhasākṣātkārastadvatī bhoginī | nāgakanyātmikā vā | bhuvanānāṃ

caturdaśasaṃkhyākalokānāmīśvarī svāminī | bhuvanaśabdo jalaparo vā

|

hṛllekhābhimānidevatārūpā vā | hṛllekhātmakamantrasvarūpā vā |

tripurāsiddhānte tu-

'bhuvanānandanāthasya prasannatvānmaheśvarī |

bhuvaneṣvativikhyātā śāmbhavī bhuvaneśvarī ||'

ityuktam | bhuvanānandanātho nāma mānavaughāntargato guruviśeṣaḥ |

dakṣiṇāmūrti- saṃhitāyāṃ tu ghaṭārgalayantrapaṭale 'ekākṣare'pi

deveśi santyatra bhuvanāni tvi'tyupakramya hṛllekhāghaṭakākṣareṣu

hakārādiṣu 'vyomabīje maheśāni kailāsādipratiṣṭhita'mityādinā

pratyekaṃ bhuvanādisadbhāvaṃ pratipādya 'ata eva maheśānī

bhuvanādhīśvarī smṛte'tyupasaṃhṛtya 'hakārādvyomaturyeṇa

svareṇānilasambhava' ityādinā bhuvanajanakatvamapyuktvā 'ata eva

maheśānī bhuvaneśīti kathyata' ityupasaṃhāreṇa dvedhā niruktam |

ambikā'nādinidhanā haribrahmendrasevitā || 120 ||

ambaivāmbikā |

jaganmātābhāratīpṛthvīrudrāṇyātmakecchājñānakriyāśaktīnāṃ

samaṣṭirambiketyucyate tadrūpā vā | rātrirūpā nidrārūpā vā | 'ambikā

kaitave siddhe nidrāyāṃ niśi kīrtyata' iti viśvaḥ | uktañca navarātradīpe

skānde- 'rātrirūpā mahādevī divārūpo maheśvara' iti | harivaṃśe'pi-

'yā hyeṣā gahvarī māyā nidreti jagati sthitā |

tasyāstanustamodvāri niśādivasanāśinī ||

jīvitārdhaharī ghorā sarvaprāṇibhṛtāṃ bhuvi |

naitayā kaścidāviṣṭo jṛmbhamāṇo muhurmuhuḥ ||

saktaḥ prasahituṃ vegaṃ majjanniva mahārṇave |

devīṣvapi dadhāraināṃ nānyo nārāyaṇādṛtaḥ ||'

iti | mārkaṇḍeyapurāṇe'pi-

Page 134: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm |

staumi nidrāṃ bhagavatīṃ viṣṇoratulatejasaḥ ||'

ityādi | ādirjananaṃ nidhanaṃ maraṇañca na vidyate yasyāḥ sā'nādinidhanā | athavā'nādiśabdādādiśabdādvā

vararuciparibhāṣānusāreṇāśītisaṃkhyocyate | ādisaṃkhyākāni ca tāni

nidhanāni ca | āyurghṛtamitivatsādhanalakṣaṇayā

maraṇasādhanānyamṛtatvavighātakānīti yāvat | na vidyante ādinidhanāni

yasyā upāsanayā sā'nādinidhanā |

nidhanasādhanāni tāvatpāśavadhabhedena dvividhāni | tatra vadhā

aṣṭāviṃśatividhāḥ | 'ahaṃkṛtā ahaṃmānā aṣṭāviṃśadvadhātmikā'

iti viṣṇupurāṇāt | pāśāstu dvipañcāśadvidhāḥ | 'dvāpañcāśadamī

pāśā avidyāparvasambhavā' iti liṅgapurāṇāt | evamaśītiḥ | teṣu

vadhanirūpaṇaṃ sāṃkhyatantre | tatra samāsasūtrāṇi- 'aṣṭāviṃśatidhā

śaktiḥ | navadhā tuṣṭiḥ | aṣṭadhā siddhi'riti | eteṣāmarthastu

kārikābhiruktaḥ-

'ekādaśendriyavadhāḥ sahabuddhivadhairaśaktiruddiṣṭā |

saptadaśadhā tu buddherviparyayāttuṣṭisiddhīnām ||

ādhyātmikāścatasraḥ prakṛtyupādānakālabhāgyākhyāḥ |

bāhyā viṣayoparamātpañcānyāstuṣṭayo'bhihitāḥ ||

ūhaḥ śabdo'dhyayanaṃ duḥkhavighātāstrayaḥ suhṛtprāptiḥ |

dānaṃ ca siddhayo'ṣṭau siddheḥ pūrvāṅkuśastrividhaḥ ||'

iti | ayamarthaḥ | mukteḥ pūrvāṅkuśaḥ pratighātakastrividhaḥ

aśaktistuṣṭiḥ siddhiśceti | tatrāśaktirnāmendriyāṇāṃ

svārthagrahaṇāsāmarthyamāndhyabādhiryādivaikalyakṛtam | sā

cendriyāṇāmekādaśatvādekādaśadhā | tuṣṭistāvadvividhā-

ādhyātmikabāhyabhedāt | tatrādyā prakṛtyādibhedāccaturdhā |

aṣṭavidhāyāṃ prakṛtyāṃ cittalayānmukto'smīti tuṣṭiḥ prakṛtyākhyā |

saṃnyāsaveṣamātropādānātkṛtārtho'smīti tuṣṭirupādānākhyā |

kālata eva setsyati kiṃ dhyānakleśeneti tuṣṭiḥ kālākhyā | daivodayādeva

setsyatīti tuṣṭirbhāgyākhyā | etāścātmānamadhikṛtya

bhavantītyādhyātmikāḥ | bāhyāstu śabdādiviṣayapañcakabhedena

pañcavidhāḥ arthānāmarjanarakṣaṇavyayanāśādidoṣāṇāṃ

śabdādiṣu vidyamānānāṃ katipayeṣāṃ doṣāṇāṃ ca darśanena

tattadviṣayeṣvalaṃbuddhirūpāḥ | evaṃ nava tuṣṭayaḥ | etāsāṃ

salilādyuttamāmbhaḥparyantāni nāmāni tārādisamuditāntāni

Page 135: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

siddhināmāni cākara eva draṣṭavyāni | siddhiraṣṭavidhā | ūhādibhedāt |

upadeśānapekṣamevārthonnayanamūhasiddhiḥ |

prāsaṅgikācchabdaśravaṇādarthajñānaṃ śabdasiddhiḥ |

gurūpadeśādeva tato vivekārthajñānamadhyayanasiddhiḥ |

ādhyātmikādhidaivikādhibhautikarūpaduḥkhatrayavighātātmikāstisraḥ

siddhayaḥ | suhṛtprāptito'rthasiddhirekā

vidvattapasviśuśrūṣālabhyārthasiddhireketyaṣṭau siddhayo nava

tuṣṭayaśca | etāsāṃ saptadaśānāṃ viparyayo'pi saptadaśavidhaḥ |

astetyādipramuditāntāni tannāmānyākare draṣṭavyāni |

ete'pyaśaktibuddhipadavācyāśceti saptadaśa |

ekādaśabhirindriyaśaktibhiḥ sahāṣṭāviṃśatirvadhā iti | eteṣāṃ ca

vyavasthoktā vāyupurāṇe-

'aṣṭamo'nugrahaḥ sargaḥ sa caturdhā vyavasthitaḥ |

viparyayeṇa cāśaktyā siddhyā tuṣṭyā tathaiva ca ||

sthāvareṣu viparyāsāttiryagyonisvaśaktitaḥ |

siddhyātmanā manuṣyeṣu tuṣṭyā deveṣu kṛtsnaśaḥ ||

iti dik | haribrahmendrairviṣṇuvidhiśakraiḥ sevitopāsitā |

śrīnagare'ṣṭādaśasaptadaśaprākārayormadhye viṣṇoḥ

saptadaśaṣoḍaśayormadhye brahmaṇaḥ pañcadaśacaturdaśayormadhye

cendrādilokapālānāṃ devīsevārthaṃ nivāsasmaraṇāt | devibhāgavate'pi-

'brahmā viṣṇustathāśambhurvāsavo varuṇo yamaḥ |

vāyuragniḥ kuberaśca tvaṣṭā pūṣāśvinau bhagaḥ ||

ādityā vasavo rudrā viśvedevā marudgaṇāḥ |

sarve dhyāyanti tāṃ devīṃ sṛṣṭisthityantakāriṇīm ||'

iti | etena viṣṇubrahmādimātraviṣayakāgamadraṭṭṛṇāṃ

viṣṇvādiviṣayakatattvajñānābhāvāttadupāsanāyāṃ pravṛttāvapi

devyāgamadarśināṃ viśeṣadarśanānna tadupāsanāyāṃ pravṛttiḥ | na

hi bhikṣuko bhikṣukānyācitumarhati satyasminnabhikṣuka iti

nyāyavirodhāditi dhvanyate | tadidamuktamasmābhiḥ śivastave-

'tvaddattaiśvaryabhājaḥ paramaśiva kathaṅkāramanyānamartyān

yāce dehīti śakradruhiṇaharimukhānbhikṣukānbhikṣuko'ham |

ajño'pi dvādaśāhakratuvikṛtiśatokthyāṅgabhūtopi cokthyo

Page 136: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jyotiṣṭomokthyadharmānabhilaṣati na tu dvādaśāhokthyadharmān ||'

iti || 120 ||

nārāyaṇī nādarūpā nāmarūpavivarjitā |

narasyāpatyamityarthe naḍāditvātphaki nārāyaṇaḥ śivo viṣṇurvā

tasyeyaṃ nārāyaṇī | nārāyaṇapadaniruktistāvanmanusmṛtau-

'āpo nārā iti proktā āpo vai narasūnavaḥ |

ayanaṃ tasya tā yasmāttena nārāyaṇaḥ smṛta ||'

iti | brahmavaivarte'pi- 'narāṇāmayanaṃ yasmāttasmānnārāyaṇaḥ smṛta'

iti | atra nāraśabdo jīvaparaḥ | 'nṝ naye' iti dhātumabhipretya 'nayatīti naraḥ

proktaḥ paramātmā sanātana' iti devībhāgavatāt | narasyeme nārā iti

vyutpattisambhavāt | mahābhārate tu-

'narājjātāni tattvāni nārāṇīti vidurburdhāḥ |

tānyeva cāyanaṃ tasya tena nārāyaṇaḥ smṛtaḥ ||'

ityuktasya nārāyaṇasya paramaśivasya strī nārāyaṇī | turīyaṃ prakṛtya

'saḥ śrīpatiḥ so'pi ca pārvatīpati'riti kāśīkhaṇḍāt |

lakṣmyabhedābhiprāyeṇa veyamuktiḥ | vastutastu

'puṃyogādākhyāyā'miti sūtre puṃyogapadena na vadhūvarabhāva eva

vivakṣitaḥ | pitṛputrībhāvarūpasambandhasyāpi tatrodāharaṇadarśanāt |

teneha bhrātṛbhaginībhāvarūpe puṃyoge ṅīp | nārāyaṇabhaginītyarthaḥ

| ata eva 'nārāyaṇīsahacarāya namaḥ śivāye'tyatraivameva vyācakṣate |

nārāyaṇasya gauryā sahābhedādapi nārāyaṇī | taduktaṃ kūrmapurāṇe

guṇiśivena-

'ahaṃ nārāyaṇo gaurī jaganmātā sanātanī |

vibhajya saṃsthito devaḥ svātmānaṃ parameśvaraḥ ||

na me viduḥ paraṃ tattvaṃ devādyā na maharṣayaḥ |

eko'haṃ veda viśvātmā bhavānī viṣṇureva ca ||'

iti | devīpurāṇe tu-

'jalāyanānale (?) kuryātsamudraśayanāthavā |

Page 137: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nārāyaṇī samākhyātā naranārīḥ prakurvati ||'

iti | iyaṃ ca supārśvakṣetre prasiddhā | uktañca pādme

devīkṣetrādhyāye- 'nārāyaṇī supārśve tu trikūṭe bhadrasundarī'ti |

hrīṃkārādiṣu

bindoruparyardhacandrarodhanīnādanādāntaśaktivyāpakā

samanonmanyākhyāḥ sūkṣmasūkṣmatarasūkṣmatamarūpā aṣṭau

varṇā vartante teṣu tṛtīyo varṇo nāda ityucyate | tatsvarūpaṃ ca

mahāsvacchandatantre-

'rodhinyākhyaṃ yaduktaṃ te nādastasyordhvasaṃsthitaḥ |

padmakiññalsaṅkāśaḥ sūryakoṭisamaprabhaḥ ||

puraiḥ parivṛto'saṃkhyaiḥ -------------------------------- |'

ityārabhya

'tasyotsaṅgagatāmūrdhvagāminīṃ paramāṃ śivām |

dhyāyet ------------------------------------------------------------- ||'

ityantaṃ tādṛśe nāde rūpaṃ yasyāḥ sā | nāda eva rūpaṃ yasyā iti vā

| santi hi parasparavivekena cidacidgranthirūpeṇa bhāsamānāni jagataḥ

pañca rūpāṇi |

'asti bhāti priyaṃ nāma rūpaṃ cetyaṃśapañcakam |

ādyatrayaṃ brahmarūpaṃ jagadrūpaṃ tato dvayam ||'

ityabhiyuktairvivecitāni | tatra

jagadrūpayornāmarūpayormithyātvāttābhyaṃ vivarjitā | asatyasatyayoḥ

sambandhasyāpi mithyātvena vāstavikastābhyāṃ sambandhaḥ satyena sa

bhavatīti bhāvaḥ | āmananti ca chandogāḥ | 'ākāśo ha vai nāma

nāmarūpayornirvahitā te yadantarā tadbrahmeti | cicchaktirūpa ākāśa eva

nāmarūpayornirvāhakastadubhayaṃ vinā

yadadhiṣṭhānamātramavaśiṣyate tadeva brahmeti tadarthaḥ ||

iti bhāskararāyeṇa kṛte saubhāgyabhāskare |

marīcyākhyā kalā turyā jātā nāmnāṃ śatatrayāt || 300 ||

iti śrīpadavākyetyādibhāskararāyonnīte lalitāsahasranāmabhāṣye

Page 138: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tṛtīyaśatakaṃ nāma carturthī marīciḥ kalā || 4 ||

caturthaśatakaṃ nāma pañcamī jvālinī kalā

hrīṃkārī hrīmatī

hrīṃ lajjāṃ karotīti hrīṃkārī | karmaṇyaṇantāṅīp | dvitīyāyā aluk

yadvā hrīmiti svarāderākṛtigaṇatvādavyayam | ata eva

triśatyāmekonaśatatamasya nāmnaścaturthyanto 'hrīṃ nama' ityeva

prayogaḥ | tasyārthastu svatantratantre vyākulākṣaraślokenoktaḥ-

'tvaṃkāmāmnānapraśavyo nānamasagnimātvagrā |

roma-iyokārvirśatānantaphādulanānnibim ||' iti |

'devatārathago iti yo vetti na kramam |

sa vyākulākṣare mūko devatārathago'pi san ||'

iti tu vacanakramaḥ | sṛṣṭisthitisaṃhārāstadarthatvena paryavasyanti

tānkarotīti hrīṃkārī | athavā varṇātkārapratyayo'yam |

gaurāderākṛtigaṇatvānṅīp | bhuvaneśvarībījasvarūpetyarthaḥ | hrīrasyā

astīti hrīmatī | tathā ca śrūyate- 'lajjāmatī tuṣṭiriṣṭā ca puṣṭe'ti ||

-hṛdyā heyopādevavarjitā || 121 ||

hṛdi bhavā hṛdyā munihṛnnivāsinī, ramaṇīyā vā |

hātumupādātuñca yogye heyopādeye tābhyāṃ varjitā |

pravṛttinivṛttibodhakaśāstrāṇāmavidyāvadviṣayatvāt || 121 ||

rājarājārcitā rājñī ramyā rājīvalocanā |

rājarājo manuḥ kuberaśca tābhyāmarcitopāsitā,

kuberādividyārūpā vā | ata-eva caturdaśa-

pañcadaśaprākārayormadhyabhūmiṃ varṇayatoktaṃ durvāsāmuninā-

'tallokapūrvabhāge dhanadaṃ dhyāyāmi śevadhikuleśam |

api maṇibhadramukhyānambācaraṇāvalambino yakṣān ||'

Page 139: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | talloketi tatpadasya vāyurarthaḥ | rājarājeśvarasya

paṭṭamahiṣītvādrājñī | ramyā saundaryavatī | rājīvaśabdena padmaṃ

hariṇo matsyo vā gṛhyate | tadvallocane yasyāḥ sā rājīvalocanā |

'rājīvākhyā mṛge matsye padme rājopajīvanī'ti viśvaḥ | rājopajīvinolocayati paśyatīti vā |

rañjanī ramaṇī rasyā raṇatkiṅkiṇimekhalā || 122 ||

bhaktān rañjayatīti rañjanī | śuddhasphaṭikasaṃkāśaṃ

paramaśivamaruṇādevījapākusumavatsānnidhyamātreṇa rañjayatīti vā |

bhaktān ramayati taiḥ saha krīḍatīti ramaṇī | 'jakṣan krīḍan ramamāṇa' iti

śruteḥ | rasayitumāsvādituṃ yogyā rasyā | 'raso vai sa' iti śruteḥ |

raṇantyaḥ kiṅkiṇayaḥ kṣudraghaṇṭikā yasyāṃ tādṛśī mekhalā

raśanā yasyāḥ sā || 122 ||

ramā rākenduvadanā ratirūpā ratipriyā |

sūtasaṃhitāyām- 'lakṣmīvāgādirūpeṇa nartakīva vibhāti

ye'tyuktarītyā lakṣmīsvarūpatvādramā | 'kalāhīne sānumatiḥ pūrṇe

rākā niśākare'

ityāgneyapurāṇasthakośabalādrākenduvatpūrṇacandravadvanaṃ yasyāḥ

| ratireva rūpaṃ yasyāḥ kāmapatnītvāt | ramā īkāraḥ | rākenduvadanā

anusvārasahitā cedratirūpā kāmakalā bhavatītyuddhāraḥ | ratiḥ

kāmapatnī rataṃ vā priyaṃ yasyāḥ |

rakṣākarī rākṣasaghnī rāmā ramaṇalampaṭā || 123 ||

rakṣā rakṣaṇaṃ bhasma vā tatkartṛtvādrakṣākarī sthitisaṃhārakartrī |

rakṣāṃsyeva rākṣasāstānhantīti rākṣasaghnī | rāmā

strīmātrasvarūpā | ramante'syāṃ yogina iti vā 'jvalitikasantebhyo ṇa' iti

ṇaḥ | 'strīliṅgamakhilaṃ gaurī'ti laiṅgāt | tatraiva sthalāntare-

'śaṅkaraḥ puruṣāḥ sarve striyaḥ sarvā maheśvarī |

puṃlliṅgaśabdavācyā ye te ca rudrāḥ prakīrtitāḥ ||

strīliṅgaśabdavācyā yāḥ sarvā gauryā vibhūtayaḥ |

evaṃ strīpuruṣāḥ proktāstayoreva vibhūtayaḥ ||'

iti | viṣṇupurāṇe'pi-

Page 140: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'devatiryaṅmanuṣyādau puṃnāmni bhagavānhariḥ |

strīnāmni lakṣmīrmaitreya nānayorvidyate param ||'

iti | brahmavaivarte'pi-

'yatkiñcittriṣu lokeṣu strī rūpaṃ devi dṛśyate |

tatsarvaṃ tvatsvarūpaṃ syāditi śāstreṣu niścayaḥ ||'

iti | ata-eva bṛhatparāśarasmṛtau-

'striyastuṣṭāḥ striyo ruṣṭāstuṣṭā ruṣṭāśca devatāḥ |

vardhayanti kulaṃ tuṣṭā nāśayantyapamānitā ||'

iti | nikhilastrīrūpatvādeva svasvaramaṇeṣu patiṣu ramaṇe sambhoge vā

krīḍāyāṃ vā lampaṭā lālasā satṛṣṇā || 123 ||

kāmyā kāmakalārūpā kadambakusumapriyā |

jñānena prāptavyatvena mumukṣubhiḥ kāmyāmānatvātkāmyā |

kṛṣṇapakṣadvādaśīrātrirūpā vā | bindutrayaṃ hārdhakalā cetyatra

prathamo binduḥ kāmākhyaścaramā kalā ceti pratyāhāranyāyena

kāmakaletyucyate | tasyāḥ svarūpaṃ

'sphuṭaśivaśaktisamāgamabījāṅkurarūpiṇī parāśakti'rityārabhya

'kāmaḥ kamanīyatayā kalā ca dahanenduvigrahau bindū' ityantena nirṇītaṃ

kāmakalāvilāse tadrūpetyarthaḥ | kāmo yoniḥ kamaleti vā | taduktaṃ

tripurāsiddhānte-

'tasya kāmeśvarākhyasya kāmeśvaryāśca pārvati |

kalākhyā savilāsā ca khyātā kāmakaleti sā ||'

iti | kāmā cāsau kalārūpā ceti vā | kāmapadamātravācyatāyāḥ

kālīpurāṇe pratipādanāt-

'kāmārthamāgatā yasmānmayā sārdhaṃ mahāgirau |

kāmākhyā procyate devī nīlakūṭarahogatā ||

kāmadā kāminī kāmyā kāntā kāmāṅgadāyinī |

kāmāṅganāśinī yasmātkāmākhyā tena kathyate ||'

Page 141: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | kadambakusumāni nīpapuṣpāṇi priyāṇi yasyāḥ sā |

kalyāṇī jagatīkandā karuṇārasasāgarā || 124 ||

maṅgalasvarūpatvātkalyāṇī | pādme devīpurāṇe ca 'kalyāṇī

malayācala' iti parigaṇitamūrtiviśeṣarūpā | śubhātmakā vāṇī kalyā

tāmevāṇati śabdāyate'sau kalyāṇī | jagatyāḥ kandaḥ pūraṇaṃ

mūlaṃ vā yasyāḥ sā | 'kandaḥ syātpūraṇe sasyamūle jaladhare'pi ce'ti

yādavaḥ | karuṇaiva raso yeṣu tādṛśāḥ sāgarāḥ yasyāṃ sā |

sāgarebhyo'pyadhikatamakaruṇāśīleti yāvat | tatpuruṣapakṣe

kandasāgarapadayoḥ paravalliṅgatayā puṃstvāpattiḥ || 124 ||

kalāvatī kalālāpā kāntā kādambarīpriyā |

catuḥṣaṣṭisaṃkhyāḥ kalā asyāṃ santīti kalāvatī | kala evālāpo

bhāṣaṇaṃ yasyāḥ sā | kalo mañjula ālāpo yasyā iti vā | 'dhvanau tu

madhurāsphuṭe | kala'-ityamaraḥ | kaṃ brahma tasya lālāvat lakṣaṇayā

atisulabhaḥ āpaḥ prāptiryasyāḥ sakāśāditi vā | kaṃ lālāpaṃ

lālājalaprāyaṃ yayeti vā | apāṃ samūha āpam 'ṛkpūrabdhū'riti

samāsānto vā | kāntā kamanīyatvāt | kaṃ brahmaivāntaḥ siddhānto

yasyā iti vā | kṛṣṇaikādaśīrātrirūpā vā | kādambarī uttamā madirā

saiva priyā yasyāḥ | ata eva śrutiḥ-

'parisrutaṃ jhaṣamādyaṃ palaṃ ca bhaktāni yonīḥ supariṣkṛtāni |

nivedayandevatāyai mahatyai svātmīkṛtya sukṛtī siddhimeti ||' iti |

varadā vāmanayanā vāruṇīmadavihvalā || 125 ||

brahmaviṣṇvādibhya upāsakebhyo varān datta iti varadā | taduktaṃ

mātsya pādmayornāradena-

'yaccāhamuktavānasyā uttānakaratāṃ sadā |

uttāno varadaḥ pāṇireṣa devyāḥ sadaiva tu ||

surāsuramunivrātavaradeyaṃ bhaviṣyati |'

iti | atra dānasya prāyeṇa hastakaraṇakatvādvaradaḥ pāṇirityuktam |

vastuto devakāmanāpūrtimātre tātparyaṃ na tu varadamudrādhāraṇe'pi |

Page 142: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhagavatpādācāryai-

'tvadanyaḥ pāṇibhyāmabhayavarado daivatagaṇa-

stvamekā naivāsi prakaṭitavarābhītyabhinayā ||'

ityukte

'varārthibhya surādibhyaḥ kāmānpūrayatīśvarī |

dhāturvṛñ varaṇe proktastena sā varadā smṛtā ||'

iti devībhāgavatācca vārāhe'pi vetrāsuravadhaprakaraṇe-

'navamyāṃ ca sadā pūjyā iyaṃ devī samādhinā |

varadā sarvalokānāṃ bhaviṣyati na saṃśayaḥ ||'

iti | vāmāni sundarāṇi nayanāni netrāṇi pramāṇāni vā yasyāḥ |

vāmaṃ mārgaviśeṣaṃ nayatīti vā | athavā karmajanyaphalaṃ

vāmamityucyate | 'eṣa u eva vāmaniḥ' iti śrutau saṃyadvāmādiśrutau ca

vāmapadasya tathā vyākhyānadarśanāttannayati prāpayatīti vāmanayanā

| varuṇasyeyaṃ vāruṇī sāsyāstīti vāruṇīmānsahasraphaṇaḥ śeṣaḥ |

śeṣaṃ prastutya viṣṇupurāṇe- 'upāsyate svayaṃ kāntyā yo vāruṇyā ca

mūrtaye'ti pāṭhātsa yathā bhūdharaṇe vihvalo na bhavati tadvadavihvalā |

yadvā karjūrīsamudbhavo raso varuṇapriyatvādvāruṇī tasyā madena

pānajanyānandena vihvalā bāhyapadārthavismaraṇaśīlā |

svātmānandaikacarvaṇatīti yāvat | vāruṇīmantaḥ avihvalā yayeti vā |

vāruṇyākhyāṃ vāyudevatyāṃ nāḍīṃ jitavanto vāruṇīmanta

ityucyante | uktañca yogaśāstre-

'adhaścordhvaṃ sthitā nāḍī vāruṇī sarvagāminī |

pūṣā digdevatā proktā vāruṇī vāyudevatā ||' iti || 125 ||

viśvādhikā vedavedyā vindhyācala nivāsinī |

viśvasmātkṣityādiśivāntādadhikotkṛṣṭā | 'viśvādhipo rudro

maharṣi'riti śruteḥ | vedai ṛgyajuḥsāmātharvaṇairvedyā jñeyā | 'vedaiśca

sarvairahameva vedya' iti śruteḥ smṛteśca | yadvā cintāmaṇigṛhasya catvāri

dvārāṇi caturvedarūpāṇi | dvārapraveśamantareṇa

devatādarśanābhāvādvedaikavedyatvam | tathā ca śrutiḥ-

Page 143: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'ṛcāṃ prācī mahatī digucyate dakṣiṇāmāhuryajuṣāmapārām |

atharvaṇāmaṅgirasāṃ pratīcīṃ sāmnāmudīcī mahatī digucyate ||'

iti | śuddhavidyādibhiḥ

saubhāgyādibhirlopāmudrādibhisturīyāmbādibhiścargyajuṣātharvasāma

-devatābhirvedyetyapyarthaḥ | vindhyākhye acale parvate nivasatīti tathā |

tathāca pādme devīkṣetragaṇanāyām- 'trikūṭe ca tathā sītā vindhye

vindhyādhivāsinī'ti | pāñcarātra-lakṣmītantre'pi-

'vaivasvate'ntare tau ca punaḥ śumbhaniśumbhakau |

utpatsyete varānmattau devopadravakāriṇau ||

nandagopakule jātā yaśodāgarbhasambhavā |

tāvahaṃ nāśayiṣyāmi nandākhyā vindhyavāsinī ||'

iti | mārkaṇḍeyapurāṇe'pyeṣo'rthaḥ prasiddhaḥ |

vidhātrī vedajananī viṣṇumāyā vilāsinī || 126 ||

vidadhāti dhārayati poṣayati vā jagaditi vidhātrī | 'dhātrī mātā

samākhyātā dhāraṇāccopagīyata' iti devīpurāṇāt | vidhāturbrahmaṇaḥ

patnī vā | viśiṣṭā viśeṣaprītiviṣayā dhātrī āmalakī yasyā iti vā |

vedānāṃ jananī utpādikā | 'asya mahato bhūtasya

niḥśvasitametadyadṛgvedo yajurveda ityādi śruteḥ | 'ṛcaḥ sāmāni jajñira'

ityādiśruteśca | devīpurāṇe tu

'yataḥ śṛṅgāṭakākārakuṇḍalinyāḥ samudgatāḥ |

svarāśca vyaññananānīti devamātā tataḥ smṛtā ||'

ityuktam | viṣṇorvyāpanaśīlasya deśakālādibhiranavacchinnasyāpi māyā

āvaraṇakartrī | paricchediketi yāvat | tatsambandhinī māyeti vā | 'devī

hyeṣā guṇamayī mama māyā duratyaye'ti bhagavadvacanāt |

kālikāpurāṇe'pyuktam-

'avyaktavyaktarūpeṇa rajaḥsattvatamoguṇaiḥ |

vibhajya yārthaṃ kurute viṣṇumāyeti socyate ||'

iti | vilāso vikṣepaśaktirasyā astīti tathā | pīṭhaśaktiviśeṣarūpā vā |

Page 144: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

'nityā vilāsinī dogdhrī'tyādinā tāsu parigaṇanāt | bile brahmarandhre āsta

iti vā vilāsinī | taduktaṃ svacchandatantre- 'tatra brahmabilaṃ jñeyaṃ

rudrakoṭyarbudairvṛta'miti prastutya-

'brahmāṇītyaparā śaktirbrahmaṇotsaṅgagāminī |

dvāraṃ sā mokṣamārgasya rodhayitvā vyavasthitā ||' iti | 126 ||

kṣetrasvarūpā kṣetreśī kṣetrakṣetrajñapālinī |

kṣetraṃ kāmarūpādikaṃ

vasudhādiśivāntaṣaṭtriṃśattattvātmakaṃ śarīraṃ vā | tatsvaṃ nijaṃ

rūpaṃ yasyāḥ sā | tathā ca laiṅge-

'vibharti kṣetratāṃ devī tripurāntakavallabhā |

kṣetrajñatvamajo dhatte bhagavānantakāntakaḥ ||'

iti kṣetrasya śarīrasyeśaḥ śivastasyeyaṃ kṣetreśī | kṣetrajño jīvastaṃ

kṣetrañca pālayatīti kṣetrakṣetrajñapālinī | tathā ca viṣṇusmṛtau-

'idaṃ śarīraṃ vasudhe kṣetramityabhidhīyate |

etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ ||

kṣtrajñaṃ cāpi māṃ viddhi sarvakṣetreṣu bhārata |'

iti gītāsvapyevameva kaunteyabhāratasambodhanābhyāṃ ghaṭitamidameva |

laiṅge'pi-

'caturviṃśatitattvāni kṣetraśabdena sūrayaḥ |

āhuḥ kṣetrajñaśabdena bhoktāraṃ puruṣaṃ tathā ||'

iti | vāyupurāṇe tu 'avyaktaṃ kṣetramuddiṣṭaṃ brahmā kṣetrajña ucyata'

ityuktam | brahmapurāṇe'pi-

'kṣetrākhyāni śarīrāṇi teṣāṃ caiva yathāsukham |

tāni vetti sa yogātmā tataḥ kṣetrajña ucyate ||'

iti | manusmṛtau tu-

'yo'syātmanaḥ kārayitā taṃ kṣetrajñaṃ pracakṣate |

Page 145: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yaḥ karoti tu karmāṇi sa bhūtātmocyate budhaiḥ ||

jīvasaṃjño'ntarātmānyaḥ sahajaḥ sarvadehinām |

yena vedayate sarvaṃ sukhaṃ duḥkhaṃ ca janmasu ||

tāvubhau bhūtasampṛktau mahān kṣetrajña eva ca |

uccāvaceṣu bhūteṣu sthitaṃ taṃ vyāpya tiṣṭhataḥ ||

asaṃkhyā mūrtayastasya niḥpatanti śarīrataḥ |

uccāvacāni bhūtāni santataṃ ceṣṭayanti yāḥ ||' ityuktam |

kṣayavṛddhivinirmuktā kṣetrapālasamarcitā || 127 ||

kṣayavṛddhyoḥ kṣetrasambandhibhāvavikārarūpatvena

tadadhiṣṭhātṛtve'pi tābhyāṃ vinirmuktā | 'nainaṃ chindanti

śastrāṇī'tyādismṛteḥ | karmakṛtābhyāṃ vā tābhyāṃ vinirmuktā | 'eṣa

nityo mahimā brāhmaṇasya na karmaṇā vardhate no kanīyāni'ti

kāṭhakaśruteḥ | 'sa na sādhunā karmaṇā bhūyānno evāsādhunā

kanīyāni'ti vājasaneyaśruteśca | dārukāsuravadhārthaṃ śivena kālī

nirmitā satī dārukaṃ hatavatī | taduttaramapyaśāntena tasyāḥ krodhāgninā jagadākulamālokya śivastatkrodhanirāsāya bālo

bhūtvā'rodīt | sā taṃ bālaṃ stanāvapāyayat | sa payodvārā tasyāḥ

krodhāgnimapi papau soyaṃ kṣetrapālaḥ śivāvatāraviśeṣa iti kathā

laiṅgādiṣu prasiddhā | kṣetraṃ yāgāyatanaṃ pālayatīti vyutpattiḥ | tena

samyagarcitā || 127 ||

vijayā vimalā vandyā vandārujanavatsalā |

viśiṣṭo jayo yasyāḥ sā vijayā saṃvidrūpā vā |

devīpurāṇe'ṣṭaṣaṣṭiśivatīrtheṣu 'vijayaṃ caiva kāśmīraṃ' iti gaṇita iti

śivasvarūpā vā | tatraiva nirvacanādhyāye-

'vijitya padmanāmānaṃ daityarājaṃ mahābalam |

triṣu lokeṣu vikhyātā vijayā cāparājitā ||'

iti | viśvakarmaśāstraprasiddhavijayākhyagṛhaviśeṣarūpā vā |

vijayākhyo muhurta uktaścintāmaṇau-

'āśvinasya site pakṣe daśamyāṃ tārakodaye |

sa kālo vijayo jñeyaḥ sarvakāryārthasiddhidaḥ ||'

Page 146: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | ratnakośe tu-

'īṣatsandhyāmatikrāntaḥ kiñcidunnidratārakaḥ |

vijayo nāma kālo'yaṃ sarvakāryārthasādhakaḥ ||

ekādaśo muhūrto yo vijayaḥ parikīrtitaḥ |

tasminyātrā vidhātavyā sarvairvijayakāṅkṣibhiḥ ||'

iti tādṛśakālarūpetyarthaḥ | vigato mala āvidyako yasyāḥ sā vimalā |

pādme- 'vimalā puruṣottame' iti devītīrtheṣu parigaṇitamūrtiviśeṣarūpā

vā | gṛhaviśeṣarūpā vā | taduktaṃ viśvakarmaśāstre gṛhānadhikṛtya-

'dhruvaṃ dhānyaṃ jayaṃ kāntaṃ vipulaṃ vijayaṃ tathā |

sumukhaṃ vimalaṃ nandaṃ nidhanaṃ ca manoramam ||'

iti | vandituṃ yogyā vandyā | yogyatāmevāha-vandārviti | vandante te

vandāravaḥ | 'śṝvandyorāru'rityārupratyayaḥ | tādṛśān

janānvatsavallātyanugṛhṇāti 'vatsāṃsābhyāṃ kāmabala' iti lapratyayo

vā |

vāgvādinī vāmakeśī vahnimaṇḍalavāsinī || 128 ||

vācaṃ vadatīti vāgvādinī kāciddevatā tadrūpā vā | vācaṃ

vādayatīti vā | etannirvacanaṃ ca tripurāsidhānte-

'sarveṣāṃ ca svabhaktānāṃ vādarūpeṇa sarvadā |

sthiratvādvā ca vikhyātā loke vāgvādinīti sā ||'

iti | 'śabdānāṃ jananī tvameva bhuvane vāgvādinītyucyasa' iti

laghustave'pi | vāmāḥ sundarāḥ keśā yasyāḥ sā | vāmā eva

vāmakāsteṣāmīśaḥ śivaḥ | devīpurāṇe'ṣṭaṣaṣṭiśivatīrtheṣu 'jaṭe

vāmeśvaraṃ vidyādi'ti pratipāditastasya strī vā | vāmakeśena proktaṃ

tantraṃ vāmakeśaṃ tatra pratipādyatayā tatsambandhinī vā |

vahnermaṇḍalaṃ mūlādhāre paramākāśe vā vidyamānaṃ tatra vasatīti

tathā | vahniśabdastritvasaṃkhyāvacchinnaparo vā | tena

somasūryāgnimaṇḍalatrayavāsinītyarthaḥ || 128 ||

bhaktimatkalpalatikā paśupāśavimocinī |

Page 147: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhaktimatāṃ janānāṃ kalpalatikeva abhimatārthadātṛtvāt | athavā

īṣadasamāptau kalpappratyayenā'pūrṇabhaktā bhaktimatkalpāḥ teṣāṃ

latikeva vistārakāriṇī | kastūrikevāmodayitrī vā | 'jyotiṣmatyāṃ ca

kastūryāṃ mādhavīdūrvayorlate'ti rabhasaḥ | ardhabhaktānāṃ

bhaktipūrtidānadvārā santoṣiketi yāvat | taduktaṃ śaktirahasye-

'akrameṇārdhabhaktya vā bhavānyāḥ kṛtamarcanam |

janmāntare kramaprāptyai pūrṇabhaktyai ca kalpane? ||'

iti | abhedajñānarūpavidyāvihīnāḥ paśavaḥ | taduktaṃ bṛhadāraṇyake-

'yo'nyāṃ devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda yathā

paśu'riti | iha yonyāṃ trikoṇacakra ityarthaḥ | 'tasmin hiraṇmaye kośe tryare

tripratiṣṭhita' iti śrutyantarāt | īdṛśānāṃ paśūnāṃ vidyāvihīnānāṃ

pāśe pipāsā'śanāye viśiṣya mocayatīti tathā | pibateraśnāteśca

dhātudvayasya pāśapadena nirdeśaḥ | pāteraśnāteśca kvipi pā aś

halantāṭṭāpi tayoḥ samāhāre pāśamiti rūpam | tāvanmātravattvādeva

hi paśutvaṃ nirvidyānām | tathā ca śrūyate- 'athatareṣāṃ

paśūnāmaśanāpipāse evābhijñānaṃ na vijñātaṃ vadanti na

vijñātaṃ paśyanti na viduḥ śvastanaṃ na lokālokā'viti | athavā paśu

ityavyayaṃ samyagarthe 'lodhaṃ nayanti paśu manyamānā' iti śrutau tathā

vyākhyānadarśanāt | paśu yathā bhavati tathā pāśān varuṇapāśān

vimocayatīti | yadvā samyakpāśānakṣānpātayatīti | śivena saha

dyūtakrīḍāyāṃ samyakpāśān phalake pātayitvā śivaṃ jayatīti yāvat |

athavā paśupasya paraśivasyāśā prepsā yeṣāṃ te paśupāśāstān

viśeṣeṇa mocayati prāptaśivāṃstanotīti | athavā

brahmādisthāvarāntāḥ paśusamānadharmatvātpaśavaḥ teṣāṃ

bandhasādhanatvādavidyaiva pāśaḥ | taduktaṃ

saurasaṃhitāyāmavidyānāmanirvacanaprakaraṇe 'sarvādhāratayādhāraḥ pāśorbandhasya hetuta iti | tadvikārāstattvādayo vā pāśāstān

śivabhaktyā mocayati | taduktaṃ laiṅge-

'brahmādyāḥ sthāvarāntāśca devadevasya śūlinaḥ |

paśavaḥ parikīrtyante samastāḥ paśuvartinaḥ ||

caturviṃśatitattvāni māyākarmaguṇā iti |

viṣayā api kīrtyante pāśajīvanibandhanāt ||

tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ |

iti | athavā avidyā'smitā rāgo dveṣo'bhiniveśaśceti pañcavidhaḥ

Page 148: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kleśaḥ | ātmānātmavivekābhāvo'vidyā | anātmani

dehādāvātmatvaviparyayo'smitā | tena ca dehopabhogakaraṇe

srakcandanādāvabhilāṣo rāgaḥ | tatprāptiparipanthini krodho dveṣaḥ |

tadidamahitamiti jñātvāpyajñavattadaparityāgo'bhiniveśa iti | tadidaṃ

yogasūtre prathamapādopāntyasūtreṇoddeśamātraṃ kṛtvā dvitīyapāde

pañcabhiḥ sūtraiḥ salakṣaṇamuktam | yattūktaṃ devībhāgavate-

'tamoviveko mohaḥ syādantaḥkaraṇavibhramaḥ |

mahāmohastu vijñeyo grāmyabhogasukhaiṣaṇā ||

maraṇaṃ tvandhatāmiśraṃ tāmisraṃ krodha ucyate |

avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ ||'

iti | tatra tamaḥprabhṛtīnyavidyādīnāmeva nāmāntarāṇi | maraṇaśabdo

mithyābhiniveśaparaḥ tadidamuktaṃ laiṅge-

'avidyāmasmitāṃ rāgaṃ dveṣaṃ ca dvipadāṃ vara |

vandatyabhiniveśaṃ ca kleśānpāśatvamāgatān ||

tamo moho mahāmohastāmisramatha paṇḍitāḥ |

andhatāmisramityāhuḥ kleśānvai pañcadhāsthitān ||

avidyā tama ityāhurasmitā moha ityapi |

rāgaṃ caiva mahāmohaṃ dveṣastāmisramityapi ||

andhatāmisrakaṃ mithyābhiniveśaṃ pracakṣate |'

iti | eteṣā pañcānāṃ kleśānā prabhedā api tatraiva-

'tamaso'ṣṭavidho bhedo mohaścāṣṭavidhaḥ smṛtaḥ |

mahāmohaprabhedāstu budhairdaśa vicintitāḥ ||

aṣṭau vidhāstathā prāhustāmisrasya vicakṣaṇāḥ |

andhatāmiśrabhedāśca tathāṣṭādaśa kīrtitāḥ ||'

iti saṃhatya dvipañcāśat | tāmisrasyāpyaṣṭādaśavidhatvamāśritya

dviṣaṣṭiḥ pāśā iti kecit | ete ca kleśā

vaiṣayikayogitatvajñarūpapaśutraividhyāttāṃstānprati vilakṣaṇāḥ |

taduktaṃ devībhāgavate -

prasuptāstattvavettṛṇāṃ dagdhadehāstu yoginām |

avicchinnodārarūpāḥ kleśā viṣayasaṅginām ||

Page 149: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | yattu kulārṇave -

ghṛṇā śaṅkā bhayaṃ lajjā jugupsā ceti pañcamī |

kulaṃ śīlaṃ ca jātiścetyaṣṭau pāśāḥ prakīrtitāḥ ||

iti tadavidyādikleśapañcakasyokteṣveva dvipañcāśadbhedeṣu

katipayānāmavayutyānuvādaḥ | te ca bhedā vistārabhayonnoktāḥ |

itthañca mūle paśuśabda uktaparibhāṣayaikapañcāśatsaṃkhyāparo'pi

pratyāsattisambandhena lakṣaṇayā dvipañcāśatparaḥ |

nityānandavapurnirantaragalatpañcāśadarṇaiḥ kramāditi

śāradātilakaśloke pañcāśatpadasyedṛśalakṣaṇayaiva

harṣadīkṣitādibhirekapañcāśatparatvena vyākhyānāt | tena

paśusaṃkhyān dvipañcāśatpāśānvimocayatītyarthaḥ | taduktaṃ

śivarahasye -

pañcakleśairdvipañcāśatpāśairbadhnāti yaḥ paśūn |

sa eva mocakasteṣāṃ bhaktyā samyagupāsite ||

iti tu paurāṇikarītyā niṣkarṣaḥ | athavā aṇurbhedaḥ karma ceti trayaḥ

pāśāḥ tatrājñānamaṇuḥ | tacca caitanyasvarūpe

ātmanyātmatvajñānābhāvo dehādāvanātmanyātmatvajñānaṃ ceti

dvividham | dvividhamapyetatsambhūyāṇavaṃ malamityucyate |

aṇupadavācyatvaṃ cāsyāparicchinnasyāpyātmanaḥ paricchedakatvāt |

taduktaṃ saurasaṃhitāyām ātmano'ṇutvahetutvādaṇurmālinyato

malamiti | ekasyaivātmano nānātvaṃ tu bhedaḥ | tatra mūlakāraṇaṃ

māyākhyaṃ tattveṣu ṣaṣṭhamekam | tajjanyaṃ

saptamādiṣaṭtriṃśāntaṃtatvavṛndamaparamiti dvividhamapi māyīyaṃ

malamucyate | vihitaniṣiddhakriyājanyaṃ śarīradānakṣamamadṛṣṭaṃ tu

karma | tadapi puṇyapāpabhedena dvividhamapi sambhūya kārmaṇaṃ

malamucyate | eteṣvaṇukarmabhedeṣūttarottaraṃ pūrvapūrvavyāpyaṃ

sarvamidamabhihitaṃ pratyabhijñāśāstre -

svātantryahānirbodhasya svatantrasyāpyabodhatā |

dvidhāṇavaṃ malamidaṃ svasvarūpāpahārataḥ ||

bhinnavedyaprathātmaiva māyīyaṃ janmabhogadam |

kartavyabodhakārmaṃ tu māyāśaktyaiva tattrayam ||

Page 150: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | spaṣṭataramuktaṃ śaivasūtravārtike -

nanvevaṃ vidhaviśvasya caitanyaṃ cedvapustadā |

kathaṃ bandhasya sambandha iti śaṅkāṃ vyapohitum ||

aśleṣaśleṣapāṭhābhyāṃ sūtramāha maheśvaraḥ |

ajñānaṃ bandhaḥ |

ajñānamiti tatrādyaṃ caitanyasphārarūpiṇī |

ātmanyanātmatājñānaṃ jñānaṃ punaranātmani ||

dehādāvātmamānitvaṃ dvayamapyetadāṇavam |

malaṃ svakalpitaṃ svasminbandhasvecchāvibhāvitāḥ ||

kimāṇavamalātmaiva bandho'yaṃ netyudīryate |

yonivargaḥ kalāśarīram |

yonirbhedaprathāheturmāyāvargastadutthitaḥ |

kālādikṣitiparyantatattvarāśistadātmakaḥ ||

māyīyākhyaṃ malaṃ tattadbhinnavedyaprathāmayam |

kaleti kāyamāviśya paricchedakarī nṛṇām ||

vyāvṛttiḥ puṇyapāpātmā śarīraṃ yasya tatpunaḥ |

kārmaṇaṃ malametasmindvaye bandho'nuvartate ||

iti | evaṃbhūteṣu triṣu pāśeṣvekena dvābhyāṃ tribhirapi bandhaprayuktā

jīvā api trividhāḥ paśupadenocyante | yadyapi trayāṇāṃ

prastāreṣvekakāstrayo dvikāstrayastrika eka iti saptadhā jīvāḥ sampadyante

tathāpyaṇukarmabhedānāmuttarottarasya

pūrvapūrvavyāpyatvaniyamāttisra eva paśorvidhāḥ | te ca paśavo

nityāhṛdaye śuddhamiśrāśuddhapadairvyavahriyante | svacchandatantrādau

tu vijñānakevalāḥ pralayākalāḥ sakalā iti vyavahṛtāḥ | tathā coktam -

paśavastriprakārāḥ syusteṣveke sakalā matāḥ |

pralayākālanāmānasteṣāṃ kecinmaheśvari ||

Page 151: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

vijñānakevalāstvanye teṣāṃ rūpaṃ kramācchṛṇu |

iti | teṣu tribhirapi pāśairbaddhaḥ sakalaḥ | taduktam -

anādimalasañchanno māyākarmāvṛto vibhuḥ |

śarīraśivatattvajño bhedaikarasiko laghuḥ ||

sarvadā karmakartā ca svakarmaphalabhojakaḥ |

nityaṃ viṣayasaṃraktaḥ sakalaḥ paśurucyate ||

iti | atra malamāyāśabdāvaṇubhedaparau | ete ca sakalāḥ paśavo

malapākāpākābhyāṃ dvividhāḥ | tatra ye pakvamalāstrayasteṣāṃ

madhye'ṣṭādaśottaraśatasaṃkhyākāḥ siddhāḥ

paripūrṇaśivānugrahavaśānmantreśvaratāmāptā vartante | te ca

śatarudrākhyā aṣṭauśatamaṇḍalino'ṣṭau krodhabhaṭṭārakādayo

vīreśvaraḥ śrīkaṇṭheśceti dvāviti | anyānapyācāryarūpeṇa śiva

evānugṛhṇāti aparipakvamalatrayāṃstu bhogena malapākāya

nānāyoniṣu viniyuṅkte so'pi cānugraha eva | taduktam -

malādīnāmapāke tu sāmānyānugraho bhavet |

adhikārikamaiśvaryaṃ śivānugrahamātrataḥ ||

paśavastriprakārāstu prāpnuyuḥ parameśvari ||

iti | nānāyoniṣu pākāya niyuṅkte'nujighṛkṣayeti ca |

aṇukarmākhyapāśadvayabaddhāstu pralayākalāḥ | te'pi tayoḥ

paripākatadabhāvābhyāṃ dvividhāḥ | teṣvantyāḥ

karmavaśāduttamayoniṣu jāyante | ādyeṣu yatreśvarānugrahaste

bhuvaneśvarā bhavanti | taduktaṃ svacchandasaṃgrahe -

miśrāḥ pramātṛrūpāḥ syuḥ pralayākalasaṃjñakāḥ |

puryaṣṭakaśarīrāśca pṛthakkarmavaśātpriye ||

sarvayoniṣu samprāpya bhogādyaṃ svasvakarmaṇām |

bhuktvā bhogāni teṣāṃ tu karmasāmye śivaḥ svayam ||

supakvamalakarmāṇastānkiñcidanugṛhya ca |

Page 152: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jalatattvāditattvānāṃ madhye lokeśvarāstridhā ||

iti | āṇavamalamātrabaddhā vijñānakevalāḥ | taduktam -

malamātreṇa sambaddhaḥ paśurvijñānakevalaḥ |

supakvamalavijñānakevalaḥ sa svayaṃ priye ||

iti | te'pi samāptakaluṣā asamāptakaluṣāśceti dvividhāḥ | tatrādyā

vidyeśvarāḥ | antyāstu saptakoṭimahāmantrātmakāḥ | na ca teṣāṃ

jaḍatvamiti śaṅkyam | śabdarūpaśarīrāṇāṃ jaḍatve'pi

śarīriṇāmasmākamiva cetanatvopapatteḥ | ata eva mṛgendrasaṃhitāyām -

athānādimalāpetaḥ sarvakṛtsarvadṛk śivaḥ |

pūrvaṃ vyatyāsitasyāṇoḥ pāśajālamapohati ||

iti | āgamikā apyāhuḥ -

bhuktiṃ muktimaṇūnāṃ svavyāpāre samarthānām |

jaḍavargasya vidhatte sarvanugrāhakaḥ śambhuḥ ||

iti | apakvāṇavamalavajjīvatvādeva mantrāṇāmaṇusaṃjñapi | evaṃ

ṣaḍvidhānāmapi paśūnāṃ malapākatāratamyānantyādanantā bhedāḥ

| teṣāṃ ca tattattāratamyārhayoniprāpaṇaiśvaryadānānyapi bhogena

malapākārthatvātpāśavimocanarūpāṇyeva | tathā ca

paśūnāmuktarūpāṇāṃ pāśānmalānviśeṣeṇa

tattadyogyatānusāreṇa mocayatīti paśupāśavimocinī | na ca mocanasya

śivakāryatvātkathaṃ tatra devyāḥ kartṛtvamiti vācyam |

mocakatvaśaktimantareṇa śivasya tadayogena mocanakartṛtāyā

anvayavyatirekābhyāṃ śaktāveva svīkartuṃ yuktatvāt |

taduktamabhiyuktaiḥ -

śakto yayā sa śambhurbhuktau muktau ca paśugaṇasyāsya |

tāmenāṃ cidrūpāmādyāṃ sarvātmanāsmi nata ||

iti | kiñca svātantryaṃ hi kartṛtvam | svatantraḥ karttā iti pāṇinisūtrāt |

tacca śaktimatameva | tathā ca śaktisūtram- citiḥ svatantrā

viśvasiddhiheturiti | yattu caitanyamātmeti śivasūtraṃ

tatsvātantryānirdeśānnapuṃsakaliṅgabalācca

Page 153: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kartṛtvādidharmābhāvaparam | yattu -

citiḥ svatantrā viśvasiddhiheturityādyasūtraṃ kila śaktiśāstre |

caitanyamātmeti tu śaivaśāstre śivaśca śaktiśca cideva tasmāt ||

ityabhiyuktairucyate tattu śaktimatorabhedābhiprāyeṇeti tu

śaivarahasyaniṣkarṣaḥ |

saṃhṛtāśeṣapākhaṇḍā sadācārapravartikā || 129 ||

saṃhṛtā nāśitā aśeṣāḥ samastāḥ pākhaṇḍā yayā sā tathoktā

| pākhaṇḍasvarūpaṃ ca laiṅge -

vedabāhyavratācārāḥ śrautasmārtabahiṣkṛtāḥ |

pākhaṇḍina iti khyātā na saṃbhāṣyā dvijātibhiḥ ||

iti | brahmavaivarte'pi -

purāṇanyāyamīmāṃsā dharmaśāstrāṅgamiśritāḥ |

vedāḥ sthānāni vidyānāṃ dharmasya ca caturdaśa ||

iti | parigaṇitāni vidyāsthānānyadhikṛtya -

etatsatyamitaścānyatpākhaṇḍaṃ buddhikalpitam |

daityānāṃ mohanārthāya mahāmohena nirmitam ||

iti | pāśabdena tu vedārthaḥ pākhaṇḍāstasya khaṇḍakā iti tu niruktiḥ | ata

evāha sadācārapravartiketi | sannuttamaḥ satāṃ śiṣṭānāṃ vā sato

brahmaṇo vā ācāraḥ sadācārastasya pravartikā | karmakāṇḍokte dharme

brahmakāṇḍokte'dvaitabrahmaṇi cābhiratipūrvakaṃ

tattatprāptisādhanāni purāṇadiṣūpadiśatyanuṣṭhāpayatīti yāvat |

uktañca kūrmapurāṇe bhagavatyaiva -

aṣṭādaśa purāṇāni vyāsena kathitāni tu |

niyogādbrahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ ||

anyānyupapurāṇāni tacchiṣyairvyākṛtāni tu |

yuge yuge tu sarveṣāṃ kartā vai dharmaśāstravit ||

Page 154: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca |

jyotiḥśāstraṃ nyāyavidyā sarveṣāmupabṛṃhaṇam ||

evaṃ caturdaśaitāni vidyāsthānāni sattama |

caturvedaiḥ sahoktāni dharmo nānyatra vidyate ||

evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ parama |

sthāpayanti mamādeśād yāvadābhūtasaṃplavam ||

iti || 129 ||

tāpatrayāgnisantaptasamāhlādanacandrikā |

ādhyātmikādhibhautikādhidaivikākhyānāṃ tāpānāṃ trayaṃ

yasya tenāgninā saṃsāralakṣaṇena samyak taptānāṃ janānāṃ

samyagāhlādanenāpaharaṇapūrvakānandanaviṣaye candrikeva vā ||

taruṇī tāpasārādhyā tanumadhyā tamopahā || 130 ||

ajaro'mṛta iti śruternityatāruṇyavatvāttaruṇī |

taruṇatalunānāmupasaṃkhyānamiti vārtikāvayavena ṅīp |

tāpasaistapasvibhirārādhyā | tāpastajjanakaḥ saṃsārastatra sārabhūtā

ādhyā āsamantād dhyānaṃ yasyā iti vā | tanuḥ kṛśo madhyo yasyāḥ

sā | kāñcīdeśe tanumadhyākhyā devī prasiddhā | yadāha- māṃ pātu

nivāyāstīre nivasantī | bilveśvarakāntā devī tanumadhyā |

tanumadhyākhyasamavṛttaviśeṣarūpā vā | tathā ca piṅgalasūtram

tanumadhyā

tyau | padacaturūrdhvasūtrātpratipādamityasyānuvṛttyā pratipādaṃ

tagaṇayagaṇau cetsā tanumadhyetyucyata iti sūtrārthaḥ |

pūrvoktamudāharaṇam- gāyatrī chandasāmahamiti kaurme

devīvacanādasya vṛttasya tacchandaskatvāttadrūpatā |

tamo'vidyāmapahantīti tamopahā | tathā ceśāvāsye śrūyate-

andhaṃtamaḥ praviśanti ye'vidyāmupāsata iti | avidyāmiti

padakārāṇāṃ pāṭhaḥ | vidyānyopāsanāmevaṃ nindatyāraṇyakaśruti

riti brahmāṇḍapurāṇasthamupabṛṃhaṇañca || 130 ||

Page 155: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

citistatpadalakṣyārthā cidekarasarūpiṇī |

ata evāha- citiḥ avidyāparipanthijñānasvarūpā | citiḥ svatantrā

viśvasiddhiheturiti śaktisūtroktasvarūpetyarthaḥ | saiṣā citiriti proktā

jīvanājjīvitaiṣiṇāmiti mahāvāsiṣṭhe |

tattvamasyādimahāvākyaghaṭakatatpadasya jagajjanmādikartṛtvaviśiṣṭaṃ

śabalaṃ brahma vācyo'rthaḥ | tadeveha stūyamānaṃ dharmimātraṃ tu

śuddhaṃ brahma lakṣyo'rthaḥ | anayośca viśiṣṭakevalayostādātmyaṃ

sambandhaḥ | tadetadāha | taditipadena lakṣaṇī yo'rthaḥ yasyāḥ

yattādātmyāpannaḥ sā tatpadalakṣyārthā | dharmimātraparatve tu

tatpuruṣāpattyā paravalliṅgaṃ dvandvatatpuruṣoriti

niyamātpulliṅgatāpattiḥ | nanu kevalamapi

rūpamānandādidharmaviśiṣṭameveti vācyamevāstvata āha | citā sahaiko

rasaḥ svarūpaṃ yeṣāṃ, cideva mukhyo raso yeṣāṃ tāni cidekarasāni

rūpāṇyānandacaitanyādidharmā asyāḥ santīti cidekarasarūpiṇī | svābhinnadharmavatīti yāvat | uktañca pañcapādikāyām- ānando

viṣayānubhavo nityatvaṃ ceti santi dharmā apṛthaktve'pi

caitanyātpṛthagivāvabhāsanta iti | tathā ca

śakyatāvacchedakabhūtasṛṣṭikartṛtvādidharmāṇāṃ

svarūpānantargatatvāttadantargatadharmāṇāṃ cātyantābhedena

śakyatāvacchedakatvābhāvādbhāgatyāgalakṣaṇāvaśyakīti

bhāvaḥ | yadvā kevalaṃ brahma neśvarasya dharmīti tayorbhedāduktaḥ

sambandho na ghaṭata ityata āha | cidekarasaṃ cinmātrābhinnaṃ

rūpamasyā evetyarthaḥ | tayorbhede'pyabhedasyāpi

sattvādbhedasamānādhikaraṇābedasyaiva

tādātmyarūpatvāduktasambandho ghaṭata eveti bhāvaḥ | nanu

sṛṣṭikartṛtvādidharmāṇāṃ svarūpānantargatatve'pi

śakyatāvacchedakatvasambhavāttadviśiṣṭasyaiva tatpadena pratipādena

tadabheda eva vākyārtho'stu | vacanabalādviśiṣṭayorapi

tādātmyasvīkārasambhavāt | yo yacchraddhaḥ sa eva sa

ityādivacanānāmupāsyopāsakatvādidharmaviśiṣṭayorevābhedapratipāda

ne svārasyāt |

etenaitadanyathānupapattyā kalpyamānasya nirguṇasyāpi

nirāsādviśiṣṭakevalayoḥ sambhavannapi sambandho'prayojaka evetyat āha-

svātmānandalavībhūtabrahmādyānandasantatiḥ || 131 ||

Page 156: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

svātmeti | svasyā ātmarūpo ya ānandastasya lavībhūtā

indrādyānandabinduparyālocanayā sāgarāyamāṇatvenālavā api

devyānandasāgarasya lavāḥ sampadyamānāḥ brahmādīnāṃ

sṛṣṭikartṛtvādidharmaviśiṣṭānāṃ

brahmaviṣṇurudrāṇāmānandānāṃ santatayaḥ samyak samūhā yasyāḥ

sā | etasyaivānandasyānyāni bhūtāni mātrāmupajīvantīti śruteḥ |

taittirīye mānuṣānandamārabhyottarottarādhikyena

varṇyamānānāmānandānāṃ madhye parigaṇitānāṃ

prajāpatyādyānandānāmapi

paricchinnatvenāparicchinnabrahmānandato'lpatvena

puruṣārthatvāyogenāparicchinnānandasya nirguṇasya siddhatvācca

puruṣārthasādhanajñānopakramāditātparyanirṇāyakapramāṇavirodhāy

a tatpadasya nirdharmakātmalakṣakatvameva yuktamityāśayaḥ | lavo leśe

vilāse ceti viśvaḥ || 331 ||

parā pratyakcitīrūpā paśyantī paradevatā |

nanu śabdārthayostādātmyasyaiva śaktipadārthatvānnirguṇasyāpi

brahmaṇaḥ śabdabrahmābhinnatvena kimiti tatra satyādiśabdānāṃ

lakṣaṇetyāśaṅkya vaikharyātmakapadānāṃ virāṭpuruṣeṇaiva saha

tādātmyena śuddhabrahmatādātmyaṃ nāstyeveti samādhitsayā vācaṃ

vibhajate | atredaṃ bodhyam | pralaye

sṛjyamānaprāṇikarmaṇāmaparipākadaśāyāṃ

tādṛśakarmābhinnamāyāvacchinnaṃ brahma ghanībhūtamityucyate |

kālavaśātkarmaṇāṃ paripāke sati vinaśyadavasthaḥ

paripākaprāgabhāvo vicikīrṣetyucyate | tataḥ paripākakṣaṇe

māyāvṛttirutpadyate tādṛśaṃ

paripakvakarmākāraparigaṇitamāyāviśiṣṭaṃ brahmāvyaktapadavācyam |

ata eva tasyotpattirapi smaryate- tasmādavyaktamutpannaṃ triguṇaṃ

dvijasattameti | sa eva jagadaṅkurakandarūpatvātkāraṇabindupadena

vyavahriyate | taduktaṃ prapañcasāre vicikīrṣurghanībhūtā sā cidabhyeti

bindutāmiti | asmācca kāraṇabindoḥ sakāśātkrameṇa kāryabindustato

nādastato bījamiti trayamutpannam | tadidaṃ

paramasūkṣmasthūlapadairapyucyate |

cidaṃśaścidacinmiśro'cidaṃśaśceti teṣāṃ rūpāṇi | taduktaṃ

rahasyāgame -

Page 157: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kālena bhidyamānastu sa bindurbhavati tridhā |

sthūlasūkṣmaparatvena tasya traividhyamiṣyate ||

sa bindunādabījatvabhedena ca nigadyate |

iti | ete ca

kāraṇabindvādayaścatvāro'dhidaivatamavyakteśvarahiraṇyagarbhavirāṭs

varūpāḥ śāntavāmājyeṣṭhāraudrīrūpā

ambikecchājñānakriyārūpāśca | adhibhūtaṃ tu

kāmarūpapūrṇagirijālandharoḍyāṇapīṭharūpā iti tu nityāhṛdaye

spaṣṭam | adhyātmaṃ tu kāraṇabinduḥ

śaktipiṇḍakuṇḍalyādiśabdavācyo mūlādhārasthaḥ -

śaktiḥ kuṇḍalinīti viśvajananavyāpārabaddhodyamāṃ

jñātvetthaṃ na punarviśanti jananīgarbhe'rbhakatvaṃ narāḥ |

ityādirītyācāryairvyavahṛtaḥ so'yamavibhāgāvasthaḥ kāraṇabinduḥ | ayameva ca yadā kāryabindvāditrayajananonmukho bhidyate

taddaśāyāmavyaktaḥ śabdabrahmābhidheyo ravastatrotpadyate |

tadapyuktam -

bindostasmādbhidyamānādavyaktātmā ravo'bhavat |

sa ravaḥ śrutisampannaiḥ śabdabrahmeti gīyate ||

iti | soyaṃ ravaṃ kāraṇabindutādātmyāpannatvātsarvagato'pi

vyañjakayatnasaṃskṛtapavanavaśātprāṇināṃ mūlādhāra

evābhivyajyate | taduktam -

dehe'pi mūlādhāre'sminsamudeti samīraṇaḥ |

vivakṣoricchayotthena prayatnena susaṃskṛtaḥ || sa vyañjayati tatraiva śabdabrahmāpi sarvagam |

iti | tadidaṃ kāraṇabindvātmakamabhivyaktaṃ śabdabrahma

svapratiṣṭhatayā niṣpandaṃ tadeva ca parāvāgityucyate | atha tadeva

nābhiparyantamāgacchatā tena pavanenābhivyaktaṃ vimarśarūpeṇa

manasā yuktaṃ sāmānyaspandaprakāśarūpakāryabindumayaṃ

satpaśyantīvāgucyate | atha tadeva śabdabrahma tenaiva vāyunā

hṛdayaparyantamabhivyajyamānaṃ niścayātmikayā buddhyā yuktaṃ

Page 158: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

viśeṣaspandaprakāśarūpanādamayaṃ sanmadhyamāvāgityucyate | atha

tadeva vadanaparyantaṃ tenaiva vāyunā

kaṇṭhādisthāneṣvabhivyajyamānamakārādivarṇarūpaparaṃ

śrotragrahaṇayogyaspaṣṭataraprakāśarūpabījātmakaṃ

sadvaikharīvāgucyate | taduktamācāryaiḥ -

mūlādhāratprathamamudito yaśca bhāvaḥ parākhyaḥ

paścātpaśyantyatha hṛdayago buddhiyuṅmadhyamākhyaḥ |

vyakte vaikharyatha rurudiṣorasya jantoḥ suṣumṇā-

baddhastasmādbhavati pavane preritā varṇasaṃjñāḥ ||

158) iti | nityātantre'pi -

mūlādhāre samutpannaḥ parākhyo nādasambhavaḥ |

sa evordhvatayānītaḥ svādhiṣṭhāne vijṛmbhitaḥ ||

paśyantyākhyāmavāpnoti tathaivordhvaṃ śanaiḥ śanaiḥ |

anāhate buddhitattvasameto madhyamābhidhaḥ ||

tathā tayordhvanunnaḥ sanviśuddhau kaṇṭhadeśataḥ | vaikharyākhya -------------------------------------------------- ||

ityādi | itthaṃ caturvidhāsu mātṛkāsu parāditrayamajānanto manuṣyāḥ

sthūladṛśo vaikharīmeva vācaṃ manvate | tathā ca śrutiḥ-

tasmādyadvāco nāptaṃ tanmanuṣyā upajīvantīti | anāptaṃ apūrṇaṃ

tisṛbhirvirahitamityartha iti vedabhāṣye | śrutyantare'pi -

catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ |

guhā trīṇi nihitā neṅgayanti turīyaṃ vāco manuṣyā vadanti ||

iti | skānde yajñavaibhavakhaṇḍe'pi -

apadaṃ padamāpannaṃ padaṃ cāpyapadaṃ bhavet |

padāpadavibhāgañca yaḥ paśyati sa paśyati ||

iti | apadaṃ gatirahitaṃ niḥspandaṃ śabdabrahmaiva parādipadacatuṣṭayaṃ

jātaṃ tadidaṃ padacatuṣṭayameva jñātaṃ sadapadaṃ brahmaiva bhavatīti

tadarthaḥ | evaṃ śrutismṛtibhyāṃ taditi padasya cāturvidhyāt te

Page 159: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

vibhaktyantāḥ padamiti gautamasūtreṇa suptiṅantaṃ padamiti

pāṇinisūtreṇa ca pratipāditapadalakṣaṇāntargatasupratyayāderapi

cāturvidhyātparātmakatatpadasyāpi triguṇāvyaktamātratādātmyavattvena

tato'pi parataranirguṇabrahmatādātmyābhāvena vaikharyātmakatatpadasya

kaimutikanyāyena dūrāpāstaṃ tattādātmyamiti

śabdārthayostādātmyameva śaktiriti pakṣe'pi tatpadasya kevale lakṣaṇaiva

svīkāryeti bhāvaḥ | mātṛkābhedeṣu tisṛbhyaḥ paratvātparā |

tripurāsiddhānte tu prakārāntarairapi niruktiruktā -

śrīparānandanāthasya prasannatvātpareti sā |

parānandābhidhe tantre prasiddhatvācca sā parā ||

prāsādarūpiṇī ceti parā sā śāmbhavīparā ||

iti | pratikūlaṃ svātmābhimukhamañcatīti pratīcī sā ca sā citī ca

pratyakcitī avyaktasaṃjñaṃ brahma saiva rūpaṃ yasyāstathā | cinoteḥ

ktijantāt kṛdikārāditi ṅīṣ | paśyatīti paśyantī | asyā evottīrṇetyapi

saṃjñā | uktañca saubhāgyasudhodaye -

paśyati sarvaṃ svātmani kāraṇānāṃ saraṇimapi yaduttīrṇā |

teneyaṃ paśyantītyuttīrṇetyapyudīryate mātā ||

iti | parā utkṛṣṭā cāsau devatā ca paradevatā |

upāsyeśvarasvarūpetyarthaḥ |

madhyamā vaikharīrūpā bhaktamānasahaṃsikā || 132 ||

madhye sthitā madhyamā | taduktam -

paśyantīva na kevalamuttīrṇā nāpi vaikharīva bahiḥ |

sphuṭataranikhilāvayavā vāgrūpā madhyamā tayorasmāt ||

iti | viśeṣeṇa kharaḥ kaṭhinastasyeyaṃ vaikharī saiva rūpaṃ yasyāḥ |

ghanabhāvamāpanneti yāvat | vai niścayena khaṃ karṇavivaraṃ rāti

gacchatīti vyutpattiḥ saubhāgyasudhodaye kathitā | prāṇena vikharākhyena

preritā vaikharī punariti yogaśāstravacanādvikharavāyununneti vā |

bhaktānāṃ mānase citte śleṣabhittikābhedādhyavasāyena saroviśeṣe

haṃsīva haṃsikā | parairajñātatvātkapratyayaḥ || 132 ||

Page 160: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kāmeśvaraprāṇanāḍī kṛtajñā kāmapūjitā |

kāmeśvarasya śivakāmasya prāṇanāḍī jīvanāḍīva |

taduktamācāryabhagavatpādaiḥ -

karālaṃ yatkṣvelaṃ kavalitavataḥ kālakalanā |

na śambhostanmūlaṃ tava janani tāṭaṅkamahimā ||

iti | kṛte sukṛtaduṣkṛte jānātīti kṛtajñā |

sūryaḥ somo yamaḥ kālo mahābhūtāni pañca ca |

ete śubhāśubhasyeha karmaṇo nava sākṣiṇaḥ ||

ityuktanavakābhinneti vā | kṛtasyopakārasya jñānena pratyupakartrī vā |

kṛtavat jñā jñānaṃ yasyā iti vā | kṛtādiyugeṣu dharmasyeva

jñānasyāpyuttarottaraṃ hrāsātkṛte yathā pūrṇaṃ jñānaṃ

tādṛśajñānavatītyarthaḥ | yadvā dyūtaśāstre

kṛtatretādvāparakalisaṃjñāni catvāri dyūtāni prasidvāni | tāni

catustridvyekāṅkaghaṭitānyāpi daśaṣaṭtryekarūpāṇi | pūrvapūrvadyūte uttarottaradyūtānāmantarbhāvāt | tathā ca śrūyate- te

vā ete pañcānye pañcānye daśa santastatkṛtamiti daśānāṃ

kṛtasaṃjñā | ata eva kṛtadyūtaṃ jitavatā tretādidyūtatrayamapi jitaṃ

bhavatīti dyūtaśāstramaryādāpi | śrūyate ca kṛtāyavijitāyādhare'yāḥ

saṃyantīti |

ayo dyūtakrīḍākṛtarūpo'yo vijito yena tasmai adhare tadadhastanā

ayāstretādikrīḍāḥ saṃyanti upanamante jitā bhavantīti tadarthāt | tena

kṛtaṃ yathā sarvavyāpakamevaṃ sarvaviṣayakaṃ jñānaṃ yasyā

ityarthaḥ | kṛtaṃ jānātīti vā | śivena saha dyūtakrīḍāyāmavaśyaṃ

kṛtajñatvāddevyā eva jaya iti dhvanyam | kāmena manmathena

pūjitopāsitā | ataeva vāruṇopaniṣadi -

putro nirṛtyā vaideha acetā yaśca cetanaḥ |

sa taṃ maṇimavindat ----------------------------- ||

iti śrūyate | lakṣmyāḥ putro'naṅgo vidyāratnaṃ prāptavānityarthaḥ |

Page 161: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śṛṅgārarasasampūrṇā jayā jālandharasthitā || 133 ||

śṛṅgārākhyarasena samyak pūrṇā | athavā uttaratra

jālandharoḍyāṇapīṭhayoḥ parāmarśadarśanādanayornāmnoḥ

kāmarūpaṃ pūṇagiriparatvaṃ nāmaikadeśanyāyenāstheyam | samyak

pūrṇe āste iti sampūrṇās | āsteḥ kvipi rutvayatvayalopāḥ | śṛṅgapadena

dvisaṃkhyā | ararapadena dalam | rasāḥ ṣaṭ | dvidalaṣaṭkaṃ

dvādaśadalamanāhatacakramiti yāvat | adhibhūtaṃ prasiddhasya

pīṭhacatuṣkasyādhyātmaṃ mūlādhārānāhataviśuddhyājñāsthite

tantreṣu kathanād dvāśadaleti pūrṇagiriviśeṣaṇam | yadvā śṛṅgaṃ

pradhānabhūtaṃ araraṃ kavāṭam āvarakāvidyeti yāvadyasyāḥ sā

śṛṅgārarā | sampūrṇena brahmaṇā sahitā sasampūrṇā | ubhayoḥ karmadhāraye śabalabrahma-śuddhabrahmobhayavatīti yāvat |

jayasvarūpatvājjayā | pādme- jayā varāhaśaile tviti parigaṇitā |

jālandhare pīṭhaviśeṣe sthitā | pādye- jālandhare viṣṇumukhīti

pratipāditaviṣṇumukhyākhyā || 133 ||

atha nāmaparibhāṣāmaṇḍale catuścatvāriṃśatpadāni vibhajate-

dve dve cadvedvebhavadohadabhuvileśaśīlajalamohaiḥ |

dvyardhacaturbhavagāḥ smo bhuvi jalaśobhā bhagolaḥ khe || 17 ||

atra tṛtīyaṃ dve iti padaṃ ṣaḍakṣaranāmadvayaparaṃ itarāṇi

tvaṣṭākṣaraparāṇi | catuḥpadaṃ caturakṣarakanāmacatuṣṭayaparam || 17 ||

oḍyāṇapīṭhanilayā bindumaṇḍalavāsinī |

oḍyāṇākhyaṃ pīṭhameva nilayo vāsasthānaṃ yasyāḥ | bindureva

maṇḍalaṃ sarvānandamayātmakaṃ cakravālaṃ tatra vasati | binduḥ

śuklaṃ tasya maṇḍalaṃ brahmarandhramityanye | sahasrāre padye saha

rahasi patyā viharase ityācāryokteḥ |

rahoyāgakramārādhyā rahastarpaṇatarpitā || 134 ||

rahasi vivikte kriyamāṇo yāgaścidagnau anackakuṇḍalanyadhiṣṭhite

puṇyādihomāṣṭakarūpo rahoyāgastasya krameṇa prayogeṇārādhyā |

yaja devapūjāsaṅgatikaraṇa dāneṣviti dhātupāṭhādekāntasaṅgatireva

vā rahoyāgaḥ tatra krameṇa pādavikṣepeṇārādhyā prāpyā |

Page 162: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yadāhāpastambaḥ -

na śabdaśāstrābhiratasya mokṣo na caiva ramyāvasathapriyasya |

na bhojanācchādanatatparasya na lokacittagrahaṇe ratasya ||

ekāntaśīlasya dṛḍhavratasya mokṣo bhavetprītinivartakasya |

adhyātmayoge niratasya samyaṅmokṣo bhavennityamahiṃsakasya ||

iti | aruṇopaniṣadapi- yadi praviśet mitho caritvā praviśediti |

śrīvidyopāsanāmārge rahaḥsampādyaiva praviśediti tadarthaḥ |

mitho'nyonyaṃ rahasyapīti kośāt |

prakāśāmarśahastābhyāmavalambyonmanī srucam |

dharmādharmakalāsnehaṃ pūrṇavahnau juhomyaham ||

iti | mantroktārthavibhāvanam -

antarnirantaranirindhanamedhamāne mohāndhakāraparipanthini

saṃvidagnau |

kasmiṃścidadbhutamarīcivikāsabhūmau viśvaṃ juhomi

vasudhādiśivāvasānam ||

iti | mantrārthavibhāvanañca ca rahastarpaṇaṃ tena tarpitā || 134 ||

sadyaḥprasādinī viśvasākṣiṇī sākṣivarjitā |

tādṛśayāgatarpaṇābhyāṃ sadyastadātva eva prasīdatīti tathā | viśvasya

draṣṭrī sākṣādavyavadhānena svarūpātmakabodheneti viśvasākṣiṇī |

sākṣāddraṣṭari saṃjñāyāmitīn |

sarvasākṣiṇyāḥ sākṣyantarāyogātsākṣivarjitā |

ṣaḍavayavakānyaṅgāni hṛdayaśiraḥśikhānetrakavacāstrāṇi teṣāṃ

devatābhiḥ śaktibhiryuktā āvṛtā | jñānārṇavādiṣu -

athāṅgavaraṇaṃ kuryācchrīvidyāmanusambhavam |

ṣaḍaṅgāvaraṇādvāhyasamīpe kramato'rcayet ||

parivārārcanaṃ paścādādāvaṅgāvṛtiḥ priye |

Page 163: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityādivyavahāradarśanena tāsāmapyāvaraṇadevatātvāt, tābhiḥ sahaiva

navāvaraṇasaṃkhyāpūrteḥ sambhavācca |

ṣaḍaṅgadevatāyuktā ṣāṅguṇyaparipūritā || 135 ||

ṣaṇṇāmaṅgānāmadhiṣṭhātrī devatā maheśvara eva | tena yuktā vā |

uktañca devībhāgavate -

sarvajñatā tṛptiranādibodhaḥ svatantratā nityamaluptaśaktiḥ |

anantatā ceti vidhervidhijñāḥ ṣaḍāhuraṅgāni maheśvarasya ||

iti | śikṣākalpādiṣaḍaṅgābhimānidevatāsāhityācchrutisvarūpeti

vārthaḥ | sandhivigrahayānāsanadvaidhībhāvasamāśrayāṇāṃ

kāmandakoktānāmaiśvaryadharmayaśaḥ śrījñānavairāgyāṇāṃ

purāṇaprasiddhānāṃ vā ṣaṇṇāṃ guṇānāṃ samūhaḥ ṣāḍguṇyaṃ

tena paritaḥ pūritā || 135 ||

nityaklinnā nirupamā nirvāṇasukhadāyinī |

nityaṃ dayayā klinnā sārdrā | tṛtīyātithinityā nityaklinnetyucyate | iyaṃ

garuḍapurāṇe- nityaklinnāmatho vakṣye tripurāṃ

bhuktimuktidāmityādinā prapañcitā tadrūpā vā | nirgatopamā

sādṛśyaṃ yasyāḥ sā nirupamā | na tasya pratimāsti iti śruteḥ | nirgataṃ

bāṇaṃ śarīraṃ yasmiṃstadaśarīram | etadbāṇamavaṣṭabhyeti śrutau

vedāntibhirgīrvāṇapade ca mīmāṃsakairbāṇaśabdasya śarīraparatvena

vyākhyānāt | śarīre bāṇamudgalā vityamaraśeṣācca | aśarīraṃ

iyattānavacchinnaṃ sukhaṃ mokṣākhyaṃ dadātīti tathā | kaurme

himavantaṃprati devīvākyam -

māmanādṛtya paramaṃ nirvāṇamamalaṃ padam |

prāpyate nahi śailendra tato māṃ śaraṇaṃ vraja ||

ekatvena pṛthaktvena tathā cobhayato'pi vā |

māmupāsya mahārāja tato yāsyasi tatpadam || iti |

nityāṣoḍaśikārūpā śrīkaṇṭhārdhaśarīriṇī || 136 ||

Page 164: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ṣoḍaśaivaṣoḍaśikāḥ nityāśca tāḥ ṣoḍaśikāśca

kāmeśvaryāditripurasundaryantāstāsāṃ rūpāṇi yasyāḥ sā | uktañca

tantrarāje -

ādyāyā lalitāyāḥ syuranyāḥ pañcadaśāṅgagāḥ |

lalitāṅgitvarūpeṇa sarvāsāmātmavigrahā ||

iti | ṣoḍaśyeva ṣoḍaśiketi vā | nityo vikalparahita āsamantātṣoḍaśiko

grahayāgābhyāsaviśeṣo yuṣu kratuṣu tairāsamantādrūpyate prīyata iti

vā | atirātre vikalpitasyāpi ṣoḍaśigrahasyottarehan dvirātrasya gṛhyata

ityādivacanairuttarakratuṣu nityatvāt | uktañca śaktirahasye -

koṭibhirvājapeyānāṃ yathā ṣoḍaśakoṭibhiḥ |

priyate'mbā tathaikena ṣoḍaśyuccāraṇena sā ||

iti | śrīrviṣaṃ kaṇṭhe yasya saḥ śrīkaṇṭhaḥ śivastasyārthaṃ

śarīramasyāḥ | śrīkaṇṭhenārthaśarīravatīti vā |

tadabhinnārdhaśarīraśālinīti yāvat | ata evaikasyaiva dvyātmakatvaṃ

bṛhadāraṇyake śrūyate- ātmaivedamagra āsīditi prakramya sa

imamevātmānaṃ dvedhā'pātayattataḥ patiśca patnī cābhavatāmiti |

athavā | śrīkaṇṭhavadardhe śarīre asyāḥ | śrīkaṇṭhasya yathā

kiñcinnīlaṃ kiñcicchuklaṃ śarīraṃ tadvadubhayarūpeti yāvat | taduktaṃ

vāyupurāṇe -

tatra yā sā mahābhāgā śaṅkarasyārdhakāyinī |

kāyārdhaṃ dakṣiṇaṃ tasyāḥ śuklaṃ vāmaṃ tathā sitam ||

ātmānaṃ vibhajasveti proktā devī svayambhuvā |

tadaiva dvividhā bhūtā gaurī kālīti sā dvijā ||

iti | yadvā | aḥ śrīkaṇṭhaḥ sureśaśca lalāṭaṃ keśavo'mṛteti

mātṛkākośācchrīkaṇṭho'kāraḥ sa evārdhaṃ śarīramasyā

vāgrūpāyā ityarthaḥ | tathā ca śrūyate akāro vai sarvā vāksaiṣā

sparśoṣmabhirvyajyamānā bahvī nānārūpā bhavatīti | akārarūpā

parākhyā prathamā vāgaiva vaikharyātmikā jāteti phalitārthaḥ | uktañca

sūtasaṃhitāyām -

vāgudbhutā parāśaktiryā cidrūpā parābhidhā |

Page 165: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

vande tāmaniśaṃ bhaktyā śrīkaṇṭhārdhaśarīriṇīm ||

iti | yadvā ekārdharūpāyā devyā ardhāntaraḥ śrīkaṇṭhaḥ paripūrtikara

iti yāvat | tadapi tatraivoktam- icchāsaṃjñā ca yā śaktiḥ paripūrṇā

śivodareti | śaive mātṛkānyāse'rdhaṃ pūrṇodaryādiśaktibhirardhaṃ

śrīkaṇṭhādiśivaiḥ pūryata iti phalitārthaḥ | yadvā akārasya

yallekhanadaśāyāṃ kāmakalā samānajātīyamardhaṃ

tadabhinnaśarīravatīti || 136 ||

prabhāvatī prabhārūpā prasiddhā parameśvarī |

prabhā aṇimādyā āvaraṇadevatāḥ | aṇimādibhirāvṛtāṃ mayūkhairiti

vacanāt | tadvatī tābhirāvṛtā | kiraṇāstāvadguṇasvarūpā na

punardravyāntarāṇīti prācāṃ pakṣaḥ | kiraṇā guṇā na davvaṃ teṣu

payāso guṇo na so davvo iti dharmasaṃgrahiṇyādau granthe

haribhadrādibhirjainasūribhiruṭṭaṅkitaḥ | kiraṇā guṇā na dravyaṃ teṣu

guṇo na sa dravyamiti tu tacchāyā | tataśca guṇaguṇinorabhedādāha |

prabhārūpā aṇimādyā devatā svarūpameva yasyāḥ | manomayo

bhārūpa iti śruteḥ | sarvairahamiti vedyatvātprasiddhā | tathā ca devī

bhāgavate tāmahaṃ pratyayavyājātsarve jānanti jantava iti | tatraiva

prathamaskandhārambhe sarvacaitanyarūpāṃ tāmādyā vidyāṃ ca

dhīmahīti | paramā utkṛṣṭā sa seśvarī svāminī ca |

mūlaprakṛtiravyaktā vyaktāvyaktasvarūpiṇī || 137 ||

mūlasya śrīvidyāmantrasya prakṛtiḥ

kāraṇabhūtaprakāśavimarśākhyākṣaradvayarūpā |

sāṃkhyamataprasiddhā vā mūlaprakṛtiḥ | yadāhuḥ -

mūlaprakṛtiravikṛtirmahadādyāḥ prakṛtivikṛtayaḥ sapta |

ṣoḍaśakastu vikāro na prakṛtirna vikṛtiḥ puruṣaḥ ||

iti | mṛgendrasaṃhitāyāṃ tu mahadādisaptakarūpasuṣumṇāveṣṭitā

kuṇḍalinyevāṣṭaprakṛtirūpā mūlaprakṛtirucyata ityuktaṃ tena tadrūpā

vā | athavā pṛthivyādīnāmākāśāntānāṃ madhye pūrvapūrvasya

vikṛtibhūtasyottarottaraṃ bhūtaṃ prakṛtiḥ | ākāśasya tu brahmaiva

prakṛtiḥ | ātmana ākāśaḥ sambhūta iti śruteḥ | tasya tu na

prakṛtyantaramato mūlasthānīyā prathamā prakṛtirityarthaḥ | ata eva

Page 166: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pañcarātrāgame śivavākyam -

prādurāsījjaganmātā vedamātā sarasvatī |

yasyā na prakṛtiḥ seyaṃ mūlaprakṛtisaṃjñitā ||

tasyāmahaṃ samutpannastattvaistairmahadādibhiḥ |

iti | atraidaṃ bodhyam- niyatakālaparipākānāṃ hi karmaṇāṃ madhye

paripakvānāmupabhogena kṣayāditareṣāṃ ca pakvānāṃ

bhogasambhavena tadarthāyāḥ sṛṣṭirenupayogātprākṛtapralayo bhavati |

tadā grastasamastaprapañcā māyā svapratiṣṭhe paramaśive niṣkale vilīnā

satī

yāvadavaśiṣṭakarmaparipākaṃ tathaiva tiṣṭhati | taduktam- pralaye

vyāpyate tasyāṃ carācaramidaṃ jagaditi | viṣṇupurāṇe'pi -

jagatpratiṣṭhā devarṣe pṛthivyapsu pralīyate |

tejasyāpaḥ pralīyante tejo vāyau pralīyate ||

vāyuḥ pralīyante vyomni tadavyakte pralīyate |

avyaktaṃ puruṣe brahmanniṣkale saṃpralīyate ||

iti | avyaktaṃ māyā | tasyāśca layo nāma muktāviva nātyantiko nāśaḥ

kintu suṣuptāvantaḥkaraṇavṛttīnāmiva

māyāvṛttīnāmanudayādatyantanirvikalpātmanaḥ paramātmaprakāśasya

balādbhānasattve'pyapratibhātaprāyatvam | sarvathā bhānābhāve vastuna

evābhāvāpatteḥ | iṣṭāpattāvuttaratra sargānupapatteḥ | avaśiṣṭaiḥ

prāṇikarmabhiśca tasyāṃ māyāyāṃ vilīyaiva krameṇa

prāptaparipākaiḥ svaphalapradānāya paraśivasya sisṛkṣātmikā

māyāvṛttirutpādyate | saiṣā māyāvasthā

īkṣaṇakāmatopovicikīrṣādiśabdairucyate | sa īkṣata lokānnu sṛjā

ityaitareye | tadaikṣata bahu syāṃ prajāyeyeti chāndogye | so'kāmayata

bahu syāṃ prajāyeyeti taitirīye | tapasā cīyate brahmeti muṇḍake |

tādṛśavṛttiviṣayatayā savikalpakatvena māyāyā yatsphuraṇaṃ

so'yamabuddhipūrvakastamasaḥ sargaḥ prathamaḥ | nāsadāsīnno

sadāsīdityārabhya tamāsīttamasā gūlahamagra ityantā śrutiḥ

tasmādavyaktamutpannamityādismṛtirapyetatparaiva |

etasmādavibhāgāpannaguṇatrayādavyaktatamaḥpadavācyādantarvibhāgas

Page 167: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

thaguṇatrayātmakasyeṣadavyaktasya mahataḥ sargo dvitīyaḥ | taduktam -

avyaktādantaruditatribhedagrahaṇātmakam |

mahannāma bhavettatvaṃ mahato'haṃkṛtistathā ||

iti | tasmādbahirvibhāgaguṇatrayāvasthasyāhaṅkakārasya sargastṛtīyaḥ |

vaikarikastaijasaśca bhūtādiścaiva tāmasaḥ |

trividho'yamahaṅkāro mahattatvādajāyate ||

iti vacanāt | atra bhūtādestāmasatvena viśeṣaṇādanyayoḥ sāttvikarājasatve sūcite | tatra

bhūtādināmakāttāmasādahaṅkārādrajasāvaṣṭabdhātpañcatanmātrā

ṇāṃ sargaścaturthaḥ | vaikārikanāmnaḥ

sāttvikādahaṅkārādrajovaṣṭabdhādekādaśendriyagaṇasya sargaḥ

pañcamaḥ |

rājasāttaijasādahaṅkārādubhayādhiṣṭhātṛdigvātārkapracetośvyādide

vatāsargaḥ ṣaṣṭhaḥ | yadāhuḥ sāṃkhyāḥ -

sāttvika ekādaśakaḥ pravartate vaikṛtādahaṅkārāt |

bhūtādestanmātraḥ sa tāmasastaijasādubhayam ||

iti | śaivamate tu sāttvikādahamo mano rājasādahamo daśendriyāṇīti

viśeṣaḥ | yadāhuḥ śaivāḥ -

sāttvikarājasatāmasabhedena sa jāyate punastredhā |

sa ca taijasavaikārikabhūtādikanāmabhiḥ samullasati ||

taijasatastatra mano vaikārikato bhavanti cākṣāṇi |

bhūtādestanmātrāṇyeṣāṃ sargo'yametasmāt ||

iti | ete ca ṣaṭsargāḥ prākṛtāḥ | vṛkṣādirūrdhvasrotorūpaḥ

paśvādistiryaksrotorūpo bhūtapretādirarvāksrota iti trayo vaikṛtāḥ |

prākṛtavaikṛtātmaka ekaḥ kaumārasarga iti | taduktaṃ viṣṇubhāgavate -

ādyāstu mahataḥ sargo guṇavaiṣamyamātmanaḥ |

dvitīyastvahamo yatra dravyajñānakriyodayaḥ ||

Page 168: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhūtasargastṛtīyastu tanmātro dvavyaśaktimān |

caturtha endriyaḥ sargo yastu jñānakriyātmakaḥ ||

vaikāriko devasargaḥ pañcamo yanmayaṃ manaḥ |

ṣaṣṭhastu tamasaḥ sargo yastvabuddhikṛtaḥ prabhoḥ ||

ṣaḍime prākṛtāḥ sargā vaikṛtānapi me śṛṇu |

ityādi | atrāvyaktākhyatamaḥsargasya ṣaṣṭhatvoktiḥ

pāṭhakramānusāreṇa | ārthakramāttu tasya prathamatvameva |

asmannevārthe vāyupurāṇādīnyapyudāhāryāṇi | evaṃ

cāvyaktādisargāṇāṃ madhye uttarottarasya pūrvapūrvaṃ prakṛtiḥ

avyaktasya tu brahmaiva prakṛtiriti sarvasṛṣṭīnāṃ mūlabhūtatvāttasya

mūlāntarābhāvācca mūlaprakṛtirityarthaḥ | ata eva śrūyate-

indriyebhyaḥ parā hyarthā ityārabhya

mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ |

puruṣānna paraṃ kiñcit sā kāṣṭhā sā parā gatiḥ ||

iti | athavā mūkāraḥ pañcasaṃkhyānāṃ tanmātrāṇām |

lakārastvavyaktamahadahaṅkārāṇāṃ trayāṇāṃ bodhakaḥ |

tenāṣṭavidhā prakṛtirityarthaḥ | tathā ca samāsasūtram- aṣṭau prakṛtaya iti

| atha krameṇa sarvasvarūpaiḥ stotumupakramate |

avyaktā prāthamikamāyāsphūrtirūpā | sāṃkhyamate

pradhānaprakṛtyādipadavācyamavyaktaṃ tadrūpā vā | taduktaṃ

sāṃkhyasaptatyām -

sūkṣmamaliṅgamacetanamanādinidhanaṃ tathā prasavadharmi |

niravayavamekameva hi sādhāraṇametadavyaktam ||

iti | pañcaśikhācāryairapi- anādimadhyaṃ mahataḥ paraṃ dhruvaṃ

pradhānamavyaktamuśanti sūraya iti | tacca guṇatrayasamaṣṭirūpameveti

sattvādīnāmataddharmatvaṃ tadrūpatvāditi sāṃkhyaprapañcanasūtre

spaṣṭam | brahmaiva vā'vyaktapadenocyate | tadavyaktamāha hītyadhikaraṇe

na cakṣuṣā gṛhyate nāpi vācā nānyairdevaistapasā karmaṇā

vetyādiśrutibhistathā nirṇayāt | viṣṇusvarūpeti vārthaḥ |

pradhānamavyayaṃ yoniravyaktaṃ prakṛtistamaḥ |

Page 169: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

viṣṇoretāni nāmāni nityaṃ prabhavadharmiṇaḥ |

iti laiṅgāt | vyaktaṃ mahattattvaṃ pūrvasmādabhivyaktatvānmahatvācca |

āsamantādvyakta āvyaktastajjanyo'haṅkāraḥ tadubhayasvarūpiṇītyekaṃ

padam | vyaktetyasya bhinnapadatvaṃ svīkṛtyottaratra brahmajananīti

nāmadvayasyaikyamapi kartuṃ yuktaṃ paunaruktyādidoṣāprasarāt |

pratyuta vakārabakārādināmaprāyapāṭhānuguṇyācca | asminpakṣe

vyaktaṃ svarūpamahantātmakamasyā iti yojyam |

parāhantāyāstripurasundarīrūpatvād ahaṅkārākhyatattve tadabhivyakteḥ

| vyaktamavyaktaṃ ceti svarūpe asyā iti vā |

bhūtabhāvavikārasāhityarāhityavatītyarthaḥ | tadapyuktaṃ laiṅge -

bhūtabhāvavikāreṇa dvitīyena saducyate |

vyaktaṃ tena vihīnatvādavyaktamasadityapi ||

iti | kṣarākṣararūpeti vā'rthaḥ | uktamakṣaramavyaktaṃ vyaktaṃ

kṣaramudāhṛtamiti matsyapurāṇāt | samaṣṭivyaṣṭirūpeti vā | samaṣṭiṃ

viduravyaktaṃ vyaktaṃ vyaṣṭiṃ munīśvarā iti nṛsiṃhapurāṇāt |

trayoviṃśatitattvaprakṛtirūpā vā |

trayoviṃśatitattvāni vyaktaśabdena sūrayaḥ |

vadantyavyaktaśabdena prakṛtiṃ ca parāṃ tathā ||

iti brahmāṇḍapurāṇāt | athavā vyaktāvyakte ca vyaktāvyaktaṃ ceti

punarekaśeṣāntareṇa vyaktamavyaktaṃ vyaktāvyaktaṃ ceti

trividhaliṅgarūpetyarthaḥ | tallakṣaṇāni brahmavaivartapurāṇe -

svāyambhuvaṃ bāṇaliṅgaṃ śailaliṅgamiti tridhā |

kīrtitaṃ vyaktamavyaktaṃ vyaktāvyaktamiti kramāt ||

vyaktaṃ bhuktipradaṃ muktipradamavyaktamucyate |

bhuktimuktipradaṃ liṅgaṃ vyaktāvyaktaṃ pracakṣate ||

dvitristulāṃ samārūḍhaṃ vṛddhimeti na hīyate |

tadbāṇaliṅgamuditaṃ śeṣaṃ śailaṃ vidurbudhāḥ ||

iti | athavā pakvamaleṣu suvyaktaṃ pāśabaddheṣvavyaktaṃ

svarūpamasyāḥ | taduktaṃ śaktirahasye

Page 170: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śaktipātaśabdārthanirūpaṇāvasare -

vyāpinī paramā śaktiḥ patitetyucyate katham |

ūrdhvādadhogatiḥ pāto mūrtasyāsarvagasya ca ||

satyaṃ sā vyāpinī nityā sahajā śivavatsthitā |

kiṃ tviyaṃ malakarmādipāśabaddheṣu saṃvṛtā ||

pakvadoṣeṣu suvyaktā patitetyupacaryate | iti ||

vyāpinī -

ahaṅkāratrayakāryarūpāvaśiṣṭaprākṛtasargatritayātmakatayā

pariṇāmādvyāpinī | sarvajagadvyāpikā vā |

iti bhāskararāyeṇa kṛte saubhāgyabhāskare |

caturthaśatakenābhūtpañcamī jvālinī kalā || 400 ||

iti śrīmallalitāsahasranāmabhāṣye caturthaśatakaṃ nāma pañcamī kalā

|| 5 ||

pañcamaśatakaṃ nāma ṣaṣṭhī rucyākhyā kalā

vividhākārā vidyāvidyāsvarūpiṇī |

prākṛtā vaikṛtāḥ sargāḥ kaumārasargaścetyevaṃ vividhā ākārā

yasyāḥ sā |

vidyāṃ cāvidyāṃ ca yastadvedobhayaṃ saha |

avidyayā mṛtyuṃ tīrvā vidyayā'mṛtamaśnute ||

iti śrutau prasiddhe vidyāvidye | vidyā svātmarūpaṃ jñānam | avidyā

caramavṛttirūpaṃ jñānam | tadubhayaṃ svarūpamasyāḥ | uktañca

bṛhannāradīye -

tasya śaktiḥ parā viṣṇorjagatkāryaparikṣamā |

Page 171: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhāvābhāvasvarūpā sā vidyāvidyeti gīyate ||

iti | devībhāgavate'pi brahmaiva sāti duṣprāpā vidyāvidyāsvarūpiṇīti | tatraiva sthalāntare -

vidyāvidyeti devyā dve rūpe jānīhi pārthiva |

ekayā mucyate janturanyayā badhyate punaḥ ||

iti | yadvā | vidyaiva caramavṛttirūpaṃ jñānam | avidyā

bhedabhrāntirūpaṃ jñānaṃ | svaḥ parabrahmātmakaṃ jñānam |

svapadasyātmavācitvāt | svo jñātāvātmanīti kośāt | etattrayaṃ

rūpamasyāḥ | uktañca laiṅge -

bhrāntirvidyā paraṃ ceti śivarūpamidaṃ trayam |

artheṣu bhinnarūpeṣu vijñānaṃ bhrāntirucyate ||

ātmākāreṇa saṃvittirbudhairvidyeti kathyate |

vikalparahitaṃ tattvaṃ paramityabhidhīyate || iti ||

mahākāmeśanayanakumudāhlādakaumudī || 138 ||

mahāṃścāsau kāmeśaśceti vā mahākāmo maheccho

mahāśayaścāsāvīśaśceti vā mahākāmeśastasya nayane eva kumude

kairave raktapaṅkaje vā tayorāhlāde vikāse sukhātiśayakṛtanimīlane vā

kaumudī candrikeva | kārtikapūrṇimeveti vā |

kumudaṃ kairave raktapaṅkaje kumudaḥ kapau |

kāmuda.ḥ kārtike māsi candrikāyāṃ ca kaumudī ||

iti yādavaḥ | athavā | kutsitā

naśvaratvādhikaduḥkhasaṃmiśratvādihetubhirnindyā mutprītiryeṣāṃ te

kumudo vaiṣayikāḥ ataeva teṣāmanukampyatvābhiprāyeṇa kṛpaṇe kumude

kumuditi śāśvataḥ | syātkumutkṛpaṇe'nyavaditi viśvaśca |

teṣāmāsamantādvyāpto hlādaḥ sukhātiśayo mokṣarūpa iti yāvat | sa ca

mahākāmeśaṃprati nayanena prāpaṇeneti tṛtīyāsamāsaḥ |

śivaprāpaṇajanyasya vaiṣayikaniṣṭhasya sukhasya kaumudī prakāśikā ||

138 ||

Page 172: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śrutaḥ

bhaktahārdatamobhedabhānumadbhānusantatiḥ |

bhaktānāṃ hṛdi bhāvanī yāni tamāṃsyāvaraṇaśaktimantyajñānāni

teṣāṃ bhede nāśane bhānumataḥ sūryasya bhānusantatiḥ

kiraṇaparampareva | hṛdayasya hṛllekhayadaṇlāseṣviti hṛdādeśaḥ | tatra

bhava ityaṇ |

śivadūtī śivārādhyā śivamūrtiḥ śivaṅkarī || 139 ||

śivo dūto'lpaṃ yathā bhavati tathā sandeśaprāpako yasyāḥ sā

śivadūtī | dūñ upatāpe | yathoktavatkṛtvā dūto'pyupatāpakaḥ | dūtī

sañcārike same iti kośe sañcāraśabdo'pi sandeśasañcāraṇaparaḥ |

dunoterniṣṭhāyāṃ dutanibhyāṃ dīrghaśceti dīrghaḥ |

ktādalpākhyāyāmiti ṅīp | bahuvrīheḥ ktāntādadantādalpatve dyotye

striyāṃ ṅīṣiti tadarthaḥ | uktañca mārkaṇḍeyapurāṇe -

yato niyukto dautyena tayā devyā śivaḥ svayam |

śivadūtīti loke'smiṃstataḥ sā khyātimāgatā ||

iti | etadvyākhyākārāstu śivena sandeśaṃ prāpayatati śivadūtī |

gaurāderākṛtigaṇatvāṅīp bahuvrīhau tu ṭāp syādityāhustaccintyam |

iyaṃ ca puṣkarākhye tīrthe sthitā | taduktaṃ padmapurāṇe puṣkarakhaṇḍe-

atha te'nyāḥ pravakṣyāmi puṣkare yā vyavasthitā iti prakṛtya śivadūtī

tathā vedī kṣemā kṣemaṅkarī sadetyādi | śivenārādhyopāsyā |

taduktaṃ brahmāṇḍapurāṇe -

śivo'pi yāṃ samārādhya dhyānayogabalena ca |

īśvaraḥ sarvasiddhīnāmardhanārīśvaro'bhavat ||

iti | śaṅkaropāsitacatuṣkūṭavidyāsvarūpā vā | śiva eva mūrtiḥ

svarūpaṃ yasyāḥ śivaśaktyayorabhedāt | taduktam -

eko rudraḥ sarvabhūteṣu gūḍho māyā rudraḥ sakalo niṣkalaśca |

sa eva devī na ca tadvibhinnā hyetajjñātvaivāmṛtatvaṃ vrajanti ||

Page 173: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | śivā maṅgalamayī mūrtiyasyā iti vā | śivo mokṣa eva rūpaṃ yasyā

vā | mokṣasyātmamātrasvarūpatvāt | taduktaṃ saurasaṃhitāyāṃ

caturdaśādhyāye- atha mukteḥ svarūpaṃ te pravakṣyāmi samāsata

ityārabhya

tasmādātmasvarūpaiva parā muktiravidyayā |

pratibaddhā viśuddhasya vidyayā vyajyate'nagha ||

ityantam | bhaktaṃ śivameva karoti avidyāpāśanirāsena muktaprāpyaṃ

brahma karotīvetyupacārāt | maṅgalaṃ karotīti vā śivaṅkarī | kṛño

hetutācchīlyānulomyeṣviti ṭaḥ | śivaśamariṣṭasya kara iti mum || 139 ||

śivapriyā śivaparā śiṣṭeṣṭā śiṣṭapūjitā |

śivasya priyā | śivaḥ priyo yasyā iti vā | śivātparā śivasya

śaktyadhīnātmalābhakatvāt | śivaḥ paro yasyā iti vā |

śivapratipādakatvādvā śivaparā | ayaṃ śivaśabda etatpara ityatraivameva

vyākhyādarśanāt | śiṣṭānyanuśiṣṭāni vihitakarmāṇi iṣṭāni

icchāviṣayāḥ priyāṇi yasyāḥ sā śiṣṭeṣṭā | iṣu icchāyāmiti dhātoḥ

karmaṇi niṣṭhāyāmiṣṭamiti rūpam | yadvā śiṣṭairvihitakarmabhiriṣṭā

pūjitā | yajaterniṣṭhāyāṃ saṃprasāraṇe vraśceti ṣatve ca rūpam |

svasvavarṇāśramairdharmaiḥ samyagbhagavadarpitaiḥ |

yatpūjanaṃ na tadgandhamālyādīnāṃ samarpaṇaiḥ ||

iti vacanāt | ācāraprabhavo dharmo dharmasya prabhuracyuta iti

mahābhāratabṛhannāradīyayorvacanāttva | yadvā -

na pāṇipādacapalo na netracapalo bhavet |

na ca vāgaṅgacapala iti śiṣṭasya gocaraḥ ||

pāramparyāgato yeṣāṃ vedaḥ saparibṛṃhaṇaḥ |

te śiṣṭā brāhmaṇā jñeyāḥ śrutipratyakṣahetavaḥ ||

iti vasiṣṭhasūtroktalakṣaṇakāḥ śiṣṭāste iṣṭā yasyāḥ sā | yadvā

śiṣṭairiṣṭā pūjitā | imamevārthaṃ spaṣṭamācaṣṭe śiṣṭapūjitā |

aprameyā svaprakāśā manovācāmagocarā || 140 ||

Page 174: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pramātuṃ yogyā prameyā prameyā na bhavatītyaprameyā |

akārārthairbrahmaviṣṇvādibhiḥ prameyā vā | apsu prameyā vā | mama

yonirapsvantaḥ samudra iti śruteḥ | svaḥ ātmābhinnaḥ prakāśo yasyāḥ |

dṛśyatvābhāvena parāprakāśyatvāt | atrāyaṃ puruṣaḥ svayaṃjyotiriti

śruteḥ | suṣu apsu prakāśo yasyā vā | manāṃsi ca vācaśca

manovācasteṣāṃ tāsāṃ cāgocarā aviṣayaḥ | yato vāco nivartante

aprāpya manasā saheti śruteḥ | viṣṇupurāṇe prahlādavacanañca -

yātītagocarā vācāṃ manasāṃ cāviśeṣaṇā |

jñānijñānaparicchedyā vande tāmīśvarīṃ parām ||

iti | strīśūdradvijabandhūnāṃ trayī na śrutigocaretyādāviva

gocaraśabdasya strīliṅgatvam | na vidyate gocaro yasyāmiti vā |

vāṅmanasaviṣaya eko'pi padārtho yasyāṃ nāsti |

tadguṇānāmapyānantyena vāṅmanasā'tītatvāditi bhāvaḥ | yattu antyā

ityadhikṛtya nirman dve ktiṣṭhe iti chalākṣarasūtradvayaṃ paṭhyate | niḥ

man ktiḥ ṣṭhā ityetadakṣarāntāni catvāryeva nāmāni

dvidvipadaghaṭitāni bhavantīti tadarthaḥ | tatsamānavibhaktikapadadvayaparam | aprāpte vākyamarthavaditi nyāyena

tādṛśasthala eva nāmadvayabhramanirāsakatvena sārthakyāt | yathā

paraṃ jyotiḥ paraṃ dhāma parā śaktiḥ parā niṣṭheti | idaṃ tu

bhinnavibhaktipadadvayaghaṭitamekaṃ nāmetyadoṣaḥ | yadyapi manaśca

vācā ca manovāce te ca te āme ca apakve ca manovācāme | viśeṣaṇaṃ

viśeṣyeṇa bahulamityukterna pūrvanipātaḥ | te na bhavata ityamanovācāme

| tayorgocaretyekapadamevedaṃ nāma suvacam | yato vāco nirvatante iti

śrutervedaikavedyatvaśrutyā manasaivānudraṣṭavya ityādiśrutyā ca saha

virodhasya bhāmatyāṃ śaktilakṣaṇāparatayā pakvāpakvamanaḥparatayā

ca vyavasthākalpanena parihṛtatvāt | tathāpi gasviyādṛḍhīṭhakāṃ pṛṇ iti

chalākṣarasūtraviruddham | tasya ca chāyā

pṛkikuravīrivadṛḍhīṭhakāṃpṛ ityekādaśabhirakṣarairbhāṣyakārairuktā

| teṣu ca prakṛtaṃ nāmārabhya pañcakośāntarasthitetyantāni caturdaśa

nāmāni pratipādyante | pavargīyādyakṣarakāṣṭākṣaranāmabhyāṃ

saṃpuṭīkṛtāni dvādaśa nāmānītyarthaḥ |

prakṛtanāmanyekākṣarapraśleṣe tu navākṣaratvaṃ svarāditvaṃ ca |

syāditi tādṛśena saṃpuṭīkaraṇābhāvādbhavati sūtravirodhaḥ |

sūtrāṇāmapi dṛṣṭopāyanibandhanamātrarūpatvena

Page 175: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

taduktopāyasyopāyāntarādūṣakatvaparyālocane tu so'pi pakṣaḥ

sādhureva | evamanyatrāpi draṣṭavyam || 140 ||

cicchaktiścetanārūpā jaḍaśaktirjaḍātmikā |

cicchaktiraupamyaśaktiḥ | cidityupamāyāmiti yāskasmṛteḥ | ciditi

copamārthe prayujyamāna iti pāṇinismaraṇācca |

dve akṣare brahmapare anante vidyā'vidye nihite yatra gūḍhe |

kṣaraṃ tvavidyā hyamṛtaṃ tu vidyā vidyā'vidye īśate yastu so'nya ||

iti śvetāśvataranirdiṣṭaṃ vidyāpadenocyate | avidyānivārakatvarūpaṃ

samarthyaṃ caitanyāparaṃparyāyaṃ vā cicchaktiḥ | devībhāgavate

pañcamaskandhe -

vartate sarvabhūteṣu śaktiḥ sarvātmanā nṛpa |

śavavacchaktihīnastu prāṇī bhavati sarvathā ||

cicchaktiḥ sarvabhūteṣu rūpaṃ tasyāstadeva hi |

iti | tadevāha cetanārūpā | cicchaktiḥ parameśvarasya vimalā

caitanyamevocyata iti saṃkṣepaśārīrakācāryāḥ | caitanyasvarūpā

śaktiriti gauḍapādīyasūtrañca | devībhāgavate prāthamikaśloke'pi

sarvacaitanyarūpāṃ tāmādyāṃ vidyāṃ ca dhīmahi | buddhiṃ yā naḥ

pracodayāditi | iyañca tricaraṇā gāyatrī | ata eva mātsye- gāyatryā ca

samārāmbhastadvai bhāgavataṃ viduriti | saiṣānandasya mīmā/sā

bhavatīti śrutirapi | ānandasya brahmaṇaḥ saiṣā cidrūpā

śaktirmīmāṃsā bhavati vimarśātmikā bhavatīti

śaṃkarāraṇyacaraṇairvidyāratne vyākhyānadarśanāt |

sraṣṭavyajagadātmakaśakyapratiyogiko māyāpariṇāmaviśeṣo

jaḍaśaktiḥ | sṛjyaśaktimātropalakṣaṇametat | uktañca viṣṇupurāṇe -

śaktayaḥ sarvabhāvānāmacintyajñānagocarāḥ |

śataśo brahmaṇastāstu sargādyā bhāvaśaktayaḥ ||

bhavanti tapasāṃ śreṣṭha pāvakasya yathoṣṇatā |

nimittamātramevāsau sṛjyānāṃ sargakarmaṇi ||

Page 176: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ |

nimittamātraṃ muktvaikaṃ nānyatkiñcidapekṣate ||

nīyate tapasāṃ śreṣṭha svaśaktyā vastutastu tām |

iti | jaḍaṃ dṛśyamātramātmā svarūpaṃ yasyā māyāyāḥ sā

jaḍātmikā |

gāyatrī vyāhṛtiḥ sandhyā -

caturviṃśatyakṣaraṃ chando gāyatrī | gāyatrī chandasāmahamiti

gītā | gāyatrī chandasāmasīti kaurme devīstave ca | yadvā gāyatryākhyā

gopakanyā brahmaṇaḥ kaniṣṭhapatnī | taduktaṃ padmapurāṇe

puṣkaraṃkṣetre brahmaṇi yāgaṃ kurvati sati samāhūtā sāvitrī

lakṣmyādikā adyāpi nāgatāstābhiḥ sahāgacchāmītyuttaramadāt | tena

vacanena kupito brahmā śaktihastātkāñcidgopakanyāmānāyya viṣṇuṃ

pratyuktavāniti prakṛtya

tāvad brahmā hariṃ prāha yajñārthaṃ satvaraṃ ca naḥ |

daivī caiṣā mahābhāga gāyatrī nāmataḥ prabho ||

evamukte tadā viṣṇurbrahmāṇaṃ proktavānidam |

tadenāmudvahasvādya mayā dattāṃ tava prabho ||

gāndharveṇa vivāhena vikalpaṃ mā kṛthāściram |

gṛhāṇa gopakanyāyā asyāḥ pāṇimanākulam ||

gāndharveṇa tato gopīmupayeme pitāmahaḥ |

ityādi | tena tādṛśagopakanyārūpetyarthaḥ | athavā gāyantaṃ trāyate

yasmādgāyatrī tena kathyata iti gāyatrīkalpe

bhāradvājasmṛtyuktanirvacanādvedamātari prasiddho

gāyatrīśabdastadabhedādambāyā api vācakaḥ | āto'nupasarge ka iti kaḥ |

gaurāditvānṅīṣ | taduktaṃ padmapurāṇe -

viśeṣātpuṣkare snātvā japenmāṃ vedamātaram |

aṣṭākṣarā sthitā cāhaṃ jagadvyāptaṃ mayā tvidam |

Page 177: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | devīpurāṇe tu- gāyanādgamanādvāpi gāyatrī tridaśārcitetyuktam |

gāyati ca trāyate ceti tu chāndogyam | gāyatrī gāyanātmatvāditi

mahāvāsiṣṭharāmāyaṇañca | vyāhṛtirvyāharaṇamuccāraṇaṃ

tadrūpā | mantraviśeṣarūpā vā | vāyupurāṇe tu -

mayābhivyāhṛtaṃ yasmāttvaṃ caiva samupasthitā |

tena vyāhṛtirityevaṃ nāma te siddhimeṣyati ||

iti niruktam | ādityāvacchinnacaitanyasya svasya cābhedabhāvanaṃ

sandhyāpadārthaḥ | samyagdhyāyantyasyāmiti vyutpatteśca | taduktaṃ

mahābhārate -

sandhyeti sūryagaṃ brahma sandhyānādavibhāgataḥ |

brahmādyaiḥ sakalairbhūtaistadaṃśaiḥ saccidātmanaḥ ||

tasya dāso'hamasmīti so'hamasmīti yā matiḥ |

bhavedupāsakasyeti hyevaṃ vedavido viduḥ ||

iti | tadabhedādiyamapi sandhyā | tathā ca vyāsaḥ -

na bhinnāṃ pratipadyeta gāyatrīṃ brahmaṇā saha |

sāhamasmītyupāsīta vidhinā yena kenacit ||

iti | bhāradvājasmṛtāvapi -

brahmādyākārabhedena yā bhinnā karmasākṣiṇī |

bhāsvatīśvaraśaktiḥ sā sandhyetyabhihitā budhaiḥ || iti |

gāyatrī saśirāsturīyasahitā saṃdhyāmayītyāgamai-

rākhyātā tripure tvameva mahatāṃ śarmapradā karmaṇām |

ityabhiyuktoktiriti | ata eva sandhikālopāsyadevatāparo'yaṃ śabda iti

mādhavaḥ | samyagdhyeyatvātsandhyā | ātaścopasarga iti karmaṇyaṇiti

pārijātakāraḥ | iyañca brahmaṇo mānasaputrī | taduktaṃ

kālikopapurāṇe -

tadā tanmanaso jātā cārurūpā varāṅganā |

nāmnā sandhyeti vikhyātā sāyaṃsandhyā jayantikā ||

Page 178: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

brahmaṇo dhyāyato yasmātsamyagjātā varāṅganā |

ataḥ sandhyeti loke'sminnasyāḥ khyātirbhaviṣyati ||

iti | bhagavatīpurāṇe'pi -

yā sā sandhyā brahmasutā manojātā purābhavat |

tapastaptvā tanuṃ tyaktvā saiva bhūtā hyarundhati ||

iti | reṇukāpurāṇe tu -

iḍaikāsya mahākālī mahālakṣmīstu piṅgalā |

ekavīrā suṣumṇeyamevaṃ sandhyātrayātmikā ||

ityuktam | ekavarṣātmakakanyārūpā vā ekavarṣā bhavetsandhyeti

kanyāprakaraṇe dhaumyavacanāt |

dvijavṛndaniṣevitā || 141 ||

dvijavṛndaistraivārṇikasamūhairniṣevitopāsyā sandhyātvādeva | uktañca

reṇukāpurāṇe -

sandhyaikā sarvadā daivairdvijairvandyā mahātmabhiḥ |

āsane śayane yāne bhojane reṇukaiva hi ||

iti | athavā vyāhṛtyādināmatrayamavasthātrayavatparam |

vyāhṛtirvāgvyāpāro jāgradavasthopalakṣakaḥ |

sandhyāśabdo'vasthayoḥ sandhau jāta iti vyutpattyā sandhye sṛṣṭirāha

hīti vyāsasūtre prayogācca svapnaparaḥ avasthāviśeṣatvābhiprāyeṇa

tadavacchinnadevyabhiprāyeṇa ca strīliṅgaḥ | dvijāḥ pakṣiṇa iva dvijā

jīvāsteṣāṃ vṛndena nitarāmabhedena sevitā sambaddheti suṣuptidṛśoktiḥ

| yathā pakṣiṇaḥ sañcāreṇa śrāntāḥ pakṣau saṅkocya nīḍe līyante

tathā jīvā api śrāntā jāgarasvapnau saṅkocya parabrahmaṇi nilīyanta

ityukteḥ | yacchrutaṃ bṛhadāraṇyake- tadyathāsminnākāśe

śyeno vā suparṇo vā viparipatya śrāntaḥ saṃhatya pakṣau saṃllayāyaiva

dhriyata evamevāyaṃ puruṣa etasmā antāya dhāvati yatra supto na kañcana

kāmaṃ kāmayate na kañcana svapnaṃ paśyatīti | satā somya tadā

sampanno bhavatīti śruteśca | tadabhāvo nāḍīṣu tacchruterātmani ceti

Page 179: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tārtīyīkādhikaraṇe tathā nirṇayācca || 141 ||

tattvāsanā tattvamayī pañcakośāntarasthitām |

śivādikṣityantāni ṣaṭtriṃśattattvānyevāsanaṃ

yogapīṭhākhyamāsanaṃ yasyāḥ | tattvānyasyati kṣipatīti vā | tatpadasya

buddhiviparivṛttiviṣaye śaktiḥ | bhagavatyapi sarveṣāṃ buddhau

viparivartata

eveti bhavati tatpadavācyā | evameva coktaṃ yattatpadamanuttamamiti

viṣṇusahasranāmabhāṣye ācāryabhagavatpādaiḥ | tataśca tatra yade

namastade nama iti keṣāñciccaturthyantamantrakalpanaṃ cintyam

yattatpadaśakyatāvacchedakāparityāgenaiva brahmaṇi pravṛttau

saṃjñātvābhāvena sarvanāmatvānapāyāt | kiñca

tavargīyākṣaracatuṣṭayānyatamāntatve'pi cartvena yattatpadamiti

saṃhitopapatterdakārāntatvameveti tayoḥ prātipadikayordurupapādam |

tasmādyasmainamastasmainama ityeva prayogaḥ |

brahmaviśeṣyakatvābhiprāyeṇa napuṃsakaliṅgopapattiḥ | evameva tvaṃ

padenāpi bhagavatī vācyeti tubhyaṃ nama ityeva prayogaḥ | yadā tu

tattvamasītyatreva nirguṇabrahmalakṣake tattvaṃ pade tadāpi

sarvanāmatānapāyāduktavidha eva prayogaḥ | nahi saṃkucitavṛttikamapi

viśvapadaṃ viśvedevā ityādau sarvanāmatāṃ jahāti | ayīti

komalāmantraṇe'vyayam | gaurāderākṛtigaṇatvāttato ṅīṣi rūpamidam |

janamātṛtvājjanairāmantraṇīyetyarthaḥ | ayaḥ śubhāvaho vidhistadrūpā

vā | asīti padārthasyaikyasya vācakaṃ vā'yīti padam | ayapayagatāviti

dhātupāṭhena gatyarthasya tatraiva paryavasānāt ayyai nama iti prayogaḥ |

caramaśatakāntargatena nāmnā paunaruktyaparijihīrṣayeyaṃ kalpanā

sūtrakṛtāmityupapattiḥ | evamanyatrāpyūhyam | pañcasaṃkhyākāḥ

kośāḥ pañcakośā iti madhyamapadalopī samāsaḥ | te ca

pañcapañcikāpūjane prasiddhā mantraviśeṣāḥ | tadabhedāttaddevatā

api | tāśca jñānārṇave -

śrīvidyā ca paraṃjyotiḥ parā niṣkalaśāmbhavī |

ajapā mātṛkā ceti pañca kośāḥ prakīrtitāḥ ||

iti | etāsu pañcadevatāsu śrīcakrarāje'rcyamānāsu

paraṃjyotirādyāścatasro devatā abhitaḥ sṛṣṭyādicakreṣu

vyaṣṭisamaṣṭibhedena pūjyante | śrīvidyā tu madhye bindviti sthitiḥ | tena

Page 180: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pañcakośānāmantare madhye sthitetyarthaḥ | yadvā santi

tāvadasmadādiśarīreṣvannamaya-prāṇamaya-manomaya-

vijñānamayānandamayākhyā antarantaḥkakṣyākrameṇa

pañcakośapadavācyāḥ padārthāḥ | eteṣāṃ pañcānāṃ madhye

āntara ānandamayaḥ kośastatrābhedena sthitā | ānandamayādhikaraṇe

vṛttikāraiḥ- anyontarātmānandamaya ityādiśrutiṣvānandamayasya

brahmarūpatokteḥ | ācārya bhagavatpādaistvānandamayasya śodhanīyeṣu

gaṇanādaśuddhatve siddhe brahmatā nopapadyata ityāśayena

brahmapucchavākya eva brahmanirdeśo vyavasthāpitaḥ | tatpakṣe

yadayamākāśa ānando na syāditi sāmānādhikaraṇyena

prayogādānandamayakośasya

parākāśātmakabrahmaśarīrabhūtacicchaktirūpatvam |

śrīkaṇṭhabhāṣye taṭṭīkādāvayamarthaḥ spaṣṭaḥ | pucchabrahmapakṣe tu

pañcānāmantare madhye sthitetyarthaḥ | yuktañcaitat | brahmagītāyāṃ

tathaivopabṛṃhaṇadarśanāt | taduktam -

tathānandamayaścāpi brahmaṇānyena sākṣiṇā |

sarvottareṇa sampūrṇo brahma nānyena kenacit ||

yadidaṃ brahmapucchākhyaṃ satyajñānādvayātmakam |

sarasaḥ sarvadā sākṣānnānyathā surapuṅgavā ||

iti | krodhabhaṭṭārakā apyāhaḥ -

annaprāṇamanaḥprabodhaparamānandaiḥ śiraḥpakṣayuk

pucchātmaprakaṭairmahopaniṣadāṃ vākyaiḥ prasiddhīkṛtaiḥ |

kośaiḥ pañcabhirebhireva bhavatīmetatpralīnāmiti

jyotiḥ prajvaladujjvalātmacapalāṃ yo veda sa brahmavit || iti |

niḥsīmamahimā nityayauvanā madaśālinī || 142 ||

niṣkrāntaḥ sīmānaṃ sīmāṃ vā niḥsīmā niḥsīmo vā niravadhiko

mahimā yasyāḥ | mana iti niṣedhānna ṅīp | vaikalpiko ḍāp | ato

niḥsīmamahimne nama iti vā niḥsīmamahimāyai nama iti vā prayogaḥ |

kālatraye'pi rajaso'virahānnityayauvanā | viṣayāntarasamparkaśūnya

ānandaikaviṣayako vṛttiviśeṣo madastena śālate śobhata iti tathā || 142 ||

madāghūrṇitaraktākṣī madapāṭalagaṇḍabhūḥ |

Page 181: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

madena ghūrṇitāni raktāni cākṣīṇi yasyāḥ | bāhyaviṣayavaimukhyaṃ

ghūrṇanam | madena pāṭale śvetarakte gaṇḍabhuvau kapolabhittī yasyāḥ |

mado madyaṃ lakṣaṇatva? tatpānam | yadvā madaḥ kastūrī | pāṭalaṃ

puṣpaviśeṣaḥ | matvarthīyo'c | tadvatyātmakārakācitrite

karṇāvataṃsavatyau ca gaṇḍabhuvau yasyāḥ |

mado retasi kastūryāṃ garve harṣebhadānayoḥ | madye'pi mad ākhyāta ------------------------------ ||

iti viśvaḥ |

candanadravadigdhāṅgā cāmpeyakusumapriyā || 143 ||

candanasya malayajasya draveṇa ghṛṣṭasāreṇa digdhāni liptānyaṅgāni

yasyāḥ | cāmpeyakusumaṃ nāgakesarapuṣpaṃ campāsambandhipuṣpaṃ

vā priyaṃ yasyāḥ || 143 ||

kuśalā komalākārā kurukullā kuleśvarī |

sṛṣṭyādinirmāṇakauśalavattvātkuśalā | kuśaṃ jalaṃ lāti ādatte

iti vā | ādantatvātkaḥ | kutsitaḥ śalaścandramā yasyāḥ agre

tadadhikakāntimattvāditi vā | śalaṃ tu śallakīlomni śalo bhṛṅgīgaṇe

vidhāviti viśvaḥ | komalaḥ sukumāra ākāro'vayavavinyāso yasyāḥ |

kurukullākhyadevī śrīpure'haṅkāracittamayaprākārayormadhye

vimarśamayavāpyāmadhikṛtā | taduktaṃ lalitāstavaratne vāpīṃ

prakṛtya-

kuruvindataraṇinilayāṃ kulācalaspardhikucanamanmadhyām |

kuṅkumaviliptagātrīṃ kurukullāṃ manasi kurmahe satatam ||

iti | tantrarāje ca dvāviṃśe paṭale nirūpitā tadrūpā | sajātīyānāṃ

mātṛmānameyānāṃ samūhaḥ kulaṃ tasyeśvarī |

kulakuṇḍālayā kaulamārgatatparasevitā || 144 ||

mūlādhārakārṇikāmadhyagato binduḥ kulakuṇḍaṃ

kamalakandamadhyasthitachidratulyaṃ tadevālayaḥ svāpasthānaṃ yasyāḥ |

Page 182: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tasminnāsamantāllayaḥ suṣuptiriva yasyā iti vā | sā kuṇḍalinīti yāvat |

taduktamācārya bhagavatpādaiḥ -

avāpya svāṃ bhūmiṃ bhujaganibhamadhyuṣṭavalayaṃ

svamātmānaṃ kṛtvā svapiṣi kulakuṇḍe kuhariṇī |

iti | svasvavaṃśaparamparāprāpto mārgaḥ kulasambandhitvātkaulaḥ |

taduktaṃ vratakhaṇḍe -

yasya yasya hi yā devī kulamārgeṇa saṃsthitā |

tena tena ca sā pūjyā baligandhānulepanaiḥ ||

iti | naivedyairvividhaiścaiva pūjayetkulamārgata iti ca | yadvā

samayamataṃ

kaulamataṃ miśramataṃ ceti vidyopāstau matatrayam |

śukavasiṣṭhādisaṃhitāpañcakoktaṃ vaidikamārgakarambitamādyam |

candrakulāditantrāṣṭakoktaṃ tu caramam | kulasamayobhayānusāritvāt |

etadbhinnatantroditaṃ kaulamārgam | kaulairmṛgyata ityarthe karmaṇi ghañ

|

tattadupāstibhedo'dhikārabhedaśca tattattantreṣveva spaṣṭaḥ

tasmiṃstatparairāsaktaiḥ sevitā || 144 ||

kumāragaṇanāthāmbā tuṣṭiḥ puṣṭirmatirdhṛtiḥ |

kumāraḥ skando gaṇanātho gajānanastayorambā mātā | kutsito

māragaṇaḥ smaravikārasamūho yeṣāṃ tannāthānambate badhnātīti vā

| abi bandhana iti dhātuḥ | kumāraśabdena taddevatyo'haṅkāro vā gṛhyate

| taduktaṃ varāhapurāṇe -

puruṣo viṣṇurityuktaḥ śivo vā nāma nāmataḥ |

avyaktaṃ tu umādevī śrīrvā padmanibhekṣaṇā ||

tatsaṃyogādahaṅkāraḥ sa ca senāpatirguhaḥ ||

iti | tadgaṇairnāthānatīvāhantāviṣṭānambata iti | tuṣṭyādīni sapta

nāmāni toṣapoṣajñānadhairyaśamakalyāṇavattvakamanīyatāvācakāni

santi tādṛśabhagavatīsvarūpatvābhiprāyeṇa tāmapyabhidadhati | tathā ca

mārkaṇḍeyapurāṇe -

Page 183: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yā devī sarvabhūteṣu tuṣṭirūpeṇa saṃsthitā |

namastasyai namastasyai namastasyai namo namaḥ ||

ityādi | mallārimāhātmye'pi -

yo devaḥ sarvabhūteṣu toṣarūpeṇa saṃsthitaḥ |

namastasmai namastasmai namastasmai namo namaḥ ||

ityādi | devībhāgavate tṛtīyaskandhe -

buddhiḥ kīrtirdhṛtirlakṣmīḥ śaktiḥ śraddhā matiḥ smṛtiḥ |

sarveṣāṃ prāṇināṃ sāmbā pratyakṣaṃ tannidarśanam ||

iti | padmapurāṇe devīkṣetragaṇanāvasare- tuṣṭirvastreśvare tathā |

devadāruvane puṣṭiḥ dhṛtiḥ piṇḍārakakṣetre ityevaṃ

tattatkṣetrādhiṣṭhātryā bhagavatyā nāmetyuktam | matistu vāyupurāṇe

nirucyate -

bibharti mānaṃ manute vibhāgaṃ manyate'pi ca |

puruṣo bhogasambaddhastena cāsau matiḥ smṛtaḥ ||

iti | tasyāśca devīrūpatā sūtasaṃhitāyām -

yānubhūtiruditā matiḥ parā vedamānaniratā śubhāvahā |

tāmatīva sukhadāṃ vayaṃ śivāṃ keśavādijanasevitāṃ numaḥ || ityādi

|

śāntiḥ svastimatī kāntirnandinī vighnanāśinī || 145 ||

śāntiśabdena vāyavīyaḥ kalāviśeṣo vā kathyate | taduktaṃ śaivāgame-

malamāyāvikāraughaśāntiḥ puṃsaḥ punaryayā |

sā kalā śāntirityuktā sādhikārāspadaṃ padam ||

iti | bṛhatpārāśarasmṛtāvapi -

daśapañcāṅgulavyāptaṃ nāsikāyā bahiḥsthitam |

Page 184: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jīvo yatra viśudhyeta sā kalā ṣoḍaśī smṛtā ||

iti prakṛtya sā ca śāntiḥ prakīrtitetyantam | suṣṭhu astiḥ sattā tadvattvena

vā svastimatī | sattāyāḥ śobhanatvañca pāramārthikatvaṃ

vyāvahārikasattādhikatvam | prāṇā vai satyaṃ teṣāmeṣa satyam

tatsatyasya satyamiti ca śruteḥ |

svastyāśīḥkṣemaniṣpāpapuṇyamaṅgalavācaka iti ratnakośaḥ | svastītyavināśināmeti yāskaśca | kāntiśabdenecchāśaktirvocyate |

nandayitṛtvānnandinī kāmadhenuvaṃśodbhavo goviśeṣo vā

gaṅgāsvarūpā vā | viśeṣeṇa ghnantīti vighnā

vidyāntarāyāstānnāśayituṃ śīlamasyāstathā || 145 ||

tejovatī trinayanā lolākṣī kāmarūpiṇī |

tejasāmādityādīnāmādhārabhūtatvāttejovatī | etasmin khalvakṣare

gārgi sūryācandramasau vidhṛtau tiṣṭhata iti śruteḥ | trīṇi

somasūryāgnirūpāṇi nayanāni netrāṇi yasyāḥ |

kṣubhnāderākṛtigaṇatvātsaṃjñāśabdatve'pi ṇatvābhāvaḥ | vauṣaḍiti

śabdasya trinayaneti saṃjñā nāmapārāyaṇe prasiddhā tadrūpā vā |

yadvā nayanaśabdo lakṣaṇayā pramāṇaparaḥ | nayati prāpayati

pramāṇamiti vyutpatteśca | tathā ca śāṇḍilyasūtre prayogaḥ trīṇyeṣāṃ

netrāṇi śabdaliṅgākṣabhedādrudravaditi | trīṇi

pratyakṣānumānaśabdarūpāṇi pramāṇāni yasyāḥ |

yadviṣayakapramājanane trividhameva pramāṇam | śravaṇarūpaṃ

śābdajñānam | mananaṃ yauktikatvādānumānikam | nididhyāsanaṃ tu

svānubhavarūpaṃ pratyakṣameva | parantu vijātīyapratyayaiḥ

kadācinmadhye madhye'ntaritam | etadabhiprāyeṇaiva śāṇḍilyamuninā

śabdamārabhyaiva pramāṇāni gaṇitāni | upamānasya

śaktigrahamātraviṣayakatvena prakṛtānupayogāt | ata evoktaṃ

manusmṛtau-

pratyakṣaṃ cānumānaṃ ca śāstraṃ ca vividhāgamam |

trayaṃ suviditaṃ kāryaṃ dharmaśuddhimabhīpsate ||

iti | sāṃkhyānāṃ samāsasūtramapi- trividhaṃ pramāṇamiti |

yogasūtramapi- pratyakṣānumānāgamāḥ pramāṇānīti |

trīnmārgānpratyadhikāriṇo nayatīti vā | dakṣiṇottaramārgau

brahmamārgaśceti trayo mārgā uttaratra vivecayiṣyante | tathā coktaṃ

Page 185: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

devīpurāṇe -

dakṣiṇaṃ cottaraṃ lokaṃ tathā brahmāyanaṃ param |

nayaṃ sanmārgavargaṃ ca netrī trinayanā matā ||

iti | lolākṣīṇāṃ strīṇāṃ yaḥ kāmo manmathastadrūpiṇī |

śivakāmanirāsāya lolākṣīsambandhitvaṃ kāmaviśeṣaṇam |

kāmābhimāniyogeśvarīrūpā vā | taduktaṃ varāhapurāṇe -

kāmaḥ krodhastathā lobho mado mohaśca pañcamaḥ |

mātsaryaṃ ṣaṣṭhamityāhuḥ paiśunyaṃ saptamaṃ tathā ||

asūyā tvaṣṭamī jñeyā ityetā aṣṭa mātaraḥ |

kāmaṃ yogeśvarīṃ viddhiṃ krodhaṃ māheśvarīṃ tathā ||

lobhastu vaiṣṇavī proktā brahmāṇī mada eva ca |

mohaḥ svayambhūḥ kalyāṇī mātsaryaṃ cendrajāṃ viduḥ ||

yamadaṇḍadharā devī paiśunyaṃ svayameva ca |

asūyā ca varāhākhyā ityetāḥ parikīrtitāḥ || iti |

mālinī haṃsinī mātā malayācalavāsinī || 146 ||

mālāvattvānmālinī | vrīhyāditvādiniḥ |

ekapañcāśanmātṛkābhimānidevatāyā mālinīti saṃjñā tadrūpā vā

| yadvā asti devyāḥ sakhī mālinīnāmnī tadrūpā vā | taduktaṃ

vāmanapurāṇe pārvatīvivāhaprakaraṇe saptapadīkramaṇaṃ prakṛtya -

tato harāṅghrirmālinyā gṛhīto dāyakāraṇāt |

kiṃ yācase dadāmyeṣa muñcasveti haro'bravīt ||

mālinī śaṅkaraṃ prāha matsakhyai dehi śaṅkara |

saubhāgyaṃ nijagotrīyaṃ tato mokṣamavāpsyasi ||

athovāca mahādevo dattaṃ mālini muñca mām |

ityādi | vṛttaviśeṣarūpā mandākinīrūpā vā |

Page 186: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mālinī vṛttabhede syānmālākārastriyāmapi |

campānagaryāṃ gauryāṃ ca mandākinyāṃ ca mālinī ||

iti viśvaḥ | saptavarṣā kanyā mālinītyucyate tadrūpā vā |

saptabhirmālinī sā syāditi kanyāprakaraṇe dhaumyavacanāt | haṃsā

yativiśeṣā asyāmabhedena santīti haṃsinī | haṃsa ityajapāmantro vā |

sarvajanayitṛtvānmātā | mātṛkārūpā vā | mantrāṇāṃ mātṛbhūtā ca

mātṛkā parameśvarīti skāndāt | pramātrarthakaṃ puṃliṅgaḥ vā |

prakāśo'tra viśeṣyaḥ | athavā daśamītithinityāmantrasya māteti

saṃjñā | nāmapārāyaṇe tathā darśanāt tadrūpetyarthaḥ |

kāyāvarohaṇākhyakṣetrādhiṣṭhātrīyaṃ mātā kāyāvarohaṇa iti

pādmāt | lakṣmībījasyāpi māteti saṃjñā | śrīrmā ramā ca kamalā

mātā lakṣmīśca maṅgaleti viśvākhyokteḥ | śābaracintāmaṇau

prasiddhā malayālayabhagavatī tadrūpatvānmalayācale vasatīti tathā || 146

||

sumukhī nalinī subhrūḥ śobhanā suranāyikā |

śobhanaṃ mukhaṃ yasyāḥ sā sumukhī | jñānena mukhakānterādhikyāt

| śobhate'sya mukhaṃ ya evaṃ vedeti śruteḥ | brahmavida iva te saumya

mukhamābhātīti śruteśca | ṣoḍaśyaṅgatvenopāsyadevatāviśeṣo vā

sumukhī | karacaraṇamukhanetrādyavayavānāṃ

kamalarūpatvātsṛṣṭinyāyena nalinī | bhāgīrathīrūpatvādvā | nandinī

nalinī gaṅgeti tadīyadvādaśanāmasu gaṇanāt | nalākhyo rājā

yasyāmupāsanayā tādātmyena niviṣṭaḥ seti vā | śaubhane bhruvau

yasyāḥ sā subhrūḥ saundaryaśīlatvācchobhanā | suṣumaṃ sādhu

śobhanamiti kośaḥ | surāṇāṃ nāyikeśvarī mahattarā mahimā

devatānāmiti śruteḥ |

kālakaṇṭhī kāntimatī kṣobhiṇī sūkṣmarūpiṇī || 147 ||

kālaḥ kaṇṭho yasyeśvarasya tasya strī | uktañca vāyupurāṇe -

paśyatāṃ devasaṃghānāṃ piśācoragarakṣasām |

dhṛtaṃ kaṇṭhe viṣaṃ ghoraṃ kālakaṇṭhastato'smyaham ||

iti devīpurāṇe'ṣṭaṣaṣṭiśivatīrthaprakaraṇe kālañjare kālakaṇṭha iti

smaryate | tena tatkṣetrādhiṣṭhātrītyarthaḥ | madhuro'sphuṭo dhvaniḥ kalaḥ

Page 187: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sa eva kālaḥ svārthiko'ṇ kālaḥ kaṇṭho yasyā iti vā |

aṅgagātrakaṇṭhebhya vā ṅīp | dārukāsuravadhārthaṃ sasarja kālīṃ

kāmāriḥ kālakaṇṭhīṃ kapardinīmiti laiṅge kathāyāḥ

prasiddhestadrūpā vā | kalapadādeva svārthiko'ṇvā | mañjūdhvaniriti

tadarthaḥ | kāntirasyā astīti kāntimatī | parameśvarau sṛṣṭyaunmukhyena

kṣobhayatīti kṣobhiṇī | taduktaṃ viṣṇupurāṇe -

prakṛtiṃ puruṣaṃ caiva praviśyātmecchayā hariḥ |

kṣobhayāmāsa bhagavānsargakāle vyapāśritaḥ ||

iti | yadvā | manaḥkṣobhātkāṃścidgaṇānajanayaditi kṣobhiṇī | taduktaṃ

varāhapurāṇe mūrtitrayaṃ prakṛtya -

yā mandaraṃ gatā devī tapastaptuṃ tu vaiṣṇavī |

tasyāstapantyāḥ kālena mahatā kṣubhitaṃ manaḥ ||

tasmātkṣobhātsamuttasthuḥ kumāryaḥ saumyadarśanāḥ |

nīlakuñcitakeśāntā bimboṣṭhyaḥ padmalocanāḥ ||

indīvarasamā dāmanūpurāḍhyāḥ suvarcasaḥ |

evaṃvidhāḥ striyo devyaḥ kṣobhite manasi drutam ||

uttasthuḥ śatasāhasrāḥ koṭiśo vividhānanā |

ityādi | sūkṣmaṃ durjñeyaṃ rūpamasyāḥ | sūkṣmātsūkṣmataraṃ

nityam aṇoraṇīyāniti ca śruteḥ | sūkṣma iti homaviśeṣasya saṃjñā |

tantrarāje- nityānityodite mūlādhāramadhye'sti pāvaka ityādinā evaṃ

dvādaśadhā homamakṣaraiḥ syādudīritairityantena granthenoktā tadeva

rūpamasyā iti vā | devyā api trīṇi rūpāṇi

sthūlasūkṣmaparabhedātsantyeveti vyaktameva || 147 ||

vajreśvarī vāmadevī vayovasthāvivarjitā |

ṣaṣṭhītithinityā jālandharapīṭhādhiṣṭhātrī vajreśvarī | athavā

śrīpurasya dvādaśaḥ prākāro vajramaṇimayastasyaikādaśasya madhye

vajrākhyā nadī tadadhipatiḥ | uktañca durvāsasā -

tatra sadā pravahantī taṭinī vajrābhidhā ciraṃ jīyāt |

Page 188: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

caṭulormijālanṛtyatkalahaṃsīkulakalakvaṇitapuṣṭā ||

rodhasi tasya rucire vajreśī jayati vajrabhūṣāḍhyā |

vajrapradānatoṣitavajrimukhatridaśavinutacāritrā ||

iti | indrāya vajro'pi devyaiva dattaḥ | taduktaṃ brahmāṇḍe śakrasya jale

tapaḥ prakṛtya -

tajjalādutthitā devī vajraṃ datvāṃ baladviṣe |

punarantardadhe so'pi kṛtārthaḥ svargameyivān ||

iti | vāmo vananīyo devo vāmadevaḥ | taṃ devā abruvannayaṃ vai naḥ

sarveṣāṃ vāma iti tasmādvāmadeva ityaitareyaśruteḥ | vāmena bhāgena

dīvyatītyardhanārīśvaro vā vāmadevaḥ ||

kuṅkumakṣodasaṅkāśaṃ vāmākhyaṃ vanaveṣadhṛt |

vaktramuttaramīśasya pratiṣṭhāyāṃ pratiṣṭhitam ||

iti śivapurāṇoktaḥ sadāśivavyūhāntargato mūrtiviśeṣo'pi

vāmadevastasyeyaṃ vāmā sundarī ca sā devī vā | vāmānāṃ

karmaphalānāṃ vā devyadhiṣṭhānadevatā | vāmācāre ratā vāmāḥ |

pūjako'pi bhavedvāmastanmārge satataṃ rata iti kālikāpurāṇavacanāt

teṣāṃ devīti vā | uktañca devīpurāṇe -

vāmaṃ viruddharūpaṃ tu viparītaṃ tu gīyate |

vāmena sukhadā devī vāmadevī tataḥ smṛtā ||

iti | bālyapaugaṇḍakaiśorādivayoviśeṣāṇāmavasthābhirvivarjitā |

sadātanatvāt |

siddheśvarī siddhavidyā siddhamātā yaśasvinī || 148 ||

gorakṣapramukhānāṃ siddhānāmīśvarī svāminī etannāmnaiva

kāśyāṃ prasiddhā | siddha ca sā vidyā ca siddhavidyā | ata eva

pañcadaśyāḥ siddhāricakraśodho nāstītyuktaṃ kādimate nityānāṃ

siddhamantratvānnāvekṣyāstvaṃśakādaya iti | siddhānāṃ mātā

rakṣakatvāt | yaśo'syā astīti yaśasvinī | asmāyāmedhāsrajo viniḥ | tasya

nāma mahadyaśa iti śruteḥ || 148 ||

Page 189: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

atha dviṣaṣṭināmabhiryoginīnyāsakrameṇa

viśuddhyādisaptacakrādhiṣṭhātṛḍaralakasahayādyayoginīsaptakasvarūpe.

na bhagavatīṃ stotumārabhate -

viśuddhicakranilayā raktavarṇā trilocanā |

viśuddhītyādinā | tatredaṃ ḍākinīdhyānam -

grīvākūpe viśuddho nṛpadalakamale śvetaraktāṃ trinetrāṃ

hastaiḥ khaṭvāṅgakhaḍgau triśikhamapi mahācarma sandhārayantīm |

vaktreṇaikena yuktāṃ paśujanabhayadāṃ pāyasānnaikasaktāṃ |

tvaksthāṃ vande'mṛtādyaiḥ parivṛtavapuṣaṃ ḍākinīṃ vīravandyām ||

iti | viśuddhicakraṃ ṣoḍaśadalakamalasya karṇikaiva nilayo yasyāḥ | ārakto

varṇo yasyā iti pañcākṣaraṃ nāma | āṅīṣadarthe | tena śvetaraktastu

pāṭala ityuktalakṣaṇakapāṭalīkusumasamānavarṇetyarthaḥ |

lākinīprakaraṇagatanāmnā paunaruktyābhāvācca | trīṇi locanāni

yasyāḥ |

khaṭvāṅgādipraharaṇā vadanaikasamanvitā || 149 ||

khaṭvāṅgaṃ khaṭvāpādaḥ | daṇḍāropitanarakapālaṃ vā | tadādi

yeṣāṃ caturṇāṃ madhye tāni praharaṇānyāyudhāni yasyāḥ | vadanaṃ

ca tadekaṃ ca | pūrvakālaiketi samāsaḥ | anityatvānna pūrvanipātaḥ | tena

samanvitā yuktā || 149 ||

pāyasānnapriyā tvaksthā paśulokabhayaṅkarī |

payovikāraḥ pāyasaśca tadannaṃ ca tatparamānnaṃ priyaṃ

yasyāḥ | tvaci dhātau tiṣṭhatīti tvaksthā | tadabhimānitvāt |

advaitavidyāvihīnāḥ paśavasta eva lokāsteṣāṃ bhayaṅkarī | yo'nyāṃ

devatāmupāste'nyo'sāvanyo'hamasmīti na sa veda yathā paśuriti śruteḥ

| dvitīyādvai bhayaṃ bhavati ya etasminnudaramantaraṃ kurute'tha tasya

bhayaṃ bhavatīti ca śruteḥ |

amṛtādimahāśaktisaṃvṛtā ḍākinīśvarī || 150 ||

Page 190: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

amṛtākhyā śaktirādiryāsāṃ tābhiḥ ṣoḍaśabhirmahāśaktibhiḥ

amṛtakarṣiṇīndrāṇītyādibhirakṣarāntābhirekaikadalaniṣṭhābhiḥ

saṃvṛtā | uktañca svacchandatantre -

tasmādekāṅgulādūrdhvaṃ viśuddhaṃ ṣoḍaśākṣaram |

madhyagā ḍākinī bāhyapatreṣu parameśvarī ||

amṛtādyakṣarāntāḥ syuścandrabimbaṃ tadūrdhvataḥ |

iti | navānāṃ viśeṣaṇānāṃ viśeṣyaṃ nāmnā nirdiśati-

ḍākinīśvarīti | ḍākinyākhyeśvarītyarthaḥ || 150 ||

anāhatābjanilayā śyāmābhā vadanadvayā |

hṛdaye dvādaśadalakamale'nāhatākhyacakre rākiṇyākhyā yoginī

tiṣṭhati | tasyā dhyānaṃ yathā -

hṛtpadme bhānupatre dvivadanalasitāṃ daṃṣṭriṇīṃ śyāmavarṇā-

makṣaṃ śūlaṃ kapālaṃ ḍamarumapi bhujairdhārayantīṃ trinetrām ||

raktasthāṃ kālarātriprabhṛtiparivṛtāṃ snigdhabhaktaikasaktāṃ

śrīmadvīrendravandyāmabhimataphaladāṃ rākinīṃ bhāvayāmaḥ ||

iti | anāhatābjaṃ tatkarṇikā nilayo yasyāḥ | śyāmā ṣoḍaśavārṣikī tayā tulyā śyāmābhā | śyāmā ābhā kāntiryasyā iti vā |

vadanayordvayaṃ yasyāḥ |

daṃṣṭrojjvalākṣamālādidharā rudhirasaṃsthitā || 151 ||

daṃṣṭrābhirvarāhasamānadantairujjvalā śobhamānā | akṣamālā

ādiryeṣāṃ teṣāṃ caturṇāmāyudhānāṃ dharā | pacādyac |

karmaṇyaṇi dhāreti syāt | uktaśloke yadi cakraṃ śūlamityeva

pāṭhastadā'kṣasya rathāṅgasya māṃ śobhāṃ lāti ādatta

ityakṣamālaṃ cakramityākhyeyam | rudhire śoṇite saṃsthitā

tadabhimānitvena || 151 ||

kālarātryādiśaktyaughavṛtā snigdhaudanapriyā |

asti kālarātryākhyā kācana śaktiḥ | taduktaṃ varāhapurāṇe

Page 191: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mūrtitrayaṃ prakṛtya -

yā sā nīlagiriṃ yātā tapase dhṛtamānasā |

raudrī tamobhavā śaktistasyāḥ śṛṇu dhare vratam ||

ityārabhya

raudrī taporatā devī tāmasī śaktiruttamā |

saṃhārakāriṇī nāmnā kālarātrīti tāṃ viduḥ ||

iti | sā ādiryāsāṃ tāsāṃ ṭhaṃkāryantadvādaśaktīnāmoghena

samūhena vṛtā | patreṣu veṣṭitā | snigdho ghṛtapluta odanaḥ priyo yasyāḥ |

vaktreṇaikena mahāvīrendravaradā -

vividhā īrā vā irā vā yeṣāṃ te vīrāḥ | pakṣadvayepi

camatkṛtavāṇīkāḥ stāvakā iti yāvat | athavā mahāvīraṃ saumikaḥ

pātraviśeṣaḥ | mahāvīraṃ tu vibādhamṛjīṣamityādiśrutiprasiddhaḥ

lakṣaṇayā ca pānapātraparaḥ | tasmānmatvarthīyo'c |

brahmarasāmṛtapānaśīlā iti yāvat | ata evendrā brahmavidaḥ |

idamityāparokṣyeṇa ye sākṣiṇaḥ svātmabhūtaṃ brahmāhamasmīti

sākṣātkurvanti te indrāḥ | tathā ca śrūyate- idamadarśamidamadarśamiti

tasmādindro nāmeti | athavā tritayābhoktā vīreśa iti

śivasūtroktalakṣaṇā jāgarādyavasthātra'yepi turyānusandhānaparā

vīrendrāḥ | uktañca varadarājena -

vīreśa iti vīrāṇāṃ bhedavyasanakāriṇām |

antarbahirvisaratāmindriyāṇāmadhīśvaraḥ ||

iti | athavā mahāvīraḥ prahlāda indraḥ śakraśca | devībhāgavate

caturthaskandhe śakraprahlādayordivyavarṣaśataṃ yuddhe jāte

paścādubhābhyāṃ stutā bhagavatī dvayorapi varamadāditi

kathānakasmaraṇāt tebhyo varaṃ dadātīti tathā ||

rākiṇyambāsvarūpiṇī || 152 ||

rākiṇīnāmikāyā ambāyāḥ svarūpamasyāḥ || 152 ||

Page 192: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

maṇipūrābjanilayā vadanatrayasaṃyutā |

maṇipūrākhyaṃ daśadalaṃ nābhau padmaṃ tatra lākinyākhyā yoginī

tiṣṭhati | taduktam -

dikpatre nābhipadme trivadanavilasaddaṃṣṭriṇīṃ raktavarṇāṃ

śaktiṃ dambholidaṇḍāvabhayamapi bhujairdhārayantīṃ mahogrām ||

ḍāmaryādyaiḥ parītāṃ paśujanabhayadāṃ māṃsadhātvekaniṣṭhāṃ

gauḍānnāsaktacittāṃ sakalasukhakarīṃ lākinīṃ bhāvayāmaḥ ||

iti | maṇipūrākhyamabjaṃ nilayo yasyāḥ | vadanānāṃ trayeṇa saṃyutā |

vajrādikāyudhopetā ḍāmaryādibhirāvṛtā || 153 ||

vajrādikaiścaturbhirāyudhairupetā | ḍāmaryādyābhiḥ

phaṭkāriṇyantābhirdaśabhiḥ śaktibhirāvṛtā || 153 ||

raktavarṇā māṃsaniṣṭhā -

rakto varṇo yasyāḥ | māṃse nitarāṃ tiṣṭhati taddhātvabhimānitveneti

tathā ||

iti śrībhāsurānandakṛte saubhāgyabhāskare |

pañcabhiḥ śatakairāsītṣaṣṭhī nāmnā ruciḥ kalā || 500 ||

iti śrīlalitāsahasranāmabhāṣye pañcamaśatakaṃ nāma ṣaṣṭhī kalā || 6

||

ṣaṣṭhaśatakaṃ nāma saptamī suṣumṇā kalā

guḍānnaprītamānasā |

guḍena miśramannaṃ guḍānnam | bhakṣyeṇa miśrīkaraṇamiti samāsaḥ |

tena prītaṃ mānasaṃ yasyāḥ |

Page 193: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

samastabhaktasukhadā lākinyambāsvarūpiṇī || 154 ||

samastebhyo bhaktebhyaḥ sukhaṃ dadātīti tathā | lākinyākhyāyā

ambāyāḥ svarūpamasyāḥ || 154 ||

svādhiṣṭhānāmbujagatā caturvaktramanoharā |

svādhiṣṭhānākhye ṣaḍdale padme kākinyākhyā yoginī tiṣṭhati |

taduktam -

svādhiṣṭhānākhyapadme rasadalalasite vedavaktrāṃ trinetrāṃ

hastābhyāṃ dhārayantīṃ triśikhaguṇakapālābhayānyāttagarvām |

medodhātupratiṣṭhāmalimadamuditāṃ bandhinīmukhyayuktāṃ

pītāṃ dadhyodaneṣṭāmabhimataphaladāṃ kākinīṃ bhāvayāmaḥ ||

iti | svādhiṣṭhānākhyamambujaṃ gatā prāptā | caturbhirvaktrairmanoharā

rucirā |

śūlādyāyudhasampannā pītavarṇātigarvitā || 155 ||

śūlādibhiruktasaṃkhyākāyudhaiḥ sampannā | pīto varṇo yasyāḥ sā |

atīva saundaryādikṛto garvo yasyāḥ | sañjāto garvadhātorniṣṭhayā

vātigarvitā || 155 ||

medoniṣṭhā madhuprītā bandhinyādisamanvitā |

medasi dhātuviśeṣe niṣṭhā sthitiryasyāḥ | madhunā madyena

kṣaudreṇa vā prītā | tathā ca śrutiḥ- yanmadhunā juhoti mahatīmeva

taddevatāṃ prīṇātīti | mahādevīṃ prīṇayatītyarthaḥ |

bandhinyādibhirlamboṣṭhyantābhiḥ ṣaḍbhiḥ samanvitā |

dadhyannāsaktahṛdayā kākinīrūpadhāriṇī || 156 ||

dadhnā annaṃ dadhyannam | annena vyañjanamiti samāsaḥ |

dadhisikta odana iti yāvat tasminnāsaktaṃ hṛdayaṃ yasyāḥ | kākinyā

rūpaṃ svarūpaṃ dhārayatīti tathā || 156 ||

mūlādhārāmbujārūḍhā pañcavaktrāsthisaṃsthitā |

Page 194: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mūlādhārākhye caturdale kamale sākinyākhyā yoginī tiṣṭhati | taduktam-

mūlādhārasthapadme śrutidalalasite pañcavaktrāṃ trinetrāṃ

dhūmrābhāmasthisaṃsthāṃ sṛṇimapi kamalaṃ pustakaṃ

jñānamudrām |

vibhrāṇāṃ bāhudaṇḍaiḥ sulalitavaradāpūrvaśaktyā vṛtāṃ tāṃ

mudrānnāsaktacittāṃ madhumadamuditāṃ sākinīṃ bhāvayāmaḥ ||

iti | mūlādhārākhye'mbuje ārūḍhā tatkarṇikāyāṃ sthitā |

pañcasaṃkhyāni vaktrāṇi yasyāḥ | asthi asthiṣu vā saṃsthitā |

aṅkuśādipraharaṇā varadādiniṣevitā || 157 ||

aṅkuśādīni catvāri praharaṇāni yasyāḥ | varadādibhiḥ

sarasvatyantābhiścatasṛbhiḥ śaktibhirniṣevitā || 157 ||

mudgaudanāsaktacittā sākinyambāsvarūpiṇī |

mudgasūpamiśra odane āsaktaṃ cittaṃ yasyāḥ | tallakṣaṇaṃ ca

kumārasaṃhitāyām -

suśālitaṇḍulaprasthaṃ tadardhaṃ mudgabhinnakam |

catuḥpalaṃ guḍaṃ proktaṃ tanmānaṃ nālikerakam ||

muṣṭimātraṃ marīcaṃ syāttadardhaṃ saindhavaṃ rajaḥ |

tadardhaṃ jīrakaṃ vidyātkuḍavaṃ goghṛtaṃ viduḥ ||

gokṣīreṇa svamātreṇa saṃyojyā kamalāsanam |

mandāgnipacanādeva siddhānnamidamuttamam ||

iti | sākinyāmbāyāḥ svarūpamasyāḥ bhrūmadhye ājñācakraṃ nāma

dvidalaṃ padmaṃ tatra hākinyākhyā yoginī tiṣṭhati | taduktam -

bhrūmadhye bindupadme dalayugakalite śuklavarṇāṃ karābjai-

rbibhrāṇāṃ jñānamudrāṃ ḍamarukamamalāmakṣamālāṃ kapālam |

ṣaṭcakrādhāramadhyāṃ trinayanalasitāṃ haṃsavatyādiyuktāṃ

hāridrānnaikasaktāṃ sakalasukhakarīṃ hākinīṃ bhāvayāmaḥ || iti |

Page 195: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ājñācakrābjanilayā śuklavarṇā ṣaḍānanā || 158 ||

ājñācakrābjameva nilayo yasyāḥ | śuklo varṇo yasyāḥ |

ṣaṭsaṃkhyānyānanāi yasyāḥ || 158 ||

mañjāsaṃsthā haṃsavatī mukhyaśaktisamanvitā |

majjaśabdo nakārāntaḥ puṃliṅga | sāro majjā narītyamarāt |

taduttaramāṅpraśleṣeṇa majjñi āsamantātsamyak tiṣṭhatīti vigrahe

majjadhātvabhimāninītyarthaḥ | ābanto vā majjāśabdaḥ | tathā

cidbilvaphalamajjeyam, cinmajjārūpamakhilaṃ

nijamajjācamatkṛtirityādejñārnavāsiṣṭhe prayogāt | majjā syānmajjayā

saheti kośācca ṭābanta eva vā | tena nāḍpraśleṣaḥ | mukhe bhavā

mukhyā haṃsavatyeva mukhyā ādiryayostābhyāṃ śaktibhyāṃ

haṃsavatīkṣamāvatībhyāṃ samanvitā |

haridrānnaikarasikā hākinīrūpadhāriṇī || 159 ||

haridrāmiśre'nne eko mukhyo raso rasavattā buddhiḥ prītiryasyāḥ |

hākinyākhyāyā devyā rūpaṃ dhārayituṃ śīlamiti tathā || 159 ||

sahasradalapadmasthā sarvavarṇopaśobhitā |

brahmarandhre sahasradalaṃ padmaṃ tatra yākinyākhyā yoginī tiṣṭhati |

taduktam -

muṇḍavyomasthapadme daśaśatadalake kārṇikācandrasaṃsthāṃ

retoniṣṭhāṃ samastāyudhakalitakarāṃ sarvatovaktrapadmām |

ādikṣāntārṇaśaktiprakaraparivṛtāṃ sarvavarṇāṃ bhavānīṃ

sarvānnāsaktacittāṃ paraśivarasikāṃ yākinīṃ bhāvayāmaḥ ||

iti | sahasradale padme tiṣṭhatīti tathā | sarvairvarṇaiḥ

pāṭalaśyāmaraktapītādirūpairupaśobhitā | citravarṇeti yāvat | yadvā

sarvāṇyakārādikṣakārāntāni varṇā akṣarāṇi yāsāṃ

tābhiramṛtādikṣamāvatyantābhiḥ pañcāśacchaktibhirupasamīpe daleṣu

śobhitā āvṛtā anulomavilomarītyā śatasaṃkhyābhistābhirdaśavāraṃ

daleṣu sthitābhiḥ parivṛteti yāvat | upaśabdasyoktaparibhāṣayā

Page 196: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

daśasaṃkhyābodhakatvāsambhavācca | ata eva yoginīnyāse daśavāraṃ

tāsāṃ nyāsaṃ kecidicchanti |

sarvāyudhadharā śuklasaṃsthitā sarvato mukhī || 160 ||

sarveṣāmāyudhānāṃ dharā dhārayitrī | sahasrāṇi sahasradhā

bāhvostava hetaya iti śruteḥ | śukle vīryākhyadhātau samyak

tadabhimānitvena sthitā | bhaviṣyottarapurāṇe

ramaṇakālīnadhyānaviśeṣaḥ śuklasaṃjñaḥ kathitastatra sthitā vā |

sarvataḥ sarvāsu dikṣu mukhāni yasyāḥ sā |

sarvato'kṣiśiromukhamitivacanāt || 160 ||

sarvaudanaprītacittā yākinyambāsvarūpiṇī |

sarvaiḥ pāyasādibhirharidrānnāntairaviśeṣādanyavidhairapyodanaiḥ

prītaṃ tuṣṭaṃ cittaṃ yasyāḥ | yākinyākhyāyā ambāyāḥ

svarūpamasyāḥ |

evaṃ yoginīsvarūpatayā varṇayitvā prakārāntarairapi

varṇayitumārabhate -

svāhā svadhā matirmedhā śrutismṛtiranuttamā || 161 ||

svāhā svadhetyādinā | svāhā devahavirdāne

śrauṣaṭvauṣaḍvaṣaṭsvadheti kośāduddeśyakadravyatyāgavacanau

svāhāsvadhāśabdau | tadartharūpāpi devyeva | taduktaṃ

mārkaṇḍeyapurāṇe -

somasaṃsthā haviḥsaṃsthāḥ pākasaṃsthāśca sapta yāḥ |

tāstvaduccāraṇāddevi kriyante brahmavādibhiḥ ||

iti | anyatrāpi -

yasyāḥ samastasuratā samudīraṇena

tṛptiṃ prayāti sakaleṣu makheṣu devi |

svāhāsi vai pitṛgaṇasya ca tṛptihetu-

ruccāryase tvamata eva janaiḥ svadhā ca ||

asminpakṣe'nayoravyayatvāt svāhānamaḥ, svadhānama iti prayogaḥ

Page 197: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

| tanniruktiḥ prapañcasāre -

sveti svarge sveti cātmā pradiṣṭo hetyāhetī heti vidyādgatiṃ ca |

svargātmā ca svātmanā sāmaśākhā vahnerjāyā hūyate yatra sarvam ||

iti | saiva te vāgityabravīditi taittarīyaśrutau svāhāpadasya svīyā

vāgityarthaṃ uktaḥ | sāmabrāhmaṇe svāhā

katyakṣaretyādipraśnāttaduttarāṇi ca śrūyante | eteṣu nirvacaneṣu

pṛṣodarādipraveśa eva gatiḥ | evaṃ yāskasya niruktāvapi su āheti

svamāheti vetyādau bodhyam | anye tvāhuḥ | suṣṭhu āhūyate'nayeti

vyutpattiḥ | anyebhyo dṛśyata iti ḍapratyayaḥ | svān svakīyān ājihīte

gacchati svīyatvena samyagjānātīti vā

svāhā | suṣṭha āṃ pitāmahaṃ jihīta iti vā | iyañca vahnimūrteḥ

śivasya bhāryā skandamātā | taduktaṃ liṅgapurāṇe -

svāhā vahnyātmanastasya proktā paśupateḥ priyā |

ṣaṇmukho bhagavān devo budhaiḥ putra udāhṛtaḥ ||

iti | vāyavīye'pi -

nāmnā paśupateryā tu tanuragnirdvijaiḥ smṛtā |

tasya patnī smṛtā svāhā skandaścāpi sutaḥ smṛtaḥ ||

iti | eṣā ca māheśvarapīṭhādhiṣṭhātrī | svāhā māheśvare pūra iti

pādmāt | suṣṭhu ādhīyate'nayeti vā | suṣṭhu aṃ viṣṇuṃ svānvā

dadhāti poṣayatīti svadhā | asminpakṣe svāhāyai namaḥ, svadhāyai nama

iti prayogaḥ | yanna vyeti tadavyayamiti ātharvaṇaśrutau na vyetītyasya

liṅgasaṃkhyākārakarūpān sattvadharmān gṛhṇātīti vyākhyānena

havirdāne'tharva eva tayorasatvārthakatvāt | amatiriti tryakṣaraṃ nāma |

avidyetyarthaḥ | naño'lpārthakatvamāśritya vṛttyātmakajñānarūpeti vā

| vaidikanighaṇṭugato'yamamitiśabdaḥ svātmavijñānaparatvena nairukte

durgabhaṭṭena vyākhyātaḥ | tatraiva sthalāntare rūpaparatvenoktaḥ | yadvā

pūrvokte sṛṣṭikrame prāthamikī sṛṣṭirabuddhipūrvā tadrūpā vā |

kramaprāptatvādbuddhipūrvakasṛṣṭirūpāpi devyevetyāha | medhā

medhāsi devi viditākhilaśāstrasāreti ca | yā devī sarvabhūteṣū

medhārūpeṇa saṃsthiteti vacanāt | dhīrdhāraṇāvatī

medhetyāgnipurāṇavacanācca buddhiviśeṣarūpā vā | medhā

Page 198: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kāśmīramaṇḍala iti padmapurāṇoktadevīrūpā vā | vedā

manvādismṛtayaścaitadrūpā evetyāha śrutiḥ | smṛtiḥ -

ṛco yajūṃṣi sāmāni tathaivātharvaṇāni ca |

brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyaya ||

iti kaurme | śravaṇasmaraṇātmakajñānarūpā vā | vāyupurāṇe tu -

vartamānānyatītāni tathaivānāgatānyapi |

smarate sarvakāryāṇi tenāsau smṛtirucyate ||

ityuktam | devīpurāṇe tu- smṛtiḥ saṃsmaraṇāddevīti |

yadapekṣayottamamanyadvastu nāsti sānuttamā | na

tatsamaścābhyadhikaśca dṛśyata iti śruteḥ | na tvatsamo'styabhyadhikaḥ

kuto'nya iti smṛteśca | devībhāgavate tṛtīyaskandhe'pi -

rudrahīnaṃ viṣṇuhīnaṃ na vadanti janāstathā |

śaktihīnaṃ yathā sarve pravadanti narādhamam ||

iti | na nuttā parapreritā mā buddhiraiśvaryaṃ vā yasyā iti vā |

svatantrabuddhiḥ sahajaiśvaryā ceti yāvat || 161 ||

puṇyakīrtiḥ puṇyalabhyā puṇyaśravaṇakīrtanā |

puṇyā puṇyapradā kīrtiryasyāḥ | puṇyaiḥ prāktanairlabhyā |

uktañca devībhāgavate tṛtīyaskandhe -

paśyanti puṇyapuñjā ye ye vedāntāstapasvinaḥ |

rāgiṇo naiva paśyanti devīṃ bhagavatīṃ śivām ||

iti | puṇye vihitakarmarūpe śravaṇakīrtane yasyāḥ |

ṣaṣṭhyarthaścaritradvārakaḥ sambandhaḥ |

pulomajārcitā bandhamocanī barbarālakā || 162 ||

pulomato jātayā indrāṇyārcitā | tathā ca devībhāgavate ṣaṣṭhaskandhe

kathā smaryate | nahuṣe svārājyaṃ śāsati śakraprāptyarthamindrāṇyā bhagavatyārādhiteti -

Page 199: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityuktā sā tadā tena śakrapatnī sumānasā |

jagrāha mantraṃ vidhivadgurordevyāḥ susādhanam ||

vidyāṃ prāpya gurordevī devīṃ tripurasundarīm |

samyagārādhayāmāsa balipuṣpārcanaiḥ śubhaiḥ ||

ityādi | bandhamāvidyakaṃ mocayati | kārāgṛhādapi mocayati | taduktaṃ

harivaṃśe aniruddhena -

ebhirnāmabhiranyaiśca kīrtitā hyasi śāṅkari |

tvatprasādādavighnena kṣipraṃ mucyeya bandhanāt ||

avekṣasva viśālākṣi pādau te śaraṇaṃ vraje |

sarveṣāmeva bandhānāṃ mokṣāṇāṃ kartumarhasi ||

ityārabhya

evaṃ stutā tadā devī durgā durgaparākramā |

baddhaṃ bāṇapure vīramaniruddhaṃ vyamocayat ||

ityantam | evaṃ devībhāgavate ṣaṣṭhaskandhe ekāvalīnāmikā rājakanyā

kālaketunā dānavena baddhā yaśovatyā tatsakhyā

svopāsitabhagavatīmantrabalānmociteti kathā smaryate sāpyatrodāhartavyā

| bandhurā unnatānatā alakāścūrṇakuntalā yasyāḥ | barbarālaketi tu

sampradāyāgatapāṭhaḥ | barbaraśabdaḥ saṃkucitāgrahrasvakeśeṣu

rūḍhaḥ | ānīlasnigdhabarbarakacānāmiti lalitāstavaratne prayogāt |

barbareti pāṭhe'pi sa evārthaḥ | bābaretyapabhraṃśadarśanācca

vastuto'yameva bahusaṃmataḥ pāṭho na bandhureti || 162 ||

vimarśarūpiṇī vidyā viyadādijagatprasūḥ |

prakāśātmakasya parabrahmaṇaḥ svābhāvikaṃ sphuraṇaṃ

vimarśa ityucyate | taduktaṃ saubhāgyasudhodaye -

svābhāvikī sphurattā vimarśarūpāsya vidyate śaktiḥ |

saiva carācaramakhilaṃ janayati jagadetadapi ca saṃharati ||

Page 200: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | sa eva rūpaṃ śaktirasyāḥ | vimarśo vācakaḥ śabdo vā sa eva rūpaṃ

nirūpakaṃ nirūpyaṃ cāsyāḥ | taduktaṃ mātṛkāviveke -

vācakena vimarśena vinā kiṃvā prakāśyate |

vācyenāpi prakāśena vinā kiṃvā vimṛśyate ||

tasmādvimarśo visphūrtau prakāśaṃ samapekṣate |

prakāśaścātmano jñāne vimarśaṃ samapekṣate ||

iti | mokṣapradajñānasvarūpatvādvidyā | vidyāsi sā bhagavatī paramā hi

devīti devīmāhātmyāt | tathā ca gauḍapādīyaṃ sūtram- saiva vidyeti |

caitanyasvarūpāśaktiriti pūrvasūtropasthitāyāḥ śaktestatpadena

parāmarśaḥ | tejoniṣṭhakalāviśeṣarūpā vā | tallakṣaṇaṃ ca

śaivatantre-

māyākāryavivekena vetti vidyāpadaṃ yayā |

sā kalā paramā jñeyā vidyā jñānakriyātmikā ||

iti | viyadvyoma ādiryasya tajjagatprasūte | ātmana ākāśaḥ sambhūta

ityādiśruteḥ |

sarvavyādhipraśamanī sarvamṛtyunivāriṇī || 163 ||

sarveṣāṃ vyādhīnāṃ jvarādirūpāṇāṃ praśamanī

nāśakāraṇam | apamṛtyukālamṛtyvādirūpasarvamṛtyūnnivārayati |

jñātvā devaṃ mṛtyumukhātpramucyata iti śruteḥ || 163 ||

agragaṇyā'cintyarūpā kalikalmaṣanāśinī |

sarvasya jagato mūlakāraṇatvādagre prathamato gaṇyā

gaṇayitumarhā | gaṇaṃ labdhrī gaṇyā | agre ca sā gaṇyā ceti vā |

dhanagaṇaṃ labdheti yatpratyayaḥ | guṇasamparkaśūnyatvādacintyaṃ

cintayitumaśakyaṃ rūpamasyāḥ | kaliyuge

kalmaṣādhikyasyāvaśyakatvāttannāśamanyasādhyameṣaiva karoti |

taduktaṃ kūrmapurāṇe -

śamāyālaṃ jalaṃ vahnestamaso bhāskarodayaḥ | śāntyai kaleraghaughasya devīnāmānukīrtanam || iti |

Page 201: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kṛtasyākhilapāpasya jñānato'jñānato'pi vā |

prāyaścitaṃ paraṃ proktaṃ parāśakteḥ padasmṛtiḥ ||

iti brahmāṇḍapurāṇe'pi |

kātyāyanī kālahantrī kamalākṣaniṣevitā || 164 ||

kato nāmarṣiḥ tasyāpatyaṃ strītyarthe gargāditvādyañi kātyaḥ

tataḥ sarvatra lohitādikatantebhya iti ṣphaḥ | ṣitvānṅīṣ |

sarvadevatejaḥsamūhātmikāyā devyā iyaṃ saṃjñā | taduktaṃ

vāmanapurāṇe -

taccāpi tejo varamuttamaṃ mahannāmnā pṛthivyāmabhavatprasiddham |

kātyāyanītyeva tadā babhau sā nāmnā ca tenaiva jagatprasiddhā ||

iti | iyañca oḍyānapīṭhābhimāninī | taduktaṃ kālikāpurāṇe -

kātyāyanī coḍḍiyāne kāmākhyā kāmarūpake |

pūrṇeśvarī pūrṇagirau caṇḍī jālandhare smṛtā ||

iti | devīpurāṇe tu -

kaṃ brahma kaṃ śiraḥ proktamaśmasāraṃ ca kaṃ matam |

dhāraṇādvāsanādvāpi tena kātyāyanī matā ||

ityuktam | kālasya mṛtyorhantrī | jñaḥ kālakālo guṇī sarvavidya iti śruteḥ

| kamalākṣeṇa viṣṇunā nitarāṃ sevitopāsitā | uktañca padmapurāṇe -

indranīlamayīṃ devīṃ viṣṇurarcayate sadā |

viṣṇutvaṃ prāptavāṃstena -------------------- ||

ityādi || 164 ||

tāmbūlapūritamukhī dāḍimīkusumaprabhā |

tāmbūlena pūritaṃ mukhaṃ yasyāḥ | asti phalavirahitaḥ

puṣpamātraśālī dāḍimītvavyāpyajātimān vṛkṣaviśeṣastasya

Page 202: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kusumasyeva prabhā yasyāḥ |

mṛgākṣī mohinī mukhyā mṛḍānī -

mṛgasyevākṣiṇī yasyāḥ | mohayatīti mohinī | taduktaṃ

laghunāradīyapurāṇe -

yasmādidaṃ jagatsarvaṃ tvayā sundari mohitam |

mohinītyeva te nāma svaguṇotthaṃ bhaviṣyati ||

iti | athavā amṛtamathane yadviṣṇunā mohinīrūpaṃ dhṛtaṃ

pravarānadītīre nivāsapure nivasati tadasyā evābhedabhāvanayā

vyaktimāpannam | taduktaṃ brahmāṇḍapurāṇe -

ādau prādurabhūcchaktirbrahmaṇo dhyānayogataḥ |

prakṛtirnāma sā khyātā devānāmiṣṭasiddhidā ||

dvitīyamudabhūdrūpaṃ pravṛtte'mṛtamanthane |

sarvasammohajanakamavāṅmanasagocaram ||

yaddarśanādabhūdīśaḥ sarvajño'pi vimohitaḥ |

ityādi | tatraivādhyāyāntare mohinīrūpaṃ prakramya -

yaddhyānavaibhavāllabdhaṃ rūpamadvaitamadbhutam |

tāmevānanyamanasā dhyātvā kiñcidvihasya sa ||

ityādi | mukhe sarvādau bhavā mukhyā | ahamasmi prathamajā ṛtasyeti

śruteḥ | mṛḍa sukhane | janasukhakṛte sattvodriktau mṛdāya namo nama iti

śivarahasyāt | sukhapradasya mṛdasya paramaśivasya patnītyarthe

ānugāgamaviśiṣṭo ṅīṣ |

mitrarūpiṇī || 165 ||

mitrāṇāṃ sūryāṇāmiva rūpamasyāḥ | suhṛtsvarūpeti vā || 165 ||

nityatṛptā bhaktanidhirniyantrī nikhileśvarī |

Page 203: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nityaṃ sarvakālaṃ tṛptā | nityena svarūpānandena vā tṛptā |

bhaktānāṃ nidhiriva | kāmapūrakatvāt | nātra pākṣiko'pi nidhyai nama

iti prayogaḥ | jaganniyāmakatvānniyantrī | nikhilasya

kṛtsnaprapañcasyeśvarī |

maitryādivāsanālabhyā mahāpralayasākṣiṇī || 166 ||

maitrīkaruṇāmuditopekṣā ceti catasro vāsanāḥ | sukhiṣu maitrī

duḥkhiṣu karuṇā puṇyeṣu muditā pāpiṣūpekṣeti vyavasthitā iti

viṣṇubhāgavate prasiddhāḥ | etāścittasya śodhikāḥ |

taduktamabhiyuktaiḥ-

maitryādicittaparikarmavido vidhāya

kleśaprahāṇamiha labdhasabījayogāḥ |

khyātiṃ ca sattvapuruṣānyatayādhigamya

vāñchanti tāmapi samādhibhṛto niroddhum ||

iti | tathā ca yogasūtramapi- maitrīkaruṇāmuditopekṣāṇāṃ

sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṃ bhāvanā- taścittaprasādanamiti |

iha sukhādiśabdaistadvantaḥ pratipāditā iti rājamārtaṇḍaḥ |

maitryādibhiścatasṛbhirvāsanābhirlabhyā | paramaśivasya

mahāpralayakālīne tāṇḍave brahmaviṣṇvāderapi nāśāttadaiṣaiva

tatsākṣiṇī | uktañca -

kalpopasaṃharaṇakalpitatāṇḍavasya

devasya khaṇḍaparaśoḥ parabhairavasya |

pāśāṅkuśaikṣavaśarāsanapuṣpabāṇaiḥ

sā sākṣiṇī vijayate tava mūrtirekā ||

iti gurukalāyāmapi -

surendrarudrapadmajācyutādayo'pi ye mṛte-

rvaśaṃvadā na tatstriyaḥ suvāsinīpadaspṛśaḥ |

maheśvarasya mṛtyughasmarasya sākṣiṇī tu yā

sumaṅgalīriyaṃ vadhūrimāṃ sameta paśyate ||

iti || 166 ||

Page 204: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

parāśaktiḥ parāniṣṭhā prajñānaghanarūpiṇī |

dehe daśamadhātuḥ parāśaktirityucyate | taduktaṃ kāmikāgame -

tvagasṛṅmāṃsamedosthidhātavaḥ śaktimūlakāḥ |

majjaśuklaprāṇajīvadhātavaḥ śivamūlakāḥ ||

navadhāturayaṃ deho navayonisamudbhavaḥ | daśamī dhāturekaiva parāśaktiritīritā ||

iti | yadvā parotkṛṣṭā śaktiḥ | śaktimātrasvarūpatvādevotkarṣaḥ

anyebhyo'pi dṛśyata iti dīrghaḥ | parāsya śaktirvividhaiva śrūyata iti

śrutiḥ | laiṅge'pi -

yasya yasya padārthasya yā yā śaktirudāhṛtā |

sā sā viśveśvarī devī śaktaḥ sarvo maheśvaraḥ ||

śaktimantaḥ padārthā ye te vai sarvavibhūtayaḥ |

padārthaśaktayo yāyāstāstā gaurīṃ vidurbudhāḥ ||

iti | parā niṣṭhā utkṛṣṭā samāptirjñānaviśeṣarūpā | sarvakarmaṇāṃ

sarvajagatāṃ cātraiva samāpteḥ | uktañca gītāsu- sarvaṃ karmākhilaṃ

pārtha jñāne parisamāpyata iti | sa ca jñānaviśeṣaḥ

sūtagītāyāmuktaḥ-

śāstrācāryopadeśena tarkaiḥ śāstrānusāribhiḥ |

sarvasākṣitayā'tmānaṃ samyaṅniścitya susthiraḥ ||

svātmano'nyatayā bhātaṃ samastamaviśeṣaṭaḥ |

svātmamātratayā buddhvā punaḥ svātmānamadvayam ||

śuddhaṃ brahmeti niścitya svayaṃ svānubhavena ca |

niścayaṃ ca svacinmātre vilāpyāvikriye'dvaye ||

vilāpanaṃ ca cidrūpaṃ buddhvā kevalarūpataḥ |

svayaṃ tiṣṭhedayaṃ sākṣādbrahmavitpravaro muniḥ ||

Page 205: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

īdṛśīyaṃ parā niṣṭhā śrautī svānubhavātmikā ||

iti | atra parasyai śaktyai nama iti | parāyai niṣṭhāyai nama ityākārakaḥ

prayogaḥ | agnaye pavamānāyedamityādāvivobhayatra caturthyantatāyā

nyāyasiddhatvāt | parāśaktimitraṃ numaḥ pañcavaktramiti

bhagavatpādānāṃ prayogādyadyekaṃ padaṃ tadā parāśaktyai nama

ityeva prayujya- tām | parā mantrasya yā śaktistadrūpetyarthaḥ | prakṛṣṭena

vṛttibhinnena nityena jñānena ghanaṃ

nirantaramavidyāleśenāpyaspṛṣṭaṃ rūpamasyāḥ | tathā ca kāṇveṣu

śrūyate- sa yathā saindhavaghano'nantaro'bāhyaḥ kṛtsno rasaghana

evaivaṃ vā are'yamātmānantaro'bāhyaḥ kṛtsnaḥ prajñānaghana eveti |

mādhvīpānālasā mattā mātṛkāvarṇarūpiṇī || 167 ||

mādhvīśabdaḥ paripanthiśabdavacchāndaso'pi loke prayujyate |

svabrahmabhāvahantrīṃ sādhuvinindyāṃ surāṃ ca saraṇiṃ ca |

ahaha kathaṃ nu bhajadhve mādhvīṃ gauḍīṃ ca mohinīṃ mandā ||

iti | tena chandasi paripanthiparipariṇāvitivat

ṛtvyavāstvyavāstvamādhvīhiraṇyayāni chandasītyapi

prayogavaśādbhāṣāsamuccayaparaṃ sūtraikadeśāṃśe vyākhyeyam |

chāndasatve'pi vā nātra duṣyati | mādhvyā drākṣājanyamadirāyāḥ

pānenālasā | antarekaniṣṭhatayā śītalā | ata eva matteva mattā | yadvā

macchabdo'hamarthakastasya bhāvo mattā |

paraśivaniṣṭhaparāhantārūpetyarthaḥ | mātṛkā

akārādikṣakārāntāstāsāṃ varṇāḥ śuklādirūpāṇi tānyeva rūpaṃ

svarūpamasyāḥ | tāni ca sanatkumārasaṃhitāyām -

akārādyāḥ svarā dhūmrāḥ sindūrābhāstu kādayaḥ |

ḍādiphāntā gauravarṇā aruṇāḥ pañca bādayaḥ

lakārādyāḥ kāñcanābhā hakārāntyau taṭinnibhau |

iti | tantrāntare tu -

sphaṭikābhāḥ svarāḥ proktāḥ sparśā vidrumasannibhāḥ |

yādayo nava pītāḥ syuḥ kṣakārastvaruṇo mataḥ ||

Page 206: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | sarve varṇāḥ śuklā ityapi kvacit | mātṛkāviveke tu- akāraṃ

sarvadevatyaṃ raktaṃ sarvavaśaṅkaramityādinā pratyakṣaraṃ

varṇaviśeṣa uktaḥ | yadvā ekapañcāśanmātṛkāvarṇā eva

rūpamasyā iti | athavā varṇā eva rūpā nirūpakā vācakā yasyāḥ |

taduktaṃ yajñavaibhavakhaṇḍe -

yathā parataraḥ śambhurdvidhā śaktiśivātmanā |

tathaiva mātṛkādevī dvidhābhūtā satī svayam ||

ekākāreṇa śaktestu vācikā cetareṇa tu |

śivasya vācikā sākṣādvidyeyaṃ padagāminī ||

iti | akārādayaḥ śrīkaṇṭhādivācakāḥ

pūrṇodaryādivācakāścetyasyārtha uktastaṭṭīkāyām |

akṣamālāsvarūpiṇīti vā | uktañca jñānārṇave -

akāraḥ prathamo devī kṣakārontyastataḥ param |

akṣamāleti vikhyātā mātṛkāvarṇarūpiṇī ||

śabdabrahmasvarūpeyaṃ śabdātītaṃ tu japyate |

iti | mātṛkāvarṇān rūpayati janayatīti vā |

anuttarākhyaśivasyecchāśaktyā yogādikrameṇa varṇotpattiprakāraḥ

saubhāgyasudhodaye draṣṭavyaḥ | mātṛkāvarṇānāmeva

śrīcakrātmakatvaṃ mātṛkāviveke ṣaṣṭhe paṭale vistareṇa pratipāditam |

ata eva sanandanasaṃhitāyāṃ mātṛkācakrayoraikyavibhāvanaṃ

kailāsaprastāra iti vyavahṛtaṃ tādṛśarūpavatīti vā | pracaṇḍājñeti

vakṣyamāṇanāmnoranyayorvaikyamurīkṛtya skandotpādena mātṛketi

devīpurāṇe niruktadarśanācca mātṛketyavarṇarūpiṇīti ca nāmadvayaṃ

suvacam || 167 ||

mahākailāsanilayā mṛṇālamṛdudorlatā |

mahākailāso nāma kailāsādatīva parato lokaḥ

paramaśivāvāsasthānatvena śivapurāṇādau prasiddhaḥ |

pūrvanāmoktābhedabhāvanāviśeṣo kailāsaḥ | etatkailāsasaṃjñaṃ

padamakalapadaṃ bindurūpī svarūpī yatrāste devadeva

Page 207: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityāditripurāsārokterbrahmarandhrasthasahasrārameva vā kailāsaḥ |

sarvāśanyāditādātmyanityātādātmyākhyaprastārāntarāpekṣayottamat

vānmahān | sa eva nilayo yasyāḥ | mṛṇālaṃ bisatantuḥ tadvanmṛdvyo

dorlatā yasyāḥ |

mahanīyā dayāmūrtirmahāsāmrājyaśālinī || 168 ||

pūjyatvānmahanīyā | dayaiva mūrtiḥ svarūpaṃ yasyāḥ |

mahākailāsādhipatyaṃ mahāsāmrājyaṃ tacchālinī || 168 ||

ātmavidyā mahāvidyā śrīvidyā kāmasevitā |

ātmajñānarūpatvādātmavidyā | ātmāṣṭākṣaramantrarūpā vā

| eta eva mahāvidyā | mahatī ca sā vidyā ca |

sarvānarthanivārakatvānmahattvam | navadurgāvidyāyā api mahāvidyeti

saṃjñā tadrūpā vā | śrīvidyā pañcadaśīsvarūpā | uktañca

viṣṇupurāṇe -

yajñavidyā mahāvidyā guhyavidyā ca śobhane |

ātmavidyā ca devi tvaṃ vimuktiphaladāyinī |

ānvīkṣikī trayī vārtā daṇḍanītistvameva ca ||

iti | atra vyākhyātāraḥ | karmavidyā viśvarūpādyupāsanā

mantravidyā brahmavidyā ceti vidyāpadacatuṣṭayārthaḥ | vārtā

śilpaśāstrāyurvedādiḥ daṇḍanītī rājanītiriti | kāmo

mahākāmeśastena sevitopāsitā | yadvā | kāmo'naṅgastena sevitā syūtā

| sīvanaṃ sevanaṃ syūtiriti kośāt | śrūyate cāruṇopaniṣadi- putro

nirṛtyā vaidehaḥ | acetā yaśca cetanaḥ | sa taṃ maṇimavindat |

so'naṅgulirāvayavat | so'grīvaḥ pratyumuñcat | so'jihvo asaścata |

nainamṛṣiṃ viditvā nagaraṃ praviśet | yadi praviśet mitho caritvā praviśet

| tatsambhavasya vratamiti | nirṛtyā lakṣmyāḥ putro vaideho videho'naṅgo

manmathaḥ anaṅgatvādevācetā netrāṅguligrīvājihvārahitaśca so'ndho

maṇiṃ vidyāratnamavindat | tata āvayad asīvyat | tato grīvāyāṃ

dhṛtavānāsvāditavāṃśca | tena mantradraṣṭṭatvādayamevarṣiḥ | asya

jñānottaraṃ nagare bāhyecakre praveśaḥ | pūjāṭopo

vyarthatvātkṛtakāryatvācca na kāryaḥ | yadi sarvathā pūjanecchā tadā

śivaśaktisāmarasyātmakaṃ mithunībhāvaṃ vijñāya kuryāt |

tatsāmarasyameva cittasambhavasya manmathasya rahasyataraṃ vratamiti

Page 208: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śrutyarthaḥ | śivaśaktisāmarasyamavijñāya kriyamāṇaṃ pūjanaṃ na

tathā phalatīti tātparyārthaḥ |

śrīṣoḍaśākṣarīvidyā trikūṭā kāmakoṭikā || 169 ||

ṣoḍaśānāmakṣarāṇāṃ samāhāraḥ ṣoḍaśākṣarī | śrīyuktā ca sā

ṣoḍaśākṣarī ca sā vidyā ceti tathā | yadyapi

gauḍapādīyasūtramapyavidyāṣṭāviṃśativarṇaviśiṣṭeti paṭhyate

tathāpi tatratya kūṭatrayasya pañcadaśākṣararūpatayā vibhajya

gaṇanābhiprāyamityavirodhaḥ | śrīti ṣoḍaśamakṣaraṃ yasyāṃ tādṛśī ca sā vidyā ceti vā | gaurādyantargatasya |

pippalyāderākṛtigaṇatvānṅīṣ | trayāṇāṃ

brahmādīnāmavasthāpīṭhalokaguṇādīnāṃ vā kūṭaṃ samūho

yasyām | vāgbhavādikūṭatrayābhinnā vā | kāmaḥ paraśiva eva

koṭirekadeśo yasyāḥ saiva kāmakoṭikā | śivaśaktisāmarasyaparabrahmarūpatvāt || 169 ||

kaṭākṣakiṅkarībhūtakamalākoṭisevitā |

kaṭākṣasya dṛgekadeśapātasya kiṅkarībhūtābhiḥ kamalānāṃ

lakṣmīṇāṃ koṭibhiḥ sevitā | yasminnīṣadavalokanaṃ taṃ

pāreparārdhaṃ lakṣmyo vṛṇata iti tātparyam |

śiraḥsthitā candranibhā bhālasthendradhanuṣprabhā || 170 ||

śirasi brahmarandhre gururūpatayā sthitā |

brahmarandhrasyādhobhāge candro'sti sa ca vidyātṛtīyakūṭātmaka

ityāśayenāha | candranibhā bhālahṛllekhā bindurūpeṇa niṣṭhatīti

bhālasthā | taduparyardhacandrarūpeṇa tiṣṭhatīti dyotanāyāha |

indradhanuṣprabhā | uktañca nityāhṛdaye -

dīpākāro'rdhamātraśca lalāṭe vṛtta iṣyate |

ardhacandrastathākāraḥ pādamātrastadūrdhvataḥ ||

iti || 170 ||

hṛdayasthā -

Page 209: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

hṛdaye dhyeyatvena tiṣṭhatīti tathā | yadvā parābījaṃ

hṛdayamityucyate | prabhuhṛdayajñātuḥ pade pade sukhāni bhavantīti

kalpasūtre prayogāt | parameśvarahṛdayākhyopaniṣadeva vā hṛdayenocyate

| tatrāntaryāmitayā pratipādyatayā vā tiṣṭhati | athavā hṛdayasya

sarvajagadbījatvāttatra jagadrūpeṇa sthitā |

taduktamanuttaratriṃśikāśāstre -

yathā nyagrodhabījasthaḥ śaktirūpo mahādrumaḥ |

tathā hṛdayabījasthaṃ jagadetaccarācaram || iti |

-raviprakhyā trikoṇāntaradīpikā |

hṛdaye tāvatsūryamaṇḍalamasti tacca

vidyādvitīyakūṭamityāśayenāha- raviprakhyā | nibhaprakhyaśabdau

sādṛśyaparāvapīha tṛtīyadvitīyakūṭayostadabhedādabhedaparau |

svasminneva mādṛśaḥ puruṣa iti vyavahāradarśanāt |

sūryasamānakāntimatīti vā | mūlādhārapadmakarṇikāmadhye

trikoṇamasti | tadantaragnimaṇḍalam | tacca prathamakūṭasvarūpaṃ

tadetadāha | trikoṇasyāntare madhye dīpavaddīpikā tadabhinnetyarthaḥ |

taduktaṃ tantrarāje -

nityānityodite mūlādhāramadhye'sti pāvakaḥ |

sarveṣāṃ prāṇināṃ tadvaddhṛdaye ca prabhākaraḥ ||

mūrdhani brahmarandhrādhaścandramāśca vyavasthitaḥ |

tattrayātmakameva syādādyā nityā trikhaṇḍakam ||

iti | athavā pūrvoktaṃ ravitulyatvamupamānopameyaniṣṭhayorvastuto

bhinnayorapi dharmayoḥ

śleṣabhittikābhedādhyavasāyenaikīkurvansādhāraṇadharmaṃ nirdiśati-

trikoṇeti | devīpakṣe tu pūrvayojanaiva | ravipakṣe yathā | meruṃ

pradakṣiṇīkurvan raviraṣṭakoṇātmakasya merostrīṃstrīneva

koṇānavabhāsayati | tathāhi- indrapure madhyāhne sūrye sthite

saumyayāmyapurayostamayodayau | evaṃ koṇatrayatayā sthitaṃ

puratrayameva bhāsayati | īśāgnikoṇau tu trikoṇarekhāmadhyapatitāviti

tadbhāsanamarthāyātam | īśe tadānīṃ tṛtīyo yāmaḥ | āgneye tu

prathamo yāmaḥ | evaṃ diktrayaṃ madhyapatitatvādvidigdvayaṃ ca

Page 210: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhāsayati | agnipure yadā madhyāhne'stastaddeśanirṛtyorastamayodayau |

indrayamapurayostṛtīyaprathamayāmau | evaṃ ṣaṭkoṇatrayatayā sthitaṃ

vidiktrayaṃ tadrekhāsthānāpannaṃ digdvayaṃ ca bhāsayati | evaṃ

yāmyādipureṣu madhyāhnakāla ūhyam | taduktaṃ viṣṇupurāṇe -

śakrādīnāṃ pure tiṣṭhan spṛśatyeṣa puratrayam |

trikoṇau dvau vikoṇasthastrīnkoṇāndve pure tathā ||

iti | svāvasthitikoṇa ekaḥ | svadakṣiṇavāmakoṇau dvau | evaṃ trīn koṇān

tadantare ca tanmadhyasthite svadakṣiṇavāmarekhe ceti purapañcakaṃ

dīpayati prakāśayatīti trikoṇāntaradīpikā |

dākṣāyaṇī daityahantrī dakṣayajñavināśinī || 171 ||

dakṣasya kanyā dākṣāyaṇī | lohitāditvātṣphaḥ | aśvinyādirūpā

vā | dākṣāyaṇī tvaparṇāyāṃ rohiṇyāṃ tārakāsu ceti viśvaḥ |

darśapūrṇamāsayorāvṛttirdākṣāyaṇayajñapadenocyate tadrūpā vā |

daityānāṃ bhaṇḍāsurādīnāṃ hantrī | dakṣo dvividhaḥ- ekaḥ

prajāpatitvena prasiddhaḥ, anyo mānuṣo rājā tasyaivāvatāraviśeṣaḥ |

ubhayorapi yajñaṃ vināśayituṃ śīlamasyāḥ | tācchīlye ṇiniḥ |

śivakṛte'pi yajñanāśe devyā nimittatvātkartṛtvavyapadeśaḥ | taduktaṃ

brahmapurāṇa- vāyupurāṇayoḥ -

abhivyāhṛtya saptarṣīn dakṣaṃ so'bhyaśapatpunaḥ |

bhavitā mānuṣo rājā cākṣuṣasya tvamanvaye ||

prācīnabarhiṣaḥ pautraḥ putraścaiva pracetasaḥ |

dakṣa ityeva nāmnā tvaṃ māriṣāyāṃ janiṣyasi ||

kanyāyāṃ śākhināṃ caiva prāpte vai cākṣuṣāntare |

ahaṃ tatrāpi te yajñaṃ hanmi devyāḥ priyepsayā ||

iti | yadyatropāntyasvaro'kāraḥ paṭhyate tadā

vināśanaśabdāllyuḍantānṅīp | ikārapāṭhe tu ṇinyantāt |

evamanyatrāpyūhyam || 171 ||

iti bhāskararāyeṇa kṛte saubhāgyabhāskare |

ṣaṣṭhena śatakenābhūtsuṣumṇā saptamī kalā || 600 ||

Page 211: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

|| iti śrīsaubhāgyabhāskarābhikhye lalitāsahasranāmabhāṣye

ṣaṣṭhaśatakaṃ nāma saptamīkalā || 7 ||

saptakaśatakaṃ nāma aṣṭamī bhogadā kalā

darāndolitadīrghākṣī darahāsojjvalanmukhī |

daramīṣadyathā syāttathā āndolitāni cañcalāni dīrghāṇi

ākarṇāntikaviśrāntīnyakṣīṇi yasyāḥ | yadvā daraṃ

bhayamāndolitamasthirīkṛtaṃ nāśitaṃ yaistādṛśāni dīrghākṣīṇi

yasyāḥ | kaṭākṣapātamātreṇa bhayanāśa iti yāvat |

darahāseneṣatsmitenojjvalacchobhamānaṃ mukhaṃ yasyāḥ |

gurumūrtirguṇanidhirgomātāguhajanmabhūḥ || 172 ||

gurureva mūrtiḥ śarīraṃ yasyāḥ | ataeva sundarītāpinīye śrūyate -

yathā ghaṭaśca kalaśaḥ kumbhaścaikārthavācakāḥ |

tathā mantro devatā ca guruścaikārthavācakāḥ ||

iti | gurupadaniruktirapi śaktirahasye- gurastvandhakāraḥ syādrukārastannivartaka iti | anyatrāpi -

gukāraḥ saditi prokto rukāro jñānavācakaḥ | brahmajñānaikarūpatvād gururityabhidhīyate ||

iti | tāmicchāvigrahāṃ devīṃ gururūpāṃ vibhāvayediti nityāhṛdaye'pi

| guṇānāṃ nidhiḥ śevadhiḥ | karmaṇyadhikaraṇe ceti kiḥ |

sattvādiguṇānāṃ sattvatvādijātibhistritve'pi vyaktyānantyamiti

sāṃkhyasiddhāntāt | ata eva sāṃkhyapravacanasūtram-

laghutvādidharmairanyonyaṃ sādharmyaṃ vaidharmyaṃ ca

guṇānāmityupapadyate | sattvādayaśca dravyatve'pi

puruṣopakaraṇatvādguṇā ityucyante | īdṛśānāṃ guṇānāṃ nidhirvā |

Page 212: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yadvā guṇā vyūharūpā nidhisaṃkhyā yasyāḥ |

navavyūhātmakatvarūpaguṇavatīti yāvat | yadāhuḥ- navavyūhātmako

devaḥ parānandaḥ parātmakaḥ iti |

kālavyūhaḥ kulavyūho nāmavyūhastathaiva ca |

jñānavyūhastathā cittavyūhaḥ syāttadanantaram ||

nādavyūhastathā binduvyūhaḥ syāttadanantaram |

kalpāvyūhastathā jīvavyūhaḥ syāditi te nava ||

iti ca | etallakṣaṇāni ca saundaryalaharyām- tavājñācakrasthamiti

ślokavyākhyānāvasare lallena prapañcitāni | yadvā | guṇo rajjuḥ sā ceha

naukābandhanī vaṭīrikānāmnī lakṣaṇayā gṛhyate | sā nitarāṃ

dhīyate'syāmiti guṇanidhiḥ | evaṃ hi mātsyakālīpurāṇayoḥ kathā

smaryate | pralayakāle manunā bhagavadājñānusāreṇa sarvāṇi bījāni

ṛṣīṃśca naukāyāṃ niveśya matsyāvatārasya bhagavataḥ śṛṅge sā

naukā rajjvā baddhā | sā rajjurambayādhiṣṭhitā satī dārdhyamāpeda iti |

taduktam -

navayojanadīrghāṃ tu yāmatrayasuvistṛtām |

kuruṣva carmaṇā tūrṇaṃ bṛhatīmirikāvaṭim ||

jagaddhātrī mahāmāyā lokamātā jaganmayī |

dṛḍhayiṣyati tāṃ rajjuṃ na truṭyati yathā tathā ||

iti manuṃprati viṣṇorvacanena | tatraiva sthalāntare- yoganidrā jagaddhātrī

samāsīdadvaṭīrikāmiti | gavāṃ dhenūnāṃ mātā surabhirūpā |

sambhavanto'nye'pi gopadasyārthā vāgādayo grāhyāḥ | tathā ca

viśvaḥ-

gauḥ svarge vṛṣabhe raśmau vajre candramasi smṛtaḥ |

añjanīnetradigbāṇabhūvāgvāriṣu gaurmatā ||

iti | anekārthadhvanimañjarī ca -

bāṇe vāci paśau bhūmau diśi raśmau jale'kṣiṇi |

svarge mātari vajre'gnau mukhe satye ca godhvaniḥ ||

Page 213: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | guhasya skandasya janmabhūrutpattisthānam | yadvā guhū saṃvaraṇa iti

dhātoravidyāsaṃvṛtā guhā jīvāḥ teṣāṃ janmasthānam | yathāgneḥ

kṣudrā visphuliṅgā vyuccarantītyādi śruteḥ | yājñavalkyasmṛtirapi -

niḥsaranti yathā lohapiṇḍāttaptātsphuliṅgikāḥ |

sakāśādātmanastadvadātmānaḥ prabhavanti hi ||

iti || 172 ||

deveśī daṇḍanītisthā daharākāśarūpiṇī |

devānāṃ brahmaviṣṇvādīnāmīśī īśvarī |

daṇḍanītāvarthaśāstre tiṣṭhati iti tathā | nītiśāstroktajñāpi devyeveti

yāvat | taduktaṃ devīpurāṇe -

nayānayagatā/llokānavikalpe niyojanāt |

daṇḍanāddamanādvāpi daṇḍanītiriti smṛtā ||

iti | daharamalpamākāśaṃ hṛdayakuharavarti tadeva rūpamasyāḥ | dahara

uttarebhyaḥ ityuttaramīmāṃsādhikaraṇe, atha yadasminbrahmapure

daharaṃ

puṇḍarīkaṃ

veśmadaharo'sminnantarākāśastasminyadantastadanveṣṭavyamiti śrutau

daharākāśasyaiva parabrahmatvanirūpaṇāt |

pratipanmukhyarākāntatithimaṇḍalapūjitā || 173 ||

pratipattithirmukhyā ādyā yasmin rākā pūrṇimātithirante

yasmistasmistithimaṇḍale pañcadaśatithisamūhe pūjitā | tithibhedena

pūjābhedasya tantreṣu kathanāttādṛśaprakāraviśeṣairarcitetyarthaḥ |

yadvā pratipadrākāśabdau kāmeśvarīcitrāparau | tithiśabdo nityāparaḥ |

tena nityāmaṇḍalena pūjitā trikoṇarekhātrayarūpeṇāvṛtā | athavā

pratipanmukhyā rākāntāśca tithayo yāsāṃ devatānāṃ tāsāṃ

maṇḍalena samūhena pūjitā | tāśca varāhapurāṇe -

kathamagneḥ samutpattiraśvinorvā mahāmune |

gauryā gaṇapatervāpi nāgānāṃ vā guhasya ca ||

Page 214: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ādityasya ca mātṝṇāṃ durgāyā vā diśāṃ tathā |

dhanadasya ca viṣṇorvā dharmasya parameṣṭhinaḥ ||

śambhorvāpi pitṝṇāṃ vā tathā candramaso mune |

śarīre devatāścaitāḥ kathaṃ mūrtitvamāgatāḥ ||

kiñca tāsāṃ mune bhojyaṃ kāśca saṃjñā tithiśca kā |

iti praśne ṣoḍaśabhiradhyāyaiḥ pratipadātithidevatātvena

krameṇāgnyādīnāmutpattaya uktāḥ | atra parameṣṭhiśabdo

viśeṣaṇamātram | ata evoktaṃ kādimate'pi -

vahnirdasrāvumā vighno bhujaṅgaḥ ṣaṇmukho raviḥ | mātaraśca tathā durgā diśo dhanadakeśavau ||

yamo haraḥ śaśī ceti tithīśāḥ parikīrtitāḥ |

iti | tatra tvamāvāsyā pañcadaśasthāne gaṇitā pūrṇimā tu

ṣoḍaśasthāne atra tu rākaiva pañcadaśīti viśeṣaḥ | prakṛte tvaviśeṣād

vārāhoktāḥ ṣoḍaśāpi devatā guhyante || 173 ||

kalātmikā kalānāthā kāvyālāpavimodinī |

atra kalāśabdena vahnerdaśakalāḥ sūryasya

dvādaśakalāścandrasya ṣoḍaśakalāścatuḥṣaṣṭisaṃkhyākatvādinā

prasiddhāḥ | anyāśca kalā gṛhyante -

utpattirjāgaro bodho vyāvṛttirmanasaḥ sadā |

kalācatuṣṭayaṃ jāgradavasthāyāṃ vyavasthitam ||

jāgratsarvaguṇaiḥ proktā kevalaṃ śaktirūpiṇī |

iti | tathā -

maraṇaṃ vismṛtirmūrcchā nidrā ca tasamā vṛtā |

suṣupteṣu kalā jñeyāstāḥ sarvāḥ śrīkalātmikāḥ ||

tathā -

Page 215: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

abhilāṣo bhramaścintā viṣayeṣu punaḥ smṛtiḥ |

kalācatuṣṭayaṃ devī svapnavasthā vidhīyate ||

śivarūpāḥ śaktirūpāstāḥ kalāstripurātmikāḥ |

tathā -

vairāgyaṃ ca mumukṣutvaṃ samādhivimalaṃ manaḥ |

sadasadvastunirdhārasturyāvasthāḥ kalā imāḥ ||

dūtīyāgaprakaraṇe ṣoḍaśa kāmakalā uktāḥ |

antaradūtīprakaraṇe śrīvidyāyāḥ ṣoḍaśakalā uktāḥ | evaṃ

bindvardhacandrarodhinyādīnāṃ pārthakyena kāścana kalāḥ

svacchandabhairavādāvuktāstādṛśanikhilakalāsvarūpetyarthaḥ | etāsāṃ

kalānāṃ nāthā svāminī ca | candramaṇḍalasya

śrīcakrasvarūpatvāccandrarūpetyartho vā | kāvyānāṃ

vālmīkyādimahākavikṛtaprabandhaviśeṣāṇāmaṣṭādaśalakṣaṇalakṣita

anāṃ rūpakabhedabhinnānāmālāpena viśiṣya modata iti tathā |

sacāmararamāvāṇīsavyadakṣiṇasevitā || 174 ||

cāmarābhyāṃ sahite sacāmare tādṛśībhyāṃ ramāvāṇībhyāṃ

lakṣmīsarasvatībhyāṃ savye dakṣiṇe krameṇa sevitā vījitā || 174 ||

ādiśakti'rameyā'tmā paramā pāvanākṛtiḥ |

sarvajagatāmutpādakatvādādiḥ kāraṇabhūtā ca sā śaktiśca |

mātumaśakyā ameyā | na vidyate meyaṃ yasyā iti vā |

yadapekṣayā'tiriktaṃ meyaṃ nāstītyarthaḥ | taduktaṃ liṅgapurāṇe -

svargapātālalokāntabrahmāṇḍāvaraṇāṣṭake |

meyaṃ sarvamumārūpaṃ mātā devo maheśvaraḥ ||

iti | ātmaśabdena jīvaḥ paramaśabdottaraṃ cātmānuṣaṅgātparamātmā

ceti nāmadvayena kathyate | uktañca laiṅge -

viṣṇuliṅgā yathā tāvadagnau ca bahudhā smṛtāḥ |

jīvāḥ sarve tathā śarvāḥ paramātmā ca sa smṛtaḥ ||

Page 216: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | śivapurāṇe'pi -

ātmā tasyāṣṭamī mūrtiḥ śivasya paramā tanuḥ |

vyāpiketaramūrtīnāṃ viśvaṃ tasmācchivātmakam ||

iti | asminpakṣe ātmane namaḥ, paramāyātmane nama iti

nāmadvayaprayogaḥ | namo bhavāya ca rudrāya ca nama

ityādimantrāṇāmapyubhayato namaskāratvapakṣe sakṛtpaṭhitasyāpi

namaḥśabdasya rudraśabdasya sarvaśabdobhayaśeṣatvena

punarāvṛttivadātmaśabdasya vṛttiḥ | yadvā | ātmaśabdena brahmaiva |

yaccāpnoti yadādatteyaccātti viṣayāniha |

yaccāsya satato bhāvastasmādātmeti kīrtyate ||

iti vacanāt | ātmaśabdena śarīramevocyate | tathā ca vāsiṣṭhalaiṅge -

gaurīrūpāṇi sarvāṇi śarīrāṇi śarīriṇām |

śarīriṇastathā sarve śaṅkarāṃśā vyavasthitā ||

iti | evaṃ ātmā dehamanobrahmasvabhāvadhṛtibuddhiṣviti

viśvaprakāśoktānyarthāntarāṇyapi yojyāni | yā devī sarvabhūteṣu

buddhirūpeṇa saṃsthitetyādivacanāt | paraṃ brahma māti paricchinattīti

paramā | parasya śivasya mā lakṣmīrvā | yadvā parabrahmaṇo

rūpacatuṣkamasti tasmātparamotkṛṣṭā | taduktaṃ viṣṇupurāṇe -

parasya brahmaṇo rūpaṃ puruṣaḥ prathamaṃ dvijāḥ | vyaktāvyakte tathaivānye rūpe kālastathā param ||

pradhānapuruṣavyaktakālānāṃ paramaṃ hi yat |

paśyanti sūrayaḥ śuddhaṃ tadviṣṇoḥ paramaṃ padam ||

pradhānapuruṣavyaktakālāstu pravibhāgaśaḥ |

rūpāṇi sthitisargāntavyaktisadbhāvahetavaḥ ||

iti | pāvanī pāvayitrī ākṛtiḥ śarīraṃ caritraṃ vā jñānaṃ vā yasyāḥ |

tathā ca yājñavalkyasmṛtiḥ -

Page 217: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhūtātmanastapo vidye buddherjñānaṃ viśodhanam |

kṣetrajñasyeśvarajñānādviśuddhiḥ paramā matā ||

anekakoṭibrahmāṇḍajananī divyavigrahā || 175 ||

anekā anantāḥ koṭayo ye brahmāṇḍāsteṣāṃ jananī janayitrī |

yadvā anekakoṭayo brahmāṇḍā yeṣāṃ te tathā |

abhimanyamānatvādirūpaḥ sambandhaḥ ṣaṣṭhyarthaḥ | teṣāṃ

virāḍādīnāṃ jananīm |

vikāraṣoḍaśāntarvartipañcīkṛtasthūlabhūtakāryo hi brahmāṇḍaḥ |

tadabhimānī virāḍucyate |

brahmāṇḍāntarvartisamaṣṭiliṅgaśarīrābhimānī svarāṭ |

tadubhayakāraṇāvyākṛtābhimānī samrāṭ | taduktam -

prādhānyena virāḍātmā brahmāṇḍamabhimanyate |

svarāṭ svarūpamubhayaṃ samrāḍityabravīcchrutiḥ ||

iti | divyo ramaṇīyo vigraho deho yasyāḥ | divyantarikṣe bhavo divyo

vigraho

raṇo yasyā vā | tatrāpi sā nirādhārā yuyudhe tena caṇḍiketi

mārkaṇḍeyapurāṇavacanāt | vistāraḥ pravibhāgo vā vigrahapadārthaḥ |

vigrahaḥ samare dehe vistāraḥ pravibhāgayoriti medinī || 175 ||

klīṃkārī kevalā guhyā kaivalyapadadāyinī |

kāmaṃ bījaṃ karotīti vā kāmabījasvarūpeti vā klīṃkārasya

śivakāmasya strīti vā klīṃkārī | nikhiladharmarāhityenaikākitvātkevalā

| tadvimuktastu kevalīti śivasūtraprasiddhajñānaviśeṣo vā kevalī |

kārtsnyaṃ nirṇīṃtārthaśca kevalam | matvarthīṃye'ci tadvatī tadabhinnā

vā |

kevalaṃ jñānabhede syātkevalaścaikakṛtsnayoḥ |

nirṇīte kevalaṃ proktaṃ kevalaḥ kuhane kvacit ||

iti viśvaḥ | yadvā pūrvoktakāmabīje kevalatvaṃ

kakāralakārātmakavyañjanarāhityam | tena kevalaturyasvarūpā

kāmakaletyarthaḥ | yadīṃ śṛṇotyalakaṃ śṛṇoti na hi praveda sukṛtasya

panthāmiti śruteḥ | īkāramātraśravaṇaṃ tu lakārakakārarāhityena

Page 218: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śravaṇam atastadvān | sukṛtasya satkarmaṇaḥ

panthānamuttamalokānnāyati kintu nirguṇajñānasyaiva lokaṃ prāpnoti |

kāmabījamātreṇa trivargaḥ kāmakalāmātreṇa tu mokṣa iti

paryavasito'rthaḥ | tamevāha nāmadvayena guhāṃ praviṣṭā guhyā |

atirahasyārthā iti yāvat | kevalasya bhāvo dharmimātrāvaśeṣaḥ kaivalyaṃ

pañcamī muktistadeva padaṃ dadāti | athavā kaivalyaṃ ca padāni ca

sthānāni ca dātuṃ śīlamasyāḥ | kaivalyaśabdena

yogaśāstrāntimasūtreṇa kaivalyaṃ svarūpaṃ pratiṣṭhā citiśakterityetena

pratipāditasvarūpo mokṣa ucyate | citiśaktervṛttisārūpyanivṛttau

svarūpamātreṇāvasthānaṃ kaivalyamucyata iti bhojarājavṛttau |

padaśabdena sālokyādimukticatuṣṭayaṃ tāsāṃ sthānaviśeṣarūpatvāt |

atredaṃ bodhyam | pratikādyupāsanayā sālokyam | antareṇa pratīkaṃ

svātmanaḥ pṛthaktvenaiśvaryaviśeṣaviśiṣṭatayā devatāyā upāsakasya

ca rūpataḥ sāmyaṃ sārūpyam | iyameva sārṣṭitetyucyate |

samānardhitetyarthaḥ | saguṇaṃ

devatārūpamahaṃgraheṇopāsyadevatātādātmyaṃ prāpnoti | tadidaṃ

sāyujyamūrdhvaretasāṃ svāśrame yuktadharmānuṣṭhānavatāṃ

sāmīpyam | etāsāmeva devatānāṃ sāyujyaṃ sārṣṭitāṃ

samānalokatāmāpnotīti taittirīyaśrutiruktamuktitraye pramāṇam |

caturthyāṃ tu maṇḍūkaśrutiḥ -

tapaḥśraddhe ye hyupavasantyaraṇye śāntā vidvāṃso bhakṣacaryāṃ

carantaḥ |

sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā ||

iti | sūryadvāreṇetyasya sūryopalakṣite'rcirādimārgeṇa gatvā yatra

satyaloke sa puruṣo brahma vartate tatra yāntītyarthāt | etāḥ

karmaphalabhūtā anityāḥ sātiśayā muktayaḥ | ata eva sthānavācinā

padapadeneha nirdiṣṭāḥ | yā tu jñānaphalaṃ niratiśayānandalakṣaṇaṃ

kaivalyākhyā muktistasyāṃ tu taittirīyaśrutireva pramāṇam | ya evaṃ

vidvānudagayane pramīyate devānāmeva mahimānaṃ gatvādityasya

sāyujyaṃ gacchati | atha yo dakṣiṇe pramīyate pitṝṇāmeva mahimānaṃ

gatvā candramasaḥ sāyujya/lokatāmāpnotyetau vai

sūryācandramasormahimānau brāhmaṇau vidvānabhijayati tasmād

brahmaṇo mahimānamāpnotīti | atra kevalakarmaṇāṃ candralokaprāptiḥ |

ya evaṃ vidvāniti vidvacchabdābhihitapratīkādyupāsanātrayavato

devānāṃ mahimānamityanena sālokyāditrayam | brāhmaṇo

vidvānityanena brahmajñānavāṃstu etau karmopāsanaprāpyau

Page 219: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sūryacandrayormahimānau sātiśayatvādidoṣavantau budhvā

abhijayatyabhitaḥ parākaroti | tasmādadhikaṃ niratiśayaṃ brahmaṇo

mahimānamāpnotītyarthaḥ | tadidamupabṛṃhitaṃ śaktirahasye -

ātmabuddhyā pratīkena mātṛbuddhyāpyahaṃdhiyā |

karmaṇāpi bhajanmartyaḥ kaivalyapadamaśnute || iti |

tripurā trijagadvadyā trimūrtistridaśeśvarī || 176 ||

tisṛbhyo mūrtibhyaḥ purātanatvāt tripurā | taduktam

mūrtitrayasyāpi purātanatvāttadambikāyāstripureti nāmeti | gauḍapādīya

sūtramapi- tattvatrayeṇa bhideti | ekameva brahma

tattvatrayeṇābhidyatetyarthaḥ | tad bhāṣye tu tattvapadaṃ

guṇamūrtibījajagatpīṭhakhaṇḍādiparatvena bahudhā vyākhyātamiti

guṇādibhyaḥ puretyarthaḥ | tripurārṇave tu -

nāḍītrayaṃ tu tripurā suṣumṇā piṅgalā iḍā |

manobuddhistathā cittaṃ puratrayamudāhṛtam ||

tatra tatra vasatyeṣā tasmāttu tripurā matā ||

ityuktam | kālikāpurāṇepi- trikoṇaṃ maṇḍalaṃ cāsyā ityādiprastutya

sarvaṃ trayaṃ trayaṃ yasmāttasmāttu tripurā mateti |

devānāṃ tritayaṃ trayī hutabhujāṃ śaktitrayaṃ trisvarā-

strailokyaṃ tripurī tripuṣkaramatha tribrahmavarṇāstrayaḥ |

yatkiñcijjagati tridhā niyamitaṃ vasta trivargātmakaṃ

tatsarvaṃ tripureti nāma bhagavatyanveti te tattvataḥ ||

iti laghustave | pūrvacatuḥśatyāṃ caturthapaṭale- tripurā paramā

śaktirityārabhya tripurā khyātimāgatetyantena

granthenānyānyapyetannāmanirvacanānyuktāni tāni tu

taṭṭīkāyāmevā'syābhiḥ vyākhyāsyanta iti tatraiva draṣṭavyāni |

tribhirjagadbhirvandyā trayo jagadvandyā yasyā vā |

traivarṣikakanyārūpatvātrimūrtitvaṃ trimūrtistu trivarṣā syāditi

kanyāprakaraṇe dhaumyavacanāt |

raktaśuklamiśrātmakacaraṇamūrtitrayarūpā vā |

Page 220: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tattanmantrāṇāmuddhārastatsvarūpādikaṃ tantreṣu vyaktam | yadvā

brahmādimūrtitrayaṃ vāmāditrayamicchādimūrtitrayaṃ cāsyā eveti

trimūrtitvam | taduktaṃ varāhapurāṇe -

evamuktvā svayaṃ brahmā vīkṣāṃcakre pinākinam |

nārāyaṇaṃ ca manasā sasmāra parameśvaraḥ ||

tato nārāyaṇo devo dvābhyāṃ madhye vyavasthitaḥ |

ekībhūya tataste tu brahmaviṣṇumaheśvarāḥ ||

parasparaṃ sūkṣmadṛṣṭyā vīkṣāṃcakrurmudānvitāḥ |

tatasteṣāṃ tridhā dṛṣṭirbhūtā vai samajāyata ||

tasyāṃ dṛṣṭyāṃ samutpannakumārī divyarūpiṇī |

ityādinā tāṃ varṇayitvā -

atha tāṃ vīkṣṇa kanyāṃ tu brahmaviṣṇumaheśvarāḥ |

ūcuḥ kā tvamasi brūhi kiṃvā kāryaṃ śucismite ||

iti praśne

trivarṇā ca kumārī sā kṛṣṇā śuklā ca pītikā |

uvāca bhagavaddṛṣṭeryena jātāsmi sattamāḥ ||

kiṃ māṃ na vettha suśroṇīṃ svaśaktiṃ parameśvarīm |

ityuttarite -

tato brahmādayastasyai trayastuṣṭā paraṃ daduḥ |

nāmnāsi trikalā devi pāhi viśvaṃ ca sarvadā ||

aparāṇyapi nāmāni bhaviṣyanti tavānaghe |

guṇotthāni mahābhāge sarvasiddhikarāṇi ca ||

ityādyuktvoktam -

anyacca kāraṇaṃ devi yadvakṣyāmi śṛṇuṣva tat |

sitaraktakṛṣṇavarṇaistrivarṇāsi varānane ||

Page 221: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mūrtitrayaṃ tribhirvarṇaiḥ kuru devi svavigrahe |

evamuktā tadā devairakarot trividhāṃ tanum ||

sitāṃ raktāṃ tathā kṛṣṇāṃ trimūrtitvaṃ jagāma ha |

ityādi uktvā brāhmīvaiṣṇavīraudrīṇāṃ śvetamandaranīlaparvateṣu

tapaścaryādikamuktam | anyatrāpi -

eṣā trimūrtiruddiṣṭā nayasiddhāntagāminī |

eṣā śvetā parā śaktiḥ sāttvikī brahmasaṃsthitiḥ ||

eṣaiva raktā rajasi vaiṣṇavī parikīrtitā |

eṣaiva kṛṣṇā tamasi raudrī devī prakīrtitā ||

paramātmā yathā deva eka eva tridhā sthitaḥ | prayojanavaśācchaktirekaiva trividhā bhavet ||

iti | gauḍapādīyaṃ sūtramapi- śāmbhavīvidyā śyāmā iti |

devībhāgavate'pi -

śāmbhavī śuklarūpā ca śrīvidyā raktarūpikā |

śyāmalā śyāmarūpā syādityetā guṇaśaktayaḥ ||

iti | tridaśānāṃ devānāṃ tisṛṇāṃ vā daśānāmavasthānāṃ

triyuktadaśānāṃ trayodaśānāṃ viśveṣāṃ devānāṃ vā

triguṇitadaśānāṃ triṃśatā lakṣaṇayā trayastriṃśadgaṇānāṃ

ceśvarī svāminī || 176 ||

tryakṣarī -

trayāṇāmakṣarāṇāṃ vākkāmaśaktibījātmakānāṃ samāhāraḥ | uktañca vāmakeśvaratantre -

vāgīśvarī jñānaśaktirvāgbhave mokṣarūpiṇī |

kāmarāje kriyāśaktiḥ kāmeśī kāmarūpiṇī ||

śaktibīje parāśaktiricchaiva śivarūpiṇī |

evaṃ devī tryakṣarī tu mahātripurasundarī ||

Page 222: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | śuddhavidyā kumārīmantrarūpā vā | tathā ca gauḍapādīye-

tryakṣarī śuddhavidyā kumārī ceti | hṛdayarūpā satyarūpā vā | tadetat

tryakṣaraṃ hṛdayamiti | tadetat tryakṣaraṃ satyamiti ca bṛhadāraṇyakāt | ā

ī pallavitayugākṣaramāsākṣaranityākṣarasamāhāro vā |

divyagandhāḍhyā sindūratilakāñcitā |

divi bhavā divyā devādayaścetanācetanātmakapadārthasamūhāḥ

teṣāṃ gandhaiḥ sambandhairāḍhyā paripūrṇā | na tu rājādiriva

bhaumaiḥ padārthaiḥ parivṛteti yāvat | divyagandho haricandanādiparimalo

vā tenāḍhyā gandhadvārāṃ durādharṣāmiti śruteḥ | athavā

śrotrākāśayoḥ sambandhe saṃyamāddivyamiti yogasūtre

śravaṇendriyākāśayoḥ sambandhe kṛtasaṃyamasya yogino divyaṃ

śrotraṃ bhavati tena divyaśabdaśravaṇaṃ bhavatītyuktam | tulyanyāyena

tatsarvendriyāṇāmupalakṣaṇam | tena divyagandhā āḍhyāḥ sampannā

yayā

yatprasādātsetyarthaḥ | sindūrasya raktacūrṇasya gorocanāyā vā tilakena

citrakeṇāñcitā yuktā | tilakālakaparo vā tilakaśabdaḥ | tatpakṣe

sindūratilakābhyāmiti vigrahaḥ | sindūraṃ

rocanāraktacūrṇadhātakikāsu ceti rabhasaḥ | tilakaṃ citrake prāhurlalāme

tilakālake- iti viśvaḥ | nāgaiḥ strībhiśca parivṛteti vā | sindūratilake nāge

sindūratilakā striyāmiti viśvaḥ | sindūratilako hastī sindūratilakāṅganeti

hemacandraḥ | gajagāminī vā | strībhiḥ pūjiteti vā | añcu gatipūjanayoriti

dhātupāṭhāt | tathā ca viṣṇubhāgavate

duḥsahapreṣṭhavirahatīvratāpadhutāśubhā nandavrajakumārikā

upakramya,

kātyāyani mahāmāye mahāyoginyadhīśvari |

nandagopasutaṃ devi patiṃ me kuru te namaḥ ||

iti mantraṃ japantyastāḥ pūjāṃ cakruḥ kumārikāḥ |

ityādi | rukmiṇyā api udvāhaprakaraṇe kṛṣṇāgamanavilambottaraṃ

vacanam -

durbhagāyā hi me dhātā nānukūlo maheśvaraḥ |

Page 223: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

devī ca vimukhā gaurī rudrāṇī girijā satī ||

ityādyuktvā,

kanyā cāntaḥpurātprāgādbhaṭairguptāmbikālayam |

padbhyāṃ viniryayau draṣṭuṃ bhavānīpādapallavam ||

ityādinā tadarcanānmanorathasiddhyādikaṃ varṇitam |

umā śailendratanayā gaurī gandharvasevitā || 177 ||

ukāraḥ śivavācakastasya mā lakṣmīḥ | uṃ paraśivaṃ māti

paricchinattīti vā | atasīkusumasaṅkāśatvādabhedopacārādumā vā |

haridrāvarṇavattvādapyevaṃ vā | kīrtikāntisvarūpatvādvā | yā devī

sarvabhūteṣu kāntirūpeṇetyādivacanāt |

umātasīhaimavatīharidrākīrtikāntiṣvi iti viśvaḥ | u ityāmantraṇe | meti

niṣedhe | bālye tapasyantī bhagavatī mātrāmantrya niṣiddhetyumā vā |

taduktaṃ kālikāpurāṇe -

yato nirastā tapase vanaṃ gantuṃ tu menayā |

umeti tena someti nāma prāpa tadā satī ||

iti | brahmapurāṇe -

aparṇā tu nirāhārā tāṃ mātā pratyabhāṣata |

umā iti niṣedhantī umetyeva tadābhavat ||

sā tathoktvā tayā mātrā devī duścaracāriṇī |

tenaiva nāmnā lokeṣu vikhyātā surapūjitā ||

iti | padmapurāṇe puṣkarakhaṇḍe -

tato'ntarikṣāddivyā vāgabravīdbhuvanatraye |

umeti tu tvayā mene yaduktaṃ tanayāṃ prati ||

umeti nāma tenāsyā bhuvaneṣu bhaviṣyati |

iti | uḥ uttamā ca sā mā cittavṛttiśceti vā | taduktaṃ sūtasaṃhitāyām -

Page 224: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

parānubhūtiṃ bhavapāśanāśinīṃ sadāśivasyāpyatiśobhanāḍhyām |

umābhidhāmuttamacittavṛttiṃ namāmi nānāvidhalokavaibhavām ||

iti | athavā

praṇavaghaṭakairakārokāramakārairviṣṇuśivabrahmavācakairghaṭitatvātt

rimūrtyātmiketyādayaḥ praṇavārthā iha yojyāḥ | ata evāsya padasya

devīpraṇava iti saṃjñeti rahasyavidaḥ | uktañca ca laiṅge bhagavatīṃ prati

paraśivenaiva -

akārokāramakārā madīye praṇave sthitāḥ |

ukāraṃ ca makāraṃ ca akāraṃ ca krameritam ||

tvadīyaṃ praṇavaṃ viddhi trimātraṃ plutamuttamam |

iti | mahāvāsiṣṭhe'pi- oṃkārasāraśaktitvādumeti parakīrtiti | tatraiva -

suptānāmatha buddhīnāmamātroccāraṇāddhṛdi |

nityaṃ trailokyabhūtānāmumetīndukalocyate ||

iti | sarvaprāṇināṃ svāpe bodhe vā hṛdyanāhatanādātmanā

akārādimātrātrayaśūnyasya praṇavanādabhāgasya

śabdabrahmātmakasya

nityamuccāraṇāddhṛdambujacchidrākāśadaharākāśaśivasya

śirasīndukalā bindurūpeṇa sthiteti taṭṭīkāyām |

vāyavīyasaṃhitāyāmapi oṃkārākṣaraṃ brahmetyupakramya

tadavayavānuktvā ardhamātrātmako nādaḥ śrūyate

liṅgamūrdhanītyuktam | haṃsopaniṣadyapi hṛdayābjadalabhedena

haṃsāvasthāne matibhedānuktvā liṅge suṣuptiḥ padyatyāge turīyā

haṃsasya liṅgamūrdhasthānā devī laye sati turyātītāvasthetyuktam |

yadvā icchāśaktirumākumārīti śivasūtre yogināmicchāyā umeti

saṃjñoktā tadrūpā vā | uktañca bhagavatā kṛṣṇadāsena -

parabhairavatāmuktāṃ grasamānasya śāśvatīm |

tasyaiva yogino yecchāśaktistāṃ nigadantyumām ||

iti | iyaṃ ca vināyakapīṭhādhiṣṭhātrī umādevī vināyake iti pādmāt |

umā sindhuvane nāmnetyapi pādma eva smaryate | ṣaḍvārṣikakanyārūpā

Page 225: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

vā umā ṣaḍvārṣikī mateti kanyāprakaraṇe dhaumyavacanāt | śailendrasya

parvatarājasya himavatastanayā putrī | jātā śailendragehe sā

śailarājasutā tata iti devīpurāṇe nirvacanam | gauravarṇatvādgaurī | gaurī

gaurāṅgadehatvāditi mahāvāsiṣṭhāt | ṣidgaurādibhyaśceti ṅīṣ |

varuṇasya priyā gaurīti pādye | nadībhede'pi gaurī syāddaśābdāyāṃ ca

yoṣitīti kośe ca | tena tattatsvarūpeti vā | devīpurāṇe tu -

yogāgninā tu yā dagdhā punarjātā himālayāt |

śaṅkhakundenduvarṇā cetyato gaurīti sā smṛtā ||

ityuktam | iyañca kānyakubjapīṭhādhiṣṭhātrī | kānyakubje tathā gaurīti

pādyāt | gandharvairviśvāvasuprabhṛtibhiḥ sevitā | gandharvairaśvairvā

sevitā'śvārūḍhākhyā devī vā | divyagānameva vā gandharvaḥ || 177 ||

viśvagarbhā svarṇagarbhāvaradā vāgadhīśvarī |

viśvaṃ prapañcajātaṃ garbhe yasyāḥ | svarṇaṃ hiraṇyaṃ garbhe

yasyāḥ | svarṇasya garbhabhavā vā | taduktaṃ vāyupurāṇe -

hiraṇyamasyā garbho'bhūddhiraṇyasyāpi garbhajaḥ |

yasmāddhiraṇyagarbhaḥ sa purāṇe'sminnirucyate ||

iti | yadvā arṇānāṃ varṇānāṃ mātṛkāṇāṃ garbhaḥ śobhano yayā

sā | mātṛkāpratipādyeti yāvat | bahvarthagarbhitaḥ śabda iti prayogāt |

svarṇāḥ śobhanārṇā mantrā garbhe yasyā iti vā | avaradeti caturakṣaraṃ

nāma | avarānanāryānasurān dyati khaṇḍayatīti tathā | avantītyavāḥ

kāntimanto radā dantā yasyā vā | kāntyarthakādavateḥ pacādyac |

vācāmadhīśvarī svāminī |

dhyānagamyāparicchedyā jñānadā jñānavigrahā || 178 ||

dhyānena vibhāvanena gamyā jñeyā | te dhyānayogānugatā apaśyan

devātmaśaktiṃ svaguṇairnigūḍhāmiti śruteḥ | abhāvapratiyogitvaṃ

paricchedyatvaṃ tadabhāvādaparicchedyā |

deśataḥ paricchedo hyatyantābhāva eva | kālatastu dhvaṃsaprāgabhāvau |

vastutastvanyonyāṃ bhāva iti sthiteḥ | jñānaṃ

kaivalyapradatvenābhimataṃ dadātīti jñānadā | tathā coktaṃ

Page 226: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

talavakāropaniṣadi- tasminnākāśe striyamājagāma

bahuśobhamānāmumāṃ haimavatīṃ tāṃ hovāca kimetadyakṣamiti

brahmeti hovācetyādi | skānde'pi -

īdṛśī paramā vidyā śāṅkarī bhavanāśinī |

prasādādeva jantūnāṃ śaktereva hi jāyate ||

iti sūtasaṃhitāyāmapi -

vidyārūpā yā śivā vedavedyā satyānandānantasaṃvitsvarūpā |

tasyā vācaḥ sarvalokaikamāturbhaktyayaiva syādambikāyāḥ prasādāt ||

iti | jñānaṃ dadāti khaṇḍayatīti vā | jñānaṃ bandha iti tu śivasūtre

prathamonmeṣe sūtramekaṃ tatra tvakārasya praśleṣo'pyastītyuktam |

caitanyamātmeti pūrvasūtreṇa saṃhitāpāṭhe tathā sambhavāt |

tṛtīyonmeṣe'pi tādṛśaṃ sūtramaparaṃ tatra tu na praśleṣaḥ

sambhāvyate | ātmā cittamiti pūrvasūtrāt | tacca vyākhyātaṃ vārtike -

antaḥsukhādisevadyavyavasāyādivṛttimat |

bahistadyogyanīlādidehādiviṣayonmukham ||

bhedābhāsātmakaṃ cāsya jñānaṃ bandho'nurūpiṇaḥ |

tatprāśitatvādevāsāvaṇuḥ saṃsarati dhruvam ||

iti | tadidaṃ saṃvittvāpādakaṃ jñānaṃ nāśayatītyarthaḥ | ata eva

dvitīyonmeṣe sūtrāntaraṃ jñānamannamiti | vārtikaṃ ca -

jñānaṃ bandha iti proktaṃ yatprāktatparayoginaḥ |

anātmanyātmatājñaptirannaṃ grasyata ityataḥ ||

iti | jñānameva vigrahaḥ śarīraṃ yasyāḥ sarvasya jagato

jñānātmakatvāt | taduktaṃ viṣṇupurāṇe dvitīyeṃ'śe -

jñānameva paraṃ brahma jñānaṃ bandhāya ceṣyate |

jñānātmakamidaṃ viśvaṃ na jñānādvidyate param ||

vidyāvidyeti maitreya jñānamevopadhāraya ||

Page 227: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | jñānasya vigraho vistāro yasyāḥ sakāśāditi vā || 178 ||

sarvavedāntasevadyā satyānandasvarūpiṇī |

sarvairvedāntairupaniṣatsamūhaiḥ samayagvedyā | uktañca vārāhe -

eṣā triśaktiruddiṣṭā nayasiddhāntagāminī |

eṣā jñānātmikā śaktiḥ sarvavedāntagāminī ||

iti | satyamānandaśca svarūpaṃ yasyāḥ | atra satyeti bhinnaṃ

padamāśrityāmeyātmetyekaṃ padaṃ kartuṃ śakyate | sacca

tyaccābhavaditi śruteḥ satyā | prāṇānnādityarūpā vā | saditi

prāṇastītyannamayamityasāvāditya iti śruteḥ | sati yeti vikarṣeṇa

tryakṣaratvepyuccāraṇaṃ melanena dvyakṣarasyaiveti jñeyam | idañca

iyādipūraṇa iti chandaḥsūtravyākhyānāvasare chandobhāskare

prapañcitamasmābhiḥ | satsu sādhuriti vā satyā | satyabhāmā svarūpeti

vā | ānandaḥ svarūpamasyā ityānandarūpiṇī | ata

evottaramīmāṃsāyām- ānandādayaḥ pradhānasyeti tārtīyīkādhikaraṇe

ānandādidharmāṇāṃ svarūpatvādeva vidyānta- reṣūpasaṃhāraḥ

sādhitaḥ |

lopāmudrārcitā līlākḷptabrahmāṇḍamaṇḍalā || 179 ||

lopāmudrayāgastyapatnyā kartryārcitopāsitā | taduktaṃ

brahmāṇḍapurāṇe- patnyasya lopāmudrākhyā māmupāsteti bhaktita iti |

tripurāsiddhānte'pi -

agastyapatnyā lopākhyamudrāyāḥ parameśvarī |

prasannatvādiyaṃ devī lopāmudreti gīyate ||

iti | ata eva lopāmudrā cāsāvarcitā cetyapi suvacam |

lopāmudrākhyavidyayā karaṇena vā pūjitā | vidyātṛtīyakhaṇḍena

kuryātsarvopacārakāniti kādimatāt | līlāmātreṇānāyāsena kḷptāni

brahmāṇḍamaṇḍalāni yasyāḥ | taduktamasmābhirdevīstave -

vidhiviṣṇumukhāmarodayasthitināśeṣu śivo'pyanīśvaraḥ |

jagadamba tava tvayaṃ kramaḥ kṣaṇamuddālakapuṣpabhañjikā ||

Page 228: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | uddālaketyādinavākṣaraṃ krīḍāviśeṣasya nāma | śaktisūtramapi-

svecchayā svabhittau viśvamunmīlayatīti || 179 ||

adṛśyā dṛśyarahitā vijñātrī vedyavarjitā |

dṛśyavilakṣaṇatvādadṛśyā | cakṣurādīndriyāyogyā vā | na

dṛṣṭerdraṣṭāraṃ paśyediti śruteḥ | uktañca devībhāgavate

tṛtīyaskandhe- nirguṇasya mune rūpaṃ na bhaveddṛṣṭigocaramiti prakramya

nirguṇā durgamā śaktirnirguṇaśca paraḥ pumānityantam | dṛśyasya

vyāvahārikasya

pāramārthikabhāvavattvāddṛśyarahitā | nirviṣayā saṃvidvā | viśeṣeṇa

jānātīti vijñātrī | vijñātāramare kena vijānīyāditi śruteḥ | vedyasya

padārthāntarasyānavaśeṣeṇa sarvajñatvādvedyavarjitā | vedyasya

pāramārthikābhāvavatī vā |

yoginī yogadā yogyā yogānandā yugandharā || 180 ||

yoga ekatvabhāvanā tadvattvāttatpradatvāttadyogyatvācca yoginī

yogadā yogyā ca | yogādyacceti yatpratyayaḥ | taduktaṃ viṣṇupurāṇe -

jñānendriyāṇi sarvāṇi nigṛhya manasā saha |

ekatvabhāvanāyogaḥ kṣetrajñaparamātmanoḥ ||

iti | taṃ vidyādduḥkhasaṃyogaviyogaṃ yogasaṃjñitamiti gītāsu |

yogaścittavṛttinirodha iti pātañjalasūtraṃ ca | sa ca mantro layo haṭho rājeti

caturvidhaḥ | rājayogo'pi sāṃkhyatārakāmanaskabhedāttrividhaḥ |

tattallakṣaṇāni tu vistarabhayānnocyante | yadvā | maṅgalādisaṃkaṭāntā

aṣṭau yoginyaḥ ṣaḍviṃśativarṣaiḥ punaḥpunaḥ parivartamānā

jyotiḥśāstre, ḍākinyādayaśca sapta mantraśāstre prasiddhāstadrūpā |

athavā yogo viṣayasaṅgo bhoga iti yāvat | tena

bhoktṛbhogapradabhogyatritayarūpeti nāmatritayārthaḥ | taduktaṃ

śvetāśvataropaniṣadi- bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ

proktaṃ trividhaṃ brahmetaditi | atredaṃ bodhyam | māyā pradhānaṃ

svatantramiti sāṃkhyāḥ | śivasya sā śaktireveti vedāntinaḥ |

śaktirityanena paratantratocyata iti vivaraṇācāryāḥ | sā triguṇā |

guṇāśca parasparābhibhāvakāḥ |

Page 229: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

rajastamaścābhibhūya sattvaṃ bhavati bhārata |

rajaḥ sattvaṃ tamaścaiva tamaḥ sattvaṃ rajastathā ||

iti gītokteḥ | tena sā trividhā paryavasyati |

rajastamasoratyantābhibhavādviśuddhasattvāttmakaikā |

īṣadudbhūtarajastamobhyāṃ malinasattvā dvitīyā |

atyantābhibhūtarajaḥsattvābhyāmasatprāyā kevalatamomayī tṛtīyeti |

tāsvādyāvacchinnā cidīśvaranāmnī bhogapradā yogadetyucyate |

dvitīyāvacchinnā jīvanāmnī bhoktrī yoginī | tṛtīyāvacchinnā

jaḍavastunāmnī bhogyā yogyetyucyata iti vivekaḥ | yogaḥ

śivaśaktisāmarasyamevānando yasyāḥ | nidrāyā

ānandapradhānatvādyoganidreti vārthaḥ | sā ca devyeveyam | tathā ca

harivaṃśe- yāpyānandaghanā yoganidreti jagati sthitetyupakramya -

deveṣvapi dadhāraināṃ nānyo nārāyaṇādṛte |

sakhī sadāśivasyaiṣā māyā viṣṇoḥ śarīrajā ||

saiṣā nārāyaṇamukhe dhṛtyā kamalalocana |

lokānalpena kālena bhajate bhṛśamohinī ||

iti | yogānandākhyo nṛsiṃhastadrūpā vā | mohinīmukhyetyekapadaṃ

svīkṛtyeha ayogānandeti nāmadvayaṃ suvacam | yogaḥ saṅgo na vidyate

yasyāḥ | asaṅgo nahi sajjata iti śruteḥ | ayaḥ parvatarūpā vā | abhedyeti

tātparyārthaḥ | ayena śubhāvahavidhinā uṃ paraśivaṃ gacchatīti vā |

nandā alakanandātmakagaṅgārūpā vā | pratipatṣaṣṭhyekādaśīrūpā

vā | nandā bhagavatī nāma yā bhaviṣyati nandajeti

mārkaṇḍeyapurāṇoktamūrtiviśeṣarūpā vā | sarasvatyā eva

sthānaviśeṣayogādānandeti saṃjñā vā | nandā himavataḥ pṛṣṭha iti

pādyāt | puṣkaraprāntasthanadīviśeṣarūpā vā | tadapyuktaṃ pādya eva

puṣkaramāhātmye -

puṇyā puṇyajalopetā nadīyaṃ brahmaṇaḥ sutā |

nandā nāmnīti vipulā pravṛttā dakṣiṇāmukhī ||

agacchannapi yastasyā nāma gṛhṇati mānavaḥ |

sa jīvansukhamāpnoti mṛto bhavati khecaraḥ ||

Page 230: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | nāmaniruktirvarāhapurāṇe -

yathāgataṃ tu te jagmurdevīṃ sthāpya hime girau |

saṃsthāpyānanditā yasmāttasmānnandā tu sā'bhavat ||

iti | devīpurāṇe tu -

nandate suralokeṣu nandane vasate'thavā |

himācale mahāpuṇye nandādevī tataḥ smṛtā ||

iti | tatsvarūpamapi vārāhe -

gāyatryaṣṭabhujā yā tu caitrāsuramayodhayat |

saiva nandā bhaveddevī devakāryacikīrṣayā ||

svāyambhuve hatodaityo vaiṣṇavyā mandare girau |

mahiṣākhyo'suraḥ paścātsa vai caitrāsuro'bhavat ||

nandayā nihato vindhye mahābalaparākramaḥ |

jñānaśaktistu sā devī mahiṣo'jñānamūrtimān ||

ajñānaṃ jñānanāśyaṃ tu bhavatyeva na saṃśayaḥ | iti |

yugaṃ haste catuṣke'pi rathasīrāṅgayoryugaḥ |

yugaṃ kṛtādau yugale vṛddhināmauṣadhe'pi ca ||

iti viśvaprakāśoktyā rathasīrāṅgadhāriṇāmaśvavṛṣabhāṇāṃ

rathasīranirvāhakatvadarśanādiha sakalajagannirvāhakatvamātratātparyeṇa

yugandharetyucyate | śivaśaktiyugalasya kṛtādervā dhāraṇādyugandharā

saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidam iti khac | arurdviṣadajantasyeti

mum || 180 ||

icchāśaktijñānaśaktikriyāśaktisvarūpiṇī

icchājñānayatnarūpaguṇatrayaṃ svarūpamasyāḥ | uktañca

saṅketapaddhatau -

icchā śiraḥpradeśaśca jñānā ca tadadhogatā |

Page 231: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kriyāpadagatā hyasyā evaṃ śaktitrayaṃ vapuḥ ||

iti | vāmakeśvaratantre'pi -

tripurā trividhā devī brahmaviṣṇvīśarūpiṇī |

jñānaśaktiḥ kriyāśaktiricchāśaktyātmikā priye ||

iti | atra jñānecchāyatnānāṃ pūrvapūrvasyottarottaraṃ prati

kāraṇatvasya kḷptasya krameṇa śaktitrayasya nirdeśābhāve'pi

karoteryatne śaktatvādeva kriyāśabdo yatnaparaḥ | uktañca laiṅge -

dhṛtireṣā madādiṣṭā jñānaśaktiḥ kṛtirmatā |

icchārūpā tathā jñānā dve vidye ca na saṃśayaḥ ||

iti | calanātmakakriyāparā eva vā | sā ca pañcavidhetyuktaṃ

yajñavaibhavakhaṇḍe -

spandaścaiva parispandaḥ prakramaḥ pariśīlanaḥ |

pracāra iti vidvadbhiḥ kathitāḥ pañca tāḥ kriyā ||

āṅpraśleṣaprayukto dīrghaḥ | sarvāsāṃ jagatīnāṃ dhārā

paramparā | janyajanakayorabhedāt iti | mālinīvijayatantre -

yā sā śaktirjagaddhātuḥ kathitā brahmaṇaḥ parā |

icchātvaṃ tasya sā devī sisṛkṣoḥ pratipadyate ||

evametaditi jñeyaṃ nānyatheti suniścitam |

jñāpayantī jhaḍityantarjñānaśaktirnigadyate ||

evaṃbhūtamidaṃ vastu bhavatviti yadā punaḥ | jñātvā tadeva tadvastu kurvantyatra kriyocyate ||

iti | vāsiṣṭharāmāyaṇe -

śivaṃ brahma viduḥ śāntamavācyaṃ vāgvidāmapi |

spandaśaktistadicchemaṃ dṛśyābhāsaṃ tanoti sā ||

sākārasya narasyecchā yathā vaikalpanāpuram |

Page 232: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | dṛśyābhāsānubhūtānāṃ karaṇātsocyate kriyeti ca |

dṛśyābhāseṣvanubhūtānāmutpattyāptivikṛtisaṃskṛtilakṣaṇacaturvidhap

halānāṃ tu kāraṇāditi tu tattaṭṭīkāyāṃ vyākhyātam |

sarvadhārā supratiṣṭhā sadasadrūpadhāriṇī || 181 ||

sarvamādhāro yasyā iti vā | sarveṣvantaryāmitayā sthiteti yāvat |

sarveṣāmādhārarūpeti vā | taduktaṃ mārkaṇḍeyapurāṇe -

ye'rthā nityā ye vinaśyanti cānye ce'rthāḥ sthūlā ye ca sūkṣmācca

sūkṣmāḥ |

yaccāmūrtaṃ yacca mūrtaṃ samastaṃ yadyadbhūteṣvekamekañca

kiñcat ||

ye'rthā bhūmau ye'ntarikṣe'nyato vā teṣāṃ devi tvatta evopalabdhiḥ |

iti | na cāsminpakṣe strīliṅgānupapattiḥ | paravalliṅgaṃ

dvandvatatpuruṣayoriti sūtrāt | ādhāro'dhikaraṇamiti

sūtrānusāreṇādhārapadasya puṃliṅgatvaniścayāditi vācyam |

nirguṇabrahmaṇi kathanīye pratyuta tasyaiva yuktatvāt | tathāhi |

sattvādiguṇatrayasyopacayaḥ puṃstvam | apacayaḥ strītvam | sāmyaṃ

napuṃsakatvaṃ | liṅgayonitadubhayābhāvarūpāṇāṃ

teṣāmacetaneṣvavyāpteḥ | sarvasyāpi jagatastriguṇātmakatayā

devībhāgavatādau pratipāditatvena teṣāṃ sarvatra sambhavāt |

upacayādeḥ sāvadhikatvena pratipāditārthaṃ kiñcidapekṣyopacayādayaḥ

santyeveti liṅgatrayasyāpi kevalānvayitvādvyavasthayā vivakṣānusāreṇa

prayogaḥ | sarvametadabhipretyoktaṃ mahābhāṣye- saṃstyānaprasavau

liṅgamāstheyau svakṛtāntata iti |

saṃstyānaṃ styāyaterḍraṭstrī sūteḥ sap prasavaḥ pumān |

ubhayorantaraṃ yacca tadabhāve napuṃsakam ||

iti ca | liṅgamaśiṣyamiti ca | sambandhamanuvartiṣyate ko'sāvanumāno

nāmeti prayogaśca | bandhuni bahuvrīhāviti sautraprayogaśca | evaṃ

satyavyavasthā māprasāṅkṣīditi

liṅgānuśāsanapravṛttirniyamādṛṣṭamātraprayojanikā | cetaneṣu

tūbhayavidhaliṅgasamuccayavivakṣayaiva ajādyataṣṭābityādayaḥ | tena

paśvekatvavalliṅgamapi vivakṣitamiti sādhayatastathā ca

liṅgamityadhikaraṇasya nirodhaḥ | tataśca triguṇātītāyāṃ cicchaktau

Page 233: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sarvajaganmātari tripurasundaryāṃ dvividhisyāpi strīliṅgasya

saguṇacetanānantaramapekṣyāsaṅkucitavṛttikatvena

nirargalatvamabhipretya vāgdevatābhiḥ strīliṅgameva prayujyate

niyamāddṛṣṭānusaraṇāya tu tatra tatra

liṅgānuśāsanānuguṇyamasmābhiḥ pradarśyate na

punarapaśabdatvanirāsāyeti dik | śobhanā pratiṣṭhā jagato'dhiṣṭhānaṃ

supratiṣṭhākhyaviṃśatyakṣarachandoviśeṣarūpā vā | sadbrahmā |

asatsadbhinnaṃ jagat | anirvacanīyasya jagataḥ sadasadvilakṣaṇatve'pi

sadvilakṣaṇatvamātreṇāsatpadena grahaṇam | asadvā idamagra

āsītkathamasataḥ sajjāyetetyādiśrutiṣvanyataravailakṣaṇyenaiva

prayogadarśanāt | tayoḥ rūpe dhārayatīti tathā | athavā sadvyavahārikaṃ

satyaṃ pāramārthikaṃ vā asattucchaṃ te eva rūpe viṣayau dhārayati

bhāsayati | sadasadviṣayakajñānadvayasvarūpetyarthaḥ |

sanmātraviṣayakacaramavṛttivadasanmātraviṣayikāyā api

vṛttervikalpākhyāyāḥ sattvāt | tathā ca pātañjalasūtram-

śabdāmātrānupātī vastuśūnyo vikalpa iti | gautamasūtramapi-

buddhisiddhaṃ tadasaditi | yadvā | bhāvābhāvaparau sadasacchabdau | tau ca

yogyatayā satyatvādabādhyatvādirūpau grāhyau |

satyatvāderdharmiṇo'pṛthaktvāt |

abādhyatvāderabhāvarūpadharmasyādhikaraṇasvarūpatvāt |

bhāvābhāvamātrasyādhiṣṭhānamiti vā | taduktaṃ skānde

yajñavaibhavakhaṇḍe -

yadyadastitayā bhāti yadyannāstitayāpi ca |

tattatsarvaṃ mahādevamāyayā parikalpitam ||

iti || 181 ||

aṣṭamūrtirajā jetrī lokayātrāvidhāyinī |

matsyapurāṇe -

lakṣmīrmedhā dharā puṣṭirgaurī tuṣṭiḥ prabhā dhṛtiḥ |

etābhiḥ pāhi tanubhiraṣṭābhirmāṃ sarasvati ||

iti mantraliṅgagamyā aṣṭau mūrtayo yasyāḥ | yadvā yogaśāstre -

Page 234: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

guṇabhedādātmamūrtiraṣṭadhā parikīrtitā |

jīvātmā cāntarātmā ca paramātmā ca nirmalaḥ ||

śuddhātmā jñānarūpātmā mahātmā saptamaḥ smṛtaḥ |

aṣṭamasteṣu bhūtātmetyaṣṭātmānaḥ prakīrtitā ||

iti | pañcamahābhūtāni sūryācandramasau

jīvātmasvargadīkṣitānāmanyatama eka ityaṣṭasaṃkhyā mūrtayo yasyāḥ

| bhūtāni puṣpavantau svariti devyaṣṭamūrtaya iti śaktirahasyāt |

viṣṇupurāṇe'pi prathameṃ'śe -

sūryo jalaṃ mahī vahnirvāyurākāśa eva ca |

dīkṣito brāhmaṇaḥ soma ityaṣṭau mūrtayo matāḥ ||

patnyaḥ suvarcalā coma sukeśī cāparā śivā |

svāhāditistathā dīkṣā rohiṇī ca yathākramam ||

śanaiścarastathā śukro lohitāṅgo manojavaḥ |

skandaḥ svargo'tha santāno budhaścānukramātsutāḥ ||

iti | laiṅge tūktam -

aṣṭau prakṛtayo devyā mūrtayaḥ parikīrtitāḥ |

tathā vikṛtayastasyā dehā baddhavibhūtayaḥ || iti |

bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca |

ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā ||

iti | bhagavatā gītā mūrtayo yasyā iti vā | kulāṣṭakasvarūpetyartho vā |

tacca samayācārasmṛtau -

gaṇikā śauṇḍikī caiva kaivartī rajakī tathā |

tantrakārī carmakāri mātaṅgī puṃścalī tathā ||

iti | athavā svalpāṅgī dīrghakeśī yā sānaṅgakusumā matetyādinā

rudrayāmale aṣṭānāṃ lakṣaṇānyuktāni | lakṣyāṇi tu tṛtīyāvaraṇe

prasiddhāni tadaṣṭakarūpā | brāhmyādivaśinyādisvarūpeti vā |

ajāmekāṃ lihitaśuklakṛṣṇāmityādiśrutiprasiddhāyā avidyārūpāyā

Page 235: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ajāyā jetrī | jñānarūpatvādajñānanāśiketi yāvat | lokānāṃ

caturdaśasaṃkhyānāṃ yātrāṃ palayaṃ saṃrakṣaṇaṃ vā vidhātuṃ

śīlamasyāḥ |

ekākinī -

ekākinī dvitīyarāhityāt | ekādākiniccāsahāya iti pratyayaḥ |

so'bibhettasmādekākī bibheti sahāyamīkṣāṃcakre yanmadanyannāsti

kasmānnu vibhemīti tata evāsya bhayaṃ vīyāyeti bṛhadāraṇyakaśruteḥ |

devīpurāṇe -

ekaiva lokān grasati ekaiva sthāpayatyapi |

ekaiva sṛjate viśvaṃ tasmādekākinī matā || iti |

bhūmarūpā nirdvaitā dvaitavarjitā || 182 ||

yatra nānyatpaśyati nānyacchṛṇotītyādinā yo vai bhūmā

tatsukhamityantena śrutau pratipādito bhūmā brahmaiveti bhūmādhikaraṇe

nirṇītarūpatvādbhūmarūpā | yadvā bahorlopo bhū ca bahoriti nipanno

bahvarthako bhūmaśabdaḥ | tataścaikākinyapi bahurūpetyarthaḥ | taduktaṃ

devīpurāṇe -

ekāpyupādhite bhūmā śivā sarvatra viśrutā |

yathānurajyate varṇairvicitraiḥ sphaṭiko maṇiḥ ||

tathā guṇavaśāddevī bhūmānāmeti varṇyate |

eko bhūtvā yathā meghaḥ pṛthaktvena ca tiṣṭhati |

varṇato rūpataścaiva tathā guṇavaśādumā |

nabhasaḥ patitaṃ toyaṃ yathā nānārasaṃ bhavet ||

bhūme rasaviśeṣeṇa tathā guṇavaśādumā |

yathā dravyaviśeṣeṇa vāyurekaḥ pṛthagbhavet ||

durgandho vā sugandho vā tathā guṇavaśādumā |

yathā vā gārhapatyogniranyasaṃjñāntaraṃ vrajet ||

dakṣiṇāhavanīyādi brahmādiṣu tathaiva sā |

ekatvena ca bhūmnā ca proktā devī nidarśanaiḥ ||

Page 236: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tasmādbhaktiḥ parā kāryā sarvagatvaprasiddhayaḥ |

iti | kūrmapurāṇe'pi -

ekā kāmeśvarī śaktiranekopādhiyogataḥ |

parāvareṇa rūpeṇa krīḍate tasya sannidhau ||

iti | yatra nānyatpaśyati ityādinā yadalpaṃ tanmartyamityantena śrutau

dvaitadarśanasyānityaviṣayakatāpratipādanena tasya heyatvānnirgataṃ

dvaitaṃ yasyāṃ sā nirdvaitā | na punardvaitaṃ pūrvaṃ sthitaṃ

paścānnirgatam | mūlata eva tu nāstītyāha- dvaitavarjiteti |

bhedasyātāttvikatvena sārvakālikāttadabhāvāditi bhāvaḥ || 182 ||

annadā vasudā vṛddhā brahmātmaikyasvarūpiṇī |

annaṃ janebhyo dadāti | vasu dhanaṃ ratnaṃ ca dadāti | tathā ca

bṛhadāraṇyake- sa vā eṣa mahānaja ātmānnādo vasudāno vindate vasu ya

evaṃvedeti | atrānnamāsamantāddadātītyevameva

vyākhyātaṃ sāmpradāyikaiḥ | vṛddhā jaraṭhā | tvaṃ jīṇā daṇḍena

vañcasīti śruteḥ | vañcasi gacchasītyarthaḥ |

sarvajyeṣṭhatvājjagadrūpeṇābhivṛddhatvādvā vṛddhā | vardhayati jagaditi

vā ṇijantātkartari ktaḥ | brahmaṇā caitanyena saha ātmanāṃ

jīvānāmaikyameva svaṃ nijaṃ rūpamasyāḥ | yadvā brahmātmanoḥ

śivajīvayoraikyameva svaṃ sarvasvaṃ pratipādyaṃ yasya sa haṃsamantro

rūpamasyā iti | taduktaṃ skānde yajñavaibhavakhaṇḍe -

athavā jīvamantro'yaṃ jīvātmapratipādakaḥ |

ahaṃśabdasya rūḍhatvālloke jīvātmavastuni ||

śaktimantraḥ sakārākhyaḥ parameśvaravācakaḥ |

prakṛtārthe prasiddhatvātprasiddhaḥ parameśvaraḥ ||

mahadādyaṇuparyantaṃ jagatsarvaṃ carācaram |

jāyate vartate caiva līyate parameśvare ||

saṃsāritvena bhāto'haṃ sa eva parameśvaraḥ |

Page 237: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

so'hameva na sandehaḥ svānubhūtipramāṇataḥ ||

iti | etena triśatyāṃ haṃsamantrārtharūpiṇīti nāma vyākhyātam |

bṛhatī brāhmaṇī brāhmī brahmāndā balipriyā || 183 ||

mahato mahīyatvādbṛhatī | ṣaṭtriṃśadakṣaracchandoviśeṣarūpā

vā | na ca gāyatrī chandasāmasīti kaurmavacanavirodhaḥ |

ubhayātmatvāṅgīkāre tadabhāvāt | ata eva bṛhatsāma tathā sāmnāmiti

bhagavato vāsudevasya viśvarūpavarṇane gītāvacanasya bhagavatyā

viśvarūpavarṇanārthena jyeṣṭhaṃ sāma ca sāmasviti kaurmavacanena na

virodhaḥ | talavakāriṇāṃ śākhāyāmudutyaṃ

citramityanayorṛcorgīyamānaṃ sāma jyeṣṭhasāmetyujjvalāyāṃ

haradattokteḥ | bṛhatsāma tu sattvaṃ naścitretyasyāmṛci gīyamānaṃ

prasiddhameva | bṛhajjyeṣṭhaśabdayoḥ paryāyatvasambhavācca | tena

jyeṣṭhasāmarūpeti vā bṛhatsāmarūpeti vā vyākhyā | brāhmaṇī

phañjikā spṛkkā dvijapatnīṣu viśruteti viśvakośādauṣadhiviśeṣarūpā

dvijastrīmātrarūpā vā saṃvidviśeṣarūpā vā | uktaṃ ca

samayācārasmṛtau- brāhmaṇī śvetapuṣpāḍhyā saṃvitsā devatātmiketi

| athavā śivasya brāhmaṇatvajātimattvādbrāhmaṇī | tathā ca chandogye

śrūyate- virūpākṣo'si dantārciriti śivaṃ prakṛtya tvaṃ deveṣu

brāhmaṇo'syahaṃ manuṣyeṣu brāhmaṇo brāhmaṇamupadhāvatyupa

tvādhāvāmīti parāśara- āditya- kaurma- vāsiṣṭha- laiṅgeṣu smaryate |

brāhmaṇo bhagavānsāmbo brāhmaṇānāṃ hi daivatam |

viśeṣād brahmaṇo rudramīśānaṃ śaraṇaṃ vrajet ||

iti | viṣṇubhāgavate'pi- na me garbhamimaṃ brahmannityādinā

śivakopādbibhyatyādityā tasya brāhmaṇatvaṃ vyaktīkṛtamiti tu

śivatattvaviveke draṣṭavyam | avidyātiriktajaḍajātisadbhāve mānābhāva

ityata āha brāhmī | brāhmo jātāviti nipātanātsādhuḥ | vāgātmikā vā |

brahmaivānando yasyāḥ saguṇāyāḥ | matvarthīyācpratyayena

brahmānandavatī vā | balino vidyānirāsasamarthāḥ kāmādiśatrujetāraḥ

priyā dayāpātraṃ yasyāḥ | balināmako rājā priyo yasya vāmanasya

tadabhinnā vā | pūjopahārāḥ priyā yasyā vā || 183 ||

bhāṣārūpā bṛhatsenā bhāvābhāvavivarjitā |

Page 238: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

saṃskṛtaprākṛtādibhāṣā rūpaṃ yasyāḥ | bhāṣābhirnirūpyata iti vā |

taduktam -

saṃskṛtenaiva kepyāhuḥ kecinmlecchādibhāṣayā |

sādhāraṇyena ke'pi tvāṃ prākṛtenaiva kecana ||

iti | bṛhatī apārā senā caturaṅgabalaṃ yasyāḥ |

bṛhatsenākhyarājaviśeṣarūpā vā | bhāvā dravyaguṇādayo'bhāvāḥ prāgabhāvādayastairubhayairapi vivarjitā |

nanūbhayeṣāmabhāvasyāpyabhāvatvena tadvattve

kathamabhāvavivarjitatvam | kiñca

prāgabhāvadhvaṃsātyantābhāvādayo'pi dravyaguṇādipratiyogikā eva

vaktavyāḥ | prakārāntarāyogāt | tataśca dravyābhāvābhāve dravyatvaṃ

dravyābhāve ca dravyābhāvatvamevāpadyata iti kathaṃ

bhāvābhāvavivarjitatvamiti cet | na | vyāsapādaireva parihṛtatvāt |

taduktaṃ skānde yajñavaibhavakhaṇḍe -

adhiṣṭhānāvaśeṣo hi nāśaḥ kalpitavastunaḥ |

bhāvasyaiva hyabhāvatvaṃ nāśo bhāvasya bhāvatā ||

bhāvābhāvasvarūpābhyāmanya eva hi kalpitaḥ |

adhiṣṭhānasya nāśo na satyatvādeva sarvadā ||

iti | adhiṣṭhānasamasattākapadārthapratiyogikābhāvasya tadabhāvasya

cādhiṣṭhānādbhedena tatra vṛttitā |

adhiṣṭhānaviṣamasattākasyābhāvastvadhiṣṭhānasvarūpa eva na bhinnaḥ |

adhiṣṭhānaṃ tu satyatvādeva na naśyatīti samudāyārthaḥ |

sukhārādhyā śubhakarī śobhanā sulabhāgatiḥ || 184 ||

sukhenopavāsādirūpakāyakleśaṃ

dhyeyasvarūpaniyamanirbandhādikaṃ cāntareṇāpyārādhyā | tathā ca

kaurme himavantaṃprati bhagavatyā- vacanam- aśakto yadi māṃ

dhyātumaiśvaraṃ rūpamavyayamityādinottarottaraṃ

sulabhaprakāropadeśaḥ | na caitāvatā pāpamāśaṅkanīyamityāhuḥ |

śubhakarī śubhaṃ puṇyameva karoti

mokṣādipuruṣārtharūpatvācchobhanā sukhopāsyatvātsulabhā ca gatiḥ

Page 239: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prāptavyaṃ sthānam | gamyata iti gatiḥ phalam | jñānamupāyo vā

gatirmārge daśāyāṃ ca jñāne yātrābhyupāyayoriti viśvaḥ | eṣaiva

sarvabhūtānāṃ gatīnāmuttamā gatiriti kaurmāt | śobhanāyai sulabhāyai

gatyai nama iti caturthītrayeṇa prayogaḥ | atra śobhanāgatiḥ | sulabhāgatiriti

gatipadānuṣaṅgeṇa nāmadvayaṃ suvacam | tāvataiva

paunaruktyaparihārasambhavāt | atra hi śobhaneti padatrayaṃ paṭhyate |

sumukhī nalinī subhrūḥ śobhaneti yathāsthitamekaṃ nāma |

suvāsinyarcanaprītāśobhanetyatra caturakṣaramaśobhaneti dvitīyam |

prakṛte

cākārapraśleṣāyogātpārthakyāyogāccottarapadenaikavākyatāṃ

kalpayitvā paunaruktyamuddhiyata iti sthitiḥ | matiramatirityādirītyā

padacchedepyeṣaivopapattirmūlam |

bhagavatpādairviṣṇusahasranāmabhāṣye īdṛśībhirevopapattibhiḥ

padacchedasya nirṇītatvāt | yathā nidhiravyaya ityatra

padadvayasyaikanāmatvamavyayaḥ puruṣaḥ sākṣītyanena

paunaruktyaparihārāya | evaṃ sthavirodhruvaḥ śāśvatasthāṇuḥ

sarvavidbhānurvācaspatirudāradhīrityādiṣu | evaṃ

jānanojanajanmādirbhīma ityanena punaruktiparijihīrṣayā'tulaḥ śarabho

bhīma ityatrābhīma ityakārapraśleṣaḥ kṛtaḥ | evamiṣṭo viśiṣṭa ityādi |

tataśca chalākṣarasūtrāṇāmapīdṛśopapattimūlakatvena taduktarītyaiva

padacchede nātīvādaraḥ kartavyaḥ | anenaiva nyāyena

samāvedibhirvedamaryādayāpi paṭhyamāna ūhagrantho

nyāyāmūlakatvātpauruṣeya eveti nyāyavirodhe tasyāpramāṇyamicchanti

jaiminīyāḥ | prakṛte tūbhayathāpi paunaruktatyaparihārasambhave

prasavitrī pracaṇḍājñāpratiṣṭhaprakaṭākṛtiriti

pakārādināmaprāyapāṭhe jñetyasya bhinnapadatvasvīkāre

sandarbhaśudhyasāmañjasyāttatra pracaṇḍājñetyasyaikapadatvalipsayā

prakṛte gatipadānuṣaṅgeṇāpi nāmadvayaṃ svīkartumucitamiti dik |

sarvathaikameva nāmeti yadyāgrahastadaikameva padamiti suvacam |

śobhanā ca | sāvasulabhā ceti vigrahe sudurlabhetyarthaḥ | sudurlabhā

āgatiḥ punarāvṛttiryayā | janmachetrīti yāvat |

yasya no paścimaṃ janma yadi vā śaṅkaraḥ svayam |

tenaiva labhyate vidyā śrīmatpañcadaśākṣarī ||

iti brahmāṇḍapurāṇāt | yadvā | asulabhā gatirdurlabhaṃ janma

mānuṣādi tacchobhanaṃ yayetyarthaḥ | uktañca devībhāgavate -

Page 240: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yairna śrutaṃ bhāgavataṃ purāṇaṃ nārādhitā yaiḥ prakṛtiḥ purāṇī |

hutaṃ mukhe naiva dharāmarāṇāṃ teṣāṃ vṛthā janma gataṃ narāṇām

||

iti | viṣṇubhāgavate tvatraiva nārādhito yaiḥ puruṣaḥ purāṇa iti

dvitīyacaraṇaḥ paṭhyata iti bhedaḥ | śobhanā'suranāyiketyatra

śobhanānāmasurāṇāṃ prahlādādīnāmityarthaṃ nirvarṇya prakṛte

nāmatrayamapi suvacam || 184 ||

rājarājeśvarī rājyadāyinī rājyavallabhā |

rājñāṃ devarājādīnāṃ ye rājāno

brahmaviṣṇurudrāsteṣāmapīśvarī | rājarājasya kuberasyeśvarī vā |

rājyaṃ svārājyavaikuṇṭhakailāsādhipatyādikaṃ dātuṃ śīlamasyāḥ |

pūrvoktāni rājyāni vallabhāni priyāṇi yasyāḥ | rājyaśabdena tatpatayo

rājāno vā kathyante | ata eva śrīnagare teṣāṃ vāsaḥ smaryate | yadāha

dūrvāsaḥ -

madhyakṣoṇyāmamuyormahendranīlātmakāni ca sarāṃsi |

śātodarīsahāyānbhūpālānapi punaḥ punaḥ praṇumaḥ ||

iti | amuyorityasya trayodaśacaturdaśaprakārayorityarthaḥ |

rājatkṛpā rājapīṭhaniveśitanijāśritā || 185 ||

rājantī śobhamānā kṛpā yasyāḥ | rājñāṃ

nṛpāṇāmindrādīnāṃ ca pīṭheṣu siṃhāsaneṣu niveśitā nijā āśritā

yayā || 185 ||

rājyalakṣmīḥ kośanāthā caturaṅgabaleśvarī |

rājyābhimāninī lakṣmī rājyalakṣmīḥ | yasyā mantrastantrarāje

prasiddhaḥ | kośasya bhāṇḍāgārasya divyasya annamayādervā nāthā

svāminī | catvāri hastyaśvarathapādātarūpāṇyaṅgāni yeṣāṃ teṣāṃ

bālānāmīśvarī | aṅgānyeva balaṃ yeṣāṃ te'ṅgabalā vyūhāḥ |

caturavayavakā ye vyūhāsteṣāmīśitrī vā aṅgabaleśvaraśabda eva vā

vyūhavācī | tena dvigutvānṅīṣ | caturthavyūhātmetyarthaḥ | te ca

vāsudevādyā vaiṣṇaveṣu purāṇeṣviva śaivaśākteṣvapi purāṇeṣu

Page 241: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prasiddhāste ta ihodāhāryāḥ | śarīrapuruṣaḥ chandapuruṣo vedapuruṣo

mahāpuruṣa iti bahvṛcopaniṣaduktā vā |

sāmrājyadāyinī satyasandhā sāgaramekhalā || 186 ||

rājasūyena yaṣṭā maṇḍaleśvaro vā rājādhirājo vā samrāṭ |

tasya bhāvaḥ sāmrājyaṃ taddatte |

yeneṣṭhaṃ rājasūyena maṇḍalasyeśvaraśca yaḥ |

śāsti yaścājñayā rājñaḥ sa samrāṭ ------------ ||

ityagnipurāṇīyakośāt | satye anullaṅghye sandhe pratijñāmaryāde

yasyāḥ | sāgarāḥ samudrāṃ eva mekhalā kāñcī yasyā bhūmeḥ sā || 186 ||

dīkṣitā daityaśamanī sarvalokavaśaṅkarī |

dhiyaṃ jñānaṃ kṣiṇoti prāpayatīti dīkṣā | athāto dīkṣā kasya

sviddhetordīkṣita ityācakṣata ityārabhya taṃ vā etaṃ dhīkṣitaṃ santaṃ

dīkṣita ityācakṣata ityantādātharvaṇa- brāhmaṇāt |

śiṣyebhyo mantradānena pāpaṃ kṣapayatīti vā |

dīyate kṛpayā śiṣye kṣīyate pāpasañcayaḥ |

tena dīkṣeti kathitā --------------------------------- |

iti parānandatantrāt | sā asya sañjāteti dīkṣitastadabhinnā | daityānāṃ

bhaṇḍādīnāṃ śamanī nāśikā | sarvān lokān svavaśe kurute | vaśamiti

māntamavyayam |

pratiyogitvābhāvaḥ

sarvārthadātrī sāvitrī -

sarveṣāṃ caturṇāmarthānāṃ puruṣārthānāṃ dātrī |

tṛnnantayoge na loketi ṣaṣṭhayā eva niṣedhātkṛdyogalakṣaṇaṣaṣṭhyāḥ

tṛjakābhyāmiti samāsaniṣedhe'pi śeṣaṣaṣṭhyā samāsaḥ | uktañca

devīpurāṇe -

Page 242: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

dharmādīṃścintitānarthānsarvalokeṣu yacchati |

ato devī samākhyātā sarvaiḥ sarvārthasādhanī ||

iti | saviturjagatprasūteḥ paraśivasyeyaṃ sāvitrī | prajānāṃ ca

prasavanātsaviteti nigadyata iti viṣṇudharmottarāt |

savitṛprakāśakaraṇātsāvitrītyabhidhābhavet |

jagataḥ prasavitrīti hetunānena vāpi ca ||

iti bhāradvājasmṛteśca | sāvitrī prasavasthiteriti vāsiṣṭharāmāyaṇācca |

devīpurāṇe tu -

tridaśairarcitā devī vedayogeṣu pūjitā |

bhāvaśuddhasvarūpā ca sāvitrī tena sā samṛtā ||

ityuktam | devībhāgavate tu -

sravaṇaṃ syandanārthe ca dhātureṣa nipātyatre |

sravaṇe tejasotpattiḥ sāvitrī tena kathyate ||

ityuktam | iyaṃ ca puṣkaratīrthādhiṣṭhātrī devatā | taduktaṃ

padmapurāṇe- sāvitrī puṣkare nāmnā tīrthānāṃ pravare śubha iti ||

saccidānandarūpiṇī || 187 ||

sattvaṃ cittvamānandaśca rūpaṃ svarūpamata eva

vidyāntareṣūpasaṃhāryamasyā iti saccidānandarūpiṇī || 187 ||

iti bhāskararāyeṇa kṛte saubhāgyabhāskare |

saptamena śatenābhūdaṣṭamī bhogadākalā || 700 ||

iti śrī saubhāgyabhāskarābhikhye lalitā sahasranāma bhāṣye

saptamaśatakaṃ nāmāṣṭamīkalā || 8 ||

aṣṭamaśatakaṃ nāma navamī viśvā kalā

Page 243: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

deśakālāparicchinnā sarvagā sarvamohinī |

deśakālābhyāmaparicchinnā tatkṛtaparicchedābhāvavatī | uktañca

yogasūtre- sa pūrveṣāmapi guruḥ kālenānavacchedāditi | sa īśvaraḥ

pūrveṣāṃ brahmādīnāmapi guruḥ pitā |

kālenānavacchinnatvādityarthaḥ | iha nāstīti pratītiviṣayo'tyantābhāvo

deśataḥ paricchedaḥ | pūrvaṃ nāsīdagre na bhaviṣyatīti pratītiviṣayau

prāgabhāvadhvaṃsau kālataḥ paricchedaḥ | adhunā nāstīti

tvatyantābhāva eva | deśe vṛttau kālasya kāle vṛttau deśasya

cāvacchedakatvaniyamādidānīṃ goṣṭhe gaurna mandurāyāmiti

pratīterihādhunetyanayorekasyādhikaraṇatvenānyasyāvacchedakatvenollekh

āya prayoga iti granthāntareṣu vistaraḥ | īdṛśaparicchedābhāvo nāma

tatpratiyogitvābhāvaḥ pratiyogitvasambandhena tayorabhāvo vā

tadvatītyarthaḥ | taduktaṃ saurasaṃhitāyām -

pumānākāśavadvyāpī svātiriktaṃ mṛṣā yataḥ |

deśataḥ kālataścāpi hyananto vastutaḥ smṛtaḥ ||

iti | anantaśabdasya paricchedābhāvavānityarthaḥ | nanvatra vastutaḥ

paricchedābhāvo'pi smaryate | asti hi ayamayaṃ neti

pratītiviṣayo'nyonyābhāvo nāma vastutaḥ paricchedaḥ |

tatpratiyogitvābhāvaḥ kimiti nokta iti cet | tasya vādivipratipattiviṣayatvena

bahubhirnāmabhiḥ samarthayiṣyamāṇatvena pṛthaṅanirdeśyamāṇatvāditi

gṛhāṇa | tadevāha sarvagā | sarvaṃ vastumātraṃ gacchatyabhedena

prāpnotīti sarvagā | antātyantādhvetyādinā ḍaḥ | taduktaṃ

varāhapurāṇe trimūrtiṣu sṛṣṭināmikāṃ śvetaparvate tapaścarantīṃ

prati brahmaṇā varo vriyatāmityukte devyā vacanam -

bhagavannekadeśe'haṃ notsahe sthātumañjasā |

ato'rthaṃ tvāṃ varaṃ yāce sarvagatvamabhīpsatī ||

evamuktastadā brahmā sṛṣṭyai devyai prajāpatiḥ |

uvāca sarvarūpetvaṃ sarvagāsi bhaviṣyasi ||

iti | atra sarvagatvavivaraṇarūpasya sarvarūpe iti sambodhanasya

sarvābhinne

ityarthakatvātparikarāṅkurālaṅkāraḥ | sarvābhinnatvaṃ ca

siddhamevetyasītyuktam | ata eva sādhyatvadyotakasya

Page 244: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhaviṣyasītyasya sarvakṣetreṣu tava saguṇamūrtayo

bhaviṣyantītyetatparatvam | ataḥ sarvakṣetreṣu vidyamānetyapyarthaḥ |

sarvāntaryāmiṇīti vā | īdṛśārthatrayamapyabhipretyoktaṃ devīpurāṇe -

devyā vā eṣa siddhāntaḥ paramārtho mahāmate |

eṣā vedāśca yajñāśca svargaścaiva na saṃśayaḥ ||

devyā vyāptamidaṃ sarvaṃ jagatsthāvarajaṅgamam |

īḍyate pūjyate devī annapānātmikā ca sā ||

sarvatra śāṅkarī devī tanubhirnāmabhiśca sā |

vṛkṣeṣūrvyāṃ tathā vāyau vyomnyapsvagnau ca sarvagā ||

evaṃvidhā hyasau devī sadā pūjyā vidhānataḥ |

īdṛśīṃ vetti yastvenāṃ sa tasyāmeva līyate ||

iti | nanu

nityatvānityatvajaḍatvacittvādiviruddhadharmasamāveśātkathamanyonyāb

hāvapratiyogitvasya brahmaṇyabhāva ityata āha | sarvamohinī

sarvānprākṛtajanān bhedabhāne satyatvaṃ manyamānān mohayati

advaitaviṣayakajñānavidhurān kurute iti tathā | brahmaṇo jagataśca

bhedabhānasya mohamātratvādvastuto'paricchedyatve na kāpi kṣatiriti

bhāvaḥ | uktañca kūrmapurāṇe śivena -

iyaṃ sā paramā śaktirmanmayī brahmarūpiṇī |

māyā mama priyānantā yayedaṃ mohitaṃ jagat ||

anayaitajjagatsarvaṃ sadevāsuramānuṣam |

mohayāmi dvijaśreṣṭhāḥ sṛjāmi visṛjāmi ca ||

iti | atraiva himavantaṃprati devīvacanam -

yāni śāstrāṇi dṛśyante loke'sminvividhāni tu |

śrutismṛtiviruddhāni dvaitavādaratāni ca ||

kāpālaṃ bhairavaṃ caiva śākalaṃ gautamaṃ matam |

evaṃvidhāni cānyāni mohanārthāni tāni tu ||

Page 245: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ye kuśāstrābhiyogena mohayantīva mānavān |

mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare ||

iti | sūtasaṃhitāyāmapi -

prasādahīnāḥ pāpiṣṭhā mohitā māyayā janāḥ |

naiva jānanti deveśaṃ janmanāśādipīḍitāḥ ||

iti | sarvaṃ trailokyaṃ mohayatīti vā |

trailokyamohanacakravidyobhayarūpeti

yāvat |

sarasvatī śāstramayī guhāmbā guhyarūpiṇī || 188 ||

nanu ghaṭapaṭayorbhedabhānasyāpi tulyanyāyena

mohamātratvāttayorapyabheda evāstvata āha- sarasvatī | jñānābhimāninī

devatā jñānasamudrarūpetyarthaḥ | viṣayānavacchinnajñānarūpeti

yāvat | ghaṭādijaḍapadārthanirṇaye mohasyāyoge'pi ajñānenāvṛtaṃ

jñānaṃ tena muhyanti jantava iti vacanena jñānarūpādvaitaviṣaye

jñānāvaraṇasyāvaśyakatvāttannirṇaye

sarvānarthanirāsakaparamapuruṣārtharūpe pāpināṃ

bhavatprasādavidhurāṇāṃ moha āvaśyaka iti bhāvaḥ | yadvā kanyāḥ

prakramya dvivarṣā tu sarasvatīti

dhaumyavacanāttādṛśakanyārūpetyapyarthaḥ | bharadvājasmṛtāvapi -

yā vasetprāṇijihvāsu sadā vāgupavartanāt |

sarasvatīti nāmneyaṃ samākhyātā maharṣibhiḥ ||

iti | saraṇātsarvadṛṣṭīnāṃ kathitaiṣā sarasvatīti vāsiṣṭharāmāyaṇe ca |

nanu nāyaṃ diṅmohāditulyo mohaḥ | viruddhadharmasamāveśādiyuktisahasrairbhedasyānumīyamānatvādityata

āha- śāstramayī | pradhānā'rtho yaṃ mayaṭ | sarvaṃ khalvidaṃ

brahmetyādiśāstrapradhānā | ayaṃ bhāvaḥ | śāstrameveha

prādhānyena gamakaṃ natvanumānādi | tasya śāstrato durbalatvāt | ata

eva śāstrayonitvāditi brahmasūtram | vedaikavedyatvabodhakaśrutayaśca

taṃ tvaupaniṣadaṃ puruṣaṃ pṛcchāmītyādayaḥ | tataśca sarvasya

vastujātasya brahmābhede śāstreṇa bodhite mantre

Page 246: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tṛtīyakūṭenāpyanūdite tadvirodhādanumitereva bhramatvaṃ kalpyam |

vedantānāmaidaṃparyeṇa brahmaikanirṇayāya pravṛtteḥ | ata eva

tādṛśajyotiḥśāstravirodhāccandraprādeśikatvaviṣayakasya

sārvajanīnapratyakṣasyāpi bhramatvaṃ kalpata iti

śāstrātmakasvāvayavaśālivigrahatvācchāstravikāretyapyarthaḥ |

taduktaṃ brahmāṇḍe -

niśvāsamārutairvedānṛcaṃ sāma yajustathā |

atharvāṇamahāmantrānabhimānena cāsṛjat ||

kāvyānāṭyādyalaṅkārānasṛjanmadhuroktibhiḥ |

sarasvatī ca jihvāyāḥ sasarja sakalaprasūḥ ||

culakena cakorākṣī vedāṅgāni sasarja ṣaṭ |

mīmāsāṃ nyāyaśāstraṃ ca purāṇaṃ dharmasaṃhitām ||

kaṇṭhordhvarekhātantreṇa sasarja sakalāmbikā |

āyurvedaṃ dhanurvedaṃ kaṇṭhamadhyastharekhayā ||

catuḥṣaṣṭiṃ ca vidyānāṃ kaṇṭakūpabhuvāsṛjat |

tantrāṇi nikhilāṅgebhyo dormūle madanāgamam ||

ityādi | nanu bhedabhānaṃ na kevalaṃ laukikaṃ

candraprādeśikatvajñānavat, kintu śāstrīyameveti śaṅkate | guhāmbā

guhāyāṃ sthitāmbā | chāyārūpeti yāvat | madhyamapadalopī samāsaḥ |

ṛtaṃ pibantau sukṛtasya loke guhāṃ praviṣṭau parame parārdhe |

chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketā ||

iti śrutau guhāpraviṣṭatvena varṇitayośchāyātapayoḥ

parasparavilakṣaṇatayā dvivacanabalācca bhedasiddhiriti bhāvaḥ | yadvā

guhasya skandasyāmbā mātā | tasyāstārakāsuravadhādikāryārthaṃ

devaiḥ prārthanaṃ tataḥ śivaśaktyoḥ samāgamastatra vighnācaraṇaṃ

tena kopaśāpādi | tato'gnigaṅgāśarastambādiyogena

skandotpattirityādikathāyāḥ śāstraikagamyāyā eva

bhedasādhakatvādadvaitaśrutīnāmevopacaritārthatā vaktavyā |

yajamānaḥ prastara iti śruteriva pratyakṣavirodhāditi bhāvaḥ | satyamayaṃ

vyavahāraḥ sarvo'pi vyāvahārikasatyatvāvalambanaḥ | advaitaṃ tu

Page 247: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pāramārthikaṃ satyatvamālambata ityāśayena samādhatte | guhyarūpiṇī |

guhāyāṃ sthitaṃ guhyaṃ paramarahasyaṃ vyāvahārikadṛṣṭyayogyaṃ

jñānameva rūpamasyāḥ | uktañca sūtasaṃhitāyām -

gurumūrtidharāṃ guhyāṃ guhyavijñānarūpiṇīm |

guhyabhaktajanaprītāṃ guhāyāṃ nihitāṃ numaḥ ||

iti | tathā caikasyaiva brahmaṇo dve rūpe avalambya dvividhamapi

śāstramupapadyata iti bhāvaḥ | guhyopaniṣadeva rūpamasyā iti vā |

taduktaṃ kaurme vibhūtiyogavarṇanāvasare sarvopaniṣadāṃ devi

guhyopaniṣaducyase iti || 188 ||

nanu tarhi śāstradvayaprāmāṇyāt bhedābhedaprasaktiriti nādvaitaṃ

sidhyedityata āha -

sarvopādhivinirmuktā sadāśivapativratā |

sarvaiḥ skandajanakatvacchāyātapatvādibhirupādhibhiḥ

sakhaṇḍairakhaṇḍaiśca dharmairviśiṣya niḥśeṣeṇa muktā tyaktā

dharmasambandhaśūnyā | tataśca dharmāṇāṃ svasambandhābhāvavati

bhāsamānaḥ sambandhaḥ śuktau rajatatādātmyamiva mithyaiveti

śāstrasya satyāvedakatvarūpaprāmāṇyanirvāhāya

sarveṣāṃ vedāntānāmadvaite pāramārthike parabrahmaṇi

sākṣātparamparayā vā tātparyasya

vaktavyatvādbhedapratipādakaśāstrasya

pañcaṣāṅgulagrāsāvedakoparāgaśāstrasyeva vyāvahārikadṛṣṭyaiva

pravṛttiriti na bhedābhedayoḥ samakakṣyateti bhāvaḥ |

tārkikaprasiddhopādhiśūnyā tādṛśasaddhetugamyeti vā | nanvevaṃsati

tripurasundaryāḥ śaktirūpatvāttasyāśca

parāhantādharmarūpatvāviśeṣeṇa mithyātvaprasaṅga ityata āha- sadeti |

śiva eva patiriti vrataṃ niyamaḥ sadā sārvakāliko yasyāḥ | śivasya

patnītvaṃ śivavadeva sadātanaṃ kālatrayābādhyamiti yāvat | itare tu

padārthāḥ kalpitāsteṣu dharmatvamapi dṛśyatvāviśeṣātkalpitameva |

śaktau tu dharmatvamātraṃ kalpitaṃ na tu śaktirapi kalpitā | ata eva sā

brahmakoṭiriti bhāvaḥ | sadāśivasya pativrateti vā | nanu

kathametadavagamyate | parāhantātiriktā eva dharmāḥ kalpitā iti | pratyuta

vinigamanāviraheṇa sarveṣāmeva dharmāṇāṃ mithyātvameva vā

Page 248: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

['satyatvameva] vā syādityata āha |

sampradāyeśvarī sādhvī gurumaṇḍalarūpiṇī || 189 ||

samyak śiṣyebhyaḥ pradīyata iti sampradāyaḥ | tatreśvarī samarthā

samarthanakṣamā | nyāyaiḥ sampradāyena caitadavagamyata ityarthaḥ |

yathā hi nirdharmake brahmaṇi viyadādayo dharmāḥ kalpitāḥ viyadādyavacchinne'pi caitanyai

punaḥśabdaviṣayatvadravyatvadharmatvādayastadavacchinnacaitanyeṣvapi

punardharmatvādayaḥ kalpitāstathā dharmatvasyāpi dharmitvasyeva

dṛśyasya nirdharmake'pi brahmaṇi sukalpatvādekasyaiva

dharmadharmibhāve nyāyenaiva siddhe tatra śiva eva dharmī śaktireva

dharma iti tu sampradāyādavagantavyamiti bhāvaḥ | brahmaiva

śakyaprapañcapratiyogitvena śaktirityucyata iti sāmpradāyikāḥ |

sampradāyasaṃjñako mantrārtho'pi yoginīhṛdaye

dattātreyasaṃhitāyāṃ ca prasiddhaḥ | sa ca kādividyāyāmeva svarasa iti

tu varivasyārahasya evopapāditamasmābhiḥ | tadīśvarītyartho vā | yuktaṃ

caitadityāha | sādhu ucitam | dāhakatvādiśaktervahnidharmatāyā eva loke

darśanātparāhantāśakterdharmatvameva vaktumucitamiti bhāvaḥ |

napuṃsakamidaṃ nāma | tena sādhune nama iti prayogaḥ | tena sādhvī

sadgatidāyinītyanena na paunaruktyam | tasya dharmasya dve rūpe ityāha | ī

turyasvarūpamekākṣaraṃ kāmakalāsaṃjñakamidaṃ nāma |

viṣṇuparātprathamasvararūpādakārāt asya bhaginī ī iti vigrahe

puṃyogalakṣaṇe ṅīṣi yasyeti

cetyakāralope'vaśiṣṭātpratyayamātrātparataḥ prāptasya supo

halṅyādinā lope rūpasiddhiḥ | yainama iti prayogaḥ na

punarbhāryābhartṛbhāva eva puṃyogaḥ | pitṛputrībhāvasyāpi

puṃyogapadena svīkṛtatvāt | subhadrā

vasudevī syāditi | nārāyaṇīsahacarāya namaḥ śivāyetyatra nārāyaṇasya

bhaginītyeva vyākhyānācca | evaṃ śakraduhitari jayantasya bhaginīti

vyutpattyaiva jayantīti prasiddheśca | ekasmindharmiṇi

sthitayordvayordharmayoḥ sodaratāyā eva yuktatvāt |

viṣṇusambandhibhaginītvaviśiṣṭetyakṣarārthaḥ | viṣṇurūpā

tadbhaginīrūpā ceti yāvat | ekameva brahma dharmo dharmīti rūpadvayaṃ

prāpat | tatra dharmaḥ punaḥ pumānstrīti dvidhābhavat | tatra strī

paraśivamahiṣītvaṃ pumān viṣṇuḥ sakalajagadupādānatāṃ prāpat |

etattrayamapi militvaikamakhaṇḍaṃ brahmeti śaivamataprakriyā

Page 249: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kūrmapurāṇādyanuyāyinī ratnatrayaparīkṣāyāṃ dīkṣitairvistareṇa

nirūpitānusandheyā | asyāśca kāmakalāyāḥ svarūpaṃ

śūnyākārādvisargāntādbinduprasyandasaṃvida ityādinā

vāmakeśvaratantre īkārādviśvakartrīyaṃ māyā turyātmikā priyā

ityādinā jñānārṇave, īkāraḥ samanurjñeyo raktavarṇaḥ

pratāpavānityādinā vāyupurāṇe ca kāmakalāvilāsādau ca prapañcitam

| saundaryalaharyām- mukhaṃ binduṃ kṛtveti śloke spaṣṭakalpamuktaṃ

bhagavatpādaiḥ | tatsvarūpaniṣkarṣastu tanmukhādevānusandheyo

rahasyatamatvādityāha | guravaḥ paramaśivādisvasvaguruparyantāsteṣāṃ

maṇḍalaṃ paramparā saiva rūpaṃ nirūpaṇamasyāḥ

avicchinnagurupāramparyakramāgatamidaṃ rahasyaṃ na tu pustake

likhyata

iti bhāvaḥ | ata evoktaṃ yoginīhṛdaye- karṇātkarṇopadeśena

samprāptamavanītala iti || 189 ||

rahasyatvameva caturbhirāha -

kulottīrṇā bhagārādhyā māyā madhumatī mahī |

kulamindriyasamūhamuttīrṇā atikrāntā | tairagamyatvāt | bhage

savitṛmaṇḍale ārādhyopāsyā | savitṛmaṇḍalasya

rahasyopāstyadhikaraṇatvāt | bhagena ekākāreṇa vārādhyā

yadekādaśamādhāraṃ bījaṃ koṇatrayātmakamiti vacanāt |

prasiddhatarasyāpyaprakaṭīkaraṇānukūlā śaktirmāyā | devīpurāṇe tu -

vicitrakāryakaraṇā acintitaphalapradā |

svapnendrajālavalloke māyā tena prakīrtitā ||

ityuktam | idameva ca vistareṇoktaṃ varāhapurāṇe pṛthivīṃ prati

viṣṇuvākyam -

parjanyo varṣate tatra jalapūraśca jāyate |

diśo nirjalatāṃ yānti saiṣā māyā mama priye ||

somo'pakṣīyate pakṣe pakṣe cāpi vivardhate |

amāyāṃ dṛśyate naiva māyeyaṃ mama sundari ||

mama māyābalaṃ hyetadyena tiṣṭhāmyahaṃ jale |

Page 250: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prajāpatiṃ ca rudraṃ ca sṛjāmi ca harāmi ca ||

ityantaiḥ saptatriṃśatā ślokairvicitrakāryakartṛtvaṃ svāvacchedikāyā

māyāyā eveti pratipāditam | tādṛśakāryameva ca

māyāpadaśakyatāvacchedakam | bhaktitantre tu tacchaktirmāyā

jaḍasāmānyāditi sūtre bhagavataḥ śaktireva māyetyuktam | madhu

madyaṃ puṣparasaḥ kṣaudraṃ vā pūjanādisamaye tadvatī | mahatyai vā

etaddevatāyai rūpaṃ yanmadhviti śruteḥ | yadvā ādityo vai devamadhviti

śrutau vihitamadhumatyākhyavidyāviśeṣarūpā | athavā yogaśāstre

caturvidhayogina uktāsteṣu caturtho gatikrāntābhāva ityucyate | sa ca

pūrvebhya uttamastasyāpi sapta bhūmikā atikramaṇīyāḥ santi | tāsu

caramā bhūmikā madhumatītyucyate tadrūpetyarthaḥ |

tādṛśabhūmikāyāmutpannasyaiva jñānasya tārakatvātsaṃsāratāriketi

yāvat | tadidaṃ tārakaṃ sarvaviṣayaṃ sarvathā viṣayakramaṃ ceti

vivekajaṃ jñānamiti yogasūtrabhāṣyādiṣu spaṣṭam | nadīviśeṣarūpā

vā | īdṛśarahasyarūpāpi pṛthvīvadatiprakaṭetyāha | mahī

mahyākhyanadīviśeṣarūpā vā | devīpurāṇe tu mahadvyāpya sthitā

sarvaṃ mahīti prakṛtirmatetyuktam |

gaṇāmbā guhyakārādhyā komalāṅgī gurupriyā || 190 ||

gaṇasya pramathādergajānanasya vāmbā |

guhyakairdevaviśeṣairajñātarahasyasthale vā ārādhyā | komalāni

sukumārāṇyaṅgāni yasyāḥ | guruḥ priyo yasyāḥ | gurupatnyabhinnā vā |

jagadguroḥ śivasya patnī vā || 190 ||

svatantrā sarvatantreśī dakṣiṇāmūrtirūpiṇī |

kārakapāratantryamantareṇaiva sarvakartṛtvātsvatantrā

svatantrākhyanityātantrarūpā vā | svānyātmīyāni tantrāṇi yasyā vā |

śaiva- vaiṣṇava- gāṇapatāditantreṣvapyasyā eva

vibhūtīnāṃpratipādanādātmīyatvamiti bhāvaḥ | sva ātmīyaḥ

svādhīnaḥ paraśivastattantrā tadadhīnā vā | parasparādhīnetyarthaḥ |

taduktaṃ kālikāpurāṇe kāmarūpakṣetramāhātmye -

nityaṃ vasati tatrāpi pārvatyā saha narmabhiḥ |

madhye devīgṛhaṃ tatra tadadhīnastu śaṅkaraḥ ||

Page 251: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

īśānyāṃ nāṭake śaile śaṅkarasya sadāśrayam |

nityaṃ vasati tatreśastadadhīnā tu pārvati ||

iti | sarvāṇi catuḥṣaṣṭisaṃkhyākāni tantrāṇīṣṭe samarthayati | śivasya

dakṣiṇābhimukhī mūrtirbrahmanārāyaṇāderadhyāpakatvena prasiddhā |

yasyā mantrāstantreṣu prasiddhāḥ sa eva rūpamasyāḥ |

sanakādisamārādhyā śivajñānapradāyinī || 191 ||

sanakasanandanādibhiḥ samyagārādhyopāsyā | ata eva teṣāṃ

guruparamparāyāṃ gaṇanā | taduktaṃ brahmāṇḍe -

tvamevānādirakhilā kāryakāraṇarūpiṇī |

tvāmeva hi vicinvanti yoginaḥ sanakādayaḥ ||

iti | śivaviṣayakaṃ jñānaṃ prakarṣeṇa datte | taduktaṃ

vāsiṣṭharāmāyaṇe -

spandena labhyate vāyurvahnirauṣṇyena labhyate |

cinmātramamalaṃ śāntaṃ śiva ityuditaṃ tu yat ||

yatspandamayaśaktyaiva lakṣyate nānyathā kila |

iti | śivo jñānapradāyī yasyā vā | ata eva varāhapurāṇe trimūrtiṃ

prakṛtya etāstisro'pi sidhyanti yo rudraṃ vetti tattvata iti || 191 ||

citkalānandakalikā premarūpā priyaṅkarī |

cideva kalā saccidānandātmano brahmaṇa ekadeśa iva yasyāṃ sā | yadvā

antaḥkaraṇopādhikaṃ caitanyaṃ nirupādhikāyāścita ekadeśa iti |

mamaivāṃśo jīvaloke jīvabhūtaḥ sanātana iti smṛteḥ | padmapurāṇe'pi

devīmūrtigaṇanaprakaraṇe- citteṣu citkalā nāmaśaktiḥ sarvaśarīriṇāmiti

| evamevānanda eva kalaikadeśa iva yasyāḥ | śoṣādvibhāṣeti kapratyayaḥ |

jīvagatānandaikadeśarūpā vā | svārthe kaḥ | etasyaivānandasyānyāni

bhūtāni mātrāmupajīvantīti śruteḥ | ānandamayaḥ korako vā | kālikā

korakaḥ pumāniti kośaḥ | prema sneho bhaktireva svarūpaṃ yasyāḥ |

āyurghṛtamitivadrūpābhivyaktijanake'pi rūpapadaprayogaḥ | priyaṃ

karotīti priyaṅkarī |

Page 252: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nāmapārāyaṇaprītā nandividyā naṭeśvarī || 192 ||

a ā i ītyārabhya kṣaḥkṣā ityantāni bhagavatyā nāmāni | akāra ekaḥ

kakārādayaḥ pañcatriṃśaccetyevaṃ ṣaṭtriṃśadakṣarāṇi |

ṣaṭtriṃśadvarṣarūpāṇi teṣvekaikasya ṣoḍaśabhiḥ svarairyoge krameṇa

tāvanto māsāḥ | tena ṣaṭsaptatyuttarāṇi pañcaśatāni varṇāni bhavanti |

etāni prathamākṣarāṇi | eṣvekaikaṃ prathamaṃ kṛtvā

dvitīyavarṇasthāne ṣaṭtriśat krameṇa nikṣipet | ante ca ā ī iti pallavaṃ

yojayet | tataśca viṃśatisahasrāṇi saptaśatāni ṣaṭtriṃśacca nāmāni

bhavanti | taduktam -

ā ī pallavitaiḥ parasparayutairdvitrikramādyakṣaraiḥ

kādikṣāntagataiḥ svarādibhiratha kṣāntaiśca taiḥ sasvaraiḥ | nāmāni tripure bhavanti khalu yānyatyantagopyāni te

tebhyo bhairavapatni viṃśatisahasrebhyaḥ parebhyo namaḥ ||

iti | devībhāgavate'pi tṛtīyaskandhe -

akārādikṣakārāntaiḥ svarairvarṇaistu yojitaiḥ |

asaṃkhyeyāni nāmāni bhavanti raghunandana ||

iti | teṣāṃ ca pārāyaṇaṃ pañcadhoktaṃ kādimate- dinato vārataḥ

pakṣānmāsātṣaṭtriṃśatā dinairityādinā | tadidaṃ

nāmapārāyaṇākhyaṃ karma | sahasranāmapāṭhe'pi ca tathā |

yogarūḍhyā pūrvasyeva yaugikavṛttyā parasyāpyupasthiteḥ | tābhyāṃ

prītā |

māmarcayatu vā mā vā vidyāṃ japatu vā na vā |

kīrtayennāmasāhasramidaṃ matprītaye sadā ||

iti vacanāt | nandino nandikeśvarasya vidyā tadupāsitavidyā naṭeśvarasya

cidambaranaṭasyeyaṃ tadanukāriṇī | yadāhurabhiyuktāḥ -

jaṅghākāṇḍorunālo nakhakiraṇalasatkesarālīkarālaḥ

pratyagrālaktakābhāprasarakisalayo mañjanumañajīrabhṛṅgaḥ |

bharturnṛttānukāre jayati nijatanusvacchalāvaṇyavāpī-

sambhūtāmbhojaśobhāṃ vidadhadabhinavoddaṇḍapādo bhavānyāḥ ||

Page 253: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti || 192 ||

mithyājagadadhiṣṭhānā -

mithyārūpasya jagato'dhiṣṭhānaṃ bhānādhikaraṇaṃ rajatasyeva

śuktiḥ | māyāmātramidaṃ dvaitamadvaitaṃ paramārthataḥ | neha

nānāsti kiñcanetyādiśruteḥ | sarvaṃ khalvidamevāhaṃ nānyadasti

sanātanamiti devībhāgavatāt | yatra trisargo mṛṣeti viṣṇubhāgavatācca |

guṇatrayāpacayavivakṣayā

strīliṅgam | yadvā adhiṣṭhāśabda evādhiṣṭhānaparaḥ | tataśca

jagadadhiṣṭhārūpaṃ brahmaiva anaḥ prāṇo yasyā iti vigrahaḥ | yadvā

adhiṣṭhānaśabdo matvarthīyācpratyayenādheyaparaḥ | tena

mithyājagadadhiṣṭhānamadhiṣṭhitaṃ yasyā iti vigrahaḥ | vastutastu jagato

brahmapariṇāmakatvaṃ svīkurvatāṃ tāntrikāṇāṃ mate jagataḥ

satyatvameva mṛdghaṭayoriva brahmajagatoratyantābhedena brahmaṇaḥ

satyatvena jagato'pi satyatvāvaśyaṃbhāvāt bhedamātrasya

mithyātvasvīkāreṇādvaitaśrutīnāmakhilānāṃ nirvāhaḥ | bhedasya

mithyātvādeva bhedaghaṭitādhārādheyabhāvasambandho'pi mithyaiva |

tāvanmātreṇaivāvirodhe sarvasya jagato mithyātvakalpanaṃ tu

vedāntināmanarthakameveti śāmbhavānandakalpalatāyāṃ vistaraḥ |

tataśca mithyābhūtaṃ jagato'dhiṣṭhānaṃ

bhedaghaṭitasambandhenāvasthitiryasyāmiti vigrahāt strīliṅgatopapattiḥ ||

muktidā muktirūpiṇī |

muktiṃ mokṣaṃ dadātīti muktidā | tathā ca śrīkūrmapurāṇe -

tasmādvimuktimanvicchanpārvatīṃ parameśvarīm |

āśrayetsarvabhūtānāmātmabhūtāṃ śivātmikām ||

iti | śivapurāṇe'pi -

nāmāni ye maheśasya gṛṇantyajñānato'pi vā |

teṣāmapi śivomuktiṃ dadāti kimataḥ param ||

iti | brahmāṇḍapurāṇe'pi -

Page 254: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ye'rcayanti parāṃ śaktiṃ vidhināvidhināpi vā |

na te saṃsāriṇo nūnaṃ muktā eva na saṃśayaḥ ||

iti | muktireva rūpamasyāḥ | avidyānivṛtterdhvaṃsarūpatve

pañcamaprakārarūpatve vā paramapuruṣārthatvānāpattyā

tadupalakṣitasvātmānandasyaiva mokṣatāyā vaktavyatvāt | uktañca

saurasaṃhitāyāṃ caturdaśe'dhyāye -

atha mukteḥ svarūpaṃ te pravakṣyāmi samāsataḥ |

yajjñānena parā muktiḥ sidhyatyakhiladehinām ||

ityupakramya jñānasya tatra kārakahetutāṃ jñānaṃ na kārakaṃ

vidvadbodhakaṃ khalu kevalamityādinā nirasya kāryadravyatayā naiva

sthitā bhavitumarhatītyādinā

mukterdravyaguṇakarmasāmānyādyātmatāmapi nirasya ataḥ sākṣātparā

muktiḥ svātmabhūtaiva kevalamityādinā siddhāntaṃ saṃsādhya -

tasmādātmasvarūpaiva parā muktiravidyayā |

tirobhūtā viśuddhasya vidyayā vyajyate'nagha ||

ityupasaṃhārāt |

lāsyapriyā layakarī lajjā rambhādivanditā || 193 ||

lāsyaṃ nartanaṃ priyaṃ yasyāḥ | layaścittāvasthāviśeṣaḥ |

daśadhyānasamo laya iti vacanāt | tālairnṛtyagītayoḥ samakālaparicchedo

vā layaḥ tasya karī kartrī | yā devī sarvabhūteṣu lajjārūpeṇa saṃsthiteti

smaraṇāllajjā | hṛllekhābījasvarūpā vā |

rambhorvaśyādibhirapsarobhirvanditā || 193 ||

bhavadāvasudhāvṛṣṭiḥ pāpāraṇyadavānalā |

bhavaḥ saṃsāra eva dāvo vanavahnistasya

śāmakatvātsudhāvṛṣṭiḥ pīyūṣavarṣamiva | bhavaḥ saṃsāra eva

dāvo'raṇyam | davadāvau vanāraṇyavahnī ityamaraḥ | tasya

puṅkhānupuṅkhatayojjīvanātpīyūṣavṛṣṭiriveti vā | bhavaṃ paraśivaṃ

datte vasu ratnaṃ dhanaṃ ca dhatte etādṛśī vṛṣṭiriti tripadaṃ nāma vā |

Page 255: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhogamokṣapradeti yāvat | uktañca rudrayāmale maṅgalarājastave -

yatrāsti bhogo na tu tatra mokṣo yatrāsti mokṣo na tu tatra bhogaḥ |

śrīsundarīsādhakapuṅgavānāṃ bhogaśca mokṣaśca karastha eva ||

iti | pāpānyevāraṇyāni duḥkhajanakatvāt | teṣāṃ davānala iva

nāśakatvāt | pāpāraṇyānāṃ davānalo yasyā nāma seti vā | taduktaṃ

bṛhannāradīye -

gaṅgāyāḥ paramaṃ nāma pāpāraṇyadavānalaḥ |

bhavavyādhiharī gaṅgā tasmātsevyā prayatnataḥ ||

iti | yadvā pāpāraṇyānāṃ ye davāḥ dāvāgnayo nāśanopāyabhūtā

upāstyādayasteṣāṃ anān prāṇān lāti ādatte tān jīvayatīti yāvat |

pāpāpahāni karmāṇi prathayatītyarthaḥ | taduktaṃ brahmāṇḍe -

kṛtasyākhilapāpasya jñānato'jñānato'pi vā |

prāyaścitaṃ paraṃ proktaṃ parāśakteḥ padasmṛtiḥ ||

iti | tatraivādhyāyāntare -

idaṃ ca śṛṇu devendra rahasyaṃ paramaṃ mahat |

sarveṣāmeva pāpānāṃ yaugapadyena nāśanam ||

bhaktiśraddhāsamāyuktaḥ snātvāntarjalasaṃsthitaḥ |

aṣṭottarasahasraṃ tu japetpañcadaśākṣarīm ||

ārādhya paramāṃ śaktiṃ mucyate sarvakilbiṣaiḥ |

ityādi |

daurbhāgyatūlavātūlā jarādhvāntaraviprabhā || 194 ||

daurbhāgyameva tūlaṃ kārpāsaṃ tasya vātūla iva vātyeva

dūraṃ nirāsiketi yāvat | vātūlaḥ puṃsi vātyāyāmityamaraḥ | yadvā

daurbhāgyaṃ tūlaṃ yeṣāṃ te daurbhāgyatūlāḥ daurbhāgyasya

tūlasyeva nirāsakā dharmaviśeṣāḥ | ata eva te dharmā eva vātūle

gauṇyāvṛttyā tena daurbhāgyatūlaḥ vātūlā yasyāḥ sakāśātseti

vigrahaḥ | daurbhāgyanirāsakāni karmāṇi yasyāḥ sakāśādudbhavanti |

Page 256: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yasyāḥ sambandhīni vā seti yāvat | jaraiva dhvāntamandhakāraṃ tasya

nāśakatvādraveḥ prabheva || 194 ||

bhāgyābdhicandrikā bhaktacittakekighanāghanā |

bhāgyalakṣaṇasyābdherullāsakatvāccandrikā kaumudīva |

bhaktānāṃ cittānyeva kekino mayūrāsteṣāmullāsakatvādghanāghanā

meghasvarūpā | yadvā ghanapadenaiva meghā ucyante | devīkṛtāni

caritrāṇyeva bhaktacittakekighanarūpāṇīti gauṇyā tena padena caritrāṇi

kathyante | bhaktacittakekighanairāsamantādghanā nirantaretyarthaḥ |

rogaparvatadambholirmṛtyudārukuṭhārikā || 195 ||

rogā eva parvatāḥ sthūlatvātteṣāṃ dambholirvajra iva

bhiṣaktamaṃ tvā bhiṣajāṃ śṛṇomi iti śruteḥ puṃliṅga evāyaṃ

śabdaḥ | tena rogaparvatadambholaye nama ityeva prayogo na pākṣiko

dambholyai nama iti | yadvā śatakoṭiḥ svaruḥ śambo

dambholiraśanirdvayorityagnipurāṇe dambholipadasya

śambapadenevāśanipadenāpi sāhacaryātstrīliṅgatāpi suvacā | kāṃ

vidhiṃ samupaskṛtyeti mokṣadharmīyaprayoganirvāhāya

taṭṭīkākārāṇāṃ bhāgyaṃ strī niyatirvidhirityatra

niyatipadasāhacaryamātravaśena puṃliṅgatvena prasiddhasyāpi

vidhipadasya strīliṅgateti vyākhyānadarśanāt | etatpakṣe pākṣiko

dambholyai nama iti prayogaḥ saṅgacchate |

pūrvamaśaktisiddhituṣṭibhedabhinnā aṣṭāviṃśatirvadhā uktāḥ te

mṛtyudārupadenocyante |

dārupadasyoktaparibhāṣāyāmaṣṭāviṃśatisaṃkhyāparatvāt | śleṣeṇa

kāṣṭhānyapi kathyante | teṣāṃ chedakatvātkuṭhāreva svārthe kaḥ |

dvayoḥ kuṭhāra iti kośaḥ | mṛtyuryasyopasecanamiti śruteḥ | aṣṭasu

nāmasu rūpakālaṅkāraḥ || 195 ||

maheśvarī mahākālī mahāgrāsā mahāśanā |

mahatī ca seśvarī ca māheśvarīti pūrvaṃ vyākhyātaṃ nāma |

anayorhrasvadīrghādimattvābhyāṃ na paunaruktyam | mahatī ca sā kālī ca

| kālayatīti kālī | kālane mahatvaṃ tu mṛtyorapi kālanāt | tahā ca

kālidāsaḥ -

Page 257: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

etadamba sadidaṃ tu neti naḥ saṅkayā hṛdi vikalpalakṣaṇaḥ |

yo yamaḥ sa khalu kālyate tvayā bhūtasaṃyamanakelikovidaḥ ||

iti | ujjayinipīṭhādhīśamahākālasya strīti vā | mahānaparimito grāsaḥ

kavalo yasyāḥ | yasya brahma ca kṣatraṃ cobhe bhavata odana iti śruteḥ |

mahaccarācarakarmakatvādaśanaṃ yasyāḥ | atra tṛtīyo varṇastālavyaḥ

pūrvaṃ tadantyatṛtīyakaṃ nāma vyākhyātamiti na paunaruktyam |

aparṇā caṇḍikā caṇḍamuṇḍāsuraniṣūdanī || 196 ||

apagatamṛṇaṃ yasyāḥ sā'parṇā | taduktamasmābhirdevīstave -

ṛṇamiṣṭamadatvaiva tvannāma japato mama |

śive kathamaparṇeti rūḍhirbhārāyate na te ||

iti | parṇaṃ patanamiti nairuktātpatanarahiteti vā | parṇamapyadanīyatvena

na

vidyate yasyāstapasyantyā iti vā | taduktaṃ kālikāpurāṇe -

āhāre tyaktaparṇābhūdyasmāddhimavataḥ sutā |

tena devairaparṇeti kathitā pṛthivītale ||

iti | brahmapurāṇe'pi- aparṇā tu nirāhārā tāṃ mātā

pratyabhāṣatetyatra prathamacaraṇeneyameva vyutpattirdhvanitā | caḍi kope

abhakteṣu kopanatvāccaṇḍikā | devībhāgavate- caṇḍikā saptavarṣā

syāditi kanyāviśeṣasya nāmoktam | caṇḍaśca muṇḍaśca tau ca tāvasurau

ca tau niṣūdayatīti tathā | tena cāmuṇḍākhyaṃ nāmāsyā eveti sūcitam |

uktañca mārkaṇḍeyapurāṇe -

yasmāccaṇḍaṃ ca muṇḍaṃ ca gṛhītvā tvamupāgatā |

cāmuṇḍeti tato loke khyātā devī bhaviṣyasi ||

iti | varāhapurāṇe tu -

devī ca triśikhenājau taṃ ruruṃ samatāḍayat |

tayā tu tāḍite tasya daityasya śubhalocane ||

carmamuṇḍe ubhe samyak pṛthagbhūte babhūvatuḥ |

Page 258: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

rurostu dānavendrasya carmamuṇḍekṣaṇādyataḥ ||

apahṛtyācaraddevī cāmuṇḍā tena sābhavat |

ityuktam | karmamoṭī tu cāmuṇḍā carmamuṇḍā ca carciketi

kośāccarmamuṇḍetyapi devīviśeṣasya nāma dṛśyate | tena vārāhe-

carmamuṇḍeti sābhavadityeva pāṭhaḥ syādityanumīyata ityanyadetat |

caṇḍāni pracaṇḍāni atyantakopanacihnabhūtanetraśoṇimādivanti vā

muṇḍāni yeṣāmasurāṇāṃ tanniṣūdanīti vā | hanyamānānāṃ

tādṛśamuṇḍavattvaviśeṣaṇasvārasyena tādṛśamuṇḍamālādhareti

kālikārūpadhvaniḥ || 196 ||

kṣarākṣarātmikā sarvalokeśī viśvadhāriṇī |

kṣarāṇyaniyatasaṃkhyānyakṣarāṇi varṇāni ātmā svarūpaṃ

yasyāḥ | ekānekākṣarākṛtirityarthaḥ | uktañca varāhapurāṇe -

ekākṣareti vikhyātā sarvākṣaramayī śubhā |

saiva viśveśvarī devī saiva kvāpyamitākṣarā ||

iti | yadvā kṣaraḥ sarvāṇi bhūtāni kūṭastho'kṣara ucyate |

tadubhayamātmā svarūpaṃ yasyāḥ | sadasatkṣaramakṣaramiti

mahābhārate | viṣṇubhāgavate'pi -

viṣṇostu trīṇi rūpāṇi puruṣākhyāni ye viduḥ |

prathamaṃ mahataḥ sraṣṭā dvitīyaṃ tvaṇḍasaṃsthitam ||

tṛtīyaṃ sarvabhūtasthaṃ tāni jñātvā vimucyate |

iti sarveṣāṃ lokānāmīśī īśvarī | viśvaṃ dhārayatīti tathā |

trivargadātrī subhagā tryambakā triguṇātmikā || 197 ||

trayāṇāṃ dharmārthakāmānāṃ vargaḥ samūhaḥ | trivargo

dharmakāmārthaiścaturvargaḥ samokṣakairityamaraḥ | tasya dātrī

vitaraṇaparā | pañcavatsarā kanyā subhagetyucyate | kanyāprakaraṇe-

subhagā pañcavarṣā syāditi dhaumyavacanāt | tadabhinnā | yadvā

śrīkāmamāhātmyavīryayatnakīrtyādayo bhagapadavācyāḥ śobhanā

yasyāṃ sā |

Page 259: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhagamaiśvaryamāhātmyajñānavairāgyayoniṣu |

yaśovīryaprayatnecchāśrīdharmaravimuktiṣu ||

iti viśvaḥ | śobhano bhagaḥ sūryo yayā vā | saurakāryeṣu sarveṣu

tadantasthitāyā asyāḥ śaktereva nimittatvāt | taduktaṃ viṣṇupurāṇe

dvitīyeṃ'śe -

sarvā śaktiḥ parā viṣṇorṛgyajuḥsāmasaṃjñitā |

saiṣā trayī tapatyaṃho jagataśca hinasti yā ||

māsi māsi raviryatra tatra tatra hi sā parā |

trayīmayī viṣṇuśaktiravasthānaṃ karoti vai ||

ṛcastapanti pūrvāhṇe madhyāhne tu yajūṃṣi vai |

bṛhadrathantarādīni sāmānyahnaḥkṣaye ravau ||

mūrtireṣā trayī viṣṇorṛgyajuḥsāmasaṃjñitā |

viṣṇuśaktiravasthānaṃ sadāditye karoti yā ||

na kevalaṃ ravau śaktirvaiṣṇavī sā trayīmayī |

brahmātha puruṣo rudrastrayametattrayīmayam ||

nodetā nāstametā ca kadācicchaktirūpadhṛk |

viṣṇurviṣṇoḥ pṛthak tasya gaṇaḥ saptamayo'pyayam ||

stambhasthadarpaṇasyeva yoyamāsannatāṃ gataḥ |

chāyādarśanasaṃyogaṃ sa taṃ prāpnotyathātmanaḥ ||

evaṃ sā vaiṣṇavī śaktirnaivāpaiti tato dvija |

māsānumāsaṃ bhāsvantamadhyāste tatra saṃsthitam ||

iti | devā ṛṣayo gandharvā apsaraso yakṣāḥ sarpā rākṣasāśceti

saptamayo gaṇaḥ pratimāsaṃ bhidyamānasya

sūryasyopakaraṇabhūtatvādbhidyate | śaktistu pradhānatvānna bhidyata iti

samudāyārthaḥ | yadvā lokatrayāntargataṃ saubhāgyaṃ

caragatamacaragataṃ vā asyā eva rūpamiti subhagā | acaragataṃ tu

padmapurāṇe -

Page 260: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ikṣavastarurājaṃ ca niṣpāvā jīradhānyake |

vikāravacca gokṣīraṃ kusumbhaṃ kusumaṃ tathā ||

lavaṇaṃ ceti saubhāgyāṣṭakaṃ sthāvaramucyate |

iti | carāstu suvāsinyaḥ prasiddhā eva | pādma evoktam -

triviṣṭapasaubhāgyamayīṃ bhuktimuktipradāmumām |

ārādhya subhagāṃ bhaktyā nārī vā kiṃ na vindati ||

iti | atra pūrvaṃ viśeṣaṇadvayaṃ subhagāpadasya niruktimapi dhvanayati |

trīṇyambakāni netrāṇi yasyāḥ | taduktaṃ devīpurāṇe nirvacanādhyāye -

somasūryānalāstrīṇi yannetrāṇyambakāni sā |

tena devī tryambaketi munibhiḥ parikīrtitā ||

iti | pratyayasthātkātpūrvasyetyupāntya ikāro na bhavati āpaḥ supaḥ

paratvāt | trayāṇāṃ brahmaviṣṇurudrāṇāmambikā mātā vā |

abhāṣitapuṃskāccetītvābhāvaḥ | ata evāha triguṇātmikā

sattvarajastamorūpaguṇatrayasāmyavigrahā || 197 ||

svargāpavargadā śuddhā japāpuṣpanibhākṛtiḥ |

yatra duḥkhena saṃbhinnaṃ na ca grastamanantaram |

abhilāṣopanītaṃ yattatsukhaṃ svaḥpadāspadam ||

iti śrutiprasiddhaṃ kṣayiṣṇu sukhaṃ vargaḥ | nityaṃ tu sukhamapavargaḥ |

tadubhayaṃ datte | śuddhā āvidyakamālinyaśūnyā | japāpuṣpanibhā

oḍrapuṣpeṇa tulyā ākṛtiḥ svarūpaṃ yasyāḥ | ākṛtiḥ kathitā rūpe

sāmānyavapuṣorapīti viśvaḥ | atrākārapraśleṣeṇājapeti pṛthak padaṃ

svīkṛtya dharādharasutetyekaṃ padamityapi suvacam | tatra ajapā

mantraviśeṣarūpā | tannirvacanaṃ ca dakṣiṇāmūrtisaṃhitāyām -

vinā japena deveśi japo bhavati mantriṇaḥ |

ajapeyaṃ tataḥ proktā bhavapāśanikṛntanī ||

Page 261: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | puṣpaṃ vikāsa ārtave | dhanadasya vimāne ca kusume netrarujyapīti

haimakośaḥ | tattulyākṛtiryasyā ityarthaḥ |

ojovatī dyutidharā yajñarūpā priyavratā || 198 ||

ojo'ṣṭamadhāturiti vedabhāṣye | indriyasāmarthyamityanye |

ojastejasi dhātūnāmavaṣṭambhaprakāśayoḥ | ojo bale ca dīptau ceti tu

viśvaḥ | tānyasyāṃ santītyojovatī | dharatīti dharā pacādyac | dyuteḥ

kānterdharā | yajño vai viṣṇuriti śruteḥ tadabhinnā devī yajñarūpā |

yajñā eva vā rūpamasyāḥ | taduktaṃ harivaṃśa-

padmapurāṇayorīśvaraṃ prakramya -

vedapādo yūpadaṃṣṭraḥ kratuhastaścitīmukhaḥ |

agnijihvo dharmaromā brahmaśīrṣo mahātapāḥ ||

ahorātrekṣaṇo divyo vedāntaśrutibhūṣaṇaḥ |

sruvatuṇḍaścājyanāsaḥ sāmaghoṣasvano mahān ||

dharmasatyamayaḥ śrīmānkramavikramasatkriyaḥ |

prāyaścittanakho dhīraḥ paśujānurmahābhujaḥ ||

audgātrāntro homaliṅgaḥ phalabījamahauṣadhiḥ |

vāyvantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ ||

vedīskandho havirgandho havyakavyātivegavān |

prāgvaṃśakāyo dyutimānnānādīkṣābhirarcitaḥ ||

dakṣiṇāhṛdayo yogī mahāmantramayo mahān |

upākarmo'ṣṭacibukaḥ pravargyāvartabhūṣaṇaḥ ||

nānācchandogatipatho guhyopaniṣadāsanaḥ |

chāyāpatnīsahāyo vai meruśṛṅga ivocchritaḥ ||

iti | yadvā,

indriyadvārasaṃgṛhyairgandhādyairātmadevatām |

svabhāvena samārādhya jñātuḥ soyaṃ mahāmakhaḥ ||

Page 262: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti mukhyāmnāyarahasyoktayajñābhinnā | priyāṇi

vratānyaviśeṣātsarvadevatāviṣayakāṇi yasyāḥ | taduktaṃ

bhaviṣyottarapurāṇe -

devaṃ devīṃ ca voddiśya yatkaroti vrataṃ naraḥ |

tatsarvaṃ śivayostuṣṭyai jagajjananaśīlayoḥ ||

na bhedastatra mantavyaḥ śivaśaktimayaṃ jagat |

iti | priyavratākhyarājasvarūpā vā || 198 ||

durārādhyā durādharṣā pāṭalīkusumapriyā |

capalendriyāṇāṃ duḥkhenārādhituṃ aśakyā | aśakyetyeva

paryavasānam | taduktam- taralakaraṇānāmasulabheti | duḥkharūpa

ādharṣaḥ svāyattīkaraṇaṃ yasyāḥ | śvetaraktavarṇaṃ pāṭalīnāmakaṃ

kusumaṃ priyaṃ yasyāḥ | uktañca pādme- śrīvṛkṣe śaṅkaro devaḥ

pāṭalāyāṃ tu pārvatīti |

mahatī merunilayā mandārakusumapriyā || 199 ||

paramamahatparimāṇatvāt | mahatī

mahānkasmānmānenānyāñjahatīti śākapūṇirmahanīyo bhavatīti veti

tu yāskaniruktiḥ | nāradamunervīṇāviśeṣo'pi mahatī tatsvarūpā vā |

merureva nilayo yasyāḥ | tantrarāje'ṣṭāviṃśe paṭale- atha

ṣoḍaśanityānāṃ lokātmatvaṃ vadāmi ta ityupakramya sasāgaradvīpāṃ

bhuvaṃ varṇayitvoktam -

madhyasthamerau lalitā sadaivāste mahādyutiḥ |

tasyābhito jalābdhyantaḥ śeṣāstāḥ syuścaturdaśa ||

tadbahiḥ parame vyomni tvante citrā tu saṃsthitā |

ityādinā bahavo viśeṣā uktāste gurumukhādevāvagantavyāḥ | yadvā |

cakrarājasya trayaḥ prastārāḥ bhūmikailāsamerubhedāt | tatra

vaśinyādyaṣṭakena saha bhedabhāvanā bhūprastāraḥ |

mātṛkākṣaraiścetkailāsaprastāraḥ |

ṣoḍaśabhirnityābhiścenmeruprastāraḥ | merurnityatādātmyabhāvanaiva

Page 263: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nilayo yasyā ityarthaḥ | bhāvanāprakāraśca sanatkumāra- sanandana-

vasiṣṭhasaṃhitāsu tisṛṣu trividhaḥ krameṇa pratipāditaḥ | athavā -

bhūmiścandraḥ śivo māyā śaktiḥ kṛṣṇādhvamādanau |

ardhacandraśca binduśca navārṇo merurucyate ||

iti jñānārṇave uddhṛto navākṣaro mantro merupadavācyaḥ sa eva nilayaḥ

sarvamantrodbhavasthānaṃ yasyāḥ | tadapyuktam- mahātripurasundaryā

mantrā merusamudbhavā ityādi | mandāro devataruḥ śvetārko vā tasya

kusumaṃ priyaṃ yasyāḥ || 199 ||

vīrārādhyā virāḍrūpā -

ahami pralayaṃ kurvannidamaḥ pratiyoginaḥ |

parākramaṃ paro bhuṅktesvātmānamaśivāpaham ||

ityādinoktalakṣaṇā vīrāstairārādhyā | virājo lakṣaṇaṃ pūrvamuktaṃ

tadrūpā |

virajā viśvatomukhī

vigataṃ rajaḥ pāpaṃ yasyāḥ | virajase nama iti prayogaḥ |

utkaladeśasthavirajākhyakṣetrādhiṣṭhātrīyam | taduktaṃ

brahmāṇḍapurāṇe -

viraje virajā mātā brahmaṇā saṃpratiṣṭhitā |

yasyāḥ saṃdarśanānmartyaḥ punātyāsaptamaṃ kulam ||

iti | jyotirudakaṃ lokāśca rajaḥpadenocyanta iti tu nairuktāḥ | viśvataḥ

sarvāvacchedena mukhaṃ yasyāḥ | viśvataścakṣuruta viśvatomukha iti

śruteḥ | yatraivopāsakairdhyeyatvena rūpaṃ kalpyate

tatraivāvirbhavatītyāśayena sarvataḥ pāṇipādaṃ

tatsarvato'kṣiśiromukhamityādivacanāni pāramārthikarūpābhiprāyeṇa

apāṇipādo javano grahītetyādīnītyavirodhaḥ | pratikūlamañcatīti pratyak

tādṛśaṃ rūpaṃ yasyāḥ | indriyāṇāṃ viṣayonmukhatvaṃ

bahirmukhatvaṃ parāṅmukhatvaṃ cetyucyate |

tatparityāgenāntarātmonmukhatvamantarmukhatvaṃ pratyaṅmukhatvaṃ

cocyate | ata eva śrūyeta- parāñci khāni

Page 264: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

vyatṛṇatsvayambhūstasmātparāṅ paśyati nāntarātman iti |

pratyagrūpā parākāśā prāṇadā prāṇarūpiṇī || 200 ||

pratyagavalokyamānasvarūpeti tu yāvat | para

utkṛṣṭaścāsāvākāśaśca parākāśā | nirguṇatvātstrīliṅgam |

parabrahmetyarthaḥ | ākāśa iti hovācākāśo hyevaibhyo

jyāyānākāśaḥ

parāyaṇamiti chāndogye ākāśapadena parabrahmaivocyate na bhūtākāśa

ti ākāśastalliṅgāditi brahmasūtre nirṇayāt | kaurme'pi- yasya sā paramā

devī śaktirākāśasaṃsthiteti |

itthaṃ hi sā jagato yonirekā sarvātmikā sarvaniyāmikā ca |

māheśvarī śaktiranādisiddhā vyomābhidhānā divi rājatīva ||

iti ca | athavā parame vyoman pratiṣṭhitetyādiśrutisiddhaṃ vyoma

brahmāṇḍapiṇḍāṇḍabhedena dvividhamapi parākāśo

brahmābhivyaktisthānaṃ tadrūpā | uktañca cidgaganacandrikāyām -

hṛtkriyātmaśaśibhānumadhyagaḥ khe caratyanaladṛṣṭidhāma yaḥ |

yattadūrdhvaśikharaṃ paraṃ nabhastatra darśaya śivaṃ tvamambike ||

iti | svacchandasaṃgrahe'pi -

dvādaśāntaṃ lalāṭordhvaṃ kapālordhvāvasānakam |

dvyaṅgulordhvaṃ śirodeśātparaṃ vyoma prakīrtitam ||

iti | yadvā | saptabhyaḥ samudrebhyaḥ paratara ākāśaḥ parākāśaḥ | tatra

lalitā ṣoḍaśe varṣe'vasthitāsatī tadrūpetyupacaryate | taduktaṃ kādimate-

kṛtādivarṣādārabhya prativarṣamiti sthitā |

dvitīyādiṣu varṣeṣu kramāttāḥ parivṛttibhiḥ ||

ṣoḍaśe'bde pare vyomni lalitā salilāmbudhau |

citrā ca bhavatītthaṃ hi bhajante parivartanam ||

iti | meruparvataḥ saptadvīpāḥ saptasamudrāḥ parākāśaśceti ṣoḍaśasu

Page 265: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sthāneṣu kṛtayugasya prathamavarṣe lalitā kāmeśvarī

bhagamālinītyādikrameṇa citrāntāḥ ṣoḍaśa nityāstiṣṭhanti | dvitīye tu

varṣe lalitā jambudvīpe'vatarati | kāmeśvarī tu kṣārāmbudhiṃ prayāti |

tatratyā bhagamālinī tu tatopyuttaraṃ sthānamākramate | evaṃrītyā

parākāśe jvālāmālinī merau citrā tiṣṭhati | tṛtīye varṣe kṣārāmbudhau

lalitetyādikrameṇottarottarasthānākrameṇa jambudvīpe citrā

tiṣṭhatītyādyūhyamiti tadarthaḥ | yadvā parākaśabdaḥ

kṛcchraviśeṣavācakaḥ saṃstapomātropalakṣakaḥ tasya āśā dik |

tapogamyo mārga iti yāvat | athavā parākamaśnāti |

parākādijanyaphalabhoktrītyarthaḥ | pare utkṛṣṭe ake pāpaduḥkhe aśnāti

nāśayatīti vā | akaṃ pāpe ca duḥkhe ceti viśvaḥ |

upamārthakapratīkāśapratispardhiparākāśaśabdādanupameti vārthaḥ |

prāṇānpañcavṛttikānakādaśendriyāṇi vādatte | prāṇāndyati

khaṇḍayatīti vā | prāṇo'smi prajñātmā taṃ māmāyuramṛtamupāsveti

kauṣītakibrāhmaṇe prāṇapadasya brahmaparateti nirṇītaṃ

prāṇādhikaraṇe |

tena prāṇarūpiṇītyasya brahmarūpetyarthaḥ | prāṇo brahma kaṃ brahma

khaṃ brahmeti śruteśca | prāpūraṇa iti dhātorniṣṭhātakārasya

saṃyogāderātodhātoryaṇvata iti sūtreṇa nakāre pūrṇaṃ

brahmetyevārthaḥ | pūrṇamadaḥ pūrṇamidamityādiśruteḥ | uktañca

manusmṛtau -

enameke vadantyagniṃ manumanye prajāpatim |

indramanye paraṃ prāṇamapare ca maheśvarīm ||

iti | athavā nityātantre tāvat atha ṣoḍaśanityānāṃ kālena prāṇatocyata

ityādinā śvāsākhyaṃ kālamārabhyaiva dinamāsādikḷptiruktā |

sārdhadvāviṃśatiḥ śvāsāḥ kramāt dvādaśarāśaya ityādinā ca

rāśicandrasūryādikalpanā ca śvāsamayyevetyādirūpā vilakṣaṇā

prakriyā darśitā | tadrītyā ca lalitāyāḥ prāṇātmatvameva

sphuṭībhavatīti tadrūpetyarthaḥ || 200 ||

mārtāṇḍabhairavārādhyā mantriṇīnyastarājyadhūḥ |

śrīpure dvāviṃśatrayoviṃśayoḥ

prākārayormadhyabhūmyāmasti mārtāṇḍabhairavo devo devyupāsakaḥ |

tathā coktaṃ tadvarṇanāvasare dūrvāsadeśikendreṇa -

Page 266: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

cakṣuṣmatīprakāśanaśakticchāyāsamāracitakelim |

māṇikyamukuṭaramyaṃ manye mārtāṇḍabhairavaṃ hṛdayaḥ ||

iti | maṇimallākhyadaityahananāyāśvārūḍhaḥ śivo bhuvamāgato

mallāripadavācyo mārtāṇḍabhairavapadenāpi vyavahriyata iti

mahārāṣṭreṣu tantracintāmaṇināmake tantre ca prasiddham |

tatkṛtadevyārādhanāpi mallārimāhātmya eva prasiddhā | yadvā

mārtāṇḍaḥ sūryaḥ | mṛte'ṇḍe yena sañjāto mārtāṇḍastena bhāskara

iti skāndāt | śakandhvāditvātpararūpam | tatra jāta iti taddhitaḥ | bhairavo

baṭukādiranekavidhaḥ | tatra sūryārādhyatvaṃ padmapurāṇe -

devyā ratnamayīṃ mūrtiṃ bhaktyā nityaṃ divākaraḥ |

pūjayitvāptavāndivyaṃ sūryatvaṃ śubhamuttamam ||

iti | bhairavārādhyatvaṃ tu kālikāpurāṇe bahuśaḥ pratipāditam |

bhīrūṇāṃ samūho vā bhairavam | durge smṛtā harasi

bhītimaśeṣajantoriti devīstutiprakaraṇe mārkaṇḍeyapurāṇāt |

sarveṣāmekaśeṣe tairārādhyā | athavā udyamo bhairava iti śivasūtre

pratipādita udyogo

bhairava ityucyate | sa eva mohāndhakāranāśakatvānmārtāṇḍaḥ |

taduktam- mohajayādanantābhogātsahajaṃ vidyājaya iti sūtre

vārtikakāraiḥ -

mohastamo nijākhyātistajjayāttatparābhavāt |

udyamārkotthito'nantaḥ saṃskārapraśamāvadhiḥ ||

ābhogo yasya vistāra idṛśāddarśitātmanaḥ |

bhavetsahajavidyāyā jayo lābho'sya yoginaḥ ||

iti | mārtāṇḍatulyena bhairaveṇodyogaviśeṣeṇārādhyā labhyetyarthaḥ |

mantriṇī śyāmalāmbā |

rājyopayogivicāravācakamantraśabdādinipratyaye nāntatvān ṅīp | tasyā

nyastā nikṣiptā rājyadhūḥ rājyabhāro yayā | taduktaṃ

brahmāṇḍapurāṇe rājaśyāmalāṃ prakramya -

lalitāparameśānyā rājyacarcā tu yāvatī |

Page 267: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śaktīnāmapi yā carcā sarvā tasyāṃ vaśaṃvada ||

iti | athavā | mantropāsakā mantriṇaḥ |

mananatrāṇadharmavattvānnirmalacittameva vā mantrastadvanto mantriṇaḥ |

tānnayati bhagavatyaikyaṃ prāpayatīti mantriṇī prayatnaviśeṣaḥ |

tasminmantriṇyāṃ nyastā niveśitā rājyasya

svasāmrājyarūpasyaikyarahasyasya dhūstajjanakatāvacchedako dharmo

yayā | upāsakānāṃ yogināṃ ca prayatnaviśeṣeṇaikyatāptirapi

devyadhīneti phalitārthaḥ | tadidamuktaṃ cittaṃ mantraḥ | prayatnaḥ

sādhakaḥ | vidyāśarīrasphurattā mantrarahasyam iti tribhiḥ śivasūtraiḥ |

uktañca bhagavatā kṛṣṇadāsena -

cetyate'nena paramaṃ svātmatattvaṃ vimṛśyate |

iti cittaṃ sphurattātmaprāsādādivimarśanam ||

tadeva mantryate guptamabhedenāntaraiśvaram |

svasvarūpamaneneti mantrastenāsya deśikaiḥ ||

pūrṇāhantānusandhyātmasphūrjanmananadharmataḥ |

saṃsārakṣayakṛttrāṇadharmato ravirucyate ||

tanmantradevatāmarśaprāptatatsāmarasyabhūḥ |

ārādhakasya cittaṃ ca mantrastaddharmayogataḥ ||

asya coktasya mantrasya mananatrāṇadharmiṇaḥ |

uktamantrānusandhānāvaṣṭambhodyantraṇātmakaḥ ||

prayatno'ntaḥsvasaṃrambhaḥ sa eva khalu sādhakaḥ |

yato mantrayiturmantro devataikyasamaprabhaḥ ||

īdṛksādhakayuktena yoginā prathamoditam |

pūrṇāhantānusandhyātma vīryaṃ mantrasya labhyate ||

vidyeti paramādvaitasampravedanarūpiṇī |

śarīraṃ yasya bhagavān śabdarāśiḥ sa ucyate ||

tasya samyaksamastādhvapūrṇāhantāsvarūpiṇī |

Page 268: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sphurattā saiva mantrāṇāṃ mananatrāṇadharmiṇām ||

guptārthatā janānāṃ tu rahasyamiti kathyate |

iti | kṣemarājavṛttāvito'pi vistaro draṣṭavyaḥ |

tripureśī jayatsenā nistraiguṇyā parāparā || 201 ||

sarvāśāparipūrakacakrādhīśvaryāstripureśīti nāma |

tadabhedādiyamambāpi tathocyate | jayantī bhaṇḍāsurādijayinī senā

śaktisamūho yasyāḥ | jayatsenākhyarājaviśeṣasvarūpā vā | nirgataṃ

traiguṇyaṃ guṇatrayavattvaṃ yasyāḥ | paraśabdo'paraśabdaḥ

parāparaśabdo vā yasya vācakastatsvarūpatvātparāparā | paro'nyaḥ

aparastadbhinnatvātsvīyaḥ | yadvā para utkṛṣṭaḥ | aparo nikṛṣṭaḥ |

brahmadāsā brahmadāśā brahmeme kitavā uteti śrutiḥ | paro vairī aparo

mitram | na me dveṣyo'sti na priya iti smṛtiḥ | paro dūrasthaḥ

aparo'ntikasthaḥ | dūrasthaṃ cāntike ca taditi smṛtiḥ | paraḥ

syāduttamānātmavairidūreṣu kevala iti viśvaḥ | paramaparaṃ ceti

dvividhaṃ sāmānyam | parāparākhyaṃ tṛtīyaṃ ca | brahma dvividham-

kevalaśabalabhedātkrameṇa paramaparamucyate | etadvai satyakāma paraṃ

cāparaṃ ceti śruteḥ | dve brahmaṇī veditavye paraṃ cāparameva ceti

smṛteśca | paraṃ brahma paraṃ viśeṣaṇaṃ śaktiḥ | aparaṃ pūrvaṃ

viśeṣyaṃ śivaḥ sāmarasyasambandhena śaktiviśiṣṭaḥ śiva eva hi

paraṃbrahma | yuje vāṃ brahma pūrvyaṃ namobhiriti śrutau

yuvayormadhye pūrvaṃ viśeṣyabhūtaṃ brahma namobhiryunajmītyuktyā |

śivasya namaḥ śiṣiṇaḥ pūrvyamiti nirdeśāt svārthe yat | eṣo uṣā apūrvyā vyucchati priyā diva iti śrutāvapūvyā pūrvasmādbhinnā pareti

devyā nirdeśāt | sṛṣṭyādāvīkṣaṇātmakoṣaḥ kālāyamānaśakteriha

stūyamānatvādityādiḥ śivānandalaharyāṃ vistaraḥ | vyomāpi

paramaparaṃ ceti dvividham | vidyā dvividhā parā aparāceti

muṇḍakopaniṣaduktā | liṅgapurāṇe'pi -

dve brahmaṇī veditavye parā caivāparā tathā |

aparā tatra ṛgvedo yajurvedo dvijottamāḥ ||

sāmavedastathātharvavedaḥ sarvārthasādhakaḥ |

śikṣā kalpo vyākaraṇaṃ niruktaṃ chanda eva ca ||

Page 269: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jyotiṣaṃ cāparā vidyā parākṣaramiti sthitam |

tadadṛśyaṃ tadagrāhyamagotraṃ tadavarṇakam ||

ityādi | asaṃvṛtaṃ tadātmaiva parā vidyā na cānyathetyantam |

paro'paraśceti praṇavo dvividhaḥ | taduktaṃ skānde

yajñavaibhavakhaṇḍe-

parāparavibhāgena praṇavo dvividho mataḥ |

paraḥ parataraṃ brahma prajñānandādilakṣaṇam ||

prakarṣeṇa navaṃ yasmātparaṃ brahma svabhāvataḥ |

aparaḥ praṇavaḥ sākṣācchabdarūpaḥ sunirmalaḥ ||

prakarṣeṇa navatvasya hetutvātpraṇavaḥ smṛtaḥ |

paramapraṇavaprāptihetutvāt praṇavo'thavā ||

iti | paro'paraśceti dvividho vedārthaḥ | taduktaṃ tatraiva -

parāparavibhāgena vedārtho dvividhaḥ smṛtaḥ |

vedārthastu paraḥ sākṣātparātparataraṃ param ||

aparo dharmasaṃjñaḥ syāttatparaprāptisādhanam |

iti | yogaśāstre paramaparaṃ parāparaṃ ceti trividhaṃ jñānamuktam -

jñānaṃ tattrividhaṃ jñeyaṃ parāparavibhedataḥ |

tatrādyaṃ paramaṃ jñānaṃ paśupāśātmadarśanam ||

dvitīyaṃ paramaṃ jñānaṃ kevalaṃ pāśadarśanam |

yathā dṛṣṭyantaraṃ rātrau naramārjāranetrayoḥ ||

tathā vilakṣaṇaṃ jñānaṃ parāparamudīritam |

iti | parā'parā parāparā ceti pūjā trividhā | taduktaṃ nityāhṛdaye -

tava nityoditā pūjā tribhirbhedairvyavasthitā |

parā cāpyaparā gaurī tṛtīyā ca parāparā ||

Page 270: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prathamādvaitabhāvasthā sarvapracaragocarā |

dvitīyā cakrapūjā ca sadā niṣpādyate mayā ||

evaṃ jñānamayī devī tṛtīyā svaprathāmayī |

iti | parāparā ceti vāk dvividhā | aparā tu paśyantyādibhedāttrividhā |

parāparā ceti avasthā dvividhā | tatra parā turyā | aparā tu

jāgradādibhedāttrividhā | taduktaṃ vijñānabhairavabhaṭṭārakaiḥ -

yatra yatra mano yāti bāhye vābhyantare priye |

tatra tatra parāvasthā vyāpakatvātprasiddhyati ||

iti | paro'paraśceti dvividho homaḥ | tatrāparaḥ

sthūlasūkṣmabhedātpunardvividhaḥ | tadidamuktaṃ svatantratantre

prasiddhaṃ sthūlahomaṃ mūlādhārāgnyadhikaraṇakaṃ

prāṇāgnihotrasamānadharmāṇaṃ sūkṣmahomaṃ ca pratipādya tadante -

vācyārthānāmaśeṣeṇa vedyavettṛvidātmanām |

sthitiḥ paro bhaveddhomaḥ sarvabhedavilāpanāt ||

svātmarūpamahāvahnijvālārūpeṣu sarvadā |

niruddhendhanarūpeṣu paramārthātmani sthire ||

nirvyutthānavilāpastu parahomaḥ samīritaḥ |

iti | mantrapārāyaṇāntargatamantraviśeṣaḥ parāparetyucyate | devyapi

trividhā- parā'parā parāparā ceti | taduktaṃ varāhapurāṇe trimūrtiṃ

prakṛtya -

tatra sṛṣṭiḥ parā proktā śvetavarṇasvarūpiṇī |

yā vaiṣṇavī viśālākṣī raktavarṇasvarūpiṇī ||

aparā sā samākhyātā raudrī caiva parāparā |

etāstisro'pi sidhyanti yo rudraṃ vetti tattvataḥ ||

iti | atra parāparapadayorvibhajanena saptadaśārthamelanena tu pañceti

dvāviṃśatiḥ | anye'pi yathālābhaṃ yojanīyāḥ || 201 ||

satyajñānānandarūpā sāmarasyaparāyaṇā |

Page 271: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

satyaṃ jñānamānandaśca rūpaṃ yasyāḥ | satyaṃ

jñānamanantaṃ brahma nityaṃ vijñānamānandaṃ brahmeti śruteḥ | satī

sadvidyā tadviṣaye ajñā anabhijñā ye teṣāmanānandamānandabhinnaṃ

duḥkhameva rūupayati dadātīti | andhaṃ tamaḥ praviśanti

ye'vidyāmupāsata iti bṛhadāraṇyaka īśāvāsye ca śravaṇāt | avidyāmiti

padakārāṇāṃ padapāṭhaḥ | vidyānyopāsanāmevaṃ

nindatyāraṇyakaśrutiriti brahmāṇḍapurāṇe upabṛṃhaṇañca | yadvā |

satyāvidyā devyā ajñānaṃ yeṣāṃ te satyajñānāḥ

teṣāmānandākhyān lokān rūpayatīti āraṇyaka evoktaśruteḥ

paratastathā śravaṇāt |

anandā nāma te lokā andhena tamasā vṛtāḥ |

tāṃste pretyābhigacchantyavidvāṃso'budhā janāḥ ||

iti | samo nyūnānadhiko raso yayostayoḥ śivaśaktyorbhāvaḥ

sāmarasyameva paramayanaṃ sthānaṃ yasyāḥ | uktaṃ cābhiyuktaiḥ -

parasparatapaḥ sampatphalāyitaparasparau |

prapañcamātāpitarau prāñcau jāyāpatī stumaḥ ||

iti | bhoktṛbhogyakaraṇormisaṃkṣaye sāmarasyarasadohinī

śivetyādikālidāsoktiśca | samapradhānau samasattvau samo tayoriti

śrutiśca | amaraiḥ sahitasya sāmarasya lokasya parāyaṇamāśrayo vā |

rasyante gīyanta iti rasyāni sāmāni ca tāni rasyāni ca tāni parāyaṇāni a

bhīṣṭāni yasyā vā | bahulagrahaṇānna viśeṣaṇasya pūrvanipātaḥ |

parāyaṇamabhīṣṭaṃ syāttatparāśrayayorapīti viśvaḥ | kaparda

ityadhikṛtya bhūmanindāpraśaṃsāsu nityayogetiśāyana iti

sūtasaṃhitāṭīkākārairlikhitātsmaraṇādbāhulyapraśaṃsādimatī |

varāṭakamālābhūṣitā vā | mairālāvatārasya śivasyāṅganā

mahālasānāmnī varāṭakālaṅkāraiva pūrva pūrtāviti dhātorbhāve

kvipi rāllope ca paraśabdaḥ pūrtivācī | antarbhāvitaṇyarthātkartari vā

kvipi pūravācī | kasya gaṅgājalasya pūraṃ pravāhaṃ dāpayati

śodhayatīti kapardaḥ | daip śodhana iti dhātoḥ supyupapade āto dhātoḥ

supi stha iti yogavibhāgātkaḥ |

kapardinī kalāmālā kāmadhukkāmarūpiṇī || 202 ||

Page 272: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

gaṅgāyā api pāvikā yajjaṭā ityarthaḥ | kapardaḥ

khaṇḍaparaśorjaṭājūṭe varāṭake iti viśvaḥ | ārbhaṭyā

śaśikhaṇḍamaṇḍitajaṭājūṭāmiti laghustavoktarūpavatī vā |

kapardināmakasya śivasya patnī vā |

devīpurāṇe'ṣṭaṣaṣṭiśivakṣetragaṇanāvasare chagalāṇḍe kapardinamiti

smaraṇāt | kalānāṃ catuḥṣaṣṭyādirūpāṇāṃ mālā paramparā |

kalāṃ lāvaṇyaṃ māṃ śobhāṃ ca lātīti vā | kāmān dogdhīti

kāmadhuk | manorathān pūrayatītyarthaḥ | kāmadhenusvarūpā vā | sā no

mandreṣamūrjaṃ duhānā dhenurvāgasmānupasuṣṭutaitviti śruteḥ |

kāmaḥ paraśiva eva rūpamasyāḥ | so'kāmayata bahusyāṃ prajāyeya iti

śrutisiddhajagatsisṛkṣāvānīśvaraḥ kāmeśvaraḥ tamadhikṛtya kāṇvā

adhīyate ya evāyaṃ kāmamayaḥ puruṣaḥ sa eva daivaśākalyastasya kā

devateti striya iti hovāceti | kāmaṃ yathecchaṃ vā rūpāṇyasyāḥ || 202 ||

kalānidhiḥ kāvyakalā rasajñā rasaśevadhiḥ |

kalānāṃ nānāvidhatayā pūrvaṃ varṇitānāṃ nidhiḥ

ātmaivāsya ṣoḍaśī kaleti bṛhadāraṇyakokterātmanāṃ jīvānāṃ

nidhirvā | candramaṇḍalarūpā vā | yonivargaḥ kalā

śarīramiti śivasūtre kalāśabdaḥ karmaparatvena tadbhāṣye vyākhyātaḥ |

tena karmāṇi nidhīyante'syāmiti vā | adhikaraṇe kviḥ | sarvaṃ

karmākhilaṃ pārtha jñāne parisamāpyata iti smṛteḥ | kaveḥ karma

kāvyam | tacca

nāṭakaśāṭakabhāṇaḍimaprahasanādibhedādanekavidhamagnipurāṇādau

pradarśitaṃ tādṛśakalāpyambāyā eva rūpam | uktañca viṣṇupurāṇe -

kāvyālāpāśca ye kecidgītakānyakhilāni ca |

śabdamūrtidharasyaitad vapurviṣṇormahātmanaḥ ||

iti | kāvyotpādakapratibhaiva vā kāvyakalā | dhyānaviśeṣeṇa

kāvyanirmāṇasāmarthyapradatvasya tantreṣu bahuśo varṇanāt | kāvyasya

śukrasya mṛtasañjīvanyākhyakalārūpā vā | rasān śṛṅgārādibhedena

daśavidhān jānātīti rasajñā | rasanendriyasvarūpā vā | rasasya

brahmāmṛtasya śevadhirnidhiḥ | raso vai saḥ | rasaṃ hyevāyaṃ

labdhvānandī bhavatīti śruteḥ | brahmāṇḍe'pi -

rasa eva paraṃ brahma rasa eva parā gatiḥ |

Page 273: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

raso hi kāntidaḥ puṃsāṃ raso reta iti smṛtaḥ |

raso vai rasasaṃlabdhyā hyānandī bhavatītyapi |

vedaprāmāṇyasaṃsiddhyā rasaḥ prāṇatayā sthitaḥ ||

ko hyevānyācca kaḥ prāṇyādityapi śrutibhāṣitaḥ |

prāṇātmako rasaḥ proktaḥ prāṇadaḥ kumbhasambhava ||

iti | nidhiḥ śevadhiritīti yāskaḥ | nidhirnā śevadhiriti kośātpuṃliṅgau

nidhiśevadhiśabdau | tena kalānidhaye namaḥ | rasaśevadhaye nama ityeva

prayogo na pākṣiko nidhyai śevadhyai nama iti | kalānāṃ rasanāṃ ca

nidhiḥ śevadhiryasyā iti vigrahe tu so'pi sambhāvyate |

iti śrībhāsurānandakṛte saubhāgyabhāskare |

śatakenāṣṭamenābhūdviśvākhyā navamī kalā || 800 ||

iti śrīlalitāsahasranāmabhāṣye'ṣṭamaśatakaṃ nāma navamīkalā || 9 ||

navamaśatakaṃ nāma daśamī bodhinī kalā

puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā || 203 ||

ṣaṭtriṃśattattvavigrahaśīlatvātpuṣṭā | bahubhirguṇairbrahmarasena

brāhmaṇairvā puṣṭā | brāhmaṇaiḥ poṣitaṃ brahmeti smṛteḥ |

brahmāyuṣmattadbrāhmaṇairāyuṣmaditi śruteśca |

sarveṣāmādibhūtatvātpurātanā ṅībabhāvaśchāndasaḥ | purātanā

guṇā asyāṃ santītyarthe matvarthīyācpratyayāntādvā ṭāp ata eva

sarveṣāṃ pūjyā pūjayituṃ yogyā | pratīkṣyā vā | puṣkaṃ poṣaṇaṃ

rātyādatte'sau puṣkarā | puṣkarākhyatīrtharūpā vā |

ralayorabhedādvyāpteti vā | puṣkarāṇīva kamalānīvekṣaṇāni nayanāni

yasyāḥ |

puṣkaraṃ paṅkaje vyomni payaḥkarikarāgrayoḥ |

oṣadhīdvīpavihagatīrtharāgoragāntare ||

puṣkaraṃ tūryavaktre ca kāṇḍe khaḍgaphale'pi ca |

Page 274: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti viśvaḥ | evaṃ puṣkarākhyo yogo'pi pādme prasiddhaḥ -

viśākhāstho yadā bhānuḥ kṛttikāsu ca candramāḥ |

saṃyogaḥ puṣkaro nāma puṣkareṣvatidurlabhaḥ ||

iti | puṣkaraśabdaḥ pṛthivīparo'pi | taduktaṃ padmapurāṇa eva -

yā padmakarṇikā devāstāṃ pṛthvīṃ paricakṣate |

ye padme sāraguravastān divyānparvatāniha ||

yāni parṇāni padmasya mlecchadeśāstu te'bhavan |

yānyadhobhāgapatrāṇi te sarpāṇāṃ suradviṣām ||

evaṃ nārāyaṇasyārthe mahī puṣkarasambhavā |

prādurbhāvocchrayastasmānnāmnā puṣkarasaṃjñitā ||

iti | tena yathāsambhavaṃ mahyādiviṣaye kṣaṇa utsavo nirvyāpārasthitirvā

yasyā iti vārthaḥ | nirvyāpārasthitau kālaviśeṣotsavayoḥ kṣaṇa ityamaraḥ

| saptamyā aluk | puṣkaraśabdo nyagrodhavṛkṣaparo'pi dṛśyate |

puṣkaradvīpapadasya tadvattvena matsyapurāṇe nirvacanadarśanāt-

nyagrodhaḥ puṣkaradvīpe puṣkarastena saḥ smṛta iti | viṣṇupurāṇe'pi-

nyagrodhaḥ puṣkaradvīpe brahmaṇaḥ sthānamuttamamiti | sa prajāpatirekaḥ

puṣkaraparṇe samabhavaditi śrutirapi |

nyagrodhaparṇaśāyitvādviṣṇuratra lakṣaṇayā gṛhyate | tatrekṣaṇaṃ

kṛpānirīkṣaṇaṃ yasyā iti vā | taduktaṃ devībhāgavate -

vaṭapatraśayānāya viṣṇave bālarūpiṇe |

ślokārdhena tadā proktaṃ bhagavatyākhilārthadam ||

iti | ambhassvīkṣaṇaṃ yasyā iti vā | tāni vā etāni catvāryambhāṃsi

devā manuṣyāḥ pitaro surā iti śruteḥ || 203 ||

paraṃjyotiḥ paraṃdhāma paramāṇuḥ parātparā |

paramutkṛṣṭaṃ brahmātmakaṃ jyotiḥ | taddevā jyotiṣāṃ

Page 275: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jyotirāyurhopāsate'mṛtamiti bṛhadāraṇyakāt | na tatra sūryo bhāti na

candratārakaṃ nemā vidyuto bhānti kuto'yamagniriti śrutyā yena

sūryastapati tejaseddha iti śrutyā ca paratvam | paraṃ jyotirupasampadyeti

śrutirapi | mano jyotirjuṣatāṃ vācaivāyaṃ

jyotiṣāstetyādiprayogātprakāśamātraṃ jyotirucyate | teṣvātmajyotiḥ

paramiti bhāvaḥ | dakṣiṇāmūrtisaṃhitāyāṃ

pañcamapaṭalokto'ṣṭākṣaramantro'pi paraṃjyotirucyate | paraṃ dhāma

utkṛṣṭaṃ tejaḥ |

na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ |

yadgatvā na nivartante taddhāma paramaṃ mama ||

iti gītāsu dhāmaśabdasyāvasthāparatayā tadatikrāntaṃ yatparaṃ dhāma

| uktañca ācāryai

triṣu dhāmasu yadbhogyaṃ bhoktā yaśca prakīrtitaḥ |

vedaitadubhayaṃ yastu sa bhuñjāno na lipyate ||

iti | yajñavaibhavakhaṇḍe'pi -

jāgratsvapnasuṣuptyākhyaṃ vedadhāmatrayaṃ tu yaḥ |

sa evātmā na taddṛśyaṃ dṛśyaṃ tasminprakalpitam |

tridhāmasākṣiṇaṃ satyajñānānandādilakṣaṇam |

tvamahaṃśabdalakṣyārthaṃ paraṃ dhāma samāśrayeḥ ||

iti dhāmaśabdaḥ padaparo vā | paraṃ padamityarthaḥ | tadviṣṇoḥ paramaṃ

padamiti śruteḥ | kūrmapurāṇe'pi- saiṣā māheśvarī gaurī mama

śaktirnirañjanā | śāntā satyā sadānandā paraṃ pada miti

śrutirapi | parasmaijyotiṣe namaḥ, parasmaidhāmne nama iti prayogaḥ |

paramiti māntamavyayamityāhuḥ | paramā ca sāṇvī ca voto

guṇavacanāditi vividhairvaikalpikatvāt ṅībabhāvaḥ | aṇoraṇīyāniti

śrutiḥ | durgeyetyarthaḥ | tārkikakalpitāḥ pīlavo'pyasyā eva rūpamiti vā |

parama utkṛṣṭo'ṇurmantro vā | parādutkṛṣṭādbrahmaviṣṇurudrādapi

parā śreṣṭhatarā | yadvā brahmāyuḥ parimāṇaṃ paramityucyate

tasmātparā tādṛśasaṃkhyāparicchedarahitā | tatra paraṃdhāmatvaṃ

paramāṇutvaṃ ca hetuḥ | tathaiva ca darśitaṃ kālīpurāṇe -

Page 276: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tasya brahmasvarūpasya divārātraṃ ca yadbhavet |

tatparaṃ nāma tasyārdhaṃ parārdhamabhidhīyate ||

sa īśvarasya divasastāvatī rātrirucyate |

sthūlātsthūlatamaḥ sūkṣmādyastu sūkṣmatamo mataḥ ||

na tasyāsti divārātrivyavahāro na vatsaraḥ | iti |

pāśahastā pāśahantrī paramantravibhedinī || 204 ||

pāśo haste vāmādhaḥkare yasyāḥ | praharaṇārthe'bhyaḥ pare

niṣṭhāsaptamyāviti pūrvanipātāpavādaḥ | pāśān hastayate hastena

nirasyatīti vā | pāśānāṃ hantrī nāśikā | uktañca harivaṃśe -

nāgapāśena baddhasya tasyopahatacetasaḥ |

troṭayitvā karairnāgapañjaraṃ vajrasannibham |

baddhaṃ bāṇapure vīramaniruddhamabhāṣata |

sāntvayantī ca sā devī prasādābhimukhī tadā ||

ityādi | pareṣāṃ svopāsakadviṣāṃ rājñāṃ mantrān

prabhumantrotsāhākhyaśaktitrayāntargatān

śaktiviśeṣaṇānviśeṣādbhinatti | yadvā parairabhicārādyarthaṃ prayukto

manuḥ paramantraḥ śatruprayukto'stramantro vā | uktañca harivaṃśe

pradyumnaṃ pratīndrasandeśe tadastrapratighātāya devīṃ

smartumihārhasīti | yadvā para utkṛṣṭo mantraḥ pañcadaśīrūpastaṃ

vibhedayati |

manuścandraḥ kuberaśca lopāmudrā ca manmathaḥ |

agastiragniḥ sūryaśca nandī skandaḥ śivastathā ||

krodhabhaṭṭārako devyā dvādaśāmī upāsakāḥ |

iti tantroktarītyā dvādaśavidhaṃ karoti | athavā parā utkṛṣṭā ye mantāro

mananakartārasteṣāmavīn pāpāni bhedayati nāśayati |

aviśabdena pāpāni kathyante śrutiṣu dvijaiḥ |

tairmuktaṃ na mayā tyaktamavimuktamataḥ smṛtam ||

iti liṅgapurāṇe'vipadasya pāpaparatvakathanāt || 204 ||

Page 277: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mūrtāmūrtā'nityatṛptā munimānasahaṃsikā |

rūpavadvastu mūrtaṃ vāyvākāśādikamamūrtaṃ tattadrūpeti

nāmadvayārthaḥ | yadvā pañcīkṛtāni mahābhūtāni mūrtāni

apañcīkṛtāni tu bhūtasūkṣmāṇyamūrtāni | dvā vāva brahmaṇo rūpe

mūrtaṃ cāmūrtaṃ ceti śrutau dvedhāpi vyākhyānadarśanāt |

prapañcabrahmaṇī vā mūrtāmūrte -

dve rūpe brahmaṇastasya mūrtaṃ cāmūrtameva ca |

kṣarākṣarasvarūpe te sarvabhūteṣvavasthite ||

akṣaraṃ brahma kūṭasthaṃ kṣaraṃ sarvamidaṃ jagat |

iti viṣṇupurāṇadarśanāt | calanātmakakriyāvattvaṃ mūrtatvamiti

tārkikakalpanāyā nirmūlatvenāśraddheyatvāt | anityairevopacāraistṛpteti

pañcākṣaraṃ nāma bhaktimātrapriyatvāt | athavā aniti śvasatīti

jīvo'nitipadārthaḥ | ikśtipau dhātunirdeśe ityanena śabdanirdeśe śtipo

vidhāne'pi prakṛte dhātvarthaparo'yamanimiḥ | yajatiṣu ye yajāmahaṃ

karotīti śrutau itikartavyatāvidheryajateḥ pūrvavatvamiti jaiminisūtre

īkṣaternāśabdamiti vyāsasūtre'rthaparasyāpi prayogasya darśanāt |

tataśca jīvairatṛptetyarthaḥ | yasya brahma ca kṣatraṃ cobhe bhavata odana

iti

śrutyā sarvabhakṣakatvāt | yadvā iti evaṃprakāreṇa atṛptā na tṛptā na

bhavatīti na | dvau nañau prakṛtamarthaṃ gamayataḥ | īdṛśaḥ prakāro

nāsti yena tṛptā na syāt | api tu sarvairapi prakāraistṛptaiva |

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |

tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ |

iti vacanena bhaktimātreṇa yatkiñcidapi dattaṃ tṛptikāryeveti kathanāt |

munīnāṃ mānasaṃ mana eva śleṣāt mānasākhyaṃ sarastatra haṃsīva |

svārthe kaḥ | yadvā munīnāṃ māne bahumānaviṣaye sahaṃsikeva

pādakaṭakayukteva | teṣāṃ mānena santoṣāt nṛtyatīveti tātparyārthaḥ |

haṃsakaḥ pādakaṭaka iti kośaḥ |

satyavratā satyarūpā sarvāntaryāmiṇī satī || 205 ||

satyaṃ brahmaiva vrataṃ bhakṣyamupacārāttadvatpriyaṃ yasyāḥ |

Page 278: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

payovrataṃ brāhmaṇasyeti śrutau vratapadasya bhakṣye prayogadarśanāt

satyameva vrataṃ yasyā vā | satyoktimātraparipālanarūpavratena labhyeti

yāvat | satyāni śīghraphaladāni vratāni yasyā vā | kṛṣṇaprāptyarthaṃ

gopībhiḥ kṛtānāṃ kātyāyanīvratānāṃ śīghrameva phalavattāyā

viṣṇubhāgavate varṇanāt |

sakṛdeva prapannāya tavāsmīti ca yācate |

abhayaṃ sarvathā tasmai dadāmyetad vrataṃ mama ||

iti bhagavaduktaṃ vratamamoghaṃ yasyā iti vā | athavā

śarīravṛttirvratamiti śivasūtre śarīradhāraṇamapi vratamevetyuktam |

śivabhaktisudhāpūrṇe śarīre vṛttirasya yā |

vratametadanuṣṭheya na tucchaṃ tacca dhāraṇam |

iti vārtikāt | tādṛśaṃ vrataṃ satyamāvaśyakaṃ yayā yadbhaktyā sā |

ata eva śarīradhāraṇaṃ prārthitaṃ bhagavatā bhaṭṭotpalena -

antarullasitasvacchaśaktipīyūṣapoṣitam |

bhavatpūjopabhogāya śarīramidamastu me ||

iti | athavā satyavratonāma brāhmaṇaḥ sūkarabhayāt ai ai ityuccārya

tāvataiva tapasā mahākavirdevībhakto jātastadabhedātsatyavratā |

taduktaṃ devībhāgavate tṛtīyaskandhe -

anakṣaro mahāmūrkho nāmnā satyavrato dvijaḥ |

śrutvākṣaraṃ kolamukhāt samuccārya svayaṃ tataḥ ||

binduhīnaṃ prasaṅgena jāto'sau vibudhottamaḥ |

aikāroccāraṇādeva tuṣṭā bhagavatī tadā ||

cakāra kavirājaṃ taṃ dayārdrā parameśvarī |

ityādi | satyaṃ kālatrayābādhyaṃ rūpaṃ yasyāḥ |

rūpapadānmatvarthīye'ci satyaṃ rūpavadyayeti vā | satyasaṃrakṣiketi

yāvat | tathā ca bahvṛcāḥ paṭhanti saccāsacca vacasī paspṛdhāte |

tayoryatsatyaṃ yataradṛjīyastaditsomo'vati hantyāsat iti | umayā sahitaḥ

soma ityartha | sarveṣāmantaḥkaraṇaniyāmaka iti | eṣa ta

Page 279: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ātmāntaryāmyamṛta ityantaryāmibrāhmaṇāt |

eṣo'ntaryāmyeṣa yoniḥ sarvasyeti māṇḍūkyaśruteśca | sarvā ca

sāntaryāmiṇī ceti vā | sarvasvarūpā sarveṣāmanantaśca praviṣṭetyarthaḥ

| tatsṛṣṭvā tadevānuprāviśattadanupraviśya sacca tyaccābhavaditi śruteḥ |

smṛtiśca -

sarvasya sarvadā jñānātsarvasya prabhavāpyayau |

sato'sataśca kurute tena sarveti kathyate ||

iti | pātivratyātsadrūpatvācca satī | dākṣāyaṇyā idaṃ nāma | taduktaṃ

brahmapurāṇe haimavatīṃ prakṛtya -

sā tu devī satī pūrvamāsītpaścādumābhavat |

sahavratā bhavasyaiva naitayā mucyate bhavaḥ || iti || 205 ||

brahmāṇī brahmajananī bahurūpā budhārcitā |

brahmarūpā aṇī puccham | aṇīmāṇḍavya iti saṃjñāyāḥ

śūlāgracihnitatvamātreṇa māṇḍavyamunau pravṛtteḥ | aṇirakṣāgrakīle

syādaṇiḥ pucche'gnisīmayoriti śāśvataḥ |

ānandamayakośasthapucchabrahmarūpetyarthaḥ | brahmaṇa āṇīstha iti

śrutiśca | brahmāṇamānayati jīvayatīti vā | brahmāṇī brahmajananād

brahmaṇo jīvanena veti devīpurāṇāt | brahmāṇaśabdaḥ

pitāmahaparastasya strī vā | brahma yanmuktaprāpyaṃ tat svātmabhinnaṃ

jñānam | taduktaṃ viṣṇupurāṇe -

pratyastamitabhedaṃ yatsattāmātramagocaram |

vacasāmātmasaṃvedyaṃ tajjñānaṃ brahmasaṃjñitam ||

iti | sarvaprapañcasyotpādakatvājjananī | atra

vakārādināmaprāyapāṭhasvārasyānurodhāduktadevīpurāṇaikavākyatv

alipsayā brahmāṇīpadanirvacanaparatvena brahmajananītyekaṃ padaṃ

svīkartuṃ yuktam | etatpakṣe sarvāntaryāmiṇītyatra sarveti bhinnaṃ

padamāstheyam | na cāntaryāmiṇītyasya sakārādināmaprāyapāṭhasya

sandarbhavirodhāpatīḥ | antaryāmipadamātreṇāviśeṣātsarvāntaryāmitve

siddhe ekapadapakṣe sarvapadavaiyarthyāpattyā prāyapāṭhavirodhenāpi

tatsārthakyavarṇanasyocitatvāt | viśvamātā jagaddhātrī viśālākṣī

Page 280: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

virāgiṇītyādidarśanena tatprāyamadhye tadādyeva nāma chettavyamiti

niyamasyānityatvācca | prapañcajanayitṛtvādevāha- bahurūpeti | bahūni

rūpāṇi yasyāḥ | taduktaṃ devīpurāṇe- arūpāparabhāvatvādbahurūpā

kriyātmiketi | parabrahmabhāvanārūpāyā api

bhaṇḍāsurahananādibahuvidhakriyākāritvāttattadrūpavattvena

bahurūpatvamapīti pakṣe'rthaḥ | tathā ca gauḍapādānāṃ sūtram-

bhaṇḍāsurahananārthamekaivāneketi | devīpurāṇa eva praghaṭṭakāntare -

bahūni yasyā rūpāṇi sthirāṇi ca carāṇi ca |

devamānuṣatiryañci bahurūpā tataḥ śivā ||

iti | sūtasaṃhitāyāṃ tu -

ekadhā ca dvidhā caiva tathā ṣoḍaśadhā sthitā |

dvātriṃśadbhedabhinnā vā yā tāṃ vande parātparām ||

iti | dvidhā svaravyañjanarūpā | akārādisvarabhedātṣoḍaśadhā |

kakārādibhedena dvātriṃśadvidhā | lalayorabhedāt hakārasya

sarvamūlatvena vyaṣṭau gaṇanābhāvācceti tadvyākhyātāraḥ |

pratyāsattyā trayastriṃśatparametatsahasranāmārambhakavarṇanaparaṃ

vā dvātriṃśatpadamityapi suvacam | bhāgavate'pi- lakṣmīvāgādirūpeṇa

nartakīva vibhāti yeti | vāmanapurāṇe'pi -

viśvaṃ bahuvidhaṃ jñeyaṃ sā ca sarvatra vartate |

tasmātsā bahurūpatvādbahurūpā śivā matā ||

iti | asaṃkhyātāḥ sahasrāṇi ye rudrā adhibhūmyāmiti

śrutiprasiddhānāṃ rudrāṇāṃ patnītvenāpi bahurūpā | taduktaṃ

vārāhapurāṇe -

yā raudrī tāmasī śaktiḥ sā cāmuṇḍā prakīrtitā |

navakoṭyastu cāmuṇḍābhedabhinnā vyavasthitāḥ ||

yā sā tu rājasī śaktiḥ pālanī caiva vaiṣṇavī |

aṣṭādaśa tathā koṭyastasyā bhedāḥ prakīrtitā ||

yā brahmaśaktiḥ sattvasthā anantāstāḥ prakīrtitāḥ |

Page 281: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

etāsāṃ sarvabhedeṣu pṛthagekaikaśo dhare ||

sarvāsāṃ bhagavānrudraḥ sarvagatvātpatirbhavet |

yāvantyastā mahāśaktyastāvadrūpāṇi śaṅkaraḥ |

kṛtavāṃstāśca bhajate patirūpeṇa sarvadā |

yāścārādhayate tāstu tasya rudraḥ prasīdati ||

siddhyanti tāstadā devyo mantriṇo nātra saṃśayaḥ |

iti | sarvametadabhipretyoktaṃ nārasiṃhopapurāṇe- umaiva bahurūpeṇa

patnītvena vyavasthiteti | tripurāsiddhānte'pi -

lopāmudrā ca saubhāgyā mahāvidyā ca ṣoḍaśī |

dārāḥ paraśivasyaitāḥ kathitāstu varānane ||

śyāmalā śuddhavidyā ca hayārūḍhā parā priyā |

dārāḥ sadāśivasyaite jñātavyāḥ parameśvarī ||

mahārthā dvādaśārthā ca vārāhī bagalāmukhī |

turīyā bhuvaneśī ca śrīparā śāmbhavī śive ||

dārā rudrasya tasyaiva śṛṇu satyaṃ na saṃśayaḥ |

śrītiraskaraṇī lakṣmīrmiśrā kāmakalā priye ||

viṣṇordārā iti khyātā annapūrṇā śivasya ca |

vāgvādinī ca bālā ca patnyau te brahmaṇaḥ śive ||

nava dūtyo hasantī ca nava siddhāśca devatāḥ |

imā anyāśca rūpāṇi bahūni tava sundari ||

iti | evaṃ bahurupānāmaniruktirapi pratimahāpurāṇaṃ pratyupapurāṇaṃ

pratitantraṃ ca bahurūpaivopalabhyate | vistarabhayāttu na likhyate |

budhairjñānibhirarcitā pūjitā |

caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna |

ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||

iti gītāvacanāt |

Page 282: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prasavitrī -

prakarṣeṇa viyadādiprapañcaṃ prajā vā sūta iti prasavitrī |

taduktaṃ viṣṇudharmottare- prajānāṃ ca prasavanātsaviteti nigadyata iti |

bhagavatīpurāṇe'pi -

brahmādyāḥ sthāvarāntāśca yasyā eva samudgatāḥ |

mahadādiviśeṣāntaṃ jagadyasyāḥ samudgatam ||

tāmeva sakalārthānāṃ prasavitrīṃ parāṃ numaḥ || iti ||

atra tṛtīyacatuḥśabdo'ṣṭākṣaranāmasaṃkhyāparaḥ itarau

caturakṣarakasaṃkhyāparau || 29 ||

-pracaṇḍā'jñā pratiṣṭhā prakaṭākṛtiḥ || 206 ||

prakṛṣṭāścaṇḍāḥ kopanā yasyā dūtāḥ sā | caḍi kope | ata eva

bhīṣāsmādvātaḥ pavata iti śrutiḥ |

na yasya kopo'ṇurapi prajāstasya na bibhyati |

saitāṃ nītiṃ kathaṃ rakṣetprajā yasya na bibhyati ||

iti kāmandakaśca | bhayapradatvaliṅgādeva hi mahadbhayaṃ

vajramudyatamiti śrutau vajrapadaṃ brahmaparamityuktaṃ

kampanādhikaraṇe | prakṛṣṭā prītiviṣayatvena caṇḍā śaṅkhapuṣpī yasyā iti vā | pratāpaśīleti vā |

caṇḍā dhanaharī śaṅkhapuṣpī caṇḍo'tikopane |

pracaṇḍo durvahe śvetakaravīre pratāpinī ||

iti viśvaḥ | ājñā | vede

pravartanānivartanāparaparyāyabhagavadicchārūpā | ata eva laiṅge

śivavacanam -

na hyeṣā prakṛtirjīvo vikṛtirvā vicārataḥ | purā mamājñā madvaktrātsamutpannā sanātanī ||

pañcavaktrā mahābhāgā jagatāmabhayapradā ||

Page 283: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | śivapurāṇe'pi rudrājñaiṣā sthitā devī hyanayā muktirambayeti

jñetyekākṣaramapi suvacanam | guṇabhoktṛpuruṣasvarūpetyarthaḥ |

kathayanti jñaśabdena puruṣaṃ guṇabhoginamiti laiṅgāt | jño viriñcau

budhe saumya iti kośādbudhavidhisvarūpā vā | jñaḥ kālakālo guṇī

sarvavidya iti śrutirapi | sarvajagato'dhiṣṭhānatvātpratitiṣṭhatyasyāṃ

viśvamiti pratiṣṭhā | viśvasya jagataḥ pratiṣṭheti śruteḥ | uktañca

brahmagītāyām- pratiṣṭhā sarvavastūnāṃ prajñaiṣā parameśvarīti |

ṣoḍaśākṣaraṃ chando'pi pratiṣṭhā | jalatattvaniṣṭhakalāviśeṣo'pi

pratiṣṭhā | tallakṣaṇaṃ ca śaivāgame -

śivarāgānuraktātmā sthāpyate pauruṣe yayā |

sā pratiṣṭhā kalā jñeyā -------------------------- ||

iti | pratiṣṭhāsthānamātrake | gaurave yāganiṣpatticaturakṣarapadyayoriti

viśvaḥ | atra padyaśabdaḥ pādaparo vyākhyeya iti nirṇītaṃ

chandobhāskare'smābhiḥ | prakaṭā sarvairanubhūyamānā ākṛtiḥ

rūpaṃ yasyāḥ | taduktaṃ sūtasaṃhitāyām -

tamahaṃ pratyayavyājātsarve jānanti jantavaḥ |

tathāpi śivarūpeṇa na vijānanti māyayā ||

iti | prakaṭākhyā yoginyaḥ prathamāvaraṇagatāstadrūpā vā | aprakaṭeti

vā chedaḥ | rahasyarūpetyarthaḥ | apsu prakaṭeti vā | apāmekā

mahimānaṃ bibharti āpo vā idaṃ sarva mityādiśruteḥ || 206 ||

prāṇeśvarī prāṇadātrī pañcāśatpīṭharūpiṇī |

prāṇānāmindriyāṇāmadhiṣṭhātṛtvādīśvarī |

jyotirādyadhiṣṭhānaṃ tu tadāmananādityadhikaraṇe

tadadhiṣṭhātṛdevatāsadbhāvasya sthāpitatvāt | prāṇasya

pañcavṛttikasyādhipatirvā | prāṇasya prāṇa iti śruteḥ | prakṛṣṭo'ṇaḥ śabdo vedarūpastadīśvarī tatpratipādyadevatā | sarve vedā

yatpadamānantīti śruteḥ | prāṇānāṃ dātrī sarvajagajjīvayitrī

ekādaśendriyāṇāṃ dātrī vā | prāṇamanūtkrāmantaṃ sarve prāṇā

anūtkrāmantīti śrutau prāṇā iti padasyendriyaparatvena tathā

vyākhyānadarśanāt | saptagaterviśeṣitatvācceti dvaitīyīkādhikaraṇe

tathā nirṇayācca | pañcāśacchabdo'yaṃ prakṛte

lakṣaṇayaikapañcāśatparaḥ | sānnidhyarūpaśakyasambandhāt | ata eva

Page 284: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nityānandavapurnirantaragalatpañcāśadarṇaiḥ kramāditi

śāradātilakaśloke pañcāśatpadamekapañcāśatparatayaiva

vyākhyātaṃ harṣadīkṣitaiḥ | prāyeṇa

daśaviṃśatyādidaśakaśabdānāṃ śatasahasrādiśabdānāṃ

caikadvitrinyūnādhikabhāve bahutvamātravivakṣayā ca loke prayogaḥ

pracuraṃ dṛśyate | athavā sahasre śatamitinyāyenāvayutyāpyanuvādo

navāvatāre daśāvatārā iti jagatpatāvayodhyādhipatiriti ca vyavahārasya

kañcanāvāntaropādhimādāya darśanāt | kiṃbahunā

dvātriṃśacchabdo'pi pañcatriṃśadvyañjaneṣu sūtasaṃhitāyāṃ

prayuktaḥ pūrvaṃ darśitaḥ | tadiha pañcāśata eva

mātṛkāṇāmantarmātṛkānyāse viniyogāllalayorabhedādvā kṣakārasya

pārthakyābhāvādvā'kṣamālāyāṃ tasya merāveva niveśanena

maṇīnāṃ pañcāśattvādvā pañcāśanmātṛketi

vyavahāre'pyekapañcāśatparataiva tasya vaktavyā | ata eva

bahirmātṛkānyāsaprakaraṇe'pi

pañcāśallipibhirvibhaktamukhadoryanmadhyavakṣasthalaṃ,

pañcāśadvarṇabhedairvihitavadanadoḥpādayukkukṣivakṣa ityādayaḥ

kavīnāṃ prayogāḥ |

ekapañcāśato nyāsamuktvā tadante pañcāśadvarṇarūpeyaṃ

kandarpaśaśibhūṣaṇetyāṃdayo

jñānārṇavāditantraprayogāścopapadyante |

mātṛkāsamānayogakṣematvādeva śrīkaṇṭhādyāśca

pañcāśatpañcāśatkeśavādaya ityādayo'pi tantrasārasaṃgrahādau

prayogā ekapañcāśatparā eva | tena

kāmarūpādicchāyāchatrāntaikapañcāśatpīṭhāni rūpamasyā

ityarthaḥ | ataeva ṣoḍhānyāsāntargate pīṭhanyāse

ekapañcāśatpīṭhānāṃ nyāsaḥ | uktañca brahmāṇḍapurāṇe

spaṣṭataram- tataḥ pīṭhāni pañcāśadekaṃ cakramato nyasedityārabhya

lipikramasamāyuktān lipisthāneṣu vinyasedityantam | yoginīhṛdaye'pi-

pīṭhāni vinyaseddevi mātṛkāsthānake priye ityārabhya ete pīṭhāḥ

samuddiṣṭā mātṛkārūpakāsthitā ityanena

mātṛkāsthānoktyaikapañcāśattvameva

prakaṭīkṛtam | tadvyākhyāyāmapyakārādikṣakārāntānāmekaikaṃ

varṇamekaikasyādāvuktvā tattatsthāneṣu pīṭhānāṃ nyāsaṃ

kuryādityuktam | etenedṛśanāmasvārasyātpīṭhanyāse'pi

kṣakārasthānaparityāgena pañcāśata eveti sundarīmahodayakārāṇāṃ

lekhaḥ sāhasamātratvānnādartavyaḥ | nahyasya nāmno vidhirūpatvaṃ

Page 285: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yena pīṭhanyāsa ekasya pīṭhasya parisaṃkhyā syāt | na ca jñānārṇave -

---------------------------------- pañcāśatpīṭhasañcayāt |

pañcāśatpīṭhavinyāsaṃ mātṛkāvatsthale nyaset ||

ityupakramopasaṃhārābhyāṃ tathā nirṇaya iti vācyam |

pañcāśatpadasyaikapañcāśatparatāyā uktatvāt | anyathā

tatraivaikapañcāśato gaṇanānupapattiḥ | ata eva kāleśvaraṃ

mahāpīṭhaṃ praṇavaṃ ca jayantiketi pāṭhasya kālpanikatvamuktvā

mahāpīṭhaṃ jayantiketi pāṭhasyaiva prāmāṇikatvoktirapi sāhasameva |

oṃkāraṃ ca jayantiketi yoginīhṛdayena saṃvādātpraṇavapāṭhasyaiva

pramāṇatvāt | vastutastu śailo merustato giririti brahmāṇḍapurāṇe

giripadasya merutaḥ pārthakyena gaṇanamāstheyam | pīṭhāni

pañcāśadekaṃ ceti spaṣṭopakramasya prakārāntareṇānupapatteḥ tataḥ

padena vyavadhānācca | tataśca jaleśaṃ malayaṃ śailaṃ meruṃ

girivaraṃ tatheti yoginīhṛdaye, malayaṃ ca mahāpīṭhaṃ śrīśailo meruko

giririti jñānārṇave'pi tatsaṃvādādbhinnapadasvārasyānmeruparvata

ityanuktisvārasyācca tathaivāstheyam | āsthitaṃ ca tathaiva subhagārcā-

ratnasubhagārcā- pārijātādipaddhatiṣu | prasiddhaṃ ca prācyeṣu

girināthākhyaṃ pīṭham | etena jñānārṇava

ekaikapañcāśadgaṇeśanyāsānte etāṃstu vinyaseddevi

mātṛkānyāsavatpriye itivat, kāmaratinyāsānte mātṛkārṇairnyaseddevi

mātṛkāvatsadānaghe itivacca pīṭhanyāsānte'pi mātṛkāvatsadā

nyasedityukteraikarūpyaṃ saṅgacchate | bahirmātṛkānyāse

viśiṣyaikapañcāśatāmuktatvena tatsāmyenātrāpi tathaiva sidheḥ

tantrāntaraivākyatāyāḥ sambhavantyāstyāgāyogācceti | prakṛte

ekapañcāśatpadamapekṣitameveti yadyāgrahastadā

rūpapadamekasaṃkhyāparatvena vyākhyāyatām | rūpe śūnyamiti

piṅgalasūtre halāyudhādīnāṃ tathā vyākhyānadarśanāditi dik |

viśṛṅkhalā viviktasthā vīramātā viyatprasūḥ || 207 ||

śṛṅkhalā karmādinirbandhaḥ nigaḍavadbandhasādhanatvāt |

ataevoktamabhiyuktaiḥ -

pātakapracayavanmama tāvatpuṇyapuñjamapi nātha lunīhi |

kāñcanī bhavatu lohamayī vā śṛṅkhalā yadi padorna viśeṣaḥ ||

Page 286: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | vigatā śṛṅkhalā yasyāḥ vidhiniṣedhānāmavidyāvadviṣayatvāt |

nagneti vā | alaṃpurādipīṭheṣu tādṛśadevīmūrtidarśanāt

svayonidarśanānmuhyatpaśuvargāmanusmarediti

tiraskariṇīdhyānadarśanācca javanikāyā javanikāntarānapekṣatvena

tādṛśadhyānasya yuktatvācca | śṛṅkhalā syātkaṭīvastrabandhe'pi |

nigaḍe'pi ceti viśvaḥ | vivikto vijanadeśaḥ sa eva ca pavitro'pi | sarvatra

medhyā vasudhā yatra loko na dṛśyata iti hārītasmṛteḥ | viviktau

pūtavijanāvityamarakośātsa jano'pi pavitro'pavitro'pi vijano deśaśceti

dvāvapi viviktau | iha tu pavitratve sati vijanatā vivakṣitā | tādṛśasthale

tiṣṭhati | apavitrajanasammarde bādhye yatprādurbhāvānubhavāt |

ātmānātmavivekaśīleṣu tiṣṭhatīti vā | vīrā upāsakadhurandharā, raṇe

abhimukhe hatā vā | teṣāṃ mātā jananī hitakartṛtvāt vīraṃ madyasya

bhājane iti viśvakośātpānapātraṃ tanmātīti vā | athavā vīrākhyo

gaṇeśvaro'mbayā putratvena svīkṛta iti vīramātā | tathā ca padmapurāṇe

vīrakaṃ prakṛtya śivavākyam -

sa eṣa vīrako devi sadā me hṛdayapriyaḥ |

nānāścaryagurudvāri gaṇeśvaragaṇārcitaḥ ||

ityāditatpraśaṃsāśravaṇottaram -

devyuvāca

īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka |

kadāhamīdṛśaṃ putraṃ drakṣyāmyānandadāyakam ||

śiva uvāca

eṣa eva sutaste'stu nayanānandahetukaḥ |

tvayā putraḥ kṛtārthaḥ syādvīrako'pi sumadhyame ||

sūta uvāca

ityuktvā preṣayāmāsa vijayāṃ harṣaṇotsukā |

vīrakānayanāyāśu duhitā bhūbhṛtaḥ sakhīm ||

ityādi | viyata ākāśasya prasūrjanikā | ātmana ākāśaḥ sabhūta iti

śruteḥ || 207 ||

Page 287: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mukundā muktinilayā mūlavigraharūpiṇī |

muktiṃ dadātīti mukundā | pṛṣodarādiḥ | viṣṇurūpatvādvā |

taduktaṃ tantrarāje gopālamantrabhedārambhe -

kadācidādyā lalitā puṃrūpā kṛṣṇavigrahā |

svavaṃśavādanārambhādakarodvivaśaṃ jagat ||

tataḥ sa gopīsaṃjñābhirāvṛto'bhūtsvaśaktibhiḥ |

tadā tena vinodāya svaṃ ṣoḍhā'kalpayadvapuḥ ||

ityādi | ratnaviśeṣādirūpā vā | mukundaḥ puṇḍarīkākṣe ratnabhede'pi

pārada iti viśvaḥ | muktīnāṃ pañcavidhamokṣāṇāṃ nilaya ākaro

yasyām | bālābagalādiśaktīnāṃ mūlabhūto yo rājarājeśvarīvigrahaḥ

sa eva rūpamasyāḥ | tathā ca gauḍapādīyāni daśa sūtrāṇi saiva

vidyetyārabhya svayamūrdhvākāreṇetyantāni ekasyā eva vidyāyāḥ

śāmbhavīvidyāśyāmābhedena traividhyaṃ pratipādya tāsvekaikasyā

anekaśaktijanakatvaṃ viśiṣya pratipādayanti |

bhāvajñā bhavarogaghnī bhavacakrapravartinī || 208 ||

bhāvāñjānātīti bhāvajñā | bhāvaḥ

sattāsvabhāvābhiprāyaceṣṭātmajanmasu ityamaraḥ | bhāvo

yonibudhārtheṣu kṛpālīlāvibhūtiṣvityamaraśeṣaḥ | tasya

bhāvastvatalāviti sūtre dharmo'pi bhāvaḥ | bhāvapradhānamākhyātamiti

smṛtau bhāvanāpi bhāvaḥ | dhātvarthaḥ kevalaḥ śuddho bhāva

ityabhidhīyate | asti jāyate vardhate ityādayo yāskaparigaṇitā vikārā api

ṣaḍbhāvāḥ | bhavo bhaktirbhajanīyo'sya bhāvaḥ | tārkikasammatāḥ

ṣaṭpadārthā api bhāvāḥ | bhavaḥ saṃsāraḥ sa eva bhāvaḥ |

tatsambandhinaḥ sāṃsārikā api bhāvāḥ | bhavaḥ śivastasyeme śaivā api

bhāvāḥ | bhavo bhaktirbhajanīyo'sya bhāvaḥ bhaktiriti

pāṇinisūtreṇāṇvā | bhā kāntistāṃ vānti gacchanti sūryādayo'pi

bhāvāḥ | bhaktirapi bhāvaḥ | yoginīhṛdaye kathite mantrārthaṣaṭke

prāthamiko'rtho'pi bhāvaḥ | bhavaḥ saṃsāra eva rogastaṃ hanti nānyaṃ

paśyāmi bhaiṣajyamantareṇa vṛṣadhvajamiti rāmāyaṇāt |

vyādhīnāṃ bheṣajaṃ yadvatpratipakṣasvabhāvataḥ |

Page 288: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tadvatsaṃsārarogāṇāṃ pratipakṣaḥ śivādhavaḥ ||

iti śivapurāṇācca | bhavacakraṃ saṃsāramaṇḍalaṃ pravartayati,

bhavacakravatpravartayatīti vā | taduktaṃ manusmṛtau -

eṣā sarvāṇi bhūtāni pañcabhirvyāpya mūrtibhiḥ |

janmavṛddhikṣayairnityaṃ saṃsārayati cakravat ||

iti | viṣṇubhāgavate'pi -

tvameva sarvajagatāmīśvaro bandhamokṣayoḥ |

taṃ tvāmarcanti kuśalāḥ prapannārtiharaṃ haram ||

iti | bhavacakramanāhatacakraṃ vā tatra śivasyāvasthānāt | nanu

koṇapatrasamuccayasyaiva cakrapadavācyatvamiti

tāntrikasiddhāntādanāhate koṇābhāvātkathaṃ cakrapadena padupasthitiḥ

| ata eva anāhatābjanilayetyeva prayogaḥ | kevalapatrasamudāye padmatvaṃ

kevalakoṇasamudāye yantratvamiti siddhāntāditicenna | koṇatvābhiprāyeṇa

mūlādhārādiṣvapi cakravyavahāra iti

vadadbhirvidyāratnabhāṣyakārairevameva samāhitatvāt | patreṣu

koṇatvāropādgauṇavyavahāra iti tadāśaya iti kecit | tanna |

koṇatvavivakṣāyāṃ yantratvavivakṣābhāvena

yantravyavahārasyaivāpatteḥ | atastatkārṇikopari trikoṇasya sattvādityeva

bhāṣyāśayaṃ yuktamutpaśyāmaḥ |

binducakrāṣṭadalaṣoḍaśadalavṛttatrayabhūgṛhatrayāṇi

śrīcakrāntargatāni vā bhavacakrāṇi | bhavasya śivasya cakraṃ manaḥ

pravartayatīti vā | cakraṃ hi mana eveti viṣṇupurāṇe -

calatsvarūpamatyantaṃ javenāntaritānilam |

cakrasvarūpaṃ ca mano dhatte viṣṇuḥ kare sthitam || iti || 208 ||

chandaḥsārā śāstrasārā mantrasārā talodarī ||

chandaḥśabdo vedaparo gāyatryādiparo vā paiṅgalatantraparo vā |

chandaḥ padme ca vede ca svairācārabhilāṣayoriti viśvaḥ | paro vādī |

sāraśabdo na kevalaṃ puṃliṅgaḥ | saṃsāre kiṃ sāram sā daśā vai

tāntavītyādiprayogāt |

Page 289: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sāro bale majjani ca sthirāṃśe nyāyye ca nīre ca dhane ca sāram |

vede'nyavatsāramudāharanti ----------------------------------------------- ||

iti ca viśvaḥ | atra sthirāṃśaśabdo niṣkṛṣṭāṃśaparaḥ

aniṣkṛṣṭasyāsthiratvāt | tataśca vede upaniṣadbhāge'syāḥ

svarūpaniṣkarṣaḥ | chandaḥsu sāro niṣkarṣo yasyā iti vigrahaḥ |

gāyatryādichandasu niṣkṛṣṭaṃ rūpaṃ gāyatrīmantrastasyāpi niṣkarṣaḥ

pañcadaśī | tadidamuktaṃ varivasyārahasye'smābhiḥ -

tajjñānārthamupāyā vidyā loke caturdaśa proktāḥ |

teṣvapi ca sārabhūtā vedāstatrāpi gāyatrī ||

tasyā rūpadvitayaṃ tatraikaṃ yatprapaṭhyate spaṣṭam |

vedeṣu caturṣvapi paramatyantaṃ gopanīyataram ||

kāmo yoniḥ kamaletyevaṃ saṅketitaiḥ śabdaiḥ |

vyavaharati na tu prakaṭaṃ yāṃ vidyāṃ vedapuruṣo'pi |

ātharvaṇe'pi traipurasūkte ṣoḍaśarce -

kāmo yoniḥ kamalā vajrapāṇirguhā hasā mātariśvābhramindraḥ |

punarguhā sakalā māyayā ca purūcyaiṣā viśvamātā ca vidyā ||

ityasyāmṛci kādividyāyā uddhāraḥ | paiṅgalatantre hi dvikau glau | miśrau

ca iti sūtradvayena mahāprastāraḥ pratipāditaḥ sa cānavadhikasyāpi

śabdajālasya niḥśeṣeṇa jñānopāyaḥ | sa ca chandobhāskara

evāsmābhiḥ prakaṭīkṛtaḥ chandaḥśāstre | balaṃ māhātmyaṃ yasyā

vaikharyāḥ sarasvatyā ityarthaḥ | yadvā -

yatra yatra manastuṣṭirmanastatraiva dhārayet |

tatra tatra parānandasvarūpaṃ saṃprakāśate ||

iti vijñānabhairavabhaṭṭārakoktarītyopāsakadhaureyamya yatrecchā sa eva

dharmaḥ | yatra necchā sa evādharmaḥ | uktañca śākuntale- satāṃ hi

sandehapadeṣu vastuṣu pramāṇamantaḥkaraṇapravṛttaya iti |

samayācārasmṛtyukto nirbandho'pi prauḍhollāsāvadhika eva

prauḍhāntaṃ samayācārā iti kalpasūtrāt | sarvametadabhipretya

kaulopaniṣadi śrūyate- dharmo'dharmaḥ adharmo dharma iti |

Page 290: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yoginīhṛdaye'pi -

pibannṛtyanvamankhādansvairācāraparaḥ svayam |

ahantedantayoraikyaṃ bhāvayanviharetsukham ||

ityuktarītyedṛśamanaḥsamādhimatāmicchāviṣayo'rtho niyamena dharma

eva bhavatītyetadabhiprāyā | smṛtiṣvapi śrutiḥ smṛtiḥ sadācāra

ātmanastuṣṭireva ceti dharmapramāṇeṣu

manaḥpravṛttergaṇanamīdṛśasamāhitamanaḥparameva |

anyathātiprasaṅgāt | īdṛśaṃ svairācaraṇaṃ sāraṃ nyāyyaṃ yasyā

ityarthaḥ | abhilāṣa icchā sāro niṣkṛṣṭarūpaṃ yasyā iti vā | devyā

icchāśaktisvarūpatvāt | sārapadasya śreṣṭhapadatve tu

viśeṣyanighnatvānnāstyeva strīliṅgatvānupapattiḥ |

evamuttaranāmadvaye'pi śāstrayonitvāditi | sautrādvrīhiśāstraṃ

yavaśāstramityādi tāntrikācca vyavahārācchāstraśabdo

vedaparastadanusārimīmāṃsādiparo vā | taduktaṃ bhāmatyām -

pravṛttirvā nivṛttirvā nityena kṛtakena vā |

puṃsāṃ yenopadiśyeta tacchāstramabhidhīyate ||

iti | mantraśabdo'pi kāspratyayādāmamantre liṭi

ityādivyavahārādvedaparastāntrikamanuparastatpratipādakacatuḥṣaṣṭitantr

aparo vā | talaṃ karatalādi tadvatkṛśaṃ samaṃ codaraṃ na tu

nyubjaṃ bheryādivaducchūnaṃ yasyāḥ | akārapraśleṣeṇātalākhyo loka

evodaraṃ yasyā virāḍrūpāyā ityapyarthaḥ suvacaḥ |

udārakīrtiruddāmavaibhavā varṇarūpiṇī || 209 ||

udārā mahattarā kīrtiryasyāḥ | utkṛṣṭā āsamantādvyāptā ca arā

śīghrasādhyā ca kīrtiryadupāsanayeti vā | laghukṣipramaraṃ

drutamityagnipurāṇīyakośaḥ | ṛkāro devamātṛvācakaḥ | ā arau araḥ iti

rūpāṇi | uḥ apatyāni arā devāḥ tānutkrāntā kīrtiryayeti vā | āraṃ

maṅgalamutkrāntā vā | yatkīrtanaṃ

maṅgalādiduṣṭagrahadoṣanirāsakamiti yāvat | ādityamaṇḍalāntargataṃ

saguṇaṃ caitanyamutpadavācyam | ya eṣo'ntarāditye hiraṇmayaḥ puruṣa

ityadhikṛtya tasyoditi nāmeti śruteḥ | tasminnārā āyudhaviśeṣo yasyā

īdṛśī kīrtiryasyā iti vā | ārā carmapraseviketi kośāt | ut puruṣasya

Page 291: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

duḥkhapradā yatkīrtiriti yāvat | tatkīrtirjetrī kīrtiryadupāsanayā bhavatīti

tātparyam | āsamantādvyāpto'raḥ sudhāhradastadvadutkṛṣṭā kīrtiryasyā

iti vā | saguṇabrahmopāsakānāṃ pāpye parabrahmanagare aparājitākhye

araśca ṇyaśceti dvau sudhāhradāvarṇavatulyau vartete iti śrutiṣu

prasiddham | anāvṛttiḥ śabdāditi sūtre

śrīmadācāryabhagavatpādairapyuktam- dāma bandhanarajjuḥ paricchetrī

tadutkrāntamuddāmeyattānavacchinnaṃ vaibhavaṃ yasyāḥ |

varṇāścatuḥṣaṣṭisaṃkhyākā rūpamasyāḥ | taduktaṃ

pāṇiniśikṣāyām -

triṣaṣṭiścatuḥṣaṣṭirvā varṇāḥ śambhumate matāḥ |

prākṛte saṃskṛte cāpi svayaṃ proktāḥ svayambhuvā || iti || 209 ||

janmamṛtyujarātapatajanaviśrāntidāyinī |

janmāditritayena taptebhyo janebhyo

viśrāntibhirduḥkhāpahāribhirvyaktaṃ svātmasukhaṃ datte |

sarvopaniṣadudghuṣṭā śāntyatītākalātmikā || 210 ||

sarvāsvaitareyādiṣūpaniṣatsu rahasyabhūtāsu

śrutiśirobhūtavāktantiṣūtkarṣeṇa ghuṣṭā pratipādyā | yadeva vidyayā

karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavatītyatropaniṣatpadasya

rahasyaparatvena vyākhyānadarśanāt | tasya niruktirapyācāryairdarśitā -

upanīyemamātmānaṃ brahmāpāstadvayaṃ sataḥ |

nihantyavidyāṃ tajjāṃ ca tasmādupaniṣanmatā ||

iti | atrotkarṣa aikarūpyam | uccaistvasya dhātunaiva lābhāt | uccairghuṣṭaṃ

tu ghoṣaṇeti kośāt | aikarūpyaṃ ca prativedāntaṃ vihitānāṃ

saguṇabrahmopāstīnāṃ bhedābhāvaḥ | tadidaṃ sarvavedāntapratyayaṃ

codanādyaviśeṣādityadhikaraṇe spaṣṭam | ākāśaniṣṭhā kalā

śāntyatītetyucyate | tatsvarūpaṃ ca śaivāgame-

śāntyatītakalādvaitanirvāṇānandabodhadeti | tadātmikā tadabhinnā || 210

||

gambhīrā gaganāntasthā garvitā gānalolupā |

Page 292: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ānantyādgambhīrā | mahāhradasvarūpetyarthaḥ | tathā ca

śivasūtram- mahāhradānusandhānānmantravīryānubhava iti |

mahāhrada iti proktā śaktirbhagavatī parā |

anusandhānamityuktaṃ tattādātmyavimarśanam ||

mantravīryamiti proktaṃ pūrṇāhantāvimarśanam |

tadīyo'nubhavastasya sphuraṇaṃ svātmanaḥ sphuṭam ||

binnṛtyanvamankhādansvairācāraparaḥ svayam |

iti | anyatrāpi -

parā bhaṭṭārikā saṃvidicchāśaktipuraḥsaram |

sthūlaprameyaparyantaṃ vamantī viśvamāntaram ||

pramātrantarbahīrūpā hṛṣīkaviṣayātmanām |

pravartakatvasvacchatvagambhīratvādidharmataḥ ||

mahāhrado jagadvyāpī deśakālādyagocaraḥ |

iti | gaṃ iti gaṇapatibījam | tena gaṇapatirevocyate | tasya bhiyaṃ rātyādatte

nirasyatītyartho vā | gaganasya daharākāśasya bhūtākāśasya

parākāśasya vāntarmadhye tiṣṭhatīti | vṛkṣa iva stabdho divi tiṣṭhatyeka iti

śruteḥ | gaganasyānte nāśakāle'pi tiṣṭhati vā | gaganaṃ akāraḥ,

antasthā yaralavā iti pañcabhūtabījoddhāraḥ | garvo

viśvanirmāṇaviṣayiṇī parāhantā sāsyāḥ sañjātā | tārakāditvāditac |

gānaṃ tatānaddhasuṣiraghanacatuṣṭayasamuccayātmakam, vāditrādikaṃ

vā, śarīraṃ gāndharvaṃ vā, sāma vā tayorlolupā satṛṣṇā |

kalpanārahitā kāṣṭhā'kāntā kāntārdhavigrahā || 211 ||

kalpanā vāsanāmayyo dṛśyavīcayastābhī rahitā | tāsāṃ

kalpitatvādeva | yadvā kalpe'pi nārāṇāṃ hitā | saṃvartaḥ pralayaḥ kalpa

iti kośaḥ | nṝ naya iti dhātoḥ | nayatīti naraḥ proktaḥ paramātmā sanātana

iti smṛtyā ca | narasyeme nārā jīvāḥ | sakalanāśakāriṇi pralayakāle'pi

Page 293: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jīvānāṃ svodare vāsanārūpatayā sthāpane hitakartrī kimuta

sṛṣṭisthitikāla iti yāvat | uktaṃ cāṣṭāvakragītāyām -

mayyanante cidambhodhāvāścaryaṃ jīvavīcayaḥ |

udyanti ghnanti khelanti praviśanti svabhāvataḥ ||

iti | aṣṭādaśanimeṣātmakaḥ kālaḥ kāṣṭhā | dāruharidrāpi kāṣṭhā |

sā hi skandhanābhinālapariṇāmarūpatvācchivaśaktyayorabhinnaiveti

mairālatantre kathā | kāṣṭhā dāruharidrāyāṃ kālamānaprabhedayoriti

rabhasaḥ | tadubhayarūpā | vedāntavākyārthatattvaniṣkarṣo'pi kāṣṭhā |

taduktaṃ sūtasaṃhitāyām -

pratītamapratītaṃ vā sadasacca paraḥśivaḥ |

iti vedāntavākyānāṃ niṣṭhā kāṣṭheti kathyate ||

iti | sā kāṣṭhā sā parā gatiriti śrutiśca | yadvā gaganātmakasya

bhīmanāmakasya paraśivasya patnī svargamātā devī

diksvarūpatvātkāṣṭhetyucyate | tathā ca laiṅge -

carācarāṇāṃ bhūtānāṃ sarveṣāmavakāśadaḥ |

vyomātmā bhagavāndevo bhīma ityucyate budhaiḥ ||

mahāmahimno devasya bhīmasya paramātmanaḥ |

daśasvarūpā dikpatnī sutaḥ svargaśca sūribhiḥ ||

iti | vāyupurāṇe'pi -

nāmnā saṣṭhasya yā bhīmā tanurākāśa ucyate |

diśaḥ patnyaḥ smṛtāstasya svargastasya sutaḥ smṛtaḥ ||

iti | krāntvā tiṣṭhatīti kāṣṭheti nairuktāḥ | atyatiṣṭhaddaśāṅgulamiti

śrutiḥ | viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagaditi smṛtiśca |

akānteti tryakṣaraṃ nāma | akaṃ pāpe ca duḥkhe ca tayoranto nāśo yayā

sā | vigrahasya śarīrasyārdhamardhavigrahaḥ | ardhaṃ napuṃsakamiti

samāsaḥ | kāntaḥ paraśiva evārdhavigraho yasyāḥ | kāntasyārdhaṃ

kāntārdham, kāntārdhaṃ vigraho yasyā iti vā | na caitatpakṣe'rdhakānta

iti rūpāpattiḥ | atratyārdhapadasya niyataliṅgatvasvīkārāt

niyatanapuṃsakaliṅgakasyaiva pūrvanipātavidhānātkaḥ punaḥ puliṅgaḥ

Page 294: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityādipraśnottarapare mahābhāṣye piliṅgavadasyā niyataliṅgaparatvena

kaiyaṭīye vyākhyānāt | tathā ca bhagavānpiṅgalanāgaḥ prāyuṅkta

svarā ardhaṃ cāryārdhamiti | vastutastu ardhavigrahā ityatra karmadhāraya

eva samāsaḥ | ṣaṣṭhītatpuruṣe tu vigrahārdhamityevāpadyeta | ata eva

paravalliṅgasūtre mahābhāṣye ardhaṃ napuṃsakamiti sūtraṃ

pratyākhyātamityanyadetat | tena kāntārdhamiti samāse'pi

samapravibhāgavacanatvamevārdhaśabdasya draṣṭavyam | kakārasyāntaḥ

kāntaḥ khakārastena dyaurlakṣyate | ardhaśabdo bhāgamātraparaḥ | tena

dyauḥ śarīraikadeśo yasyā ityartha iti vā | pādo'sya sarvā bhūtāni

tripādasyāmṛtaṃ divīti mantravarṇāt || 211 ||

kāryakāraṇanirmuktā kāmakelitaraṅgitā |

kāryāṇi mahattvādīni kāraṇaṃ mūlaprakṛtiḥ tairvinirmuktā |

caitanye teṣāṃ paramārthato'bhāvāt | na tasya kāryaṃ karaṇaṃ ca

vidyata iti śruteḥ | kāmasya kāmeśvarasya kelīnāṃ krīḍāvilāsānāṃ

taraṅgāḥ paramparāḥ sañjātā asyāḥ |

kanatkanakatāṭaṅkā līlāvigrahadhāriṇī || 212 ||

kanatī dīpyamāne kanakasya suvarṇamaye tāṭaṅke

karṇābharaṇaviśeṣau yasyāḥ | līlayā'nāyāsena

vigrahānavatāraviśeṣāndhārayati padmarājasya mahiṣī līlādevī

tadvigrahadhāriṇī vā | sā ca yogavāsiṣṭhe prasiddhā āsīdasminmahīpāla

kule padmo vikāsavān | padmonāmetyupakramya tasyāsītsubhagā bhāryā

līlā nāma pativrateti || 212 ||

ajā kṣayavinirmuktā mugdhā kṣipraprasādinī |

janmarāhityādajā | ajāmekāmiti śruteḥ, na jāto na janiṣyata iti

śruteśca mahābhārate'pi -

nahi jāto na jāye'haṃ na janiṣye kadācana |

kṣetrajñaḥ sarvabhūtānāṃ tasmādahamajaḥ smṛtaḥ ||

iti | jananaṃ hi mṛtyusamavyāptam | jātasya hi dhruvo mṛtyurdhruvaṃ

janma

mṛtasya ceti vacanāt | tadiha jananābhāvarūpavyāpakaviruddhopalabdhyā

Page 295: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prāptamarthamāha | kṣayeṇa maraṇena vinirmuktā | kṣaye gṛha eva viśiṣya

nirmuktā yayeti vā | mumukṣubhirviṣayabhiyā gṛhatyāgaḥ kriyate |

sundaryupāsakaistu gṛha eva mokṣaḥ prāpyata iti tātparyam |

tadidamuktamasmābhiḥ śivastutau -

yadi paramicchasi dhāma tyaja mā nāma svakaṃ dhāma |

parapadaniyamanadāma smara hṛdi kāmadviṣo nāma ||

iti | dūrvāsāpyāha [śaktimahimnastotre] | saṅgaṃ momokṣatīti mugdhā

saundaryavatī | akārapraśleṣeṇa na santi mūḍhā yasyā ityāpi suvacam |

mugdhaḥ sundaramūḍhayoriti viśvaḥ | kṣipraṃ svalpadinaireva prasīdatīti

tathā | ata evoktaṃ saurapurāṇe -

krameṇa labhyate'nyeṣāṃ muktirārādhanādvijāḥ | ārādhanādumeśasya tasmiñjanmani mucyate ||

iti | idaṃ tu tīvratarabhaktimatpuruṣadhaureyaparam | anyeṣāṃ tu

śivapurāṇe smaryate -

alpabhāve'pi yo martyaḥ so'pi janmatrayātparam |

na yoniyantrapīḍāyai bhaviṣyati na saṃśayaḥ ||

iti | tadimāṃ vyavasthāmabhipretyoktaṃ tantrarāje -

anyathā sampradāyena japahomārcanādikam |

kṛtaṃ janmāntare samyaksampradāyāya kalpate || iti |

antarmukhasamārādhyā bahirmukhasudurlabhā || 213 ||

antaḥsvātmapraṇavaṃ mukhaṃ cittavṛttiryeṣāṃ taiḥ

samyagārādhyā | bahirviṣayaikapravaṇaṃ mukhaṃ yeṣāṃ teṣāṃ

suṣṭhu durlabhā | taralakaraṇānāmasulabhetyānandalaharyām || 213 ||

trayī trivarganilayā tristhā tripuramālinī |

striyāmṛksāmayajuṣī iti vedāstrayastrayīti kośādvedatrayarūpā |

tathā ca kūrmapurāṇe himavantaṃ prati devīvacanam -

Page 296: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mamaivājñā parā śaktirvedasaṃjñā purātanī |

ṛgyajuḥsāmarūpeṇa sargādau sampravartate ||

iti | padmapurāṇe'pi- ānvīkṣikī trayī devi daṇḍanītiśca kathyasa iti |

devīpurāṇe'pi -

ṛgyajuḥsāmabhāgena sāṅgavedagatā yataḥ |

trayīti paṭhyate loke dṛṣṭādṛṣṭaprasādhanī ||

iti | nityātantre tu -

akārādiḥ sāmavedo ṛgvedaśca tadādikaḥ |

yajurveda ikārādisteṣāṃ saṃyogataḥ śuciḥ ||

tanniṣpattiṃ śṛṇu prājñe proktānpūrvādharakramāt |

vilikhya yojayetpūrvaṃ śabdaśāstrānusārataḥ ||

guṇasandhyā ṛgyajuṣaṃ tatastenāparaṃ tathā |

vṛddhisandhyā samāyuñjyādityutpannaṃ śucervapuḥ ||

tena trayīmayī vidyā kāryakāraṇayogataḥ |

ityuktam | atra śuciśabdena vāgbhavaṃ bījamucyate | tena tadrūpetyartho

vā | trivargo dharmakāmārthairiti kośaḥ | tasya nilayaḥ sthānaṃ yasyām |

triṣu bhūtādikāleṣvakārokāramakāreṣu vā sthā sthitiryasyāḥ | triṣu

lokādiṣvabhedena tiṣṭhatīti vā tristhā | taduktaṃ mārkaṇḍeyapurāṇe -

trayo lokāstrayo devāstraividyaṃ pāvakatrayam |

trīṇi jyotīṃṣi varṇāśca trayo dharmādayastathā ||

trayo guṇāstrayaḥ śabdāstrayo doṣāstathāśramāḥ |

trayaḥ kālāstathāvasthāḥ pitaro'harniśādayaḥ ||

mātrātrayaṃ ca te rūpaṃ tristhe devi sarasvatī |

iti | antardaśāracakrābhimāninī devatā tripuramālinī |

nirāmayā nirālambā svātmārāmā sudhāsrutiḥ || 214 ||

Page 297: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nirgatā āmayā rogā yayā |

sarvālambanasyālambāntarāyogānnirālambā | tathātve'navasthāpatteḥ |

sā ca mūlakṣayakarītyasyā anālambatvameva sādhayati |

svātmanyevārāmaḥ krīḍanaṃ yasyāḥ | svātmānameva dvedhā

vibhajyānyonyaṃ krīḍamāneti yāvat | tathā mādhyandinā adhīyate- sa vai

na reme tasmādekākī na ramate sa dvitīyamaicchat sahyetāvānāsa yathā

strīpumāṃsau sampariṣvaktau sa imamevātmānaṃ dvedhā pātayattataḥ

patiśca patnī cābhavatāmiti | svātmaivārāmaḥ kṛtrimavanarūpaṃ

vicitraṃ jagadyasyā iti vā | jagannirmāṇasaṃhārakālayoḥ

svātmamātrāvaśeṣāt | tathā ca vāyupurāṇe -

ekastu prabhuśaktyā vai bahudhā bhavatīśvaraḥ |

bhūtvā yasmācca bahudhā bhavatyekaḥ punastu saḥ ||

iti | svamātmīyaṃ jagacca ātmā brahma ca anayorārāmaḥ krīḍanaṃ

viharaṇaṃ vṛttitvaṃ yasyā iti vā | taduktaṃ mārkaṇḍeyapurāṇe -

tvamakṣaraṃ paraṃ devi yacca sarvaṃ pratiṣṭhitam |

akṣaraṃ brahma paramaṃ jagaccaitatkṣarātmakam ||

dāruṇyavasthito vahnirbhaumāśca paramāṇavaḥ |

tathā tvayi sthitaṃ brahma jagaccedamaśeṣataḥ ||

iti | sudhāyāḥ sahasrārakarṇikācandragatāyāḥ srutiḥ sravaṇaṃ yayā

kuṇḍalinyā sā | sudhāyāḥ srutireva vā |

ḍākinyādimaṇḍalānyāpyāyayantī sā kriyaiva bhagavatītyarthaḥ | yadvā

prasiddhacandramaṇḍalādvahniravyāditṛptijanikā pīyūṣavṛṣṭireṣaiveti -

daśabhiḥ pañcabhiścaiva sudhāmṛtaparisravaiḥ |

kṛṣṇapakṣe sadā pītvā jāyante pīvarāḥ surāḥ ||

tatsarvaṃ śambhavī māyā-------------------------- |

iti vāyupurāṇāt | jñānārṇave śaktibījasādhane

sravatpīyūṣadhārābhirvarṣantīṃ viṣahāriṇīmiti yaddhyānamuktaṃ

tādṛśarūpavatīti vā || 214 ||

Page 298: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

saṃsārapaṅkanirmagnasamuddharaṇapaṇḍitā |

saṃsāralakṣaṇe kardame niḥśeṣeṇa magnānāṃ janānāṃ

samyaguddharaṇe paṇḍitā kuśalā | ata evoktaṃ kaurme -

ye manāgapi śarvāṇīṃ smaranti śaraṇārthinaḥ |

dustarāpārasaṃsārasāgare na patanti te || iti |

yajñapriyā yajñakartrī yajamānasvarūpiṇī || 215 ||

yajñāḥ priyā yasyāḥ | yajño vai viṣṇuriti śrutestatpriyeti vā |

yajñasya kartā yajamānātmako dīkṣitamūrtiḥ paramaśivastasya patnī

dīkṣākhyā santānasya mātā taduktaṃ laiṅgai -

yajamānātmako devo mahādevo budhaiḥ prabhuḥ |

ugra ityucyate sadbhirīśānaśceti cāparaiḥ ||

ugrāhvayasya devasya yajamānātmanaḥ prabhoḥ |

dīkṣā patnī budhairuktā santānākhyastadātmajaḥ ||

iti | vāyupurāṇe'pi -

ugrā tanuḥ saptamī yā dīkṣitairbrāhmaṇaiḥ saha |

dīkṣā patnī smṛtā tasya santānaḥ putra ucyate ||

iti | aṣṭasu śivamūrtiṣu caramā yajamānamūrtiriti kvacidvarṇyate

kvacidātmeti tadubhayamapyāha | yajamānaśca svaśca yajamānasvau

dīkṣitātmānau tau rūpe asyā iti | alpāctarasya pūrvanipāto na nityaḥ

etattadorityādinirdeśāt | uktañca laiṅgai -

pañcabhūtāni candrārkāvātmeti munipuṅgavāḥ |

mūrtiraṣṭau śivasyāhurdevadevasya dhīmataḥ ||

ātmā tasyāṣṭamī mūrtiryajamānāhvayā parā | iti || 215 ||

dharmādhārā dhanādhyakṣā dhanadhānyavivardhinī |

tattaddeśeṣu śiṣṭaparamparāyātā vedāviruddhāḥ kriyā

Page 299: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

dharmapadavācyāḥ | tathā ca saṃavartasmṛtiḥ -

yasmindeśe ya ācāraḥ pāramparyakramāgataḥ |

āmnāyairaviruddhaśca sa dharmaḥ parikīrtitaḥ ||

iti | teṣāmāsamantātsarvadeśeṣu dhārā nirargalapravāhaḥ | dharma

ādhāro yasyā vā dharme tiṣṭhatītyupacārāt | dharme sarvaṃ

pratiṣṭhitamiti śruteḥ | dharma ādhāro yayā vā | dharmasya

sarvādhāratvaṃ yatkṛtamiti yāvat | dhanasyādhyakṣā svāminī |

upāsyopāsakayorabhedāt | kuberarūpā vā | dhanāni dhānyāni ca

viśeṣya vardhayati |

viprapriyā viprarūpā viśvabhramaṇakāriṇī || 216 ||

vedaśāstrādividyāvanto brāhmaṇaḥ viprāḥ | taduktaṃ brahmavaivarte -

janmanā brāhmaṇo jñeyaḥ saṃskārairdvija ucyate |

vidyayā yāti vipratvaṃ tribhiḥ śrotriya ucyate ||

iti | te priyā abhīṣṭā yasyāḥ | avidyo vā savidyo vā brāhmaṇo māmakī

tanuriti bhagavadvacanena vipreṣu kaimutikanyāyena prītisiddheḥ |

uktavacanādeva tādṛśā viprāḥ rūpaṃ svarūpaṃ yasyāḥ | ata eva

śrūyate- yāvatīrvai devatāstāḥ sarvā vedavidi brāhmaṇe vasantīti |

parāśarasmṛtirapi -

brāhmaṇā jaṅgamaṃ tīrthaṃ triṣu lokeṣu viśrutam |

yeṣāṃ vākyodakenaiva śuddhyanti malinā janāḥ ||

iti | athavā viprān rūpayati pūrvarūpavataḥ karotyāpyāyayatīti vā |

yasyā mantrajapādinā brāhmaṇānāmāpyāyanaṃ bhavatīti yāvat |

taduktamāpastambasmṛtau -

apamānāttapovṛddhiḥ sanmānāttapasaḥ kṣayaḥ |

arcitaḥ pūjito vipro dugdhā gauriva sīdati ||

āpyāyate yathāhassu tṛṇairamṛtasambhavaiḥ |

evaṃ japaiśca homaiśca punarāpyāyate dvijaḥ ||

Page 300: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | viśveṣāṃ brahmāṇḍānāṃ bhramaṇaṃ sṛṣṭisthitināśarūpaṃ

yātāyātaṃ kārayati |

svabhāvameke kavayo vadanti kālaṃ tathā'nye parimuhyamānāḥ |

devasyaiṣa mahimā tu loke yenedaṃ bhrāmyate brahmacakram ||

iti śruteḥ | devaniṣṭho mahimā śaktireva bhrāmiketyarthaḥ |

bhrāmayansarvabhūtāni yantrārūḍhāni māyayeti smṛtiśca | viśvaśabdo

viṣṇuparo vā viśvaṃ viṣṇurvaṣaṭkāra ityukteḥ tasya bhramaṇakāriṇī |

smaryate tāvatkālikāpurāṇe'yamitihāsaḥ- viṣṇurekadā vyomamārgeṇa

garuḍārūḍho gacchannadhaḥ kāmarūpadeśe nīlācalavāsinīṃ

kāmākhyāṃ devīṃ pratyāsannāmapyanādṛtya tāmapraṇamyaiva gataḥ |

tatastatkopavaśātsamudramadhye patitastatraiva bhramannāsīt | tataḥ kiyatā

kālena gaveṣayantī lakṣmīrnāradamukhādimaṃ vṛttāntamākarṇya

tapasā kāmākhyāṃ prasādya viṣṇuṃ sāvadhānīkṛtya

bhramaṇādamocayat | tataḥ so'pi tāmārādhya

vaikuṇṭhalokamadhyavātsīditi || 216 ||

viśvagrāsā vidrumābhā vaiṣṇavī viṣṇurūpiṇī |

viśvaṃ carācaraṃ grasatīti viśvagrāsā |

carācarasaṃhartrītyarthaḥ | tathā ca kāṭhake śrūyate -

yasya brahma ca kṣatraṃ cobhe bhavata odanaḥ |

mṛtyuryasyopasecanaṃ ka itthā veda yatra saḥ ||

iti | atra mṛtyorupasecanatvoktyā tatsaṃhāryacarācarapratīterityāśayena

brahmasūtram- attā carācaragrahaṇāditi | vidrūmāḥ

pravālāstadvadāraktā vidrumābhā | vit jñānameva drumaḥ

puṅkhānupuṅkhaprasṛtatvasāmyāttena tulyeti vā | viṣṇoriyaṃ vaiṣṇavī |

tathā ca devīpurāṇe -

śaṅkhacakragadā dhatte viṣṇumātā tathārihā |

viṣṇurūpāthavā devī vaiṣṇavī tena gīyate ||

iti | atra catasro vyutpattayaḥ sūcitāḥ | tathārihetyasya viṣṇuriva

daityānhantītyarthaḥ | viṣṇurūpetyasya tadabhinnetyarthaḥ | tena na

Page 301: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

prathamavyutpattyā gatārthatā | tadevāha | viṣṇureva rūpamasyāḥ |

taduktaṃ lalitopākhyāne brahmāṇḍapurāṇa eva- mamaiva pauruṣaṃ

rūpaṃ gopikājanamohanamiti devīvacanāt | tatraiva vīrabhadraṃprati

viṣṇuvacanam -

ādyā śaktirmaheśasya caturdhā bhinnavigrahā |

bhoge bhavānīrūpā sā durgārūpā ca saṅgare ||

kope ca kālikārūpā puṃrūpā ca madātmikā |

iti | kūrmapurāṇe'pi himavatkṛtadevīstave -

sahasramūrdhānamanantaśaktiṃ sahasrabāhuṃ puruṣaṃ purāṇam |

śayānamabdhau lalite tavaiva nārāyaṇākhyaṃ praṇato'smi rūpam ||

iti | kaurma eva maṅkaṇakaṃprati śivena viśvarūpe darśite -

kimetadbhagavadrūpaṃ sughoraṃ viśvatomukham |

kā ca sā bhagavatpārśve rājamānā vyavasthitā ||

iti tatpṛṣṭena śivena svasvarūpaprabhāvaṃ nirvaṇyoktam -

mama sā paramā māyā prakṛtistriguṇātmikā |

procyate munibhiḥ śaktirjagadyoniḥ sanātanī ||

sa eva māyayā viśvaṃ vyāmohayati viśvavit |

nārāyaṇaḥ paro'vyakto māyārūpa iti śrutiḥ ||

iti | sanatkumārasaṃhitāyāṃ prabhākarākhyasya rājño viṣṇubhaktiṃ

tanmahiṣyāḥ padminyākhyāyāśca pārvatībhaktiṃ varṇayitvoktam -

evaṃ devyātmanā svena rūpeṇa ca janārdanaḥ |

dampatyorekakāyatvādeka eva dvidhārcitaḥ ||

iti | bṛhatpārāśarasmṛtāvapi -

durgāṃ kātyāyanīṃ caiva yajanvāgdevatāmapi |

cetasā suprasannena viṣṇulokamavāpnuyāt ||

Page 302: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | padmapurāṇe'pi -

caṇḍikāṃ snapayedyastu aikṣaveṇa rasena ca |

sauparṇena sa yānena viṣṇunā saha modate ||

iti | ādityapurāṇa- śivapurāṇayorapi- yā tasya pārśvagā bālā sā

pārvatyaṃśajo haririti | vāmanapurāṇe'pi -

paurṇamāsyāṃ tu yo māghe pūjayedvidhivacchivām |

so'śvamedhamavāpnoti viṣṇuloke mahīyate || iti ||

ayoniryoninilayā kūṭasthā kularūpiṇī || 217 ||

na vidyate yoniḥ kāraṇaṃ yasyāḥ sā'yoniḥ | yoniśabdaḥ

sthānavacano vā yoniṣṭa indra niṣade akārīti śruteḥ | he indra ! tava niṣade

upaveśanāya mayā sthānaṃ kṛtamityarthāt

tena sthānarahitā aparicchinnetyarthaḥ | asya viṣṇoryonirjanikā māteti vā |

nilīyate jagadyasyāmiti nilayā yoniścāsau nilayā ca | yoniśabdaḥ

prakṛtiparaḥ | kartāramīśaṃ puruṣaṃ brahmayonimiti śrutau prayogāt |

kartāraṃ kriyāśaktimantamīśaṃ niyantāraṃ puruṣaṃ pratyañcaṃ

brahma pūrṇaṃ yoniṃ dhyānenāpaśyanniti vyākhyānāt | yoniśca hi

gīyata iti brahmasūtraṃ ca | yadvā yo yoniṃ yonimadhitiṣṭhatyeka iti śrutau

māyāparatvenāpi yoniparasya vyākhyānadarśanād yonirmāyaiva nilayaḥ

paricchedikā yasyā iti | yonīnāṃ jagatkāraṇānāṃ brahmādīnāṃ

nitarāṃ layo yasyāmiti vā | yonistryasracakrameva nilayo yasyā

bindurūpāyā devyā iti vā | ata evātharvaṇe śaunakaśākhāyāṃ

śrūyate -

tasminhiraṇmaye kośe tryakṣare tripratiṣṭhite |

tasminyadyakṣamātmanvattadvai brahmavido viduḥ ||

iti | asyā ṛcaḥ pūrvam -

aṣṭācakrā navadvārā devānāṃ pūrayodhyā |

tasyāṃ hiraṇmayaḥ kośaḥ svargo'pi jyotiṣāvṛtaḥ ||

Page 303: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti śrutam | anayorṛcorarthaḥ- devānāmapyayodhyā asādhyā durlabhā

pūḥ nagarī śrīcakramityarthaḥ | cakraṃ puraṃ ca sadanamagāraṃ ca

guhā striyāmiti śaṅkarāraṇyadhṛtaviśvākhyakośāt |

īśvarāvāsarūpāyodhyānagarī tu martyānāmayodhyā | iyaṃ tu

devānāmapītyarthaḥ | sā kīdṛśī | aṣṭācakrā aṣṭau cakrāṇi aṣṭāraṃ

dve daśāre manvasraṃ aṣṭadalaṣoḍaśadale padme bhramitrayaṃ

bhūgṛhatrayaṃ coti yasyāṃ sā | navasaṃkhyāni dvārāṇi

yonidvāravattrikoṇāni yasyāṃ sā |

pañcaśakticaturvahnisaṃyogāccakrasambhava iti nityāhṛdaye |

svābhimukhāgratrikoṇaṃ śaktiḥ, parāṅmukhāgratrikoṇaṃ vahniriti

mantraśāstrīyā paribhāṣā | tasyāmayodhyāyāṃ hiraṇmayastejomayaḥ

kośo nidhānaṃ trikoṇarūpaṃ sa eva svargaḥ sukharūpatvāt |

taittirīyāṇāṃ svargo loka iti pāṭhastasyāpyayamevārthaḥ |

tasminhiraṇmaya ityādisaptamyantaṃ pañcakaṃ samānādhikaraṇaṃ

spaṣṭārtham | trikoṇe yadasti bindurūpaṃ cakraṃ tasmin yakṣaṃ pūjyaṃ

tatprasiddhaṃ brahmavida ātmanīva viduḥ | ātmābhedeneva

bindvabhedenāpi brahma manyanta ityarthaḥ | kūṭayati

chalayatyātmānamānandādikamāvṛtya saṃsāre pātayatīti

kūṭamajñānaṃ tadadhyakṣatayā tatra tiṣṭhati | kūṭasthamacalaṃ

dhruvamiti smṛteḥ | kūṭasyājñānasya sthā sthitiryasyāṃ vā | kūṭo

giriśṛṅgaṃ tadvanniṣkriyatayā tiṣṭhatīti vā | ayaskāraiḥ

prahārādhikaraṇatvena bhūmau nikhāto lohaviśeṣaḥ

kūṭastadvannirvikārā vā | kūṭānāṃ viśvasamūhānāṃ

sthitiryasyāṃ vā | vāgbhavādikūṭatraye tiṣṭhatīti vā | kūṭaṃ

puradvāraṃ strīcakrāntargatatrikoṇaṃ tatra tiṣṭhatīti vā |

290) kūṭaṃ yantre'nṛte rāśau niścale lohamudgare |

māyādriśṛṅgayostucche sīrāvayavadambhayoḥ ||

puradvāre ca śaṃsanti -------------------------------- |

iti viśvaḥ | kulaṃ kaulamārgo bāhyapūjā vaṃśa ācāro vā tadrūpiṇī || 217 ||

vīragoṣṭhīpriyā vīrā naiṣkarmyā -

vīrāṇāṃ goṣṭhī sabhā saṃllāpo vā priyā yasyāḥ | svayamapi

vīryavattvādvīrā | patiputravatī vīreti tu nāmamālāyām | nirgatāni

Page 304: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

karmāṇi yasmātsa niṣkarmā tasya bhāvo naiṣkarmyaṃ tadvatī

naiṣkarmyā | arśa- āditvānmatvarthīyo'pratyayaḥ | svārthe vā ṣyaṅ |

karmalepābhāvavatītyarthaḥ | lipyate na sa pāpeneti smṛteḥ na puṇyapāpe

mameti śruteśca | yogasūtramapi- kleśakarmavipākāśayairaparāmṛṣṭaḥ

puruṣaviśeṣa īśvara iti ||

iti bhāskararāyeṇa kṛte saubhāgyabhāskare |

navamena śatenābhūddaśamī bodhinī kalā || 900 ||

iti śrīmallalitāsahasranāmabhāṣye navamaśatakaṃ nāma daśamī kalā ||

10 ||

daśamaśatakaṃ nāma ekādaśī dhāriṇī kalā

-nādarūpiṇī |

nādaḥ praṇavaśirasthitastadrūpā | taduktamabhiyuktaiḥ -

ānandalakṣaṇamanāhatanāmni deśe nādātmanā pariṇataṃ tava

rūpamīśe |

pratyaṅmukhena manasā paricīyamānaṃ śaṃsanti netrasalilaiḥ pulakaiśca

dhanyāḥ ||

iti | nāde rūpamasyā vā | taduktaṃ svacchandatantre- rodhinyākhyaṃ

yaduktaṃ te nādastasyordhvasaṃsthita ityādinā

tasyotsaṅgagatāmūrdhvagāminīṃ paramāṃ śivām | dhyāye dityantena |

vijñānakalanā kalyā vidagdhā baindavāsanī || 218 ||

vijñānasya brahmasākṣātkārasya kalanā svātmasākṣātkāraḥ

caturdaśānāṃ vidyānāṃ dhāraṇaṃ hi yathārthataḥ | vijñānamiti

tadvidyāditi kaurmoktaṃ vā vijñānam | kalāsu sādhuḥ kalyā | yadvā

kalayitumarhā kalyā uṣaḥkālarūpā vā | kādambaryādirūpā vā |

kalyaṃ sarge prabhāte ca kalyo nīrogadakṣayoḥ |

Page 305: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kalyā kalyāṇavācī syātkādambaryāmapi smṛtā ||

iti viśvaḥ | vidagdhā cāturyaśīlā | bhrūvoruparibhāge vṛttasanniveśo

baindavaṃ tadāsanaṃ yasyāḥ | uktañca svacchandatantre-

hākinīmaṇḍalādūrdhvaṃ bindurūpaṃ tu vartulamityādinā | tatra

padmaṃ śivaṃ ca varṇayitvā tasya vāmabhāge samāsīnā śāntyatītā

manonmanītyādinā bindusambandhicakraṃ

sarvānandamayākhyamevāsanaṃ yasyā vā | bindunāṃ samūho

baindavaṃ tadevāsanaṃ tadabhidheyārthānāmādhāro'bhidhāyako

yasyā iti vā | tathā ca jñānārṇavatantre -

binduvyūhaṃ pravakṣyāmi bījarūpaṃ varānane |

hakāraṃ bindurūpeṇa brahmāṇaṃ viddhi pārvati ||

sakāraṃ bindusargābhyāṃ hariścāhaṃ sureśvari |

avinābhāvasambandhau loke hariharāviti ||

ityādinā vāmādīnāmicchādīnāṃ bhūrādīnāṃ jāgradādīnāṃ ca

trayaṃ trayaṃ bindurūpamevoktvopasaṃhṛtam- evaṃ

bindutrayairyogāttripurānāmarūpiṇīti | yadvā akārapraśleṣeṇāpsu

yadaindavamindusamūhastasmiñjīvakadambe āste bimbarūpatvādabhedena

svayamekaiva bahuṣu pratibimbeṣu tiṣṭhati | ekadhā bahudhā caiva dṛśyate

jalacandravaditi śruteḥ || 218 ||

tattvādhikā tattvamayī tattvamarthasvarūpiṇī |

tattvāni pralayaparyantasthāyivastūni ṣaṭtriṃśatsaṃkhyānyeva |

ghaṭādīnāṃ tattvapadavācyatvābhāvāt | uktaṃ cābhiyuktaiḥ -

āpralayaṃ yattiṣṭhati sarveṣāṃ bhogadāyi bhūtānām |

tattattvamiti proktaṃ na śarīraghaṭādi tattvamataḥ ||

iti | tebhyo'dhikā tannāśe'pyavasthānāt | tattvamayī tattvapracurā | yadvā

tattvaṃ śivatattvaṃ tadadhikā cinmayī ceti nāmadvayārthaḥ |

samprajñātāsamprajñātasamādhidvayarūpeti yāvat | taduktaṃ

jñānārṇave -

svayaṃprajñāta saṃjñastu śivādhikyena jāyate |

Page 306: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

asamprajñātanāmā tu śivatattvena vai bhavet |

tallakṣaṇe api tatraiva -

svayaṃprajñātabhedastu tīvratīvrataro bhavet |

asamprajñātabhedastu mandamandatarastathā ||

hāsyarodanaromāñcakampasvedādilakṣaṇaḥ |

tīvratīvrataro devi samādhirupalakṣitaḥ ||

nimeṣavarjite netre vapustallakṣaṇaṃ sthitam |

mandamandataro devi samādhirupalakṣitaḥ ||

iti | idañca dvayaṃ tejoviśeṣe manodhāraṇena bhavati | tacca tejaḥ

svanāthamukhādavagantavyam | athavā ātmatattvaṃ vidyātattvaṃ

śivatattvaṃ ceti trividhatattvamayī |

tatsamaṣṭirūpasarvatattvarūpatvāttrividhatattvādhikā cetyarthaḥ |

caturvidhatattvasvarūpamuktaṃ vṛddhaiḥ -

māyāntamātmatattvaṃ vidyātattvaṃ sadāśivāntaṃ syāt |

śaktiśivau śivatattvaṃ turīyatattvaṃ samiṣṭireteṣām ||

iti | sattattvaṃ cittattvaṃ ānandatattvaṃ ceti trayāṇāṃ svarūpam |

saccidānandādbrahmaṇo jāteṣu śivādikṣityanteṣu

śivaśaktyorānandāṃśo'nāvṛtaḥ sadāśiveśvaraśuddhavidyānāṃ

cidaṃśo'nāvṛtaḥ, māyādikṣityantānāṃ tu

sandaṃśamātramanāvṛtam,

saccidānandānāmuttarottarāvaraṇābhāvasya

pūrvapūrvāvaraṇābhāvavyāpyatvaniyamācchivatattve

trayamapyanāvṛtam | vidyātattve saccidaṃśāvanāvṛttau, ānandāṃśe

tvalpamāvaraṇam, ātmatattve tu cidānandāṃśau samyagāvṛtau tiṣṭhataḥ

| ātmaśabdo'pyātmalābha ityādiprayoge'stitvamātraparatvena prasiddhaḥ,

vidyāśabdo jñānarūpacitparaḥ, śivaśabdo mokṣarūpānande prasiddha

iti | tena śabdatrayeṇaiva saccidānandāṃśavattvalābha iti

tattvatrayarahasyam | yadvā ṣaḍadhvātmakaparamātmaśarīre

ṣaṭtriṃśadātmakatattvādhvano'pyavayavavattvāttattvamayī | taduktaṃ

kāmike -

Page 307: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pṛthivyādīni ṣaṭtriṃśattattvānyāgamavedibhiḥ |

uktānyamuṣya tattvādhvā śukramajjāsthirūpadhṛk ||

iti | mahāvākyasthayostatpadatvaṃpadayorarthau śivajīvau svarūpamasyāḥ |

sāmagānapriyā saumyā sadāśivakuṭumbinī || 219 ||

sāmagānaṃ priyaṃ yasyāḥ | sāmagāśchandogāḥ |

anavatprāṇavatpriyaṃ yasyā iti vā | somamarhati ya iti sūtreṇa yapratyaye

somayāgārhā somyā | umayā sahitaḥ somo'vayavo'syā ityarthe maye ceti

sūtreṇa vā yatpratyayaḥ | athavā somaḥ karpūracandrayoḥ | soma

ivāhlādiketyarthe śākhāditvādyapratyayaḥ | tatra sādhurityarthe

yapratyayo vā | saumyetyādivṛddhipāṭhe tu cāturvarṇyāditvātsvārthe

ṣyañ | sadāśivasya kuṭumbinī bhāryā

śyāmalāśuddhavidyāśvārūḍhādirūpetyarthaḥ || 219 ||

savyāpasavyamārgasthā -

savyaścāpasavyaśca mārgaśca savyāpasavyamārgāsteṣu

sthitādhikṛtā | vitaraṇapālanādhikārādidānakṣameti yāvat | teṣāṃ

trayāṇāṃ sthā sthitiryasyāmiti vā | santi hi savitṛmaṇḍalasyottara-

dakṣiṇa- madhyabhāgabhedena trayo mārgāḥ |

aśvinyādibhistribhistribhirnakṣatrairekaikā vīthī |

tādṛśībhistisṛbhistisṛbhirvīthībhirekaiko mārgaḥ | tadetadvistareṇoktaṃ

vāyupurāṇe -

aśvinī kṛttikā yāmyā nāgavīthīti śabditā |

rohiṇyārdrā mṛgaśiro gajavīthyabhidhīyate ||

puṣyāśleṣā tathādityā vīthī cairāvatī smṛtā | etāstu vīthayastisra uttaro mārga ucyate ||

tathā dve cāpi phalgunyau maghā caivārṣatī matā |

hastaścitrā tathā svātī govīthīti tu śabditā ||

jyeṣṭhā viśākhānurādhā vīthī jāradgavī matā |

etāstu vīthayastisro madhyamomārga ucyate ||

Page 308: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mūlāṣāḍhottarāṣāḍhā ajavīthyabhiśabditā |

śravaṇaṃ ca dhaniṣṭhā ca mārgī śatabhiṣastathā ||

vaiśvānarī bhādrapade revatī caiva kīrtitā |

etāstu vīthayastisro dakṣiṇo mārga ucyate ||

iti | yāmyā bharaṇī | ādityā aditidevatyā punarvasuḥ | mārgī mṛgavīthī |

spaṣṭamanyat | atra savyādayastrayo'pi śabdāḥ pratyekaṃ

mārgatrayasyāpi vācakāḥ sambhavanti | tathāhi - vāmaṃ śarīraṃ

savyaṃ syādapasavyaṃ tu dakṣiṇamiti kośātprakṛte savyaśabdena

nāgavīthīgajavīthyairāvatavīthyātmaka uttaro mārgo vivakṣyate |

apasavyaśabdena tvajavīthīmṛgavīthīvaiśvānaravīthyātmako dakṣiṇo

mārgaḥ | mārgaśabdena sāmānyavācinaiva

pāriśeṣyādārṣatavīthīgovīthījāradgavavīthyātmako madhyamo mārga

ucyate | yadvā uttaramārgo mṛgaśīrṣasambandhitvena mṛgasyāyaṃ mārga

iti vyutpattyā mārgapadenocyate | madhyamastu savyapadena

pakṣiṇamārgātsavyasthānīyatvāt | apasavyastu yathāsthita eva | yadvā

savyaṃ dakṣiṇavāmayoriti kośāddakṣiṇamadhyamārgāveva

savyāpasavyapadenocyete | uttarastu mārgapadeneti trayāṇāṃ

mārgāṇāṃ vāmasaṃsthakrameṇa nirdeśaḥ sampadyate | athavā

dakṣiṇamārga eva mṛgavīthīsambandhitvāduktavyutpattyā

mārgapadenocyatām | madhyamastu savyapadena mārgādvāmatvāt

uttaramārgāpekṣayā dakṣiṇatvādvā | ata eva tadviruddhatvāduttaro

mārgo'pasavyaḥ | madhyama eva vā'pasavyapadena uttaramārgāpekṣayā

dakṣiṇasthānīyatvātsavyapadena tūttara eveti dakṣiṇasaṃsthakrameṇāpi

nirdeśaḥ sampanīpadyata ityekā vyākhyā |

evaṃ vā | savyo devayāno'rcirādimārgo nivṛttiparaiḥ prāpyaḥ |

apasavyaḥ pitṛyāṇo dhūmrādimārgaḥ pravṛttiparaiḥ prāpyaḥ |

mārgasthaśabdo mārgeṣu sthā sthitiryasmāditi vyutpattyā

dhruvāvasthitiśāliviṣṇulokaparaḥ | ādityādigrahāṇāṃ svasvamārge

sthāpanasya dhruvādhīnatvāt | īdṛśamārgatrayarūpetyarthaḥ |

etadvistarastu viṣṇupurāṇe dvitīyeṃ'śe -

uttaraṃ yadagastyasya ajavīthyāśca dakṣiṇam |

pitṛyāṇaḥ sa vai panthā vaiśvānarapathādbahiḥ ||

tatrāsate mahātmāno ṛṣayo hyagnihotriṇaḥ |

Page 309: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhūtārambhakṛtaṃ brahmaśaṃsanto ṛtvigudyatāḥ ||

prārabhante tu ye lokāsteṣāṃ panthāstu dakṣiṇaḥ |

calitaṃ te punarbrahma sthāpayanti yuge yuge ||

santaptatapasā caiva maryādābhiḥ śrutena ca |

jāyamānāśca pūrve ca paścimānāṃ gṛheṣu vai ||

paścimāścaiva pūrveṣāṃjāyante nidhaneṣviha |

evamāvartamānāste tiṣṭhanti niyatavratāḥ ||

saviturdakṣiṇaṃ mārgaṃ śritā hyācandratārakam |

iti | lokālokaparvatasyottaraśṛṅgamagastyasthānam | taduktaṃ

atsyapurāṇe-

lokapālāḥ sthitā hyete lokāloke caturdiśam |

tasyottaramagastyasya śṛṅgaṃ devarṣipūjitam ||

iti | ajavīthyāḥ mūlādinakṣatratrayasya

vaiśvānarapathāccaramanakṣatratrayāt bhūtārambhakṛtaṃ

brahmapravṛttimārgabodhakaṃ karmakāṇḍātmakaṃ vedabhāgam |

jāyamānā iti matā api svakula eva punaḥpunarjāyamānā iti

samudāyārthaḥ | tathā tatraiva -

nāgavīthyuttaraṃ yacca saptarṣibhyaśca dakṣiṇam |

uttaraḥ savituḥ panthā devayānastu sa smṛtaḥ ||

tatra te vaśinaḥsiddhā vimalā brahmacāriṇaḥ |

santatiṃ ye jugupsanti tasmānmṛtyujitaśca te ||

aṣṭāśītisahasrāṇi munīnāmūrdhvaretasām |

udakpanthānamaryamṇaḥ sthitāścābhūtasaṃplavam ||

te saṃprayogāllobhasya maithunasya ca varjanāt |

icchādveṣāpravṛttyā ca bhūtārambhavivarjanāt ||

punaścākāmasaṃyogādicchāderdoṣadarśanāt |

ityevaṃ kāraṇaiḥ śuddhāste'mṛtatvaṃ hi bhejire ||

Page 310: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ābhūtasaṃplavaṃ sthānamamṛtatvaṃ hi bhāṣyate |

trailokyasthitikālo'yamapunarmāra ucyate ||

iti | nāgavīthyuttaraṃ aśvinyāditrayottaram | bhūtārambhavivarjanāt

pravṛttimārgaparityāgāt | tṛtīyamārgeṇa saha phalaikyaṃ

māprasāṅkṣīdata āha- ābhūtasaṃplavamiti | tathā tatraiva -

ūrdhvottaramṛṣibhyastu dhruvo yatra vyavasthitaḥ |

etadviṣṇupadaṃ divyaṃ tṛtīyaṃ vyomni bhāsuram ||

nirdhūtadoṣapaṅkānāṃ yatīnāṃ saṃyatātmanām |

sthānaṃ tatparamaṃ vipra puṇyapāpaparikṣaye ||

apuṇyapuṇyoparame kṣīṇāśeṣārtihetavaḥ |

yatra gatvā na śocanti tadviṣṇoḥ paramaṃ padam ||

divīvaṃ cakṣurātataṃ yogināṃ tanmayātmanām |

vivekajñānadṛṣṭaṃ ca tadviṣṇoḥ paramaṃpadam ||

ityādi | ityaparā vyākhyā |

evaṃ vā | upāsanākrame hi dvau mārgau dṛśyete- vāmamārgo

dakṣiṇamārgaśceti | tatra vāmamārgo nāma svasvavarṇāśramavihitāni

yāvanti karmāṇi, śrautānyagnihotrādīni, smārtānyaṣṭakādīni,

tāntrikāṇi mantrasiddhyādīni, teṣu sarveṣu yā yā devatāḥ

pradhānabhūtā aṅgabhūtā vā tattatsthāne svopāsyāmeva devatāṃ

sarvatra bhāvayet | tattaddevatāvācakapadottaraṃ viśeṣyatvena

svadevatāvācakapadaṃ sarvamantreṣu nikṣipedityākārakaḥ | īdṛśe

mārge devarṣipitṝṇāmṛṇaśodhanābhāvajanyaṃ pātakam |

dakṣiṇamārge tu śrautāditattatkarmāṅgadevatāsthāne svopāsyadevataiva

bhāvanīyeti na nirbandhaḥ api tu tattaddevatāviṣayakatantreṣu yāni

karmāṇi vihitāni tadaṅgatvenaiveti

sarvakarmaṇāmuparodhābhāvādasminmārge tādṛśaṃ pātakaṃ nāstīti

jhaḍiti mokṣaḥ | vāmamārge tu vilambitaḥ | ṛṇaśodhanābhāvena

kañcitkālaṃ pratibandhāt | na caivaṃ satyanuṣṭhānato'pi kaṭhine

mokṣāṃśe'pi vilambite sādhane kathaṃ śiṣṭānāṃ vāmamārge

pravṛttiriti vācyam | aihikānāmuccāvacaphalānāmihaiva janmani

Page 311: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhogalipsayā mokṣe svalpavilambasya soḍhavyatvāt |

bhuktimuktipradatvena

vaiṣayikaśiṣṭānāṃ pravṛttisambhavāt | aihikabhogaviraktaśiṣṭānāṃ tu

mokṣe vilambasyāsoḍhavyatvāddakṣiṇa eva mārge pravṛttiriti vivekaḥ |

tadidaṃ savistaraṃ nirūpitaṃ kālikāpurāṇe -

sarvatra devīmantreṣu vaidikeṣvapi bhairavīm |

tripurāṃ cintayennityaṃ vedamantreṣu ca kramāta ||

devanāmasu sarveṣu bhairavīti padaṃ sadā |

kuryādviśeṣaṇaṃ nityaṃ noccārya nirviśeṣaṇam ||

āpaḥ punantu pṛthivīmuktvatripurabhairavīm |

kuryādācamanaṃ vipro drupadāyāṃ tathā caret ||

idaṃ viṣṇurbhairavastu vicakrama itīritam |

mṛdālambanakṛtyeṣu mantrametaṃ niyojayet ||

gāyatrīṃ tripurādyāṃ tu bhairavīmuccarañchivām |

mārtāṇḍabhairavāyeti sūryāyārghyaṃ nivedayet ||

udutyaṃ jātavedasaṃ devaṃ vahanti ketavaḥ |

dṛśe viśvāya sūryaṃ tu śeṣe bhairavamīrayet ||

tarpaṇādau prayuñjīta tṛpyatāṃ brahma bhairavam |

āvāhane ca svapitṝnbairavāniti tarpayet |

tṛpyatāṃ bhairavī mātaḥ pitṛbhairava tṛpyatām |

ādau ca tripurāṃ pūrvaṃ tarpaṇe'pi prayojayet |

jyotiṣṭomāśvamedhādau yatra yatra prapūjayet |

tatra bhairavarūpeṇa devīmapi ca bhairavīm ||

evaṃ tu vāmyabhāvena yajettripurabhairavīm |

eṣā vāmena mārgeṇa pūjyā dakṣiṇatāṃ vinā ||

ṛṣīndevānpitṝṃścaiva manuṣyānbhūtasañcayāt |

yo yajetpañcabhiryajñairṛṇānāṃ pariśodhanaiḥ ||

vidhivatsnānadānābhyāṃ sarvaṃ yadvidhipūjanam |

Page 312: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kriyate sarahasyaṃ tu taddākṣiṇyamihocyate ||

sarvatra pitṛdevādau yasmādbhavati dakṣiṇaḥ |

devī ca dakṣiṇā yasmāttasmāddakṣiṇa ucyate ||

yā devī pūjyamānā tu devādīnāmaśeṣataḥ |

yajñabhāgānsvayaṃ bhuṅktai sā vāmā tu prakīrtitā ||

pūjako'pi bhavedvāmastanmārge satataṃ rataḥ | pañcayajñānna vā kuryānna kuryādvāmapūjane ||

anyasya pūjābhāgaṃ hi yato gṛhṇati vāmikā |

yaḥ pūjayedvāmyabhāvairna tasya ṛṇaśodhanam ||

pitṛdevanarādīnāṃ jāyate tu kadācana |

sarvatra tripurāyogastena mārgeṇa gacchataḥ ||

yadā jāyeta prājñasya tadā mokṣamavāpnuyāt |

cireṇa labhate mokṣaṃ vāmena traipuro naraḥ ||

ṛṇaśodhanajaiḥ pāpairākrāntatvena bhairava |

ihaloke sukhaiśvaryayuktaḥ sarvatra vallabhaḥ ||

madanopamakāntena śarīreṇa virājatā |

sarāṣṭrakaṃ ca rājānaṃ vaśīkṛtya samantataḥ ||

mohayanvanitāḥ sarvāḥ kurvaṃśca madavihvalāḥ |

siṃhānvyāghrāṃstarakṣūṃśca bhūtapretapiśācakān ||

vaśīkurvanvicarati vāyuvego hyavāritaḥ |

bālāṃ vā tripurāṃ devīṃ madhyāṃ vāpyatha bhairavīm ||

yo yajetparayā bhaktyā pañcabāṇopamaḥ kṛtī |

kāmeśvarīṃ tu kāmākhyāṃ pūjayettu yathecchayā ||

dākṣiṇyādathavā vāmyātsarvathā siddhimāpnuyāt |

mahāmāyāṃ śāradāṃ caśailaputrīṃ tathaiva ca ||

Page 313: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yathā tathā prakāreṇa dākṣiṇyenaiva pūjayet |

yo dākṣiṇyaṃ vinābhāvaṃ mahāmāyādimarcati ||

sa pāpaḥ sarvalokebhyaścyuto bhavati rogadhṛk |

anyāstu śivadūtyādyā yā devyaḥ pūrvamīritāḥ ||

tā dākṣiṇyādvāmato vā pūjanīyāstu sādhakaiḥ |

kiṃ tu yaḥ pūjako vāmaḥ so'nyāśāparilopakaḥ ||

sarvāśāpūrako yasmāddakṣiṇastata uttamaḥ |

iti | vaitālabhairavau prati śivavacanam | etatpakṣe savyāpasavyau ca tau

mārgau ceti karmadhārayaḥ | tayoḥ sthitā |

mārgadvayenāpyupāsyetyarthaḥ | vāmamārgeṇaivopāsyānāṃ

tripurabhairavyādidevatānāṃ dakṣiṇamārgeṇaivopāsyānāṃ

śāradādidevatānāmubhayathāpi vikalpenopāsyānāṃ

śivadūtyādidevatānāṃ ca paramārthadṛṣṭyā tripurasundaryabheda iti

yāvat | ityanyā vyākhyā |

kimatra savyāpasavyesauṣumṇeṣviti śivasūtre prayogādiḍāpiṅgale

savyāpasavye arthātsauṣumṇā eva mārgapadena pariśeṣāducyata

ityapyanyā vyākhyā | atra dvitīyavyākhyāne'pi mārgapadenaiva

pāriśeṣyāllakṣaṇayā dhruvamārgopādāne sati

tritripadakadvandvasamāsarūpasavyāpasavyamārgapadatrayaṃ

dvipadakadvandvagarbhakarmadhārayarūpaṃ caikapadamiti caturṇāṃ

padānāṃ punardvandvāpavādaikaśeṣeṇa

vyākhyācatuṣṭayasamuccayo'vagantavyaḥ |

atha ya etau panthānau na viduste kīṭāḥ pataṅgā yadidaṃ

dantaśūkamityādiśrutyuktarītyā ye mārgadvayabhraṣṭāḥ

kaṣṭamāpadaṃ

prāptāsteṣāmapyāpadamanāyāsanāmasmaraṇādisādhanamātreṇa

dayayā nivārayatītyāha -

-sarvāpadvinivāriṇī |

sarvāpaditi | sarvā āpado viśiṣya nitarāṃ vārayati | tathā ca

kūrmapurāṇe devīvākyam -

ye tu saṅgān parityajya māmekaṃ śaraṇaṃ gatāḥ |

Page 314: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

upāsate sadā bhaktyā yogamaiśvaramāśritāḥ ||

sarvabhūtadayāvantaḥ śāntā dāntā vimatsarāḥ |

amānino buddhimantastāpasāḥ saṃyatavratāḥ ||

maccittā madgataprāṇā majjñānakathane ratāḥ |

saṃnyāsino gṛhasthāśca vanasthā brahmacāriṇaḥ ||

ye coktairlakṣaṇairhīnā api mannāmajāpakāḥ |

teṣāṃ nityābhiyuktānāmāpadāṃ parvatānapi ||

nāśayāmitarāṃ jñānadīpena na cirādiha |

iti | harivaṃśe'pi devīṃ prati viṣṇuvākyam- nṛṇāṃ bandhaṃ vadhaṃ

rodhaṃ putranāśaṃ dhanakṣayamityādinā yatparamparāmupanyasya

āpatsu nikhilāsu tvaṃ rakṣasyeva na saṃśaya ityantam | vārāhe'pi

brahmādikṛtadevīstotrānte -

śaraṇaṃ tvāṃ prapadyante ye devi parameśvari |

na teṣāmāpadaḥ kāścijjāyante kvāpi saṃkaṭaḥ ||

ityādi | abhiyuktā apyāhuḥ -

āpadi kiṃ karaṇīyaṃ smaraṇīyaṃ caraṇayugalamambāyāḥ |

tatsmaraṇaṃ kiṃ kurute brahmādīnapi ca kiṅkarīkurute || iti ||

svasthā svabhāvamadhurā dhīrā dhīrasamarcitā || 220 ||

duḥkhakṛtacāñcalyābhāvātsvasthā svasminneva sthitā vā | sa

bhagavaḥ kasminpratiṣṭhita iti sve mahimnīti hovāceti śruteḥ |

svarityavyayaṃ svargavāci | tatra tiṣṭhatyadhyakṣatayeti vā | śobhanā asthā

sthityabhāvo gatiryayā sā vā | prabhāvādevopādhisamparkamantareṇaiva

madhurā sarvābhilaṣaṇīyā |

madhuraṃ rasavatsvādupriyeṣu madhuro'nyavat |

madhurā śatapuṣpāyāṃ madhūlīnagarībhidoḥ |

iti viśvaḥ | ata eva sva ātmīyo bhāvo'vasthānaṃ yasyāṃ sā ca sā

Page 315: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

madhurāpurī ceti vā | mīnākṣīnivāsaśālihālāsyakṣetra[rūpeti]nivāseti

yāvat | yadvā svasyātmano bhāyāṃ pratibhāyāṃ ye'vamāḥ

prathamagaṇanīyāḥ | ātmajñottamā iti yāvat | teṣāṃ dhureva dhurā |

dhūriti halantādbhāgurimatena ṭāp | rathasya dhūryathā

sarvottamamaṅgaṃ tadvadiyamātmajñānavatāṃ nirvāhiketyarthaḥ | na

cāvamapadasya nikṛṣṭaparatvameveti bhramitavyam | avamottamapadayoḥ

prathamacaramaparatvena prayogadarśanāt | agniragre prathamo devatānāṃ

saṃyātānāmuttamo

viṣṇurāsīdityāgnāvaiṣṇaveṣṭiyājyānuvākyāmantrasya

sarvadevatāprathamacaramabhūtayoragniviṣṇvorgrahaṇe

pratyāhāranyāyena madhyasthānāmakhiladevatānāṃ grahaṇaṃ

dīkṣaṇīyeṣṭau siddhyatīti pratipādanaparasya vyākhyārūpe agnirvai

devānāmavamo viṣṇuḥ parama iti vahvṛcabrāhmaṇe

prathamapadasyāvamapadena vyākhyānadarśanena tayoḥ

paryāyatvasiddheḥ | svabhāmātprajñānaṃ ye vamanti sṛjanti sādhayanti

teṣu dhūruttameti vā | tena na nirdhāraṇa iti ṣaṣṭhīsamāsaniṣedhasya na

virodhaḥ | puruṣottama ityatreva saptamīsamāsaravīkārāt | śobhanā

abhāvāḥ svabhāvāḥ | abhāveṣu śobhanatvaviśeṣaṇāttatpratiyogināṃ

bhāvānāmaśobhanatvamuktaṃ bhavati | tena

rāgadveṣavaiṣamyanairghṛṇyādipayogikairabhāvairmadhureti vā | sveṣu

ātmīyeṣu bhakteṣu bhāvena avasthānena madhurā vā | sveṣāṃ bhāvena

bhaktyā madhu satphalaṃ rātīti vā | caranvai madhu vindatīti śrutau tathaiva

madhupadasya vyākhyānadarśanāt | evamabhiprāyāvatārayorapi

bhāvapadārthā yathāsambhavaṃ yojanīyāḥ | dhīrā paṇḍitā |

dhairyavatī vā | dhiyamadvaitabuddhiṃ rāti dadātīti vā |

īśvarānugrahādeva puṃsāmadvaitavāsaneti smṛteḥ | dhīpradā irā

daśamītithiryasyāṃ vā | dhīraiḥ paṇḍitaiḥ samarcitā | taṃ dhīrāsaḥ

kavaya unnayantīti śruteḥ | ata eva kalyāṇacaraṇaiḥ svīyaṃ dhairya

prakaṭīkṛtam -

pātaya vā pātāle sthāpaya vā nikhilalokasāmrājye |

mātastava padayugalaṃ nāhaṃ muñcāmi naiva muñcāmi ||

iti | dhīsaṃjñaṃ jñānābhinnaṃ rasamānandamuddiśyārcitā vā || 220 ||

caitanyārghyasamārādhyā caitanyakusumapriyā |

caitanyaṃ cidrūpam ātmacaitanyamātmeti śivasūtrāt

Page 316: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tadevārghyaṃ pūjāyogyaṃ jalādi tena samyagārādhyā |

nirādhārākhyāyāḥ pūjāyāścidabhedabhāvanārūpatvāt

jñānamarghyamiti bhāvanopaniṣacchruteḥ | uktañca skānde -

svānubhūtyā svayaṃ sākṣātsvātmabhūtāṃ maheśvarīm |

pūjayedādareṇaiva pūjā sā puruṣārthadā ||

iti | athavā caitanyasyātmano'rghyeṇa jñānena svānubhūtyetyarthaḥ |

arghyaḥ pūjāvidhau mūlye'pyarghyo vidyādrumūlayoriti viśvaḥ | arghye

sādhurityartheḥ yatpratyayaḥ | cāturvarṇyāderākṛtigaṇatvādvā svārthe

ṣyañ | ārghyamityeva chedaḥ | caitanyavācako'rghyo vidyāstrīdevatyo

manuriti vā | tena bhuvaneśvarīmantreṇa samārādhyā strīdevatāstu

vidyāḥ syurmantrāḥ puṃdevatā matā iti vacanāt | sūtasaṃhitāyām -

japitvā daśasāhasraṃ mantraṃ caitanyavācakam |

mahāpātakasaṅghaiśca mucyate pātakāntaraiḥ ||

iti śloke caitanyavācakamantrapadasya bhuvaneśvarīmantraparatvena

vyākhyātatvācca | athavā cetanaiva caitanyaṃ saṃvidrūpo rasaḥ | cetanā

saṃvidi proktā vācyavatprāṇini smṛteti viśvaḥ | sa evārghyaḥ

pūjādravyaṃ viśeṣārghyapātre paripūraṇena saṃskāraiḥ

pūjāyogyatāmāpādita iti yāvat | tena samyaktarpaṇādinārādhyā |

saṃvidāsavayormadhye saṃvideva garīyasīti rudrayāmalāt | tāntrikaiḥ

kuṇḍagolodbhavapadena vyavahriyamāṇaḥ pāñcamiko raso vā caitanyaṃ

prāṇisambhavatvāt | caitanyaṃ cideva kusumaṃ mahāphalaprasūtitvāt |

jaḍānāṃ caitanyastabakamakarandasrutijharītyādau kusumatvena rūpakasya

kavisampradāyasiddhatvāt | tatpriyaṃ yasyāḥ |

upalakṣaṇametatpuṣpāṣṭakasya -

ahiṃsā prathamaṃ puṣpamindriyāṇāṃ ca nigrahaḥ |

kṣāntiḥ puṣpaṃ dayāpuṣpaṃ jñānapuṣpaṃ paraṃ matam ||

tapaḥpuṣpaṃ satyapuṣpaṃ bhāvapuṣpamathāṣṭamam |

ityabhiyuktokteḥ saṃvidādipakṣadvayamihāpyatideṣṭavyam | tayośca

kusumasadbhāvāccaitanyasya kusumamityeva pakṣadvaye'pi vigrahaḥ |

sadoditā sadā tuṣṭā taruṇādityapāṭalā || 221 ||

Page 317: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sadā nityaṃ uditā udayavatī svaprakāśatvāt | satsu sajjaneṣu

āsamantādatiśayenoditā vā | evameva sadātuṣṭetyasya dvāvarthau | taruṇo

madhyāhnakālika ādityaḥ sūryastadvatpāṭalā śvetaraktā | na ca gaurī

śyāmetyādibhirvirodha udbhāvyaḥ | mūrtibhedenadhyānabhedena vā

vyavasthopapatteḥ | śrūyate ca tadyathā mahārajanaṃ vāso yathā

pāṇḍvāvikaṃ yathendragopa iti | smaryate ca -

śāntā dhavalavarṇābhā mokṣadharmaprakalpane |

strīvaśye rājavaśye ca janavaśye ca pāṭalā ||

pītā dhanasya sampattau kṛṣṇā māraṇakarmaṇi |

babhrurvidveṣaṇe proktā śṛṅgāre pāṭalākṛtiḥ ||

sarvavarṇā sarvalābhe dhyeyā jyotirmayī param |

iti || 221 ||

dakṣiṇā'dakṣiṇārādhyā darasmeramukhāmbujā |

dakṣiṇayā dakṣiṇaiḥ kuśalairārādhyā | dakṣiṇaiḥ

paṇḍitairadakṣiṇairmūrkhaiśceti vā | dakṣiṇāmārgopāsakena

vāmamārgopāsakena ceti vā | yadvā kevalakarma jijñāsavo dakṣiṇā ityucyante |

vidyayā tadārohanti yatra kāmāḥ parāgatāḥ |

na tatra dakṣiṇā yanti nāvidvāṃsastapasvinaḥ ||

iti śrutau tathā vyākhyānadarśanāt adakṣiṇā brahmavidaḥ tābhyāmārādhyā |

caturvidhā bhajante māṃ janāḥ sukṛtino'rjuna |

ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||

iti vacanāt | daramīṣadyathā tathā smeraṃ smitavanmukhāmbujaṃ yasyāḥ

| mukhamambujaṃ yasmistanmukhāmbujaṃ grīvāvṛttaṃ daravat

śaṅkhavatsmeraṃ śobhamānaṃ mukhāmbujaṃ yasyā iti vā |

kambukaṇṭhīti yāvat | dare bhayakāle'pi smerameva mukhāmbujaṃ yasyā

Page 318: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti vā | kalpāntādinaimittikakāle'pyanyeṣāmeva bhayena mukhavaivarṇyam

| ambāyāstu sarvadā smerameva mukhamiti yāvat | dare

bhaktānāmādaraṇaviṣaye smeraṃ prasannamiti vā |

atredaṃ bodhyam- etacchlokottarārdhe catvāri nāmāni pratīyante |

tatra tṛtīyātiriktāni punaruktāni trīṇi bhavanti |

kaulinīkevalā'narghyakaivalyaphaladāyinī || 222 ||

kulāṅganā kulāntaḥsthā kaulinī kulayoginī |

klīṃkārī kevalā guhyā kaivalyapadadāyinī ||

ityatra trayāṇāṃ vivṛtatvāt | tatparijihīrṣayā ca

chalākṣarasūtrakāraiḥ kaulinīkulayoginītyasyaikapadatvaṃ svīkṛtya

prakṛte ca kaulinītyekamavaśiṣṭamekamiti nāmadvayamaṅgīkṛtam |

yaduktam- ḷyḷdḷkhḷrīḍṛkikoṭapatī | ḷyāyūṭāṭkhṛrīḍṛkīkorīyṝphī

iti trayodaśākṣaraiḥ chāyā | aṣṭākṣarāṇi trīṇi

nāmānītyādirītyaikaviṃśatirnāmāni sadāśivakuṭumbinītyārabhya

mānavatītyantāni tatra kathyante | tatra kiko ityakṣaradvayena

tryakṣaramekaṃ trayodaśākṣaramekamiti dve nāmanī |

kavargīyādyakṣarake ityarthakena prakṛtaṃ nāmadvayaṃ varṇyata iti

sthitiḥ | atra hi chalārṇasūtrāṇāṃ dṛṣṭopapattimūlakatāyāḥ

pūrvamevoktatvātṣaḍbhirnāmabhirnāmatrayakaraṇamapekṣya

nāmacatuṣṭayaparatvena padacchedavarṇanasya yuktatāṃ

manvānairmūlakārairasmadgurucaraṇairiha ṣaḍakṣaramekaṃ

nāmāvaśiṣṭamaparamiti dve nāmanī svīkṛtya kaulinī kulayoginītyatrāpi

dve nāmanī svīkṛte | paunaruktyaparihārastvasminpakṣe'pi tulya eva | na

caivaṃ nāmādhikyam | prasavitrī pracaṇḍājñā pratiṣṭhā

prakaṭākṛtirityatra chalākṣarasūtrakāraiḥ

prakaṭākṛtirityanayornāmadvayasvīkāre'pi

gurucaraṇairekanāmatvasvīkāreṇa tadabhāvāditi | tasmādiha

kaulinīkevaletyekaṃ nāma | na caitpakṣe samāsānupapattiḥ |

samānādhikaraṇasamāme pūrvakālaikasarvajaratpurāṇanavakevalāḥ

samānādhikaraṇeneti niyamanātkevalapadasya pūrvanipātāpattiḥ |

bahubrīhau tu kaulinīpadasya puvaṃdbhāvāpattiriti vācyam |

paraṃjyotirityādāviva bhinnapadayorapyekanāmatvasambhavāt |

kauladharmavatī kevalākhyajñānavatī cetyarthaḥ | īśvarajñānaṃ

kevalapadavācyam | jainatantre tathā prayogasya bahuśo darśanāt |

Page 319: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sakaladharmairvimuktā vā kevalā | sukhaduḥkhavimuktā vā | tadvimuktastu

kevalīti śivasūtre kevalīti saṃjñāyā darśanāt |

sukhāsukhayorbahirmananamiti pūrvasūtropāttasukhaduḥkhayostatpadena

parāmarśāt | prakṛte ca matvarthīyasyenipratyayasyābhāve'pi

tādṛśasyācpratyayasya suvacatvāt | ekakṛtsnanirṇītākhyā api trayo'rthā

iha varṇanīyāḥ | tathā ca viśvaḥ -

kevalaṃ jñānabhede syātkevalaścaikakṛtsnayoḥ |

nirṇīte kevalaṃ coktaṃ kevalaḥ kuhane kvacit ||

iti | vastutaḥ kevalakauladharmavatītyevārthaḥ |

viśeṣaṇaviśeṣyabhāvādinā parasparānvaya eva

bhinnapadayorekanāmatvaniyamāt | athavā dattābhārya ityatra

dānakriyānimittasyāpi dattāpadasya saṃjñātvamaṅgīkṛtya

saṃjñāpūraṇyośceti puṃvadbhāvaniṣedha āśrīyate

vaiyākaraṇaistadvadihāpi kaulinīpadasyāpi saṃjñātvāt kaulinyaḥ kevalā

jñānavatyo yayeti bahubrīhirapi sambhavati | kaulinībhiḥ kevalā nirṇīteti

tṛtīyāsamāso vā | tṛtīyā tatkṛtārthena guṇavacaneneti sūtre

guṇopasarjanaḥ | dravyavacanaparatvena guṇavacanapadasya vyākhyānāt |

guṇamuktavān guṇavacanaḥ | kṛtyalyuṭo bahulamiti bhūte kartari lyuḍiti

nirṇayasyāpi guṇatvena tatkarmavācinaḥ kevalapadasyāpi guṇavacanatvam |

anarghyamamūlyamaparicchinnaṃ yatkaivalyākhyaṃ padaṃ

pañcamamuktirūpaṃ taddātuṃ śīlamasyāḥ | anarghyeti

dīrghāntapāṭhe āsamantādvyāptaṃ yatkaivalyamiti vā | na vidyate

kaivalyaṃ yasmāttadakaivalyamīdṛśaṃ yatpadamiti vā vyākhyeyam || 222 ||

stotrapriyā stutimatī śrutisaṃstutavaibhavā |

stotraṃ laukiko guṇānuvādaḥ ṣaḍvidhaḥ -

namaskārastathāśīśca siddhāntoktiḥ parākramaḥ |

vibhūtiḥ prārthanā ceti ṣaḍvidhaṃ stotralakṣaṇam ||

ityabhiyuktoktaḥ | trijagadvandyā svastimatī mithyājagadadhiṣṭhānā -

bhaṇḍāsurendranirmuktaśastrapratyastravarṣiṇī |

icchāśaktijñānaśaktikriyāśaktisvarūpiṇī ||

Page 320: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sāmrājyadāyinī ---------------------------------- |

ityādināmarūpaḥ pragītamantrasādhyakaguṇiniṣṭhaguṇābhidhānaṃ

vaidikaṃ stotraṃ vā priyaṃ yasyāḥ | stotryaśca tā āpaśca stotrayastāḥ

priyā yasyā vā | stotrīśabdasya puṃvadbhāvaḥ | devā manuṣyāḥ

pitaro'surāścāppadavācyāḥ | tāni vā etāni catvāryambhāṃsīti

śruteḥ | pañcamyāmāhutāvāpaḥ puruṣavacaso bhavantīti

śrutāvapāmeva manuṣyādirūpatayā pariṇatatvokteśca | āpo vā idaṃ

sarvamityādiśruteśca | stutirasyāṃ karmatāsambandhenāstīti stutimatī |

stutyā matiśca īśca yasyā iti vā | yatstutyā jñānaiśvarye labhyete seti

yāvat | śrutibhiḥ samyak stutaṃ paricitaṃ vā vaibhavaṃ vibhutvaṃ

yasyāḥ | saṃstavaḥ syātparicaya iti kośaḥ |

śrutiśabdaścatuḥsaṃkhyāparo vā | yugābdhayo'rdhāḥ śrutayaścatasra

iti chandaḥsudhākarāt | tena caturdhā paricitaṃ vaibhavaṃ yasyā iti

vigrahaḥ | śarīrapuruṣaśchandaḥpuruṣo vedapuruṣo mahāpuruṣa iti

bahvacopaniṣaduktacaturvyūhasvarūpetyarthaḥ | kūrmapurāṇe'pi -

catasraḥ śaktayo devyāḥ svarūpatve vyavasthitāḥ |

adhiṣṭhānavaśāttasyāḥ śṛṇudhvaṃ munipuṅgavāḥ ||

śāntirvidyā pratiṣṭhā ca nivṛttiśceti tāḥ smṛtāḥ |

caturvyūhastato devaḥ procyate parameśvaraḥ ||

anayā paramo devaḥ svātmānandaṃ samaśnute |

caturṣvapi ca deveṣu caturmūrtirmaheśvaraḥ || iti |

manasvinī mānavatī maheśī maṅgalākṛtiḥ || 223 ||

mano'syāḥ svatantratayā tiṣṭhati na tu parādhīnavṛttikatveneti

manasvinī | asmāyāmedhāsrajo viniḥ | mānaścittasamunnatirādaraṇaṃ

vā priyāparādhasūcikā ceṣṭā vā pramāṇaṃ vā pramitirvāsyāmastīti

mānavatī | maheśasya strī maheśī | uktañca devīpurāṇe -

mahādevātsamutpannā mahadbhiryata ādṛtā |

maheśasya vadhūryasmānmaheśī tena sā smṛtā ||

iti maṅgalarūpā ākṛtiryasyāḥ || 223 ||

Page 321: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

viśvamātā jagaddhātrī viśālākṣī virāgiṇī |

viśvasya jagato viṣṇorvā mātā | somaḥ pavata ityupakramya janitota

viṣṇoriti śruteḥ | jagaddhatte bhūrūpeṇeti jagaddhātrī | upamātā vā

pālakatvāt | eṣa bhūtapāla eṣa seturvidharaṇa eṣāṃ

lokānāmasambhedāyeti kāṇvaśruteḥ | devīpurāṇe'pi -

yasmāddhārayate lokān vṛttimeṣāṃ dadāti ca |

ḍudhāñdhāraṇe dhāturjagaddhātrī matā budhaiḥ ||

iti | viśāle vistīrṇe akṣiṇī yasyāḥ | sā vārāṇasīpīṭhābhimāninī |

vārāṇasyāṃ viśālākṣīti pādmāt | viśālāśabdo

badarikāśramavācako'pi himavadvṛttitvasādharmyeṇa nepālapīṭhaparaḥ |

tasya ca pīṭhanyāsaprakaraṇe netrasthāne nyāso brahmāṇḍapurāṇādau

vihitaḥ | tena viśālapīṭhamevākṣisthānaṃ yasyā iti vā | virāgo

vairāgyamasyā astīti virāgiṇī |

pragalbhā paramodārā parāmodā manomayī || 224 ||

sṛṣṭyādikarmasu prauḍhatvātpragalbhā | paramā ca sodārā ca

mahatī ca | deśataḥ kālataśca mahattvavatītyarthaḥ | udāro

dātṛmahatorityamaraḥ | ākāśavatsarvagataśca nitya iti śruteḥ | paraṃ

prakṛṣṭaṃ modamānandamāsamantādrātīti vā | paramāṇyudāni jalāni

yasminsa paramodaḥ samudraḥ sa ca prakṛte bhavasamudrarūpaḥ tasyārā

āyudhaviśeṣo nāsiketi

vā | akārapraśleṣeṇāpagatā ramā yeṣāṃ te'paramā daridrāstebhya

udārā aiśvaryapradeti vā | para utkṛṣṭa āmodaḥ parimalaḥ kīrtiriti yāvat |

ā samantānmodaḥ santoṣo vā yasyāḥ | śuddhasya brahmaṇo

manaḥsthānīyatvānmanomayī | taduktaṃ mahāvāsiṣṭharāmāyaṇe -

sa bhairavaścidākāśaḥ śiva ityabhidhīyate |

ananyāṃ tasya tāṃ viddhi spandaśaktirmanomayī ||

iti manaḥpradhānā vā manomayī | manasaivānudraṣṭavya iti svajñāne

jananīye manasa eva prādhānyāt || 224 ||

vyomakeśī vimānasthā vajriṇī vāmakeśvarī |

Page 322: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

vyomaiva keśā yasyā virāḍrūpāyāḥ | vyomakeśasya śivasya strī

vā | vyomaivālpaṃ sadvyomakam | alpārthe kapratyayaḥ | tasyeśī tato'pi

vyāpakā vā | vyomakarūpasyeśasya strī digrūpā vā | vimāno

vyomayānaṃ tatrasthā devāstadabhedādambikāpi | viśeṣeṇa māna

ādaraṇe sthā sthitiryasyā vā | viśiṣṭā mā kāntiryasya tadvimaṃ

tādṛśaṃ anaḥ śakaṭaṃ kiricakrādirūpo rathastatra tiṣṭhatīti vā |

vigataṃ mānaṃ parimāṇaṃ yasya tadaparicchinnaṃ brahma tanniṣṭhā vā

| māne parimāṇe sthā sthitiḥ parimāṇāvicchinnatā vigatā yasyā vā |

viśiṣya māti niṣkṛṣya pramāṃ janayatīti vimāno vedastatra

pratipādyatayā tiṣṭhatīti vā | vyupasṛṣṭānmāteḥ śānaci vimāna iti

rūpam | viśiṣṭeṣu vedāviruddheṣu māneṣu pramāṇeṣu

dharmabrahmarūpeṇa tiṣṭhatīti vā | viśiṣya mānaṃ

purāṇanyāyamīmāṃsetyādinā tadvyaktitvena rūpeṇa parigaṇanaṃ

yeṣāṃ teṣu caturdaśasveva vidyādharmasthāneṣu tiṣṭhatīti vā |

tadidamuktaṃ bhagavatā jaimininā- śiṣṭākope viruddhamiti cenna

śāstraparimāṇatvāditi | vajriṇa indrasya strī śacīrūpā vā | vajradhāriṇī

vā | vajrākhyaratnairbhūṣitā vā | mahadbhayaṃ vajramudyatamiti śrutau

vajrapadasya brahmaparatvāt paricchedakatvasambandhena tadvatī vā |

vāmakeśvaratantrarūpā vāmakasya tantrasya pratipādyā vā | vāmā

vāmamārgaratāsta eva pañcayajñavilopakatvātkutsitā iti vāmakāḥ |

vamanti jagatsṛjantīti vā vāmakā dakṣādyāsteṣāmīśvarī vā |

pañcayajñapriyā pañcapretamañcādhiśāyinī || 225 ||

pañcasaṃkhyākā yajñāḥ pañcayajñāḥ | madhyamapadalopī

samāsaḥ | tena ca dvigoriti ṅīp | te priyā yasyāḥ | te ca sa eṣa yajñaḥ

pañcavidho'gnihotraṃ darśapūrṇamāsau

cāturmāsyāni paśuḥ soma iti śrutau kathitāḥ, smṛtiṣu prasiddhā

devayajña- brahmayajña- bhūtayajña- pitṛyajña- manuṣyayajñā vā |

pāñcarātrāgame- abhigamanamupādānamijyāsvadhyāyayoga ityuktā

pañcavidhā pūjā vā kulāgame -

kevalo yāmalo miśraścakrayugvīrasaṅkaraḥ | iti pañcavidhā pūjā ---------------------------- ||

ityuktā vā | nityātantre- hetibhirmadhyamādyaṃ syād dvitīyaṃ

Page 323: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

navayoniṣvityārabhya iti pañcaprakārārcā proktā

sarvārthasiddhidetyantenoktā vā | bṛhattantrakaumudyāṃ tanmūlake

mantramahodadhau ca- āturīsautakīdaurbodhītrāsīsādhanābhāvanīti

kathitā vā | agnihotre hūyamānā dugdhādirūpā āpaḥ

somadyupṛthivīpuruṣayoṣidrūpakuṇḍapañcake punaḥpunarhūyante tadā

tā evāpaḥ śarīrabhāvaṃ bhajantītyupaniṣatsu rahatyādyadhikaraṇeṣu ca

spaṣṭo'yaṃ viṣayaḥ | ta ete pañcayajñā vā | paci vistāra iti

dhātorghañarthe kavidhānātpañco vistṛto yajño viśvasṛjāmayanādirvā

| sarveṣāmeteṣāmekaśeṣaḥ | brahmādayaścatvāraḥ pretāḥ pādāḥ |

sadāśivākhyaḥ pretaḥ phalakametādṛśaṃ mañcaṃ paryaṅkamadhiśete

| uktañca bhairavayāmale bahurūpāṣṭakaprastāre ca -

śivātmake mahāmañce maheśānopabarhaṇe |

bhṛtakāśca catuṣpādāḥ kaśipuśca sadāśivaḥ || tatra śete maheśānī mahātripurasundarī |

iti | ācāryabhagavatpādairapyuktam -

gatāste mañcatvaṃ druhiṇaharirudreśvarabhṛtaḥ

śivaḥ svacchacchāyāghaṭitakapaṭapracchadapaṭaḥ |

iti || 225 ||

pañcamī pañcabhūteśī pañcasaṃkhyopacāriṇī |

brahmādiṣu pañcasu pañcamasya sadāśivasya strī | sūtagītāyāṃ

tasyāpyambāsahāyokteḥ -

triṣu rudro variṣṭhaḥ syātteṣu māyī paraḥ śivaḥ |

māyāviśiṣṭātsarvajñātsāmbaḥ satyādilakṣaṇaḥ ||

sadāśivo variṣṭhaḥ syānnātra kāryā vicāraṇā |

iti pañcamīśabdo vārāhyāṃ nirūḍho vā | sā ca yadyapi brāhmyādiṣu

pañcamīti pañcaratnadevātāsu carameti pañcakośādicaramadevatāsviva

yaugika eva sa tasyāṃ bhāsate tathāpi dakṣiṇāmūrtisaṃhitāyām -

-------------------------------------------- pūjayetpañcamīsutam |

Page 324: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ghaṭaṃ spṛṣṭvā hṛdi dhyātvā pañcamīṃ parameśvarīm ||

pañcamīṃ śakaṭaṃ yantraṃ triṣu lokeṣu durlabham |

ityādau vārāhyāmeva bahutaraprayogadarśanādyogarūḍho'pyavaseyaḥ |

makāreṣu pañcamasyānandarūpatvāttadrūpā vā | tathā ca kalpasūtram-

ānandaṃ brahmaṇo rūpaṃ tacca dehe vyavasthitam |

tasyābhivyañjakāḥ pañca makārāstairathārcanam ||

guptyā --------------------------------------------------------- |

ityādi | ata eva pañcānāṃ mānāṃ makārāṇāṃ samāhāraḥ

pañcamīti vā | tāni ca traipurasūkte- parisrutaṃ jhaṣagādyaṃ palaṃ

cetyasyāmṛci prasiddhāni | dānaśuddhyādayo gurumukhādavagantavyāḥ |

pañcamāhutāvāpaḥ puruṣavacaso bhavantīti śrutiprasiddhā yoṣit kuṇḍe

reto haviṣa āhutiruktayajñeṣu pañcamī tadrūpā vā | kaivalyākhyā

pañcamī muktistadabhinnā vā | pañcasaṃkhyānāṃ bhūtānāṃ

pṛthivyādīnāmīśī | yadvā pañcadhābhūtā pañcaprakārā jāteti vā |

pañcamahābhūtātmikā vā pañcaratnātmikā vā vaijayantīmālā

tadīśī | uktañca viṣṇupurāṇe -

pañcarūpā tu yā mālā vaijayantī gadābhṛtaḥ |

sā bhūtahetusaṅghātā bhūtamālā bhaved dvija ||

iti | atra pañcarūpeti padaṃ

muktāmāṇikyamarakatendranīlavajrasamānavarṇeti vyācakṣate |

viṣṇurahasye'pi -

pṛthivyāṃ nīlasaṃjñānamadbhyo muktāphalāni ca |

tejasaḥ kaustubho jāto vāyorvaiḍūryasaṃjñakam ||

puṣkarātpuṣparāgastu vaijayantyā harerime |

iti | pañcasaṃkhyā gandhapuṣpadhūpadīpanaivedyākhyā upacārā asyāḥ ||

śāśvatī śāśvataiśvaryā śarmadā śambhumohinī || 226 ||

śaśvat paunaḥpunyaṃ tatsambandhinī

punaḥpunarabhyasyamānetyarthaḥ | nityā vā | śāśvatastu dhruvo nitya

Page 325: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityamaraḥ | tathā siddhiḥ śāśvatī netareṣāmiti śruteḥ śāśvataṃ

nityamaiśvaryaṃ yasyāḥ | yadvā īkārapraśleṣeṇeśāḥ jagadīśāḥ

pañcapretāsteṣvaśvatā'śvatvaṃ vāhanatvaṃ yena tādṛśamaiśvaryaṃ

yasyāḥ | pañcapretāsanārūḍheti phalitārthaḥ | śarma sukhaṃ datteśaṃ

bhāvayati bhavate vā śambhuḥ | mitadvrāditvāḍḍupratyayaḥ | tasya

mohinīti vā | śambhuṃ mohayatīti vā śambhumohinī || 226 ||

dharādharasutā dhanyā dharmiṇī dharmavardhinī |

dharā pṛthvīsvarūpā sarvasya jagato dhāraṇādvā | lakārasvarūpā vā |

lakāraḥ pṛthivīdevī saśailavanakānanā |

pañcāśatpīṭhasampannā sarvatīrthamayī parā ||

ityādi jñānārṇave | dharasya himavatparvatasya sutā | dhanyā kṛtārthā

dhanāya hitā vā | dhanaṃ labdhrī vā | dhanagaṇaṃ labdheti yatpratyayaḥ |

maṅgalāpiṅgalādhanyeti jyotiḥśāstraprasiddhayoginīviśeṣarūpā vā |

yadvā caramakālīnāścintā ārtaraudradhanyaśuklabhedena catasro

bhaviṣyottarapurāṇe kathitā yathā -

rājyopabhogaśayanāsanasādhāneṣu

strīgandhamālyamaṇivastravibhūṣaṇeṣu |

icchābhilāṣamatimātramudeti mohād dhyānaṃ tadārtamiti saṃpravadanti

tajjñāḥ ||

saṃcchedanairdahanatāḍanapīḍanaiśca

gātraprahāradamanairvinikṛntanaiśca |

yasyeha rāga upayāti na cānukampā dhyānaṃ tu raudramiti tasya vadanti

santaḥ ||

sūtrārthamārgaṇamahāvratabhāvanāni

nirbandhamokṣagamanāgatihetucintā |

pañcendriyādyupaśamaśca dayā ca bhūte dhyānaṃ tu dhanyamiti

tatpravadanti santaḥ ||

yasyendriyāṇi viṣayairna vicarcitāni saṃkalpanāśanavikalpavikāsayogaiḥ |

tattvaikaniṣṭhadhṛtiyogabhṛtāntarātmā dhyānaṃ tu śuklamiti tatpravadanti

siddhāḥ ||

iti | eteṣāṃ phalabhedo'pi bhaviṣyottara eva -

Page 326: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ārte tiryagadhogatiśca niyatā dhyāne ca raudre sadā

dhanyā devagatiḥ śubhaṃ phalamatho śukre ca janmakṣayaḥ |

tasmājjanmarujāpahe hitatare saṃsāranirvāhake

dhyāne śvetatare rajaḥpramathane kuryātprayatnaṃ budhaḥ ||

iti | tatra dhanyākhyadhyānarūpeti | dharmaśīlatvāddharmiṇī |

ānandānubhavanityatvādidharmāṇāṃ viśeṣyabhūtā vā | dharmaṃ

vardhayatīti dharmavardhinī | taduktaṃ vāmanapurāṇe -

jitendriyatvaṃ śaucaṃ ca māṅgalyaṃ bhaktireva ca |

śaṅkare bhāskare devyāṃ dharmo'yaṃ mānuṣaḥ smṛtaḥ ||

dhyātaḥ sāmba imān dharmān vṛddhiṃ nayati dehinām ||

iti vṛdhu chedana iti dhātorbrahmādhiṣṭhānakaṃ dharmamātraṃ

dṛśyajātaṃ chedayatīti vā |

lokānindralokādiviṣṇulokāntānatītātikramya mahākailāsākhye

paraśivapure sthitā | paraśivapurasya sarvalokātītatvaṃ śivadharmottare

arvācīnā/llokān varṇayitvā jñeyaṃ viṣṇupadādūrdhvaṃ divyaṃ

śivapuraṃ mahat ityārabhya -

ityetadaparaṃ tubhyaṃ proktaṃ śivapuraṃ mahat |

dehināṃ karmaniṣṭhānāṃ punarāvartanaṃ smṛtam ||

ityantena karmaṭhaprāpyaṃ śivapuraṃ varṇayitvā,

ūrdhvaṃ śivapurājjñeyaṃ sthānatrayamanuttamam |

nityaṃ paramaśuddhaṃ ca skandomāśaṅkarātmakam ||

ityārabhya -

ye samprāptāḥ parasthānaṃ dhyānayogaratā narāḥ |

na teṣāṃ punarāvṛttirghore saṃsārasāgare ||

sarvajñāḥ sarvagāḥ śuddhāḥ paripūrṇāḥ maheśvarāḥ |

śivatulyabalopetāḥ paraṃ śivapuraṃ gatāḥ || ityantam |

lokātītā guṇātītā sarvātītā śamātmitā || 227 ||

Page 327: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

lokāñjīvānvā'tītā | ata eva guṇānatītā sarvamatītā vā sarvān

śabdānatītā vā | uktañca jñānārṇave -

śabdātītaṃ paraṃ brahma gaṇanārahitaṃ sadā |

ātmasvarūpaṃ jānīhi --------------------------------- ||

iti | śamaḥ prapañcopaśama evātmā svarūpaṃ yasyāḥ |

prapañcopaśamaṃ śivamadvaitaṃ caturthaṃ manyanta iti

nṛsiṃhatāpanīye | śaṃ sukhamātmā yasyā iti vā || 227 ||

bandhūkakusumaprakhyā bālā līlāvinodinī |

bandhūko bandhujīvako vaṅgadeśaprasiddho mahāvṛkṣastasya kusumaṃ

puṣpaṃ tasyeva prakhyā kāntiryasyāḥ | atyāraktatamā kāntiryasyā vā |

bālā kumārī | tvaṃ kumāra uta vā kumārīti śruteḥ |

tripurāsiddhānte'pi- bālālīlāviśiṣṭatvādbāleti kathitā priye iti | līlā

prāpañcikī krīḍaiva vinodo yasyāḥ | padyarājasya bhāryā līlākhyā

yogavāsiṣṭhe prasiddhā tāṃ viśiṣya satkarmasu nodayatīti vā |

līlādevyā tapasā sarasvatī toṣitā sā tuṣṭā tasyai jñānaṃ

tadbhartṛjīvanaṃ ca prādāditi kathāyāṃ vistareṇa varṇanāt |

devīpurāṇe nāmanirvacanādhyāye- lakṣmīlālanato līleti

nirvacanadarśanāllīletyetāvanmātrasya bhinnanāmatvaṃ svīkṛtya

brahmajananītyanayorekanāmatvamityapi suvacam |

sumaṅgalī sukhakarī suveṣāḍhyā suvāsinī || 228 ||

śobhanaṃ maṅgalamasyā iti suvāsinīsaṃjñā | saṃjñātvādeva

kevalamāmaketyādinā ṅīp | sumaṅgalī saṃjñāyāmiti

gaurādyantargaṇasūtreṇa ṅīṣ vā | śobhanaṃ maṅgalaṃ brahmaiveti vā |

taduktaṃ viṣṇupurāṇe -

aśubhāni nirācaṣṭe tanoti śubhasantatim |

śrutimātreṇa yatpuṃsāṃ brahma tanmaṅgalaṃ viduḥ ||

iti | atrismṛtau tu -

praśastācaraṇaṃ nityamapraśastavivarjanam |

Page 328: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

etaddhi maṅgalaṃ proktamṛṣibhirbrahmavādibhiḥ ||

ityuktam | sukhakartṛtvātsukhakarī | kṛño hetvityādinā tācchīlye ṇiniḥ |

śobhanena veṣeṇāḍhyā yuktā | suvāsinī sārvakālaṃ jīvatpatikā |

suvāsinījanābhinnā vā || 228 ||

suvāsinyarcanaprītā'śobhanā śuddhamānasā |

suvāsinīnāmarcanena prītā | āśobhaneti caturakṣaraṃ nāma |

samantataḥ saundaryavatī | śuddhaṃ mānasaṃ yasyāḥ |

bindutarpaṇasantuṣṭā pūrvajā tripurāmbikā || 229 ||

bindau sarvānandamaye cakre brāhmaṇādivarṇacatuṣṭayakartṛkeṇa

kṣīrājyamadhvāsavabindukaraṇakena vā tarpaṇena samyaktuṣṭā |

binduricchuriti nipātitabindupadavācyajñātṝṇāṃ tarpaṇena tṛptyā

santuṣṭā vā pūrvaṃ jātā | iyameva sā yā prathamā vyaucchaditi,

ahamasmi prathamajā ṛtasyeti śruteḥ | abuddhipūrvakā yā prathamā

sṛṣṭistadrūpā vā | aṣṭamacakrābhimānitripurāmbākhyadevatārūpā |

trayāṇāṃ purāṇāmavasthārūpāṇāmambikā janikā vā | trīṇi purāṇi

yasya sa jīvaḥ | puratraye krīḍati yaśca jīva iti śruteḥ tajjananī vā |

yathāgneḥ kṣudrā visphuliṅgā vyuccarantītyādiśruteḥ | vāmādīnāṃ

purāṇāṃ tu jananīṃ tripurāmbiketi vacanasiddhā vā || 229 ||

daśamudrāsamārādhyā tripurāśrīvaśaṅkarī |

saṃkṣobhiṇyāditrikhaṇḍāntā daśa mudrāstābhiḥ

karaṇabhūtābhiḥ samyak nityāhṛdayoktavāsanānuguṇyenārādhyā |

pañcamacakrādhiṣṭhātrī tripurāśrīnāmikā devī tāṃ vaśaṃ kurute,

sā vaśaṅkarī yasyā iti vā tarjanyaṅguṣṭhayogarūpajñānamudrārūpā

vā |

jñānamudrā jñānagamyā jñānajñeyasvarūpiṇī || 230 ||

jñānena mudaṃ rātīti vā | jñānaṃ cidaṃśaṃ

mudamānandāṃśaṃ drāvayatyāvṛṇotīti vā | jñānena gamyā viṣayā |

jñānena prāpyā vā | uktañca kaurme devyaiva -

Page 329: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yattu me niṣkalaṃ rūpaṃ cinmātraṃ kevalaṃ śivam |

sarvopādhivinirmuktamanantamamṛtaṃ param ||

jñānenaikena tallabhyaṃ kleśena paramaṃ padam |

jñānameva prapaśyanto māmeva praviśanti te ||

iti | jñānajñeye dṛgdṛśye svarūpamasyāḥ || 230 ||

yonimudrā trikhaṇḍeśī triguṇāmbā trikoṇagā |

yonau mudaṃ rāti | navamamudrārūpā vā | yonireva mudrā

āchādikā yasya bindostadrūpā vā | yadvā gudameḍhrāntaraṃ

yonirityucyate | mantradoṣanirāsārthastanmudraṇaprakāro

gurumukhaikavedyo'sti tadrūpā vā | trikhaṇḍākhyāyā daśamyā

mudrāyā īśī svāminī | trayāṇāṃ

somasūryānalākhyamantrakhaṇḍānāmīśī vā | trayo guṇā yasyāṃ sā

triguṇā | sattvarajastamasāmāśrayatvena sāṃkhyasammatā prakṛtiriti

yāvat | taduktaṃ vāyupurāṇe -

yogeśvarī śarīrāṇi karoti vikaroti ca |

nānākṛtikriyārūpanāmavṛttiḥ svalīlayā ||

tridhā yadvartate loke tasmātsā triguṇocyate |

iti | viṣṇupurāṇe'pi -

sarvabhūteṣu sarvātmanyā śaktiraparā tava |

guṇāśrayā namastasyai śāśvatāyai sureśvari ||

iti | devīpurāṇe tu trivikramatripathagātriguṇāpadānāṃ paryāyatā

dhvanitā | yaduktam -

padaistribhirbalirbaddhaḥ svargāditripathāngatā |

utpattisthitināśaiśca sattvādyaistriguṇocyate ||

iti | ambā īdṛśasya guṇatrayasyāpi mātā kāraṇabhūtā | yattantreṣu

mantrajīva ityucyate | tathā ca tantrarāje -

tejasāṃ śaktimūrtīnāṃ prapañcasyāpi kāraṇam |

Page 330: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

guṇatrayamamīṣāṃ ca yatkāraṇamudāhṛtam ||

tatsvarūpānusandhānasiddhiḥ samyaktvamīritam |

tanmantravīryamuddiṣṭaṃ mantrāṇāṃ jīva īritaḥ ||

iti | aviśeṣātsakalajagadambā vā | trikoṇa yonicakraṃ gacchatīti trikoṇagā

|

anaghādbhutacāritrā vāñchitārthapradāyinī || 231 ||

aṃhoduḥkhavyasanānyaghāni na santi yasyāṃ sānaghā |

adbhutānyāścaryakarāṇi cāritrāṇi yasyāḥ | adbhuteṣu

bhūkampādiṣūtpāteṣu nimitteṣu carantītyadbhutacārīṇi duṣṭaphalāni

tebhyastrāyate vā | vāñchitārthānpradātuṃ śīlamasyāḥ || 231 ||

abhyāsātiśayajñātā ṣaḍadhvātītarūpiṇī |

punaḥ punaḥ ā supterā mṛteḥ kālaṃ nayedvedāntacintayeti vihitena

brahmātmaikyānusandhānāvṛttyatiśayena jñātā | tathā ca

vyāsasūtraṃ kapilasūtraṃ ca āvṛttirasakṛdupadeśāditi | uktañca

brahmāṇḍe -

dhyānaikadṛśyā jñānāṅgī vidyātmā hṛdayāspadā |

ātmaikyādvyaktimāyāti cirānuṣṭhānagauravāt ||

iti | adhvānaḥ ṣaṭ- padādhvā bhuvanādhvā varṇādhvā tattvādhvā

kalādhvā mantrādhvā ceti | teṣu trayo vimarśāṃśāstrayaḥ

prakāśāṃśāḥ | taduktaṃ virūpākṣapañcāśikāyām -

yasya vimarśasya kaṇaḥ padamantrārṇātmakastridhā bhavati |

padatattvakalātmārtho dharmiṇa itthaṃ prakāśasya ||

iti | te ca jñānārṇave- asmiṃścakre ṣaḍadhvāno vartante

vīravanditetyārabhya evaṃ ṣaḍadhvavimalaṃ śrīcakraṃ

paricintayedityantena salakṣaṇamuktāḥ | dakṣiṇāmūrtisaṃhitāyāmapi-

ṣaḍadhvarūpamadhunā śṛṇu yogeśi sāmpratamityādinā evaṃ

ṣaḍadhvabharitaṃ śrīcakraṃ paricintayedityantenoktāstānatītaṃ

Page 331: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

rūpamasyāḥ | śaivavaiṣṇavādayaḥ ṣaḍupāsanāmārgāstānatītaṃ

teṣāmetatprāptisādhanatvāttādṛśaṃ rūpamasyā iti vā | uktañca

kulārṇave -

śaivavaiṣṇavadaurgārkagāṇapatyendusambhavaiḥ |

mantrairviśuddhacittasya kulajñānaṃ prakāśate ||

iti | indusambhavaṃ jainadarśanam | janmāntare

ṣaḍvidhopāsakānāmihajanmani sundaryupāstilābha iti tadarthaḥ |

avyājakarūṇāmūrtirajñānadhvāntadīpikā || 232 ||

avyājā anaupadhikī yā karuṇā saiva mūrtiḥ svarūpaṃ yasyāḥ |

jayati karuṇā kācidaruṇetyabhiyuktokteḥ | ataevāha- ajñāneti |

ajñānameva dhvāntamandhakārastasya dīpikeva nāśakatvāt |

teṣāmevānukampārthamahamajñānajaṃ tamaḥ | nāśayāmyātmabhāvastho jñānadīpena bhāsvate ||

iti bhagavadvacanāt || 232 ||

ābālagopaviditā sarvānullaṅghyaśāsanā |

bālān brahmādikān gopayatīti bālagopaḥ | bālaścāsau gopaśca

bālagopaḥ | bālagopaśca bālagopaśca bālagopau tāvabhivyāpya

ābālagopaṃ tādṛśena viditaṃ jñānaṃ yasyāḥ sā | atraiko

bālagopaśabdaḥ sadāśivaparaḥ kṛṣṇāvatāraparo vā | anyaḥ

pāmaropalakṣaṇam | hariharādipāmarāntā yāṃ jānantītyarthaḥ |

uktañca skānde- tamahaṃpratyayavyājātsarve jānanti jantava iti | nanvevaṃ

sati atiparicayādavajñeti nyāyātsarveṣāmanādaraṇīyā syādata āha |

sarvairbrahmaviṣṇvādibhirapyullaṅghitumativartitumayogyamaśakya.

m ca śāsanaṃ yasyāḥ | taduktamācāryabhāgavatpādaiḥ -

jagatsūte dhātā hariravati rudraḥ kṣapayati

tiraskurvannetatsvamapi vapumīśastirayati |

sadā pūrvaḥ sarvaṃ tadidamanugṛhṇāti ca śiva -

stavājñāmālambya kṣaṇacalitayorbhrūlatikayoḥ || iti |

Page 332: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śrīcakrarājanilayā śrīmattripurasundarī || 233 ||

śrīcakrarājaṃ bindutrikoṇādirūpaṃ nilayo vāsasthānaṃ yasyāḥ |

taduktam- śrīcakraṃ śivayorvapuriti | śarīre yathā jīvasyāvasthānaṃ

tathā śrīcakre śivayoriti tadarthaḥ | tripurasya paraśivasya sundarī bhāryā |

śrīmatī ca sā tripurasundarī ceti tathā | atra trīṇi purāṇi

brahmaviṣṇuśivaśarīrāṇi yasminsaḥ tripuraḥ paraśivaḥ | taduktaṃ

kālikāpurāṇe -

pradhānecchāvaśācchambhoḥ śarīramabhavattridhā |

tatrordhvabhāgaḥ sañjātaḥ pañcavaktraścaturbhujaḥ ||

padyakesaragaurāṅgaḥ kāyo brāhmo maheśvare |

tanmadhyabhāgo nīlāṅga ekavaktraścaturbhujaḥ ||

śaṅkhacakragadāpadmapāṇiḥ kāyaḥ sa vaiṣṇavaḥ |

abhavattadadhobhāge pañcavaktraścaturbhujaḥ ||

sphāṭikābhramayaḥ śuklaḥ sa kāyaścāndraśekharaḥ |

evaṃ tribhiḥ purairyogāttripuraḥ paramaḥ śivaḥ || iti || 233 ||

śrīśivāśivaśaktyaikyarūpiṇī lalitāmbikā ||

śrīyuktā śivā śrīśivā | śivaśaktyoraikyaṃ sāmarasyameva

rūpamasyāḥ | uktañca vāyusaṃhitāyām -

śivecchayā parā śaktiḥ śivatattvaikatāṃ gatā |

tataḥ parisphuratyādau sarge tailaṃ tilādiva ||

iti | atra sāmarasyaṃ samarasatā paramaṃ sāmyamatyantābheda eva | tathā

coktaṃ saurasaṃhitāyām -

brahmaṇo'bhinnaśaktistu brahmaiva khalu nāparā |

tathāsati vṛthā proktaṃ śaktirityavivekibhiḥ ||

śaktiśaktimatorvidvanbhedābhedastu durghaṭaḥ ||

Page 333: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | vāsiṣṭharāmāyaṇe'pi -

yathaikaṃ pavanaspandamekamauṣṇyānalau yathā |

cinmātraṃ spandaśaktiśca tathaivaikātma sarvadā ||

iti | śivacakrāṇāṃ śakticakrāṇāṃ caikyaṃ rūpamasyā vā | taduktaṃ

brahmāṇḍapurāṇe- trikoṇe baindavaṃ

śliṣṭamaṣṭāre'ṣṭadalāmbujamityārabhya -

śaivānāṃ caiva śāktānāṃ cakrāṇāṃ ca parasparam |

avinābhāvasambandhaṃ yo jānāti sa cakravid ||

ityantena śivaśaktyoraikyaṃ yasminpratipādyaṃ sa haṃsamantro

rūpamasyā vā | uktañca yajñavaibhavakhaṇḍe -

śāntāntaṃ śaktirasyoktā tadantaṃ bījamucyate |

vidyāśaktirbhavedbījaṃ śiva eva na cānyathā ||

tenāyaṃ paramo mantraḥ śivaśaktyātmakaḥ smṛtaḥ ||

iti | śaṣasahetivarṇakrame śasyānte ṣakārastadante sakārastadante hakāra

iti tadarthaḥ | athavā śivasya śaktayo dhūmāvatyādyāḥ pañca |

tāsāmaikyaṃ samaṣṭireva rūpamasyā | tāścoktā

virūpākṣapañcāśikāyām -

dhūmāvatī tirodhau bhāsvatyavabhāsane'dhvanāṃ śaktiḥ |

kṣobhe spandā vyāptau vibhvī hlādā tu puṣṭau me ||

dhūmāvatī pṛthivyāṃ hlādāpsu śucau tu bhāsvatī prathate |

vāyau spandā vibhvī nabhasi vyāptaṃ jagattābhiḥ |

evamiyati prabandhe prāthamikena nāmatrayeṇa jagataḥ

sṛṣṭisthitilayakartṛtvena devatāṃ lakṣayitvā

tirodhānānugrahayoranantaviṣayatvātcidagnikuṇḍasaṃbhūtetyārabhyaitā

vatparyantaṃ tayoreva viṣayaṃ prapañcyedṛśapañcakṛtyakartrī

devatāmasādhāraṇena viśeṣyabhūtena nāmnāṃ nirdiśati -

lalitāmbiketi | lalate'sau lalitā ca sāmbikā ca lalitāmbiketi vigrahaḥ |

uktañca padmapurāṇe- lokānatītya lalate lalitā tena socyata iti | lokyanta iti

lokāḥ kiraṇā āvaraṇadevatāstānatikramya tatsthānoparitanabindusthāne

Page 334: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

lalate'titarāṃ śobhata iti tadarthaḥ |

śobhāvilāso mādhuryaṃ gāmbhīryaṃ sthairyatejasī |

lālityaṃ ca tathaudāryamityaṣṭau pauruṣā guṇāḥ ||

ityabhiyuktaprasiddhaṃ lalitatvaṃ lalitaṃ raticeṣṭitamiti

kāmaśāstraprasiddhaṃ ca | saukumāryaṃ tu lālityamiti prasiddhaṃ ca

tatsarvamasyā astīti lalitā | uktañca -

laliteti nāma yuktaṃ tava kila divyā navā vṛtayaḥ |

dhanuraikṣavamastrāṇyapi kusumāni tathākhilaṃ lalitam ||

iti | lalite sundaramiti śabdārṇavaḥ | idaṃ ca prayāgapīṭhādhipaternāma |

prayāge lalitādevīti devīpīṭhagaṇanaprakaraṇe pādmavacanāt |

iti bhāskararāyeṇa kṛte saubhāgyabhāskare |

daśamena śatenābhūddhāriṇyekādaśī kalā || 1000 ||

iti śrībhāskararāyaviracite lalitāsahasrabhāṣye daśamaśatakaṃ

nāmaikādaśī kalā || 11 ||

lalitāsahasranāmasyottarabhāge phalaḥśrutiḥ

dvādaśī kṣamākhyā kalā

evaṃ prītiphalakakīrtanopayogi nāmasahasraṃ pratipādya

tadupasaṃharanphalāni vivecayitukāmo bhagavānhayagrīvācārya uttaraṃ

granthasandarbhamārabhate -

ityevaṃ nāma sāhasraṃ kathitaṃ te ghaṭodbhava || 234 ||

ityevamityādinā | itiśabdaḥ samāptivacanaḥ sansahasrasaṃkhyāyā

anyūnānatiriktatāṃ dhvanayati | evam uktena prakāreṇa

yathāvatpratipāditena sarasvatīgaṅgāsahasranāmādau

sahasrasaṃkhyāpūrterabhāvādapārthako gauṇo vā sahasranāmaśabdo

Page 335: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nātra tatheti dhvanitam | nāmnāṃ sahasrameva sāhasram |

rākṣasamānasādivatsvārthe taddhitaḥ | ghaṭodbhavetyagastyasya

saṃbuddhiḥ || 234 ||

nanu kūrmapurāṇādau

devīsahasranāmādikamapyanyūnānatiriktasahasrasaṃkhyākamevetyata

āha -

rahasyānāṃ rahasyaṃ ca lalitāprītidāyakam |

anena sadṛśaṃ stotraṃ na bhūtaṃ na bhaviṣyati || 235 ||

rahasyānāmiti | rahasyānāṃ nyāsajapādirūpāṇāṃ madhye iti

nirdhāraṇe ṣaṣṭhī | tena rahasyamityasya rahasyatamamityarthaḥ | nanu

rahasyatamānyapi gaṅgāsahasranāmādīni

skāndādāvupalabhyanta evetyata āha- laliteti | teṣāṃ

lalitāto'pakṛṣṭadevatāprītikaratvena

sarvotkṛṣṭadevatāprītikaramidamevetyarthaḥ | nanvīdṛśamapi

kiñcitsambhāvyetetyata āha- aneneti | sadṛśaṃ rahasyatamatve sati

lalitāprītikaratvarūpasādhāraṇadharmavattvarūpasādṛśyavat | stotraṃ

stotrāntaram | ekasminnupamānopameyabhāvābhāvāt | na bhūtaṃ

itaḥkṣaṇātpūrvakāle | na bhaviṣyati ita uttarakāle | bhaviṣyatīti

śatrantasya saptamī vā | vartamānakṣaṇasya

tādṛśastotrotpattyayogyatvātkālatrayāsambandhāttādṛśamasadeveti

bhāvaḥ | asya viśeṣaṇadvayasyānyatrāsattvapratipādanāya

viśeṣaṇavivaraṇapara uttaraḥ sarvo'pi granthasandarbhaḥ || 235 ||

tatra rahasyatamatvaṃ vivecayati dvābhyām |

prayāsatāratamyātphalatāratamyamiti nyāyena phalabhūmasādhane

kaṣṭasādhyatvasya

prasiddhatamatvādbahuphalasādhanamapyalpāyāsasādhya karma

rahasyatamam | tatra nāmakīrtane prayāseyattāyāḥ

spaṣṭatvātphalabhūmānameva vivṛṇoti | sarve rogāḥ

asādhyayāpyādibhedabhinnāḥ | dāridryasyāpi

rogatulyatvenopasthitatvāttadabhāvaniyatasampadvṛddherapi phalatvamāha

-

sarvarogapraśamanaṃ sarvasampatpravardhanam |

sarvāpamṛtyuśamanaṃ kālamṛtyunivāraṇam || 236 ||

Page 336: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sarvasampaditi | athavā sampadārogyayoḥ

parasparābhāvavyāpyatvādārogye sati dāridrayaṃ syādeveti

śaṅkāmapākurvannārogyaṃ sampattyā samuccinoti- sarvasampaditi |

gajaturagasamṛddhyādibhedabhinnānāṃ sampadāmityarthaḥ | sarve

apamṛtyavaḥ sarpavyāghrādinimittakāḥ | atyalpamidamucyata ityāha-

kāleti | kāle āyuḥ parimāṇaḥ parisamāptau |

tenāpamṛtyūnāmāyurmadhya eva prasaktiḥ | vartitailādisācivye'pi

caṇḍavātādikṛtadīpanāśavaditi sūcitam || 236 ||

sarvajvarārtiśamanaṃ dīrghāyuṣyapradāyakam |

sarve jvarā aikāhikādisānnipātikāntāḥ | ārtistatprayuktā

śirastodādirūpā pīḍā teṣāṃ śamanaṃ nāśakam | athavā sarveṣāṃ

ye rogā ityādirītyā padacatuṣṭayaṃ vyākhyeyam | tena

jāteṣṭyādivatphalasādhanayorvaiyadhikaraṇyamapi siddhyati |

tataścānyaniṣṭhaphaloddeśenānyasyāpi sādhane pravṛttiriha yukteti

mantavyam | rogaireva siddhe jvarārtyoḥ pārthakyena grahaṇaṃ

gobalīvardanyāyena | yadvā vakṣyamāṇakāmyaprayogānusāreṇa

pārthakyam | tatra

rogaśāntyādicaturavayavaikaphalakaprayogakathanottaraṃ

tattadavayavamātraphalakānāṃ prayogāṇāṃ vakṣyamāṇatvāt | ata eva

dīrghāyuṣyapadasyāpyayamarthaḥ siddhyati | dīrghaṃ pūrṇaṃ yat āyuṣo

bhāva āyuṣyaṃ dīrghāyuṣṭvaṃ śatamānatvaṃ tasya pradāyakaṃ

tadvighātakagrahaviṣādibādhānirāsakamiti | yadvā āyurevāyuṃṣyaṃ

dīrghaśatamānādadhikamāyuṣyaṃ

yebhyasteṣāṃ guṭikauṣadhiyogasiddhyādīnāṃ pradāyakaṃ

tatprāptikarāpūrvasampādakamiti | tena na kālamṛtyunivāraṇena

gatārthatā |

putrapradamaputrāṇāṃ puruṣārthapradāyakam || 237 ||

aputrāṇāṃ putrakāmabaddhānām | saputrāṇāṃ siddhe

icchāvirahādaputreṣveva prāyaḥ putrakāmanādarśanāttathoktam | ata

evaikaputrāmṛtaprajādīnāṃ bandhyāsveva gaṇanā smṛtiṣu | tena

saputrāṇāmapi putrāntarecchāyāmatrādhikāraḥ | aputrāṇāmapi

putrakāmābhāve putrakāmaprayoge nādhikāra iti siddhyati | tena ca

Page 337: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tattatkāmanāyāstattatphalaprayogādhikāritāvacchedakatvaṃ sūcitam | na

cānekaphalaviṣayakasamūhālambanātmakakāmanāvataḥ

sarvaprayogeṣvadhikārāttena kaḥ prayogaḥ prathamato'nuṣṭheya ityatra

vinigamanāviraha iti vācyam | tantreṇa sarvaphalapradasyaikasyaiva

prayogasyānuṣṭhātuṃ śakyatvāt | na caivaṃ sati tatra sarve'viśeṣāditi

cāturthikādhikaraṇavirodhaḥ | tatra hi

sarvakāmapradadarśapūrṇamāsajyotiṣṭomādeḥ

sakṛdanuṣṭhānenaikameva phalaṃ bhavatīti siddhāntitatvāditi vācyam |

alpapradakarmasveva tadadhikaraṇanyāyānāṃ vyasthitatvāt |

devatāprītestu lokavilakṣaṇatvāt | ata evoktam- lokatītā guṇātītā sarvātītā śamātmiketi |

karmasvapīdṛśanyāyasyarṣyantarairaṅgīkārācca | yaduktaṃ

hiraṇyakeśisūtre- ekaprayoge sarvānkāmānkāmayīta prayogapṛthaktve

caikaikamiti | vaiṣayikakāmanāsāmānyābhāvavato'pyatrādhikāra

ityāhapuruṣārtheti | puruṣairbuddhimadbhirarthyata iti puruṣārtho mokṣaḥ |

niṣkāmo'pi mokṣaphalakaprayoge'dhikriyata iti bhāvaḥ |

vastutaścaturvargapradāyakamityevārthaḥ | saṅkoce mānābhāvāt |

uktañca padmapurāṇe puṣkarakhaṇḍe āhnikaprakaraṇe -

ataḥparaṃ ca devānāmarcanaṃ kārayedbudhaḥ |

gaṇeśaṃ pūjayedyastu vighnastasya na bādhate ||

ārogyārthe'rcayetsūryaṃ dharmamokṣāya mādhavam |

śivaṃ dharmārthamokṣāya caturvargāya caṇḍikām || iti || 237 ||

nanu bahuphalapradatve satyalpāyāsasādhyatvaṃ

sahasranāmanavake'styeva lalitāprītipradatvamapi

gaṅgāśyāmalādiprītijananadvārā tatrāstyeva |

pañcamīstavarājādilalitaikaviṣayakastotrāntareṣu tvavyāhataṃ

lalitāprītikaratvamityāśaṅkāmapākurvankramaprāptaṃ prītipradatvaṃ

vivecayati -

idaṃ viśeṣācchrīdevyāḥ stotraṃ prītividhāyakam |

japennityaṃ prayatnena lalitopāstitatparaḥ || 238 ||

idamiti | itarastotrapaṭhanajanyaprītimapekṣyaitajjanyāḥ

prītirviśiṣṭetyarthaḥ | tena prītiviśeṣajanakatve sati rahasyatamatvamihaiveti

bhāvaḥ |

Page 338: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

etenāgnihotradarśapūrṇamāsajyotiṣṭomaviśvajidādikarmaṇāmāyāsatā

ratamyasādhyānāmekajātīyasvargaphalakatvāyoge na svargeṣu

taratamabhāvakalpaneti pūrvatantrasiddhanyāyādeva devatāprītāvapi

bahubhiḥ stotraiḥ prātisvikajanitāyāṃ tāratamyasiddherviśeṣādityuktau

ko viśeṣa iti parāstam | ito'pyadhikāyāsasādhyakarmāntarajanitāyāṃ

devatāprītāvapi tena nyāyeneto'pi prītyādhikyaprāptau

tanmāprasāṅkṣīdityāśayena viśeṣapadopādānasya sārthakyāt | ata eva

ca rahasyatamatvamapyupapadyate | tasmātprakṛṣṭenāpi yajñena

lalitopāsako yāvajjīvamidaṃ japedityarthaḥ || 238 ||

japakāle vidhimāha dvābhyām -

prātaḥ snātvā vidhānena sandhyākarma samāpya ca |

pūjāgṛhaṃ tato gatvā cakrarājaṃ samarcayet || 239 ||

prātarityādibhyām | vidhānena vaidikatāntrikobhayaprakāreṇa |

kākakṣinyāyenāsya snānasandhyayoranvayaḥ | pūjāgṛhagamanaṃ

dvārapūjādyupalakṣaṇam | cakrarājaṃ śrīcakram | samarcayediti svārthe

ṇic | aśaktau prayojakakartṛparo vā || 239 ||

vidyāṃ japetsahasraṃ vā triśataṃ śatameva vā |

rahasyanāmasāhasramidaṃ paścātpaṭhennaraḥ || 240 ||

vidyāṃ pañcadaśīṃ ṣoḍaśīṃ vā | na tu

strīdevatyamantrasāmānyam | sahasraṃ vetyādiṣvaṣṭottaraśatamiti śeṣaḥ

| triśataṃ śatatrayaṃ na tu tryuttaraśatam | nāyaṃ tulyabalo vikalpaḥ kintu

pūrvāsambhave paro'nukalpa iti dyotayitumevakāraḥ | paścāt

vidyājapapuṣpāñjalidānayormadhye | ata eva japtvā puṣpāñjaliṃ

dadyāditi kathitaṃ tayoḥ paurvāparyaṃ nāvyavahitam, kintu

sahasranāmapāṭhena vyavahitameva | vedavedikaraṇayoriva kṣutācamanena

vedādhyayanasnānayoriva ca mīmāṃsādhyayaneneti bhāvaḥ | atra prātaḥ

snātvetyādiḥ sarvo'pi vidhyantaraprāptānuvādaḥ | sahasranāmapāṭhe

kālamātraṃ tu vidheyam | ata eva japapāṭhayorna

parasparamaṅgāṅgibhāvo'pi | dvayorapi prātisvikavidhibhyāṃ

phalavattayā sahasranāmakīrtanasyāpi vidhyantareṇaiva

phalārthatayā'vagatatvena darśapūrṇamāsābhyāmiṣṭvā somena

yajetetyādāviva kālārthasyaiva saṃyogasya nirṇayāt |

snānādipradhānapañcakasya krama eva vā vitatirūpo vidheyaḥ |

Page 339: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tenānyatamapradhānākaraṇe'pianapāyo hi kālesyeti

nyāyenāvaiguṇyātphalānutpattirapāstā || 240 ||

prītiviśeṣasyetaravyāvṛttasyoktaṃ bhāvyatvaṃ

viśeṣājñānādanavagataprāyamevetyato viśeṣapadavācyaṃ

parimāṇamāha sārdhairekādaśabhiḥ -

janmamadhye sakṛccāpi ya evaṃ paṭhate sudhīḥ |

tasya puṇyaphalaṃ vakṣye śṛṇu tvaṃ kumbhasambhava || 241 ||

janmamadhya ityādibhiḥ | uktaprakāreṇa janmamadhye

sakṛtpaṭhitanāmasahasrāntargatasyaikaikasya nāmnaḥ kīrtanādayaṃ

vakṣyamāṇaḥ puṇyarāśiḥ sa punaḥ

sahasraguṇitaścetsakṛtstotrapāṭhasya phalam | yāvajjīvaṃ kriyamāṇasya

stotrapāṭhasya yāvatya āvṛttayaḥ sambhaveyustāvadvāraṃ tatphalaṃ

guṇayitvā tajjanikāyā devatāprīteḥ parimāṇaṃ

buddhimadbhirūhanīyamiti samudāyārthaniṣkarṣaḥ | vakṣyamāṇārthasya

durūhatvādeva vakṣya iti pratijñāpūrvakaṃ śṛṇviti śiṣyasya

sāvadhānatāsampādanam || 241 ||

gaṅgādisarvatīrtheṣu yaḥ snāyātkoṭijanmasu |

gaṅgādītyādipadena puṣkarādeḥ parigrahaḥ | puṣkarādyāni

tīrthānītyādau puṣkarasyaiva sarvatīrthāditvena prasiddhāvapi

tato'pyāditvena gaṅgāyā grahaṇaṃ tasyāstrilokagāmitvena

gaṅgāpadādupasthitau tattallokagatatīrthānāmapi sarvapadena

saṃgrahārtham | ata eva gaṅgāpadaṃ bhaviṣyottarapurāṇe tathaiva

nirūpyate -

yasmādbhagīratho devi svargādgāṃ tvāmihānayat |

atastvaṃ munibhiḥ sarvairgaṅgeti parikīrtyase ||

iti | tīrthāntaragrahaṇe tu bhūlokagatānyeva sarvatīrthāni bhāseran | atra

pratidinaṃ śraddhayā parayā

sahasraparivatsarānityetatpadacatuṣṭayamuttaratra paṭhyamānaṃ pūrvatra

sarvatrānvetavyam | koṭijanmasviti tūttaratra sarvatrāpi | evaṃ

trailokyāntargatānāṃ nikhilatīrthānāṃ madhye ekasmiṃstīrthe

pratidinaṃ vidhinā parayā śraddhayā snānena

Page 340: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sahasraparivatsarapūrtirīdṛśamekaṃ janma

tādṛśakoṭijanmaparyantamekatīrthasnānajanitaṃ puṇyam | tathaiva

sarvatīrthasnānajanitapuṇyānītyeṣāṃ rāśirekaḥ |

koṭiliṅgapratiṣṭhāṃ tu yaḥ kuryādavimuktake || 242 ||

ekasmiṃsthāpite liṅge viśvaṃ saṃsthāpitaṃ

bhavedityādibhirvacanairitaradevapratiṣṭhāmapekṣya śivapratiṣṭhāyā

ādhikyaṃ manvāna āha- liṅgeti | kāśyāṃ

tāvatkāśīvārāṇasyavimuktamantargṛhaṃ ceti catvāri sthānāni

bṛhajjābālādāvāmnātāni | teṣu pūrvapūrvasyottarottaraṃ

vyāpya pañcakrośavat uttarottaraṃ puṇyavacca |

teṣvantargṛhamatīvottamam | taddhi paramaśivasya śarīrameva |

śarīraśarīriṇoścābhedānnityatvācca -

aviśabdena pāpāni kathyante dvijasattama |

tairmuktaṃ na mayā vyaktamavimuktamataḥ smṛtam ||

iti liṅgapurāṇoktasya dvividhasyāpi nirvacanasyāntargṛha eva

mukhyatayopapattāvapi tadvyāpakasthānaviśeṣanirūḍhalakṣaṇayā

prayogabāhulyātpaṇḍitapāmarasādhāraṇyenāntargṛhasya

mukhyamavimuktatvamiti jñānābhāvādajñātaṃ

sadavimuktamantargṛhameveti jñāpayannāha avimuktake iti | ajñātārthe

kapratyayaḥ | antargṛha ityarthaḥ | antargṛha

ityanuktiruktanirvacanasmāraṇena puṇyātiśayavattvadyotanāya |

tataścāntargṛhe sahasraparivatsaraparyantaṃ pratidinaṃ parayā śraddhayā

koṭiliṅgāni yaḥ pratiṣṭhāpayati tadekajanmajanitaṃ puṇyaṃ tasya

koṭisaṃkhyāguṇanena jāto rāśirdvitīyaḥ || 242 ||

kurukṣetre tu yo dadyātkoṭivāraṃ ravigrahe |

koṭiṃ sauvarṇabhārāṇāṃ śrotriyeṣu dvijanmasu || 243 ||

karuṇākṛṣṭo deśastarantukārantukayormadhyavartī

kurukṣetramityucyate | ravigrahe sūryoparāge |

sarvatra sarvadā sarvaṃ gṛhṇanmucyeta karhicit |

uparāge kurukṣetre gṛhṇanvipro na mucyate ||

Page 341: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityādinā mahābhāratādau tatra pratigrahītuḥ prāyaścittābhāvoktyā

phalānantyaṃ dāne | yadyapi bṛhaspatismṛtau- trīṇyāhuratidānāni gāvaḥ

pṛthvī sarasvatītyuktaṃ tathāpi teṣvapi

suvarṇasādhyatvāttaddānasyaivādhikyamabhipretyāha- sauvarṇeti | bhāro

nāma viṃśatistulāḥ | tulā nāma palaśatam | tulā striyāṃ palaśataṃ

bhāraḥ syādviṃśatistulāiti kośāt | śrotriyeṣu janmasaṃskāravidyābhiḥ

saṃskṛteṣu tribhiḥ śrotriya ucyata iti brahmavaivartāt |

deśakālapātradeyaśraddhājñānagopanānāṃ

kriyāsvatiśayādhāyakatvātpratidharmaṃ kānicidanuktānyapi yojanīyāni

| tataśca kurukṣetre ravigrahaṇe satpātrāya śraddhādibhiḥ

sauvarṇabhārakoṭidānaṃ koṭiguṇitaṃ cedekaṃ puṇyam | asya

sahasraparivatsarasamba- ndhidinasaṃkhyayā guṇane tasya

punarjanmakoṭibhirguṇanena jātaḥ puṇyarāśistṛtīyaḥ || 243 ||

yaḥ koṭiṃ hayamedhānāmāharedgāṅgarodhasi |

ācaretkūpakoṭīryo nirjale marubhūtale || 244 ||

atheṣṭāpūrte āha- tarati brahmahatyāṃ tarati pāpmānaṃ

yo'śvamedhena yajate iti vihitaḥ kratuviśeṣo hayamedhaḥ | gāṅgarodhasi

gaṅgāsambandhini tīre | tataśca gaṅgātīre śrotriyairṛtvigbhiḥ saha

sāṅgakoṭyaśvamedhayajñajanitapuṇyasya pūrvavaddinasaṃkhyayā

punaḥ koṭisaṃkhyayā ca guṇanājjāto rāśiścaturthaḥ | kūpeti

vāpītaḍāgāderupalakṣaṇam | maruriti deśaviśeṣasya saṃjñā | tena na

nirjalapadānarthakyam | tādṛśadeśe kūpādikoṭikhananajanitapuṇyasya

pūrvavaddinasaṃkhyayā janmakoṭisaṃkhyayā ca guṇane jāto rāśiḥ

pañcamaḥ || 244 ||

durbhikṣe yaḥ pratidinaṃ koṭibrāhmaṇabhojanam |

śraddhayā parayā kuryātsahasraparivatsarān || 245 ||

durlabhā bhikṣā yasminsa sakalo deśo'pi durbhikṣaḥ | tatra

koṭisaṃkhyānāmuttamabrāhmaṇānāmuttamaṣaḍrasopetabhojanadānena

jātasya puṇyasya dinasaṃkhyayā punaḥ koṭisaṃkhyayā ca guṇanājjāto

rāśiḥ ṣaṣṭhaḥ | parivatsarānityatyantasaṃyoge dvitīyā |

dvādaśasahasravarṣeṣvanavaratamityarthaḥ |

saṃvatsaraparivatsaredāvatsaredvatsarānuvatsaraśabdānāṃ

prabhavapramāthikharaśobhanarākṣasādidvādaśadvādaśavarṣaviśeṣava

Page 342: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

acitve'pi prakṛte sāmānyamātropalakṣakatvāt || 245 ||

tatpuṇyaṃ koṭiguṇitaṃ labhetpuṇyamanuttamam |

rahasyanāmasāhasre nāmno'pyekasya kīrtanāt || 246 ||

teṣāṃ

tīrthasnānaśivapratiṣṭhāsvarṇadāneṣṭāpūrtabrahmabhojanotthānāṃ

ṣaṇṇāṃ puṇyarāśīnāṃ yāḥ koṭayastābhirguṇitaṃ

puṇyamupasthitatvāttameva puṇyaṣaṭkamahārāśiṃ labhetetyarthaḥ | ayaṃ

bhāvaḥ- ṣaṇṇāmapi puṇyarāśīnāmekaṃ mahārāśiṃ vibhāvya taṃ

dvirāvṛtaṃ kṛtvā sthaladvaye nikṣipya tayormadhye ekaṃ rāśiṃ

koṭisaṃkhyayā guṇayitvā tajjanyayā saṃkhyayā paraṃ rāśiṃ guṇayet |

tatra guṇyasya rāśerekasaṃkhyāvacchinnatve tasya guṇanaṃ vyartham |

ataḥ saṃkhyāntaravacchinnatvasyāvaśyakatve satyupasthitatvātkoṭirūpaiva

saṃkhyā guṇyā vācyā | tataśca dvāvapi mahārāśī prātisvikaṃ

koṭikoṭiguṇitau kṛtvā jātau saṃkhyāpiṇḍau punaḥ parasparaṃ guṇayediti

siddhyati | tena ca taṃ mahārāśiṃ koṭisaṃkhyayā guṇayitvā jātaṃ

piṇḍaṃ punaḥ koṭisaṃkhyayaiva guṇayediti phalati | taṃ mahārāśiṃ

samudrasaṃkhyayā guṇayediti tu niṣkarṣaḥ | samudro nāma

koṭisaṃkhyāyāḥ kṛtisaṃjñakaḥ samadvighātaḥ | kotiguṇitā koṭiriti

yāvat | taduktaṃ vāyupurāṇe -

sahasraṃ tu sahasrāṇāṃ koṭīnāṃ daśadhā punaḥ |

guṇitaṃ cetsamudraṃ taṃ prāhuḥ saṃkhyāvido janāḥ ||

330) iti | idañca puṇyapadasya guṇakasthāne guṇyasthāne ceti

dviḥprayogāllabhyate | puṇyakoṭyeti vyatyastānuktibalātkoṭibhirguṇitamiti

bahuvacanāntena vigraha iti ca labhyate | sarvamidaṃ

phalamupakramānusārātstotrapāṭhasyaiveti bhramo māprasañjītyata āha-

nāmno'pyekasyeti || 246 ||

rahasyanāmasāhasre nāmaikamapi yaḥ paṭhet |

tasya pāpāni naśyanti mahāntyapi na saṃśayaḥ || 247 ||

idānīṃ puṇyarāśijanakatvavatpāparāśināśakatvamapyekaikasya

nāmnaḥ phalamityāha | apiśabda upapātakādeḥ kaimutikanyāyena

vācakatayā vācyatayā vā samuccāyakaḥ || 247 ||

Page 343: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nityakarmānanuṣṭhānānniṣiddhakaraṇādapi |

yatpāpaṃ jāyate puṃsāṃ tatsarvaṃ naśyati drutam || 248 ||

tāni ca pāpāni yadyapi -

vihitasyānanuṣṭhānānninditasya ca sevanāt |

anigrahāccendriyāṇāṃ naraḥ patanamṛcchati ||

iti smṛtau nimittatraividhyāttrividhāni pratipādyante,

tathāpīndriyanigrahatadabhāvayorvihitapratiṣiddhatvābhyāṃ

tajjanyapāpānāmuktavidhayorevāntarbhāva ityabhipretya dvaividhyenaiva

gaṇayati | tattadvarṇāśramabhedena śrutismṛtitantreṣu vihitānyakaraṇe

pratyavāyaphalakāni sandhyāvandanoparāgasnānādīni nityakarmāṇi |

tenaiva naimittikānāmapi saṃgrahāt | kalañjabhakṣaṇādīni niṣiddhāni |

drutaṃ prāyaścittāntarānapekṣam || 248 ||

etajjanyapuṇyarāśerivaitannāśyapāparāśerapīyattā

buddhimadbhirevohyetyāśayena śiṣyaṃ punarapi sāvadhānīkurvannāha

sārdhena -

bahunātra kimuktena śṛṇu tvaṃ kalaśīsuta |

atraikanāmno yā śaktiḥ pātakānāṃ nivartane || 249 ||

tannivartyamaghaṃ kartuṃ nālaṃ lokāścaturdaśa |

kalaśīti | jātilakṣaṇo ṅīṣ | tannivartyaṃ tayā śaktyā nāśyaṃ

aghaṃ pāpaṃ nālaṃ na samarthāḥ lokāḥ janāḥ caturdaśa

caturdaśabhuvanagatāḥ samastabhuvanagatāḥ | samastāḥ prāṇinaḥ

pratikṣaṇamāsupterāmṛteśca koṭikoṭijanmabhiruccāvacāni pāpāni

kurvanti cedyāvānpāparāśiḥ syāttato'pyanavadhiko'dhika ekaikanāmno

nivartyastasya sahasraguṇanena sampūrṇastotrapāṭhaphalatvamityūhyamiti

bhāvaḥ || 249-49 |1/2 |

yastāvacchrīvidyopāsaka īdṛśaṃ pāpanāśanopāyamanādṛtya

smārtāni prāyaścittāni cikīrṣati tasyaitadanādaraṇajanyaḥ

pāparāśistairapyanapodya āpatatīti vṛścikabhayātpalāyamānasya

kruddhāśīviṣamukhe svātmagūhanāya pravṛttivadupahasanīyatāṃ

nidarśanālaṅkāreṇa dhvanayannāha-

Page 344: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yastyaktvā nāmasāhasraṃ pāpahānimabhīpsati || 250 ||

sa hi śītanivṛttyarthaṃ himaśailaṃ niṣevate |

ya iti | abhīpsati pāpahānimuddiśya prāyaścittāntaraṃ kurute |

niṣevata ityasya vā sevitumicchatītyarthaḥ |

vākyārthayoraikyāropānuguṇyāt | athavā

prāyaścittāntaracikīrṣāyāmeva himavatparvatasevanaikyāropeṇa

prāyaścittakriyāyāstu sadṛśī kriyā nāstyeveti tatkarturmūrkhatātiśayo

dhvanyaḥ || 250-250 1/2 |

bhakto yaḥ kīrtayannityamidaṃ nāmasahasrakam || 251 ||

nanvevaṃ sati prāyaścittaśāstrāṇāmānarthakyamityāśaṅkāṃ

pariharanprītiviśeṣaparimāṇamupasaṃharati- bhakta iti | bhaktaḥ upāsakaḥ |

nityaṃ yāvajjīvam | idaṃ pūrvoktavitatirūpakramaviśiṣṭatvena

buddhistham || 251 ||

tasmai śrīlalitādevī prītābhīṣṭaṃ prayacchati |

prītā prītiviśeṣayuktā satī | abīṣṭam

uktapuṇyarāśijananapāparāśināśanobhayarūpam |

atredaṃ bodhyam- idaṃ viśeṣācchrīdevyā iti

prītiviśeṣajanakakarmopakramāvasare pāṭhe catvāri

viśeṣaṇānyullikhitāni- upāsakakartṛkatvaṃ sampūrṇastotrakarmakatvaṃ

yāvajjīvaṃ kriyamāṇatvaṃ prātaḥsnānādipradhānacatuṣṭayasāhityaṃ

ceti | tānyeva cāsminnupasaṃhāraśloke'pi punaḥ parāmṛṣṭāni |

upakramopasaṃhārayoraikarūpyādimāni viśeṣaṇāni vivakṣitānyeva |

avivakṣāyāṃ pramāṇābhāvāt | tatra prathamena viśeṣaṇena

prāyaścittaśāstrāṇāṃ vaiyarthyaṃ nirastam | teṣāmanupāsakeṣu

sāvakāśatvena tatparatayaiva vyavasthopapatteḥ | dvitīyena

tvekaikanāmamātrapāṭhenātmānaṃ kṛtakṛtyaṃ manyamānā nirastāḥ |

ekaikanāmapāṭhasya pārthakyena prayogasya niṣpramāṇatvena

tasyedṛśamahāphalajanakatve mānābhāvāt | na ca nāmno'pyekasya

kīrtanāditi vacanameva rājasūyāntargatāveṣṭeriva pṛthakprayoge

mānābhāvāt | na ca nāmaikamapi yaḥ paṭhet nāmno'pyekasya kīrtanāt

ityādīni prakaraṇasthānyeva vacanāni pṛthakprayoge pramāṇamiti vācyam

| upakramopasaṃhārābhyāmekavākyatve siddhe

Page 345: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tanmadhyapaṭhitānāmīdṛśavacanānāmavayavadvārāvayavinyeva

tātparyasya jāteṣṭivākyamadhyapaṭhitāṣṭākapālādivākyanyāyena

siddheḥ |

yatraikasyāpi nāmna etāvatphalam, kimu vaktavyaṃ tatra

sampūrṇastotrasya

tāvatphalaṃ bhavatīti kaimutikanyāyena stotrapraśaṃsopapatteḥ, apiśabdasvārasyena tathā pratīteśca | yadvā ekasya nāmna

etāvatphalamityuktiretatsahasraguṇitasya stotraphalatvasiddhyarthā na tu

pārthakyena phalavattvasiddhyarthāpi | ubhayatra tātparye

vākyabhedaprasaṅgāt | ata eva ekaṃ vṛṇīta ityādeḥ trīnvṛṇīta

ityetadupapādanārthatāyāḥ svīkārāt |

ekākṣarādiṣoḍaśākṣarāntanāmnāṃ tulyaphalakatvāyogācca | tathātve

itaravaiyarthyādidoṣāṇāṃ spaṣṭatvāt | tṛtīyena tu viśeṣaṇenāniyamena

katipayadivasaparyantapāṭhādeva tādṛśaphalalipsā nirastā | janmamadhye

sakṛccāpi ya evaṃ paṭhate sudhīriti

vacanasyāpyekavākyamadhyapaṭhitatvenāpiśabdasvārasyāccoktarītyā

dvayī gatirūhyā | caturthena viśeṣaṇenāgneyādīnāṃ ṣaṇṇāṃ

parasparasāhityābhāve phalānutpattivadihāpi tatheti sūcitam |

iyāṃstu viśeṣaḥ- āgneyādīnāṃ darśapūrṇamāsavākyena

sahitānāmekaphalasādhanatvāvagamādanyatamābhāve'pi phalotpattireva

na bhavati | iha tu sahasranāmapāṭhābhāve'pyanyebhyaḥ pradhānebhyastattatphalānyutpattumarhantyeva | na ca

pradhānāntarasāhityābhāvamātreṇa sahasranāmapāṭhasya naiṣphalyaṃ

kathaṃ suvacamiti vācyam | īdṛśaprayogajanyaphalaviśeṣasya

pramāṇābhāvādanutpattāvapi nāmasmaraṇajanyaphalāntarāṇāṃ

vacanāntarādadhigatānāṃ sambhavena naiṣphalyāyogāditi dik |

idānīmupāstiśarīraghaṭakatvādapyetadāvaśyakamityāhārdhena -

akīrtayannidaṃ stotraṃ kathaṃ bhakto bhaviṣyati || 252 ||

akīrtayanniti | upāsakānāmupāsyadevatāprītijananamapekṣya

puruṣārthāntarābhāvāttajjanakakarmaṇyanādare kathaṃ bhaktatā | apitu

na kathañcidapītyarthaḥ | ayaṃ bhāvaḥ -

caturvidhā bhajante māṃ janāḥ sakṛtino'rjuna |

ārto jijñāsurarthārthī jñānī ca bharatarṣabha ||

Page 346: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti smṛtyuktānāṃ caturvidhānāṃ bhaktānāṃ madhye ārtānāṃ

pāpanivṛttyartham, jijñāsubhaktānāṃ niṣkāmānāmapi

cittaśuddhyartham, arthārthibhaktānāmarthasiddhyartham,

jñānibhaktānāṃ lokasaṃgrahārtham,

kīrtanasyāvaśyakatvādbhajakatāvacchedakaśarīraghaṭakaṃ

nāmakīrtanam | tadidaṃ mahāpātakināṃ tvārtāvityādyadhikaraṇeṣu

bhaktimīmāṃsābhāṣye spaṣṭamiti || 252 ||

idānīmuktaviśeṣaṇacatuṣṭaye tṛtīyaviśeṣaṇāśaktānprati

pakṣāntaramanukalpyamāha dvābhyām -

nityaṃ saṃkīrtanāśaktaḥ kīrtayetpuṇyavāsare |

saṃkrāntau viṣuve caiva svajanmatritaye'yane || 253 ||

nityamiti | puṇyavāsare kapilāṣaṣṭhyardhodayādidivase | vakṣyamāṇa-

saṃkrāntyādereva vā sāmānyena kīrtanamidam | viṣuve

meṣatulārāśyoḥ sūryapraveśadine | svajanmatritaye svasya

svabhāryāyāḥ svaputrasya ca janmanakṣatreṣu, svasya janmakālīnaṃ

nakṣatraṃ tatpūrvaparanakṣatre dve ityevaṃ tritaye vā, svasya

janmanakṣatramārabhya gaṇanāyāṃ

prathamadaśamaikonaviṃśanakṣatratrayadivaseṣu vā,

svajanmadivasadīkṣādivasa- pūrṇābhiṣekadinatraye vā | evaṃ

vyākhyāvaicitryasthale yathāsampradāyaṃ vyavasthā | tantrāṇāṃ

bahurūpatvātkartavyaṃ gurusammatamiti vacanāt | ayane karkamakarayoḥ

sūryapraveśadine | saṃkrāntyaiva siddhe viṣuvāyanayorgrahaṇaṃ

gobalīvardanyāyena puṇyataratvadyotanenātyāvaśyakatādyotanāya vā,

tattatsaṃkramaṇebhyaḥ pūrvaṃ katipayairdivasaistattadayanaṃ

jyotiḥśāstre prasiddhaṃ tadeva vehāyanapadena vivakṣitam || 253 ||

navamyāṃ vā caturdaśyāṃ sitāyāṃ śukravāsare |

kīrtayennāmasāhasraṃ paurṇamāsyāṃ viśeṣataḥ || 254 ||

navamyāṃ veti vākāro'ṣṭamīsaṃgrahārthaḥ | sitāyāmiti

navamyādiṣu tisṛṣvanveti | caturdaśyāmeva vā

śuklapakṣīyāyāmityarthaḥ | atra cakārādyāvajjīvaṃ pratyahaṃ

kīrtanāśaktasyaiteṣu divaseṣu samuccitya kīrtanam |

atrāpyaśaktaścedanyatamaṃ divasaṃ parityajediti dyotanāya vākāraḥ |

anyatamasya parityāgapakṣe'pi paurṇamāsī na parityājyeti dyotayannāha-

Page 347: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

viśeṣata iti | yadi ca navamyāditithiṣu janmanakṣatraṃ saṃkrāntiḥ

śukravāraśca bhavati tadā tantreṇa sakṛdeva nāmasāhasrapāṭha

ityādikaṃ nyāyavidbhirūhanīyam || 254 ||

iyatā prabandhena rahasyatamatvaṃ lalitāprītikaratvaṃ ceti

viśeṣaṇadvayaṃ vivicya ito'pi vistareṇa tadeva viśeṣaṇadvayaṃ

vivecayitukāmastayoḥ prathamasya śarīraghaṭakeṣu phaleṣu

rogapraśamanādeḥ prathamaṃ

nirdiṣṭatvādrogaśamanādicatuṣṭayaphalakaṃ kāmyaṃ prayogaṃ

prathamamāha dvābhyām -

paurṇamāsyāṃ candrabimbe dhyātvā śrīlalitāmbikām |

paurṇamāsyāmiti | paurṇamāsīśabdaḥ śuklapakṣasya

caramarātriparaḥ | darśādṛṣṭetyanuvāke tādṛśarātrimānatvena

parigaṇanāt | tenāsminprayoge rātrivyāpinī tithirgrāhyeti siddhyati |

karmaṇo yasya yaḥ kālastatkālavyāpinī tithiriti vacanāt,

yāṃ tithiṃ samanuprāpya udayaṃ yāti bhāskaraḥ |

sā tithiḥ sakalā jñeyā snānadānavratādiṣu ||

iti vacanasya muhūrtaṃmātrasattve'pi dine gaurīvrataṃ para

ityādividhyantaraśeṣatvena prakṛte tadanupayogāt ubhayatraikadeśavyāptau

parā | vastutastu tattattithinityāmantrajapārcādau

tāntrikairudayakālavyāpinyeva tithirgṛhyate | vacanamapi likhyate-

tithiraudayikī grāhyā tithinityārcanādiṣviti | tena yatra divaiva paurṇamāsī

samāptā tasyāstitheścitrādevatyatvātpaurṇamāsītve siddhe

darśādṛṣṭetyanuvākasyāpi tattaddevatyatithisambandhirātrimātroddeśena

nāmavidhānaparatvena tadrātrereva paurṇamāsīsaṃjñopapatteḥ, yāṃ

tithi miti vacanasya gaurīvratakālavidhiṃpratīvedṛśavidhiṃpratyapi

śeṣatāyāḥ suvacatvādaudayikyeva tithiriha grāhyā | udayadvayavyāpitve

tu dinadvayamapi vaikalpikaḥ kāla eva | tithinityārcane tathaiva svīkārāt | ata

eva yatrodayo caturdaśyalpatarā tataḥ paurṇamāsī pravṛttā

satyudayāntarātpūrvameva samāpyate tatra taddina eva citrārcanavadayaṃ

prayogo'pi kartavya iti dik | candrabimbe candrasya pūrṇamaṇḍale | tatra hi

sādākhyaikā kalā sadātanī tripurasundarīrūpā | anyāḥ pañcadaśakalā

vṛddhihrāsabhāginyaḥ | tāśca

kāmeśvaryādicitrāntatithinityāpañcadaśakasvarūpāḥ | atastāsāṃ

paripūrtau ṣoḍaśanityābhistatkiraṇadevatābhiraṇimādibhiśca

Page 348: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yogāccandramaṇḍalaṃ pratyakṣaśrīcakrātmakaṃ sampadyate |

anenaivāśayena candramaṇḍalamadhyagetyādīni nāmāni | ata eva

śālagrāmabāṇaliṅgādau

hariharayoratyantānavaratasānnidhyaprayuktāvāvāhanābhāvavadihāpi

tripurasundaryāstathā sannidhānādāvāhanaṃ tanmudrāśca na

pradarśyāḥ | dhyātvā pūrvoktāvayavavaiśiṣṭyena

sāvaraṇatvarūpalokātītatvena ca vicintya lalitāmbikāpadenaiva karmaṇo

nirdeśāttasya coktapādmavacanādyuktanirvacanānusāreṇa tatraiva

paryavasānāt |

pañcopacāraiḥ saṃpūjya paṭhennāmasahasrakam || 255 ||

pañcasaṃkhyairupacāraiḥ gandhapuṣpadhūpadīpanaivedyaiḥ

saṃpūjya tadyo'haṃ so'sau yo'sau so'haṃ tattvameva tvameva tadityādi

śrutyuktarītyā parasparapratiyogikatvarūpasamyaktvena

svātmadevatayoraikyaṃ vibhāvyam | etadeva hyupacārānprati pradhānam -

aśvamedhasahasrāṇi vājapeyaśatāni ca |

lalitāpūjanasyaite lakṣāṃśenāpi no samāḥ ||

sa dātā sa muniryaṣṭā sa tapasvī sa tīrthagaḥ |

yaḥ sadā pūjayeddevīṃ gandhapuṣpānulepanaiḥ ||

iti padmapurāṇīye vidhivākye pūjāyāḥ phalasaṃyogadarśanāt |

upacārāṇāṃ tu phalavadaphalanyāyena tadaṅgatvam | ata eva

gandhapuṣpānulepanairiti pañcopacārairiti ca tṛtīyā |

yāni ca pādma eva gandhānulepanaṃ kṛtvā jyotiṣṭomaphalaṃ

labhedityādīni tattadupacāreṣu phalaśravaṇāni tāni tu

parṇatānyānyenārthavādaḥ | yāni tu-

candanāgarukarpūraiḥ sūkṣmapiṣṭaiḥ sakuṅkumaiḥ |

ālipya lalitāṃ loke kalpakoṭīrvasennaraḥ ||

ityādīni vacanāni tāni

godohanavadaṅgāśritaguṇaphalasambandhavidhānārthāni | athavā

antaryāgabahiryāgau gṛhasthaḥ sarvadācaredityādinā

pūjādvaividhyāvagamadaikyabhāvanamantaryāga eva | bāhyapūjā tu

Page 349: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

gandhapuṣpādīnāṃ nivedanātmako mānasaḥ saṃkalpa eva | teṣu

gandhādeḥ karaṇatvādaṅgatvam | gandhādīni nivedayedityādau

saktunyāyena viniyogabhaṅgaḥ | yantrādiṣu gandhādiprakṣepā

upacārapadavācyā nivedanānāmaṅgam | teṣāṃ ca

ṣoḍaśādisaṃkhyānāṃ samapradhānānāṃ yathāvacanaṃ sāhityena

phalakaraṇatvamityādi yathāyathamūhyam | sarvāsāṃ ca pūjānāṃ

kramapūjā prakṛtiḥ | kāmyanaimittikādipūjāntareṣu tata eva

dharmātideśaḥ | iyaṃ tvapūrvaiva pūjā | kḷptopakārāṇāṃ

pañcopacārāṇāṃ prākṛtāṅgānāṃ punaḥ śravaṇena

gṛhamedhīyanyāyena codakalopāt | eṣūpacāreṣu karaṇamantrastu

śrīlalitāmbikāyai namaḥ ityevaṃrūpaḥ | vidhiśabdasya

mantratvamityadhikaraṇanyāyena kalpamāne niyame vaidhapadaniyamāt |

yadvā tṛtīyakūṭameva karaṇamantraḥ vidyātṛtīyakhaṇḍena

kuryātsarvopacārakāniti tantrarājavacanāt | na cāsya prakṛtiprakaraṇe

pāṭhātkramapūjāṅgatvena codakavirahitāyāmapūrvapūjāyāṃ

kathaṃ prāptiriti vācyam | pradhānabhūtāyāḥ pūjāyā apūrvatve'pi

tadaṅgabhūtopacārāṇāṃ

prākṛtopacāravikṛtitvāditikartavyatākāṅkṣāyāṃ

nāmātideśasyopacārāṅgatvena dharmaprāpakatve bādhakābhāvāt |

kathamanyathā

gṛhamedhīye'pyājyabhāgāṅgayājyānuvākyāmantrāṇāṃ prāptiḥ

saṅgacchate | ata evāpūrve'pyavabhṛthe sāṅgapradhānārthasya

prākṛtahotṛvaraṇasyājyabhāgāṅgatvena prāptisambhavāt na hotāraṃ

vṛṇīte iti niṣedho yujyata ityuktaṃ miśraiḥ | etena

naivedyāṅgācamanādikamapi vyākhyātam | sampūjyeti lyappratyayena

pūjanakaraṇakabhāvanāyāḥ pāṭhakaraṇakabhāvanāṅgatvaṃ vidhīyate

| paṭhedityanena tu pāṭhakaraṇikā pradhānabhāvanā |

vāravantīyamagniṣṭomasāma kṛtvā paśukāmo hyetena yajeteti vākye

bhāvanāviśiṣṭabhāvanāntaravidhivatpūjanakaraṇaka-

bhāvanārūpāṅgottarakālikena nāmasahasravatā pāṭhena

roganāśādirūpamiṣṭaṃ bhāvaye- dityarthaḥ | atra ca dhyātveti padasya

punaranvayāttatratyatvāpratyayasya mukhaṃ vyādāya svapitītyādāviva

samāna- kālikatvārthakatayā śatrante paryavasānāddhyāyanpaṭhediti

sampradāyaḥ || 255 ||

sarve rogāḥ praṅaśyanti dīrghamāyuśca vindati |

ayamāyuṣkaro nāma prayogaḥ kalpanoditaḥ || 256 ||

Page 350: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iṣṭaṃ viśinaṣṭi- sarve rogā iti | naśyatiriha

dhvaṃsaprāgabhāvādisādhāraṇābhāvamātraparaḥ | dīrghāyuṣyaṃ

apamṛtyukālamṛtyudvayābhāvau | cakārātsampadāṃ grahaṇam | tena

rogasāmānyābhāvaviśiṣṭasampannaciratarajīvitvaṃ bhāvyaṃ siddhyati |

tena rogiṇa iva nīrogasyāpi

rogaprāgabhāvaparipālanoddeśenāsminprayoge'dhikāraḥ siddhaḥ |

saṃkalpavyavahārādāvupayogitvena nāmadheyaṃ pradarśayati-

ayamāyuṣkara iti | karotīti karaḥ pacādyac | āyuṣaḥ kara āyuṣkaraḥ |

kaskāderākṛtigaṇatvādvisargasya ṣatvam | nāmetyavyayaṃ

saṃjñākṛtaprasiddhyarthakam | kalpanoditaḥ kalpe kalpasūtre

paraśurāmakṛte noditaḥ sūcitaḥ | kalpasūtrāṇāṃ sarveṣāmitastato

viprakīrṇaparaśākhāpaṭhitāṅgajātopasaṃhāreṇa

prayogavidhikalpanārthatvāttatra nityārcādikatipayaprayogakathanenetare

prayogāstatrānuktā api sūcitā evetyarthaḥ | yadvā kalpasūtratulyeṣu

tantreṣu noditaḥ kaṇṭharaveṇoktaḥ | athavā kalpanena bhāvyakaraṇayoḥ

kāryakāraṇabhāvakalpanena uditaḥ samarthitaḥ | yadvā kalpe'pi

pralayakāle'pi nodito vihitaḥ | pralayāvyavahitapūrvakālīnaiḥ

sādhakairuttaratra saṃghātamaraṇaniścaye'pi dīrghāyuḥkāmanayā

kṛto'yaṃ prayogaḥ pralayakāle'pi tān rakṣatītyarthaḥ | athavā

ayamāyuṣkara ityākārako nāmnāṃ prayogaḥ prayujyamānatā |

vyavahāra iti yāvat | kalpanayāvayavaśaktikalpanayā yogarūḍhikalpanayā

vodita uktaḥ | tena nyāyataulyāduttare'pi prayogā jvaraharādināmakā

ūhamaḥ | tatphalaṃ tu saṃkalpādāvupayoga iti siddhyati |

athāsya spaṣṭataraḥ prayogavidhirucyate- candratārādibalaviśiṣṭe

udayavyāpipaurṇamāsītithāvahanyeva yathādhikāraṃ vaidikaṃ

tāntrikañca naityakaṃ karma samāpyopoṣitaḥ sāyāhne punaḥ snātvā

sāyaṃsadhyāṃ vaidikīṃ tāntrikīṃ ca nityapārāyaṇāntāṃ nirvartya

samyagudite pūrvacandre śucau deśe samantrakamāsanaṃ prasārya

pūrvābhimukhastasminnupaviśyācamya mūlena prāṇānāyamya

deśakālau saṃkīrtya mamānyasya vāmukaśarmaṇo'mukagotrasya

nīrogatvasampattidīrghāyuḥsiddhyarthaṃ

śrīlalitāsahasranāmastotrarūpamālāmantrasya sakṛtpaṭhanenāyuṣkaraṃ

prayogamahaṃ kariṣya iti saṃkalpya candramaṇḍalaṃ

paśyannunmīlitalocana eva tanmadhye sāṅgāṃ sāvaraṇāṃ satithinityāṃ

sagurupaṅkti tripurasundarīmavayavaśo dhvātvā svābhinnāṃ vibhāvya

saḥ śrīlalitāmbikāyai namaḥ

gandhānsamarpayāmītyevaṃrūpairmantraiḥ

Page 351: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pratyakṣāgandhapuṣpadhūpadipanaivedyopacārānprakṛtivatsalakṣaṇānniv

edyānuktamapi tāmbūlaṃ sampradāyavaśānnivedya candramaṇḍale

devīṃ paśyanneva prāthamikānpañcāśacchlokānpaṭhitvā

ṛṣyādinyāsatrayaṃ vidhāya dhyānaślokaṃ paṭhitvā yathādhikāraṃ

praṇavamuccārya

suvyaktākṣaramarthānusandhānapuraḥsaramatvaransahasranāmamantraṃ

śrīmātetyādi lalitāmbiketyantaṃ paṭhitvānte punaḥ

praṇavamuccāryarṣyādinyāsatrayaṃ kṛtvottarabhāgaṃ tathaiva paṭhitvā

japaṃ devīvāmahaste jalakṣepapuraḥsaraṃ guhyeti yathāliṅgaṃ samarpya

devīṃ svātmatvena pariṇamayya candrabimbād

dṛṣṭimavatāryācamyotthāya sāmāyikānsantarpyāyamāyuṣkaraḥ

prayogaḥ sāṅgo bhavatu tena ca tripurasundarī prīyatāmiti tadāśiṣo

gṛhītvā svayamapi bhuñjīteti | nityakarmāṇi kurvatāmeva

naimittikeṣvadhikāraḥ |

ubhayāni

kurvatāmevedṛśeṣu kāmyeṣvadhikāra iti tu tantrāntarasiddho'rtho na

vismartavyaḥ | asya karmaṇa āvṛttirapi kriyamāṇā na duṣyatīti tūktameva

prāk || 256 ||

evaṃ sarvarogapraśamanamiti viśeṣaṇacatuṣṭayaṃ vivicya

kramaprāptaṃ sarvajvarārtiśamanaṃ prayogaṃ vivecayati -

jvarārtaṃ śirasi spṛṣṭvā paṭhennāmasahasrakam |

tatkṣaṇātpraśamaṃ yāti śirastodo jvaro'pi ca || 257 ||

jvareṇārtaṃ pīḍitaṃ spṛṣṭvā hastaṃ dadāna eva tatkṣaṇātsadyaḥ

śirasastodo vyathā | jvaraprayuktapīḍāmātropalakṣaṇamidam |

prayogavidhistu- jvarākhyanimittodbhavadivase kṛtāhnikaḥ śucau

deśe ityādisaṃkalpāntaṃ kuryāt | saṃkalpe yathāliṅgamūhaḥ |

jvaraharaṃ prayogamiti nāmollekhaḥ | tataḥ svadakṣiṇabhāge udaṅmukhaṃ

jvarārtaṃ niveśya bhasmanā mantreṇa vā snāpayitvā pūrvabhāgaṃ

paṭhitvā jvarārtasya śirasi hastaṃ dattvā taṃ tathaiva spṛśanneva

madhyabhāgaṃ paṭhitvā hastaṃ niṣkāsyottarabhāgaṃ paṭhitvā

brāhmaṇabhojanādikaṃ kuryāt | svārthaprayoge tu svaśirasyeva

hastadānam | yāvatphalodayamāvṛttirapi sampradāyasiddhā,

āvṛttirasakṛdupadeśāt ityadhikaraṇanyāyasiddhā ca | āvṛttipakṣe

prathamabhāgaṃ paṭhitvā madhyabhāgameva yathāsaṃkalpamāvartya

caramabhāgaṃ paṭhediti viśeṣaḥ | evamuttaratra prayogavidhirūhyaḥ || 257 ||

Page 352: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jvarādisādhāraṇyena rogamātraharaṃ prayogāntaramāha -

sarvavyādhinivṛttyarthaṃ spṛṣṭvā bhasma japedidam |

tadbhasmadhāraṇādeva naśyanti vyādhayaḥ kṣaṇāt || 258 ||

sarveti | sarve ca te vyādhayaśca, sarveṣāṃ vyādhaya iti vā |

spṛṣṭvā spṛśanneva | idaṃ nāmasahasraṃ tasya mantritasya bhasmano

dhāraṇādeva uddhūlanamātrāt || 258 ||

atha kramaprāpte dīrghāyuṣyapradāyakamityatrokte

grahaviṣabādhānāśane uddiśya dvau prayogāvāha dvābhyām -

jalaṃ saṃmantrya kumbhasthaṃ nāmasāhasrato mune |

abhiṣiñced grahagrastān grahānaśyanti tatkṣaṇāt || 259 ||

saṃmantrya kumbhamukhe hastaṃ kṣipenneva stotraṃ paṭhitvā |

mune

agastya | abhiṣiñcetsnāpayet | mantritenaiva jaleneti śeṣaḥ | grahāḥ

bālagrahādyāḥ piśācā duṣṭasthānīyā navagrahāśca tairgrastān |

pīḍayā mumūrṣukṛtān || 259 ||

sudhāsāgaramadhyasthāṃ dhyātvā śrīlalitāmbikām |

yaḥ paṭhennāmasāhasraṃ viṣaṃ tasya vinaśyati || 260 ||

śrīpuraṃ yatra yatrāsti tatra tatraikaḥ sudhāhrado'sti |

saguṇabrahmopāsakaprāpyāyāmaparājitākhyanagaryāmaraṇyākhyau

dvau sudhāhradauḥ staḥ | brahmarandhre'pyeko'sti | teṣāṃ madhye

vidyamānatvena yathādhikāraṃ dhyātvā dhyāyanmanasābhyarcyeti

śeṣaḥ | viṣaṃ sthāvarajaṅgamobhayarūpam | ayañca prayogaḥ prāyeṇa

na vyadhikaraṇaphalakaḥ || 260 ||

vandhyānāṃ putralābhāya nāmasāhasramantritam |

navanītaṃ pradadyāttu putralābho bhaved dhruvam || 261 ||

vandhyānāmiti | aprajā mṛtaprajāstrīprajā kākavandhyānāṃ

saṃgrahāya vandhyānāmiti bahuvacanam | putralābhāyeti

putraśabdo'patyamātravacanaḥ | pumāṃsa eva me putrā jāyerannityatra

pumāṃsa iti viśeṣaṇasvārasyāt | pautrī mātāmahasteneti

Page 353: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

manusmṛtiprayogācca | putrīśabdāttaddhitasvīkāre pautreyīti rūpāpatteḥ |

athavā putrāśca duhitaraśceti vigrahe bhrātṛputrau

svasṛduhitṛbhyāmityekaśeṣe putrā ityeva rūpaṃ teṣāṃ lābhaḥ

putralābhastasmai | tena kanyecchūnāmapyasminprayoge'dhikāraḥ |

pradadyāt tamasmai bhakṣaṃ prayacchedityatra vyavadhāraṇa kalpanayā

tena yajetetyarthavadihāpi vandhyā bhakṣayedityarthaḥ | tena vandhyāyā

gurūpāstilābhe svayamapi mantrayitvā prāśnīyāditi siddhyati |

putrāṇāṃ duhitṝṇāṃ ca lābho dhruvaṃ niścayena bhavet || 261 ||

idānīṃ puruṣārthapradāyakamiti viśeṣaṇaṃ

kramaprāptatvātpañcatriṃśadbhiḥ ślokairvivecayitukāmastadantargate

trivarge caramasyāpi putrapradaprayogeṇeha prathamaṃ

strīdvāropasthitatvāttatprāptiphalakaṃ vanitākarṣaṇaprayogamāha

sārdhena -

devyāḥ pāśena sambaddhāmākṛṣṭāmaṅkuśena ca |

dhyātvābhīṣṭāṃ striyaṃ rātrau paṭhenānāmasahasrakam || 262 ||

devyā iti | atra rājñaḥ puruṣa ityādāviva devyāḥ

śabdamaryādayā guṇatvenānvaye'pyarthataḥ prādhānyādabhīpsitāṃ

striyaṃ pāśena samyagbaddhāmaṅkuśena karṣantīṃ devīṃ

dhyāyanpaṭhedityarthaḥ | mantrajapamātre

taddevatādhyānasyāvaśyakatvena prāptatvāttadāśrayeṇa

guṇaphalasambandhamātravidhānārthatvādasya vākyasya | na ca

paṭhanāśrayeṇa pāśākṛṣṭastrīdhyānarūpaguṇaḥ phalāya

vidhīyatāmiti vācyam | tathāpi devīdhyānasya vidhyantaraprāptasya

nirapavādatvena phalāya vidhīyamānasya dhyeyarūpaguṇasya

viṣayitāsambandhena dhyānāśritasyaiva sāmañjasyāt |

dhyānapāṭhayorekakālīnatvādiviprakṛṣṭasambandhasyāprayojakatvenāś

rayāśrayibhāvasambandhāyogyatvāt |

rātrau rātrimabhivyāpya | paṭhet āvaryayet || 262 ||

āyāti svasamīpaṃ sā yadyapyantaḥpuraṃ gatā |

antaḥpuraṃ śuddhāntaṃ gatā yadyapi tathāpi tādṛśādapi

sthālatsamīpamāyātītyanvayaḥ | nanvabhīṣṭā strī kimiha svīyā

parakīyā vā | ādye yadyapyantaḥpuraṃ gateti virudhyate | tena

rājamahiṣīpratīteḥ | na ca rājakartṛka evāyaṃ prayogo'stu |

Page 354: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

rājasūyādivākya ivādhikāriviśeṣāśravaṇāt tasyāntaḥpure

duḥsādhyatāyā abhāvenākārṣaṇavaiyarthyācca | na ca kautukārthaṃ

pravṛttirastu | yadyapīti svārasyena duḥsādhyatāpratītyā

kutukino'dhikārābhāvapratītyā akutukino'dhikārābhāvāpratīteḥ | antyadharmasya vidhivihitatvāyoga iti cenna | svastriyā eva

balātkāraharaṇādinā nimittena duḥsādhyatāyāmetadvidhisārthakyāt |

asti hi hanuguṇṭhapīṭhamahātmye itihāsaḥ nārāyaṇākhyasya muneḥ

candravadanākhyā bhāryā śakrātmajena seturājenāpahṛtā muninā

devīmārādhyaiva punarānīteti | athavā parakīyākarṣaṇasya

dharmāvirodhenaiva phalāntaraṃ kalpyam | astu vā

sambhogārthamevākarṣaṇam | tathāpi tasya bhāvanāyāṃ

bhāvyatvenaivānvayānna vidheyatvam | taduktaṃ tantravārtike -

phalāṃśe bhāvanāyāśca pratyayo na vidhāyakaḥ |

vakṣyate jaiminiścātra tasya nityārthalakṣaṇā ||

iti | vihitatvābhāvācca na parakīyābhilāṣasya dharmatvam |

tatkaraṇībhūte prakṛtaprayoge tu śyenayāga iva dharmatvam | yāni tu

sarvāsāmeva yoṣāṇāṃ kaulikaḥ prathamaḥ patirityādīni

śyāmārahasyakārairlikhitāni vacanāni tadarthaniṣkarṣarītyā tu

dharmatvaṃ gurumukhādevāvagantavyam ||

atra trivarge madhyamasya kāmānantaramupasthitatvāttatphalakeṣu

bhūriṣu prayogeṣu rājākarṣaṇamāha sārdhadvayena -

rājākarṣaṇakāmaścedrājāvasathadiṅmukhaḥ || 363 ||

rājeti | cedityanenākarṣaṇakāmanāyāṃ satyāṃ taduddeśena

prayogakaraṇa evedaṃ phalaṃ siddhyati | uttaratra vakṣyamāṇāni tu

ṣaṭkarmāṇi tattaduddeśena prayogakaraṇe'pyānuṣaṅgikāṇi

satyakāmasyāpi siddhyantīti sūcitam | rājña āvasatho gṛhaṃ

svāsanasthalādyasyāṃ diśi vartate tadabhimukha ityarthaḥ |

sāmānyavidhānātprāgudaṅmukhatvayo prāptayorayamapavādaḥ || 363 ||

trirātraṃ yaḥ paṭhedetacchrīdevīdhyānatatparaḥ |

sa rājā pāravaśyena turaṅgaṃ vā mataṅgajam || 264 ||

āruhya yāti nikaṭaṃ dāsavatpraṇipatya ca |

tasmai rājyaṃ ca kośaṃ ca dadyādeva vaśaṃgataḥ || 265 ||

Page 355: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

trirātramityatyantasaṃyoge dvitīyā | trirātrapadaṃ cāhorātraparam |

trirātramāśaucamityādau tathā darśanāt | tena nityakarmāpi saṅkocya

laukikamapyāvaśyakamātrameva kṛtvānavaratamidaṃ

caturviṃśatipraharaparyantaṃ paṭhediti siddhyati | ata evāvṛttisaṃkhyāyā

niyamaḥ | śrīdevīdhyāne rājānaṃ pāśena

badhvāṅkuśenākarṣantyāḥ pūrvopasthitāyā devyā dhyāne tatpara

āsaktaḥ | na caivaṃ pūrvaprayogeṇa gatārthatā | tatraikā

yāmacatuṣṭayātmikā rātrireva kālaḥ

prāṅmukhodaṅmukhatvayorniyamaśca vaikalpikaḥ | atra tu trayo'horātrāḥ

kālaḥ rājagṛhadiṅmukhatvaniyamaśceti viśeṣatā | vastutastu kālata

evānayorvailakṣaṇyam | ākṛṣyamāṇadiṅmukhatvasyākarṣaṇamātre

āvaśyakatāyāstantrāntarasiddhatvāt | tathā ca vāmakeśvaratantre -

tadāśābhimukho bhūtvā tripurīkṛtavigrahaḥ |

badhvā tu kṣobhiṇīmudrāṃ vidyāmaṣṭaśataṃ japet ||

ityārabhya bhramantīṃ bhāvayennārīṃ yojanānāṃ śatairapi ityantam |

nityātantre'pi kurukullāpaṭale vidyāṃ trayodaśārṇāṃ tu

taddigvaktrastribhirdinaiḥ | striyamākarṣayedityādi | jñānārṇave'pi

tadāśābhimukho bhūtvā svayaṃ devīsvarūpaka ityādi | evaṃ

dakṣiṇāmūrtisaṃhitādikamudāhāryam | yo yena manasoddiṣṭaḥ sa eva

rājetyarthaḥ | coravadekākī nāyātīti dyotanāya turaṅgaṃ vetyādi | tasmai

prayoktre vaśaṃgataḥ tadājñāparavaśaḥ san || 264-265 ||

arthākarṣaṇena

vaśīkaraṇādiṣaṭkarmaṇāmupasthitatvāttatprayogānāha saptabhiḥ -

rahasyanāmasāhasraṃ yaḥ kīrtayati nityaśaḥ |

tanmukhālokamātreṇa muhyellokatrayaṃ mune || 266 ||

rahasyeti | nityaśaḥ nityakarmāvirodhena | yāvajjīvamanavaratam |

mukhāloka mātreṇeti mātrapadena mohanoddeśyakatvaṃ prayoge

vyāvartyate | tena saṃkalpe lokatrayamohanārthamityullekho na kāryaḥ |

muhyet vaśaṃvadaṃ bhavet || 266 ||

ita ārabhyottarottaramalpāyāsānprayogānvivakṣustatra

māraṇamāha -

Page 356: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yastvidaṃ nāmasāhasraṃ sakṛtpaṭhati bhaktimān |

tasya ye śatravasteṣāṃ nihantā śarabheśvaraḥ || 267 ||

yastviti | sakṛtpaṭhati nityaśa ityanuvartya yāvajjīvaṃ

pratidinamekavāraṃ paṭhati | śarabheśvarastadākhyaḥ śivasyāvatāraḥ |

nṛsiṃhāvatārasya viṣṇorapanayanāyeti laiṅge

kālikāpurāṇādau ca prasiddham | nārasiṃhaprayogaparāvartanāya

śarabhasāluvākhyamantraprayogāstantreṣu prasiddhatarāḥ | tena viṣṇorapi

māraka iti mārakeṣūttamatvādiha sa evāsminkarmaṇi gṛhītaḥ | tenedaṃ

dhvanitaṃ bhavati | īdṛśo'pi balavāndevaḥ prasthānāntaraśīlo'pi

śrīvidyopāsakenaidaṃparyeṇānupāsito'pyanenāvidito'pyetacchatrūpasa.

mhārāya svayameva yatate | tasmāttanmātropāsakānapekṣya

lalitopāsakasya niravadhikaṃ māhātmyamiti | anyathā tasya ye śatravaḥ sadyo naśyanti svata eva te ityeva brūyāt | evamuttaratrāpi

pratyaṅgirādipañcakagrahaṇe dhvanirvijñeyaḥ || 267 ||

yo vābhicāraṃ kurute nāmasāhasrapāṭhake |

nivartya tatkriyāṃ hanyāttaṃ vai pratyaṅgirā svayam || 268 ||

yo veti | abhicāram adṛṣṭadvārakavairimaraṇasādhanakriyāṃ

śyenayāgādirūpāṃ nivartya parāvartya parāṅmukhīkṛtyeti yāvat |

pratyaṅgirā atharvaṇabhadrakālīdevatā | atharvaṇavedamantrakāṇḍe

śaunakaśākhāyāṃ dvātriṃśadṛcaḥ | pippalādaśākhāyāṃ

tvaṣṭācatvāriṃśadṛcastadīyā āmnāyante | tatprayogāśca nāradatantre

prasiddhāḥ || 268 ||

ye krūradṛṣṭyā vīkṣyante nāmasāhasrapāṭhakam |

tānandhānakurute kṣipraṃ svayaṃ mārtāṇḍabhairavaḥ || 269 ||

krūrayā krodharaktayā dṛṣṭyā | mārtāṇḍabhairavo nāma

śivasyaivāvatāraḥ karṇāṭakadeśe premapure jāto

mahārāṣṭradeśe'tīva vistṛto mairālatantre (rudrayāmale) yasya mantrāḥ

prayogāśca prasiddhāḥ || 269 ||

dhanaṃ yo harate corairnāmasāhasrajāpinaḥ |

yatra kutra sthitaṃ vāpi kṣetrapālo nihanti tam || 270 ||

Page 357: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yaścorāṇāmadhipatiḥ | coraiḥ karaṇakārakaiḥ | kṣetrapālaḥ

dārukāsuravadhārthaṃ kālikāvatārottaraṃ tadvadhe'pi tasyāḥ

kopaśāntimajātāmālokya śiva eva bālo bhūtvā tatstanapānamiṣeṇa

krodhāgniṃ papau | so'yaṃ kṣetrapālāvatāro laiṅgai

prasiddhastanmantrāśca tantreṣu dhṛtāḥ | taṃ corarājaṃ tannāśena

corāṇāmuccāṭanamarthasiddhamiti || 270 ||

vidyāsu kurute vādaṃ yo vidvānnāmajāpinā |

tasya vākstambhanaṃ sadyaḥ karoti nakulīśvarī || 271 ||

vidyāsu caturdaśasu | vādapadaṃ jalpavitaṇḍayorupalakṣaṇam |

ṛgvede āraṇyake nakulīvāgīśvaryā mantraḥ samāmnātaḥ | bhagavatā

paraśurāmeṇāpi kalpasūtra uddhṛtaḥ | prapañcasārādāvetasya yogāḥ

prasiddhāḥ || 271 ||

yo rājā kurute vairaṃ nāmasāhasrajāpinaḥ |

caturaṅgabalaṃ tasya daṇḍinī saṃharetsvayam || 272 ||

caturaṅgabalaṃ hastyaśvarathapādātarūpaṃ sainyam | daṇḍinī

daṇḍanāthā yā vārāhī tantreṣu prasiddhā | saṃharet sainikānāṃ

parasparavidveṣaṇena katipayānāmuccāṭanena nāśanena ca

sambhūyaikakāryakāritvābhāvo balasaṃhārastaṃ kuryāt | evaṃ

ṣaṭkarmāṇyuktāni tāni ca śāntirvaśyaṃ stambhanaṃ ca

vidveṣoccāṭamāraṇamiti śābaracintāmaṇāvuktāni |

atrānyānyevocyante parantu teṣāṃ yathāyathānyo'nyamantarbhāvo

draṣṭavyaḥ | taduktaṃ tantrarāje -

rakṣā śāntirjapo lābho nigraho nidhanaṃ tathā |

ṣaṭkarmāṇi tadaṃśatvādanyeṣāmapṛthaksthitiḥ ||

iti | antarbhāvaprakārastallakṣaṇāni ca vistarabhayānnocyante tāni

saubhāgyaratnākare trayoviṃśe taraṅge draṣṭavyāni || 272 ||

athārthapradāveva dvau prayogāvāha dvābhyām -

yaḥ paṭhennāmasāhasraṃṣaṇmāsaṃ bhaktisaṃyutaḥ |

lakṣmīścāñcalyarahitā sadā tiṣṭhati tadgṛhe || 273 ||

Page 358: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yaḥ paṭhediti | sakṛdityanuvartate | ṣaṇmāsaparyantaṃ pratyahaṃ

sakṛdyaḥ paṭhettadgṛhe sadā yāvajjīvaṃ lakṣmīstiṣṭhati | cāccalyaṃ hi

lakṣmyāḥ svabhāvaḥ | svabhāvo duratikrama iti hi prasiddhiḥ | tadṛśamapi

doṣaṃ parityajyetyarthaḥ || 273 ||

māsamekaṃ pratidinaṃ trivāraṃ yaḥ paṭhennaraḥ |

bhāratī tasya jihvāgre raṅge nṛtyati nityaśaḥ || 274 ||

māsamekamiti ṣaṭkāpavādaḥ | trivāramiti tu sakṛdityasyāpavādaḥ |

ekadaiva triḥ paṭhetsandhyābhedena vetyaviśeṣaḥ | bhāratī sarasvatī |

athavā bhā pratibhā ratirabhirucirāsthā ca | ktijantānṅīṣi ratīti rūpam |

jihvāgrameva raṅgaṃ nṛtyabhūmiriti rūpakaṃ nṛtyāntarānuguṇyāya |

ghoṣaṇaguṇanikāpūrvāvalokanapāṭhanādikamanapekṣyaiva sarvā api

vidyā avismṛtāstiṣṭhanti | adhyayanaṃ tvapekṣitameva | vidyāprāptau

gurorevāsādhāraṇakāraṇatvāditi bhāvaḥ || 274 ||

siṃhāvalokananyāyena punaḥ kāmapradaṃ prayogamāha -

yastvekavāraṃ paṭhati pakṣamekamatandritaḥ |

muhyanti kāmavaśagā mṛgākṣyastasya vīkṣaṇāt || 275 ||

pakṣamiti māsāpavādaḥ | ekavāramiti trirāvṛtteḥ | atandrito

nidrāpramīlādirahitaḥ | idañca ca

sarvatrāpyāvaśyakamapyasminprayoge'tyāvaśyakamiti dyotanāyoktam,

tena ca niśīthe'yaṃ prayoga ityapi sūcitam | tasya

tatkartṛkāttatkarmakādvā atra mātrapadābhāvena saṃkalpe strīṇāṃ

vaśīkaraṇārthamityullekhaḥ kārya iti dhvanyate || 175 ||

evamarthakāmāvuktvā dharmapradānprayogānbahubhiḥ

prakārairvaktumupakramamāṇaḥ prathamaprayatnasādhyaṃ dharmamāha -

yaḥ paṭhennāmasāhasraṃ janmamadhye sakṛnnaraḥ |

taddṛṣṭigocarāḥ sarve mucyante sarvakilbiṣaiḥ || 276 ||

ya iti | janmamadhya ityanena

yāvajjīvaṣaṇmāsaikamāsaikapakṣāṇāṃ pakṣāṇāmapavādaḥ |

ekavāramityasyaivānuvṛttyā siddhāvapi maṇḍūkaplutyā trivārapadānu

vṛttiśaṅkā mā prasāṅkṣīditi sakṛdityanena pratiprasavaḥ |

Page 359: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

taddṛṣṭigocarāḥ tatkartṛkacākṣuṣapratyakṣaviṣayāḥ sarve praṇina iti

śeṣaḥ || 276 ||

atha dānakriyāsampradānakārakaniṣṭhapātratāśarīraghaṭakatvena

dharmapradatvamāha caturbhiḥ -

yo vetti nāmasāhasraṃ tasmai deyaṃ dvijanmane |

annaṃ vastraṃ dhanaṃ dhānyaṃ nānyebhyastu kadācana || 277 ||

ya iti | deyamityatra lalitopāsakeneti śeṣaḥ | śrīdevīprītimicchatetyuttaragranthānusārāt | tenānupāsakenānyebhyo'pi

deyaṃ sampradānatvāviśeṣāditi siddhyati | pravṛtte śāmbhavīcakre sarve

varṇā dvijātaya iti kulārṇavavacanena brāhmaṇadharmātideśo na

śrutismṛtiprāptasampradānatvaviṣayaḥ, apitu

yāgasamaye'spṛśyatādidharmamātrapara ityāśayenāha dvijanmana iti |

brāhmaṇāyetyarthaḥ | annamityādideyamātropalakṣaṇam | anyebhyaḥ

sahasranāmasvanādaraśīlebhya upāsakābhāsabrāhmaṇebhyaḥ kadācana

śrutismṛtivihitārtvijyaśrāddhādikāle'pi na dadyādityarthaḥ |

tatrāpyupāstiparā evāvaśyakā ityāśayaḥ || 277 ||

śrīmantrarājaṃ yo vetti śrīcakraṃ yaḥ samarcati |

yaḥ kīrtayati nāmāni taṃ satpātraṃ vidurbudhāḥ || 278 ||

mantrarājaṃ śrīvidyām | atra trayāṇāṃ samuccaye satpātratām,

anyatamābhāve tāratamyam, trayāṇāmapyabhāve pātratvābhāvaśceti

nyāyata eva siddhyati |

tadayaṃ niṣkarṣaḥ sampradānatāvacchedakānāmeṣāṃ

trayāṇāṃ viśeṣaṇānāṃ madhye ekaikaviśeṣaṇakāstrayo

dvidviviśeṣaṇakā api trayastriviśeṣaṇaka ekastrayābhāvavānanya

ityaṣṭavidhā brāhmaṇāḥ prastārarītyā bhāsante yadyapi tathāpi

cakrarājārcakatvasya

mantrarājavettṛtvavyāpyatvena tanmantraviśeṣaṇako na sambhāvyate | ata

eva ca mantretaraviśeṣaṇadvayamātrako'pi khapuṣpameva | tena

ṣāḍvidhyameva brāhmaṇānām | teṣu triguṇaka uttamaḥ dviguṇakau

madhyamau | tayorapi madhye

mantravettṛtvacakrārcakatvarūpaguṇadvayaśālīnamapekṣya mantravettṛtva

nāmakīrtanarūpaguṇadvayaśālī śreṣṭhaḥ ekaguṇakau kaniṣṭhau |

Page 360: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tayorapi madhye mantravedana mātraguṇako varīyān |

nāmakīrtanamātraguṇakaḥ kaniṣṭhataraḥ | mantrarāhitye

nāmakīrtane'dhikārābhāvenānadhikāriniṣṭhasya guṇasyāpi

śūdrādhītavedavākyanyāyenāprayojakatvāt | abhāvatrayavāṃstu naiva

pātramiti vivekaḥ || 278 ||

tasmai deyaṃ prayatnena śrīdevīprītimicchatā |

yaḥ kīrtayati nāmāni mantrarājaṃ na vetti yaḥ || 279 ||

tasmai satpātrāya prayatnenāpi tasmā eva deyam | uttamālābhe

madhyamāyāpi deyamityādirartho nyāyalabdho'pi vidhireva | taduktaṃ

pulastyasmṛtau -

adṛṣṭārtho vidhiḥ prokto dṛṣṭārthaśca dvitīyakaḥ |

ubhayārthastṛtīyastu nyāyamūlaścaturthakaḥ ||

iti | imamevārthaṃ vadannānyebhyastu kadācanetyaṃśaṃ viśadayati

na kīrtayati nāmāni mantrarājaṃ na vetti yaḥ |

paśutulyaḥ sa vijñeyastasmai dattaṃ nirarthakam ||

atra ca triguṇatriguṇakātiriktānpañcāpi ya ityanenoddiśya

paśutulyatvaṃ vidhitsitaṃ teṣāṃ ca

triguṇatvāvacchinnapratiyogitābhāvavattvenānugamaḥ |

ekaguṇakadviguṇakeṣvapi vyāsajyavṛttidharmāvacchinnapratiyogitākasya

tasya sulabhatvāt | sa cābhāva uddeśyatāvacchedakaḥ pūrvārdhena

nirūpitaḥ | tatra yadyapi dvayoreva guṇayorabhāva uṭṭaṅkitaḥ pratīyate

tathāpi pātralakṣaṇe trayāṇāṃ viśeṣaṇānāmupādānāttadanusāreṇa

paśulakṣaṇe'pi trayāṇāmabhāva eva vivakṣitaḥ parantu

vyāpakābhāvena vyāpyābhāvo'rthāyāta ityāśayena cakrarājaṃ

nārcatītyaṃśaḥ kaṇṭharaveṇoktaḥ | mantravedanasya

cakrārcakatvavyāpakatvāt || 279 ||

paśutulyaḥ sa vijñeyastasmai dattaṃ nirarthakam |

parīkṣya vidyāviduṣastebhyo dadyādvicakṣaṇaḥ || 280 ||

paśutulya iti paśuśceti vigraheṇaikaśeṣe tābhyāṃ tulya iti

samāsaḥ | tatraikaḥ paśuśabdaścatuṣpātparaḥ | anyaśca

Page 361: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nirūḍhalakṣaṇayā vidyāvihīnaḥ paśuriti prasiddhapaśuparaḥ | vidyā ca

śrīvidyaiva | taduktaṃ brahmāṇḍapurāṇa eva -

na śalpādijñānayukte vidvacchabdaḥ prayujyate |

mokṣaikahetuvidyāvānyaḥ sa vidvānitīryate ||

mokṣaikahetuvidyā ca śrīvidyānātra saṃśayaḥ |

iti | tataścoddiṣṭānāṃ pañcānāṃ madhye trayāṇāṃ vidyāvattve'pi

cakrārcananāmakīrtanayoradhikārasatve'pyakaraṇādvidyamānāpyavidya

mānaprāyaiva vidyeti teṣāṃ tādṛśapaśutulyatā | nāmamātrapāṭhino

bhāvatrayavataśca catuṣpātpaśutulyateti vivekaḥ | tasmai dattaṃ

tatsampradānakaṃ dānam | bhāve ktaḥ | nirarthakaṃ artharahitam |

arthaśabdastaratamabhāvāpannaḥ phalavyaktīrācaṣṭe | tena

viśiṣṭaphalābhāvaḥ phalasāmānyābhāvaśceti

pātratāratamyenānvayitavyam | evamuktārthavaiparītye daṇḍaṃ

nipātyopakrāntaṃ nigamayatyardhena | tasmāditi śeṣaḥ | vidyāviṣaye

vidvattvaṃ nāma yāthātathyenopāstiśālitvam | tacca

lalitārcananāmakīrtanasāhitye satyeva sampadyata iti guṇatrayaśīlatāṃ

parīkṣya tebhyo dadyādityarthaḥ | tebhya iti pañcamī vā | teṣāmeva

satpātratvādanyeṣāṃ tadabhāvātpātra eva dānavidhānādanyatra

tanniṣedhāditi hetubhya ityarthaḥ | asminpakṣe na śeṣaḥ pūraṇīyaḥ |

vidyāvidāmeva sampradānatvamiti niyamastu parīkṣāyā

dṛṣṭārthatvabalādeva setsyati || 280 ||

śrīmantrarājasadṛśo yathā mantro vidyate |

devatā lalitātulyā yathā nāsti ghaṭodbhava || 281 ||

trayāṇāṃ ca guṇānāṃ

parasparamupamānopameyabhāvenopamānāntaravirahadvārātyuttamatvaṃ

dhvanayaṃsteṣāṃ satpātratāvacchedakatāyāṃ

kathantāśaṅkāmapākaroti sārdhena | atra

yathātathetyanayorvaiparītyenāpyanvayo draṣṭavyaḥ || 281 ||

rahasyanāmasāhasratulyā nāsti tathā stutiḥ | likhitvā pustake yastu nāmasāhasramuttamam || 282 ||

idānīmanupāsakasyāpyetatstotraṃ dharmapradamityāha | yastu yaḥ

kaścidapi upāsako'nupāsako vetyarthaḥ | anupāsakasya

Page 362: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nāmakīrtane'dhikārābhāve'pi tatpustakārcane'dhikārasya

nirābādhatvāt || 282 ||

samarcayetsadā bhaktyā tasya tuṣyati sundarī |

bahunātra kimuktena śṛṇu tvaṃ kumbhasambhava || 283 ||

nānena sadṛśaṃ stotraṃ sarvatantreṣu vidyate |

tasmādupāsako nityaṃ kīrtayedidamādarāt || 284 ||

sadā yāvajjīvaṃ tasya anupāsakasyāpi kimutopāsakasyeti bhāvaḥ |

yadyapyanenaiva nyāyena pustakārcanenāpi tuṣyati kimuta kīrtaneneti

kaimutikanyāyena kīrtana eva tātparyam |

tasmātkīrtayedityuttaratropasaṃhāro yujyata iti suvacam, tathāpi

svādhyāyo'dhyetavya iti vacane'dhyayanapadasya

gurumukhoccāraṇānūccāraṇe śaktatve'pi

tatkaraṇakārthajñānabhāvyakabhāvanāvidhānaparatvavadihāpi nāmāni

kīrtayediti vidherapyarthajñānaparyantatā nirvivādā | tena -

apyekaṃ nāma yo vetti dhātvarthanigamādibhiḥ |

so'pi śrīlalitāloke kalpakoṭīrvasennaraḥ ||

iti devīpurāṇe,

anadhītamavijñātaṃ nigadenaiva paṭhyate |

anagnāviva śuṣkaidho na tajjvalati karhicit ||

iti smṛtyantareṣu ca vacanānyarthajñānājñānayoḥ

praśaṃsānindāparāṇi saṅgacchante | arthajñānāntasāmarthyābhāve tu

nigadamātraparāpi sā bhāvanā bhavitumarhati | ākhyātānāmarthaṃ

bruvatāṃ śaktiḥ sahakāriṇīti nyāyāt | ata eva yo'rthajña itsakalaṃ

bhadramaśnute nākameti jñānavidhūtapāpmeti

śrutāvarthajñānaprāpyaphale sakalatvaviśeṣaṇena śabdajñānamātreṇa

kiñcidvikalaṃ phalamastīti jñāpitam | tataśca tulyanyāyeṇa

śabdapāṭhe'pyasamarthasya pustakasaṃgrahamātramapi nyāyalabhyam |

uccāraṇasya janmāntare

arthajñānapradatvavatpustakasaṃgrahasyāpyuccāraṇapradatvaṃ

janmāntare sambhavatīti suvacam | ata eva

tantrarājādiṣvasampradāyenāṅgahīnāpi kṛtopāsanā janmāntare

Page 363: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sāṅgasampradāyaśuddhyai kalpata ityuktam | tena pustakārcanamātramapi

dharma eva | sa cānupāsakasyāpyaniṣidvatvājjanmāntare

upāsanāprāptyarthaṃ kartavya eva | upāsakasya tu

nāmapāṭhe'pyasamarthasya nāma paṭhediti

vidheryāvacchaktiparipālanāyāvaśyakatama eva | na ca kulapustakāni

gopayediti kalpasūtroktavidhivirodhādanupāsakasya kathaṃ

pustakārcane'dhikāra iti vācyam |

tasyārthajñānavidūṣakadurjanaparatvena

bhāvikopāsanecchusajjanaparatvābhāvāt |

tathāsatyadṛṣṭārthatāpatterityanyadetat | upāsakānāṃ tu

nāmapāṭhaśaktānāṃ pustakārcanamātraṃ vāvaśyakamiti tu

nirābādhameva | ayaṃ ca nyāya

etadarthajñānopāyabhūtabhāṣyādhyayane'pi tulya ityāśayena

granthānte'smābhirvakṣyate |

amba tvatpadayoḥ samarpitamidaṃ bhāṣyaṃ tvayā kāritaṃ

tvannāmārthavikāsakaṃtava mude bhūyādatha tvāṃ bhajan |

yo nainatpariśīlayenna ca paṭhedyaḥ pustakasyāpi vā

saṃgrāhaṃ na karoti tasya lalitopāstirvṛthā jāyatām ||

iti | evamanupāsakānāmapi rakṣakam, upāsakān rakṣediti kimu

vaktavyamityāśayena madhya eva nigamayati sārdhena || 283-284 ||

athātyutkṛṣṭadharmapradaṃ pūrvoktarāśiṣaṭkādikrameṇa

buddhyāpyaparicchedyaphalakaṃ yogamāha caturbhiḥ -

ebhirnāmasahasraistu śrīcakraṃ yo'rcayetsakṛt |

padmairvā tulasīpuṣpaiḥ kahlārairvā kadambakaiḥ || 285 ||

ebhiriti | nāmasāhasrairiti bahuvacanaṃ nāmnāṃ pratyekaṃ

karaṇatvadyotanāya | lakṣapūjādau punaḥpunarāvṛttidhvananārthaṃ ca |

nāmāni prātipadikāni sahasraṃ yeṣu śrīmātre nama

ityādilalitāmbikāyai nama ityanteṣu caturthīnamontamantreṣu

tairnāmasāhasrairiti vā | sampradāyācca puṣpaprakṣepāvṛttiḥ | tena

caturlakṣyaṇubhirvaktraṃ caturbhirabhrimādatta ityādāviva samuccayo

mābhūt | atra padyakahlārotpalānāṃ

parasparavailakṣaṇyamavāntarajātibhedenohyam | tulasyāḥ puṣpaiḥ

phullamañjarībhiḥ na tu tatpatraiḥ | sundarīviṣaye

tulasīniṣedhasyaitadbalādeva patraparatvaucityāt | ata eva spaṣṭamuktaṃ

Page 364: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nīlātantre -

nānopahārabalibhirnānāpuṣpairmanoramaiḥ |

apāmārgadalairbhṛṅgaistulasīdalavarjitaiḥ ||

pūjanīyā sadā bhaktyā nṛṇāṃ śīghraphalāptaye |

iti | yattu tatraiva -

devīpūjā sadā śastā jalajaiḥ sthalajairapi |

vihitaiśca niṣiddhairvā bhaktiyuktena cetasā ||

iti | tatra niṣiddhasvīkāro bhaktyāvaśyakatvadhvananāya |

puṣpāṇāmapyalābhe tu tatpatrairarcayecchivāmiti kālīpurāṇavacanaṃ

nityakarmaparam | kāmye karmaṇi pratinidhyabhāvasya

ṣaṣṭhādhikaraṇasiddhatvāt | sundarīviṣaye tulasīniṣedhasyaitadbalādeva

patraparatvaucityātpatrāntaraparaṃ ca | padmādiṣu tu susadṛśatvāt

pūraṇāyakahlārādīnāṃ grahaṇaṃ yujyate | viṣṇunā netrakamalasya

tatpūraṇārthamupādānasya liṅgapurāṇe kathanālliṅgāt | kadambakaiḥ

aviśeṣādvividhairapi || 285 ||

campakairjātikusumairmallikākaravīrakaiḥ |

utpalairbilvapatrairvā kundakesarapāṭalaiḥ || 286 ||

jāti kusumairityatra ṅyāpoḥ saṃjñāchandasorbahulamiti hrasvaḥ |

jātī mālatī | mallikā vicakilam | karavīraṃ hayamāraḥ | kundaṃ

mādhyam | kesaraṃ kāśmīram | pāṭalaṃ śvetaraktaṃ tilapuṣpasadṛśam

|| 286 ||

anyaiḥ sugandhikusumaiḥ ketakīmādhavīmukhaiḥ |

tasya puṇyaphalaṃ vaktuṃ na śaknoti maheśvaraḥ || 287 ||

sugandhipadamahiphenāhidurgandhikusumānāmeva nirāsāya |

nirgandhānāmapi japādīnāṃ raktānāṃ devīpriyatvāt |

gandhasyedutpūtisusurabhibhya iti samāsāntam | mādhavī vāsantī |

mukhapadena punnāgaṃbakulādīnāṃ grahaṇam |

eteṣāmapyavāntaratāratamyamāditya- purāṇakālikā-

purāṇayordraṣṭavyam | phetkāriṇītantre tu viśeṣaḥ -

Page 365: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

puṣpaṃ vā yadi vā patraṃ phalaṃ neṣṭamadhomukham |

duḥkhadaṃ tatsamākhyātaṃ yathotpannaṃ tathārpayet ||

adhomukhārpaṇaṃ neṣṭaṃ puṣpāñjalividhiṃ vinā ||

lakṣapūjādiṣu punaḥ puṣpamekaikamarpayet |

samudāyena cetpūjā lakṣapuṣpārpaṇaṃ na tat ||

iti | atra hiḥ dvandvavattadapavādakaikaśeṣopi sāhityārthakaḥ |

ekādaśaprayājānyajatī tyatra sahiteṣvevaikādaśatvasya niveśo na

prātisvikamiti siddhāntāt | tataśca

sugandhikusumairityekaśeṣavaśānmallikākaravīrayoḥ

ketakīmādhavyādīnāṃ ca dvandvavaśācca samuccayena karaṇatvaṃ mā

prasāṅkṣīditi tadapavādāya pūrvaślokayorvākāraḥ | so'pi ca

pratipuṣpamanvayitavya iti dhvanayituṃ dvistriḥ prayuktaḥ | tathā ca

nirapekṣakaraṇatābodhakatṛtīyāvibhaktayo'pi

vrīhiyavanyāyenānugṛhītā bhavanti | maheśvaraḥ pañcapreteṣu caturthaḥ tasyāpyasarvajñatvādvaktumasāmarthye

pūrvoktarāśiṣaṭkādiguṇanopāyena manuṣyāṇāṃ jñātuṃ vaktuṃ ca

sāmarthyābhāvaḥ kaimutikanyāyena siddha iti

phalasyānavadhikatvadhvaniḥ || 287 ||

ata eva sarvajñaikaparicchedyamityāha -

sā vetti lalitādevī svacakrārcanajaṃ phalam |

anye kathaṃ vijānīyurbrahmādyāḥ svalpamedhasaḥ || 288 ||

seti | brahmādīnāmajñātṛtve parikarālaṅkakāreṇa hetugarbhaṃ

viśeṣaṇam | svalpamedhasa iti svalpā medhā dhāraṇātmikā

buddhiryeṣāṃ te | nityamasic prajāmedhayoriti samāsāntaḥ | nanu

rāśiṣaṭkavedyaphalakaṃ kaṭhinataraṃ prayogamapekṣyāsya

puṣpārpaṇaprayogasya sulabhatvena tato'pyanavadhiphalakatve

kaṭhinataraprayoge kasyāpi

pravṛttyayogādananuṣṭhānalakṣaṇamaprāmāṇyaṃ prasajyeteti cet

bhrānto'si |

kaṭhinataraprayogasyāniśanityādipadaghaṭitavidhibodhyatvenākaraṇe

pratyavāyabodhanena nityatvāt | nityākaraṇe

āyuṣkarādipuṣpārpaṇādikāmyaprayogeṣvadhikārābhāvasyoktatvāt |

Page 366: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nityasyāpi vacanabalātkāmyatvaṃ tvagnihotrādinyāyena na viruddhamiti na

pravṛttiparāhatatā |

atha prayogavidhau viśeṣaḥ cakrārcanārambha

evāparimitapuṇyaprāptyarthamamukakusumairdevīṃ pūjayiṣyāmīti

saṃkalpya prasannapūjottaraṃ pūrvabhāgaṃ paṭhitvā nyāsatrayaṃ

kṛtvā praṇavamuccārya dvitārādyairnamontaiścaturthyantanāmamantraiḥ

hrīṃ śrīṃ śrīmātrenamaḥ ityādirūpairekaikaṃ puṣpamekaikamantrānte

yathotpannaṃ tathā bindau vinikṣipya vijātīyapuṣpāmiśraṇena

sajātīyaireva saṃkhyā pūrayitvā tadante praṇavamuccārya nyāsatrayaṃ

kṛtvā phalaśrutiṃ paṭhitvā pūjāśeṣaṃ samāpayediti || 288 ||

itthamiyatā prabandhena trivargapradatvamuktvā kramaprāptaṃ

caturthapuruṣārthapradāyakatvamanekadhā didarśayiṣuḥ prathamaṃ

kaivalyākhyapañcamamuktipradaṃ prayogamāha dvābhyām -

pratimāsaṃ paurṇamāsyāmebhirnāmasahasrakaiḥ | rātrau yaścakrarājasthāmarcayetparadevatām || 289 ||

pratīti | pratipaurṇamāsīti vihāya

pratimāsamityuktiryāvajjīvamityarthabodhāya | tasyāpi prayojanamuttaratra

yāvajjīvārthakapratimāsapadānuvṛttiḥ | ebhiḥ pūrvoktānyatamaiḥ

kusumaiḥ || 289 ||

sa eva lalitārūpastadrūpā lalitā svayam |

na tayorvidyate bhedo bhedakṛtpāpakṛdbhavet || 290 ||

sakṛdarcanasya lalitaikavedyaphalakatve punaḥpunarāvṛttārcanasya

lalitaikarūpatvaṃ phalaṃ nyāyalabdhamevāha sa eveti |

parasparapratiyogikatādātmyabodhanāyoddeśyavidheyabhāvavaiparītyenāp

yāha tadrūpeti | vāstavikabhede

satyapyumameyopamālaṅkāreṇāpyeṣoktiḥ susamartheti bhramaṃ nirasyati

na tayoriti | devībhaktayorityarthaḥ | bhedaḥ vāstavika iti śeṣaḥ | nātra

tṛtīyasadṛśavyavacchedo'pi tu tādātmyameveti bhāvaḥ | vāstava eva

bhedo'stvityāgrahiṇaṃ daṇḍayati bhedakṛditi | devībhaktau

parasparapratiyogikasatyabhedavantau |

martyāmartyatvapūjyapūjakabhāvādirūpaviruddhadharmādhikaraṇatvādi

tyādibhedasādhakānumānaprayoktetyarthaḥ | advaitapratipādakaśāstravirodhena

prāṇyaṅgatvahetukāśucitvānumānaprayoktṛvadupahasanīyatāmāha

Page 367: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pāpakṛditi | hetvābhāsaprayogakṛtatvācchāstraviruddhatvācca pāpiṣṭha

ityarthaḥ | maraṇabhramo'pi na tasya prāṇā utkrāmantyatraiva

samavalīyanta iti śrutyaiva nirasta iti bhāvaḥ || 290 ||

atheto'pi sulabhaṃ caturvidhamuktiphalakaṃ prayogamāha -

mahānavamyāṃ yo bhaktaḥ śrīdevīṃ cakramadhyagām |

arcayennāmasāhasraistasya muktiḥ kare sthitā || 291 ||

mahānavamyāmiti | yāvajjīvārthakaṃ pratimāsapadaṃ rātripadaṃ

cānuvartanīyam | navarātrasya caramadivasadvayaṃ mahānavamītyucyate |

tacca śivaśaktisāmarasyarūpam | tatra sarvajātīyānāṃ devīpūja

ne'dhikāraḥ | tathāhi navarātra dvividhaṃ śāradaṃ vāsantaṃ ceti |

śaratkāle mahāpūjā kriyate yā ca vārṣikī iti

mārkaṇḍeyapurāṇasthavacane vārṣikīti padasya varṣasya vatsarasyādau

bhaveti sāmpradāyikairvyākhyānāt, cakārādubhayoḥ samuccayasya

svarasato'vagamāt, cāturmāsākhyavarṣatau bhaveti vyākhyāyāḥ śarado

varṣartutvāpādikāyāḥ kliṣṭatvāt, prativarṣaṃ kriyamāṇeti

vyākhyāyāmapi viśeṣaṇavaiyarthyāt vāsante navarātre'pi pūjayedrakta

dantikāmiti rudrayāmale spaṣṭaṃ navarātradvaividhyakathanācca |

devībhāgavate tṛtīyaskandhe kāmabījopāsakaṃ sudarśanaṃ prati

devīvākyam -

śaratkāle mahāpūjā kartavyā mama sarvadā |

navarātrotsavaṃ rājanvidhivatparikalpaya ||

caitre cāśvayuje māsi tvayā kāryo mahotsavaḥ |

navarātre mahārāja mama prītividhāyakaḥ ||

ityādi | saubhāgyaratnākare tvāṣāḍhapauṣayorapi navarātramuktam | tatra

śāradanavarātrasyāṣṭamīnavamyau mahāpūrve | taduktaṃ

kālikāpurāṇe -

āśvinasya tu śuklasya yā bhavedaṣṭamī tithiḥ |

mahāṣṭamīti sā proktā devā prītikarī parā ||

tato'nu navamī yā syātsā mahānavamī smṛtā |

sā tithiḥ sarvalokānāṃ pūjanīyā śivapriyā ||

Page 368: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | dhaumyo'pi -

āśvine māsi śukle tu yā syānmūlena cāṣṭamī |

sā mahatyaṣṭamī jñeyā tatra devī kṛtālayā ||

brahmāṇḍapurāṇe'pi -

kanyāsamāśrite bhānau yā syānmūlena cāṣṭamī |

sā mahatyaṣṭamī jñeyā na mugdhānavamīyutā ||

mūlayogoktistu sambhavābhiprāyā | tena pūrvāṣāḍhāyutāpi

mahāṣṭamyeva -

mūlaṛkṣasamāyuktā pūjanīyā prayatnataḥ |

mūlābhāve'pi kartavyā yadi syāttoyasaṃyutā ||

iti vacanāt | toyaṃ pūrvāṣāḍhā | asyā eva nakṣatradvayānyatarayoge

mahānavamītyapi saṃjñāntaram | taduktaṃ nṛsiṃhaprāsāde -

āśvayukśuklapatre tu yāṣṭamī mūlasaṃyutā |

pūrvayāṣāḍhayā sārdhamṛkṣadvayayutāpi vā ||

sā mahānavamī nāma trailokye'pi sudurlabhā |

iti | bhaviṣyottare'pi -

kanyāgate savitari śuklapakṣe'ṣṭamīyutā |

mūlanakṣatrasaṃyuktā sā mahānavamī smṛtā ||

iti | viśvarūpācāryairapi -

āśvayukśuklapakṣe tu yāṣṭamī mūlasaṃyutā |

yadi syādravividdhāpi sā mahānavamī smṛtā ||

iti | atrāṣṭamīmūlābhyāṃ saṃyutā yā tithiḥ sā mahānavamīti

vyākhyayā navamyeva mahānavamītyartha iti kecit | taduktaṃ

bhaviṣyottarādivacanavirodhādanādeyam |

saptamīvedhabodhakaravividdhāpadasya

Page 369: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ravivāsarayuktetyarthavarṇanāpatteśca | anayośca parasparaviddhatvamapi

praśastam | taduktaṃ viṣṇudharmottare -

aṣṭamyā navamī yuktā navamyā cāṣṭamī yutā |

ardhanārīśvaraprāyā umāmāheśvarī tithiḥ ||

iti | bhojarājīye'pi -

aṣṭamyāṃ pūjayedrudro navamyāṃ śaktirijyate |

umāyā navamī proktā harasya tithiraṣṭamī ||

dvayoryoge mahāpuṇyā umāmāheśvarītithiḥ |

tatraiva saptamīvedhābhāvo navamīviddhāṣṭamīgrahaṇe heturuktaḥ -

na divā na niśāpi ca viṣṭihatā na ca saptami śalyalavopahatā |

yadivāṣṭamiśeṣabhavā navamī vibudhairapi pūjyatamā navamī ||

iti | viṣṭyā saptamiśalyalavena copahatā na kāryā | aṣṭamīśeṣe navamī

cetsurāṇāmapi pūjyā avamī ca na bhavatītyarthaḥ | ayameva prakāro

vāsantanavarātrāṣṭamīnavamyornirṇaye'pi | navarātrapradīpe

tathābhidhānāt | viśvarūpācāryairapi navarātradvayaṃ prakamya -

aṣṭamīnavamīyugme śivakṣetre mahotsavaḥ |

śivaśaktyoḥ sāmarasyātpakṣayorubhayorapi ||

ityukteḥ | śārado vāsantaśceti navarātrasya dvau pakṣau tayorubhayorapīti

tadarthāt | aṣṭamyāṃ ca devīpūjoktā devīpurāṇe -

āśvayukśuklanavamī tvaṣṭamī mūlasaṃyutā |

sā mahānavamī tasyāṃ jaganmātaramarcayet ||

iti | navamyāṃ coktā bhaviṣyottarapurāṇe -

navamyāṃ śrīsamāyuktā devaiḥ sarvaiḥ supūjitā |

jaghāna mahiṣaṃ duṣṭamavadhyaṃ devatādibhiḥ ||

labdhvābhiṣekaṃ varadā śukle cāśvayujasya tu |

tasmātsā tatra sampūjyā navamyāṃ caṇḍikā budhaiḥ ||

Page 370: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mahattvaṃ hi yataḥ prāptā atra devī sarasvatī |

ato'rthaṃ mahatī proktā navamīyaṃ sadā budhaiḥ ||

iti | iyaṃ ca pūjā niśītha eva |

āśvine māsi meghānte mahiṣāsuramardinīm |

devīṃ ca pūjayitvā ye ardharātre'ṣṭamīṣu ca ||

iti devīpurāṇāt | śaktirahasye'pi -

kanyāsaṃsthe ravāvīśāṃ śuklāṣṭamyāṃ prapūjayet |

sopavāso niśārdhe tu mahāvibhavavistaraiḥ ||

iti | viśvarūpācāryairapi -

aṣṭamīrātrimāsādya pūjāṃ gṛhṇāti pārvatī |

niśārdhe pūjitā devī vaiṣṇavī pāpanāśinī ||

tasmātsarvaprayatnena hyaṣṭamyāṃ niśi pūjayet |

iti | yattu bhaviṣyottare -

tatrāṣṭamyāṃ bhadrakālī dakṣayajñavināśinī |

prādurbhūtā mahāghorā yoginīkoṭibhiḥ saha ||

ato'rthaṃ pūjanīyā sā tasminnahani mānavaiḥ |

iti vacanaṃ tatrāhaḥpadamahorātraparam | etadbalādaṣṭamyāmahanyeva

pūjanamiti tvandhānāṃ pralāpaḥ | navamyāṃ tu divaiva

pūjayedityapyāhuḥ | idañca pūjādvayaṃ pratyekamutpannamapi

parasparasāpekṣameva phalajanakam |

aṣṭamyāṃ ca navamyāṃ ca jaganmātaramambikām |

pūjayitvāśvine māsi viśoko jāyate naraḥ ||

iti bhaviṣyottaravacanenaikaprayogatāsūcanāt | aṣṭamīnavamīyugme iti

pūrvoktavacanācca | ata eva navarātrātkarmāntaramidamiti siddhāntaḥ |

asyāṃ ca pūjāyāṃ sarvajātīyānāmadhikāraḥ |

Page 371: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

taduktametatkarmopakrama eva bhaviṣyottare -

pūjanīyā janairdevī sthāne ne sthāpure pure |

gṛhe gṛhe śaktiparairgrāme grāme vane vane ||

snātaiḥ pramuditairhvaṣṭairbrāhmaṇaiḥ kṣatriyairviśaiḥ |

śūdrairbhaktiyutairmlecchairanyaiśca bhuvi mānavaiḥ |

strībhiśca kuru śārdūla tadvidhānamidaṃ śṛṇu ||

ityādi | śaktiparaiścaṇḍīparāyaṇaiḥ | mlecchaiḥ

śabarakirātapulindādibhiḥ | anyairanulomapratilomajaiḥ | parantu

svakulācāramanurudhyaiva pūjayet | taduktaṃ vratakhaṇḍe -

yasya yasya hi yā devī kulamārgeṇa saṃsthitā |

tena tena ca sā pūjyā baligandhānulepanaiḥ || naivedyairvividhaiścaiva pūjayetkulamātaram ||

iti | nanvevaṃ nirṇītāyāmapi mahānavamyāṃ tasya śabdasya

kālaparatvena prakṛtavidhau kasya kālasya mahānavamīpadenopādānam |

uktarītyāṣṭamīnavamyormahānavamītvāt | yadāpi

darśapūrṇamāsanavarātrādipadavatkarmaparo'yaṃ

mahānavamīśabdastadāṣṭamīnavamī pūjādvayasyaikakarmatve'pi tasya

vāsantaśāradabhedena daividhyātprakṛte kasya karmaṇa upādānam | na

cobhayorapyupādānam | ekadhādhikaraṇe

vaidhapadasyāniyatānekārthaparatāyā nirastatvāditi cet |

atra brūmaḥ mahānavamīśabdasya karmaparatve

ekasyaivāgnihotrasya

sāyaṃprātarbhedenāvṛttivadvasantaśaradbhedenāvṛttimātrāṅgīkāreṇa

anekārthatvābhāvāt | kālaparatve tu catvāro'pi kālā iha vidhau gṛhyante |

ekadhādhikaraṇe hyaniyataikārthakasyaiva nirāso na

punarniyatānekārthakasyetyadoṣāt kathamanyathaikasya

mantrasyānekārtheṣu viniyogaḥ | na ca vidhigatasyaiva padasyānekārthatā

na yukteti paribhāṣāsti | na kalañjaṃ bhakṣayediti vidhivākye'pi

kalañjapadasya bahudhā vyākhyānadarśanāt | āntraparatvena

bhaṅgāparatvena kaṇṭhaśodhakaudhaparatvena ceti |

tasmādyāvajjīvameteṣu caturṣvapi divaseṣu cakramadhye bindusthānaṃ

gacchatīti tādṛśīṃ śrīdevīṃ tripurasundarīṃ yaḥ kaścana bhaktaḥ

svasvakulānusāreṇārdharātre sahasranāmabhiḥ pūjayati tasya

Page 372: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

caturvidhāpi muktiḥ kara eva sthitā | atisulabhetyarthaḥ | tatraikadine'rcakasya

sālokyamātram, dinadvaye cetsārūpyamapi, dinatraye cetsāmīpyamapi,

caturṣvapi divaseṣu cetsāyujyamiti

tāratamyaṃ tu nyāyata eva labhyata iti vivicya noktam | athavā

aṣṭamīnavamītithiyugme kriyamāṇakarmaṇa ekatve'pi

navarātracāturvidhyena mukticāturvidhyaṃ yojyamiti dik || 291 ||

evaṃ pārthakyena bhogamātraphalakānmokṣamātraphalakāṃśca

prayogānuktvā bhogakaivalyobhayaphalakaṃ prayogamāha -

yastu nāmasahasreṇa śukravāre samarcayet |

cakrarāje mahādevīṃ tasya puṇyaphalaṃ śṛṇu || 292 ||

yastunāmeti tribhiḥ | nāmnāṃ sahasreṇetyekaṃ padam | nāmeti

prasiddhyarthakamavyayaṃ vā | sahasrapadameva

prakaraṇānnāmasahasraparamityapi suvacam | śukravāre pratiśukravāraṃ

yāvajjīvārthakapadānuvṛttyā tathaiva paryavasānāt || 292 ||

sarvānkāmānavāpyeha sarvasaubhāgyasaṃyutaḥ |

putrapautrādisaṃyukto bhuktvā bhogānyathepsitān || 293 ||

iha bhūloka eva | tenaitajjanyapuṇyasyātyutkaṭatvaṃ sūcitam |

atyutkaṭaiḥ puṇyapāpairihaiva phalamaśnuta iti vacanāt | sarvaiḥ

santatisampattyārogyavidyābalādirūpaiḥ saubhāgyaiḥ samyagyutaḥ |

putrapautrādītyādipadena naptrādibandhubhṛtyāptaparigrahaḥ |

sarvasaubhāgyapadenaiva siddhe punareteṣāṃ grahaṇaṃ bhogakriyāṃprati

sāhityena kartṛtvadyotanārtham | putrādibhiḥ saha bhogānbhuktvetyarthaḥ || 293 ||

ante śrīlalitādevyāḥ sāyujyamatidurlabham |

prārthanīyaṃ śivādyaiśca prāpnotyeva na saṃśayaḥ || 294 ||

ante dehapātottaram | devayānamārgeṇa gatveti śeṣaḥ |

sāyujyātidurlabhatvaviśeṣaṇatvaṃ kaivalyatvadyotakam | śivādyaiḥ

prārthanīyamiti tu brahmaṇā saha muktiriti dhvanayitum | tathā ca kaurme -

brahmaṇā saha te sarve samprāpte pratisañcare |

Page 373: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

parasyānte kṛtātmānaḥ praviśanti paraṃ padam ||

iti | atra parasyetiśabdo brahmāyuḥ paraḥ |

brahmaṇaḥ pūrṇamāyuryadvarṣāṇāṃ śatakaṃ matam |

tatparaṃ nāma tasyārdhaṃ parārdhamabhidhīyate ||

iti vacanāt | etadanusāreṇa prakṛte'pyantapadasya parasyānta iti vyākhyāpi

yujyate | tāvatparyantaṃ mokṣe vilambasyādoṣatvāt |

bhogamokṣobhayaphalake prayoge

aihikabhogottaramāmuṣmikabhogasyāvaśyakatvāt |

ata eva bhogānitipadamapyaihikāmuṣmikabhogadvayaparaṃ vyākhyeyam |

tādṛśadvividhabhogayoreva putrādisāhityaṃ na punarmokṣe'pi

svasvarūpamātrāvasthānarūpe tasmiṃstadasambhavāditi mantavyam || 294

||

idānīmīdṛśaphalāpekṣayādhikasyābhāvādasminneva phale

pūrvasmādalpadinasādhyaṃ prayogāntaramāha -

yaḥ sahasraṃ brāhmaṇānāmebhirnāmasahasrakaiḥ |

samarcya bhojayedbhaktyā pāyasāpūpaṣaḍrasaiḥ || 295 ||

yaḥ sahasramiti | dvābhyām | iha yāvajjīvapadāderanuvṛttiḥ | evaṃ

yaḥ kurute bhaktyā janmamadhye sakṛnnara ityādibhiścodakataḥ

prāptairvidhibhireva nirākāṅkṣīkṛtavān | brāhmaṇānāṃ

vidyāviduṣāmeva nānyeṣām | tadadhīte tadvedeti brahmapadādaṇi tathaiva

siddheḥ | pāyasaṃ payobahulamatyalpataṇḍulakaṃ paramānnam | apūpāḥ

piṣṭavikārāḥ pūrikādayo bahuvidhāḥ

bhojanakutūhalādisūdaśāstrīyagrantheṣu vivicya varṇitāḥ ṣaṭsaṃkhyā

rasā yeṣu taiḥ sitānimbvādibhistanmiśritairanyaiśca padārthaiḥ |

tiktasyāpi kāravellaphalāderbhakṣaṇīyatvātṣaḍrasairityuktam || 295 ||

tasmai prīṇāti lalitā svasāmrājyaṃ prayacchati |

svasya sāmrājyamatyantābhedaḥ kaivalyamityarthaḥ | idañca

jagadvyāpāravarjaṃ

prakaraṇādasannihitatvāccetyaupaniṣadānāmadhikaraṇamanurudhyoktam |

vastutastu sāmrājyaśabdo jagadvyāpārasyaiva rūḍhyābhidhāyakaḥ

Page 374: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tatpradatvameva ceha vivakṣitam, śrutahānāśrutakalpanayorabhāvāt | ata

eva pūrvaprayogādetasya phalādhikyamapi | vidyāviduṣāṃ

brāhmaṇānāṃ sahasrasyāśīrāśerīdṛśameva hi phalaṃ yogyaṃ bhavati

| na caivaṃ satyanekairbhaktairyaugapadyenedṛśaprayogānuṣṭhāne

sarveṣāmekasminkāla eva jagadvyāpāre svātantryasyāvaśyakatayā

parasparavaimatyājjagadvilopāpattiriti tadadhikaraṇokto doṣaḥ prasajyata iti

bhetavyam | sṛjyamānaprāṇikarmānusāreṇaiva bhagavataḥ pravṛttiriti

tairevāṅgīkārāt | anyathā vaiṣamyanairghṛṇyāpatteraparihāryatvāt |

tathā ca brahmasūtram vaiṣamyanairghṛṇye na sāpekṣatvāttathāhi

darśayatīti | tataśca karmānusāreṇa jāyamānā pravṛttirbahūnāṃ

samanaskānāmapyekarūpaiva sambhavedati na vaimatyam | na ca

parasparecchānusāreṇa vyāpriyamāṇānāṃ svātantryabhaṅgaḥ |

svecchānusāripravṛttimattvarūpasvātantryasya sarveṣvavighātāt | ata eva

vāsiṣṭharāmāyaṇe kundadantopākhyāne māthurāṇāmaṣṭānāṃ

bhrātṝṇāṃ saptadvīpāyā ekasyā eva bhuvo

yugapadādhipatyamambāvaralabdhaṃ varṇitaṃ saṅgacchate |

sṛjyamānaprāṇikarmānusāreṇāpatata ārthikasyecchāsaṃvādasya

tadavighātakatvāt | na ceśvarasya svābhāvikaṃ jagatsāmrājyaṃ na

śakrādipadavatkarmajanyamiti kathamanyasya svabhāvo'nyaṃ gacchediti

vācyam | īśvarasya

svābhāvikamapyanyasya karmajanyamityaṅgīkāre bhādhakābhāvāt |

sālokyādiphaleṣu tathādṛṣṭatvācca | etena nityasiddhamīśvaraṃ

prakṛtyaiva jagadutpattyāderāmnānāttantropāsakānāmasannihitatvānna

jagadvyāpārakartṛtvaṃ sambhavatīti parāstam |

upāsakānāmadhikārasyāgantukatvena

nityasiddhādhikārakathanaprakaraṇe prakṛtatvātsannihitatvayoryuktatvāt |

śrūyate copāsakānāṃ sāmrājyam āpnoti svārājyam | sarvamasmai

devā balimāvahanti | teṣāṃ sarveṣu lokeṣu kāmacāro

bhavatītyādiśrutiṣu | na caitatsāvagrahasāmrājyaparam, saṅkoce

mānābhāvāt | na ca āpnoti manasaspatimityuttaraśrutyeśvarasya

prāptavyatvena pariśeṣa eva pramāṇamiti vācyam |

svārājyarūpeśvarāsādhāraṇadharmaprāptau satyāmabhedena

dharmiprāptireva bhavatītyāśayena tasyā api śruterasmadanukūlatvāt |

evaṃ vākpatiścakṣuṣpatiḥ śrotrapatirvijñānapatirbhavatītyādayaḥ

śrutayaḥ sarvā apyatraivānukūlā naupaniṣadānām | spaṣṭameva

cātharvaṇaśaunakaśākhīyā upāsakasya

viśvasṛṣṭyādividhāyakatvamāmananti | sarvaṃ sarvasya jagato vidhātā

Page 375: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

bhartā hartā viśvarūpatvametīti | atha tādṛśa upāsakadhaureya

īśvarādbhidyate na vā | bhavanmate'pi sāyujyākhyāṃ caturthīṃ muktiṃ

gataḥ kaivalyākhyāṃ pañcamīṃ muktiṃ prepsurbhidyate na vā | na

cāsmanmate tasya jagadvyāpārābhāvena tatsattvāsattvābhyāṃ bheda iti

vācyam | asmanmate'pi jagadvyāpāravattvepi

samanaskatvā'manaskatvābhyāṃ bhedasambhavāt | na

coktātharvaṇamantraprathamārdharce parisrutā haviṣā [pā] vitena

prasaṅkoce | galite vaimanaska ityatra vimanaskatvoktirūpāsakasyocyata iti

vācyam | saṅgakoce pragalite satītyuktyā ghṛṇā śaṅkā bhayaṃ

lajjetyādikulārṇavoktapāśāṣṭakasya

cittavṛttiviśeṣarūpasyānudayaprayuktatvena taduktergauṇatvāt | yacca

bhogāmātrasāmya liṅgācceti sūtre taiḥ śrutirupanyasyate tathaitāṃ

devatāṃ sarvāṇi bhūtānyavantyevaṃvidaṃ sarvāṇi bhūtānyavanti te no

etasyai devatāyai sāyujyaṃ salokatāṃ jayatīti, sāpi bhedavyapadeśaparā

satyuktamarthameva sādhayati | kiñca adhikāraḥ sukhasādhanaṃ na vā |

antye sarvalokānāṃ svargādyadhikārasādhanībhūteṣu karmasu

pravṛttyanāpattiḥ | ādye jagadvyāpārasyāpyadhikāratvāviśeṣeṇa

sukhasākṣātkārarūpabhogamātrasāmyādeva

liṅgānniravagrahamevaiśvaryamupāsakasya siddhyatīti kathaṃ tena hetunā

tadabhāvaḥ sādhyata iti vicārayatarām | na caiko'dhikāraḥ kathaṃ

yugapadbahūnāmupakārāya syāditi vācyam | satrayāge ekasyaiva

prakṣepasya bahuyajamānopakārakatvasya ekasyaiva brahmalokasya

yugapadanekopāsakopakāratāyāśca darśanāt | na ceyaṃ

ṣaṣṭhīmuktirāpadyateti vācyam | iṣṭatvāt | yuktaṃ caitat |

sālokyādisāyujyāntamuktiṣūttarottarotkarṣavattaduttarabhūmikārūpatve

na kaivalyānantarapūrvatvena cāsyā nyāyasiddhatvāt | nanu pañcavidhā

muktiriti tāntrikavyavahārasya kā gatiriti cet | sūtasaṃhitādiṣu

muktiścaturvidhā jñeyetyādivyavahārāṇāṃ bhavanmate yā gatiḥ saiva

kaivalyasāyujyayoḥ | avāntarabhedāvivakṣayeti cet

sāvagrahaniravagrahayorapi

tadavivakṣayeti tulyam | tasmātsiddhamupāsakānāṃ

sṛṣṭisthitilayakartṛtvam | ata eva śaivatantre

cittasthitivaccharīrakaraṇabāhyeṣviti sūtre vārtikakārairuktam -

evaṃ svānandarūpasya śaktiḥ svātantryalakṣaṇā |

yatheṣṭaṃ bhāvanirmāṇakāraṇībhavati sphuṭam ||

Page 376: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | sthitilayau iti sūtre'pyevam | svaśaktipracayo viśvamiti sūtre'pi -

śaktayo'sya jagatsarvaṃ śaktimāṃstu maheśvaraḥ |

ityāgamadiśā viśvaṃ svaśaktipracayo yathā ||

śivasya tatsamasyāpi tathāsya parayoginaḥ |

tatsarvamabhipretyāha -

na tasya durlabhaṃ vastu triṣu lokeṣu vidyate || 296 ||

na tasyeti | upaniṣaduktasarvottamopāsanāśīlasyāpi

saṃkalpādevāsya pitaraḥ

samuttiṣṭhantītyādyuccāvacaphalabhogino'pyekaṃ durlabhaṃ vastu

jagatsāmrājyaṃ vedāntināmāśāsyamavaśiṣyata eva asya tu tadapi

sulabhamevetyarthaḥ | ata evātirahasyatvādetaditikartavyatā naitatprakaraṇe

nirdiṣṭā apitu triśatabhojanaprakaraṇa eva dharmānkathayitvā teṣāmiha

vācaniko'tideśaḥ kṛtaḥ | taduktaṃ tatprakaraṇa eva brahmāṇḍapurāṇe -

rahasyanāmasrāhasrabhojane'pyevameva hi |

ādau nityābaliṃ kuryātpaścādbrāhmaṇabhojanam ||

iti | asyārthaḥ- pūrvaṃ nityābalitriśatabhojanākhyakarmaṇoryathā

paurvāparyamuktam evameva nityābalisahasrabhojanayorapīti | atredaṃ

vicāryate- evaṃ hi brahmāṇḍapurāṇe smaryate-

mahāṣoḍaśikārūpānviprānādau tu bhojayediti

ṣoḍaśabrāhmaṇabhojanātmakaṃ karma vidhāya abhyaktāngandhatailena

snātānuṣṇena vāriṇetyādinā ca taditikartavyatāṃ pratipādya evaṃ

nityābaliṃ kuryādādau brāhmaṇabhojanamiti vacanenāsya karmaṇo

nityābaliriti saṃjñāṃ pradarśya triśatairnāmabhiḥ

paścādbrāhmaṇānkramaśo'rcayediti triśatabhojanākhyaṃ karmāntaraṃ

vidhāya tatpaścāt tailābhyaṅgādikaṃ dadyādvibhave sati bhaktita

ityādinā coccāvacānyaṅgāni vidhāyaḥ -

evaṃ yaḥ kurute bhaktyā janmamadhye sakṛnnaraḥ |

tasyaiva janma saphalaṃ muktistasya kare sthitā ||

iti phalavidhipūrvakamupasaṃhṛtam | tatra saṃśayaḥ kiṃ

nityābalitriśatabhojane samapradhāne uttaratriśatabhojanasya

Page 377: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nityābaliraṅgamiti | yadi samapradhānyaṃ tadā prakṛtau

kālārthasayogamātrārthakādādipadādanaṅgasya triśatabhojanavikāre

sahasrabhojane nityābaleragnīṣomīyavikāreṣvāgneyayāgasyeva

nātideśaḥ | aṅgāṅgibhāve tu bhavatyatideśa iti |

tatra pūrvapakṣaḥ

śrutiliṅgāderaṅgatābodhakasyādarśanātsamaprādhānyameva

dvayorvaktavyam | na ca evaṃ nityābaliṃ kuryādādau brāhmaṇabhojanam |

triśatairnāmabhiḥ paścāditi paurvāparyavidhānāt vājapeyeneṣṭvā

bṛhaspatisavena yajetetyatrevāṅgāṅgibhāvasiddhiriti vācyam |

vājapeyasya phalavattvena prādhānyāttatprakaraṇe paṭhitasya

bṛhaspatisavasya tadaṅgatva sambhave'pi prakṛte dvayorapi

phalasaṃyogābhāvena prakaraṇino niścayābhāvenāṅgāṅgibhāve

vinigamanāvirahāt viśvajinnyāyena

phalakalpanasyobhayorapyākāṅkṣāviśeṣeṇa tulyatayā

darśapūrṇamāsābhyāmiṣṭvā somena yajetetivatkālārthasyeva

saṃyogasya siddheḥ | na ca evaṃ yaḥ kurute bhaktyeti vākyena

triśatabhojanena vidherānantaryātphalavattve bodhite nityābaleḥ

phalavadaphalanyāyena nāmanahomānāmivāṅgasiddhiriti vācyam | tatra hi

vaiśvadevīṃ sāṃgrahiṇīṃ nirvapedgrāmakāma ityutpattividhāveva

phalaśravaṇena sāṃgrahaṇyā āmanahomāṅgītvasīddhāvapi prakṛte

bhinnavākyopāttasya

phalasyākāṅkṣāvaśādvākyaikavākyatayānvayasya

vaktavyatayobhayorapyākāṅkṣāvaśātphalasambandhasiddheḥ | evaṃ yaḥ kuruta itytraivapadenobhayoranuvādasambhavāt

ānantaryasyobhayākāṅkṣāto durbalatvāt

vācaḥkramavartitvenāvarjanīyatvācca | ata evoktaṃ ānantaryamacodaneti |

kiñca nityābaliprakaraṇe vihitānāṃ

gandhatailābhyaṅgādipāyasaphalādinivedanāntānāmaṅgānāma-

nuvādena vibhavaparatvena vyavasthāvidhistriśatabhojanaprakaraṇe

śrūyamāṇaḥ paro vādasāpekṣa iti tannirvāhāyānayoḥ

prakṛtivikṛtibhāvakalpanayā nityābalidharmāṇāṃ

triśatabhojane'tideśovaktavyaḥ | tena prākṛtānāṃ

kāmeśvaryādināmnāṃ vaikṛtaiḥ kakārarūpādināmabhiḥ

śaranyāyena bādho'pi saṅgacchate | aṅgasya hi pradhānaṃ prati

prakṛtitvamasambhavi bhāvanāyāṃ hi bhāvyānvayottaraṃ

kāraṇānvayastataḥ kathaṃbhāvākāṅkṣāyāṃ dharmāṇāmanvaya iti

bhāvyanvayātpāścātyo'ṅgatvanirṇayastatopi paścādatideśaḥ aṅgaṃ

sadatidiśyata iti nyāyāditi sthitiḥ | tataśca

Page 378: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

triśatabhojanakaraṇakabhāvanāyāṃ bhāvyakaraṇayoranvayottaraṃ

tṛtīyakṣaṇe kathaṃbhāvākāṅkṣākāla eva nityābaleraṅgatvaṃ vadatā

bhāvyākāṅkṣā vaktavyā | taduttarakṣaṇe parasparākāṅkṣālakṣaṇena

prakaraṇenobhayoraṅgāṅgibhāve siddhe triśatabhojanabhāvanāyā

nirākāṅkṣātvāttato'pi paścāttānānāṃ nityābalyaṅgānāṃ kathaṃ

pradhāne'tideśasiddhiḥ | nahi pratyekaṃ

svasvavākyeṃ'śatraparipūrṇayoḥ paurṇamāsīvaimṛdhayoriva

vākyāntareṇāṅgāṅgibhāvabodhastādṛśavākyādarśanāt |

prakaraṇādaṅgāṅgibhāvasya tūktarītyā sambhavāt | na ca

triśatabhojanavikṛtau sahasrabhojane'tideśalliṅgādevāṅgatvasiddhiriti

vācyam |

liṅgadarśanamātranirṇayasyānirṇāyakatvāt | sahasrabhojana iti saptamyā

tatra jayānjuhuyāditivadaṅgitvabodhakatayānyatra pradhānasyāpi

nityabalestāvanmātraṃ pratyevāṅgatvamiti

bodhanenāpyatideśavākyopapatteśca bṛhaspatisave tathā darśanāt |

iyāṃstu viśeṣaḥ tatra prakaraṇāntarādbhedaḥ | atra tu

triśatīprakaraṇa eva dūrasthānuvādena

dvādaśopasattvavannityābaleraṅgatvavidhānāt sannidhau tvavibhāgāditi

nyāyena na bheda iti | tasmānnityābalitriśatabhojanayoḥ samaprādhānyameveti | siddhāntastu phalavidhivākyasya nityābalivākyena

sahānvayastūbhayākāṅkṣāmātrādvaktavyaḥ | triśatabhojanavākyena tu

sahānantaryeṇobhayākāṅkṣayā ceti jhaḍiti tenaiva sahānvaye nityābaleḥ phalavadaphalanyāyena pradhānopakārakatvenaiva

bhāvyākāṅkṣānivṛtau na phalavākyenānvaya iti prakaraṇiniścayo

nirābādhaḥ | evaṃ ca nāmatriśatīprakaraṇe

kāmeśvaryādināmāntarāṇāṃ prayogakathanasyāsamañcasatāpi

nirastā bhavati | na ca nityābalestriśatabhojanaprati

prakṛtitvamapyāvaśyakam | tailābhyaṅgādikaṃ dadyādvibhave sati

bhaktita iti vākye tailābhyaṅgādereva triśatabhojanāṅgatvena vidheyatvāt

| abhyaktānāndhataileneyādi vākyānāṃ

tvavāntaraprakaraṇānnityābalyaṅgatvenaiva vidhāyakatayā tadanuvādena

vibhavaparatvena vyavasthāmātravidhāyakatvāṅgīkāre

triśatabrāhmaṇānāṃ tailābhyaṅgāderanāpatteḥ prāpakābhāvāt

vyavasthāyāḥ purovādānusāreṇa nityābalāveva siddheḥ | na ca codaktaḥ

prāptiḥ prakṛtivikṛtibhāvasyādhunāpyasiddheḥ | etadbalādeva sādhane

tvanyonyāśrayaḥ | na caivaṃ vibhavavākye'bhyaṅgavidhistadanuvādena

vyavasthāvidhi śceti vākyabhedaḥ | ākhyātānāmarthaṃ bruvatāṃ

Page 379: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śaktiḥ sahakāriṇīti nyāyena vibhave satyeva tatsāmarthyasya

nyāyalabhyatayā tadaṃśe'nuvādāt | kāmye'pi yathāśaktyupabandhasya

tāntrikaiḥ phalatāratamyavidhayā svīkārāt |

prakṛtivikṛtibhāvasvīkāre'pi vā na prākaraṇimakaṅgatvaṃ brūmaḥ |

yenoktarītyā virodha āpadyeta | api tvādipaścādvākyenaivāṅgatvaṃ

vaimṛdhapūrṇamāsayoriva vidhīyate ityadoṣaḥ |

tasmānnityābalistriśatabhojanaṃ pratyaṅgameveti | na caivamatideśavākya

evamevetyanenaiva sarvāṅgātideśe siddhe punaḥ ādau nityābaliṃ

kuryāditi vākyavaiyarthyam | evaṃ padasya

sannihitatailābhyaṅgādisannipatyopakārakāṅgamātraparatvabhramanirāsa

aya tadvivaraṇārthatvāditi dik |

atrāyaṃ prayogavidhiḥ prāṇānāyamya deśakālau saṃkīrtya

śrīmahātrisurasundarīprītyarthamamukasaṃkhyākairdivasai

rahasyasahasranāmabhiḥ sahasrabrāhmaṇānpūjayanbhojayiṣye

tatpūrvāṅgatvena nityabaliṃ ca kariṣya iti saṃkalpya puṇyāhaṃ

vācayitvā ṣoḍaśabrāhmaṇānnimantrayet | teṣvāgateṣu

pādānprakṣālya gandhatailenonābhyajyoṣṇodakaiḥ

snapayitvāsaneṣūpaveśya tilakeṣu

dhṛteṣu dvitārābhirnamontaiḥ kāmeśvaryantaiḥ

kāmeśvaryāditripurasundaryantaiścaturthyantairnāmabhirjāteṣu

ṣoḍaśamantreṣvekaikena mantreṇaikaikasminbrāhmaṇe ekaikāṃ

tithinityāmāvāhya ṣoḍaśopacāraiḥ padārthānusamayarītyā pūjayet |

yathā prathamabrāhmaṇe hrīṃśrīṃkāmeśvaryai namaḥ kāmeśvarī

pratipattithinityāmāvāhayāmi sthāpayāmi pūjayāmi tarpayāmi namaḥ

ityakṣatān śirasi nikṣipya dvītyabrāhmaṇe hrīṃśrīṃbhagamālinyai

namaḥ bhagamālinīṃ dvitīyātithinityāmāvāhayāmi sthāpayāmi

pūjayāmi tarpayāmi namaḥ ityakṣatānnikṣipya

tṛtīyādiṣoḍaśānteṣvevameva nityaklinnāṃ bheruṇḍāṃ vahnivāsinīṃ

vajreśvarīṃ śivadūṃ tvaritāṃ kulasundarīṃ nityāṃ nīlapatākāṃ

vijayāṃ sarvamaṅgalāṃ jvālāmālinīṃ citrāṃ tripurasundarīṃ ca

prāksaṃsthamudaksaṃsthaṃ vāvāhya punaranenaiva

pravṛttikrameṇāsanapādyārghyācamanasnānāni kalpayitvā

vadanābharaṇe pratyakṣe dattvā saṃskṛtaiḥ sahetukaiḥ santarpya

gandhapuṣpadhūpadīpāndatvā

sūpāpūpaśarkarājyapāyasaphalādibhirviśeṣānnairbhojayitvā

tāmbūladakṣiṇānamaskāraprārthanāvisarjanāni kuryāt |

āsanādisarvopacāreṣvapyādau dvitāraṃ tatastattanmantrāstadante

Page 380: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tattannāmāni caturthīnamontāni tata āsanaṃ samarpayāmi nama

ityākārakāḥ karaṇamantrā ūhanīyāḥ | atra

tailābhyaṅgādikamāvaśyakam | iti nityābaliḥ |

athaḥ dvitīye tṛtīyādau vā divase'pyevameva sahasraṃ

brāhmaṇānbhojayet | hrīṃśrīṃśrīmātrenamaḥ

hrīṃśrīṃśrīmahārājñyainamaḥ ityādayo mantrāḥ |

śrīmātaramāvāhayāmītyādirāvāhane mantraśeṣaḥ | āsanaṃ

samarpayāmi nama ityādaya āsanādiṣu yathāliṅga mantraśeṣāḥ |

tailābhyaṅgādikaṃ vibhavaśālināmāvaśyakam anyeṣāṃ tu

yathāśaktīti viśeṣaḥ | pūjārambhe pūrvabhāgasya

samāptāvuttarabhāgasya ca pāṭhādikaṃ pūrvavadeva, parantu

padārthānusamayo'pi pratiśataṃ pratipañcāśadvā prakārāntareṇa vā |

saukaryāya tarpaṇāntānpuṣpāntānvopacārānpravṛttikrameṇa dattvā

dhūpadīpānsahasrebhyo dadyādityapi yujyate |

aśvapratigrahanimittakavāruṇacatuḥkapālapuroḍāśabāhulye tathā

darśanāt | sahasrasaṃkhyākānāṃ brāhmaṇānāṃ yugapadalābhe tu

labdhamātrāneva tānbahubhirdinairbhojayansaṃkhyāṃ pūrayet |

saṃkhyāyāḥ pṛthaktvaniveśitvāvirodhasya

sahasrabhojanakhaṇḍavyākhyāne'smābhiḥ samarthitatvāt

tatsamāptiparyantaṃ svayaṃ niyamavānbhavet | yattu prakṛtau smaryate -

śuklapratipadārabhya paurṇamāsyavadhi kramāt |

divase divase viprā bhojyā viṃśatisaṃkhyayā ||

daśabhiḥ pañcabhirvāpi tribhirekena vā dinaiḥ |

triṃśatṣaṣṭiḥ śataṃ viprāḥ sambhojyāstriśataṃ kramāt ||

iti | tatra brāhmaṇānāṃ triśatyā yugapallābhe'pi pratyahaṃ

viṃśatisaṃkhyānāmeva bhojanaṃ mukhyaḥ kalpaḥ |

pañcadaśyāmekaikākṣarasyaikaikatithinityāsvarūpatvenaikekākṣaraghaṭi

tānāṃ viṃśatināmnāmapi tattaddevatākatvena tattattithāveva

tattaddevatāpūjanasya yuktatvāt | pañcadaśadinaparyantaṃ

svasyāvakāśābhāve santyanye'nukalpāḥ | evaṃ ca

sahasranāmasvakṣarakramābhāvena katipayeṣāṃ

tattattithinityādevatākatve mānābhāvena prākṛtamukhyakalpe prayojakasya

tithyakṣaradaivataikyasya vikṛtāvabhāvāttatprayuktasya pañcadaśabhireva

dinaiḥ karmasamāptirūpasya niyamasyātideśo na bhavati | ata eva saurye

carau kapālaprayojakapuroḍāśasyābhāvānna kapālānāmatideśaḥ |

Page 381: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tasmādiha satisambhave prayogavidhervilambāsahiṣṇutayaikasminnevāhani

sahasrabhojanaṃ mukhyaḥ kalpaḥ | anukalpeṣu prākṛtau daśabhiḥ

pañcabhirityanenaiva siddhe triṃśatṣaṣṭiriti punarvacanasya

nyūnādhikasaṃkhyāparisaṃkhyārthakatvātpratyahaṃ samasaṃkhyā eva

brāhmaṇā bhojayitavyā ityaṃśasya

vidhitsitatvāvagamenārthikatvābhāvādatideśe siddhe tridinapakṣasya

sādyaskasārasvatasatrayoragni cayanasyevāsambhavādbādhaḥ |

śatabrāhmaṇānāmapyalābhe tu yathāsambhāṃ viṃśatidinādipakṣāḥ

prākṛtāvanuktā api nyāyata evoktaniyamāvirodhena labhyanta iti

yathāyathaṃ pūrvottaratantrapāradṛśvabhirūhanīyam | atra

baudhāyanasūtroktasahasrabhojanetikartavyatā samuccīyata iti tu

tadvyākhyāyāmeva nirṇītamasmābhiḥ || 296 ||

evaṃ pañcatriṃśatā ślokaiḥ puruṣārthapradāyakatvadarśanena

rahasyatamatvavivecane samāpte kramaprāptaṃ idaṃ viśeṣācchrīdevyāḥ

stotraṃ prītividhāyakamityuktamarthaṃ vivecayati -

niṣkāmaḥ kīrtayedyastu nāmasāhasramuttamam |

brahmajñanamavāpnoti yena mucyeta bandhanāt || 297 ||

niṣkāma iti | niṣkāmaḥ viṣayakāmanārahitaḥ | brahmajñānaṃ

jīvabrahmaṇorabhedabhramanivartakaṃ

mahāvākyajanyamātmamātraviṣayakaṃ nirvikalpākhyaṃ

caramavṛttirūpamanubhavātmakaṃ jñānam, yena prāptena jñānena

bandhanādanādisiddhāhantāmamatādirūpavāsanājālānmucyate | ayaṃ

bhāvaḥ- nāmakīrtanasya nityaprayogārambhe

upāttaduritakṣayārthamityullekhasya sthāne yadi

śrītripurasundarīprītyarthamityullikhyeta tāvataiva brahmajñānalābha iti |

na ca kāmanollekhe kathaṃ niṣkāmaprayogateti vācyam |

viṣayakāmanollekha eva sakāmatvavyavahārāt | ata eva śiṣṭānāṃ

parameśvaraprītyarthamityullikhite karmaṇi niṣkāmatvavyavahāraḥ |

duritaharaprayogasya tvanena prasaṅgātsiddhiḥ | śrīmātuḥ prītaye

nāmasahasraṃ yastu kīrtayedityanuktvā niṣkāma

ityukterīdṛśaprayogaśīlaḥ kadāpi viṣayakāmaprayogaṃ na kuryāditi

dhvananāya | taduktam nityanaimittikaireva kurvāṇo duritakṣayamiti || 297 ||

nanu niṣkāmaprayogaśīlasyāpi pramādādibhiḥ sakāmaprayoge pravṛttau

kiṃ syādata āha -

Page 382: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

dhanārthī dhanamāpnoti yaśo'rthī prāpnuyādyaśaḥ |

vidyārthī cāpnuyādvidyāṃ nāmasāhasrakīrtanāt || 298 ||

dhanārthīti | vidyārthī vedaśāstrādyaparimitavidyākāmaḥ na tu

śrīvidyākāmaḥ | tatprāpteḥ pūrvamatrādhikārābhāvenānadhikariṇā

kṛtasyāpi prayogasyākṛtatvena niṣphalatvāt pratyutānarthasmaraṇācca |

viṣayakāmanāsāmānyābhāvo hi niṣkāmatvam | madhye

viṣayakāmanāyāḥ sakṛdapyudaye tu niṣkāmatvameva vyāhanyeta |

buddhicāñcalyenobhayathāpi prayogakaraṇe tu niṣkāmaprayogo'pi

kāmanāyāmevopakṣīṇa iti tattatphalānyevāpnoti na brahmajñānamiti

bhāvaḥ | athavā vidyāśabdo brahmajñānapara eva |

ambāprītyarthamitivadbrahmajñānaprāptyarthamityullekhe'pi tallabhyata

ityarthaḥ | dhanayaśasorgrahaṇaṃ tu dṛṣṭāntārtham | yathā dhanārthī

dhanamāpnotītyādirarthaḥ | etenottarottarotkṛṣṭaphalakaprayogaprastāve

sarvottaraprayogānantaraṃ dhanakāmādiprayogakathanamasamañjasamiti

nirastam || 298 ||

īdṛśamidaṃ stotraṃ yaṃ niṣkāmaprayogamārabhya tataścyuto'pi

na pratyavaiti pratyuta yadyadicchati tattadāpnotyeva | ataḥ kathametena

sadṛśamanyatstotraṃ syādityāha -

nānena sadṛśaṃ stotraṃ bhogamokṣapradaṃ mune |

kīrtanīyamidaṃ tasmādbhogamokṣārthibhirnaraiḥ || 299 ||

nāneneti | bhogaprayogāccyutasya mokṣaṃ mokṣaprayogāccyutasya

bhogamubhayāpekṣasyobhayaṃ tatrāpyādau bhogaṃ paścānmokṣaṃ

pradadātītyarthaḥ | brahmāṇḍapurāṇe'pyuktam -

tasmādaśeṣalokānāṃ tripurārādhanaṃ vinā |

na sto bhogāpavargau tu yaugapadyena kutracit ||

tanmanāstadgataprāṇastadyājī tadgatehakaḥ |

tadātmaikyena karmāṇi kurvanmuktimavāpsyasi ||

etadrahasyamākhyātaṃ sarveṣāṃ hitakāmyayā |

iti | athavā pūrvaślokasya brahmajñānapradatvavyākhyāpakṣe

tatsādhanavairāgyapradatvamanena ślokenocyate | bhogebhyo

viṣayābhilāṣebhyo mokṣo mocanaṃ tadvāsanātyāgastaṃ

Page 383: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

pradadātītyādirarthaḥ | uktañca aṣṭāvakragītāyām muktimicchasi cettāta

viṣayānviṣavattyajeti || 299 ||

kiṃ bahunā tantroktakarmasu bharābhāvena ye

śrautasmārtakarmasvevātīvācaraṇādaraṇaśīlāsteṣāmapyetadupakārak

amityāha -

caturāśramaniṣṭhaiśca kīrtanīyamidaṃ sadā |

svadharmasamanuṣṭhānavaikalyaparipūrtaye || 300 ||

catureti |

brahmacārigṛhasthavānaprasthayatayastattadavāntarabhedāścaturāśramani

ṣṭhāstaiḥ svasvadharmāṇāṃ samyagyathāśāstramanuṣṭhāne

kriyamāṇe yadavaśyaṃbhavi vaikalyaṃ vaiguṇyaṃ tasya paripūrtaye

samādhānāyeti tādarthye caturthī | caturāśramiṇāṃ yāni yāni

karmāṇi śrutismṛtivihitāni tāni tāni sarvāṇi

sarvāṅgopasaṃhārasamarthasyaiva phalapradāni |

sarvāṅgopasaṃhāraśca prāyeṇādhunikānāmaśakyatamaḥ |

tadidamasmābhiḥ pradarśitaṃ śivastave -

svābhinnaṅgeṣu sarveṣvapi suviraciteṣveva karmāṇi kiñci -

ttucchaṃ yacchanti no cennirayaduravaṭe saṃśayaṃ vāsayanti |

mantrairyantrārthabodhāngurukulaniyamāndeśakālārthaśodhā-

dgāḍhaṃ gūḍhaṃ ca tattvātkathamatikaṭhinopeyuṣī śemuṣī naḥ ||

iti | tataśca duravagāhāṅgalopasyāvaśyakatayā

tajjanitapāpanirāsadvārā sādguṇyasampādanāyedaṃ

sarveṣāmāvaśyakamiti bhāvaḥ | uktañca devībhāgavate tṛtīyaskandhe

devānprati bhagavatyā -

mannāmoccāraṇātsarve makheṣu sakaleṣu ca |

sadā tṛptāśca santuṣṭā bhaviṣyadhvaṃ surāḥ kila |

itthañca saṃyogapṛthaktvanyāyenāsya

kratvarthapuruṣārthobhayarūpatāsiddhiḥ || 300 ||

nanvaṅgalopapratisamādhānāya prāyaścittānyapi tatra tatraiva

vihitānīti taireva sādguṇyasiddhau kimanena sahasranāmastotreṇetyata āha-

Page 384: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kalau pāpaikabahule dharmānuṣṭhānavarjite |

nāmānukīrtanaṃ muktvā nṛṇāṃ nānyatparāyaṇam || 301 ||

kalāviti | pāpaikabahule catuṣpādasya dharmasya pādatraye pāpena lupte |

muktveti vinārthakamanvayāntaramakhaṇḍaṃ na tu ktvāpratyayāntam |

mocanakartṛkakriyāntarābhāvena tathātvāyogāt | sthitānāmiti

śeṣapūraṇenāyanakriyayaiva vā samādheyam | nāmānyanādṛtya

sthitānāṃ svasvasāṅgakarmānuṣṭhānataḥ patatāmityarthaḥ | anyat

śrutismṛtitantroditaṃ prāyaścittaṃ na parāyaṇaṃ nāśrayaḥ | na

vaikalyaparipūrakamiti yāvat | nāmānukīrtanaṃ tu bhavati tathā -

prāyaścittānyaśeṣāṇi tapaḥkarmātmakāni vai |

yāni teṣāmaśeṣāṇāṃ kṛṣṇānusmaraṇaṃ param ||

yatkṛtyaṃ tanna kṛtaṃ yadakṛtyaṃ kṛtyavattadācaritam |

ubhayoḥ prāyaścittaṃ śiva tava nāmākṣaradvayaṃ kathitam ||

kimanyena muniśreṣṭhāḥ prāyaścittena karmaṇā | prāyaścittamaghaughasya devīnāmānukīrtanam ||

ityādivacanāt | kiñca atra tṛtīyavacane prāyaścittasya karmaṇeti

viśeṣaṇenaitatsūcitam prāyaścittānāmapi

karmaviśeṣarūpatvātteṣāmapi sāṅgānāmeva phalajanakatvaṃ vācyam |

sāṅgatā tūktarītyā duḥśakaiva | tatrāpi

prāyaścittāntaragaveṣaṇe'navasthā | na ca nāmasmaraṇasyāpi

prāyaścittarūpakarmatvāviśeṣātsāṅgatāyai

prāyaścittāntaragaveṣaṇaṃ tulyamiti vācyam |

duravagāhāṅgāntaranirapekṣasyaiva nāmasmaraṇamātrasya

pāpāpanodakatvāt | taduktaṃ viṣṇubhāgavate -

sāṅketyaṃ pārihāsyaṃ vā stobhaṃ helanameva vā |

vaikuṇṭhanāmagrahaṇamaśeṣāghaharaṃ viduḥ ||

iti | sāṅketyaṃ putrādināma | stobho'rthahīnaḥ śabdaḥ | śivarahasye'pi -

avaśenāpi yannāmnaḥ kīrtanānmucyate naraḥ |

sa kathaṃ na mahādevaḥ sevyate buddhiśālibhiḥ ||

Page 385: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

iti | devībhāgavate tṛtīyaskandhe -

aspaṣṭamapi yannāma prasaṅgenāpi bhāṣitam |

dadāti vāñchitānarthāndurlabhānapi sarvathā ||

iti | śaktirahasye'pi -

madātpramādādunmādādduḥsvapnātskhalanādapi |

kathitaṃ nāma te gauri nṛṇāṃ pāpāpanuttaye ||

iti | madaḥ surāpānādijanyaḥ | pramādo'navadhānatā | unmādo

bhūtādyāveśaḥ | utsvapno nidrādaśāyāmabhilāpaḥ | skhalanaṃ

kiñcidvaktuṃ pravṛttasya mukhāttadatiriktaśabdaniḥsaraṇam | kiñca asti hi

mahābhāṣye prasiddhaḥ kūpakhānakanyāyaḥ

tṛṣānivṛttipaṅkalepanirāsaphalakasya kūpasya khanane'pi jāyeta eva

tṛṣāpaṅlepau tāvapi siddhakūpe tajjanyajalena naśyata eveti rājan ṅas

puruṣa su ityākārakāpaśabdaprayogajanyaṃ pātakaṃ tajjanyarājapuruṣeti

pariniṣpannarūpaprayogeṇa naśyatīti svīkārāt | tena nyāyena prakṛte'pi

nāmasmaraṇanāśyatāvacchedakapāpatvāvacchinnatvāviśeṣānnāmasma

raṇāṅgalopajanyapātakasyāpi tenaiva nāmasmaraṇena nāśa iti

nānavasthā | anenaivāśayena granthānte'smābhirvakṣyate -

tathāpyantaḥ santaḥ sadayahṛdayānāmamahimā -

pyapūrvastasmānme na khalu khalapāpobhayabhayam |

iti | apūrvaḥ svāṅgalopajanitapātakanivartakarūpaḥ | pūrvaṃ

prāyaścittādikarmasu kvāpyakḷpta iti tadarthaḥ | na ca

śrautasmārtādiprāyaścittasāṅgatāyai nāmakīrtanasyopayogo'stviti

vācyam | taddhetorevāstu taddhetutvaṃ kiṃ teneti nyāyavirodhāt | tadidaṃ

sarvamuktamāsmākīnaśivastave -

vedhā vaidhāparādhānapi śiva bahudhā tānsamādhātumādhā -

tprāyaścittāni vittādhipajanasuvidheyāni vaiṣamyabhāñji |

kacche'pacchedamāpte punarapi yajanaṃ pūrṇayajñāntarāye

tvekālpājyena pūrṇāhutiriti bahuśastattvametanna jāne ||

Page 386: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

kṛtyasyākaraṇe'pyakṛtyakaraṇe'pyuktaṃ purāṇādiṣu

prāyaścittagaṇe paraṃ śivaśivetyuccāraṇaṃ bhaktitaḥ |

kṛtvā karma maheśa tatpratisamādhānāya cettvatsmṛtiḥ

sādāveva kṛtā na tārayati kiṃ tasmāttyajāmi kriyāḥ ||

iti | karmaṇaḥ samādhānāya prāyaścittaṃ tasyāpi

samādhānāntaraṃ prati samādhānamityarthaḥ |

tasmānnāmānukīrtanameva parāyaṇamiti bhāvaḥ || 301 ||

nanu nāmakīrtanasāmānyasya pāpakṣayajanakatve prakṛte

kimāyātamityāśaṅkya sarveṣāṃ puṇyavannāmnāmaviśeṣeṇa

pāpanāśakatve'pi tamoharāṇāṃ khadyotāgnicandrasūryādīnāṃ

tejasāmivāsti tāratamyaṃ tatraivaitadeva sarvātiśāyīti kathanāya

sārālaṅkāreṇa bhūmikābhedānvarṇayati -

laukikādvacanānmukhyaṃ viṣṇunāmānukīrtanam |

viṣṇunāmasahasrācca śivanāmaikamuttamam || 302 ||

laukikāditi | laukikādityadhyuṣṭaiḥ ghaṭapaṭādiśabdaprayoge'pya styeva

puṇyam | ekaḥ śabdaḥ samyagjñātaḥ suṣṭhuprayuktaḥ svarge loke

kāmadhugbhavatīti vacanāt tādṛśaśabdasahasroccāraṇamapekṣya

vikramārkādipuṇyaślokamanujavācakasyaikasya śabdasyoccāraṇaṃ

viśiṣṭaphaladam | uktañca viṣṇubhāgavate -

dhruvaṃ brahmaṛṣīnsapta puṇyaślokāṃśca mānavān |

utthāyāpararātrānte prayatāḥ susamāhitāḥ ||

smaranti mama rūpāṇi mucyante teṃ'haso'khilāt |

ityādi tādṛśanāmasahasrakīrtanamapekṣyeti

laukikādvacanādityasyārthaḥ | viṣṇunāmeti viṣṇūnāṃ nāmeti vigrahaḥ

| anantasaṃkhyānāṃ viṣṇūnāṃ madhye yasya kasyacidanyatamasyāpi

nāmaikavacanadekamapītyarthaḥ |

anukīrtanamityasyānukīrtyamānamityarthaḥ | anusṛta kīrtanaṃ yasyeti

vigrahāt | idaṃ ca padaṃ śivanāmādiṣūttaratrāpyanuvartate | śivānāṃ

nāma rudreśvaraśivamaheśvarasadāśivānāṃ nāma | vātulaśuddhe

tattvabhedapaṭale -

śivamekaṃ vijānīyātsādākhyaṃ pañcadhā bhavet |

maheśvaro mahāsenaḥ pañcaviṃśatibhedavān ||

Page 387: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

ityādinānyatra ca tadbhedā uktā anusandheyāḥ | ayaṃ bhāvaḥ

viṣṇūnāmānantyeṣvekaiva bhūmikā | rudrādīnāṃ tūttarottaraṃ

bhūmikā bhidyante | tāsvapyekaikasyāṃ rudrāderānantyameveti

dyotanāya viṣṇupadasamānayogakṣemaguṇivācakam | maheśvaro

mahāsenaḥ pañcaviṃśatibhedaka ityādinānyatra ca tadvyūhā uktā

anusandheyā | rudrapadamanuktvā sarvānusyūtaṃ śivapadaṃ prayuktam |

tena viṣṇunāma tataḥ paraṃ rudranāma tataḥ paramīśvarīnāmetyādyā

bhūmikā unneyāḥ |

iyāṃstu viśeṣaḥ viṣṇūnāṃ

taratamabhāvāpannatvenānantyādyathākathañcidapi tannāmoccāraṇaṃ

samānaphalakameva | śivānāṃ tu

taratamabhāvenāpyānantyātparasparanāmasāṅkaryācca

tādṛśātādṛśabhūmikāpadārthānusandhānapuraḥsaraṃ kīrtyamānaṃ

nāma tathātathottamamiti | athavā

viṣṇurapyādityādigaṇāntargatatvādirītyāpyanantavidha eveti tathāpi

nāmasaṅkare'rthānusandhānata eva viśeṣo veditavyaḥ |

tattadasādhāraṇaśabdāstu yathākathañcitkīrtyamānā apyuttamā eva | ata

eva paraśive śivādiśabdā mukhyā ityuktaṃ sūtasaṃhitāyām -

nāmāni sarvāṇi tu kalpitāni svamāyayā nityasukhātmarūpe |

tathāpi mukhyāstu śivādiśabdā bhavanti saṃkalpanayā śivasya ||

iti | viṣṇunāmabhyo rudrādināmnāmuttamatvamapi | tatraiva yamaṃ prati

śatānandamunervākyam -

śivarudrādiśabdānyo viśiṣṭānveda mānavaḥ |

nārāyaṇādiśabdebhyastaṃ tvaṃ parihara prabhum ||

iti | parāśarapurāṇe'pi -

devatābhyaḥ samastābhyaḥ sraṣṭā brahmā paraḥ smṛtaḥ |

brahmaṇaśca mahāviṣṇurvariṣṭhaḥ sarvapālakaḥ ||

viṣṇorapi paraḥ sākṣādrudraḥ saṃhārakārakaḥ |

iti | sūtagītāyāmapi -

triṣu rudro variṣṭhaḥ syāttatomāyī paraḥ śivaḥ |

Page 388: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

māyāviśiṣṭātsarvajñātsāmbaḥ satyādilakṣaṇaḥ ||

variṣṭho munayaḥ sākṣācchivo nātra vicāraṇā |

śivādvariṣṭho naivāsti mayā satyamudīritam ||

iti | atra māyītipadeneśvaraśivamaheśvarasadaśivā abhedena gṛhītāḥ |

brahmā viṣṇuśca rudraśca īśvaraśca sadāśivaḥ |

ete pañca mahāpretāḥ pādamūle vyavasthitāḥ ||

itīśvarādbhedena madhye sadāśivasya kīrtanāt |

śivātmake mahāmañce maheśānopabarhaṇe |

atiramyatale tatra kaśipuśca sadāśivaḥ ||

bhṛtakāśca catuṣpādā maheśaśca patadvahaḥ | tatrāste parameśānī mahātripurasundarī ||

iti bhairavayāmale kāmeśvarātiriktānāṃ ṣaṇṇāṃ kīrtanāt | bhṛtakā

bhṛtyāḥ | druhiṇaharirudreśvarā iti tadarthāt

bahurūpāṣṭakaprastārādiṣvapyevameva | sāmbā ityasya

tripurasundaryābhinnaḥ kāmeśvaraśivo'rthaḥ satyādilakṣaṇa iti | tāni ca

kaurme -

satyaṃ sarvagataṃ sūkṣmaṃ kūṭasthamacalaṃ dhruvam |

yoginastatprapaśyanti mahādevyāḥ paraṃ padam ||

ānandagaṃ paraṃ brahma kevalaṃ niṣkalaṃ param |

parātparataraṃ tattvaṃ śāśvataṃ śivamavyayam ||

anantaprakṛtau līnaṃ devyāstatparamaṃ padam |

śubhraṃ nirañjanaṃ śuddhaṃ nirguṇaṃ dainyavarjitam ||

ātmopalabdhiviṣayaṃ devyāstatparamaṃ padam |

iti evaṃ sthite'pyeteṣāṃ nāmato rūpataścāvāntarabhede tattvata

aikyānnāmnāmapi sāṅkaryāttatpratipādakapurāṇānāṃ

pārthakyābhāvācca śivanāmaikamityevoktam | anenaivāśayena

śaktirahasyādau -

Page 389: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

caturyugasahasrāṇi brahmaṇo dinamucyate |

pitāmahasahasrāṇi viṣṇorekā ghaṭī matā ||

viṣṇordvādaśalakṣāṇi nimeṣārdhaṃ maheśituḥ |

daśakoṭyo maheśānāṃ śrīmātustruṭirūpakā ||

ityādau viṣṇudevyormadhye maheśa evoktaḥ | nanu

viṣṇorutakarṣapratipādakāni vacanāni viṣṇupurāṇa viṣṇubhāgavata

bṛhannāradīyādiṣu bhūyāṃsyeva dṛśyanta iti cet | satyaṃ dṛśyante

parantu tāni paratvena saha tāttvikaikyābhiprāyeṇetyāvirodhaḥ |

tadapyuktaṃ parāśaropapurāṇe -

vaiṇaveṣu purāṇeṣu yo'pakarṣastu dṛśyate |

rudrasyāsau harasyāsya vibhūtereva kevalam ||

iti | tathā sūtasaṃhitāyām -

viṣṇuprajāpatīndrāṇāmutkarṣaṃ śaṅkarādapi |

pravadantīva vākyāni śrautāni pratibhāntyapi ||

tāni tattvātmanā teṣāmutkarṣaṃ pravadanti hi |

viṣṇuprajāpatīndrebhyo rudrasyotkarṣamāstikāḥ ||

vadanti yāni vākyāni tāni sarvāṇi he dvijāḥ |

pravadanti svarūpeṇa tathā tattvātmanāpi ca ||

naivaṃ viṣṇvādidevānāmiti tattvavyavasthitiḥ |

iti | atra rudrapadena sāmbaḥ kāmeśvara ucyate |

viṣṇvādidevānāmityādipadena viṣṇudevyormadhyapātinaḥ sarve'pi

śivā ucyante | teṣāṃ ceyattātirahasyatvādgurumukhaikavedyā | na caivaṃ

sati viṣṇvāderavināśitvabodhakavacanajātivirodhaḥ | tasyāpi

tattvadṛṣṭyaiva ahaṃ manurabhavaṃ

sūryaścetyādivāmadevavacanavadupapatteḥ | asmadādyapekṣayā

ciratarajīvitvena svarūpatopyupapatteśca | taduktaṃ matsyapurāṇe -

śatāyuḥ puruṣo yastu so'nantaḥ svalpajanmanaḥ |

Page 390: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

jīvato yo'mṛtaścāgre tasmātso'mara ucyate ||

adṛṣṭajanmanidhaneṣvevaṃ viṣṇvādayo matāḥ || iti || 302 ||

evaṃ kāmeśvarasyādhikye siddhe tadabhedādeva tacchakterdevyāḥ

pūrvebhya uttamatvaṃ siddhameva | parasparamapi śaktyā vinā śive

sūkṣme nāma dhāma na vidyata ityāditantravacaneṣu

śivaḥ śaktyā yukto yadi bhavati śaktaḥ prabhavitumityādinā

saundaryalaharyāṃ ca kathayituṃ yuktaktyaiva sarvānubhavasiddhayā

śivotkarṣasya śaktimūlakatve siddhe taddhetorevāstviti nyāyenāmbāyā

eva sarvottamatvaṃ siddhyatītyāśayenāha -

śivanāmasahasrācca devyā nāmaikamuttamam |

devīnāmasahasrāṇi koṭiśaḥ santi kumbhaja || 303 ||

śiveti | devyāstripurasundaryāḥ paraśivābhinnāyā

nāmetyasamastoktirdevyānantyabhramanirāsāya | tena vātulaśuddhatantre -

śivasya tu parā śaktiḥ sahasrāṃśasamudbhavaḥ |

parāśakteḥ sahasrāṃśādādiśaktisamudbhavaḥ ||

ādiśaktisahasrāṃśādicchāśaktisamudbhavaḥ |

icchāśaktisahasrāṃśājjñānaśaktisamudbhavaḥ ||

jñānaśaktisahasrāṃśātkriyāśaktisamudbhavaḥ |

ityādinoktānāṃ parāśaktyādīnāṃ nāmagrahaṇam | devyāśca

sarvottamatvaṃ traipureṣūpaniṣatkadambeṣu nivedayan devatāyai mahatyai

ityevāsakṛdvayavahārācchivādyutpādakatvaśravaṇācca spaṣṭameva |

karmakāṇḍe'pi prasaṅgāddevatāntarānuvādaprasaktau satyāmanyeṣāṃ

devānāṃ tattadasādhāraṇasaṃjñayaivānuvādaprāyapāṭhe mahatyai

vā etaddevatāyai rūpaṃ mahatīmeva taddevatāṃ

prīṇātītyādivyavahārācca | rudrayāmale'pi -

anekajanmapuṇyaughairdīkṣito jāyate naraḥ |

tatrāpyanekabhāgyena śivaviṣṇuparāyaṇaḥ ||

tatrāpyanekapuṇyaughaiḥ śaktibhāvaḥ prajāyate |

Page 391: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

mahodayena tatrāpi sundarībhāvatāṃ vrajet ||

tatrāpi ca turīyākhyā bhāgyairantargatā bhavet |

nāmasaṅkīrtanaṃ tasyāstatrāpyatisudurlabham ||

yatra janmani sā nityā prasannā nāmakīrtanāt |

jīvanmuktirbhavettatra kartavyaṃ nāvaśiṣyate ||

iti | evaṃ smṛtiṣvapi -

brahmaṇo hṛdayaṃ viṣṇurviṣṇorapi śivaḥ smṛtaḥ |

śivasya hṛdayaṃ sandhyā tenopāsyā dvijātibhiḥ ||

iti kaśyapādivacanaiḥ kaurma pādma skāndādinikhilapurāṇeṣu ca tatra

tatra devīkālikā brahmāṇḍa mārkaṇḍeyādipurāṇeṣu bahuśaḥ

śaktirahasya devībhāgavatatṛtīyaskandhādiṣu

caidaṃparyeṇa sarvatra jñānārṇava kulārṇavāditantreṣu tvaparimitatyā

varṇitamiti tadveditṝṇāṃ spaṣṭamiti neha pratanyate || 303 ||

teṣu mukhyaṃ daśavidhaṃ nāmasāhasramucyate |

rahasyanāmasāhasramidaṃ śastaṃ daśasvapi || 304 ||

teṣu koṭiṣu | daśavidham ete daśastavā gaṅgāśyālakā

bālarāsabhā ityābhiyukteḥ saṃgṛhītaprakāradaśakavat | atra

gaṅgādyakṣaradaśakaṃ sahasranāmadaśakasyādyākṣararūpam |

madvayaṃ bhadvayaṃ caiva bratrayaṃ va catuṣṭayam |

anāpaliṅgakūskaṃ ca purāṇāni pṛthakpṛthak ||

iti devībhāgavatasthaśloka iva nāmaikadeśe nāmagrahaṇamiti

nyāyasiddham | caramo bhakāro hrasva eva | dīrghapāṭhastu

bahuvacanaprayuktaḥ | tataśca -

gaṅgā bhavānī gāyatrī kālī lakṣmīḥ sarasvatī |

rājarājeśvarī bālā śyāmalā lalitā daśa ||

iti tadarthaḥ | tripurasundaryā eva tantrabhedena

Page 392: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

sahasranāmadaśakamastītyapyāhuḥ | śastaṃ praśastam || 304 ||

upasaṃharati -

tasmātsaṅkīrtayennityaṃ kalidoṣanivṛttaye |

mukhyaṃ śrīmātṛnāmeti na jānanti vimohitāḥ || 305 ||

tasmāditi | kaliprayukto doṣaḥ svasvadharmasamanuṣṭhānavaikalpaṃ

tasya nivṛttaye'ṅgādiparipūrtaye | vaikalyañca ca nāṅgalopa eva api tu

pradhānalopo'pi | pradhānavikalpatvāviśeṣāt

kaliprayuktadoṣatvāviśeṣācca | so'pi ca prāyeṇādhunkānāṃ sarveṣāṃ

karmaṭhamanyānāmapariharaṇīya eva | devatoddeśena

dravyantyāgarūpasya yāgasya mānasasaṅkalpaviśeṣātmakatvenāgnaya

idaṃ namametyādispaṣṭataraśabdādbhilāpamātreṇa tasyā

jāyamānatvāt | evaṃ sandhyāvandanapadavācyaṃ pradhānaṃ

asāvādityo brahmeti mantrārthānusandhānamādityāvacchinnacaitanyasya

savātmacaitanyena sahābhedabhāvanārūpam | tacca śiṣṭānāṃ

rahasyābhijñānāmapi kādācitmeva na sārvatrikamiti pradhānalopaḥ

sarveṣāmaparihāryaḥ | na ca

teṣāmaṅgavaiguṇyanimittakaprāyaścittānuṣṭhānena samādhānam |

aṅgamātralopa eva teṣāṃ vidhānāt | pradhānalope tu punaḥ karaṇameveti

siddhāntāt | idaṃ tu nāmakīrtanamubhayasminnapi nimitte

samādhāyakamiti tato'pyasyotkarṣaḥ siddhaḥ | nanvevaṃ sati

prāyaścittaśāstrāṇāṃ karmakāṇḍasya ca vaiyarthyamityāśaṅkyāha

mukhyeti | māyā mohitacittānāmalpadevatāsveva mahattvabuddhyudayena

tattadupāsane pravṛttiḥ māyopanetraparigūhitanetrakasya

lekho mahāniva vibhāti yadalpakopityasmābhiḥ śivastave kathanāt | tataśca

tādṛśacetovṛttyānantyādyasyaiva puṃso yatraiva rucistaduddeśenaiva tāni

śāstrāṇ pravṛttāni | dṛśyate ca loke'pi kasyacitsthūle gurubhūta

evopāye ruciḥ kasyacillaghubhūta eveti | tataśca

tādṛśasamastajanānujighṛkṣayā tāni tāni śāstrāṇi bhagavatyaiva

kṛtāni nānarthakyam | sahasranāmapāṭhe praṇāḍikayā

rucyutpādakatvādapi sārdhakyamiti tu gūḍho'bhisandhiḥ | laghūpāye

satyapi gurūpāye janānāṃ pravṛttistu tattatkarmānusārivyāmohādeveti

bhāvaḥ || 305 ||

viṣṇunāmaparāḥ kecicchivanāmaparāḥ pare |

na kaścidapi lokeṣu lalitānāmatatparaḥ || 306 ||

Page 393: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

śrautasmārtakarmasveva ratānāṃ

bahujanmabhistādṛśakarmajanyapuṇyaparipākena viṣṇunāmasu

prītirbahūnāṃ sambhavatītyāśayenāha- viṣṇviti |

tādṛśaviṣṇunāmakīrtanena katipayairjanmabhiḥ śivanāmasvapi

katipayeṣāṃ prītiḥ sambhavatītyāśayenāha śivanāmaparā iti | śivasya

tu dvitricaturādibhūmikābhedena bahuvidhatvāttatra sato'pi

parasparatāratamyasya duravagāhatvādbahubhirapi janmabhiḥ prayatnataḥ

uttarāṃ kaṣyāmadhirūḍhā api madhya evāvatiṣṭhamānā bhāsante |

śivakakṣyeyattānirṇayasya rahasyatvenāprasiddhatvāt | ato

bahutarajanmabhirbahupuṇyasambhāraiśca labhyatvādrahasyatareṣu

devīnāmasu prītirdurlabhatarā paryavasyati | ata evoktaṃ

brahmāṇḍapurāṇe -

yasya no paścimaṃ janma yadi vā śaṅkaraḥ svayam |

tenaiva labhyate vidyā śrīmatpañcadaśākṣarī ||

iti | atra śaṅkarāṇāṃ krameṇābhedānusandhānarūpopāsanayā

caramaśaṅkaratādātmyāpanno yadi vā śaṅkara ityanena kathyate |

tādṛśī ca daśā durlabhataraiva | yā ca durlabhatarā sā

prāyeṇāvidyamānaprāyevetyāśayenāha na kaścidapīti | lokeṣu

manuṣyeṣu deveṣu dānavādiṣu ca || 306 ||

idānīṃ gūhitamabhiprāyaṃ sphoṭayati -

yenānyadevatānāma kīrtitaṃ janmakoṭiṣu |

tasyaiva bhavati śraddhā śrīdevīnāmakīrtane || 307 ||

yeneti | anyāsāṃ viṣṇurudreśvarādīnāṃ devatānāṃ nāma

prātisvikaṃ janmakoṭiṣu yena kīrtitaṃ tasyaiva

kakṣyākrameṇottarottaradevatātādātmyāccaramaśivatādātmyāpannasya

iva

viralatamasya kasyacitpuruṣadhaureyasya

śrīdevīnāmakīrtanaviṣayakaśraddhāṅkurodayo nānyeṣāmiti bhāvaḥ || 307 ||

nanvīdṛśadevīnāmakīrtanaviśiṣṭajanmabāhulye kiṃ

prāpyamityāśaṅkya janmāntaramevāsambhavitvena sadṛṣṭāntaṃ

Page 394: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

nirasyati -

carame janmani yathā śrīvidyopāsako bhavet |

nāmasāhasrapāṭhaśca tathā caramajanmani || 308 ||

carama iti | asminnaṃśe upamānāntarābhāvāddevīnāmno

devīmantra evopamānamityāśayena yathā śrīvidyopāsaka ityuktam |

upāsakaśabda upāstiparaḥ | śrīvidyeti bhinnapadam |

gurudevatāmantrātmanāmaikyabhāvanāsiddhimadabhiprāyeṇopāsakapada

ṃ tasyā viśeṣaṇam | tādṛśyā eva carame janmani lābhāt yasya no

paścimaṃ janmetyādi brahmāṇḍapurāṇavacanāt | athavā

nāmasāhasrasya pāṭho yasminnitivyadhikaraṇabahuvrīhiṇottarapadameva

vā pāṭhakaparam |

upāsakapāṭhayorupamānopameyatāvacchedakayormantranāmnorapyupamā

nopameyabhāvaḥ phalati || 308 ||

yathaiva viralā loke śrīvidyācāravedinaḥ |

tathaiva viralo guhyanāmasāhasrapāṭhakaḥ || 309 ||

śrīvidyāmantramātralābho nopāstiḥ | tasya sulabhopāyena

pustakādināpi sambhavāt | api tu

tadviṣayakabāhyāntarabhedabhinnayāvadācāraparijñānapūrvakamanuṣṭ

hānam | tacca viralataram | ata evoktaṃ śaktirahasye kaulike guravo'nantā iti

|

śrautasmārtācāraviṣayakagranthānāṃ bahūnāmupalambhena

tadviṣayakayāvajjñānavatāmapi puruṣāṇāṃ bahūnāṃ

lābhādekenaiva guruṇā dvitrairvā śiṣyamanorathapūrtiḥ | etadācārāstu

sāmastyena na kvāpi grantheṣūpanibadhyante | upanibandhe pratyuta

yoginīśāpāmnānāt | ata evottaracatuḥśatyāṃ karṇātkarṇopadeśena

samprāptamavanītala ityuktaṃ na tu pustakātpustakāntaramiti |

tasmādgurumukhebhya eva samastācārajñānalābha iti tadāśayaḥ | etadāśayenaiva -

madhulubdho yathā bhṛṅgaḥ puṣpātpuṣpāntaraṃ vrajet |

jñānālubdhastathā śiṣyo gurorgurvantaraṃ śreyet ||

ityabhyanujñā pūrṇābhiṣekakartā yo gurustasyaiva pāduketi vyavasthā ca

saṅgacchate | tataśca mantramātrasya viralatve'pi sa nātropamānamapi tu

Page 395: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

yāvadācāravedanameva tathā viralatamatvādityāśayenoktamevārthaṃ

draḍhayati yathaiveti | viralā viralatamā ityarthaḥ || 309 ||

mantrarājajapaścaiva cakrarājārcanaṃ tathā |

rahasyanāmapāṭhaśca nālpasya tapasaḥ phalam || 310 ||

evaṃ pratyekaṃ viralānāṃ trayāṇāmekatra melanamatīva

durlabhamiti nyāyasiddhamevārthamāha mantreti | apitu niravadhikasyeti

śeṣaḥ | nakāreṇaivāyaṃ samāso nālpasyeti na tu nañ || 310 ||

apaṭhannāmasāhasraṃ prīṇayedyo maheśvarīm |

sa cakṣuṣā vinā rūpaṃ paśyedeva vimūḍhadhīḥ || 311 ||

rahasyanāmasāhasraṃ tyaktvā yaḥ siddhikāmukaḥ |

sa bhojanaṃ vinā nūnaṃ kṣunnivṛttimabhīpsati || 312 ||

evaṃ devatāprītikaratvaṃ sarvakāmapūrakatvaṃ

cāsyānvayamukhenoktvā vyatirekamukhena vidarśanālaṅkārābhyāṃ

draḍhayati apaṭhanniti dvābhyām | spaṣṭo'rthaḥ || 311-312 ||

yo bhakto lalitādevyāḥ sa nityaṃ kīrtayedidam |

nānyathā prīyate devī kalpakoṭiśatairapi || 313 ||

bhaktatāvacchedakamapyetadevetyanvayavyatirekābhyāmāha ya iti |

yo nityaṃ saṅkīrtayetsa eva bhakto nānya ityarthaḥ | ye yajamānāsta ṛtvija

ityatreva yattadorvaiparītyenānvayaḥ || 313 ||

tasmādrahasyanāmāni śrīmātuḥ prayataḥ paṭhet |

iti te kathitaṃ stotraṃ rahasyaṃ kumbhasambhava || 314 ||

nāmasāhasrapāṭhavidhiṃ nigamayaṃstatphalakathanamupasaṃharati

tasmāditi | prayataḥ śuciḥ || 314 ||

uttaratra sampradāyapravartanaprakāraṃ śikṣayati -

nāvidyāvedine brūyānnābhaktāya kadācana |

yathaiva gopyā śrīvidyā tathā gopyamidaṃ mune || 315 ||

Page 396: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

neti | bhaktāyāpi vidyāvedanarahitāya tatsahitāyāpyabhaktāya na

brūyāt | tathā gopyaṃ śrīvidyā yathā tadabhāvavate na pradarśyate

tathedaṃ tadvatepi na pradarśyaṃ kimuta tadabhāvavata iti bhāvaḥ || 315 ||

paśutulyeṣu na brūyājjaneṣu stotramuttamam |

yo dadāti vimūḍhātmā śrīvidyārahitāya tu || 316 ||

ata eva niṣedhatyardhena paśviti | paśavaśca dvividhāḥ pūrvamuktāḥ |

niṣedhollaṅghane daṇḍamāha ya iti | yaśca gṛhṇātīti cakāralabhyo'rthaḥ || 316 ||

tasmai kupyanti yoginyaḥ so'narthaḥ sumahānsmṛtaḥ |

rahasyanāmasāhasraṃ tasmāt saṃgopayedidam || 317 ||

tasmai dātre vidyārahitāya grahītre ca |

krudhadruherṣyāsūyārthānāṃ yaṃprati kopa iti sampradānasaṃjñā |

gopanīyatāmupasaṃharatyardhena rahasyeti | rahasyetyādiviśeṣyaṃ

hetugarbham | tena parikārāṅkurālaṅkāra | tasmāt

anadhikāriṇordātṛgrahītroranarthapradatvāt rahasyatvācca gopayedityarthaḥ || 317 ||

svatantreṇa mayā noktaṃ tavāpi kalaśodbhava |

lalitāpreraṇādeva mayoktaṃ stotramuttamam || 318 ||

nanu yadvidyāvate'pi gopyaṃ tanmahyaṃ tvayā kathaṃ

pradarśitamityāśaṅkamānamagastyaṃ samādhatte hayagrīvaḥ

svatantreṇeti | svatantreṇa parāpreritena | kalaśīti jātilakṣaṇo ṅīṣ |

tatprayogaśca śleṣeṇa devīputrabodhanāya | tadapyupāstibalena

devīputrabhāvaparyantāṃ padavīmupārūḍhe vātsalyena

lalitāmbāpreraṇāvaśyaṃbhāvadhvananāya | kalaṃ śuke kalau jīrṇe kalo

nāde'timañjula iti yādavabalātkale śuke nāde vā śeta iti kalaśī devī |

sarvottamatvādvā | sarvottame cottamāṅge kumbhe ca kalaśadhvaniriti

rabhasaḥ | lalitā preraṇādeva tatpravartanāyā anullaṅghanīyatvāt |

adhikāriviṣaya eva tatpreraṇasya jāyamānatvācca |

tenopāsakābhāsāyaiva na pradarśyamiti bhāvaḥ || 318 ||

kīrtanīyamidaṃ bhaktyā kumbhayone nirantaram |

tena tuṣṭā mahādevī tavābhīṣṭaṃ pradāsyati || 319 ||

Page 397: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

tvaṃ tu nopāsakābhāsaḥ api tu pūrṇo'dhikārīti dhvananāya

pravartayati | tvayeti śeṣaḥ | nirantaramabhedānusandhānapūrvakam | na

cātra nāmakīrtanavidhirasakṛcchūyamāṇo'bhyāsātkarmāṇi

bhindyādevetyekasyevaitāvanti phalānīti varṇanamayuktamiti vācyam |

bhāvanābhedamātreṇāpi tadupapatteḥ phalasyānupādeyatvena

tadviśeṣoddeśena karmaṇa eva punaḥpunarvidhāne'pyanyaparatvena

tādṛśasya punaḥśravaṇasyābhyāsarūpatvābhāvāt | apaḥ praṇayatīti

vidherarthavādavaicitryārthaṃ ṣaḍvāraṃ śravaṇe'pi

karmabhedānaṅgīkārāt | anupādeyaguṇasācivye'pyasannidherabhāvena

prakaraṇāntarasyāpi śaṅkitumayogācceti dik || 319 ||

sūta uvāca

ityuktvā śrīhayagrīvo dhyātvā śrīlalitāmbikām |

ānandamagnahṛdayaḥ sadyaḥ pulakito'bhavat || 320 ||

prahṛṣṭo vacanaṃ prāhetyādinopakrāntamekena ślokenopasaṃharati

bhagavānsūtaḥ | ānande svātmānande magnaṃ

viṣayāntarasañcararāhityena tadekapravaṇaṃ hṛdayaṃ cittaṃ yasya saḥ |

pulakā ānandajanyaromāñcā asya sañjātā iti pulakitaḥ | tārakāditvāditac || 320 ||

iti śrībrahmāṇḍapurāṇe lalitopākhyāne hayagrīvāgastyasaṃvāde

lalitāsahasranāmastotraṃ nāma ṣaṭtriṃśo''dhyāyaḥ ||

iti bhāskararāyeṇa kṛte saubhāgyabhāskare |

jātā phalaśrutiḥ ślokaiḥ kṣamākhyā dvādaśī kalā || 12 ||

granthakṛtpraśastiḥ

śrīviśvāmitravaṃśyaḥ śivabhajanaparo bhāratī somapīthī

kāśyāṃ gambhīrarājo budhamaṇirabhavadbhāskarastasya sūnuḥ |

modacchāyāmitāyāṃ śaradi śaradṛtāvāśvine kālayukte

śukle saumye navamyāmatanuta lalitānāmasāhasrabhāṣyam || 1 ||

śrutismṛtinyāyapurāṇasūtrakośāgamaśrīgurusampradāyāt |

Page 398: Srilalita Sahasranama with Soubhagyabhaskari -Transliteration

niścitya nirmathya kṛtāpi ṭīkā śodhyaiva sadbhirmayi hārdavadbhiḥ || 2 ||

pramādo me'vaśyaṃ bhavati matimāndyādalasataḥ padārthanyāyānāmapi duravagāhatvaniyamān |

paraṃ tvantaḥ santaḥ sadayahṛdayā nāmamahimā-

pyapūrvastasmānme na khalu khalapāpobhayabhayam || 3 ||

amba tvatpadayoḥ samarpitamidaṃ bhāṣyaṃ tvayā kāritaṃ

tvannāmārthavikāsakaṃ tava mude bhūyādatha tvāṃ bhajan |

yo nainatpariśīlayenna ca paṭhedyaḥ pustakasyāpi vā

saṃgrāhaṃ na karoti tasya lalite mābhūdbhavatyāṃ matiḥ || 4 ||

nāmaikaṃ māmanayannāmasahasrāmbudheḥ paraṃ pāram |

jalabindurbhavajaladheryeṣāṃ te me jayanti gurucaraṇāḥ || 5 ||

|| iti śrīmatpadavākyapramāṇapārāvārapārīṇadhurīṇasarvatantra-

svatantra śrīmadgambhīrarāyadīkṣitasūrisūnunā bhāratyupākhyena

bhāskararāyeṇa bhāsurānandanāthetidīkṣānāmaśālinā praṇītaṃ

saubhāgyabhāskarākhyaṃ

brahmāṇḍapurāṇīyaśrīlalitārahasyanāmasahasrabhāṣyaṃ sampūrṇam

||

sampūrṇo'yaṃ granthaḥ