175
Abhinavagupta: Tantrasara Tantrasāra, Prathamam āhnikam vimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuś ca pañcamukhaguptarucir janakaḥ / tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt // AbhTs_1.1 vitatas tantrāloko vigāhituṃ naiva śakyate sarvaiḥ / ṛjuvacanaviracitam idaṃ tu tantrasāraṃ tataḥ śṛṇuta // AbhTs_1.2 śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam / abhinavaguptahṛdambujam etad vicinuta maheśapūjanahetoḥ // AbhTs_1.3 iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca / pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye / tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt

Tantra Sara

Embed Size (px)

DESCRIPTION

Tantra Sara

Citation preview

Page 1: Tantra Sara

Abhinavagupta: Tantrasara

Tantrasāra, Prathamam āhnikamvimalakalāśrayābhinavasṛṣṭimahā jananī bharitatanuś ca pañcamukhaguptarucir janakaḥ /tadubhayayāmalasphuritabhāvavisargamayaṃ hṛdayam anuttarāmṛtakulaṃ mama saṃsphuratāt // AbhTs_1.1vitatas tantrāloko vigāhituṃ naiva śakyate sarvaiḥ /ṛjuvacanaviracitam idaṃ tu tantrasāraṃ tataḥ śṛṇuta // AbhTs_1.2śrīśambhunāthabhāskaracaraṇanipātaprabhāpagatasaṃkocam /abhinavaguptahṛdambujam etad vicinuta maheśapūjanahetoḥ // AbhTs_1.3iha jñānaṃ mokṣakāraṇaṃ bandhanimittasya ajñānasya virodhakatvāt dvividhaṃ ca ajñānaṃ buddhigataṃ pauruṣaṃ ca tatra buddhigatam aniścayasvabhāvaṃ viparītaniścayātmakaṃ ca /pauruṣaṃ tu vikalpasvabhāvaṃ saṃkucitaprathātmakaṃ tad eva ca mūlakāraṇaṃ saṃsārasya iti vakṣyāmo malanirṇaye /tatra pauruṣam ajñānaṃ dīkṣādinā nivartetāpi kiṃ tu dīkṣāpi buddhigate anadhyavasāyātmake ajñāne sati na sambhavati heyopādeyaniścayapūrvakatvāt tattvaśuddhiśivayojanārūpāyā dīkṣāyā iti /tatra adhyavasāyātmakaṃ buddhiniṣṭham eva jñānaṃ pradhānam tad eva ca abhyasyamānaṃ pauruṣam api ajñānaṃ nihanti vikalpasaṃvidabhyāsasya avikalpāntatāparyavasānāt /vikalpāsaṃkucitasaṃvitprakāśarūpo hy ātmā śivasvabhāva iti sarvathā samastavastuniṣṭhaṃ samyaṅniścayātmakaṃ jñānam upādeyam /

Page 2: Tantra Sara

tac ca śāstrapūrvakam /śāstraṃ ca parameśvarabhāṣitam eva pramāṇam /aparaśāstroktānām arthānāṃ tatra vaiviktyena abhyupagamāt tadarthātiriktayuktisiddhanirūpaṇāc ca tena aparāgamoktaṃ jñānaṃ tāvata eva bandhāt vimocakam na sarvasmāt sarvasmāt tu vimocakaṃ parameśvaraśāstraṃ pañcasrotomayaṃ daśāṣṭādaśavasvaṣṭabhedabhinnam /tato 'pi sarvasmāt sāraṃ ṣaḍardhaśāstrāṇi /tebhyo 'pi mālinīvijayam /tadantargataś cārthaḥ saṃkalayyāśakyo nirūpayitum /na ca anirūpitavastutattvasya muktatvaṃ mocakatvaṃ vā śuddhasya jñānasyaiva tathārūpatvāt iti /svabhyastajñānamūlatvāt parapuruṣārthasya tatsiddhaye idam ārabhyate /ajñānaṃ kila bandhahetur uditaḥ śāstre malaṃ tat smṛtaṃ pūrṇajñānakalodaye tad akhilaṃ nirmūlatāṃ gacchati /dhvastāśeṣamalātmasaṃvidudaye mokṣaś ca tenāmunā śāstreṇa prakaṭīkaromi nikhilaṃ yaj jñeyatattvaṃ bhavet // AbhTs_1.4tatra iha svabhāva eva paramopādeyaḥ sa ca sarvabhāvānāṃ prakāśarūpa eva aprakāśasya svabhāvatānupapatteḥ sa ca nānekaḥ prakāśasya taditarasvabhāvānupraveśāyoge svabhāvabhedābhāvāt deśakālāv api ca asya na bhedakau tayor api tatprakāśasvabhāvatvāt iti eka eva prakāśaḥ sa eva ca saṃvit arthaprakāśarūpā hi saṃvit iti sarveṣām atra avivāda eva /sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate /punar api ca svātmānaṃ svatantratayā prakāśayati yena anavacchinnaprakāśaśivarūpatayaiva prakāśate /

Page 3: Tantra Sara

tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate /ātmā prakāśavapur eṣa śivaḥ svatantraḥ svātantryanarmarabhasena nijaṃ svarūpam /saṃchādya yat punar api prathayeta pūrṇaṃ tac ca kramākramavaśād athavā tribhedāt // AbhTs_1.5

Tantrasāra, Dvitīyam āhnikamatha anupāyam eva tāvat vyākhyāsyāmaḥ // AbhTs_2.1yadā khalu dṛḍhaśaktipātāviddhaḥ svayam eva itthaṃ vivecayati sakṛd eva guruvacanam avadhārya tadā punar upāyavirahito nityoditaḥ asya samāveśaḥ // AbhTs_2.2atra ca tarka eva yogāṅgam iti kathaṃ vivecayati iti cet ucyate yo 'yaṃ parameśvaraḥ svaprakāśarūpaḥ svātmā tatra kim upāyena kriyate na svarūpalābho nityatvāt na jñaptiḥ svayaṃprakāśamānatvāt nāvaraṇavigamaḥ āvaraṇasya kasyacid api asaṃbhavāt na tadanupraveśaḥ anupraveṣṭuḥ vyatiriktasya abhāvāt // AbhTs_2.3kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit // AbhTs_2.4

Tantrasāra, Tṛtīyam āhnikamyad etat prakāśarūpaṃ śivatattvam uktam tatra akhaṇḍamaṇḍale yadā praveṣṭuṃ na śaknoti tadā svātantryaśaktim eva adhikāṃ paśyan nirvikalpam eva bhairavasamāveśam anubhavati ayaṃ ca

Page 4: Tantra Sara

asya upadeśaḥ sarvam idaṃ bhāvajātaṃ bodhagagane pratibimbamātraṃ pratibimbalakṣaṇopetatvāt idaṃ hi pratibimbasya lakṣaṇaṃ yat bhedena bhāsitam aśaktam anyavyāmiśratvenaiva bhāti tat pratibimbam mukharūpam iva darpaṇe rasa iva dantodake gandha iva ghrāṇa mithunasparśa iva ānandendriye śūlakuntādisparśo vā antaḥsparśanendriye pratiśrutkeva vyomni // AbhTs_3.1na hi sa raso mukhyaḥ tatkāryavyādhiśamanādyadṛṣṭeḥ // AbhTs_3.2nāpi gandhasparśau mukhyau guṇinaḥ tatra abhāve tayor ayogāt kāryaparamparānārambhāt ca // AbhTs_3.3na ca tau na staḥ dehoddhūlanavisargādidarśanāt // AbhTs_3.4śabdo 'pi na mukhyaḥ ko 'pi vakti iti āgacchantyā iva pratiśrutkāyāḥ śravaṇāt // AbhTs_3.5evaṃ yathā etat pratibimbitaṃ bhāti tathaiva viśvaṃ parameśvaraprakāśe // AbhTs_3.6nanu atra bimbaṃ kiṃ syāt mābhūt kiṃcit // AbhTs_3.7nanu kim akāraṇakaṃ tat hanta tarhi hetupraśnaḥ tat kiṃ bimbavācoyuktyā hetuś ca parameśvaraśaktir eva svātantryāparaparyāyā bhaviṣyati viśvapratibimbadhāritvāc ca viśvātmakatvaṃ bhagavataḥ saṃvinmayaṃ hi viśvaṃ caitanyasya vyaktisthānam iti tad eva hi viśvam atra pratīpam iti pratibimbadhāritvam asya tac ca tāvat viśvātmakatvaṃ parameśvarasya svarūpaṃ na anāmṛṣṭaṃ bhavati citsvabhāvasya svarūpānāmarśanānupapatteḥ // AbhTs_3.8svarūpānāmarśane hi vastuto jaḍataiva syāt āmarśaś ca ayaṃ na sāketikaḥ api tu citsvabhāvatāmātranāntarīyakaḥ paranādagarbha uktaḥ sa ca yāvān viśvavyavasthāpakaḥ parameśvarasya śaktikalāpaḥ tāvantam āmṛśati // AbhTs_3.9tatra mukhyās tāvat tisraḥ parameśvarasya śaktayaḥ anuttarecchonmeṣa iti tad eva parāmarśatrayam a i u iti etasmād eva tritayāt sarvaḥ śaktiprapañcaḥ caryate anuttara eva hi viśrāntir ānandaḥ icchāyām eva viśrāntiḥ īśanam unmeṣa eva hi viśrāntir ūrmiḥ yaḥ kriyāśakteḥ prārambhaḥ tad eva parāmarśatrayam ā ī ū iti // AbhTs_3.10atra ca prācyaṃ parāmarśatrayaṃ prakāśabhāgasāratvāt

Page 5: Tantra Sara

sūryātmakaṃ caramaṃ parāmarśatrayaṃ viśrāntisvabhāvāhlādaprādhānyāt somātmakam iyati yāvat karmāṃśasya anupraveśo nāsti // AbhTs_3.11yadā tu icchāyām īśane ca karma anupraviśati yat tat iṣyamāṇam īśyamāṇam iti ca ucyate tadā asya dvau bhedau prakāśamātreṇa raśrutiḥ viśrāntyā laśrutiḥ ralayoḥ prakāśastambhasvabhāvatvāt iṣyamāṇaṃ ca na bāhyavat sphuṭam sphuṭarūpatve tad eva nirmāṇaṃ syāt na icchā īśanaṃ vā ataḥ asphuṭatvāt eva śrutimātraṃ ralayoḥ na vyañjanavat sthitiḥ // AbhTs_3.12tad etad varṇacatuṣṭayam ubhayacchāyādhāritvāt napuṃsakam ṛ ṝ ḷ ḹ iti // AbhTs_3.13anuttarānandayoḥ icchādiṣu yadā prasaraḥ tadā varṇadvayam e oṃ iti // AbhTs_3.14tatrāpi punar anuttarānandasaṃghaṭṭāt varṇadvayam ai au iti // AbhTs_3.15sā iyaṃ kriyāśaktiḥ tad eva ca varṇacatuṣṭayam e ai o au iti // AbhTs_3.16tataḥ punaḥ kriyāśaktyante sarvaṃ kāryabhūtaṃ yāvat anuttare pravekṣyati tāvad eva pūrvaṃ saṃvedanasāratayā prakāśamātratvena bindutayā āste am iti // AbhTs_3.17tatas tatraiva anuttarasya visargo jāyate aḥ iti // AbhTs_3.18evaṃ ṣoḍaśakaṃ parāmarśānāṃ bījasvarūpam ucyate // AbhTs_3.19tadutthaṃ vyañjanātmakaṃ yonirūpam // AbhTs_3.20tatra anuttarāt kavargaḥ śraddhāyāḥ icchāyāḥ cavargaḥ sakarmikāyā icchāyā dvau ṭavargas tavargaś ca unmeṣāt pavargaḥ śaktipañcakayogāt pañcakatvam // AbhTs_3.21icchāyā eva trividhāyā ya ra lāḥ unmeṣāt vakāraḥ icchāyā eva trividhāyāḥ śa ṣa sāḥ visargāt hakāraḥ yonisaṃyogajaḥ kṣakāraḥ // AbhTs_3.22ity eva eṣa bhagavān anuttara eva kuleśvararūpaḥ // AbhTs_3.23tasya ca ekaiva kaulikī visargaśaktiḥ yayā ānandarūpāt prabhṛti iyatā bahiḥsṛṣṭiparyantena praspandataḥ vargādiparāmarśā eva bahis tattvarūpatāṃ prāptāḥ // AbhTs_3.24sa ca eṣa visargas tridhā āṇavaḥ cittaviśrāntirūpaḥ śāktaḥ cittasaṃbodhalakṣaṇaḥ śāṃbhavaḥ cittapralayarūpaḥ iti //

Page 6: Tantra Sara

AbhTs_3.25evaṃ visarga eva viśvajanane bhagavataḥ śaktiḥ // AbhTs_3.26ity evam iyato yadā nirvibhāgatayā eva parāmarśaḥ tadā eka eva bhagavān bījayonitayā bhāgaśaḥ parāmarśe śaktimān śaktiś ca // AbhTs_3.27pṛthak aṣṭakaparāmarśe cakreśvarasāhityena navavargaḥ ekaikaparāmarśaprādhānye pañcāśadātmakatā // AbhTs_3.28tatrāpi sambhavadbhāgabhedaparāmarśane ekāśītirūpatvam // AbhTs_3.29vastutas tu ṣaṭ eva parāmarśāḥ prasaraṇapratisaṃcaraṇayogena dvādaśa bhavantaḥ parameśvarasya viśvaśaktipūrṇatvaṃ puṣṇanti // AbhTs_3.30tā eva etāḥ parāmarśarūpatvāt śaktayo bhagavatyaḥ śrīkālikā iti niruktāḥ // AbhTs_3.31ete ca śaktirūpā eva śuddhāḥ parāmarśāḥ śuddhavidyāyāṃ parāpararūpatvena māyonmeṣamātrasaṃkocāt vidyāvidyeśvararūpatāṃ bhajante // AbhTs_3.32māyāyāṃ punaḥ sphaṭībhūtabhedavibhāgā māyīyavarṇatāṃ bhajante ye paśyantīmadhyamāvaikharīṣu vyāvahārikatvam āsādya bahīrūpatattvasvabhāvatāpattiparyantāḥ te ca māyīyā api śarīrakalpatvena yadā dṛśyante yadā ca teṣām uktanayair etaiḥ jīvitasthānīyaiḥ śuddhaiḥ parāmarśaiḥ pratyujjīvanaṃ kriyate tadā te savīryā bhavanti te ca tādṛśā bhogamokṣapradāḥ ity evaṃ sakalaparāmarśaviśrāntimātrarūpaṃ pratibimbitasamastatattvabhūtabhuvanabhedam ātmānaṃ paśyato nirvikalpatayā śāṃbhavena samāveśena jīvanmuktatā // AbhTs_3.33atrāpi pūrvavat na mantrādiyantraṇā kācid iti // AbhTs_3.34

Tantrasāra, Caturtham āhnikamtatra yadā vikalpaṃ krameṇa saṃskurute samanantaroktasvarūpapraveśāya tadā bhāvanākramasya sattarkasadāgamasadgurūpadeśapūrvakasya asti upayogaḥ // AbhTs_4.1tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo

Page 7: Tantra Sara

vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ // AbhTs_4.2sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti // AbhTs_4.3sa ca ayaṃ māyāndhānāṃ na utpadyate sattarkādīnām abhāvāt // AbhTs_4.4vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva // AbhTs_4.5yathoktaṃ pārameśvare vaiṣṇavādyāḥ samastās te vidyārāgeṇa rañjitāḥ // AbhTs_4.6na vindanti paraṃ tattvaṃ sarvajñajñānavarjitāḥ iti // AbhTs_4.7tasmāt śāṃbhavadṛḍḥaśaktipātāviddhā eva sadāgamādikrameṇa vikalpaṃ saṃskṛtya paraṃ svarūpaṃ praviśanti // AbhTs_4.8nanu itthaṃ paraṃ tattvaṃ vikalpyarūpaṃ syāt maivam vikalpasya dvaitādhivāsabhaṅgamātre caritārthatvāt paraṃ tattvaṃ tu sarvatra sarvarūpatayā svaprakāśam eva iti na tatra vikalpaḥ kasyaicit upakriyāyai khaṇḍanāyai vā // AbhTs_4.9tatra atidṛḍhaśaktipātāviddhasya svayam eva sāṃsiddhikatayā sattarka udeti yo 'sau devībhiḥ dīkṣita iti ucyate // AbhTs_4.10anyasya āgamakrameṇa ityādi savistaraṃ śaktipātaprakāśane vakṣyāmaḥ // AbhTs_4.11kiṃ tu guror āgamanirūpaṇe vyāpāraḥ āgamasya ca niḥśaṅkasajātīyatatprabandhaprasavanibandhanasamucitavikalpodaye vyāpāraḥ tathāvidhavikalpaprabandha eva sattarka iti uktaḥ sa eva ca bhāvanā bhaṇyate asphuṭatvāt bhūtam api artham abhūtam iva sphuṭatvāpādanena bhāvyate yayā iti // AbhTs_4.12na ca atra sattarkāt śuddhavidyāprakāśarūpāt ṛte anyat yogāṅgaṃ sākṣāt upāyaḥ tapaḥprabhṛteḥ niyamavargasya ahiṃsādeś ca yamaprakārasya pūrakādeḥ prāṇāyāmavargasya vedyamātraniṣṭhatvena ka iva saṃvidi vyāpāraḥ // AbhTs_4.13pratyāhāro 'pi karaṇabhūmim eva sātiśayāṃ kuryāt dhyānadhāraṇāsamādhayo 'pi yathottaram abhyāsakrameṇa

Page 8: Tantra Sara

nirvartyamānā dhyeyavastutādātmyaṃ dhyātuḥ vitareyuḥ // AbhTs_4.14abhyāsaś ca pare tattve śivātmani svasvabhāve na saṃbhavaty eva // AbhTs_4.15saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ // AbhTs_4.16kiṃ tarkeṇāpi iti cet uktam atra dvaitādhivāsanirāsaprakāra eva ayaṃ na tu anyat kiṃcid iti // AbhTs_4.17laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ // AbhTs_4.18paratattve tu na kiṃcit apāsyam iti uktam // AbhTs_4.19dvaitādhivāso 'pi nāma na kaścana pṛthak vastubhūtaḥ api tu svarūpākhyātimātraṃ tat ato dvaitāpāsanaṃ vikalpena kriyata ity ukteḥ // AbhTs_4.20ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ // AbhTs_4.21tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ // AbhTs_4.22sarve bhāvāḥ parameśvaratejomayā iti rūḍhavikalpaprāptyai parameśasaṃvidanalatejasi samastabhāvagrāsarasikatābhimate tattejomātrāvaśeṣatvasahasamastabhāvavilāpanaṃ homaḥ // AbhTs_4.23tathā ubhayātmakaparāmarśodayārthaṃ

Page 9: Tantra Sara

bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ // AbhTs_4.24sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāder api avalokanaṃ vratam // AbhTs_4.25yathoktaṃ śrīnandiśikhāyām sarvasāmyaṃ paraṃ vratam iti // AbhTs_4.26itthaṃ vicitraiḥ śuddhavidyāṃśarūpaiḥ vikalpaiḥ yat anapekṣitavikalpaṃ svābhāvikaṃ paramārthatattvaṃ prakāśate tasyaiva sanātanatathāvidhaprakāśamātratārūḍhaye tatsvarūpānusaṃdhānātmā vikalpaviśeṣo yogaḥ // AbhTs_4.27tatra parameśvaraḥ pūrṇasaṃvitsvabhāvaḥ pūrṇataiva asya śaktiḥ kulaṃ sāmarthyam ūrmiḥ hṛdayaṃ sāraṃ spandaḥ vibhūtiḥ trīśikā kālī karṣaṇī caṇḍī vāṇī bhogo dṛk nityā ityādibhiḥ āgamabhāṣābhiḥ tattadanvarthapravṛttābhiḥ abhidhīyate tena tena rūpeṇa dhyāyināṃ hṛdi āstām iti // AbhTs_4.28sā ca samagraśaktitādarśanena pūrṇatāsaṃvit prakāśate // AbhTs_4.29śaktayaś ca asya asaṃkhyeyāḥ // AbhTs_4.30kiṃ bahunā yat viśvaṃ tā asya śaktayaḥ tāḥ katham upadeṣṭuṃ śakyāḥ iti // AbhTs_4.31tisṛṣu tāvat viśvaṃ samāpyate yayā idaṃ śivādidharaṇyantam avikalpyasaṃvinmātrarūpatayā bibharti ca paśyati ca bhāsayati ca parameśvaraḥ sā asya śrīparaśaktiḥ // AbhTs_4.32yayā ca darpaṇahastyādivat bhedābhedābhyāṃ sā asya śrīparāparaśaktiḥ // AbhTs_4.33yayā parasparaviviktātmanā bhedenaiva sā asya śrīmadaparaśaktiḥ // AbhTs_4.34etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusandhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā // AbhTs_4.35tā etāḥ catasraḥ śaktayaḥ svātantryāt pratyekaṃ tridhaiva vartante // AbhTs_4.36sṛṣṭau sthitau saṃhāre ca iti dvādaśa bhavanti // AbhTs_4.37tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api

Page 10: Tantra Sara

sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ // AbhTs_4.38kalanaṃ ca gatiḥ kṣepo jñānaṃ gaṇanaṃ bhogīkaraṇaṃ śabdanaṃ svātmalayīkaraṇaṃ ca // AbhTs_4.39yad āhuḥ śrībhūtirājaguravaḥ kṣepāj jñānāc ca kālī kalanavaśatayātha iti // AbhTs_4.40eṣa ca arthaḥ tatra tatra madviracite vivaraṇe prakaraṇastotrādau vitatya vīkṣyaḥ // AbhTs_4.41na atirahasyam ekatra khyāpyaṃ na ca sarvathā gopyam iti hi asmadguravaḥ // AbhTs_4.42tad evam yad uktaṃ yāgahomādi tat evaṃvidhe maheśvara eva mantavyam // AbhTs_4.43sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat

Page 11: Tantra Sara

tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ // AbhTs_4.44tasmāt vaidikāt prabhṛti pārameśvarasiddhāntatantrakulocchuṣmādiśāstrokto 'pi yo niyamo vidhiḥ vā niṣedho vā so 'tra yāvad akiṃcitkara eva iti siddham // AbhTs_4.45tathaiva ca uktaṃ śrīpūrvādau vitatya tantrālokāt anveṣyam // AbhTs_4.46

Tantrasāra, Pañcamam āhnikamtatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati // AbhTs_5.1tad etac ca nirṇītam anantara eva āhnike // AbhTs_5.2yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ // AbhTs_5.3tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā

Page 12: Tantra Sara

sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet // AbhTs_5.4evaṃ tac cakraṃ samastabāhyavastvabhedaparipūrṇaṃ sampadyate // AbhTs_5.5tato vāsanāśeṣān api bhāvān tena cakreṇa itthaṃ kṛtān dhyāyet // AbhTs_5.6evam asya anavarataṃ dhyāyinaḥ svasaṃvinmātraparamārthān sṛṣṭisthitisaṃhāraprabandhān sṛṣṭyādisvātantryaparamārthatvaṃ ca svasaṃvido niścinvataḥ sadya eva bhairavībhāvaḥ // AbhTs_5.7abhyāsāt tu sarvepsitasiddhyādayo 'pi // AbhTs_5.8svaprakāśaṃ samastātmatattvaṃ mātrādikaṃ trayam // AbhTs_5.9antaḥkṛtya sthitaṃ dhyāyed dhṛdayānandadhāmani // AbhTs_5.10tad dvādaśamahāśaktiraśmicakreśvaraṃ vibhum // AbhTs_5.11vyomabhir niḥsarad bāhye dhyāyet sṛṣṭyādibhāvakam // AbhTs_5.12tad grastasarvabāhyāntarbhāvamaṇḍalam ātmani // AbhTs_5.13viśrāmyan bhāvayed yogī syād evam ātmanaḥ prathā // AbhTs_5.14iti saṃgrahaślokāḥ // AbhTs_5.15iti dhyānam // AbhTs_5.16tatra prāṇam uccicārayiṣuḥ pūrvaṃ hṛdaya eva śūnye viśrāmyati tato bāhye prāṇodayāt tato 'pi bāhyaṃ prati apānacandrāpūraṇena sarvātmatāṃ paśyati tataḥ anyanirākāṅkṣo bhavati tataḥ samānodayāt saṃghaṭṭaviśrāntim anubhavati tata udānavahnyudaye mātṛmeyādikalanāṃ grasate // AbhTs_5.17tadgrāsakavahnipraśame vyānodaye sarvāvacchedavandhyaḥ sphurati // AbhTs_5.18evaṃ śūnyāt prabhṛti vyānāntaṃ yā etā viśrāntayaḥ tā eva nijānando nirānandaḥ parānando brahmānando mahānandaḥ cidānanda iti ṣaṭ ānandabhūmaya upadiṣṭāḥ yāsām ekaḥ anusaṃdhātā udayāstamayavihīnaḥ antarviśrāntiparamārtharūpo jagadānandaḥ // AbhTs_5.19tat etāsu uccārabhūmiṣu pratyekaṃ dvyādiśaḥ sarvaśo vā viśrāmya anyat taddehaprāṇādivyatiriktaṃ viśrāntitattvam āsādayati // AbhTs_5.20tad eva sṛṣṭisaṃhārabījoccāraṇarahasyam anusaṃdadhat vikalpaṃ saṃskuryāt āsu ca viśrāntiṣu pratyekaṃ pañca avasthā bhavanti

Page 13: Tantra Sara

praveśatāratamyāt // AbhTs_5.21tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt // AbhTs_5.22ittham anātmani ātmabhāve līne svātmanaḥ sarvamayatvāt ātmani anātmabhāvo vilīyate iti ato ghūrṇiḥ mahāvyāptyudayāt // AbhTs_5.23tā etā jāgradādibhūmayaḥ turyātītāntāḥ // AbhTs_5.24etāś ca bhūmayaḥ trikoṇakandahṛttālūrdhvakuṇḍalinīcakrapraveśe bhavanti // AbhTs_5.25evam uccāraviśrāntau yat paraṃ spandanaṃ galitāśeṣavedyaṃ yac ca unmiṣad vedyaṃ yac ca unmiṣitavedyaṃ tad eva liṅgatrayam iti vakṣyāmaḥ svāvasare // AbhTs_5.26paraṃ cātra liṅgaṃ yoginīhṛdayam // AbhTs_5.27tatra mukhyā spandanarūpatā saṃkocavikāsātmatayā yāmalarūpatodayena visargakalāviśrāntilābhāt ity alam // AbhTs_5.28aprakāśaḥ atra anupraveśaḥ // AbhTs_5.29pūrvaṃ svabodhe tadanu prameye viśramya meyaṃ paripūrayeta // AbhTs_5.30pūrṇe 'tra viśrāmyati mātṛmeyavibhāgam āśv eva sa saṃhareta // AbhTs_5.31vyāptyātha viśrāmyati tā imāḥ syuḥ śūnyena sākaṃ ṣaḍupāyabhūmyaḥ // AbhTs_5.32prāṇādayo vyānanapaścimās tallīnaś ca jāgrat prabhṛti prapañcaḥ // AbhTs_5.33abhyāsaniṣṭho 'tra tu sṛṣṭisaṃhṛdvimarśadhāmany acireṇa rohet // AbhTs_5.34iti āntaraślokāḥ // AbhTs_5.35iti uccāraṇam // AbhTs_5.36asmin eva uccāre sphuran avyaktānukṛtiprāyo dhvaniḥ varṇaḥ tasya sṛṣṭisaṃhārabīje mukhyaṃ rūpaṃ tadabhyāsāt parasaṃvittilābhaḥ tathāhi kādau mānte sācke anacke vā antaruccārite smṛte vā samaviśiṣṭaḥ saṃvitspandasparśaḥ samayānapekṣitvāt paripūrṇaḥ samayopekṣiṇo 'pi śabdāḥ tadarthabhāvakā manorājyādivat

Page 14: Tantra Sara

anuttarasaṃvitsparśāt ekīkṛtahṛtkaṇṭhoṣṭho dvādaśāntadvayaṃ hṛdayaṃ ca ekīkuryāt iti varṇarahasyam // AbhTs_5.37antaḥsparśadvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit // AbhTs_5.38vācyaviraheṇa saṃvitspandād indvarkagatinirodhābhyām // AbhTs_5.39yasya tu samasaṃpraveśāt pūrṇāṃ cidbījapiṇḍavarṇavidhau // AbhTs_5.40iti āntaraślokaḥ // AbhTs_5.41iti varṇavidhiḥ // AbhTs_5.42karaṇaṃ tu mudrāprakāśane vakṣyāmaḥ // AbhTs_5.43

Tantrasāra, ṣaṣṭham āhnikamsa eva sthānaprakalpanaśabdena uktaḥ tatra tridhā sthānaṃ prāṇavāyuḥ śarīraṃ bāhyaṃ ca tatra prāṇe tāvat vidhiḥ sarvaḥ asau vakṣyamāṇaḥ adhvā prāṇasthaḥ kalyate tasya kramākramakalanaiva kālaḥ sa ca parameśvara eva antarbhāti tadbhāsanaṃ ca devasya kālī nāma śaktiḥ bhedena tu tadābhāsanaṃ kramākramayoḥ prāṇavṛttiḥ // AbhTs_6.1saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti // AbhTs_6.2tatra kriyā śaktau kālādhvā prācyabhāge uttare tu mūrtivaicitryarūpo deśādhvā tatra varṇamantrapadādhvanaḥ kālādhvani sthitiḥ parasūkṣmasthūlarūpatvāt // AbhTs_6.3deśādhvasthitis tu tattvapurakalātmanā iti bhaviṣyati svāvasare // AbhTs_6.4tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ // AbhTs_6.5tatra prabhuśaktiḥ ātmaśaktiḥ yatna iti tritayaṃ prāṇeraṇe hetuḥ guṇamukhyabhāvāt // AbhTs_6.6

Page 15: Tantra Sara

tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya // AbhTs_6.7tatra ghaṭikā tithiḥ māso varṣaṃ ca varṣasamūhātmā iti samastaḥ kālaḥ parisamāpyate /tatra sapañcāṃśe aṅgule caṣaka iti sthityā ghaṭikodayaḥ ghaṭikā hi ṣaṣṭyā caṣakaiḥ tasmāt dvāsaptatyaṅgulā bhavati // AbhTs_6.8atha tithyudayaḥ // AbhTs_6.9sapādam aṅguladvayaṃ tuṭiḥ ucyate tāsu catasṛṣu praharaḥ tuṭyardhaṃ tuṭyardhaṃ tatra saṃdhyā evaṃ nirgame dinaṃ praveśe rātriḥ iti tithyudayaḥ // AbhTs_6.10atha māsodayaḥ // AbhTs_6.11tatra dinaṃ kṛṣṇapakṣaḥ rātriḥ śuklaḥ tatra pūrvaṃ tuṭyardham antyaṃ ca tuṭyardhaṃ viśrāntiḥ akālakalitāḥ madhyās tu pañcadaśa tuṭaya eva tithayaḥ tatra prakāśo viśrāntiś ca iti ete eva dinaniśe // AbhTs_6.12tatra vedyamayatāprakāśo dinaṃ vedyasya vicārayitari layo rātriḥ te ca prakāśaviśrāntī cirāciravaicitryāt anantabhede tatsāmye tu viṣuvat // AbhTs_6.13tatra kṛṣṇapakṣe prāṇārke apānacandra āpyāyikām ekām ekāṃ kalām arpayati yāvat pañcadaśyāṃ tuṭau dvādaśāntasamīpe kṣīṇapṛthagbhūtakalāprasaraḥ candramāḥ prāṇārka eva līyate // AbhTs_6.14tadanantaraṃ yat tuṭyardhaṃ sa pakṣasaṃdhiḥ // AbhTs_6.15tasya ca tuṭyardhasya prācyam ardham āmāvasyaṃ dvitīyaṃ prātipadam // AbhTs_6.16tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti // AbhTs_6.17pramātṛpramāṇaprameyatritayāvibhāgakāritvāt sa puṇyaḥ kālaḥ pāralaukikaphalapradaḥ // AbhTs_6.18tataḥ praviśati prāṇe cidarka ekaikayā kalayā apānacandram āpūrayati yāvat pañcadaśī tuṭiḥ pūrṇimā tadanantaraṃ pakṣasaṃdhiḥ grahaṇaṃ ca iti prāgvat etat tu aihikaphalapradam iti

Page 16: Tantra Sara

māsodayaḥ // AbhTs_6.19atha varṣodayaḥ // AbhTs_6.20tatra kṛṣṇapakṣa eva uttarāyaṇaṃ ṣaṭsu ṣaṭsu aṅguleṣu saṃkrāntiḥ makarāt mithunāntām // AbhTs_6.21tatra pratyaṅgulaṃ pañca tithayaḥ tatrāpi dinarātrivibhāgaḥ evaṃ praveśe dakṣiṇāyanaṃ garbhatvam udbhavecchā udbubhūṣutā udbhaviṣyatvam udbhavārambhaḥ udbhavattā janmādivikāraṣaṭkaṃ ca iti kramāt makarādiṣu iti // AbhTs_6.22tathaiva upāsā atra phalaṃ samucitaṃ karoti // AbhTs_6.23atra ca dakṣādyāḥ pitāmahāntā rudrāḥ śaktayaś ca dvādaśādhipataya iti varṣodayaḥ // AbhTs_6.24pratyaṅgulaṃ ṣaṣṭiḥ tithaya iti krameṇa saṃkrāntau varṣam ity anena krameṇa praveśanirgamayoḥ dvādaśābdodayaḥ pratyaṅgulaṃ tithīnāṃ śatatrayaṃ sapañcāṃśe 'ṅgule varṣaṃ yatra prāk caṣakam uktam iti gaṇanayā saṃkrāntau pañca varṣāṇi iti anayā paripāṭyā ekasmin prāṇanirgamapraveśakāle ṣaṣṭyabdodayaḥ atra ekaviṃśatisahasrāṇi ṣaṭ śatāni iti tithīnāṃ saṃkhyā // AbhTs_6.25tāvatī eva ahorātre prāṇasaṃkhyā iti na ṣaṣṭyabdodayāt adhikaṃ parīkṣyate ānantyāt // AbhTs_6.26tatra mānuṣaṃ varṣaṃ devānāṃ tithiḥ anena krameṇa divyāni dvādaśavarṣasahasrāṇi caturyugam // AbhTs_6.27catvāri trīṇi dve ekam iti kṛtāt prabhṛti tāvadbhiḥ śataiḥ aṣṭau saṃdhyāḥ // AbhTs_6.28caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti // AbhTs_6.29prabuddhās tu kūṣmāṇḍahāṭakeśādyā maholoke krīḍanti // AbhTs_6.30tato niśāsamāptau brāhmī sṛṣṭiḥ // AbhTs_6.31anena mānena varṣaśataṃ brahmāyuḥ // AbhTs_6.32tat viṣṇoḥ dinaṃ tāvatī ca rātriḥ tasyāpi śatam āyuḥ // AbhTs_6.33tat dinaṃ tadūrdhve rudralokaprabho rudrasya tāvatī rātriḥ prāgvat varṣaṃ tacchatam api ca avadhiḥ // AbhTs_6.34tatra rudrasya tadavasitau śivatvagatiḥ rudrasya uktādhikārāvadhiḥ

Page 17: Tantra Sara

brahmāṇḍadhārakāṇāṃ tat dinaṃ śatarudrāṇāṃ niśā tāvatī teṣām api ca śatam āyuḥ // AbhTs_6.35śatarudrakṣaye brahmāṇḍavināśaḥ // AbhTs_6.36evaṃ jalatattvāt avyaktāntam etad eva krameṇa rudrāṇām āyuḥ // AbhTs_6.37pūrvasyāyur uttarasya dinam iti // AbhTs_6.38tataś ca brahmā rudrāś ca abādyadhikāriṇaḥ avyakte tiṣṭhanti iti // AbhTs_6.39śrīkaṇṭhanāthaś ca tadā saṃhartā // AbhTs_6.40eṣo 'vāntarapralayaḥ tatkṣaye sṛṣṭiḥ // AbhTs_6.41tatra śāstrāntaram uktā api sṛjyante // AbhTs_6.42yat tu śrīkaṇṭhanāthasya svam āyuḥ tat kañcukavāsināṃ rudrāṇāṃ dinaṃ tāvatī rajanī teṣāṃ yad āyuḥ tat gahaneśadinaṃ tāvatī eva kṣapā tasyāṃ ca samastam eva māyāyāṃ vilīyate // AbhTs_6.43punaḥ gahaneśaḥ sṛjati // AbhTs_6.44evaṃ yaḥ avyaktakālaḥ taṃ daśabhiḥ parārdhaiḥ guṇayitvā māyādinaṃ kathayet tāvatī rātriḥ // AbhTs_6.45sa eva pralayaḥ // AbhTs_6.46māyākālaḥ parārdhaśatena guṇita aiśvaratattve dinam // AbhTs_6.47atra prāṇo jagat sṛjati tāvatī rātriḥ yatra prāṇapraśamaḥ prāṇe ca brahmabiladhāmni śānte 'pi yā saṃvit tatrāpy asti kramaḥ // AbhTs_6.48aiśvare kāle parārdhaśataguṇite yā saṃkhyā tat sādāśivaṃ dinaṃ tāvatī niśā sa eva mahāpralayaḥ // AbhTs_6.49sadāśivaḥ svakālaparikṣaye bindvardhacandranirodhikā ākramya nāde līyate nādaḥ śaktitattve tat vyāpinyāṃ sā ca anāśrite // AbhTs_6.50śaktikālena parārdhakoṭiguṇitena anāśritadinam // AbhTs_6.51anāśritaḥ sāmanase pade yat tat sāmanasyaṃ sāmyaṃ tat brahma // AbhTs_6.52asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ // AbhTs_6.53ekaṃ daśa śataṃ sahasram ayutaṃ lakṣaṃ niyutaṃ koṭiḥ arbudaṃ vṛndaṃ kharvaṃ nikharvaṃ padmaṃ śaṅkuḥ samudram antyaṃ madhyam parārdham iti krameṇa daśaguṇitāni aṣṭādaśa iti

Page 18: Tantra Sara

gaṇitavidhiḥ // AbhTs_6.54evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma // AbhTs_6.55tata eva svapnasaṃkalpādau vaicitryam asya na virodhāvaham // AbhTs_6.56evaṃ yathā prāṇe kālodayaḥ tathā apāne 'pi hṛdayāt mūlapīṭhaparyantam // AbhTs_6.57yathā ca hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu brahmaviṣṇurudreśasadāśivānāśritākhyaṃ kāraṇaṣaṭkam tathaiva apāne 'pi hṛtkandānandasaṃkocavikāsadvādaśānteṣu bālyayauvanavārddhakanidhanapunarbhavamuktyadhipataya ete // AbhTs_6.58atha samāne kālodayaḥ // AbhTs_6.59samāno hārdīṣu daśāsu nāḍīṣu saṃcaran samaste dehe sāmyena rasādīn vāhayati /tatra digaṣṭake saṃcaran taddikpaticeṣṭām iva pramātuḥ anukārayati // AbhTs_6.60ūrdhvādhas tu saṃcaran tisṛṣu nāḍīṣu gatāgataṃ karoti // AbhTs_6.61tatra viṣuvaddine bāhye prabhātakāle sapādāṃ ghaṭikāṃ madhyamārge vahati // AbhTs_6.62tato navaśatāni prāṇavikṣepāṇām iti gaṇanayā bahiḥ sārdhaghaṭikādvayaṃ vāme dakṣiṇe vāme dakṣiṇe vāme iti pañca saṃkrāntayaḥ // AbhTs_6.63tataḥ saṃkrāntipañcake vṛtte pādonāsu caturdaśasu ghaṭikāsu atikrāntāsu dakṣiṇaṃ śāradaṃ viṣuvanmadhyāhne nava prāṇaśatāni // AbhTs_6.64tato 'pi dakṣiṇe vāme dakṣiṇe vāme dakṣiṇe iti saṃkrāntipañcakaṃ pratyekaṃ navaśatāni ity evaṃ rātrāv api iti // AbhTs_6.65evaṃ viṣuvaddivase tadrātrau ca dvādaśa dvādaśa saṃkrāntayaḥ // AbhTs_6.66tato dinavṛddhikṣayeṣu saṃkrāntivṛddhikṣayaḥ // AbhTs_6.67evam ekasmin samānamaruti varṣadvayaṃ śvāsapraśvāsayogābhāvāt // AbhTs_6.68atrāpi dvādaśābdodayādi pūrvavat // AbhTs_6.69

Page 19: Tantra Sara

udāne tu dvādaśāntāvadhiś cāraḥ spandamātrātmanaḥ kālasya // AbhTs_6.70atrāpi pūrvavat vidhiḥ // AbhTs_6.71vyāne tu vyāpakatvāt akrame 'pi sūkṣmocchalattāyogena kālodayaḥ // AbhTs_6.72atha varṇodayaḥ // AbhTs_6.73tatra ardhaprahare ardhaprahare vargodayo viṣuvati samaḥ varṇasya varṇasya dve śate ṣoḍaśādhike prāṇānām bahiḥ ṣaṭtriṃśat caṣakāṇi iti udayaḥ ayam ayatnajo varṇodayaḥ // AbhTs_6.74yatnajas tu mantrodayaḥ araghaṭṭaghaṭīyantravāhanavat ekānusaṃdhibalāt citraṃ mantrodayaṃ divāniśam anusaṃdadhat mantradevatayā saha tādātmyam eti // AbhTs_6.75tatra sadodite prāṇacārasaṃkhyayaiva udayasaṃkhyā vyākhyātā taddviguṇite tadardham ityādi krameṇa aṣṭottaraśate cakre dviśata udayaḥ iti krameṇa sthūlasūkṣme cārasvarūpe viśrāntasya prāṇacāre kṣīṇe kālagrāse vṛtte sampūrṇām ekam evedaṃ saṃvedanaṃ citraśaktinirbharaṃ bhāsate // AbhTs_6.76kālabheda eva saṃvedanabhedakaḥ na vedyabhedaḥ śikharasthajñānavat jñānasya yāvān avasthitikālaḥ sa eva kṣaṇaḥ prāṇodaye ca ekasmin ekam eva jñānam avaśyaṃ caitat anyathā vikalpajñānam ekaṃ na kiṃcit syāt kramikaśabdārūṣitatvāt mātrāyā api kramikatvāt // AbhTs_6.77yad āha tasyādita udāttam ardhahrasvam iti // AbhTs_6.78tasmāt spandāntaraṃ yāvat na uditaṃ tāvat ekam eva jñānam // AbhTs_6.79ata eva ekāśīti padasmaraṇasamaye vividhadharmānupraveśamukhena eka eva asau parameśvaraviṣayo vikalpaḥ kālagrāse na avikalpātmā eva sampadyate iti // AbhTs_6.80evam akhilaṃ kālādhvānaṃ prāṇodaya eva paśyan sṛṣṭisaṃhārāṃś ca vicitrān niḥsaṃkhyān tatraiva ākalayan ātmana eva pārameśvaryaṃ pratyabhijānan mukta eva bhavati iti // AbhTs_6.81saṃvidrūpasyātmanaḥ prāṇaśaktiṃ paśyan rūpaṃ tatragaṃ cātikālam /sākaṃ sṛṣṭisthemasaṃhāracakrair nityodyukto bhairavībhāvam eti // AbhTs_6.82

Page 20: Tantra Sara

Tantrasāra, Saptamam āhnikamtatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāval liṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam // AbhTs_7.1tad uktaṃ na prakriyāparaṃ jñānam iti // AbhTs_7.2tatra pṛthivītattvaṃ śatakoṭipravistīrṇaṃ brahmāṇḍagolakarūpam // AbhTs_7.3tasya antaḥ kālāgnir narakāḥ pātālāni pṛthivī svargo yāvad brahmaloka iti // AbhTs_7.4brahmāṇḍabāhye rudrāṇāṃ śatam // AbhTs_7.5na ca brahmāṇḍānāṃ saṃkhyā vidyate // AbhTs_7.6tato dharātattvād daśaguṇaṃ jalatattvam // AbhTs_7.7tata uttarottaraṃ daśaguṇam ahaṃkārāntam // AbhTs_7.8tad yathā jalaṃ tejo vāyur nabhaḥ tanmātrapañcakākṣaikādaśagarbho 'haṃkāraś ceti // AbhTs_7.9ahaṃkārāt śataguṇaṃ buddhitattvam // AbhTs_7.10tataḥ sahasradhā prakṛtitattvam etāvat prakṛtyaṇḍam // AbhTs_7.11tac ca brahmāṇḍavad asaṃkhyam // AbhTs_7.12prakṛtitattvāt puruṣatattvaṃ ca daśasahasradhā // AbhTs_7.13puruṣān niyatiḥ lakṣadhā // AbhTs_7.14niyater uttarottaraṃ daśalakṣadhā kalātattvāntam // AbhTs_7.15tad yathā niyatiḥ rāgo 'śuddhavidyā kālaḥ kalā ceti // AbhTs_7.16kalātattvāt koṭidhā māyā etāvat māyāṇḍam // AbhTs_7.17māyātattvāt śuddhavidyā daśakoṭiguṇitā // AbhTs_7.18vidyātattvād īśvaratattvaṃ śatakoṭidhā // AbhTs_7.19īśvaratattvāt sādākhyaṃ sahasrakoṭidhā // AbhTs_7.20sādākhyāt vṛndaguṇitaṃ śaktitattvam iti śaktyaṇḍam // AbhTs_7.21

Page 21: Tantra Sara

sā śaktir vyāpya yato viśvam adhvānam antarbahir āste tasmād vyāpinī // AbhTs_7.22evam etāni uttarottaram āvaraṇatayā vartamānāni tattvāny uttaraṃ vyāpakaṃ pūrvaṃ vyāpyam iti sthityā vartante // AbhTs_7.23yāvad aśeṣaśaktitattvānto 'dhvā śivatattvena vyāptaḥ // AbhTs_7.24śivatattvaṃ punar aparimeyaṃ sarvādhvottīrṇaṃ sarvādhvavyāpakaṃ ca // AbhTs_7.25etat tattvāntarālavartīni yāni bhuvanāni tatpataya eva atra pṛthivyāṃ sthitā iti // AbhTs_7.26teṣv āyataneṣu ye mriyante teṣāṃ tatra tatra gatiṃ te vitaranti // AbhTs_7.27kramāc ca ūrdhvordhvaṃ prerayanti dīkṣākrameṇa // AbhTs_7.28

Tantrasāra, Aṣṭamam āhnikamyad idaṃ vibhavātmakaṃ bhuvanajātam uktaṃ garbhīkṛtānantavicitrabhoktṛbhogyaṃ tatra yad anugataṃ mahāprakāśarūpaṃ tat mahāsāmānyakalpaṃ paramaśivarūpam // AbhTs_8.1yat tu katipayakatipayabhedānugataṃ rūpaṃ tat tattvaṃ yathā pṛthivī nāma dyutikāṭhinyasthaulyādirūpā kālāgniprabhṛtivīrabhadrāntabhuvaneśādhiṣṭhitasamastabrahmāṇḍānugatā // AbhTs_8.2tatra eṣāṃ tattvānāṃ kāryakāraṇabhāvo darśyate sa ca dvividhaḥ // AbhTs_8.3pāramārthikaḥ sṛṣṭeś ca // AbhTs_8.4tatra pāramārthika etāvān kāryakāraṇabhāvo yad uta kartṛsvabhāvasya svatantrasya bhagavata evaṃvidhena śivādidharāntena vapuṣā svarūpabhinnena svarūpaviśrāntena ca prathanam // AbhTs_8.5kalpitas tu kāryakāraṇabhāvaḥ parameśecchayā niyatiprāṇayā nirmitaḥ sa ca yāvati yadā niyatapaurvāparyāvabhāsanaṃ saty api adhike svarūpānugatam etāvaty eva tena yogīcchāto 'pi aṅkuro bījād api svapnādau ghaṭāder apīti // AbhTs_8.6tatrāpi ca parameśvarasya kartṛtvānapāya iti akalpito 'pi asau pāramārthikaḥ sthita eva // AbhTs_8.7

Page 22: Tantra Sara

pāramārthike hi bhittisthānīye sthite rūpe sarvam idam ullikhyamānaṃ ghaṭate na anyathā ata eva sāmagryā eva kāruṇatvaṃ yuktam // AbhTs_8.8sā hi samastabhāvasaṃdarbhamayī svatantrasaṃvedanamahimnā tathā niyatanijanijadeśakālabhāvarāśisvabhāvā pratyekaṃ vastusvarūpaniṣpattisamaye tathābhūtā tathābhūtāyā hi anyathābhāvo yathā yathā adhikībhavati tathā tathā kāryasyāpi vijātīyatvaṃ tāratamyena puṣyati // AbhTs_8.9ity evaṃ saṃvedanasvātantryasvabhāvaḥ parameśvara eva viśvabhāvaśarīro ghaṭāder nirmātā kumbhakārasaṃvidas tato 'nadhikatvāt kumbhakāraśarīrasya ca bhāvarāśimadhye nikṣepāt kathaṃ kumbhakāraśarīrasya kartṛtvābhimānaḥ iti cet parameśvarakṛta evāsau ghaṭādivat bhaviṣyati // AbhTs_8.10tasmāt sāmagrīvādo 'pi viśvaśarīrasya saṃvedanasyaiva kartṛtāyām upodbalakaḥ // AbhTs_8.11merau hi tatrasthe na bhavet tathāvidho ghaṭaḥ // AbhTs_8.12evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat // AbhTs_8.13tatra nijatantradṛśā taṃ kalpitaṃ darśayāmaḥ // AbhTs_8.14tatra parameśvaraḥ pañcabhiḥ śaktibhiḥ nirbhara ity uktam sa svātantryāt śaktiṃ tāṃ tāṃ mukhyatayā prakaṭayan pañcadhā tiṣṭhati // AbhTs_8.15citprādhānye śivatattvam ānandaprādhānye śaktitattvam icchāprādhānye sadāśivatattvam icchāyā hi jñānakriyayoḥ sāmyarūpābhyupagamātmakatvāt jñānaśaktiprādhānye īśvaratattvam kriyāśaktiprādhānye vidyātattvam iti // AbhTs_8.16atra ca tattveśvarāḥ śivaśaktisadāśiveśvarānantāḥ brahmeva nivṛttau eṣāṃ sāmānyarūpāṇāṃ viśeṣā anugativiṣayāḥ pañca tadyathā śāmbhavāḥ śāktāḥ mantramaheśvarāḥ mantreśvarāḥ mantrā iti śuddhādhvā // AbhTs_8.17iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham // AbhTs_8.18

Page 23: Tantra Sara

tatra loliko 'pūrṇam anyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyad avacchedayogyateti na malaḥ puṃsas tattvāntaram // AbhTs_8.19rāgatattvaṃ tu karmāvacchinno 'bhilāṣaḥ // AbhTs_8.20karma tu tatra karmamātraṃ buddhidharmas tu rāgaḥ karmabhedacitra iti vibhāgo vakṣyate // AbhTs_8.21so 'yaṃ malaḥ parameśvarasya svātmapracchādanecchātaḥ nānyat kiṃcit vastv api ca tatparameśvarecchātmanaiva dharāder api vastutvāt // AbhTs_8.22sa ca malo vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyati // AbhTs_8.23pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt // AbhTs_8.24aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvāc ca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva // AbhTs_8.25evaṃ kalāditattvānāṃ dharāntānām api dvairūpyaṃ nirūpyam // AbhTs_8.26atra ca dvairūpye pramāṇam api āhur abhinavaguptaguravaḥ // AbhTs_8.27yat saṃkalpe bhāti tat pṛthagbhūtaṃ bahir api asti sphuṭena vapuṣā ghaṭa iva // AbhTs_8.28tathā ca māyākalādikhapuṣpāder api eṣaiva vartanī iti kevalānvayī hetuḥ // AbhTs_8.29anena ca māyākalāprakṛtibuddhyādiviṣayaṃ sākṣātkārarūpaṃ jñānaṃ ye bhajante te 'pi siddhāḥ siddhā eva // AbhTs_8.30evaṃ sthite māyātattvāt viśvaprasavaḥ // AbhTs_8.31sa ca yady api akramam eva tathāpi uktadṛśā kramo 'vabhāsate iti // AbhTs_8.32

Page 24: Tantra Sara

so 'pi ucyate tatra pratyātma kalādivargo bhinnaḥ // AbhTs_8.33tatkāryasya kartṛtvopodbalanādeḥ pratyātmabhedena upalambhāt sa tu vargaḥ kadācit ekībhavet api īśvarecchayā sāmājikātmanām iva tatra sarvo 'yaṃ kalādivargaḥ śuddhaḥ yaḥ parameśvaraviṣayatayā tatsvarūpalābhānuguṇanijakāryakārī saṃsārapratidvaṃdvitvāt // AbhTs_8.34sa ca parameśvaraśaktipātavaśāt tathā bhavati iti vakṣyāmas tatprakāśane // AbhTs_8.35aśuddhas tu tadviparītaḥ // AbhTs_8.36tatra māyātaḥ kalā jātā yā suptasthānīyam aṇuṃ kiṃcitkartṛtvena yunakti sā ca ucchūnateva saṃsārabījasya māyāṇvor ubhayoḥ saṃyogāt utpannāpi māyāṃ vikaroti na avikāryam aṇum iti māyākāryatvam asyāḥ // AbhTs_8.37evam anyonyaśleṣāt alakṣaṇīyāntaratvaṃ puṃskalayoḥ // AbhTs_8.38māyāgarbhādhikāriṇas tu kasyacid īśvarasya prasādāt sarvakarmakṣaye māyāpuruṣaviveko bhavati yena māyordhve vijñānākala āste na jātucit māyādhaḥ kalāpuṃviveko vā yena kalordhve tiṣṭhati // AbhTs_8.39prakṛtipuruṣaviveko vā yena pradhānādho na saṃsaret // AbhTs_8.40malapuruṣaviveke tu śivasamānatvam // AbhTs_8.41puruṣapūrṇatādṛṣṭau tu śivatvam eveti // AbhTs_8.42evaṃ kalātattvam eva kiṃcitkartṛtvadāyi na ca // AbhTs_8.43kartṛtvam ajñasya iti // AbhTs_8.44kiṃcijjñatvadāyiny aśuddhavidyā kalāto jātā sā ca vidyā buddhiṃ paśyati tadgatāṃś ca sukhādīn vivekena gṛhṇāti // AbhTs_8.45buddher guṇasaṃkīrṇākārāyā vivekena grahītum asāmarthyāt // AbhTs_8.46tasmāt buddhipratibimbito bhāvo vidyayā vivicyate // AbhTs_8.47kiṃcitkartṛtvaṃ kiṃcidbhāgasiddhaye kvacid eva kartṛtvam ity atra arthe paryavasyati kvacid eva ca ity atra bhāge rāgatattvasya vyāpāraḥ // AbhTs_8.48na ca avairāgyakṛtaṃ tat avairāgyasyāpi araktidarśanāt // AbhTs_8.49vairāgye dharmādāv api raktir dṛśyate // AbhTs_8.50

Page 25: Tantra Sara

tṛptasya ca annādau avairāgyābhāve 'pi antaḥstharāgānapāyāt // AbhTs_8.51tena vinā punar avairāgyānutpattiprasaṅgāt // AbhTs_8.52kālaś ca kāryaṃ kalayaṃs tadavacchinnaṃ kartṛtvam api kalayati tulye kvacittve asminn eva kartṛtvam ity atrārthe niyater vyāpāraḥ // AbhTs_8.53kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate // AbhTs_8.54tad idaṃ māyādiṣaṭkaṃ kañcukaṣaṭkam ucyate // AbhTs_8.55saṃvido māyayā apahastitatvena kalādīnām uparipātināṃ kañcukavat avasthānāt // AbhTs_8.56evaṃ kiṃcitkartṛtvaṃ yat māyākāryaṃ tatra kiṃcit tv aviśiṣṭaṃ yat kartṛtvaṃ viśeṣyaṃ tatra vyāpriyamāṇā kalā vidyādiprasavahetuḥ iti nirūpitam // AbhTs_8.57idānīṃ viśeṣaṇabhāgo yaḥ kiṃcid ity ukto jñeyaḥ kāryaś ca taṃ yāvat sā kalā svātmanaḥ pṛthak kurute tāvat eṣa eva sukhaduḥkhamohātmakabhogyaviśeṣānusyūtasya sāmānyamātrasya tadguṇasāmyāparanāmnaḥ prakṛtitattvasya sargaḥ iti bhoktṛbhogyayugalasya samam eva kalātattvāyattā sṛṣṭiḥ // AbhTs_8.58atra caiṣāṃ vāstavena pathā kramavandhyaiva sṛṣṭir ity uktaṃ kramāvabhāso 'pi cāstīty api uktam eva // AbhTs_8.59kramaś ca vidyārāgādīnāṃ vicitro 'pi dṛṣṭaḥ kaścid rajyan vetti ko 'pi vidan rajyate ityādi // AbhTs_8.60tena bhinnakramanirūpaṇam api rauravādiṣu śāstreṣu aviruddhaṃ mantavyaṃ tad eva tu bhogyasāmānyaṃ prakṣobhagataṃ guṇatattvam // AbhTs_8.61yatra sukhaṃ bhogyarūpaprakāśaḥ sattvam duḥkhaṃ prakāśāprakāśāndolanātmakam ata eva kriyārūpaṃ rajaḥ mohaḥ prakāśābhāvarūpas tamaḥ // AbhTs_8.62tritayam api etat bhogyarūpam // AbhTs_8.63evaṃ kṣubdhāt pradhānāt kartavyāntarodayaḥ na akṣubdhād iti // AbhTs_8.64kṣobhaḥ avaśyam eva antarāle abhyupagantavya iti siddhaṃ

Page 26: Tantra Sara

sāṃkhyāparidṛṣṭaṃ pṛthagbhūtaṃ guṇatattvam // AbhTs_8.65sa ca kṣobhaḥ prakṛtes tattveśādhiṣṭhānād eva anyathā niyataṃ puruṣaṃ prati iti na sidhyet // AbhTs_8.66tato guṇatattvāt buddhitattvaṃ yatra puṃprakāśo viṣayaś ca pratibimbam arpayataḥ // AbhTs_8.67buddhitattvāt ahaṃkāro yena buddhipratibimbite vedyasamparke kaluṣe puṃprakāśe anātmani ātmābhimānaḥ śuktau rajatābhimānavat // AbhTs_8.68ata eva kāra ity anena kṛtakatvam asya uktaṃ sāṃkhyasya tu tat na yujyate sa hi na ātmano 'haṃvimarśamayatām icchati vayaṃ tu kartṛtvam api tasya icchāmaḥ // AbhTs_8.69tac ca śuddhaṃ vimarśa eva apratiyogi svātmacamatkārarūpo 'ham iti // AbhTs_8.70eṣo 'sya ahaṃkārasya karaṇaskandhaḥ // AbhTs_8.71prakṛtiskandhas tu tasyaiva trividhaḥ sattvādibhedāt // AbhTs_8.72tatra sāttviko yasmāt manaś ca buddhīndriyapañcakaṃ ca tatra manasi janye sarvatanmātrajananasāmarthyayuktaḥ sa janakaḥ // AbhTs_8.73śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt // AbhTs_8.74kartraṃśaś ca ahaṃkāra eva tena mukhye karaṇe dve puṃsaḥ jñāne vidyā kriyāyāṃ kalā andhasya paṅgoś ca ahaṃtārūpajñānakriyānapagamāt udriktatanmātrabhāgaviśiṣṭāt tu sāttvikād eva ahaṃkārāt karmendriyapañcakam ahaṃ gacchāmi iti ahaṃkāraviśiṣṭaḥ kāryakaraṇakṣamaḥ pādendriyaṃ tasya mukhyādhiṣṭhānaṃ bāhyam anyatrāpi tad asty eva iti rugṇasyāpi na gativicchedaḥ // AbhTs_8.75na ca kartavyasāṃkaryamuktād eva hetoḥ kriyā karaṇakāryā mukhyaṃ ca gamanādīnāṃ kriyātvaṃ na rūpādyupalambhasya tasya kāṇādatantre guṇatvāt tasmāt avaśyābhyupeyaḥ karmendriyavargaḥ // AbhTs_8.76sa ca pañcakaḥ anusaṃdhes tāvattvāt // AbhTs_8.77tathā hi bahis tāvat tyāgāya vā anusaṃdhiḥ ādānāya vā dvayāya vā

Page 27: Tantra Sara

ubhayarahitatvena svarūpaviśrāntaye vā tatra krameṇa pāyuḥ pāṇiḥ pāda upastha iti // AbhTs_8.78antaḥ prāṇāśrayakarmānusaṃdhes tu vāgindriyam tena indriyādhiṣṭhāne haste yat gamanaṃ tad api pādendriyasyaiva karma iti mantavyam tena karmānantyam api na indriyānantyam āvahet iyati rājasasya upaśleṣakatvam ity āhuḥ // AbhTs_8.79anye tu rājasān mana ity āhuḥ // AbhTs_8.80anye tu sāttvikāt mano rājasāc ca indriyāṇi iti // AbhTs_8.81bhoktraṃśāc chādakāt tu tamaḥpradhānāhaṃkārāt tanmātrāṇi vedyaikarūpāṇi pañca // AbhTs_8.82śabdaviśeṣāṇāṃ hi kṣobhātmanāṃ yad ekam akṣobhātmakaṃ prāgbhāvi sāmānyam aviśeṣātmakaṃ tat śabdatanmātram // AbhTs_8.83evaṃ gandhānte 'pi vācyam // AbhTs_8.84tatra śabdatanmātrāt kṣubhitāt avakāśadānavyāpāraṃ nabhaḥ śabdasya vācyādhyāsāvakāśasahatvāt // AbhTs_8.85śabdatanmātraṃ kṣubhitaṃ vāyuḥ śabdas tu asya nabhasā virahābhāvāt // AbhTs_8.86rūpaṃ kṣubhitaṃ tejaḥ pūrvaguṇau tu pūrvavat // AbhTs_8.87rasaḥ kṣubhita āpaḥ pūrve trayaḥ pūrvavat // AbhTs_8.88gandhaḥ kṣubhito dharā pūrve catvāraḥ pūrvavat // AbhTs_8.89anye śabdasparśābhyāṃ vāyuḥ ityādikrameṇa pañcabhyo dharaṇī iti manyante // AbhTs_8.90guṇasamudāyamātraṃ ca pṛthivī nānyo guṇī kaścit // AbhTs_8.91asmiṃś ca tattvakalāpe ūrdhvordhvaguṇaṃ vyāpakaṃ nikṛṣṭaguṇaṃ tu vyāpyam // AbhTs_8.92sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvac chaktitattvam // AbhTs_8.93

Tantrasāra, Navamam āhnikamsa ca saptadhā ṣaḍardhaśāstra eva paraṃ parameśena uktaḥ // AbhTs_9.1tatra śivāḥ mantramaheśāḥ mantreśāḥ mantrāḥ vijñānākalāḥ pralayākalāḥ sakalā iti sapta śaktimantaḥ // AbhTs_9.2

Page 28: Tantra Sara

eṣāṃ saptaiva śaktayaḥ tadbhedāt pṛthivyādipradhānatattvāntaṃ caturdaśabhir bhedaiḥ pratyekaṃ svaṃ rūpaṃ pañcadaśam // AbhTs_9.3tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt // AbhTs_9.4śaktimadrūpapradhāne tu pramātṛvarge yat viśrāntaṃ tac chaktimac chivarūpaṃ śrīmatparābhaṭṭārikānugrahāt tad api saptavidham // AbhTs_9.5pramātṝṇāṃ śivāt prabhṛti sakalāntānāṃ tāvatām uktatvāt // AbhTs_9.6tatra śaktibhedād eva pramātṝṇāṃ bhedaḥ sa ca sphuṭīkaraṇārthaṃ sakalādikrameṇa bhaṇyate tatra sakalasya vidyākale śaktiḥ tadviśeṣarūpatvāt buddhikarmākṣaśaktīnāṃ pralayākalasya tu te eva nirviṣayatvāt asphuṭe // AbhTs_9.7vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya // AbhTs_9.8tatsaṃskārahīnā saiva prabuddhā mantreśasya // AbhTs_9.9saiva icchāśaktirūpatāṃ svātantryasvabhāvāṃ jighṛkṣantī mantramaheśvarasya // AbhTs_9.10icchātmikā sphuṭasvātantryātmikā śivasya iti śaktibhedāḥ sapta mukhyāḥ // AbhTs_9.11taduparāgakṛtaś ca śaktimatsu pramātṛṣu bhedaḥ karaṇabhedasya kartṛbhedaparyavasānāt śakter eva ca avyatiriktāyāḥ karaṇīkartuṃ śakyatvāt na anyasya anavasthādyāpatteḥ // AbhTs_9.12vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt // AbhTs_9.13nanu bhāvasya cet vedyatā svaṃ vapuḥ tat sarvān prati vedyatvaṃ vedyatvam api vedyam ity anavasthā tayā ca jagato

Page 29: Tantra Sara

'ndhasuptatvaṃ suprakāśam eva tayā ca vedyatvāvedyatve viruddhadharmayoga iti doṣaḥ atra ucyate // AbhTs_9.14na tat svaṃ vapuḥ svarūpasya pṛthaguktatvāt kiṃ tarhi tat pramātṛśaktau pramātari ca yat viśrāntibhājanaṃ yat rūpaṃ tat khalu tat tat svaprakāśam eva tat prakāśate na tu kiṃcid api prati iti sarvajñatvam anavasthāviruddhadharmayogaś ca iti dūrāpāstam // AbhTs_9.15anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam // AbhTs_9.16tāvaty udriktarāgādikañcukasya sakalasya pramātṛtvāt sakalasyāpi evaṃ pāñcadaśyaṃ tasyāpi tāvad vedyatvāt // AbhTs_9.17vitatya caitat nirṇītaṃ tantrāloke // AbhTs_9.18puṃsaḥ prabhṛti kalātattvāntaṃ trayodaśadhā // AbhTs_9.19sakalasya tatra pramātṛtāyogena tacchaktiśaktimadātmano bhedadvayasya pratyastamayāt tathā ca sakalasya svarūpatvam eva kevalaṃ pralayākalasya svarūpatve pañcānāṃ pramātṛtve ekādaśa bhedāḥ // AbhTs_9.20vijñānākalasya svarūpatve caturṇāṃ pramātṛtve nava bhedāḥ // AbhTs_9.21mantrasya svarūpatve trayāṇāṃ pramātṛtve sapta // AbhTs_9.22mantreśasya svarūpatve dvayoḥ pramātṛtve pañca // AbhTs_9.23mantramaheśasya svarūpatve bhagavata ekasyaiva pramātṛtve śaktiśaktimadbhedāt trayaḥ // AbhTs_9.24śivasya tu prakāśaikacitsvātantryanirbharasya na ko 'pi bhedaḥ paripūrṇatvāt // AbhTs_9.25evam ayaṃ tattvabheda eva parameśvarānuttaranayaikākhye nirūpitaḥ bhuvanabhedavaicitryaṃ karoti narakasvargarudrabhuvanānāṃ pārthivatve samāne 'pi dūratarasya

Page 30: Tantra Sara

svabhāvabhedasya uktatvāt // AbhTs_9.26atra ca parasparaṃ bhedakalanayā avāntarabhedajñānakutūhalī tantrālokam eva avadhārayet // AbhTs_9.27evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ // AbhTs_9.28adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ // AbhTs_9.29yathā śrutiḥ pṛthivy evedaṃ brahma iti // AbhTs_9.30dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ // AbhTs_9.31pāśavavidyākrameṇa abhyastapārthivayogaḥ kalpānte maraṇe vā dharāpralayakevalaḥ // AbhTs_9.32sauṣupte hi tattvāveśavaśād eva citrasya svapnasya udayaḥ syāt gṛhītadharābhimānas tu dharāsakalaḥ // AbhTs_9.33atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi // AbhTs_9.34atha ekasmin pramātari prāṇapratiṣṭhitatayā bhedanirūpaṇam iha nīlaṃ gṛhṇataḥ prāṇaḥ tuṭiṣoḍaśakātmā vedyāveśaparyantam udeti tatra ādyā tuṭir avibhāgaikarūpā dvitīyā grāhakollāsarūpā antyā tu grāhyābhinnā tanmayī upāntyā tu sphuṭībhūtagrāhakarūpā madhye tu yat tuṭidvādaśaka tanmadhyāt ādyaṃ ṣaṭkaṃ nirvikalpasvabhāvaṃ vikalpāc chādakaṃ ṣaṭtvaṃ ca asya svarūpeṇa ekā tuṭiḥ ācchādanīye ca vikalpe pañcarūpatvam unmimiṣā unmiṣattā sā ca iyaṃ sphuṭakriyārūpatvāt tuṭidvayātmikā spandanasya ekakṣaṇarūpatvābhāvāt unmiṣitatā svakāryakartṛtvaṃ ca ity evam ācchādanīyavikalpapāñcavidhyāt svarūpāc ca ṣaṭ kṣaṇā nirvikalpakāḥ tato 'pi nirvikalpasya dhvaṃsamānatā dhvaṃso vikalpasya unmimiṣā unmiṣattā tuṭidvayātmikā unmiṣitatā ca iti ṣaṭ tuṭayaḥ // AbhTs_9.35svakāryakartṛtā tu grāhakarūpatā iti uktaṃ na sā bhūyo gaṇyate ity evaṃ vivekadhanā gurūpaveśānuśīlinaḥ sarvatra pāñcadaśyaṃ pravibhāgena viviñcate // AbhTs_9.36

Page 31: Tantra Sara

vikalpanyūnatve tu tuṭinyūnatā sukhādisaṃvittāv iva yāvat avikalpataiva // AbhTs_9.37lokās tu vikalpaviśrāntyā tām ahaṃtāmayīm ahaṃtācchāditedaṃbhāvavikalpaprasarāṃ nirvikalpāṃ vimarśabhuvam aprakāśitām iva manyante duḥkhāvasthāṃ sukhaviśrāntā iva vikalpanirhrāsena tu sā prakāśata eva iti iyam asau sambandhe grāhyagrāhakayoḥ sāvadhānatā iti abhinavaguptaguravaḥ // AbhTs_9.38evaṃ ca pāñcadaśye sthite yāvat sphuṭedaṃtātmano bhedasya nyūnatā tāvat dvayaṃ dvayaṃ hrasati yāvat dvituṭikaḥ śivāveśaḥ tatra ādyā tuṭiḥ sarvataḥ pūrṇā dvitīyā sarvajñānakaraṇāviṣṭābhyasyamānā sarvajñatvasarvakartṛtvāya kalpate na tu ādyā // AbhTs_9.39yad āha śrīkallaṭaḥ tuṭipāta iti atra pātaśabdaṃ saiva bhagavatī śrīmatkālī mātṛsadbhāvo bhairavaḥ pratibhā ity alaṃ rahasyārahasyanena // AbhTs_9.40evaṃ mantramaheśatuṭeḥ prabhṛti tattadabhyāsāt tattatsiddhiḥ // AbhTs_9.41athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve // AbhTs_9.42tatra yadādhiṣṭheyatayā bahīrūpatayā bhānaṃ tadā jāgradavasthā meye mātari māne ca // AbhTs_9.43yadā tu tatraiva adhiṣṭhānarūpatayā bhānaṃ saṃkalpaḥ tadā svapnāvasthā // AbhTs_9.44yadā tu tatraiva adhiṣṭhātṛrūpatayā bījātmatayaiva bhānaṃ tadā suṣuptāvasthā // AbhTs_9.45imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ // AbhTs_9.46yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā // AbhTs_9.47

Page 32: Tantra Sara

etad eva avasthācatuṣṭayaṃ piṇḍasthapadastharūpastharūpātītaśabdair yogino vyavaharanti prasaṃkhyānadhanās tu sarvatobhadraṃ vyāptiḥ mahāvyāptiḥ pracaya iti śabdaiḥ // AbhTs_9.48anvarthaṃ cātra darśitaṃ tantrāloke ślokavārttike ca // AbhTs_9.49yac ca sarvāntarbhūtaṃ pūrṇarūpaṃ tat turyātītaṃ sarvātītaṃ mahāpracayaṃ ca nirūpayanti // AbhTs_9.50kiṃ ca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam // AbhTs_9.51tatra svarūpasakalau 1 pralayākalaḥ 2 vijñānākalaḥ 3 mantratadīśatanmaheśavargaḥ 4 śivaḥ 5 iti pañcadaśabhede pañca avasthāḥ // AbhTs_9.52svarūpaṃ pralayākala ityādikrameṇa trayodaśabhede svarūpaṃ vijñānākalaśaktiḥ vijñānākala ity ekādaśabhede svarūpaṃ mantrāḥ tadīśāḥ maheśāḥ śivaḥ iti navabhede svarūpaṃ mantreśāḥ maheśaḥ śaktiḥ śiva iti saptabhede svarūpaṃ maheśaśaktiḥ maheśaḥ śaktiḥ śiva iti pañcabhede svarūpaṃ kriyāśaktiḥ jñānaśaktiḥ icchāśaktiḥ śiva iti tribhede abhinne 'pi śivatattve kriyājñānecchānandacidrūpakḷptyā prasaṃkhyānayogadhanāḥ pañcapadatvam āhuḥ // AbhTs_9.53

Tantrasāra, Daśamam āhnikamuktas tāvat tattvādhvā // AbhTs_10.1kalādyadhvā tu nirūpyate tatra yathā bhuvaneṣu anugāmi kiṃcid rūpaṃ tattvam ity uktam tathā tattveṣu vargaśo yat anugāmi rūpaṃ tat kalā ekarūpakalanāsahiṣṇutvāt // AbhTs_10.2tad yathā pṛthivyāṃ nivṛttiḥ nivartate yatas tattvasarga iti // AbhTs_10.3jalādipradhānānte varge pratiṣṭhā kāraṇatayāpyāyanapūraṇakāritvāt // AbhTs_10.4pumādimāyānte vidyā vedyatirobhāve saṃvidādhikyāt // AbhTs_10.5

Page 33: Tantra Sara

śuddhavidyādiśaktyante śāntā kañcukataraṃgopaśamāt // AbhTs_10.6etad eva aṇḍacatuṣṭayaṃ pārthivaprākṛtamāyīyaśāktābhidham // AbhTs_10.7pṛthivyādiśaktīnām atra avasthānena śaktitattve yāvat parasparśo vidyate sparśasya ca sapratighatvam iti tāvati yuktam aṇḍatvam // AbhTs_10.8śivatattve śāntātītā tasyopadeśabhāvanārcādau kalyamānatvāt // AbhTs_10.9svatantraṃ tu paraṃ tattvaṃ tatrāpi yat aprameyaṃ tat kalātītam // AbhTs_10.10evaṃ pañcaiva kalāḥ ṣaṭtriṃśattattvāni // AbhTs_10.11tathāhi prameyatvaṃ dvidhā sthūlasūkṣmatvena iti daśa // AbhTs_10.12karaṇatvaṃ dvidhā śuddhaṃ kartṛtāsparśi ca iti daśa // AbhTs_10.13karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam // AbhTs_10.14tad yadā upadiśyate bhāvyate vā yat tatpratiṣṭhāpadam tat saptatriṃśam tasminn api bhāvyamāne aṣṭātriṃśam na ca anavasthā tasya bhāvyamānasya anavacchinnasvātantryayogino vedyīkaraṇe saptatriṃśa eva paryavasānāt ṣaṭtriṃśaṃ tu sarvatattvottīrṇatayā saṃbhāvyāvacchedam iti pañcakalāvidhiḥ // AbhTs_10.15vijñānākalaparyantam ātmakalā īśāntaṃ vidyākalā śiṣṭaṃ śivakalā iti tritattvavidhiḥ // AbhTs_10.16evaṃ navatattvādy api ūhayet iti // AbhTs_10.17meyāṃśagāmī sthūlasūkṣmapararūpatvāt trividho bhuvanatattvakalātmādhvabhedaḥ mātṛviśrāntyā tathaiva trividhaḥ tatra pramāṇatāyāṃ padādhvā pramāṇasyaiva kṣobhataraṃgaśāmyattāyāṃ mantrādhvā tatpraśame pūrṇapramātṛtāyāṃ varṇādhvā sa eva ca asau tāvati viśrāntyā labdhasvarūpo bhavati iti ekasyaiva ṣaḍvidhatvaṃ yuktam // AbhTs_10.18

Page 34: Tantra Sara

Tantrasāra, Ekādaśam āhnikamtatra yāvat idam uktam tat sākṣāt kasyacit apavargāptaye yathoktasaṃgrahanītyā bhavati kasyacit vakṣyamāṇadīkṣāyām upayogagamanāt iti dīkṣādikaṃ vaktavyam // AbhTs_11.1tatra kaḥ adhikārī iti nirūpaṇārthaṃ śaktipāto vicāryate // AbhTs_11.2tatra kecit āhuḥ jñānābhāvāt ajñānamūlaḥ saṃsāraḥ tadapagame jñānodayāt śaktipāta iti teṣāṃ samyak jñānodaya eva vikṛta iti vācyam karmajanyatve karmaphalavat bhogatvaprasaṅge bhogini ca śaktipātābhyupagatau atiprasaṅgaḥ īśvarecchānimittatve tu jñānodayasya anyonyāśrayatā vaiyarthyaṃ ca īśvare rāgādiprasaṅgaḥ viruddhayoḥ karmaṇoḥ samabalayoḥ anyonyapratibandhe karmasāmyaṃ tataḥ śaktipāta iti cet na kramikatve virodhāyogāt virodhe 'pi anyasya aviruddhasya karmaṇo bhogadānaprasaṅgāt aviruddhakarmāpravṛttau tadaiva dehapātaprasaṅgāt jātyāyuṣpradaṃ karma na pratibadhyate bhogapradam eva tu pratibadhyate iti cet kutaḥ tatkarmasadbhāve yadi śaktiḥ patet tarhi sā bhogapradāt kiṃ bibhiyāt // AbhTs_11.3atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam // AbhTs_11.4svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ // AbhTs_11.5

Page 35: Tantra Sara

na ca vācyaṃ kasmāt kasmiṃścid eva puṃsi śaktipāta iti sa eva parameśvaraḥ tathā bhāti iti satattve ko 'sau pumān nāma yaduddeśena viṣayakṛtā codanā iyam // AbhTs_11.6sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt // AbhTs_11.7bhedadarśana iva anādiśivasaṃnidhau muktaśivānāṃ sṛṣṭilayādikṛtyeṣu mandatīvrāt śaktipātāt sadguruviṣayā yiyāsā bhavati asadguruviṣayāyāṃ tu tirobhāva eva asadgurutas tu sadgurugamanaṃ śaktipātād eva // AbhTs_11.8sadgurus tu samastaitacchāstratattvajñānapūrṇaḥ sākṣāt bhagavadbhairavabhaṭṭāraka eva yogino 'pi svabhyastajñānatayaiva mocakatve tatra yogyatvasya saubhāgyalāvaṇyādimattvasyevānupayogāt // AbhTs_11.9asadgurus tu anyaḥ sarva eva // AbhTs_11.10evaṃ yiyāsuḥ guroḥ jñānalakṣaṇāṃ dīkṣāṃ prāpnoti yayā sadya eva mukto bhavati jīvann api atra avalokanāt kathanāt śāstrasambodhanāt caryādarśanāt carudānāt ityādayo bhedāḥ // AbhTs_11.11abhyāsavato vā tadānīṃ sadya eva prāṇaviyojikāṃ dīkṣāṃ labhate sā tu maraṇakṣaṇa eva kāryā iti vakṣyāma iti // AbhTs_11.12tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva // AbhTs_11.13nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti // AbhTs_11.14

Page 36: Tantra Sara

madhyas tu tridhā bhogotsukatā yadā pradhānabhūtā tadā mandatvaṃ pārameśvaramantrayogopāyatayā yatas tatra autsukyam pārameśamantrayogādeś ca yato mokṣaparyantatvam ataḥ śaktipātarūpatā // AbhTs_11.15tatrāpi tāratamyāt traividhyam ity eṣa mukhyaḥ śaktipātaḥ // AbhTs_11.16vaiṣṇavādīnāṃ tu rājānugrahavat na mokṣāntatā iti na iha vivecanam // AbhTs_11.17śivaśaktyadhiṣṭhānaṃ tu sarvatra iti uktam sā paraṃ jyeṣṭhā na bhavati api tu ghorā ghoratarā vā sa eṣa śaktipāto vicitro 'pi tāratamyavaicitryāt bhidyate kaścid vaiṣṇavādisthaḥ samayyādikrameṇa srotaḥpañcake ca prāptaparipākaḥ sarvottīrṇabhagavatṣaḍardhaśāstraparamādhikāritām eti anyas tu ullaṅghanakrameṇa anantabhedena ko 'pi akramam iti ata eva adharādharaśāsanasthā guravo 'pi iha maṇḍalamātradarśane 'pi anadhikāriṇaḥ ūrdhvaśāsanasthas tu guruḥ adharādharaśāsanaṃ pratyuta prāṇayati pūrṇatvāt iti sarvādhikārī // AbhTs_11.18sa ca daiśiko guruḥ ācāryo dīkṣakaḥ cumbakaḥ sa cāyaṃ pūrṇajñāna eva sarvottamaḥ tena vinā dīkṣādyasampatteḥ // AbhTs_11.19yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt // AbhTs_11.20uttamottamādijñānabhedāpekṣayā teṣu varteta sampūrṇajñānagurutyāge tu prāyaścittam eva // AbhTs_11.21nanu so 'pi abruvan viparītaṃ vā bruvan kiṃ na tyājyaḥ naiva iti brūmaḥ tasya hi pūrṇajñānatvāt eva rāgādyabhāva iti avacanādikaṃ śiṣyagatenaiva kenacit ayogyatvānāśvastatvādinā nimittena syāt iti tadupāsane yatanīyaṃ śiṣyeṇa na tattyāge // AbhTs_11.22evam anugrahanimittaṃ śaktipāto nirapekṣa eva karmādiniyatyapekṣaṇāt // AbhTs_11.23tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca

Page 37: Tantra Sara

mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva // AbhTs_11.24tatrāpi icchāvaicitryāt tirobhūto 'pi svayaṃ vā śaktipātena yujyate mṛto vā bandhugurvādikṛpāmukhena ity evaṃ kṛtyabhāgitvaṃ svātmani anusaṃdadhat parameśvara eva iti na khaṇḍitam ātmānaṃ paśyet // AbhTs_11.25

Tantrasāra, Dvādaśam āhnikamdīkṣādikaṃ vaktavyam iti uktam ato dīkṣāsvarūpanirūpaṇārthaṃ prāk kartavyaṃ snānam upadiśyate // AbhTs_12.1snānaṃ ca śuddhatā ucyate śuddhatā ca parameśvarasvarūpasamāveśaḥ // AbhTs_12.2kāluṣyāpagamo hi śuddhiḥ kāluṣyaṃ ca tadekarūpe 'pi atatsvabhāvarūpāntarasaṃvalanābhimānaḥ // AbhTs_12.3tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī // AbhTs_12.4tatrāpi ca ekadvitryādibhedena samastavyastatayā kvacit kasyacit kadācit ca tathā āśvāsopalabdheḥ vicitro bhedaḥ // AbhTs_12.5sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ

Page 38: Tantra Sara

sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt // AbhTs_12.6vīroddeśena tu viśeṣaḥ tad yathā raṇareṇuḥ vīrāmbhaḥ mahāmarut vīrabhasma śmaśānanabhaḥ tadupahitau candrārkau ātmā nirvikalpakaḥ // AbhTs_12.7punar api bāhyābhyantaratayā dvitvam bahirupāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam // AbhTs_12.8viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam // AbhTs_12.9ābhyantaraṃ yathā tattaddharādirūpadhāraṇayā tatra tatra pārthivādau cakre tanmayībhāvaḥ // AbhTs_12.10

Tantrasāra, Trayodaśam āhnikamatha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam // AbhTs_13.1pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ // AbhTs_13.2teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti // AbhTs_13.3tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe // AbhTs_13.4hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ // AbhTs_13.5mālinī hi bhagavatī mukhyam śāktaṃ rūpaṃ bījayonisaṃghaṭṭena samastakāmadugham // AbhTs_13.6

Page 39: Tantra Sara

anvarthaṃ caitan nāma rudraśaktimālābhir yuktā phaleṣu puṣpitā saṃsāraśiśirasaṃhāranādabhramarī siddhimokṣadhāriṇī dānādānaśaktiyuktā iti ralayor ekatvasmṛteḥ // AbhTs_13.7ata eva hi bhraṣṭavidhir api mantra etannyāsāt pūrṇo bhavati sāñjano 'pi gāruḍavaiṣṇavādir nirañjanatām etya mokṣaprado bhavati // AbhTs_13.8dehanyāsānantaram arghapātre ayam eva nyāsaḥ // AbhTs_13.9iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt // AbhTs_13.10evaṃ kriyākrameṇāpi parameśvarīkṛtasamastakārakaḥ tayaiva dṛśā sarvakriyāḥ paśyan vināpi pramukhajñānayogābhyāṃ parameśvara eva bhavati // AbhTs_13.11evam arghapātre nyasya puṣpadhūpādyaiḥ pūjayitvā tadvipruḍbhir yāgasāraṃ puṣpādi ca prokṣayet // AbhTs_13.12tataḥ prabhāmaṇḍale bhūmau khe vā oṃ bāhyaparivārāya nama iti pūjayet // AbhTs_13.13tato dvārasthāne oṃ dvāradevatācakrāya nama iti pūjayet // AbhTs_13.14agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ // AbhTs_13.15tato 'pi phaṭ phaṭ phaṭ iti astrajaptapuṣpaṃ prakṣipya vighnān apasāritān dhyātvā antaḥ praviśya parameśvarakiraṇeddhayā dṛṣṭyā abhito yāgagṛhaṃ paśyet // AbhTs_13.16tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo bhavet // AbhTs_13.17tatra parameśvarasvātantryam eva mūrtyābhāsanayā diktattvam avabhāsayati // AbhTs_13.18tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ

Page 40: Tantra Sara

tu avabhāsyatvāt uttaram iti dikcatuṣkam // AbhTs_13.19tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ // AbhTs_13.20ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram // AbhTs_13.21yathā yathā ca svacchāyā laṅghayitum iṣṭā satī puraḥ puro bhavati tathā parameśvaramadhyatām eti sarvādhiṣṭhātṛtaiva mādhyasthyam ity uktam // AbhTs_13.22evaṃ yathā bhagavān digvibhāgakārī tathā sūryo 'pi sa hi pārameśvary eva jñānaśaktir ity uktaṃ tatra tatra tatra pūrvaṃ vyakteḥ pūrvā yatraiva ca tathā tatraiva evaṃ svātmādhīnāpi svasammukhīnasya deśasya purastāttvāt // AbhTs_13.23evaṃ svātmasūryaparameśatritayaikībhāvanayā dikcarcā iti abhinavaguptaguravaḥ // AbhTs_13.24evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ // AbhTs_13.25tadāsanatvāt bhagavannavātmādīnāṃ śakter eva ca pūjyatvāt iti guravaḥ // AbhTs_13.26tatra ca pañca avasthā jāgradādyāḥ ṣaṣṭhī ca anuttarā nāma svabhāvadaśā anusaṃdheyā // AbhTs_13.27iti ṣoḍhā nyāso bhavati // AbhTs_13.28tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam // AbhTs_13.29yad āhuḥ ataraṅgarūḍhau labdhāyāṃ punaḥ kiṃ tattvasṛṣṭir nyāsādinā iti // AbhTs_13.30tāvat hi tad ataraṅgaṃ bhairavavapuḥ yat svātmani avabhāsitasṛṣṭisaṃhārāvaicitryakoṭi // AbhTs_13.31evam anyonyamelakayogena parameśvarībhūtaṃ

Page 41: Tantra Sara

prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet // AbhTs_13.32tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti // AbhTs_13.33tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet // AbhTs_13.34dvādaśāntam idaṃ prāgraṃ viśūlaṃ mūlataḥ smaran // AbhTs_13.35devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet // AbhTs_13.36mūlādhārād dviṣaṭkāntavyomāgrāpūraṇātmikā // AbhTs_13.37khecarīyaṃ khasaṃcāramsthitibhyāṃ khāmṛtāśanāt // AbhTs_13.38evam antaryāgamātrād eva vastutaḥ kṛtakṛtyatā // AbhTs_13.39satyataḥ tadāviṣṭasya tathāpi bahir api kāryo yāgo 'vacchedahānaya eva yo 'pi tathā samāveśabhāk na bhavati tasya mukhyo bahiryāgaḥ tadabhyāsāt samāveśalābho yatas tasyāpi tu paśutātirodhānāyāntaryāgaḥ tadarūḍhāv api tatsaṃkalpabalasya śuddhipradatvāt // AbhTs_13.40atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt // AbhTs_13.41nityanaimittikayos tu sthaṇḍilādyarcanahavane eva // AbhTs_13.42tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros

Page 42: Tantra Sara

tadgrahaṇam // AbhTs_13.43upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti // AbhTs_13.44tatra sarvopakaraṇapūrṇaṃ yāgagṛhaṃ vidhāya bhagavatīṃ mālinīṃ mātṛkāṃ vā smṛtvā tadvarṇatejaḥpuñjabharitaṃ gṛhītaṃ bhāvayan puṣpāñjaliṃ kṣipet // AbhTs_13.45tata uktāstrajaptāni yathāsambhavaṃ siddhārthadhānyākṣatalājādīni tejorūpāṇi vikīrya aiśānyāṃ diśi krameṇa saṃghaṭṭayet iti bhūparigrahaḥ // AbhTs_13.46tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt // AbhTs_13.47dvitīyakalaśe vighnaśamanāya astraṃ yajet // AbhTs_13.48tataḥ svasvadikṣu lokapālān sāstrān pūjayet // AbhTs_13.49tataḥ śiṣyasya prāk dīkṣitasya haste astrakalaśaṃ dadyāt // AbhTs_13.50svayaṃ ca guruḥ kumbham ādadīta // AbhTs_13.51tataḥ śiṣyaṃ gṛhaparyanteṣu vighnaśamanāya dhārāṃ pātayantaṃ sakumbho 'nugacchet imaṃ mantraṃ paṭhan bho bhoḥ śakra tvayā svasyāṃ diśi vighnapraśāntaye // AbhTs_13.52sāvadhānena karmāntaṃ bhavitavyaṃ śivājñayā // AbhTs_13.53tryakṣare nāmni bho ity ekam eva // AbhTs_13.54tata aiśānyāṃ diśi kumbhaṃ sthāpayet // AbhTs_13.55vikiropari astrakalaśam // AbhTs_13.56tata ubhayapūjanam // AbhTs_13.57tataḥ sthaṇḍilamadhye parameśapūjanam // AbhTs_13.58tataḥ agnikuṇḍaṃ parameśvaraśaktirūpatayā bhāvayitvā tatra agniṃ prajvālya hṛdayāntarbodhāgninā saha ekīkṛtya mantraparāmarśasāhityena jvalantaṃ śivāgniṃ bhāvayitvā tatra nyasya abhyarcya mantrān tarpayet ājyena tilaiś ca // AbhTs_13.59arghapātreṇa ca prokṣaṇam eva tilājyādīnāṃ saṃskāraḥ // AbhTs_13.60sruksruvayoś ca parameśābhedadṛṣṭir eva hi saṃskāraḥ //

Page 43: Tantra Sara

AbhTs_13.61tato yathāśakti hutvā sruksruvau ūrdhvādhomukhatayā śaktiśivarūpau parasparonmukhau vidhāya samapādotthito dvādaśāntagaganoditaśivapūrṇacandraniḥsṛtapatatparāmṛtadhārābhāvanāṃ kurvan vauṣaḍantaṃ mantram uccārayan ca ājyakṣayāntaṃ tiṣṭhet iti pūrṇāhutiḥ mantracakrasaṃtarpaṇī // AbhTs_13.62tataś caruṃ prokṣitam ānīya sthaṇḍilakalaśakumbhavahniṣu bhāgaṃ bhāgaṃ nivedya ekabhāgam avaśeṣya śiṣyāya bhāgaṃ dadyāt // AbhTs_13.63tato dantakāṣṭham // AbhTs_13.64tatpāto 'gniyamanirṛtidikṣu adhaś ca na śubha iti // AbhTs_13.65tatra homo 'stramantreṇa kāryaḥ // AbhTs_13.66tato vikṣepaparihāreṇa bhāvimantradarśanayogyatāyai baddhanetraṃ śiṣyaṃ praveśya jānusthitaṃ taṃ kṛtvā puṣpāñjaliṃ kṣepayet // AbhTs_13.67tataḥ sahasā apāsitanetrabandho 'sau śaktipātānugṛhītakaraṇatvāt saṃnihitamantraṃ tatsthānaṃ sākṣātkāreṇa paśyan tanmayo bhavati anugṛhītakaraṇānāṃ mantrasaṃnidhiḥ pratyakṣaḥ yatas trasyatām iva bhūtānām // AbhTs_13.68tataḥ svadakṣiṇahaste dīpyatayā devatācakraṃ pūjayitvā taṃ hastaṃ mūrdhahṛnnābhiṣu śiṣyasya pāśān dahantaṃ nikṣipet // AbhTs_13.69tato vāme somyatayā pūjayitvā śuddhatattvāpyāyinaṃ tataḥ praṇāmaṃ kuryāt // AbhTs_13.70tato bhūtadevatādigbaliṃ madyamāṃsajalādipūrṇaṃ bahir dadyāt ācāmeta // AbhTs_13.71tataḥ svayaṃ carubhojanaṃ kṛtvā śiṣyātmanā saha aikyam āpannaḥ prabuddhavṛttiḥ tiṣṭhet // AbhTs_13.72svapan api prabhāte śiṣyaḥ cet aśubhaṃ svapnaṃ vadet tat asmai na vyākuryāt // AbhTs_13.73śaṅkātaṅkau hi tathāsya syātām kevalam astreṇa tanniṣkṛtiṃ kuryāt // AbhTs_13.74tatas tathaiva parameśvaraṃ pūjayitvā tadagre śiṣyasya prāṇakrameṇa praviśya hṛtkaṇṭhatālulalāṭarandhradvādaśānteṣu ṣaṭsu kāraṇaṣaṭkasparśaṃ kurvan pratyekam aṣṭau saṃskārān

Page 44: Tantra Sara

cintayan kaṃcit kālaṃ śiṣyaprāṇaṃ tatraiva viśramayya punar avarohet // AbhTs_13.75ity evāpāditāṣṭācatvāriṃśatsaṃskāroparikṛtarudrāṃśāpattiḥ samayībhavati // AbhTs_13.76tataḥ asmai pūjyaṃ mantraṃ puṣpādyaiḥ saha arpayet // AbhTs_13.77tataḥ samayān asmai nirūpayet // AbhTs_13.78gurau sarvātmanā bhaktiḥ tathā śāstre deve tatpratidvaṃdvini parāṅmukhatā guruvat guruputrādeḥ vidyāsambandhakṛtasya tatpūrvadīkṣitādeḥ saṃdarśanam yaunasambandhasya tadārādhanārtham na tu svata iti mantavyam // AbhTs_13.79striyo vandhyāyās tajjugupsāhetuṃ na kuryāt // AbhTs_13.80devatānāma gurunāma tathā mantraṃ pūjākālāt ṛte na uccārayet // AbhTs_13.81gurūpabhuktaṃ śayyādi na bhuñjīta // AbhTs_13.82yat kiṃcit laukikaṃ krīḍādi tat gurusaṃnidhau na kuryāt // AbhTs_13.83tadvyatirekeṇa na anyatra utkarṣabuddhiṃ kuryāt // AbhTs_13.84sarvatra śrāddhādau gurum eva pūjayet // AbhTs_13.85sarveṣu ca naimittikeṣu śākinītyādiśabdān na vadet // AbhTs_13.86parvadināni pūjayet // AbhTs_13.87vaiṣṇavādyair adhodṛṣṭibhiḥ saha saṃgatiṃ na kuryāt // AbhTs_13.88etacchāsanasthān pūrvajātibuddhyā na paśyet // AbhTs_13.89guruvarge gṛhāgate yathāśakti yāgaṃ kuryāt // AbhTs_13.90adhomārgasthitaṃ kaṃcit vaiṣṇavādyaṃ tacchāstrakulāt gurūkṛtyāpi tyajet // AbhTs_13.91tadāpi na utkarṣabuddhyā paśyet // AbhTs_13.92liṅgibhiḥ saha samācāramelanaṃ na kuryāt tān kevalaṃ yathāśakti pūjayet // AbhTs_13.93śaṅkās tyajet // AbhTs_13.94cakre sthitaś caramāgryādivibhāgaṃ janmakṛtaṃ na saṃkalpayet // AbhTs_13.95śarīrāt ṛte na anyat āyatanatīrthādikaṃ bahumānena paśyet // AbhTs_13.96mantrahṛdayam anavarataṃ smaret ity evaṃ śiṣyaḥ śrutvā

Page 45: Tantra Sara

praṇamya abhyupagamya guruṃ dhanadāraśarīraparyantayā dakṣiṇayā paritoṣya pūrvadīkṣitāṃś ca dīnānāthādikān tarpayet // AbhTs_13.97bhāvividhinā ca mūrticakraṃ tarpayet // AbhTs_13.98itthaṃ samayībhavati // AbhTs_13.99mantrābhyāse nityapūjāyāṃ śravaṇe 'dhyayane adhikārī naimittike tu sarvatra gurum eva abhyarthayet // AbhTs_13.100iti sāmayiko vidhiḥ // AbhTs_13.101

Tantrasāra, Caturdaśam āhnikamatha putrakadīkṣāvidhiḥ // AbhTs_14.1sa ca vistīrṇaḥ tantrālokāt avadhāryaḥ // AbhTs_14.2saṃkṣiptas tu ucyate // AbhTs_14.3samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet // AbhTs_14.4tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam // AbhTs_14.5evaṃ sarvasthānādhiṣṭhātṛtve bhagavatyāḥ sarvaṃ pūrṇaṃ tadadhiṣṭhānāt bhavati iti // AbhTs_14.6tato madhyaśūlamadhyārāyāṃ samastaṃ devatācakraṃ lokapālāstraparyantam abhinnatayaiva pūjayet tadadhiṣṭhānāt sarvatra pūjitam // AbhTs_14.7tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt // AbhTs_14.8kiṃ bahunā tarpaṇanaivedyaparipūrṇaṃ vittaśāṭhyavirahito

Page 46: Tantra Sara

yāgasthānaṃ kuryāt // AbhTs_14.9asati vitte tu mahāmaṇḍalayāgo na kartavya eva // AbhTs_14.10paśūṃś ca jīvato nivedayet // AbhTs_14.11te 'pi hi evam anugṛhītā bhavanti iti kāruṇikatayā paśuvidhau na vicikitset // AbhTs_14.12tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt // AbhTs_14.13parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ vā pratikṛtiṃ darbhagomayādimayīm agre sthāpayet // AbhTs_14.14tathāvidhaṃ śiṣyam arghapātravipruṭprokṣitaṃ puṣpādibhiś ca pūjitaṃ kṛtvā samastam adhvānaṃ taddehe nyaset // AbhTs_14.15tata itthaṃ vicārayet bhogecchoḥ śubhaṃ na śodhayet // AbhTs_14.16mumukṣos tu śubhāśubham ubhayam api // AbhTs_14.17nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ // AbhTs_14.18atra ca sarvatra vāsanāgrahaṇam eva bhedakam mantrāṇāṃ vāsanānuguṇyena tattatkāryakāritvāt // AbhTs_14.19evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet // AbhTs_14.20evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati // AbhTs_14.21tato yadi bhogecchuḥ syāt tato yatraiva tattve bhogecchā asya bhavati tatraiva samastavyastatayā yojayet // AbhTs_14.22tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā

Page 47: Tantra Sara

samastapāśaviyojikā dīkṣā // AbhTs_14.23tataḥ śiṣyo guruṃ dakṣiṇābhiḥ pūrvavat pūjayet // AbhTs_14.24tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā // AbhTs_14.25evaṃ śivāntatattvaśuddhiḥ tato yojanikoktakrameṇa pūrṇāhutiḥ // AbhTs_14.26bhogecchoḥ bhogasthāne yojanikārtham aparā śuddhatattvasṛṣṭyartham anyā // AbhTs_14.27tato guroḥ dakṣiṇābhiḥ pūjanam ity eṣā putrakadīkṣā // AbhTs_14.28yatra vartamānam ekaṃ varjayitvā bhūtaṃ bhaviṣyac ca karma śudhyati // AbhTs_14.29

Tantrasāra, Pañcadaśam āhnikamyadā punar āsannamaraṇasya svayaṃ vā bandhumukhena śaktipāta upajāyate tadā asmai sadyaḥ samutkramaṇadīkṣāṃ kuryāt // AbhTs_15.1samastam adhvānaṃ śiṣye nyasya taṃ ca krameṇa śodhayitvā bhagavatīṃ kālarātrīm marmakartanīṃ nyasya tayā kramāt kramaṃ marmapāśān vibhidya brahmarandhravarti śiṣyacaitanyaṃ kuryāt // AbhTs_15.2tataḥ pūrvoktakrameṇa yojanikārthaṃ pūrṇāhutiṃ dadyāt yathā pūrṇāhutyante jīvo niṣkrāntaḥ paramaśivābhinno bhavati // AbhTs_15.3bubhukṣos tu dvitīyā pūrṇāhutiḥ // AbhTs_15.4bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti // AbhTs_15.5samayyāder api ca etatpāṭhe 'dhikāraḥ // AbhTs_15.6sapratyayāṃ nirbījāṃ tu yadi dīkṣāṃ mūḍhāya āyātaśaktipātāya ca darśayet tadā hi śivahastadānakāle ayaṃ vidhiḥ trikoṇam āgneyaṃ jvālākarālaṃ rephavisphuliṅgaṃ bahirvātyācakradhyāyamānaṃ maṇḍalaṃ dakṣiṇahaste cintayitvā tatraiva haste bījaṃ kiṃcit nikṣipya ūrdhvādhorephavibodhitaphaṭkāraparamparābhiḥ asya tāṃ

Page 48: Tantra Sara

jananaśaktiṃ dahet evaṃ kurvan taṃ hastaṃ śiṣyasya mūrdhani kṣipet iti dvayor api eṣā dīkṣā nirbījā svakāryakaraṇasāmarthyavidhvaṃsinī bhavati sthāvarāṇām api dīkṣyatvena uktatvāt vāyupurāntarvyavasthitaṃ dodhūyamānaṃ śiṣyaṃ laghūbhūtaṃ cintayet yena tulayā laghuḥ dṛśyate iti // AbhTs_15.7

Tantrasāra, ṣodaśam āhnikamatha parokṣasya dīkṣā dvividhaś ca saḥ mṛto jīvaṃś ca // AbhTs_16.1tatra kṛtaguruseva eva mṛta udvāsito vā abhicārādihato ḍimbāhato mṛtyukṣaṇoditatathāruciḥ mukhāntarāyātaśaktipāto vā tathā dīkṣya ity ājñā // AbhTs_16.2atra ca mṛtadīkṣāyām adhivāsādi na upayujyate // AbhTs_16.3maṇḍale mantraviśeṣasaṃnidhaye yatra bahulā kriyā uttamam upakaraṇaṃ puṣpādi sthānaṃ pīṭhādi maṇḍalaṃ triśūlābjādi ākṛtiḥ dhyeyaviśeṣaḥ mantraḥ svayaṃ dīptaś ca dhyānaparasya yoginaḥ tadekabhaktisamāveśaśālino jñāninaś ca sambandhaḥ ity ete saṃnidhānahetavo yathottaram uktāḥ // AbhTs_16.4samuditatve tu kā kathā syāt iti parameśvareṇa uktam // AbhTs_16.5tato devaṃ pūjayitvā tadākṛtiṃ kuśādimayīm agre sthāpayitvā gurvāsāditajñānopadeśakrameṇa tāṃ paśyet sa ca mūlādhārād udetya prasṛtasuvitatānantanāḍyadhvadaṇḍaṃ vīryeṇākramya nāsāgaganaparigataṃ vikṣipan vyāptum īṣṭe // AbhTs_16.6yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanam iti mahāñ jālanāmā prayogaḥ // AbhTs_16.7etenācchādanīyaṃ vrajati paravaśaṃ saṃmukhīnatvam ādau paścād ānīyate cet sakalam atha tato 'py adhvamadhyād yatheṣṭam // AbhTs_16.8ākṛṣṭāv uddhatau vā mṛtajanaviṣaye karṣaṇīye 'tha jīve yogaḥ śrīśaṃbhunāthāgamaparigamito jālanāmā mayoktaḥ // AbhTs_16.9bahir api itthaṃ kathaṃ na bhavati ākarṣaṇādau vinābhyāsāt iti cet rāgadveṣādiyogavaśena tatpravṛttau aiśvaryāveśāyogāt //

Page 49: Tantra Sara

AbhTs_16.10tato niyatiniyantritatvāt abhyāsādyapekṣā syād eva // AbhTs_16.11iha tu anugrahātmakaparameśvaratāveśāt tathābhāvaḥ // AbhTs_16.12parameśvara eva hi guruśarīrādhiṣṭhānadvāreṇa anugrāhyān anugṛhṇāti // AbhTs_16.13sa ca acintyamahimā iti uktaprāyam // AbhTs_16.14evaṃ jālaprayogākṛṣṭo jīvo dārbhaṃ jātīphalādi vā śarīraṃ samāviṣṭo bhavati na ca spandate manaḥpraṇādisāmagryabhāvāt tadanudhyānabalāt tu spandate 'pi tādṛśe 'pi tasmin pūrvavat prokṣaṇādisaṃskāraḥ pūrṇāhutiyojanikāntaḥ // AbhTs_16.15atra paraṃ pūrṇāhutyā tasya dārbhādyākārasya paratejasi layaḥ kartavyaḥ // AbhTs_16.16evam uddhṛto 'sau pūrṇāhutyaiva apavṛjyate yadi svarnarakapretatiryakṣu sthitaḥ // AbhTs_16.17manuṣyas tu tadaiva jñānaṃ yogaṃ dīkṣāṃ vivekaṃ vā labhate // AbhTs_16.18adhikāriśarīratvāt iti mṛtoddharaṇam // AbhTs_16.19jīvato 'pi parokṣasya utpanne śaktipāte 'yam eva kramaḥ dārbhākṛtikalpanajīvākṛṣṭivarjam // AbhTs_16.20dhyānamātropasthāpitasyaiva asya saṃskāraḥ // AbhTs_16.21dīkṣā ca bhogabhokṣobhayadāyinī // AbhTs_16.22svavāsanābalīyastvāt bhogavāsanāvicchedasya ca asaṃbhāvyamānatvāt bahubhiḥ dīkṣāyām ūrdhvaśāsanasaṃskāro balavān anyas tu tatsaṃskārāya syāt // AbhTs_16.23paroṣasyāpi dīkṣitasya tathaiva jñānādyāvirbhāvaḥ iti // AbhTs_16.24

Tantrasāra, Saptadaśam āhnikamvaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau

Page 50: Tantra Sara

snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet // AbhTs_17.1tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt // AbhTs_17.2tato 'pi pūrṇāhutiḥ vauṣaḍantena // AbhTs_17.3tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ // AbhTs_17.4tato 'sya adhivāsādi prāgvat // AbhTs_17.5dīkṣā yatheccham // AbhTs_17.6

Tantrasāra, Aṣṭādaśam āhnikamsvabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi // AbhTs_18.1svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam // AbhTs_18.2

Tantrasāra, Ekonaviṃśam āhnikamatha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā // AbhTs_19.1tatra yo mṛtoddhāre vidhiḥ uktaḥ sa sarva eva śarīre kartavyaḥ

Page 51: Tantra Sara

pūrṇāhutyā śavaśarīradāhaḥ mūḍhānāṃ tu pratītirūḍhaye sapratyayām antyeṣṭiṃ kriyājñānayogabalāt kuryāt tatra śavaśarīre saṃhārakrameṇa mantrān nyasya jālakrameṇa ākṛṣya rodhanavedhanaghaṭṭanādi kuryāt prāṇasaṃcārakrameṇa hṛdi kaṇṭhe lalāṭe ca ity evaṃ śavaśarīraṃ kampate // AbhTs_19.2tataḥ paramaśive yojanikāṃ kṛtvā tat dahet pūrṇāhutyā antyeṣṭyā śuddhānām anyeṣām api vā śrāddhadīkṣāṃ tryahaṃ turye dine māsi māsi saṃvatsare saṃvatsare kuryāt // AbhTs_19.3tatra homāntaṃ vidhiṃ kṛtvā naivedyam ekahaste kṛtvā tadīyāṃ vīryarūpāṃ śaktiṃ bhogyākārāṃ paśugatabhogyaśaktitādātmyapratipannāṃ dhyātvā parameśvare bhoktari arpayet ity evaṃ bhogyabhāve nivṛtte patir eva bhavati antyeṣṭimṛtoddharaṇaśrāddhadīkṣāṇām anyatamenāpi yadyapi kṛtārthatā tathāpi bubhukṣoḥ kriyābhūyastvaṃ phalabhūyastvāya iti sarvam ācaret // AbhTs_19.4mumukṣor api tanmayībhāvasiddhaye ayam jīvataḥ pratyaham anuṣṭhānābhyāsavat // AbhTs_19.5tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat // AbhTs_19.6sarvatra ca atra śrāddhādividhau mūrtiyāgaḥ pradhānam iti śrīsiddhāmatam tadvidhiś ca vakṣyate naimittikaprakāśane // AbhTs_19.7

Tantrasāra, Viṃśam āhnikamtatra yā dīkṣā saṃskārasiddhyai jñānayogyān prati yā ca tadaśaktān prati mokṣadīkṣā sabījā tasyāṃ kṛtāyām ājīvaṃ śeṣavartanaṃ guruḥ upadiśet // AbhTs_20.1tatra nityaṃ naimittikaṃ kāmyam iti trividhaṃ śeṣavartanam antyaṃ ca sādhakasyaiva tat na iha niścetavyam // AbhTs_20.2tatra niyatabhavaṃ nityaṃ tanmayībhāva eva naimittikaṃ tadupayogi saṃdhyopāsanaṃ pratyaham anuṣṭhānaṃ parvadinaṃ pavitrakam ityādi // AbhTs_20.3

Page 52: Tantra Sara

tad api nityaṃ svakālanaiyatyāt iti kecit // AbhTs_20.4naimittikaṃ tu tacchāsanasthānām api aniyatam tadyathā gurutadvargāgamanaṃ tatparvadinaṃ jñānalābhadinam ityādikam iti kecit // AbhTs_20.5tatra niyatapūjā saṃdhyopāsā gurupūjā parvapūjā pavitrakam iti avaśyaṃbhāvi // AbhTs_20.6naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam // AbhTs_20.7tatra kṛtadīkṣākasya śiṣyasya pradhānaṃ mantraṃ savīryakaṃ saṃvittisphuraṇasāram alikhitaṃ vaktrāgamenaiva arpayet tataḥ tanmayībhāvasiddhyarthaṃ sa śiṣyaḥ saṃdhyāsu tanmayībhāvābhyāsaṃ kuryāt taddvāreṇa sarvakālaṃ tathāvidhasaṃskāralābhasiddhyarthaṃ pratyahaṃ ca parameśvaraṃ ca sthaṇḍile vā liṅge vā abhyarcayet // AbhTs_20.8tatra hṛdye sthaṇḍile vimalamakuravad dhyāte svam eva rūpaṃ yājyadevatācakrābhinnaṃ mūrtibimbitam iva dṛṣṭvā hṛdyapuṣpagandhāsavatarpaṇanaivedyadhūpadīpopahārastutigītavādyanṛttādinā pūjayet japet stuvīta tanmayībhāvam aśaṅkitaṃ labdhum // AbhTs_20.9ādarśe hi svamukham aviratam avalokayataḥ tatsvarūpaniścitiḥ acireṇaiva bhavet na cātra kaścit kramaḥ pradhānam ṛte tanmayībhāvāt // AbhTs_20.10paramantratanmayībhāvāviṣṭasya nivṛttapaśuvāsanākalaṅkasya bhaktirasānuvedhavidrutasamastapāśajālasya yat adhivasati hṛdayaṃ tad eva paramam upādeyam iti asmadguravaḥ // AbhTs_20.11adhiśayya pāramārthikaḥ bhāvaprasaraṃ prakāśam ullasati yā // AbhTs_20.12paramāmṛtadṛktvaṃ tayārcayante rahasyavidaḥ // AbhTs_20.13kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ // AbhTs_20.14ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā

Page 53: Tantra Sara

saha dehadevasadane devārcaye 'harniśam // AbhTs_20.15iti ślokadvayoktam artham antar bhāvayan devatācakraṃ bhāvayet // AbhTs_20.16tato mudrāpradarśanaṃ japaḥ tannivedanam // AbhTs_20.17bodhyaikātmyena visarjanam // AbhTs_20.18mukhyaṃ naivedyaṃ svayam aśnīyāt sarvaṃ vā jale kṣipet jalajā hi prāṇinaḥ pūrvadīkṣitāḥ carubhojanadvāreṇa iti āgamavidaḥ // AbhTs_20.19mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ // AbhTs_20.20atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā // AbhTs_20.21tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet // AbhTs_20.22tatra ca ādhārabalād eva adhikādhikamantrasiddhiḥ bhavati iti pūrvaṃ pūrvaṃ pradhānam ādhāraguṇānuvidhāyitvāt ca mantrāṇāṃ tatra tatra sādhye tattatpradhānam iti śāstraguravaḥ // AbhTs_20.23sarvatra parameśvarābhedābhimāna eva paramaḥ saṃskāraḥ // AbhTs_20.24atha parvavidhiḥ // AbhTs_20.25tatra sāmānyaṃ sāmānyasāmānyaṃ sāmānyaviśeṣo viśeṣasāmānyaṃ viśeṣo viśeṣaviśeṣaś ca iti ṣoḍhā parva // AbhTs_20.26pūraṇāt vidheḥ // AbhTs_20.27tatra māsi māsi prathamaṃ pañcamaṃ dinaṃ sāmānyam caturthāṣṭamanavamacaturdaśapañcadaśāni dvayor api pakṣayoḥ sāmānyasāmānyam anayor ubhayor api rāśyoḥ vakṣyamāṇatattattithyucitagrahanakṣatrayoge sāmānyaviśeṣaḥ mārgaśīrṣasya prathamarātribhāgaḥ kṛṣṇanavamyām pauṣasya tu rātrimadhyaṃ kṛṣṇanavamyām māghasya rātrimadhyaṃ śuklapañcadaśyām phālgunasya dinamadhyaṃ śukladvādaśyām

Page 54: Tantra Sara

caitrasya śuklatrayodaśyām vaiśākhasya kṛṣṇāṣṭamyām jyaiṣṭhasya kṛṣṇanavamyām āṣāḍhasya prathame dine śrāvaṇasya divasapūrvabhāgaḥ kṛṣṇaikādaśyām bhādrapadasya dinamadhyaṃ śuklaṣaṣṭyām āśvayujasya śuklanavamīdinam kārttikasya prathamo rātribhāgaḥ śuklanavamyām iti viśeṣaparva // AbhTs_20.28citrācandrau maghājīvau tiṣyacandrau pūrvaphālgunībudhau śravaṇabudhau śatabhiṣakcandrau dityau rohiṇīśukrau viśākhābṛhaspatī śravaṇacandrau iti // AbhTs_20.29yadi mārgaśīrṣādikrameṇa yathāsaṃkhyaṃ bhavati āśvayujaṃ varjayitvā tadā viśeṣaviśeṣaḥ // AbhTs_20.30anyaviśeṣaś cet anyaparvaṇi tadā tat anuparva ity āhuḥ // AbhTs_20.31bhagrahayoge ca na velā pradhānam // AbhTs_20.32tither eva viśeṣalābhāt anuyāgakālānuvṛttis tu parvadine mukhyā anuyāgaprādhānyāt parvayāgānām anuyāgo mūrtiyāgaḥ cakrayāgaḥ iti paryāyāḥ // AbhTs_20.33tatra guruḥ tadvargyaḥ sasaṃtānaḥ tattvavit kanyā antyā veśyā aruṇā tattvavedinī vā iti cakrayāge mukhyapūjyāḥ viśeṣāt sāmastyena // AbhTs_20.34tatra madhye guruḥ tadāvaraṇakrameṇa gurvādisamayyantaṃ vīraḥ śaktiḥ iti krameṇa ity evaṃ cakrasthityā vā paṅktisthityā vā āsīta tato gandhadhūpapuṣpādibhiḥ krameṇa pūjayet tataḥ pātraṃ sadāśivarūpaṃ dhyātvā śaktyamṛtadhyātena āsavena pūrayitvā tatra bhoktrīṃ śaktiṃ śivatayā pūjayitvā tayaiva devatācakratarpaṇaṃ kṛtvā naraśaktiśivātmakatritayamelakaṃ dhyātvā āvaraṇāvataraṇakrameṇa mokṣabhogaprādhānyaṃ bahir antaś ca tarpaṇaṃ kuryāt punaḥ pratisaṃcaraṇakrameṇa evaṃ pūrṇaṃ bhramaṇaṃ cakraṃ puṣṇāti // AbhTs_20.35tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta

Page 55: Tantra Sara

guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ // AbhTs_20.36tato 'nte dakṣiṇātāmbūlavastrādibhiḥ tarpayet iti pradhānatamo 'yaṃ mūrtiyāgaḥ // AbhTs_20.37adṛṣṭamaṇḍalo 'pi mūrtiyāgena parvadināni pūjayan varṣād eva putrakoktaṃ phalam eti vinā saṃdhyānuṣṭhānādibhiḥ iti vṛddhānāṃ bhogināṃ strīṇāṃ vidhir ayam śaktipāte sati upadeṣṭavyo guruṇā // AbhTs_20.38atha pavitrakavidhiḥ // AbhTs_20.39sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti // AbhTs_20.40tatra āṣāḍhaśuklāt kulapūrṇimādināntaṃ kāryaṃ pavitrakam tatra kārttikakṛṣṇapañcadaśī kulacakraṃ nityācakraṃ pūrayati iti śrīnityātantravidaḥ // AbhTs_20.41māghaśuklapañcadaśī iti śrībhairavakulormividaḥ // AbhTs_20.42dakṣiṇāyanāntapañcadaśī iti śrītantrasadbhāvavidaḥ // AbhTs_20.43tatra vibhavena devaṃ pūjayitvā āhutyā tarpayitvā pavitrakaṃ dadyāt sauvarṇamuktāratnaviracitāt prabhṛti paṭasūtrakārpāsakuśagarbhāntam api kuryāt // AbhTs_20.44tac ca tattvasaṃkhyagranthikaṃ padakalābhuvanavarṇamantrasaṃkhyagranthi ca jānvantam ekaṃ nābhyantam aparaṃ kaṇṭhāntam anyat śirasi anyat iti catvāri pavitrakāṇi devāya gurave ca samastādhvaparipūrṇatadrūpabhāvanena dadyāt śeṣebhya ekam iti // AbhTs_20.45tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ // AbhTs_20.46yadā prāpyāpi vijñānaṃ dūṣitaṃ parameśaśāsanaṃ tadā prāyaścittī // AbhTs_20.47iti vacanāt // AbhTs_20.48ity eṣa pavitrakavidhiḥ // AbhTs_20.49jñānalābhādau laukikotsavānte 'pi sarvatra saṃvidullāsādhikyaṃ

Page 56: Tantra Sara

devatācakrasaṃnidhiḥ viśeṣato bhavati iti tathāvidhādhikyaparyālocanayā tathāvidham eva viśeṣam anuyāgādau kuryāt // AbhTs_20.50atha vyākhyāvidhiḥ // AbhTs_20.51sarvaśāstrasampūrṇaṃ guruṃ vyākhyārtham abhyarthayeta so 'pi svaśiṣyāya paraśiṣyāyāpi vā samucitasaṃskārocitaṃ śāstraṃ vyācakṣīta adharaśāsanasthāyāpi karuṇāvaśāt īśvarecchāvaicitryodbhāvitaśaktipātasambhāvanābhāvitahṛdayo vyācakṣīta marmopadeśavarjam // AbhTs_20.52tatra nimnāsanasthitebhyaḥ tatparebhyo niyamitavāṅmanaḥkāyebhyo vyākhyā kriyamāṇā phalavatī bhavati prathamaṃ gandhādiliptāyāṃ bhuvi ullikhya saṃkalpya vā padmādhāraṃ caturaśraṃ padmatrayaṃ padmamadhye vāgīśīṃ vāmadakṣiṇayoḥ gaṇapatigurū ca pūjayet ādhārapadme vyākhyeyakalpadevatām // AbhTs_20.53tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ // AbhTs_20.54tato 'pi pūjayitvā vidyāpīṭhaṃ visarjya upalipya agādhe tat kṣepayet // AbhTs_20.55iti vyākhyāvidhiḥ // AbhTs_20.56atha samayaniṣkṛtiḥ // AbhTs_20.57yady api tattvajñānaniṣṭhasya prāyaścittādi na kiṃcit tathāpi caryāmātrād eva mokṣabhāginaḥ tān anugrahītum ācāravartanīṃ darśayet // AbhTs_20.58atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ // AbhTs_20.59

Page 57: Tantra Sara

iti samayaniṣkṛtividhiḥ // AbhTs_20.60atha gurupūjāvidhiḥ // AbhTs_20.61sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati // AbhTs_20.62iti tāṃ sarvathā caret // AbhTs_20.63tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt // AbhTs_20.64ita gurupūjāvidhiḥ // AbhTs_20.65

Tantrasāra, Ekaviṃśam āhnikamevaṃ samastaṃ nityaṃ naimittikaṃ karma nirūpitam // AbhTs_21.1adhunā asyaiva āgamasya prāmāṇyam ucyate // AbhTs_21.2tatra saṃvinmātramaye viśvasmin saṃvidi ca vimarśātmikāyāṃ vimarśasya ca śabdanātmakatāyāṃ siddhāyāṃ sakalajaganniṣṭhavastunaḥ tadgatasya ca karmaphalasambandhavaicitryasya yat vimarśanaṃ tad eva śāstram iti parameśvarasvabhāvābhinna eva samastaḥ śāstrasaṃdarbho vastuta ekaphalaprāpakaḥ ekādhikāryuddeśenaiva tatra tu parameśvaraniyatiśaktimahimnaiva bhāge bhāge rūḍhiḥ lokānām iti // AbhTs_21.3kecit māyocitabhedaparāmarśātmani vedāgamādiśāstre rūḍhāḥ anye tathāvidha eva mokṣābhimānena sāṃkhyavaiṣṇavaśāstrādau pare tu viviktaśivasvabhāvāmarśanasāre śaivasiddhāntādau anye sarvamayaparameśvaratāmarśanasāre mataṃgādiśāstre kecit tu viralaviralāḥ samastāvacchedavandhyasvātantryānandaparamārthasaṃvinmayaparameśvarasvarūpāmarśanātmani śrītrikaśāstrakrame kecit tu pūrvapūrvatyāgakrameṇa laṅghanena vā ity evam ekaphalasiddhiḥ ekasmād eva āgamāt // AbhTs_21.4bhedavāde 'pi samastāgamānām ekeśvarakāryatve 'pi prāmāṇyaṃ

Page 58: Tantra Sara

tāvat avasthitam prāmāṇyanibandhanasya ekadeśasaṃvādasya avigītatāyā anidaṃtāpravṛtteś ca tulyatvāt parasparabādho viṣayabhedāt akiṃcitkaraḥ // AbhTs_21.5brahmahananatanniṣedhavat saṃskārabhedaḥ saṃskārātiśayaḥ tadabhāve kvacit anadhikṛtatvam iti samānam āśramabhedavat phalotkarṣāc ca utkarṣaḥ tatraiva upaniṣadbhāgavat bhinnakartṛkatve 'pi sarvasarvajñakṛtatvam atra saṃbhāvyate taduktatadatiriktayuktārthayogāt nityatve 'pi āgamānāṃ prasiddhiḥ tāvat avaśyopagamyā anvayavyatirekādhyakṣādīnāṃ tatprāmāṇyasya tanmūlatvāt satyaṃ rajataṃ paśyāmi iti hi sauvarṇikādiparaprasiddhyaiva prasiddhir eva āgamaḥ sā kācit dṛṣṭaphalā bubhukṣito bhuṅkte iti bālasya prasiddhita eva tatra tatra pravṛttiḥ nānvayavyatirekābhyāṃ tadā tayoḥ abhāvāt yauvanāvasthāyāṃ tadbhāvo 'pi akiṃcitkaraḥ prasiddhiṃ tu mūlīkṛtya so 'stu kasmaicit kāryāya kācit adṛṣṭavaidehyaprakṛtilayapuruṣakaivalyaphaladā kācit śivasamānatvaphaladā kācit aikyaparyavasāyinī sā ca pratyekam anekavidhā ity evaṃ bahutaraprasiddhipūrṇe jagati yo yādṛśo bhaviṣyan sa tādṛśīm eva prasiddhiṃ balād eva hṛdayaparyavasāyinīm abhimanyate // AbhTs_21.6iti riktasya jantoḥ atiriktā vācoyuktiḥ tāsāṃ kāṃcana prasiddhiṃ pramāṇīkurvatā abhyupagantavyam eva āgamaprāmāṇyam iti sa āgama āśrayaṇīyo yatra utkṛṣṭaṃ phalam ity alam anyena // AbhTs_21.7saṃvitprakāśaparamārthatayā yathaiva bhāty āmṛśaty api tatheti vivecayantaḥ // AbhTs_21.8santaḥ samastamayacitpratibhāvimarśasāraṃ samāśrayata śāstram anuttarātma // AbhTs_21.9jissa daḍhapasiddhighaḍie vavahāre soi asmi ṇīsaṃko // AbhTs_21.10taha hohi jahuttiṇa pasiddhirūḍhie paramasivo // AbhTs_21.11nijadṛḍhaprasiddhighaṭite vyavahāre loka asti niḥśaṅkaḥ // AbhTs_21.12tadā bhavati janottīrṇaprasiddhirūḍhaḥ paramaśivaḥ // AbhTs_21.13

Page 59: Tantra Sara

Tantrasāra, Dvāviṃśam āhnikamatha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam // AbhTs_22.1abrahmacāriṇas tasya tyāgād ānandavarjitāḥ // AbhTs_22.2ānandakṛtrimāhāravarjaṃ cakrasya yājakāḥ // AbhTs_22.3dvaye 'pi narake ghore tasmād enāṃ sthitiṃ bhajet // AbhTs_22.4tad anayā sthityā kulayāgaḥ sa ca ṣoḍhā bāhye śaktau svadehe yāmale prāṇe saṃvidi ca iti // AbhTs_22.5tatra ca uttara uttara utkṛṣṭaḥ pūrvaḥ pūrvas tadrucyartham // AbhTs_22.6siddhikāmasya dvitīyaturyapañcamāḥ sarvathā nirvartyāḥ ṣaṣṭhas tu mumukṣoḥ mukhyaḥ tasyāpi dvitīyādyā naimittike yathāsambhavam anuṣṭheyā eva vidhipūraṇārthaṃ ca // AbhTs_22.7tatra bāhyaṃ sthaṇḍilam ānandapūrṇaṃ vīrapātram aruṇaḥ paṭaḥ pūrvoktam api vā liṅgādi // AbhTs_22.8tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca // AbhTs_22.9tathāhi māyāpuṃprakṛtiguṇadhīprabhṛti dharāntaṃ saptaviṃśatitattvāni kalādīnāṃ tatraiva antarbhāvāt vidyāśaktāv api parāparatve brahmapañcakasya sadyastvājātatvabhavodbhavatvādīnāṃ dharmāṇāṃ saptaviṃśatirūpatvam eva uktaṃ śrīmallakuleśādipādaiḥ // AbhTs_22.10paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino

Page 60: Tantra Sara

yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate // AbhTs_22.11tad uktam sṛṣṭiṃ tu saṃpuṭīkṛtya iti // AbhTs_22.12tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet // AbhTs_22.13iti bāhyayāgaḥ // AbhTs_22.14atha śaktau tatra anyonyaṃ śaktitālāsāvīrāṇām ubhayeṣām ubhayātmakatvena prollāsaprārambhasṛṣṭyantaśivaśaktiprabodhe parasparaṃ vyāpārāt parameśaniyatyā ca śuddharūpatayā tatra prādhānyam etena ca viśiṣṭacakrasyāpi śaktitvaṃ vyākhyātam tatra śikhābandhavyāptyaiva pūjanaṃ śaktitrayāntam āsanaṃ koṇatraye madhye visargaśaktiḥ iti tu vyāptau viśeṣaḥ // AbhTs_22.15evaṃ svadehe tatraiva cakre tato brahmarandhrādyanucakreṣu // AbhTs_22.16atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ /jātyādīṃś cāsaṅgāt loketarayugalajaṃ hi tādātmyam // AbhTs_22.17kāryahetusahotthatvāt traidhaṃ sākṣād athānyathā /kḷptāvato mitho 'bhyarcya tarpyānandāntikatvataḥ // AbhTs_22.18cakram arcet tadaucityād anucakraṃ tathānugam /bahiḥ puṣpādināntaś ca gandhabhuktyāsavādibhiḥ // AbhTs_22.19evam ānandasaṃdohitatacceṣṭocchalatsthitiḥ /anucakragaṇaś cakratādātmyād abhilīyate // AbhTs_22.20nijanijabhogābhogapravikāsamayasvarūpaparimarśe /

Page 61: Tantra Sara

kramaśo 'nucakradevyaḥ saṃviccakraṃ hi madhyamaṃ yānti // AbhTs_22.21anucakradevatātmakamarīcigaṇapūraṇādhigatavīryam /tacchaktitadvadātmakam anyonyasamunmukhaṃ bhavati // AbhTs_22.22tadyugalamūrdhvadhāmapraveśasaspandajātasaṃkṣobham /kṣubhnāty anucakrāṇy api tāni tadā tanmayāni na pṛthak tu // AbhTs_22.23itthaṃ yāmalam etad galitabhidāsaṃkathaṃ yadaiva tadā /kramatāratamyayogāt saiva hi saṃvidvisargasaṃghaṭṭaḥ // AbhTs_22.24taddhruvadhāmānuttaram ubhayātmakajagad udāram ānandam /no śāntaṃ nāpy uditaṃ śāntoditasūtikāraṇaṃ paraṃ kaulam // AbhTs_22.25anavacchinnapadepsus tāṃ saṃvidam ātmasātkuryāt /śāntoditātmakadvayam atha yugapad udeti śaktiśaktimatoḥ // AbhTs_22.26svātmānyonyāveśāt śāntānyatve dvayor dvayātmatvāt /śaktis tu tadvad uditāṃ sṛṣṭiṃ puṣṇāti no tadvān // AbhTs_22.27tasyāṃ cāryaṃ kulam atha tayā nṛṣu proktayogasaṃghaṭṭān /atha sṛṣṭe dvitaye 'smin śāntoditadhāmni ye 'nusaṃdadhate // AbhTs_22.28prācyāṃ visargasattām anavacchidite pade rūḍhāḥ /uditaṃ ca mitho vaktrān mukhyād vaktre pragṛhyate ca bahiḥ // AbhTs_22.29tṛptaṃ devīcakraṃ siddhijñānāpavargadaṃ bhavati /śāntābhyāse śāntaṃ śivam eti yad atra devatācakram // AbhTs_22.30śūnyaṃ nirānandamayaṃ nirvṛtinijadhāmato 'rghaṃ ca /raṇaraṇakarasān nijarasabharitabahirbhāvacarvaṇarasena // AbhTs_22.31āntarapūrṇasamucchaladanucakraṃ yāti cakram atha tad api /ucchalati prāgvad iti trividho 'nvartho visargo 'yam // AbhTs_22.32etad visargadhāmani parimarśanatas tridhaiva manuvīryam /tattatsaṃvidgarbhe mantras tattatphalaṃ sūte // AbhTs_22.33koṇatrayāntarāśritanityoditamaṅgalacchade kamale /

Page 62: Tantra Sara

nityāviyutaṃ nālaṃ ṣoḍaśadalakamalasanmūlam // AbhTs_22.34madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau /madhyasthaśaśadharasundaradinakarakaraughasaṃghaṭṭāt // AbhTs_22.35tridalāruṇavīryakalāsaṅgān madhye 'ṅkurasṛṣṭiḥ /iti śaśadharavāsarapaticitraguṣaṃghaṭṭamudrayā jhaṭiti // AbhTs_22.36sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate /etat khecaramudrāveśe 'nyonyaṃ svaśaktiśaktimatoḥ // AbhTs_22.37pānopabhogalīlāhāsādiṣu yo bhaved vimarśamayaḥ /avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ // AbhTs_22.38avyucchinnānāhataparamārthair mantravīryaṃ tat /gamanāgamaviśrāntiṣu karṇe nayane dvilakṣyasamparke // AbhTs_22.39tatsammīlanayoge dehāntākhye ca yāmale cakre /kucamadhyahṛdayadeśād oṣṭhānte kaṇṭhagaṃ yad avyaktam // AbhTs_22.40tac cakradvayamadhyagam ākarṇya kṣobhavigamasamaye yat /nirvānti tatra caivaṃ yo 'ṣṭavidho nādabhairavaḥ paramaḥ // AbhTs_22.41jyotir dhvaniś ca yasmāt sā māntrī vyāptir ucyate paramā /karmaṇi karmaṇi viduṣaḥ syāj jīvato muktiḥ // AbhTs_22.42tajjñaḥ śāstre muktaḥ parakulavijñānabhājanaṃ garbhaḥ /śūnyāśūnyālayaṃ kuryād ekadaṇḍe 'nalānilau // AbhTs_22.43śūlaṃ samarasīkṛtya rase rasam iva sthitam /tyaktāśaṅko nirācāro nāham asmīti bhāvayan // AbhTs_22.44dehasthā devatāḥ paśyan hlādodvegādi ciddhane /karṇākṣimukhanāsādicakrasthaṃ devatāgaṇam // AbhTs_22.45grahītāraṃ sadā paśyan khecaryā sidhyati dhruvam // AbhTs_22.47śvabhre sudūre jhaṭiti svadehaṃ saṃpātayan vāsam asāhasena /ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta // AbhTs_22.48ity eṣa yāmalayāgaḥ // AbhTs_22.49uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ

Page 63: Tantra Sara

prāṇayāgaḥ // AbhTs_22.50viśrāntirūḍhis tu saṃvidyāgaḥ prāg eva nirūpitaḥ // AbhTs_22.51evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ // AbhTs_22.52kevalam etad yāgapradhānatayā iti // AbhTs_22.53guruśarīre saptamaḥ kulayāgaḥ sarvottamaḥ so 'pi prāg yāgasāhityena sakṛd eva kṛtaḥ sarvaṃ pūrayati iti śivam // AbhTs_22.54

A भि�नवगु�प्त: T अन्त्रसर

T अन्त्रस�र, P रथमम� आह्नि�कम�

विवमलकल�श्रया�भि�नवस�ह्नि�महा� जनन� �रिरततन�श्� च पञ्चम�खगु�प्तरुचिचर� जनक( /

तदु�याया�मलस्फु� रिरत��वविवसगु+मया, हृदयाम� अन�त्तर�म�तक� ल, मम स,स्फु� रत�त� // A ��T स�_१.१

Page 64: Tantra Sara

विवततस� तन्त्र�ल1क1 विवगु�विहात�, न2व श्क्यात4 सव5( /

ऋज�वचनविवरचिचतम� इद, त� तन्त्रस�र, तत( श्�णु�त // A ��T स�_१.२

श्र�श्म्भु�न�थ��स्करचरणुविनप�तप्र��पगुतस,क1चम� /

अभि�नवगु�प्तहृदम्बु�जम� एतद� विवचिचन�त महा4श्प@जनहा4त1( // A ��T स�_१.३

इहा ज्ञा�न, म1क्षक�रणु, बुन्धविनह्निमत्तस्या अज्ञा�नस्या विवर1धकत्व�त� विGविवध, च अज्ञा�न, बु�द्धिIगुत, पJरुषं, च तत्र बु�द्धिIगुतम� अविनश्चयास्व��व, विवपर�तविनश्चया�त्मक, च /

पJरुषं, त� विवकल्पस्व��व, स,क� चिचतप्रथ�त्मक, तद� एव च म@लक�रणु, स,स�रस्या इवित वक्ष्या�म1 मलविनणु+या4 /

तत्र पJरुषंम� अज्ञा�न, दOक्ष�दिदन� विनवतQत�विप किंकS त� दOक्ष�विप बु�द्धिIगुत4 अनध्यावस�या�त्मक4 अज्ञा�न4 सवित न सम्भुववित हा4या1प�द4याविनश्चयाप@व+कत्व�त� तत्त्वश्�द्धिIचिश्वया1जन�रूप�या� दOक्ष�या� इवित /

तत्र अध्यावस�या�त्मक, बु�द्धिIविनष्ठम� एव ज्ञा�न, प्रध�नम� तद� एव च अभ्यास्याम�न, पJरुषंम� अविप अज्ञा�न, विनहान्तिन्त विवकल्पस,विवदभ्या�सस्या अविवकल्प�न्तत�पया+वस�न�त� /

विवकल्प�स,क� चिचतस,विवत्प्रक�श्रूप1 ह्य्[ आत्म� चिश्वस्व��व इवित सव+थ� समस्तवस्त�विनष्ठ, सम्याङ्� विनश्चया�त्मक, ज्ञा�नम� उप�द4याम� /

तच� च श्�स्त्रप@व+कम� /

श्�स्त्र, च परम4श्वर��विषंतम� एव प्रम�णुम� /

अपरश्�स्त्र1क्ता�न�म� अथ�+न�, तत्र व2विवक्त्या4न अभ्या�पगुम�त� तदथ�+वितरिरक्ताया�चिक्ताचिसIविनरूपणु�च� च त4न अपर�गुम1क्ता, ज्ञा�न, त�वत एव बुन्ध�त� विवम1चकम� न सव+स्म�त� सव+स्म�त� त� विवम1चक, परम4श्वरश्�स्त्र, पञ्चस्रो1त1मया, दश्���दश्वस्व��4दभि�न्नम� /

तत1 ऽविप सव+स्म�त� स�र, षंडध+श्�स्त्र�भिणु /

त4भ्या1 ऽविप म�चिलन�विवजयाम� /

तदन्तगु+तश्� च�थ+( स,कलय्या�श्क्या1 विनरूपह्नियात�म� /

न च अविनरूविपतवस्त�तत्त्वस्या म�क्तात्व, म1चकत्व, व� श्�Iस्या ज्ञा�नस्या2व तथ�रूपत्व�त� इवित /

स्वभ्यास्तज्ञा�नम@लत्व�त� परप�रुषं�थ+स्या तत्सित्सIया4 इदम� आरभ्यात4 /

Page 65: Tantra Sara

अज्ञा�न, विकल बुन्धहा4त�र� उदिदत( श्�स्त्र4 मल, तत� स्म�त, प@णु+ज्ञा�नकल1दया4 तद� अखिखल, विनम@+लत�, गुच्छवित /

ध्वस्त�श्4षंमल�त्मस,विवदुदया4 म1क्षश्� च त4न�म�न� श्�स्त्र4णु प्रकटीOकर1ह्निम विनखिखल, याज� ज्ञा4यातत्त्व, �व4त� // A ��T स�_१.४

तत्र इहा स्व��व एव परम1प�द4या( स च सव+��व�न�, प्रक�श्रूप एव अप्रक�श्स्या स्व��वत�न�पपत्त4( स च न�न4क( प्रक�श्स्या तदिदतरस्व��व�न�प्रव4श्�या1गु4 स्व��व�4द���व�त� द4श्क�ल�व� अविप च अस्या न �4दकJ तया1र� अविप तत्प्रक�श्स्व��वत्व�त� इवित एक एव प्रक�श्( स एव च स,विवत� अथ+प्रक�श्रूप� विहा स,विवत� इवित सवQषं�म� अत्र अविवव�द एव /

स च प्रक�श्1 न परतन्त्र( प्रक�श्यात2व विहा प�रतन्त्र्याम� प्रक�श्यात� च प्रक�श्�न्तर�प4भिक्षत2व न च प्रक�श्�न्तर, किंकSचिचत� अस्तिस्त इवित स्वतन्त्र एक( प्रक�श्( स्व�तन्त्र्या�द� एव च द4श्क�ल�क�र�वच्छ4दविवरहा�त� व्या�पक1 विनत्या( सव�+क�रविनर�क�रस्व��व( तस्या च स्व�तन्त्र्याम� आनन्दश्चिक्ता( तच्चमत्क�र इच्छ�श्चिक्ता( प्रक�श्रूपत� चिचच्छचिक्ता( आमश्�+त्मकत� ज्ञा�नश्चिक्ता( सव�+क�रया1विगुत्व, विoया�श्चिक्ता( इत्या� एव, म�ख्या�भि�( श्चिक्ताभि�( या�क्ता1 ऽविप वस्त�त इच्छ�ज्ञा�नविoया�श्चिक्ताया�क्ता( अनवत्सिच्छन्न( प्रक�श्1 विनज�नन्दविवश्र�न्त( चिश्वरूप( स एव स्व�तन्त्र्या�त� आत्म�न, स,क� चिचतम� अव��सयान� अणु�र� इवित उच्यात4 /

प�नर� अविप च स्व�त्म�न, स्वतन्त्रतया� प्रक�श्यावित या4न अनवत्सिच्छन्नप्रक�श्चिश्वरूपतया2व प्रक�श्त4 /

तत्र�विप स्व�तन्त्र्यावश्�त� अन�प�याम� एव स्व�त्म�न, प्रक�श्यावित स1प�या, व� स1प�यात्व4 ऽविप इच्छ� व� ज्ञा�न, व� विoया� व� अभ्या�प�या इवित त्र2विवध्या, श्�म्भुवश्�क्ता�णुव�4द4न सम�व4श्स्या तत्र चत�र्विवSधम� अविप एतद� रूप, oम4णु अत्र उपदिदश्यात4 /

आत्म� प्रक�श्वप�र� एषं चिश्व( स्वतन्त्र( स्व�तन्त्र्यानम+र�स4न विनज, स्वरूपम� /

स,छा�द्य यात� प�नर� अविप प्रथया4त प@णुu तच� च oम�oमवश्�द� अथव� वित्र�4द�त� // A ��T स�_१.५

T अन्त्रस�र, D विवत�याम� आह्नि�कम�

अथ अन�प�याम� एव त�वत� व्या�ख्या�स्या�म( // A ��T स�_२.१

याद� खल� दृढश्चिक्ताप�त�विवI( स्वयाम� एव इत्थं, विवव4चयावित सक� द� एव गु�रुवचनम� अवध�या+ तद� प�नर� उप�याविवरविहात1 विनत्या1दिदत( अस्या सम�व4श्( // A ��T स�_२.२

Page 66: Tantra Sara

अत्र च तक+ एव या1गु�ङ्गम� इवित कथ, विवव4चयावित इवित च4त� उच्यात4 या1 ऽया, परम4श्वर( स्वप्रक�श्रूप( स्व�त्म� तत्र विकम� उप�या4न विoयात4 न स्वरूपल��1 विनत्यात्व�त� न ज्ञान्तिप्त( स्वया,प्रक�श्म�नत्व�त� न�वरणुविवगुम( आवरणुस्या कस्याचिचद� अविप अस,�व�त� न तदन�प्रव4श्( अन�प्रव4�� ( व्यावितरिरक्तास्या अ��व�त� // A ��T स�_२.३

कश्� च�त्र उप�या( तस्या�विप व्यावितरिरक्तास्या अन�पपत्त4( तस्म�त� समस्तम� इदम� एक, चिचन्म�त्रतत्त्व, क�ल4न अकचिलत, द4श्4न अपरिरत्सिच्छन्नम� उप�ह्निधभि�र� अम्ल�नम� आक� वितभि�र� अविनयान्तिन्त्रत, श्ब्द2र� अस,दिद�, प्रम�णु2र� अप्रपत्सिञ्चत, क�ल�द4( प्रम�णुपया+न्तस्या स्व4च्छया2व स्वरूपल��विनह्निमत्त, च स्वतन्त्रम� आनन्दघन, तत्त्व, तद� एव च अहाम� तत्र2व अन्तर� मह्निया विवश्व, प्रवितविबुम्बिम्बुतम� एव, दृढ, विवविवञ्च�नस्या श्श्वद� एव प�रम4श्वर( सम�व4श्1 विनरुप�याक एव तस्या च न मन्त्रप@ज�ध्या�नचया�+दिदविनयान्त्रणु� क�चिचत� // A ��T स�_२.४

T अन्त्रस�र, T ऋत�याम� आह्नि�कम�

याद� एतत� प्रक�श्रूप, चिश्वतत्त्वम� उक्ताम� तत्र अखण्डमण्डल4 याद� प्रव4�� , न श्क्न1वित तद� स्व�तन्त्र्याश्चिक्ताम� एव अह्निधक�, पश्यान� विनर्विवSकल्पम� एव �2रवसम�व4श्म� अन��ववित अया, च अस्या उपद4श्( सव+म� इद, ��वज�त, बु1धगुगुन4 प्रवितविबुम्बुम�त्र, प्रवितविबुम्बुलक्षणु1प4तत्व�त� इद, विहा प्रवितविबुम्बुस्या लक्षणु, यात� �4द4न ��चिसतम� अश्क्ताम� अन्याव्या�ह्निमश्रत्व4न2व ��वित तत� प्रवितविबुम्बुम� म�खरूपम� इव दप+णु4 रस इव दन्त1दक4 गुन्ध इव घ्रा�णु ह्निमथ�नस्पश्+ इव आनन्द4द्धिन्�या4 श्@लक� न्त�दिदस्पश्� व� अन्त(स्पश्+न4द्धिन्�या4 प्रवितश्र�त्क4 व व्या1म्बिम्न // A ��T स�_३.१

न विहा स रस1 म�ख्या( तत्क�या+व्या�ह्निधश्मन�द्यदृ�4( // A ��T स�_३.२

न�विप गुन्धस्पश्� म�ख्याJ गु�भिणुन( तत्र अ��व4 तया1र� अया1गु�त� क�या+परम्पर�न�रम्भु�त� च // A ��T स�_३.३

न च तJ न स्त( द4हा1I�लनविवसगु�+दिददश्+न�त� // A ��T स�_३.४

श्ब्द1 ऽविप न म�ख्या( क1 ऽविप वचिक्ता इवित आगुच्छन्त्या� इव प्रवितश्र�त्क�या�( श्रवणु�त� // A ��T स�_३.५

एव, याथ� एतत� प्रवितविबुम्बिम्बुत, ��वित तथ2व विवश्व, परम4श्वरप्रक�श्4 // A ��T स�_३.६

नन� अत्र विबुम्बु, किंकS स्या�त� म��@त� किंकSचिचत� // A ��T स�_३.७

नन� विकम� अक�रणुक, तत� हान्त तर्विहाS हा4त�प्रश्नः( तत� किंकS विबुम्बुव�च1या�क्त्या� हा4त�श्� च परम4श्वरश्चिक्तार� एव स्व�तन्त्र्या�परपया�+या� �विवष्यावित विवश्वप्रवितविबुम्बुध�रिरत्व�च� च विवश्व�त्मकत्व, �गुवत( स,विवन्मया, विहा विवश्व,

Page 67: Tantra Sara

च2तन्यास्या व्याचिक्तास्था�नम� इवित तद� एव विहा विवश्वम� अत्र प्रत�पम� इवित प्रवितविबुम्बुध�रिरत्वम� अस्या तच� च त�वत� विवश्व�त्मकत्व, परम4श्वरस्या स्वरूप, न अन�म��, �ववित चिचत्स्व��वस्या स्वरूप�न�मश्+न�न�पपत्त4( // A ��T स�_३.८

स्वरूप�न�मश्+न4 विहा वस्त�त1 जडत2व स्या�त� आमश्+श्� च अया, न स�क4 वितक( अविप त� चिचत्स्व��वत�म�त्रन�न्तर�याक( परन�दगु�+ उक्ता( स च या�व�न� विवश्वव्यावस्था�पक( परम4श्वरस्या श्चिक्ताकल�प( त�वन्तम� आम�श्वित // A ��T स�_३.९

तत्र म�ख्या�स� त�वत� वितस्रो( परम4श्वरस्या श्क्ताया( अन�त्तर4च्छ1न्म4षं इवित तद� एव पर�मश्+त्रयाम� अ इ उ इवित एतस्म�द� एव वित्रतया�त� सव+( श्चिक्ताप्रपञ्च( चया+त4 अन�त्तर एव विहा विवश्र�न्तिन्तर� आनन्द( इच्छ�या�म� एव विवश्र�न्तिन्त( ईश्नम� उन्म4षं एव विहा विवश्र�न्तिन्तर� ऊर्मिःमS( या( विoया�श्क्ता4 ( प्र�रम्भु( तद� एव पर�मश्+त्रयाम� आ ई ऊ इवित // A ��T स�_३.१०

अत्र च प्र�च्या, पर�मश्+त्रया, प्रक�श्��गुस�रत्व�त� स@या�+त्मक, चरम, पर�मश्+त्रया, विवश्र�न्तिन्तस्व��व�ह्ला�दप्र�ध�न्या�त� स1म�त्मकम� इयावित या�वत� कम�uश्स्या अन�प्रव4श्1 न�स्तिस्त // A ��T स�_३.११

याद� त� इच्छ�या�म� ईश्न4 च कम+ अन�प्रविवश्वित यात� तत� इष्याम�णुम� ईश्याम�णुम� इवित च उच्यात4 तद� अस्या GJ �4दJ प्रक�श्म�त्र4णु रश्र�वित( विवश्र�न्त्या� लश्र�वित( रलया1( प्रक�श्स्तम्भुस्व��वत्व�त� इष्याम�णु, च न बु�ह्य्वत� स्फु� टीम� स्फु� टीरूपत्व4 तद� एव विनम�+णु, स्या�त� न इच्छ� ईश्न, व� अत( अस्फु� टीत्व�त� एव श्र�वितम�त्र, रलया1( न व्याञ्जनवत� त्सिस्थावित( // A ��T स�_३.१२

तद� एतद� वणु+चत��याम� उ�याच्छ�या�ध�रिरत्व�त� नप�,सकम� ऋ ॠ ऌ ॡ इवित // A ��T स�_३.१३

अन�त्तर�नन्दया1( इच्छ�दिदषं� याद� प्रसर( तद� वणु+Gयाम� ए ॐ इवित // A ��T स�_३.१४

तत्र�विप प�नर� अन�त्तर�नन्दस,घट्टा�त� वणु+Gयाम� ऐ औ इवित // A ��T स�_३.१५

स� इया, विoया�श्चिक्ता( तद� एव च वणु+चत��याम� ए ऐ ओ औ इवित // A ��T स�_३.१६

तत( प�न( विoया�श्क्त्यान्त4 सवu क�या+�@त, या�वत� अन�त्तर4 प्रव4क्ष्यावित त�वद� एव प@वu स,व4दनस�रतया� प्रक�श्म�त्रत्व4न विबुन्दुतया� आस्त4 अम� इवित // A ��T स�_३.१७

ततस� तत्र2व अन�त्तरस्या विवसगु� ज�यात4 अ( इवित // A ��T स�_३.१८

एव, षं1डश्क, पर�मश्�+न�, बु�जस्वरूपम� उच्यात4 // A ��T स�_३.१९

Page 68: Tantra Sara

तदुत्थं, व्याञ्जन�त्मक, या1विनरूपम� // A ��T स�_३.२०

तत्र अन�त्तर�त� कवगु+( श्रI�या�( इच्छ�या�( चवगु+( सकर्मिःमSक�या� इच्छ�या� GJ टीवगु+स� तवगु+श्� च उन्म4षं�त� पवगु+( श्चिक्तापञ्चकया1गु�त� पञ्चकत्वम� // A ��T स�_३.२१

इच्छ�या� एव वित्रविवध�या� या र ल�( उन्म4षं�त� वक�र( इच्छ�या� एव वित्रविवध�या�( श् षं स�( विवसगु�+त� हाक�र( या1विनस,या1गुज( क्षक�र( // A ��T स�_३.२२

इत्या� एव एषं �गुव�न� अन�त्तर एव क� ल4श्वररूप( // A ��T स�_३.२३

तस्या च एक2 व कJचिलक� विवसगु+श्चिक्ता( याया� आनन्दरूप�त� प्र��वित इयात� बुविहा(स�ह्नि�पया+न्त4न प्रस्पन्दत( वगु�+दिदपर�मश्�+ एव बुविहास� तत्त्वरूपत�, प्र�प्त�( // A ��T स�_३.२४

स च एषं विवसगु+स� वित्रध� आणुव( चिचत्तविवश्र�न्तिन्तरूप( श्�क्ता( चिचत्तस,बु1धलक्षणु( श्�,�व( चिचत्तप्रलयारूप( इवित // A ��T स�_३.२५

एव, विवसगु+ एव विवश्वजनन4 �गुवत( श्चिक्ता( // A ��T स�_३.२६

इत्या� एवम� इयात1 याद� विनर्विवS��गुतया� एव पर�मश्+( तद� एक एव �गुव�न� बु�जया1विनतया� ��गुश्( पर�मश्Q श्चिक्ताम�न� श्चिक्ताश्� च // A ��T स�_३.२७

प�थक� अ�कपर�मश्Q चo4 श्वरस�विहात्या4न नववगु+( एक2 कपर�मश्+प्र�ध�न्या4 पञ्च�श्द�त्मकत� // A ��T स�_३.२८

तत्र�विप सम्भुवद्भा�गु�4दपर�मश्+न4 एक�श्�वितरूपत्वम� // A ��T स�_३.२९

वस्त�तस� त� षंटी� एव पर�मश्�+( प्रसरणुप्रवितस,चरणुया1गु4न G�दश् �वन्त( परम4श्वरस्या विवश्वश्चिक्ताप@णु+त्व, प�ष्णुन्तिन्त // A ��T स�_३.३०

त� एव एत�( पर�मश्+रूपत्व�त� श्क्ताया1 �गुवत्या( श्र�क�चिलक� इवित विनरुक्ता�( // A ��T स�_३.३१

एत4 च श्चिक्तारूप� एव श्�I�( पर�मश्�+( श्�Iविवद्य�या�, पर�पररूपत्व4न म�या1न्म4षंम�त्रस,क1च�त� विवद्य�विवद्य4श्वररूपत�, �जन्त4 // A ��T स�_३.३२

म�या�या�, प�न( स्फुटीO�@त�4दविव��गु� म�या�यावणु+त�, �जन्त4 या4 पश्यान्त�मध्याम�व2खर�षं� व्या�वहा�रिरकत्वम� आस�द्य बुहा�रूपतत्त्वस्व��वत�पभित्तपया+न्त�( त4 च म�या�या� अविप श्र�रकल्पत्व4न याद� दृश्यान्त4 याद� च त4षं�म� उक्तानया2र� एत2( ज�विवतस्था�न�या2( श्�I2( पर�मश्5( प्रत्या�ज्जी�वन, विoयात4 तद� त4 सव�या�+ �वन्तिन्त त4 च

Page 69: Tantra Sara

त�दृश्� �1गुम1क्षप्रद�( इत्या� एव, सकलपर�मश्+विवश्र�न्तिन्तम�त्ररूप, प्रवितविबुम्बिम्बुतसमस्ततत्त्व�@त��वन�4दम� आत्म�न, पश्यात1 विनर्विवSकल्पतया� श्�,�व4न सम�व4श्4न ज�वन्म�क्तात� // A ��T स�_३.३३

अत्र�विप प@व+वत� न मन्त्र�दिदयान्त्रणु� क�चिचद� इवित // A ��T स�_३.३४

T अन्त्रस�र, C अत�थ+म� आह्नि�कम�

तत्र याद� विवकल्प, oम4णु स,स्क� रुत4 समनन्तर1क्तास्वरूपप्रव4श्�या तद� ��वन�oमस्या सत्तक+ सद�गुमसद्गु�रूपद4श्प@व+कस्या अस्तिस्त उपया1गु( // A ��T स�_४.१

तथ� विहा विवकल्पबुल�त� एव जन्तव1 बुIम� आत्म�नम� अभि�मन्यान्त4 स अभि�म�न( स,स�रप्रवितबुन्धहा4त�( अत( प्रवितGखिन्Gरूप1 विवकल्प उदिदत( स,स�रहा4त�, विवकल्प, दलयावित इवित अभ्या�दयाहा4त�( // A ��T स�_४.२

स च एव,रूप( समस्त4भ्या( परिरत्सिच्छन्नस्व��व4भ्या( चिश्व�न्त4भ्या( तत्त्व4भ्या1 यात� उत्त�णु+म� अपरिरत्सिच्छन्नस,विवन्म�त्ररूप, तद� एव च परम�थ+( तत� वस्त�व्यावस्था�स्था�न, तत� विवश्वस्या ओज( त4न प्र�भिणुवित विवश्वम� तद� एव च अहाम� अत1 विवश्व1त्त�णु� विवश्व�त्म� च अहाम� इवित // A ��T स�_४.३

स च अया, म�या�न्ध�न�, न उत्पद्यत4 सत्तक�+दOन�म� अ��व�त� // A ��T स�_४.४

व2ष्णुव�द्य� विहा त�वन्म�त्र एव आगुम4 र�गुतत्त्व4न विनयाह्निमत� इवित न ऊध्व+दश्+न4 ऽविप तदुन्म�खत�, �जन्त4 तत( सत्तक+ सद�गुमसद्गु�रूपद4श्G4विषंणु एव // A ��T स�_४.५

याथ1क्ता, प�रम4श्वर4 व2ष्णुव�द्य�( समस्त�स� त4 विवद्य�र�गु4णु रत्सिञ्जत�( // A ��T स�_४.६

न विवन्दन्तिन्त पर, तत्त्व, सव+ज्ञाज्ञा�नवर्जिजSत�( इवित // A ��T स�_४.७

तस्म�त� श्�,�वदृड�(अश्चिक्ताप�त�विवI� एव सद�गुम�दिदoम4णु विवकल्प, स,स्क� त्या पर, स्वरूप, प्रविवश्न्तिन्त // A ��T स�_४.८

नन� इत्थं, पर, तत्त्व, विवकल्प्यारूप, स्या�त� म2वम� विवकल्पस्या G2त�ह्निधव�स�ङ्गम�त्र4 चरिरत�थ+त्व�त� पर, तत्त्व, त� सव+त्र सव+रूपतया� स्वप्रक�श्म� एव इवित न तत्र विवकल्प( कस्या2चिचत� उपविoया�या2 खण्डन�या2 व� // A ��T स�_४.९

तत्र अवितदृढश्चिक्ताप�त�विवIस्या स्वयाम� एव स�,चिसद्धिIकतया� सत्तक+ उद4वित या1 ऽसJ द4व�भि�( दOभिक्षत इवित उच्यात4 // A ��T स�_४.१०

Page 70: Tantra Sara

अन्यास्या आगुमoम4णु इत्या�दिद सविवस्तर, श्चिक्ताप�तप्रक�श्न4 वक्ष्या�म( // A ��T स�_४.११

किंकS त� गु�र1र� आगुमविनरूपणु4 व्या�प�र( आगुमस्या च विन(श्ङ्� कसज�त�यातत्प्रबुन्धप्रसवविनबुन्धनसम�चिचतविवकल्प1दया4 व्या�प�र( तथ�विवधविवकल्पप्रबुन्ध एव सत्तक+ इवित उक्ता( स एव च ��वन� �ण्यात4 अस्फु� टीत्व�त� �@तम� अविप अथ+म� अ�@तम� इव स्फु� टीत्व�प�दन4न ��व्यात4 याया� इवित // A ��T स�_४.१२

न च अत्र सत्तक�+त� श्�Iविवद्य�प्रक�श्रूप�त� ऋत4 अन्यात� या1गु�ङ्ग, स�क्ष�त� उप�या( तप(प्र��त4( विनयामवगु+स्या अकिंहाSस�द4श्� च यामप्रक�रस्या प@रक�द4( प्र�णु�या�मवगु+स्या व4द्यम�त्रविनष्ठत्व4न क इव स,विवदिद व्या�प�र( // A ��T स�_४.१३

प्रत्या�हा�र1 ऽविप करणु�@ह्निमम� एव स�वितश्या�, क� या�+त� ध्या�नध�रणु�सम�धया1 ऽविप याथ1त्तरम� अभ्या�सoम4णु विनव+त्या+म�न� ध्या4यावस्त�त�द�त्म्या, ध्या�त�( विवतर4या�( // A ��T स�_४.१४

अभ्या�सश्� च पर4 तत्त्व4 चिश्व�त्मविन स्वस्व��व4 न स,�वत्या� एव // A ��T स�_४.१५

स,विवद्रूढस्या प्र�णुबु�द्धिIद4हाविनष्ठ�करणुरूप1 विहा अभ्या�स( ��र1Gहानश्�स्त्र�थ+बु1धन�त्त�भ्या�सवत� स,विवद्रूप4 त� न किंकSचिचत� आद�तव्या, न अपसरणु�याम� इवित कथम� अभ्या�स( // A ��T स�_४.१६

किंकS तकQ णु�विप इवित च4त� उक्ताम� अत्र G2त�ह्निधव�सविनर�सप्रक�र एव अया, न त� अन्यात� किंकSचिचद� इवित // A ��T स�_४.१७

लJविकक4 ऽविप व� अभ्या�स4 चिचद�त्मत्व4न सव+रूपस्या तस्या तस्या द4हा�द4( अभि�मतरूपत�प्रकटीOकरणु, तदिदतररूपन्याग्��वन, च इवित एषं एव अभ्या�स�थ+( // A ��T स�_४.१८

परतत्त्व4 त� न किंकSचिचत� अप�स्याम� इवित उक्ताम� // A ��T स�_४.१९

G2त�ह्निधव�स1 ऽविप न�म न कश्चन प�थक� वस्त��@त( अविप त� स्वरूप�ख्या�वितम�त्र, तत� अत1 G2त�प�सन, विवकल्प4न विoयात इत्या� उक्ता4 ( // A ��T स�_४.२०

अया, परम�थ+( स्वरूप, प्रक�श्म�नम� अख्या�वितरूपत्व, स्वया, स्व�तन्त्र्या�त� गु�हा�त, oम4णु प्र1ज्झ्या विवक�स1न्म�खम� अथ विवकसत� अथ विवकचिसतम� इत्या� अन4न oम4णु प्रक�श्त4 तथ� प्रक�श्नम� अविप परम4श्वरस्या स्वरूपम� एव तस्म�त� न अत्र या1गु�ङ्ग�विन स�क्ष�त� उप�या( // A ��T स�_४.२१

तकu त� अन�गु�ह्णीOया�र� अविप सत्तक+ एव स�क्ष�त� तत्र उप�या( स एव च श्�Iविवद्य� स च बुहुप्रक�रतया� स,स्क� त1 �ववित तद्यथ� या�गु1 हा1म1 जप1 व्रत, या1गु इवित तत्र ��व�न�, सवQषं�, परम4श्वर एव त्सिस्थावित( न�न्यात� व्यावितरिरक्ताम� अस्तिस्त इवित विवकल्परूदिढचिसIया4 परम4श्वर एव सव+��व�प+णु, या�गु( स च हृद्यत्व�त� या4

Page 71: Tantra Sara

स,विवदन�प्रव4श्, स्वयाम� एव �जन्त4 त4षं�, स�श्क, परम4श्वर4 अप+णुम� इत्या� अभि�प्र�या4णु हृद्य�न�, क� स�मतप+णुगुन्ध�दOन�, बुविहार� उपया1गु उक्ता( // A ��T स�_४.२२

सवQ ��व�( परम4श्वरत4ज1मया� इवित रूढविवकल्पप्र�प्त्या2 परम4श्स,विवदनलत4जचिस समस्त��वग्रा�सरचिसकत�भि�मत4 तत्त4ज1म�त्र�वश्4षंत्वसहासमस्त��वविवल�पन, हा1म( // A ��T स�_४.२३

तथ� उ�या�त्मकपर�मश्�दया�थu बु�ह्य्�भ्यान्तर�दिदप्रम4यारूपभि�न्न��व�नप4क्षया2व एव,विवध, तत� पर, तत्त्व, स्वस्व��व�@तम� इवित अन्त( पर�मश्+न, जप( // A ��T स�_४.२४

सव+त्र सव+द� विनरुप�यापरम4श्वर�भि�म�नल���या परम4श्वरसमत�भि�म�न4न द4हास्या�विप घटी�द4र� अविप अवल1कन, व्रतम� // A ��T स�_४.२५

याथ1क्ता, श्र�नद्धिन्दचिश्ख�या�म� सव+स�म्या, पर, व्रतम� इवित // A ��T स�_४.२६

इत्थं, विवचिचत्र2( श्�Iविवद्य�,श्रूप2( विवकल्प2( यात� अनप4भिक्षतविवकल्प, स्व���विवक, परम�थ+तत्त्व, प्रक�श्त4 तस्या2व सन�तनतथ�विवधप्रक�श्म�त्रत�रूढया4 तत्स्वरूप�न�स,ध�न�त्म� विवकल्पविवश्4षं1 या1गु( // A ��T स�_४.२७

तत्र परम4श्वर( प@णु+स,विवत्स्व��व( प@णु+त2व अस्या श्चिक्ता( क� ल, स�मर्थ्यया+म� ऊर्मिःमS( हृदया, स�र, स्पन्द( विव�@वित( त्र�चिश्क� क�ल� कषं+णु� चण्ड� व�णु� �1गु1 दृक� विनत्या� इत्या�दिदभि�( आगुम��षं�भि�( तत्तदन्वथ+प्रव�त्त�भि�( अभि�ध�यात4 त4न त4न रूप4णु ध्या�ह्नियान�, हृदिद आस्त�म� इवित // A ��T स�_४.२८

स� च समग्राश्चिक्तात�दश्+न4न प@णु+त�स,विवत� प्रक�श्त4 // A ��T स�_४.२९

श्क्तायाश्� च अस्या अस,ख्या4या�( // A ��T स�_४.३०

किंकS बुहुन� यात� विवश्व, त� अस्या श्क्ताया( त�( कथम� उपद4�� , श्क्या�( इवित // A ��T स�_४.३१

वितस�षं� त�वत� विवश्व, सम�प्यात4 याया� इद, चिश्व�दिदधरण्यान्तम� अविवकल्प्यास,विवन्म�त्ररूपतया� विबु�र्वितS च पश्यावित च ��सयावित च परम4श्वर( स� अस्या श्र�परश्चिक्ता( // A ��T स�_४.३२

याया� च दप+णुहास्त्या�दिदवत� �4द��4द�भ्या�, स� अस्या श्र�पर�परश्चिक्ता( // A ��T स�_४.३३

याया� परस्परविवविवक्ता�त्मन� �4द4न2व स� अस्या श्र�मदपरश्चिक्ता( // A ��T स�_४.३४

एतत� वित्रविवध, याया� ध�रणुम� आत्मन्या� एव o1ड�क�र4णु अन�सन्ध�न�त्मन� ग्रासत4 स� अस्या �गुवत� श्र�पर2व श्र�मन्म�त�सद्भा�वक�लकर्विषंSण्या�दिदश्ब्द�न्तरविनरुक्ता� // A ��T स�_४.३५

त� एत�( चतस्रो( श्क्ताया( स्व�तन्त्र्या�त� प्रत्या4क, वित्रध2व वत+न्त4 // A ��T स�_४.३६

Page 72: Tantra Sara

स��J त्सिस्थातJ स,हा�र4 च इवित G�दश् �वन्तिन्त // A ��T स�_४.३७

तथ� विहा स,विवत� प@व+म� अन्तर� एव ��व, कलयावित तत1 बुविहार� अविप स्फु� टीतया� कलयावित तत्र2व रचिक्तामयात�, गु�हा�त्व� तत( तम� एव ��वम� अन्तर� उपस,द्धिजहा�षं+या� कलयावित ततश्� च तदुपस,हा�रविवघ्न�@त�, श्ङ्� क�, विनर्मिःमSणु1वित च ग्रासत4 च ग्रास्तश्ङ्� क�,श्, ��व��गुम� आत्मविन उपस,हा�र4णु कलयावित तत उपस,हात�+त्व, मम4द, रूपम� इत्या� अविप स्व��वम� एव कलयावित तत उपस,हात�+स्व��वकलन4 कस्याचिचद� ��वस्या व�सन�त्मन� अवत्सिस्थाकिंतS कस्याचिचत� त� स,विवन्म�त्र�वश्4षंत�, कलयावित तत( स्वरूपकलन�न�न्तर�याकत्व4न2व करणुचo, कलयावित तत( करणु4श्वरम� अविप कलयावित तत( कत्सिल्पत, म�या�या, प्रम�त�रूपम� अविप कलयावित सङ्� क1चत्या�गु1न्म�खविवक�सग्राहाणुरचिसकम� अविप प्रम�त�र, कलयावित अत1 विवकचिसतम� अविप रूप, कलयावित इवित एत� G�दश् �गुवत्या( स,विवद( प्रम�त«न� एक, व�विप उदि¬श्या या�गुपत� oम4णु विGश्( वित्रश् इत्या�दिदत्सिस्थात्या�विप उदया��विगुन्या( चoवद� आवत+म�न� बुविहार� अविप म�सकल�र�श्या�दिदoम4णु अन्तत1 व� घटीपटी�दिदoम4णु�विप ��सम�न�( चo4 श्वरस्या स्व�तन्त्र्या, प�ष्णुत्या( श्र�क�ल�श्ब्दव�च्या�( // A ��T स�_४.३८

कलन, च गुवित( क्ष4प1 ज्ञा�न, गुणुन, �1गु�करणु, श्ब्दन, स्व�त्मलया�करणु, च // A ��T स�_४.३९

याद� आहु( श्र��@वितर�जगु�रव( क्ष4प�ज� ज्ञा�न�च� च क�ल� कलनवश्तया�थ इवित // A ��T स�_४.४०

एषं च अथ+( तत्र तत्र मविGरचिचत4 विववरणु4 प्रकरणुस्त1त्र�दJ विवतत्या व�क्ष्या( // A ��T स�_४.४१

न अवितरहास्याम� एकत्र ख्या�प्या, न च सव+थ� गु1प्याम� इवित विहा अस्मद्गु�रव( // A ��T स�_४.४२

तद� एवम� याद� उक्ता, या�गुहा1म�दिद तत� एव,विवध4 महा4श्वर एव मन्तव्याम� // A ��T स�_४.४३

सवQ विहा हा4याम� एव उप�द4या�@ह्निमरूप, विवष्णु�त( प्र��वित चिश्व�न्त, परमचिश्वतया� पश्यान्तिन्त तच� च ह्निमर्थ्यया�दश्+नम� अवश्यात्या�ज्याम� अन�त्तरया1विगुभि�र� इवित तदथ+म� एव विवद्य�ह्निधपत4( अन��वस्त1त्र4 महा�न� स,रम्भु( एव,विवध4 या�गु�दJ या1गु�न्त4 च पञ्चक4 प्रत्या4क, बुहुप्रक�र, विनरूदिढ( याथ� याथ� �ववित तथ2व आचर4त� न त� �क्ष्या��क्ष्याश्�द्ध्यश्�द्ध्य�दिदविवव4चनया� वस्त�धम�त्सिज्®तया� कल्पन�म�त्रस�रया� स्व�त्म� ख4दन�या इवित उक्ता, श्र�प@व�+दJ न विहा श्�द्धिI( वस्त�न1 रूप, न�लत्ववत� अन्यात्र तस्या2व अश्�द्धिIच1दन�त� द�नस्या4व दOभिक्षतत्व4 च1दन�त( तस्या तत� तत्र अश्�Iम� इवित च4त� च1दन�न्तर4 ऽविप त�ल्या, च1दन�न्तरम� असत� तद्बा�ह्निधतत्व�त� इवित च4त� न चिश्वच1दन�या� एव बु�धकत्व, या�चिक्ताचिसI, सव+ज्ञा�न1त्तर�द्यनन्त�गुमचिसI, च इवित वक्ष्या�म( // A ��T स�_४.४४

तस्म�त� व2दिदक�त� प्र��वित प�रम4श्वरचिसI�न्ततन्त्रक� ल1च्छ� ष्म�दिदश्�स्त्र1क्ता1 ऽविप या1 विनयाम1 विवह्निध( व� विनषं4ध1 व� स1 ऽत्र या�वद� अकिंकSचिचत्कर एव इवित चिसIम� // A ��T स�_४.४५

तथ2व च उक्ता, श्र�प@व�+दJ विवतत्या तन्त्र�ल1क�त� अन्व4ष्याम� // A ��T स�_४.४६

Page 73: Tantra Sara

T अन्त्रस�र, P अञ्चमम� आह्नि�कम�

तत्र याद� विवकल्प( स्वयाम� एव स,स्क�रम� आत्मविन उप�या�न्तरविनरप4क्षतया2व कत�u प्र�ववित तद� असJ प�श्वव्या�प�र�त� प्रच्या�त( श्�Iविवद्य�न�ग्राहा4णु परम4श्श्चिक्तारूपत�म� आपन्न उप�यातया� अवलम्ब्याम�न( श्�क्ता, ज्ञा�नम� आविव��+वयावित // A ��T स�_५.१

तद� एतच� च विनणु°तम� अनन्तर एव आह्नि�क4 // A ��T स�_५.२

याद� त� उप�या�न्तरम� असJ स्वस,स्क�र�थu विवकल्प1 ऽप4क्षत4 तद� बु�द्धिIप्र�णुद4हाघटी�दिदक�न� परिरह्निमतरूप�न� उप�यात्व4न गु�ह्णीन� अणु�त्व, प्र�प्त आणुव, ज्ञा�नम� आविव��+वयावित तत्र बु�द्धिI( ध्या�न�म्बित्मक� प्र�णु( स्था@ल( स@क्ष्मश्� च आद्य उच्च�रणु�त्म� उच्च�रणु, च न�म पञ्च प्र�णु�द्य� व�त्तया( स@क्ष्मस� त� वणु+श्ब्दव�च्या1 वक्ष्यात4 द4हा( स,विनव4श्विवश्4षं�त्म� करणुश्ब्दव�च्या( घटी�दया1 बु�ह्य्�( क� म्भुस्थात्सिण्डलचिलङ्गप@ज�द्य�प�यातया� क�त+ह्नियाष्याम�णु�( // A ��T स�_५.३

तत्र ध्या�न, त�वत� इहा उचिचतम� उपद4क्ष्या�म( यात� एतत� स्वप्रक�श्, सव+तत्त्व�न्त�@+त, पर, तत्त्वम� उक्ता, तद� एव विनजहृदयाबु1ध4 ध्या�त्व� तत्र प्रम�त�प्रम�णुप्रम4यारूपस्या वह्न्याक+ स1मवित्रतयास्या स,घट्टा, ध्या�या4त� या�वत� असJ महा��2रव�खिग्न( ध्या�नव�तसह्निमI�क�र( सम्पद्यत4 तस्या प्र�क्तानश्चिक्ताज्व�ल�G�दश्कपरिरव�तस्या चo�त्मन( चक्ष�र�दOन�म� अन्यातमस�विषंरG�र4णु विन(स�तस्या बु�ह्य्4 ग्रा�ह्य्�त्मविन विवश्र�न्त, चिचन्तया4त� त4न च विवश्र�न्त4न प्रथम, तद्बा�ह्य्, स1मरूपतया� स�ह्नि�oम4णु प्रप@रिरत, तत( अक+ रूपतया� त्सिस्थात्या� अव��चिसत, तत1 ऽविप स,हा�रवह्नि�रूपतया� विवल�विपत, तत( अन�त्तर�त्मत�म� आप�दिदत, ध्या�या4त� // A ��T स�_५.४

एव, तच� चo, समस्तबु�ह्य्वस्त्व�4दपरिरप@णुu सम्पद्यत4 // A ��T स�_५.५

तत1 व�सन�श्4षं�न� अविप ��व�न� त4न चo4 णु इत्थं, क� त�न� ध्या�या4त� // A ��T स�_५.६

एवम� अस्या अनवरत, ध्या�ह्नियान( स्वस,विवन्म�त्रपरम�थ�+न� स�ह्नि�त्सिस्थावितस,हा�रप्रबुन्ध�न� स�ष्ट्या�दिदस्व�तन्त्र्यापरम�थ+त्व, च स्वस,विवद1 विनभिश्चन्वत( सद्य एव �2रव���व( // A ��T स�_५.७

अभ्या�स�त� त� सवQस्तिप्सतचिसद्ध्य�दया1 ऽविप // A ��T स�_५.८

स्वप्रक�श्, समस्त�त्मतत्त्व, म�त्र�दिदक, त्रयाम� // A ��T स�_५.९

अन्त(क� त्या त्सिस्थात, ध्या�या4द� ध�दया�नन्दध�मविन // A ��T स�_५.१०

Page 74: Tantra Sara

तद� G�दश्महा�श्चिक्तारत्सिश्मचo4 श्वर, विव��म� // A ��T स�_५.११

व्या1मभि�र� विन(सरद� बु�ह्य्4 ध्या�या4त� स�ष्ट्या�दिद��वकम� // A ��T स�_५.१२

तद� ग्रास्तसव+बु�ह्य्�न्त��+वमण्डलम� आत्मविन // A ��T स�_५.१३

विवश्र�म्यान� ��वया4द� या1गु� स्या�द� एवम� आत्मन( प्रथ� // A ��T स�_५.१४

इवित स,ग्राहाश्लो1क�( // A ��T स�_५.१५

इवित ध्या�नम� // A ��T स�_५.१६

तत्र प्र�णुम� उत्सिच्चच�रह्नियाषं�( प@वu हृदया एव श्@न्या4 विवश्र�म्यावित तत1 बु�ह्य्4 प्र�णु1दया�त� तत1 ऽविप बु�ह्य्, प्रवित अप�नचन्��प@रणु4न सव�+त्मत�, पश्यावित तत( अन्याविनर�क�ङ्� क्ष1 �ववित तत( सम�न1दया�त� स,घट्टाविवश्र�न्तिन्तम� अन��ववित तत उद�नवह्न्या�दया4 म�त�म4या�दिदकलन�, ग्रासत4 // A ��T स�_५.१७

तद�ग्रा�सकवह्नि�प्रश्म4 व्या�न1दया4 सव�+वच्छ4दवन्ध्या( स्फु� रवित // A ��T स�_५.१८

एव, श्@न्या�त� प्र��वित व्या�न�न्त, या� एत� विवश्र�न्तया( त� एव विनज�नन्द1 विनर�नन्द( पर�नन्द1 ब्रह्मा�नन्द1 महा�नन्द( चिचद�नन्द इवित षंटी� आनन्द�@मया उपदिद��( या�स�म� एक( अन�स,ध�त� उदया�स्तमयाविवहा�न( अन्तर्विवSश्र�न्तिन्तपरम�थ+रूप1 जगुद�नन्द( // A ��T स�_५.१९

तत� एत�स� उच्च�र�@ह्निमषं� प्रत्या4क, द्व्या�दिदश्( सव+श्1 व� विवश्र�म्या अन्यात� त¬4हाप्र�णु�दिदव्यावितरिरक्ता, विवश्र�न्तिन्ततत्त्वम� आस�दयावित // A ��T स�_५.२०

तद� एव स�ह्नि�स,हा�रबु�ज1च्च�रणुरहास्याम� अन�स,दधत� विवकल्प, स,स्क� या�+त� आस� च विवश्र�न्तिन्तषं� प्रत्या4क, पञ्च अवस्था� �वन्तिन्त प्रव4श्त�रतम्या�त� // A ��T स�_५.२१

तत्र प्र�गु� आनन्द( प@णु+त�,श्स्पश्�+त� तत उद्भाव( क्षणु, विन(श्र�रत�या�, रूढ4 ( तत( कम्प( स्वबुल�o�न्तJ द4हात�द�त्म्याश्2चिथल्या�त� तत1 विन�� बुविहाम�+खत्वविवलया�त� // A ��T स�_५.२२

इत्थंम� अन�त्मविन आत्म��व4 ल�न4 स्व�त्मन( सव+मयात्व�त� आत्मविन अन�त्म��व1 विवल�यात4 इवित अत1 घ@र्णिःणुS( महा�व्या�प्त्या�दया�त� // A ��T स�_५.२३

त� एत� ज�ग्राद�दिद�@मया( त�या�+त�त�न्त�( // A ��T स�_५.२४

एत�श्� च �@मया( वित्रक1णुकन्दहृत्त�ल@ध्व+क� ण्डचिलन�चoप्रव4श्4 �वन्तिन्त // A ��T स�_५.२५

Page 75: Tantra Sara

एवम� उच्च�रविवश्र�न्तJ यात� पर, स्पन्दन, गुचिलत�श्4षंव4द्य, याच� च उम्बिन्मषंद� व4द्य, याच� च उम्बिन्मविषंतव4द्य, तद� एव चिलङ्गत्रयाम� इवित वक्ष्या�म( स्व�वसर4 // A ��T स�_५.२६

पर, च�त्र चिलङ्ग, या1विगुन�हृदयाम� // A ��T स�_५.२७

तत्र म�ख्या� स्पन्दनरूपत� स,क1चविवक�स�त्मतया� या�मलरूपत1दया4न विवसगु+कल�विवश्र�न्तिन्तल���त� इत्या� अलम� // A ��T स�_५.२८

अप्रक�श्( अत्र अन�प्रव4श्( // A ��T स�_५.२९

प@वu स्वबु1ध4 तदन� प्रम4या4 विवश्रम्या म4या, परिरप@रया4त // A ��T स�_५.३०

प@णुQ ऽत्र विवश्र�म्यावित म�त�म4याविव��गुम� आश्व[ एव स स,हार4त // A ��T स�_५.३१

व्या�प्त्या�थ विवश्र�म्यावित त� इम�( स्या�( श्@न्या4न स�क, षंड�प�या�@म्या( // A ��T स�_५.३२

प्र�णु�दया1 व्या�ननपभिश्चम�स� तल्ल�नश्� च ज�ग्रात� प्र��वित प्रपञ्च( // A ��T स�_५.३३

अभ्या�सविनष्ठ1 ऽत्र त� स�ह्नि�स,हृविGमश्+ध�मन्या� अचिचर4णु र1हा4त� // A ��T स�_५.३४

इवित आन्तरश्लो1क�( // A ��T स�_५.३५

इवित उच्च�रणुम� // A ��T स�_५.३६

अस्तिस्मन� एव उच्च�र4 स्फु� रन� अव्याक्ता�न�क� वितप्र�या1 ध्वविन( वणु+( तस्या स�ह्नि�स,हा�रबु�ज4 म�ख्या, रूप, तदभ्या�स�त� परस,विवभित्तल��( तथ�विहा क�दJ म�न्त4 स�च्क4 अनच्क4 व� अन्तरुच्च�रिरत4 स्म�त4 व� समविवचिश्�( स,विवत्स्पन्दस्पश्+( समया�नप4भिक्षत्व�त� परिरप@णु+( समया1प4भिक्षणु1 ऽविप श्ब्द�( तदथ+��वक� मन1र�ज्या�दिदवत� अन�त्तरस,विवत्स्पश्�+त� एक�क� तहृत्कण्ठो1ष्ठ1 G�दश्�न्तGया, हृदया, च एक�क� या�+त� इवित वणु+रहास्याम� // A ��T स�_५.३७

अन्त(स्पश्+विGमश्�+नन्तरसम�द्भा�त, चिसतप�त�द्य�न्तर, वणु+म� उद्भा�व्याम�न, स,विवदम� अन���वयावित इवित क4 चिचत� // A ��T स�_५.३८

व�च्याविवरहा4णु स,विवत्स्पन्द�द� इन्Gक+ गुवितविनर1ध�भ्या�म� // A ��T स�_५.३९

यास्या त� समस,प्रव4श्�त� प@णु�u चिचद्बाOजविपण्डवणु+विवधJ // A ��T स�_५.४०

इवित आन्तरश्लो1क( // A ��T स�_५.४१

Page 76: Tantra Sara

इवित वणु+विवह्निध( // A ��T स�_५.४२

करणु, त� म���प्रक�श्न4 वक्ष्या�म( // A ��T स�_५.४३

T अन्त्रस�र, षंष्ठम� आह्नि�कम�

स एव स्था�नप्रकल्पनश्ब्द4न उक्ता( तत्र वित्रध� स्था�न, प्र�णुव�या�( श्र�र, बु�ह्य्, च तत्र प्र�णु4 त�वत� विवह्निध( सव+( असJ वक्ष्याम�णु( अध्व� प्र�णुस्था( कल्यात4 तस्या oम�oमकलन2व क�ल( स च परम4श्वर एव अन्त��+वित तद्भा�सन, च द4वस्या क�ल� न�म श्चिक्ता( �4द4न त� तद���सन, oम�oमया1( प्र�णुव�भित्त( // A ��T स�_६.१

स,विवद� एव विहा प्रम4या4भ्या1 विव�क्ता, रूप, गु�ह्णी�वित अत एव च अवच्छ4दया1गु�त� व4द्यत�, या�न्त� न�( तत( स्व�तन्त्र्या�त� म4या4 स्व�क�रJत्स�क्या4न विनपतन्त� विoया�श्चिक्ताप्रध�न� प्र�णुन�रूप� ज�वस्व��व� पञ्च�� रूप2( द4हा, यात( प@रयावित तत1 ऽसJ च4तन इव ��वित // A ��T स�_६.२

तत्र विoया� श्क्ताJ क�ल�ध्व� प्र�च्या��गु4 उत्तर4 त� म@र्वितSव2चिचत्र्यारूप1 द4श्�ध्व� तत्र वणु+मन्त्रपद�ध्वन( क�ल�ध्वविन त्सिस्थावित( परस@क्ष्मस्था@लरूपत्व�त� // A ��T स�_६.३

द4श्�ध्वत्सिस्थावितस� त� तत्त्वप�रकल�त्मन� इवित �विवष्यावित स्व�वसर4 // A ��T स�_६.४

तत्र याद्य� अविप द4हा4 सबु�ह्य्�भ्यान्तरम� ओतप्र1तरूप( प्र�णु( तथ�विप प्रस्फु� टीस,व4द्यप्रयात्न( असJ हृदया�त� प्र��वित इवित तत एव अया, विनरूपणु�या( // A ��T स�_६.५

तत्र प्र��श्चिक्ता( आत्मश्चिक्ता( यात्न इवित वित्रतया, प्र�णु4रणु4 हा4त�( गु�णुम�ख्या��व�त� // A ��T स�_६.६

तत्र हृदया�त� G�दश्�न्त�न्त, स्व�ङ्ग�ल2( सव+स्या षंटी�किंत्रSश्दङ्ग�ल( प्र�णुच�र( विनगु+म4 प्रव4श्4 च स्व1चिचतबुलयात्नद4हात्व�त� सव+स्या // A ��T स�_६.७

तत्र घदिटीक� वितचिथ( म�स1 वषंu च वषं+सम@हा�त्म� इवित समस्त( क�ल( परिरसम�प्यात4 /

तत्र सपञ्च�,श्4 अङ्ग�ल4 चषंक इवित त्सिस्थात्या� घदिटीक1दया( घदिटीक� विहा षंष्ट्या� चषंक2 ( तस्म�त� G�सप्तत्याङ्ग�ल� �ववित // A ��T स�_६.८

अथ वितर्थ्यया�दया( // A ��T स�_६.९

Page 77: Tantra Sara

सप�दम� अङ्ग�लGया, त�दिटी( उच्यात4 त�स� चतस�षं� प्रहार( त�ट्यधu त�ट्यधu तत्र स,ध्या� एव, विनगु+म4 दिदन, प्रव4श्4 र�वित्र( इवित वितर्थ्यया�दया( // A ��T स�_६.१०

अथ म�स1दया( // A ��T स�_६.११

तत्र दिदन, क� ष्णुपक्ष( र�वित्र( श्�क्ल( तत्र प@वu त�ट्यध+म� अन्त्या, च त�ट्यधu विवश्र�न्तिन्त( अक�लकचिलत�( मध्या�स� त� पञ्चदश् त�टीया एव वितथया( तत्र प्रक�श्1 विवश्र�न्तिन्तश्� च इवित एत4 एव दिदनविनश्4 // A ��T स�_६.१२

तत्र व4द्यमयात�प्रक�श्1 दिदन, व4द्यस्या विवच�रह्नियातरिर लया1 र�वित्र( त4 च प्रक�श्विवश्र�न्त� चिचर�चिचरव2चिचत्र्या�त� अनन्त�4द4 तत्स�म्या4 त� विवषं�वत� // A ��T स�_६.१३

तत्र क� ष्णुपक्ष4 प्र�णु�कQ अप�नचन्� आप्या�ह्नियाक�म� एक�म� एक�, कल�म� अप+यावित या�वत� पञ्चदश्या�, त�टीJ G�दश्�न्तसम�प4 क्ष�णुप�थग्�@तकल�प्रसर( चन्�म�( प्र�णु�क+ एव ल�यात4 // A ��T स�_६.१४

तदनन्तर, यात� त�ट्यधu स पक्षस,ह्निध( // A ��T स�_६.१५

तस्या च त�ट्यध+स्या प्र�च्याम� अध+म� आम�वस्या, विGत�या, प्र�वितपदम� // A ��T स�_६.१६

तत्र प्र�वितपद4 तस्तिस्मन� ��गु4 स आम�वस्या1 ��गु1 याद� क�सप्रयात्न�वध�न�दिदक� त�त� वितचिथच्छ4द�त� विवश्वित तद� तत्र ग्राहाणुम� तत्र च व4द्यरूपस1मसहा�@त1 म�या�प्रम�त�र�हु( स्व��वतया� विवल�पन�श्क्ता( क4 वलम� आच्छ�दनम�त्रसमथ+( स@या+गुत, च�न्�म� अम�त, विपबुवित इवित // A ��T स�_६.१७

प्रम�त�प्रम�णुप्रम4यावित्रतया�विव��गुक�रिरत्व�त� स प�ण्या( क�ल( प�रलJविककफलप्रद( // A ��T स�_६.१८

तत( प्रविवश्वित प्र�णु4 चिचदक+ एक2 कया� कलया� अप�नचन्�म� आप@रयावित या�वत� पञ्चदश्� त�दिटी( प@र्णिःणुSम� तदनन्तर, पक्षस,ह्निध( ग्राहाणु, च इवित प्र�ग्वत� एतत� त� ऐविहाकफलप्रदम� इवित म�स1दया( // A ��T स�_६.१९

अथ वषं�दया( // A ��T स�_६.२०

तत्र क� ष्णुपक्ष एव उत्तर�याणु, षंटी�स� षंटी�स� अङ्ग�ल4षं� स,o�न्तिन्त( मकर�त� ह्निमथ�न�न्त�म� // A ��T स�_६.२१

तत्र प्रत्याङ्ग�ल, पञ्च वितथया( तत्र�विप दिदनर�वित्रविव��गु( एव, प्रव4श्4 दभिक्षणु�यान, गु�+त्वम� उद्भाव4च्छ� उद्बा��@षं�त� उद्भाविवष्यात्वम� उद्भाव�रम्भु( उद्भावत्त� जन्म�दिदविवक�रषंटी�क, च इवित oम�त� मकर�दिदषं� इवित // A ��T स�_६.२२

तथ2व उप�स� अत्र फल, सम�चिचत, कर1वित // A ��T स�_६.२३

अत्र च दक्ष�द्य�( विपत�महा�न्त� रु��( श्क्तायाश्� च G�दश्�ह्निधपतया इवित वषं�दया( // A ��T स�_६.२४

Page 78: Tantra Sara

प्रत्याङ्ग�ल, षंह्नि�( वितथया इवित oम4णु स,o�न्तJ वषं+म� इत्या� अन4न oम4णु प्रव4श्विनगु+मया1( G�दश्�ब्द1दया( प्रत्याङ्ग�ल, वितथ�न�, श्तत्रया, सपञ्च�,श्4 ऽङ्ग�ल4 वषंu यात्र प्र�क� चषंकम� उक्ताम� इवित गुणुनया� स,o�न्तJ पञ्च वषं�+भिणु इवित अनया� परिरप�ट्य� एकस्तिस्मन� प्र�णुविनगु+मप्रव4श्क�ल4 षंष्ट्याब्द1दया( अत्र एककिंवSश्वितसहास्रो�भिणु षंटी� श्त�विन इवित वितथ�न�, स,ख्या� // A ��T स�_६.२५

त�वत� एव अहा1र�त्र4 प्र�णुस,ख्या� इवित न षंष्ट्याब्द1दया�त� अह्निधक, पर�क्ष्यात4 आनन्त्या�त� // A ��T स�_६.२६

तत्र म�न�षं, वषंu द4व�न�, वितचिथ( अन4न oम4णु दिदव्या�विन G�दश्वषं+सहास्रो�भिणु चत�या�+गुम� // A ��T स�_६.२७

चत्व�रिर त्र�भिणु G4 एकम� इवित क� त�त� प्र��वित त�वद्धिद्भा( श्त2( अ�J स,ध्या�( // A ��T स�_६.२८

चत�या�+गु�न�म� एकसप्तत्या� मन्वन्तरम� मन्वन्तर2( चत�द+श्भि�( ब्र�ह्मा, दिदन, ब्रह्मादिदन�न्त4 क�ल�खिग्नदग्ध4 ल1कत्रया4 अन्यात्र च ल1कत्रया4 ध@मप्रस्व�विपत4 सवQ जन� व4गुवद� अखिग्नप्र4रिरत� जनल1क4 प्रलया�कल��@या वितष्ठन्तिन्त // A ��T स�_६.२९

प्रबु�I�स� त� क@ ष्म�ण्डहा�टीक4 श्�द्य� महा1ल1क4 o�डन्तिन्त // A ��T स�_६.३०

तत1 विनश्�सम�प्तJ ब्र�ह्मा� स�ह्नि�( // A ��T स�_६.३१

अन4न म�न4न वषं+श्त, ब्रह्मा�या�( // A ��T स�_६.३२

तत� विवष्णु1( दिदन, त�वत� च र�वित्र( तस्या�विप श्तम� आया�( // A ��T स�_६.३३

तत� दिदन, तदूध्वQ रु�ल1कप्र�1 रु�स्या त�वत� र�वित्र( प्र�ग्वत� वषंu तच्छतम� अविप च अवह्निध( // A ��T स�_६.३४

तत्र रु�स्या तदवचिसतJ चिश्वत्वगुवित( रु�स्या उक्ता�ह्निधक�र�वह्निध( ब्रह्मा�ण्डध�रक�णु�, तत� दिदन, श्तरु��णु�, विनश्� त�वत� त4षं�म� अविप च श्तम� आया�( // A ��T स�_६.३५

श्तरु�क्षया4 ब्रह्मा�ण्डविवन�श्( // A ��T स�_६.३६

एव, जलतत्त्व�त� अव्याक्ता�न्तम� एतद� एव oम4णु रु��णु�म� आया�( // A ��T स�_६.३७

प@व+स्या�या�र� उत्तरस्या दिदनम� इवित // A ��T स�_६.३८

ततश्� च ब्रह्मा� रु��श्� च अबु�द्यह्निधक�रिरणु( अव्याक्ता4 वितष्ठन्तिन्त इवित // A ��T स�_६.३९

श्र�कण्ठोन�थश्� च तद� स,हात�+ // A ��T स�_६.४०

Page 79: Tantra Sara

एषं1 ऽव�न्तरप्रलया( तत्क्षया4 स�ह्नि�( // A ��T स�_६.४१

तत्र श्�स्त्र�न्तरम� उक्ता� अविप स�ज्यान्त4 // A ��T स�_६.४२

यात� त� श्र�कण्ठोन�थस्या स्वम� आया�( तत� कञ्च�कव�चिसन�, रु��णु�, दिदन, त�वत� रजन� त4षं�, याद� आया�( तत� गुहान4श्दिदन, त�वत� एव क्षप� तस्या�, च समस्तम� एव म�या�या�, विवल�यात4 // A ��T स�_६.४३

प�न( गुहान4श्( स�जवित // A ��T स�_६.४४

एव, या( अव्याक्ताक�ल( त, दश्भि�( पर�ध5( गु�णुह्नियात्व� म�या�दिदन, कथया4त� त�वत� र�वित्र( // A ��T स�_६.४५

स एव प्रलया( // A ��T स�_६.४६

म�या�क�ल( पर�ध+श्त4न गु�भिणुत ऐश्वरतत्त्व4 दिदनम� // A ��T स�_६.४७

अत्र प्र�णु1 जगुत� स�जवित त�वत� र�वित्र( यात्र प्र�णुप्रश्म( प्र�णु4 च ब्रह्माविबुलध�म्बिम्न श्�न्त4 ऽविप या� स,विवत� तत्र�प्या� अस्तिस्त oम( // A ��T स�_६.४८

ऐश्वर4 क�ल4 पर�ध+श्तगु�भिणुत4 या� स,ख्या� तत� स�द�चिश्व, दिदन, त�वत� विनश्� स एव महा�प्रलया( // A ��T स�_६.४९

सद�चिश्व( स्वक�लपरिरक्षया4 विबुन्Gध+चन्�विनर1ह्निधक� आoम्या न�द4 ल�यात4 न�द( श्चिक्तातत्त्व4 तत� व्या�विपन्या�, स� च अन�भिश्रत4 // A ��T स�_६.५०

श्चिक्ताक�ल4न पर�ध+क1दिटीगु�भिणुत4न अन�भिश्रतदिदनम� // A ��T स�_६.५१

अन�भिश्रत( स�मनस4 पद4 यात� तत� स�मनस्या, स�म्या, तत� ब्रह्मा // A ��T स�_६.५२

अस्म�त� स�मनस्या�त� अकल्या�त� क�ल�त� विनम4षं1न्म4षंम�त्रतया� प्र1क्ता�श्4षंक�लप्रसरप्रविवलयाचoभ्रम1दया( // A ��T स�_६.५३

एक, दश् श्त, सहास्रोम� अया�त, लक्ष, विनया�त, क1दिटी( अबु�+द, व�न्द, खवu विनखवu पद्मं, श्ङ्� क� ( सम��म� अन्त्या, मध्याम� पर�ध+म� इवित oम4णु दश्गु�भिणुत�विन अ��दश् इवित गुभिणुतविवह्निध( // A ��T स�_६.५४

एवम� अस,ख्या�( स�ह्नि�प्रलया�( एकस्तिस्मन� महा�स�ह्नि�रूप4 प्र�णु4 स1 ऽविप स,विवदिद स� उप�धJ स चिचन्म�त्र4 चिचन्म�त्रस्या2व अया, स्पन्द1 याद� अया, क�ल1दया1 न�म // A ��T स�_६.५५

तत एव स्वप्नस,कल्प�दJ व2चिचत्र्याम� अस्या न विवर1ध�वहाम� // A ��T स�_६.५६

Page 80: Tantra Sara

एव, याथ� प्र�णु4 क�ल1दया( तथ� अप�न4 ऽविप हृदया�त� म@लप�ठोपया+न्तम� // A ��T स�_६.५७

याथ� च हृत्कण्ठोत�ल�लल�टीरन्ध्रG�दश्�न्त4षं� ब्रह्माविवष्णु�रु�4श्सद�चिश्व�न�भिश्रत�ख्या, क�रणुषंटी�कम� तथ2व अप�न4 ऽविप हृत्कन्द�नन्दस,क1चविवक�सG�दश्�न्त4षं� बु�ल्यायाJवनव�I+कविनधनप�न�+वम�क्त्याह्निधपतया एत4 // A ��T स�_६.५८

अथ सम�न4 क�ल1दया( // A ��T स�_६.५९

सम�न1 हा�दÁषं� दश्�स� न�ड�षं� स,चरन� समस्त4 द4हा4 स�म्या4न रस�दOन� व�हायावित /

तत्र दिदगु�क4 स,चरन� तदि¬क्पवितच4��म� इव प्रम�त�( अन�क�रयावित // A ��T स�_६.६०

ऊध्व�+धस� त� स,चरन� वितस�षं� न�ड�षं� गुत�गुत, कर1वित // A ��T स�_६.६१

तत्र विवषं�वदि¬न4 बु�ह्य्4 प्र��तक�ल4 सप�द�, घदिटीक�, मध्याम�गुQ वहावित // A ��T स�_६.६२

तत1 नवश्त�विन प्र�णुविवक्ष4प�णु�म� इवित गुणुनया� बुविहा( स�ध+घदिटीक�Gया, व�म4 दभिक्षणु4 व�म4 दभिक्षणु4 व�म4 इवित पञ्च स,o�न्तया( // A ��T स�_६.६३

तत( स,o�न्तिन्तपञ्चक4 व�त्त4 प�द1न�स� चत�द+श्स� घदिटीक�स� अवितo�न्त�स� दभिक्षणु, श्�रद, विवषं�वन्मध्या��4 नव प्र�णुश्त�विन // A ��T स�_६.६४

तत1 ऽविप दभिक्षणु4 व�म4 दभिक्षणु4 व�म4 दभिक्षणु4 इवित स,o�न्तिन्तपञ्चक, प्रत्या4क, नवश्त�विन इत्या� एव, र�त्र�व� अविप इवित // A ��T स�_६.६५

एव, विवषं�वदि¬वस4 त��त्रJ च G�दश् G�दश् स,o�न्तया( // A ��T स�_६.६६

तत1 दिदनव�द्धिIक्षया4षं� स,o�न्तिन्तव�द्धिIक्षया( // A ��T स�_६.६७

एवम� एकस्तिस्मन� सम�नमरुवित वषं+Gया, श्व�सप्रश्व�सया1गु���व�त� // A ��T स�_६.६८

अत्र�विप G�दश्�ब्द1दया�दिद प@व+वत� // A ��T स�_६.६९

उद�न4 त� G�दश्�न्त�वह्निधश्� च�र( स्पन्दम�त्र�त्मन( क�लस्या // A ��T स�_६.७०

अत्र�विप प@व+वत� विवह्निध( // A ��T स�_६.७१

व्या�न4 त� व्या�पकत्व�त� अoम4 ऽविप स@क्ष्म1च्छलत्त�या1गु4न क�ल1दया( // A ��T स�_६.७२

अथ वणु�दया( // A ��T स�_६.७३

Page 81: Tantra Sara

तत्र अध+प्रहार4 अध+प्रहार4 वगु�दया1 विवषं�ववित सम( वणु+स्या वणु+स्या G4 श्त4 षं1डश्�ह्निधक4 प्र�णु�न�म� बुविहा( षंटी�किंत्रSश्त� चषंक�भिणु इवित उदया( अयाम� अयात्नज1 वणु�दया( // A ��T स�_६.७४

यात्नजस� त� मन्त्र1दया( अरघट्टाघटीOयान्त्रव�हानवत� एक�न�स,ह्निधबुल�त� चिचत्र, मन्त्र1दया, दिदव�विनश्म� अन�स,दधत� मन्त्रद4वतया� सहा त�द�त्म्याम� एवित // A ��T स�_६.७५

तत्र सद1दिदत4 प्र�णुच�रस,ख्याया2व उदयास,ख्या� व्या�ख्या�त� त¬[विवगु�भिणुत4 तदध+म� इत्या�दिद oम4णु अ�1त्तरश्त4 चo4 विGश्त उदया( इवित oम4णु स्था@लस@क्ष्म4 च�रस्वरूप4 विवश्र�न्तस्या प्र�णुच�र4 क्ष�णु4 क�लग्रा�स4 व�त्त4 सम्प@णु�+म� एकम� एव4द, स,व4दन, चिचत्रश्चिक्ताविन�+र, ��सत4 // A ��T स�_६.७६

क�ल�4द एव स,व4दन�4दक( न व4द्य�4द( चिश्खरस्थाज्ञा�नवत� ज्ञा�नस्या या�व�न� अवत्सिस्थावितक�ल( स एव क्षणु( प्र�णु1दया4 च एकस्तिस्मन� एकम� एव ज्ञा�नम� अवश्या, च2तत� अन्याथ� विवकल्पज्ञा�नम� एक, न किंकSचिचत� स्या�त� oह्निमकश्ब्द�रूविषंतत्व�त� म�त्र�या� अविप oह्निमकत्व�त� // A ��T स�_६.७७

याद� आहा तस्या�दिदत उद�त्तम� अध+ह्रस्वम� इवित // A ��T स�_६.७८

तस्म�त� स्पन्द�न्तर, या�वत� न उदिदत, त�वत� एकम� एव ज्ञा�नम� // A ��T स�_६.७९

अत एव एक�श्�वित पदस्मरणुसमया4 विवविवधधम�+न�प्रव4श्म�ख4न एक एव असJ परम4श्वरविवषंया1 विवकल्प( क�लग्रा�स4 न अविवकल्प�त्म� एव सम्पद्यत4 इवित // A ��T स�_६.८०

एवम� अखिखल, क�ल�ध्व�न, प्र�णु1दया एव पश्यान� स�ह्नि�स,हा�र�,श्� च विवचिचत्र�न� विन(स,ख्या�न� तत्र2व आकलयान� आत्मन एव प�रम4श्वयाu प्रत्याभि�ज�नन� म�क्ता एव �ववित इवित // A ��T स�_६.८१

स,विवद्रूपस्या�त्मन( प्र�णुश्क्तिंक्ताS पश्यान� रूप, तत्रगु, च�वितक�लम� /

स�क, स�ह्नि�स्था4मस,हा�रचo2 र� विनत्या1द्य�क्ता1 �2रव���वम� एवित // A ��T स�_६.८२

T अन्त्रस�र, S अप्तमम� आह्नि�कम�

तत्र समस्त एव अया, म@र्वितSव2चिचत्र्या���सनश्चिक्ताज1 द4श्�ध्व� स,विवदिद विवश्र�न्त( त¬[व�र4णु श्@न्या4 बु�IJ प्र�णु4 न�ड�चo�न�चo4 षं� बुविहा( श्र�र4 या�वल� चिलङ्गस्थात्सिण्डलप्रवितम�दJ समस्त1 ऽध्व� परिरविनह्निष्ठत( त, समस्तम� अध्व�न, द4हा4 विवल�प्या द4हा, च प्र�णु4 त, ह्निधह्निया त�, श्@न्या4 तत्स,व4दन4 विन�+रपरिरप@णु+स,विवत� सम्पद्यत4 षंटी�किंत्रSश्त्तत्त्वस्वरूपज्ञा( तदुत्त�णु�u स,विवद, परमचिश्वरूप�, पश्यान� विवश्वमया�म� अविप स,व4दया4त अपरथ�

Page 82: Tantra Sara

व4द्य��गुम� एव क, चिचत� परत्व4न गु�ह्णीOया�न� म�या�गु��+ह्निधक�रिरणु, विवष्णु�ब्रह्मा�दिदक, व� तस्म�द� अवश्या, प्रविoया�ज्ञा�नपर4णु �विवतव्याम� // A ��T स�_७.१

तद� उक्ता, न प्रविoया�पर, ज्ञा�नम� इवित // A ��T स�_७.२

तत्र प�चिथव�तत्त्व, श्तक1दिटीप्रविवस्त�णुu ब्रह्मा�ण्डगु1लकरूपम� // A ��T स�_७.३

तस्या अन्त( क�ल�खिग्नर� नरक�( प�त�ल�विन प�चिथव� स्वगु� या�वद� ब्रह्माल1क इवित // A ��T स�_७.४

ब्रह्मा�ण्डबु�ह्य्4 रु��णु�, श्तम� // A ��T स�_७.५

न च ब्रह्मा�ण्ड�न�, स,ख्या� विवद्यत4 // A ��T स�_७.६

तत1 धर�तत्त्व�द� दश्गु�णु, जलतत्त्वम� // A ��T स�_७.७

तत उत्तर1त्तर, दश्गु�णुम� अहा,क�र�न्तम� // A ��T स�_७.८

तद� याथ� जल, त4ज1 व�या�र� न�( तन्म�त्रपञ्चक�क्ष2क�दश्गु�� ऽहा,क�रश्� च4वित // A ��T स�_७.९

अहा,क�र�त� श्तगु�णु, बु�द्धिIतत्त्वम� // A ��T स�_७.१०

तत( सहास्रोध� प्रक� विततत्त्वम� एत�वत� प्रक� त्याण्डम� // A ��T स�_७.११

तच� च ब्रह्मा�ण्डवद� अस,ख्याम� // A ��T स�_७.१२

प्रक� विततत्त्व�त� प�रुषंतत्त्व, च दश्सहास्रोध� // A ��T स�_७.१३

प�रुषं�न� विनयावित( लक्षध� // A ��T स�_७.१४

विनयात4र� उत्तर1त्तर, दश्लक्षध� कल�तत्त्व�न्तम� // A ��T स�_७.१५

तद� याथ� विनयावित( र�गु1 ऽश्�Iविवद्य� क�ल( कल� च4वित // A ��T स�_७.१६

कल�तत्त्व�त� क1दिटीध� म�या� एत�वत� म�या�ण्डम� // A ��T स�_७.१७

म�या�तत्त्व�त� श्�Iविवद्य� दश्क1दिटीगु�भिणुत� // A ��T स�_७.१८

विवद्य�तत्त्व�द� ईश्वरतत्त्व, श्तक1दिटीध� // A ��T स�_७.१९

ईश्वरतत्त्व�त� स�द�ख्या, सहास्रोक1दिटीध� // A ��T स�_७.२०

Page 83: Tantra Sara

स�द�ख्या�त� व�न्दगु�भिणुत, श्चिक्तातत्त्वम� इवित श्क्त्याण्डम� // A ��T स�_७.२१

स� श्चिक्तार� व्या�प्या यात1 विवश्वम� अध्व�नम� अन्तबु+विहार� आस्त4 तस्म�द� व्या�विपन� // A ��T स�_७.२२

एवम� एत�विन उत्तर1त्तरम� आवरणुतया� वत+म�न�विन तत्त्व�न्या� उत्तर, व्या�पक, प@वu व्या�प्याम� इवित त्सिस्थात्या� वत+न्त4 // A ��T स�_७.२३

या�वद� अश्4षंश्चिक्तातत्त्व�न्त1 ऽध्व� चिश्वतत्त्व4न व्या�प्त( // A ��T स�_७.२४

चिश्वतत्त्व, प�नर� अपरिरम4या, सव�+ध्व1त्त�णुu सव�+ध्वव्या�पक, च // A ��T स�_७.२५

एतत� तत्त्व�न्तर�लवत°विन या�विन ��वन�विन तत्पतया एव अत्र प�चिथव्या�, त्सिस्थात� इवित // A ��T स�_७.२६

त4ष्व� आयातन4षं� या4 ह्निÄयान्त4 त4षं�, तत्र तत्र गुकिंतS त4 विवतरन्तिन्त // A ��T स�_७.२७

oम�च� च ऊध्व�ध्वu प्र4रयान्तिन्त दOक्ष�oम4णु // A ��T स�_७.२८

T अन्त्रस�र, A �मम� आह्नि�कम�

याद� इद, विव�व�त्मक, ��वनज�तम� उक्ता, गु�°क� त�नन्तविवचिचत्र�1क्ता� �1ग्या, तत्र याद� अन�गुत, महा�प्रक�श्रूप, तत� महा�स�म�न्याकल्प, परमचिश्वरूपम� // A ��T स�_८.१

यात� त� कवितपयाकवितपया�4द�न�गुत, रूप, तत� तत्त्व, याथ� प�चिथव� न�म द्य�वितक�दिठोन्यास्थाJल्या�दिदरूप� क�ल�खिग्नप्र��वितव�र���न्त��वन4श्�ह्निधह्निष्ठतसमस्तब्रह्मा�ण्ड�न�गुत� // A ��T स�_८.२

तत्र एषं�, तत्त्व�न�, क�या+क�रणु��व1 दश्या+त4 स च विGविवध( // A ��T स�_८.३

प�रम�र्थिथSक( स��4श्� च // A ��T स�_८.४

तत्र प�रम�र्थिथSक एत�व�न� क�या+क�रणु��व1 याद� उत कत�+स्व��वस्या स्वतन्त्रस्या �गुवत एव,विवध4न चिश्व�दिदधर�न्त4न वप�षं� स्वरूपभि�न्न4न स्वरूपविवश्र�न्त4न च प्रथनम� // A ��T स�_८.५

कत्सिल्पतस� त� क�या+क�रणु��व( परम4श्4च्छया� विनयावितप्र�णुया� विनर्मिःमSत( स च या�ववित याद� विनयातपJव�+पया�+व��सन, सत्या� अविप अह्निधक4 स्वरूप�न�गुतम� एत�वत्या� एव त4न या1गु�च्छ�त1 ऽविप अङ्� क� र1 बु�ज�द� अविप स्वप्न�दJ घटी�द4र� अप�वित // A ��T स�_८.६

Page 84: Tantra Sara

तत्र�विप च परम4श्वरस्या कत�+त्व�नप�या इवित अकत्सिल्पत1 ऽविप असJ प�रम�र्थिथSक( त्सिस्थात एव // A ��T स�_८.७

प�रम�र्थिथSक4 विहा भि�भित्तस्था�न�या4 त्सिस्थात4 रूप4 सव+म� इदम� उत्सिल्लख्याम�न, घटीत4 न अन्याथ� अत एव स�मग्र्या� एव क�रुणुत्व, या�क्ताम� // A ��T स�_८.८

स� विहा समस्त��वस,द�+मया� स्वतन्त्रस,व4दनमविहाम्न� तथ� विनयातविनजविनजद4श्क�ल��वर�चिश्स्व��व� प्रत्या4क, वस्त�स्वरूपविनष्पभित्तसमया4 तथ��@त� तथ��@त�या� विहा अन्याथ���व1 याथ� याथ� अह्निधक��ववित तथ� तथ� क�या+स्या�विप विवज�त�यात्व, त�रतम्या4न प�ष्यावित // A ��T स�_८.९

इत्या� एव, स,व4दनस्व�तन्त्र्यास्व��व( परम4श्वर एव विवश्व��वश्र�र1 घटी�द4र� विनम�+त� क� म्भुक�रस,विवदस� तत1 ऽनह्निधकत्व�त� क� म्भुक�रश्र�रस्या च ��वर�चिश्मध्या4 विनक्ष4प�त� कथ, क� म्भुक�रश्र�रस्या कत�+त्व�भि�म�न( इवित च4त� परम4श्वरक� त एव�सJ घटी�दिदवत� �विवष्यावित // A ��T स�_८.१०

तस्म�त� स�मग्रा�व�द1 ऽविप विवश्वश्र�रस्या स,व4दनस्या2व कत�+त�या�म� उप1द्बालक( // A ��T स�_८.११

म4रJ विहा तत्रस्था4 न �व4त� तथ�विवध1 घटी( // A ��T स�_८.१२

एव, कत्सिल्पत4 ऽस्तिस्मन� क�या+त्व4 श्�स्त्र4षं� तत्त्व�न�, क�या+क�रणु��व, प्रवित यात� बुहुप्रक�रत्व, तद� अविप स,गुत, गु1मया�त� क�टी�त� या1गु�च्छ�त1 मन्त्र�द� औषंध�त� व�भिश्चक1दयावत� // A ��T स�_८.१३

तत्र विनजतन्त्रदृश्� त, कत्सिल्पत, दश्+या�म( // A ��T स�_८.१४

तत्र परम4श्वर( पञ्चभि�( श्चिक्ताभि�( विन�+र इत्या� उक्ताम� स स्व�तन्त्र्या�त� श्क्तिंक्ताS त�, त�, म�ख्यातया� प्रकटीयान� पञ्चध� वितष्ठवित // A ��T स�_८.१५

चिचत्प्र�ध�न्या4 चिश्वतत्त्वम� आनन्दप्र�ध�न्या4 श्चिक्तातत्त्वम� इच्छ�प्र�ध�न्या4 सद�चिश्वतत्त्वम� इच्छ�या� विहा ज्ञा�नविoयाया1( स�म्यारूप�भ्या�पगुम�त्मकत्व�त� ज्ञा�नश्चिक्ताप्र�ध�न्या4 ईश्वरतत्त्वम� विoया�श्चिक्ताप्र�ध�न्या4 विवद्य�तत्त्वम� इवित // A ��T स�_८.१६

अत्र च तत्त्व4श्वर�( चिश्वश्चिक्तासद�चिश्व4श्वर�नन्त�( ब्रह्मा4व विनव�त्तJ एषं�, स�म�न्यारूप�णु�, विवश्4षं� अन�गुवितविवषंया�( पञ्च तद्यथ� श्�म्भुव�( श्�क्ता�( मन्त्रमहा4श्वर�( मन्त्र4श्वर�( मन्त्र� इवित श्�I�ध्व� // A ��T स�_८.१७

इयावित स�क्ष�त� चिश्व( कत�+ अश्�I, प�नर� अध्व�नम� अनन्त�परन�म�घ1र4श्( स�जवित ईश्वर4च्छ�वश्4न प्रक्ष�ब्ध�1गुल1चिलक�न�म� अणु@न�, �1गुचिसद्ध्यथ+म� // A ��T स�_८.१८

Page 85: Tantra Sara

तत्र ल1चिलक1 ऽप@णु+म� अन्यात�रूप( परिरस्पन्द( अकम+कम� अभि�ल�षंम�त्रम� एव �विवष्याद� अवच्छ4दया1ग्यात4वित न मल( प�,सस� तत्त्व�न्तरम� // A ��T स�_८.१९

र�गुतत्त्व, त� कम�+वत्सिच्छन्न1 ऽभि�ल�षं( // A ��T स�_८.२०

कम+ त� तत्र कम+म�त्र, बु�द्धिIधम+स� त� र�गु( कम+�4दचिचत्र इवित विव��गु1 वक्ष्यात4 // A ��T स�_८.२१

स1 ऽया, मल( परम4श्वरस्या स्व�त्मप्रच्छ�दन4च्छ�त( न�न्यात� किंकSचिचत� वस्त्व� अविप च तत्परम4श्वर4च्छ�त्मन2व धर�द4र� अविप वस्त�त्व�त� // A ��T स�_८.२२

स च मल1 विवज्ञा�नक4 वल4 विवद्यम�न1 ध्व,स1न्म�ख इवित न स्वक�याu कम+ आप्या�यावित // A ��T स�_८.२३

प्रलयाक4 वलस्या त� ज�म्भुम�णु एव आस्त इवित मल1प1द्बाचिलत, कम+ स,स�रव2चिचत्र्या�1गु4 विनह्निमत्तम� इवित तद्भा1गुव�सन�न�विवI�न�म� अणु@न�, �1गुचिसIया4 श्र�म�न� अघ1र4श्( स�जवित इवित या�क्ताम� उक्ता, मलस्या च प्रक्ष1� ईश्वर4च्छ�बुल�द� एव जडस्या स्वत( क� त्रचिचद� अविप अस�मर्थ्यया�+त� // A ��T स�_८.२४

अणु�र� न�म विकल चिचदचिचद्रूप�व��स एव तस्या चिचद्रूपम� ऐश्वया+म� एव अचिचद्रूपत2व मल( तस्या च स�जत( परम4श्वर4च्छ�मया, तत एव च विनत्या, स्रोक्ष्याम�णुवस्त�गुतस्या रूपस्या जडतया���सह्नियाष्याम�णुत्व�त� जड, सकलक�या+व्या�पन�दिदरूपत्व�च� च व्या�पक, म�या�ख्या, तत्त्वम� उप�द�नक�रणु, तदव��सक�रिरणु� च परम4श्वरस्या म�या� न�म श्चिक्तास� तत1 ऽन्या2व // A ��T स�_८.२५

एव, कल�दिदतत्त्व�न�, धर�न्त�न�म� अविप G2रूप्या, विनरूप्याम� // A ��T स�_८.२६

अत्र च G2रूप्या4 प्रम�णुम� अविप आहुर� अभि�नवगु�प्तगु�रव( // A ��T स�_८.२७

यात� स,कल्प4 ��वित तत� प�थग्�@त, बुविहार� अविप अस्तिस्त स्फु� टी4न वप�षं� घटी इव // A ��T स�_८.२८

तथ� च म�या�कल�दिदखप�ष्प�द4र� अविप एषं2व वत+न� इवित क4 वल�न्वया� हा4त�( // A ��T स�_८.२९

अन4न च म�या�कल�प्रक� वितबु�द्ध्य�दिदविवषंया, स�क्ष�त्क�ररूप, ज्ञा�न, या4 �जन्त4 त4 ऽविप चिसI�( चिसI� एव // A ��T स�_८.३०

एव, त्सिस्थात4 म�या�तत्त्व�त� विवश्वप्रसव( // A ��T स�_८.३१

स च याद्य� अविप अoमम� एव तथ�विप उक्तादृश्� oम1 ऽव��सत4 इवित // A ��T स�_८.३२

स1 ऽविप उच्यात4 तत्र प्रत्या�त्म कल�दिदवगु� भि�न्न( // A ��T स�_८.३३

Page 86: Tantra Sara

तत्क�या+स्या कत�+त्व1प1द्बालन�द4( प्रत्या�त्म�4द4न उपलम्भु�त� स त� वगु+( कद�चिचत� एक��व4त� अविप ईश्वर4च्छया� स�म�द्धिजक�त्मन�म� इव तत्र सव� ऽया, कल�दिदवगु+( श्�I( या( परम4श्वरविवषंयातया� तत्स्वरूपल���न�गु�णुविनजक�या+क�र� स,स�रप्रवितG,विGत्व�त� // A ��T स�_८.३४

स च परम4श्वरश्चिक्ताप�तवश्�त� तथ� �ववित इवित वक्ष्या�मस� तत्प्रक�श्न4 // A ��T स�_८.३५

अश्�Iस� त� तविGपर�त( // A ��T स�_८.३६

तत्र म�या�त( कल� ज�त� या� स�प्तस्था�न�याम� अणु�, किंकSचिचत्कत�+त्व4न या�नचिक्ता स� च उच्छ@ नत4व स,स�रबु�जस्या म�या�ण्व1र� उ�या1( स,या1गु�त� उत्पन्न�विप म�या�, विवकर1वित न अविवक�या+म� अणु�म� इवित म�या�क�या+त्वम� अस्या�( // A ��T स�_८.३७

एवम� अन्या1न्याश्लो4षं�त� अलक्षणु�या�न्तरत्व, प�,स्कलया1( // A ��T स�_८.३८

म�या�गु��+ह्निधक�रिरणुस� त� कस्याचिचद� ईश्वरस्या प्रस�द�त� सव+कम+क्षया4 म�या�प�रुषंविवव4क1 �ववित या4न म�या1ध्वQ विवज्ञा�न�कल आस्त4 न ज�त�चिचत� म�या�ध( कल�प�,विवव4क1 व� या4न कल1ध्वQ वितष्ठवित // A ��T स�_८.३९

प्रक� वितप�रुषंविवव4क1 व� या4न प्रध�न�ध1 न स,सर4त� // A ��T स�_८.४०

मलप�रुषंविवव4क4 त� चिश्वसम�नत्वम� // A ��T स�_८.४१

प�रुषंप@णु+त�दृ�J त� चिश्वत्वम� एव4वित // A ��T स�_८.४२

एव, कल�तत्त्वम� एव किंकSचिचत्कत�+त्वद�ह्निया न च // A ��T स�_८.४३

कत�+त्वम� अज्ञास्या इवित // A ��T स�_८.४४

किंकSचिचज्ज्ञात्वद�ह्नियान्या� अश्�Iविवद्य� कल�त1 ज�त� स� च विवद्य� बु�द्धिंIS पश्यावित तद्गुत�,श्� च स�ख�दOन� विवव4क4 न गु�ह्णी�वित // A ��T स�_८.४५

बु�I4र� गु�णुस,क�णु�+क�र�या� विवव4क4 न ग्राहा�त�म� अस�मर्थ्यया�+त� // A ��T स�_८.४६

तस्म�त� बु�द्धिIप्रवितविबुम्बिम्बुत1 ��व1 विवद्यया� विवविवच्यात4 // A ��T स�_८.४७

किंकSचिचत्कत�+त्व, किंकSचिचद्भा�गुचिसIया4 क्वचिचद� एव कत�+त्वम� इत्या� अत्र अथQ पया+वस्यावित क्वचिचद� एव च इत्या� अत्र ��गु4 र�गुतत्त्वस्या व्या�प�र( // A ��T स�_८.४८

न च अव2र�ग्याक� त, तत� अव2र�ग्यास्या�विप अरचिक्तादश्+न�त� // A ��T स�_८.४९

Page 87: Tantra Sara

व2र�ग्या4 धम�+द�व� अविप रचिक्तार� दृश्यात4 // A ��T स�_८.५०

त�प्तस्या च अन्न�दJ अव2र�ग्या���व4 ऽविप अन्त(स्थार�गु�नप�या�त� // A ��T स�_८.५१

त4न विवन� प�नर� अव2र�ग्या�न�त्पभित्तप्रसङ्ग�त� // A ��T स�_८.५२

क�लश्� च क�याu कलया,स� तदवत्सिच्छन्न, कत�+त्वम� अविप कलयावित त�ल्या4 क्वचिचत्त्व4 अस्तिस्मन्न� एव कत�+त्वम� इत्या� अत्र�थQ विनयात4र� व्या�प�र( // A ��T स�_८.५३

क�या+क�रणु��व4 ऽविप अस्या� एव व्या�प�र( त4न कल�त एव एतच� चत�ष्क, ज�तम� इदम� एव किंकSचिचद� अध�न� ज�नन� अभि�ष्वक्ता( कर1ह्निम इत्या� एव,रूप� स,विवद� द4हाप�या+�क�दिदगुत� पश्�र� इत्या� उच्यात4 // A ��T स�_८.५४

तद� इद, म�या�दिदषंटी�क, कञ्च�कषंटी�कम� उच्यात4 // A ��T स�_८.५५

स,विवद1 म�याया� अपहास्तिस्ततत्व4न कल�दOन�म� उपरिरप�वितन�, कञ्च�कवत� अवस्था�न�त� // A ��T स�_८.५६

एव, किंकSचिचत्कत�+त्व, यात� म�या�क�याu तत्र किंकSचिचत� त्व� अविवचिश्�, यात� कत�+त्व, विवश्4ष्या, तत्र व्या�विप्रयाम�णु� कल� विवद्य�दिदप्रसवहा4त�( इवित विनरूविपतम� // A ��T स�_८.५७

इद�नÉ विवश्4षंणु��गु1 या( किंकSचिचद� इत्या� उक्ता1 ज्ञा4या( क�या+श्� च त, या�वत� स� कल� स्व�त्मन( प�थक� क� रुत4 त�वत� एषं एव स�खदु(खम1हा�त्मक�1ग्याविवश्4षं�न�स्या@तस्या स�म�न्याम�त्रस्या तद्गु�णुस�म्या�परन�म्न( प्रक� विततत्त्वस्या सगु+( इवित �1क्ता� �1ग्याया�गुलस्या समम� एव कल�तत्त्व�यात्त� स�ह्नि�( // A ��T स�_८.५८

अत्र च2षं�, व�स्तव4न पथ� oमवन्ध्या2व स�ह्नि�र� इत्या� उक्ता, oम�व��स1 ऽविप च�स्त�त्या� अविप उक्ताम� एव // A ��T स�_८.५९

oमश्� च विवद्य�र�गु�दOन�, विवचिचत्र1 ऽविप दृ�( कभिश्चद� रज्यान� व4भित्त क1 ऽविप विवदन� रज्यात4 इत्या�दिद // A ��T स�_८.६०

त4न भि�न्नoमविनरूपणुम� अविप रJरव�दिदषं� श्�स्त्र4षं� अविवरुI, मन्तव्या, तद� एव त� �1ग्यास�म�न्या, प्रक्ष1�गुत, गु�णुतत्त्वम� // A ��T स�_८.६१

यात्र स�ख, �1ग्यारूपप्रक�श्( सत्त्वम� दु(ख, प्रक�श्�प्रक�श्�न्द1लन�त्मकम� अत एव विoया�रूप, रज( म1हा( प्रक�श्���वरूपस� तम( // A ��T स�_८.६२

वित्रतयाम� अविप एतत� �1ग्यारूपम� // A ��T स�_८.६३

एव, क्ष�ब्ध�त� प्रध�न�त� कत+व्या�न्तर1दया( न अक्ष�ब्ध�द� इवित // A ��T स�_८.६४

Page 88: Tantra Sara

क्ष1�( अवश्याम� एव अन्तर�ल4 अभ्या�पगुन्तव्या इवित चिसI, स�,ख्या�परिरदृ�, प�थग्�@त, गु�णुतत्त्वम� // A ��T स�_८.६५

स च क्ष1�( प्रक� त4स� तत्त्व4श्�ह्निधष्ठ�न�द� एव अन्याथ� विनयात, प�रुषं, प्रवित इवित न चिसध्या4त� // A ��T स�_८.६६

तत1 गु�णुतत्त्व�त� बु�द्धिIतत्त्व, यात्र प�,प्रक�श्1 विवषंयाश्� च प्रवितविबुम्बुम� अप+यात( // A ��T स�_८.६७

बु�द्धिIतत्त्व�त� अहा,क�र1 या4न बु�द्धिIप्रवितविबुम्बिम्बुत4 व4द्यसम्पकQ कल�षं4 प�,प्रक�श्4 अन�त्मविन आत्म�भि�म�न( श्�क्ताJ रजत�भि�म�नवत� // A ��T स�_८.६८

अत एव क�र इत्या� अन4न क� तकत्वम� अस्या उक्ता, स�,ख्यास्या त� तत� न या�ज्यात4 स विहा न आत्मन1 ऽहा,विवमश्+मयात�म� इच्छवित वया, त� कत�+त्वम� अविप तस्या इच्छ�म( // A ��T स�_८.६९

तच� च श्�I, विवमश्+ एव अप्रवितया1विगु स्व�त्मचमत्क�ररूप1 ऽहाम� इवित // A ��T स�_८.७०

एषं1 ऽस्या अहा,क�रस्या करणुस्कन्ध( // A ��T स�_८.७१

प्रक� वितस्कन्धस� त� तस्या2व वित्रविवध( सत्त्व�दिद�4द�त� // A ��T स�_८.७२

तत्र स�स्तित्त्वक1 यास्म�त� मनश्� च बु�IOद्धिन्�यापञ्चक, च तत्र मनचिस जन्या4 सव+तन्म�त्रजननस�मर्थ्यया+या�क्ता( स जनक( // A ��T स�_८.७३

श्र1त्र4 त� श्ब्दजननस�मर्थ्यया+विवचिश्� इवित या�वत� घ्रा�णु4 गुन्धजननया1ग्यात�या�क्ता इवित �Jवितकम� अविप न या�क्ताम� अहा, श्�णु1ह्निम इत्या�द्यन�गुम�च� च स्फु� टीम� आहा,क�रिरकत्वम� करणुत्व4न च अवश्या, कत्रuश्स्पर्थिश्Sत्वम� अन्याथ� करणु�न्तरया1जन�या�म� अनवस्था�द्य�प�त�त� // A ��T स�_८.७४

कत्रuश्श्� च अहा,क�र एव त4न म�ख्या4 करणु4 G4 प�,स( ज्ञा�न4 विवद्य� विoया�या�, कल� अन्धस्या पङ्ग1श्� च अहा,त�रूपज्ञा�नविoया�नपगुम�त� उदि�क्तातन्म�त्र��गुविवचिश्��त� त� स�स्तित्त्वक�द� एव अहा,क�र�त� कमQद्धिन्�यापञ्चकम� अहा, गुच्छ�ह्निम इवित अहा,क�रविवचिश्�( क�या+करणुक्षम( प�द4द्धिन्�या, तस्या म�ख्या�ह्निधष्ठ�न, बु�ह्य्म� अन्यात्र�विप तद� अस्त्या� एव इवित रुग्णुस्या�विप न गुवितविवच्छ4द( // A ��T स�_८.७५

न च कत+व्यास�,कया+म�क्ता�द� एव हा4त1( विoया� करणुक�या�+ म�ख्या, च गुमन�दOन�, विoया�त्व, न रूप�द्य�पलम्भुस्या तस्या क�णु�दतन्त्र4 गु�णुत्व�त� तस्म�त� अवश्या�भ्या�प4या( कमQद्धिन्�यावगु+( // A ��T स�_८.७६

स च पञ्चक( अन�स,ध4स� त�वत्त्व�त� // A ��T स�_८.७७

तथ� विहा बुविहास� त�वत� त्या�गु�या व� अन�स,ह्निध( आद�न�या व� Gया�या व� उ�यारविहातत्व4न स्वरूपविवश्र�न्तया4 व� तत्र oम4णु प�या�( प�भिणु( प�द उपस्था इवित // A ��T स�_८.७८

Page 89: Tantra Sara

अन्त( प्र�णु�श्रयाकम�+न�स,ध4स� त� व�विगुद्धिन्�याम� त4न इद्धिन्�या�ह्निधष्ठ�न4 हास्त4 यात� गुमन, तद� अविप प�द4द्धिन्�यास्या2व कम+ इवित मन्तव्याम� त4न कम�+नन्त्याम� अविप न इद्धिन्�या�नन्त्याम� आवहा4त� इयावित र�जसस्या उपश्लो4षंकत्वम� इत्या� आहु( // A ��T स�_८.७९

अन्या4 त� र�जस�न� मन इत्या� आहु( // A ��T स�_८.८०

अन्या4 त� स�स्तित्त्वक�त� मन1 र�जस�च� च इद्धिन्�या�भिणु इवित // A ��T स�_८.८१

�1क्त्र,श्�च� छा�दक�त� त� तम(प्रध�न�हा,क�र�त� तन्म�त्र�भिणु व4द्य2करूप�भिणु पञ्च // A ��T स�_८.८२

श्ब्दविवश्4षं�णु�, विहा क्ष1��त्मन�, याद� एकम� अक्ष1��त्मक, प्र�ग्��विव स�म�न्याम� अविवश्4षं�त्मक, तत� श्ब्दतन्म�त्रम� // A ��T स�_८.८३

एव, गुन्ध�न्त4 ऽविप व�च्याम� // A ��T स�_८.८४

तत्र श्ब्दतन्म�त्र�त� क्ष�भि�त�त� अवक�श्द�नव्या�प�र, न�( श्ब्दस्या व�च्या�ध्या�स�वक�श्सहात्व�त� // A ��T स�_८.८५

श्ब्दतन्म�त्र, क्ष�भि�त, व�या�( श्ब्दस� त� अस्या न�स� विवरहा���व�त� // A ��T स�_८.८६

रूप, क्ष�भि�त, त4ज( प@व+गु�णुJ त� प@व+वत� // A ��T स�_८.८७

रस( क्ष�भि�त आप( प@वQ त्रया( प@व+वत� // A ��T स�_८.८८

गुन्ध( क्ष�भि�त1 धर� प@वQ चत्व�र( प@व+वत� // A ��T स�_८.८९

अन्या4 श्ब्दस्पश्�+भ्या�, व�या�( इत्या�दिदoम4णु पञ्चभ्या1 धरणु� इवित मन्यान्त4 // A ��T स�_८.९०

गु�णुसम�द�याम�त्र, च प�चिथव� न�न्या1 गु�णु� कभिश्चत� // A ��T स�_८.९१

अस्मिंस्मSश्� च तत्त्वकल�प4 ऊध्व�ध्व+गु�णु, व्या�पक, विनक� �गु�णु, त� व्या�प्याम� // A ��T स�_८.९२

स एव गु�णुस्या उत्कषं� यात� त4न विवन� गु�णु�न्तर, न उपपद्यत4 त4न प�चिथव�तत्त्व, चिश्वतत्त्व�त� प्र��वित जलतत्त्व4न व्या�प्तम� एव, जल, त4जस� इत्या�दिद या�वच� छाचिक्तातत्त्वम� // A ��T स�_८.९३

T अन्त्रस�र, N अवमम� आह्नि�कम�

Page 90: Tantra Sara

स च सप्तध� षंडध+श्�स्त्र एव पर, परम4श्4न उक्ता( // A ��T स�_९.१

तत्र चिश्व�( मन्त्रमहा4श्�( मन्त्र4श्�( मन्त्र�( विवज्ञा�न�कल�( प्रलया�कल�( सकल� इवित सप्त श्चिक्तामन्त( // A ��T स�_९.२

एषं�, सप्त2व श्क्ताया( तद्भा4द�त� प�चिथव्या�दिदप्रध�नतत्त्व�न्त, चत�द+श्भि�र� �4द2( प्रत्या4क, स्व, रूप, पञ्चदश्म� // A ��T स�_९.३

तत्र स्व, रूप, प्रम4यात�या1ग्या, स्व�त्मविनष्ठम� अपर��ट्टा�रिरक�न�ग्राहा�त� प्रम�त�षं� उदि�क्ताश्चिक्ताषं� यात� विवश्र�न्तिन्त��जन, तत� तस्या2व श्�क्ता, रूप, श्र�मत्पर�पर�न�ग्राहा�त� तच� च सप्तविवध, श्क्ता�न�, त�वत्त्व�त� // A ��T स�_९.४

श्चिक्तामद्रूपप्रध�न4 त� प्रम�त�वगुQ यात� विवश्र�न्त, तच� छाचिक्तामच� चिछावरूप, श्र�मत्पर��ट्टा�रिरक�न�ग्राहा�त� तद� अविप सप्तविवधम� // A ��T स�_९.५

प्रम�त«णु�, चिश्व�त� प्र��वित सकल�न्त�न�, त�वत�म� उक्तात्व�त� // A ��T स�_९.६

तत्र श्चिक्ता�4द�द� एव प्रम�त«णु�, �4द( स च स्फु� टीOकरणु�थu सकल�दिदoम4णु �ण्यात4 तत्र सकलस्या विवद्य�कल4 श्चिक्ता( तविGश्4षंरूपत्व�त� बु�द्धिIकम�+क्षश्क्ता�न�, प्रलया�कलस्या त� त4 एव विनर्विवSषंयात्व�त� अस्फु� टी4 // A ��T स�_९.७

विवज्ञा�न�कलस्या त4 एव विवगुलत्कल्प4 तत्स,स्क�रसचिचव� प्रबु�ध्याम�न� श्�Iविवद्य� मन्त्रस्या // A ��T स�_९.८

तत्स,स्क�रहा�न� स2व प्रबु�I� मन्त्र4श्स्या // A ��T स�_९.९

स2व इच्छ�श्चिक्तारूपत�, स्व�तन्त्र्यास्व��व�, द्धिजघ�क्षन्त� मन्त्रमहा4श्वरस्या // A ��T स�_९.१०

इच्छ�म्बित्मक� स्फु� टीस्व�तन्त्र्या�म्बित्मक� चिश्वस्या इवित श्चिक्ता�4द�( सप्त म�ख्या�( // A ��T स�_९.११

तदुपर�गुक� तश्� च श्चिक्तामत्स� प्रम�त�षं� �4द( करणु�4दस्या कत�+�4दपया+वस�न�त� श्क्ता4 र� एव च अव्यावितरिरक्ता�या�( करणु�कत�u श्क्यात्व�त� न अन्यास्या अनवस्था�द्य�पत्त4( // A ��T स�_९.१२

वस्त�त( प�नर� एक एव चिचत्स्व�तन्त्र्या�नन्दविवश्र�न्त( प्रम�त� तत्र प�चिथव� स्वरूपम�त्रविवश्र�न्त� याद� व4द्यत4 तद� स्वरूपम� अस्या�( क4 वल, ��वित च2त्रचक्ष�दृ+�, च2त्रविवदिदत, ज�न�म�वित तत्र सकलश्चिक्ताक� त, सकलश्चिक्तामद्रूपक� त, स्वरूप�न्तर, ��त्या� एव एव, चिश्व�न्तम� अविप व�च्या, चिश्वश्चिक्ताविनष्ठ, चिश्वस्व��वविवश्र�न्त, च विवश्व, ज�न�ह्निम इवित प्रत्यायास्या विवलक्षणुस्या ��व�त� // A ��T स�_९.१३

Page 91: Tantra Sara

नन� ��वस्या च4त� व4द्यत� स्व, वप�( तत� सव�+न� प्रवित व4द्यत्व, व4द्यत्वम� अविप व4द्यम� इत्या� अनवस्था� तया� च जगुत1 ऽन्धस�प्तत्व, स�प्रक�श्म� एव तया� च व4द्यत्व�व4द्यत्व4 विवरुIधम+या1गु इवित द1षं( अत्र उच्यात4 // A ��T स�_९.१४

न तत� स्व, वप�( स्वरूपस्या प�थगु�क्तात्व�त� किंकS तर्विहाS तत� प्रम�त�श्क्ताJ प्रम�तरिर च यात� विवश्र�न्तिन्त��जन, यात� रूप, तत� खल� तत� तत� स्वप्रक�श्म� एव तत� प्रक�श्त4 न त� किंकSचिचद� अविप प्रवित इवित सव+ज्ञात्वम� अनवस्था�विवरुIधम+या1गुश्� च इवित दूर�प�स्तम� // A ��T स�_९.१५

अनन्तप्रम�त�स,व4द्यम� अविप एकम� एव तत� तस्या रूप, त�ववित त4षं�म� एक���सरूपत्व�त� इवित न प्रम�त्रन्तरस,व4दन�न�म�नविवघ्न( कभिश्चत� तच� च तस्या रूप, सत्याम� अथ+विoया�क�रिरत्व�त� तथ2व परदृश्याम�न�, क�न्त�, दृ��व� तस्या2 सम�ष्या+वित चिश्वस्व��व, विवश्र�न्तिन्तक� म्भु, पश्यान� सम�विवश्वित समस्त�नन्तप्रम�त�विवश्र�न्त, वस्त� पश्यान� प@णु°�ववित नत+क�प्र4क्षणुवत� तस्या2व न�लस्या तद्रूप, प्रम�तरिर यात� विवश्र�न्त, तथ2व स्वप्रक�श्स्या विवमश्+स्या1दया�त� इवित पञ्चदश्�त्मकत्व, प�चिथव्या�( प्र��वित प्रध�नतत्त्वपया+न्तम� // A ��T स�_९.१६

त�वत्या� उदि�क्तार�गु�दिदकञ्च�कस्या सकलस्या प्रम�त�त्व�त� सकलस्या�विप एव, प�ञ्चदश्या, तस्या�विप त�वद� व4द्यत्व�त� // A ��T स�_९.१७

विवतत्या च2तत� विनणु°त, तन्त्र�ल1क4 // A ��T स�_९.१८

प�,स( प्र��वित कल�तत्त्व�न्त, त्रया1दश्ध� // A ��T स�_९.१९

सकलस्या तत्र प्रम�त�त�या1गु4न तच्छचिक्ताश्चिक्तामद�त्मन1 �4दGयास्या प्रत्यास्तमया�त� तथ� च सकलस्या स्वरूपत्वम� एव क4 वल, प्रलया�कलस्या स्वरूपत्व4 पञ्च�न�, प्रम�त�त्व4 एक�दश् �4द�( // A ��T स�_९.२०

विवज्ञा�न�कलस्या स्वरूपत्व4 चत�णु�u प्रम�त�त्व4 नव �4द�( // A ��T स�_९.२१

मन्त्रस्या स्वरूपत्व4 त्रया�णु�, प्रम�त�त्व4 सप्त // A ��T स�_९.२२

मन्त्र4श्स्या स्वरूपत्व4 Gया1( प्रम�त�त्व4 पञ्च // A ��T स�_९.२३

मन्त्रमहा4श्स्या स्वरूपत्व4 �गुवत एकस्या2व प्रम�त�त्व4 श्चिक्ताश्चिक्तामद्भा4द�त� त्रया( // A ��T स�_९.२४

चिश्वस्या त� प्रक�श्2कचिचत्स्व�तन्त्र्याविन�+रस्या न क1 ऽविप �4द( परिरप@णु+त्व�त� // A ��T स�_९.२५

एवम� अया, तत्त्व�4द एव परम4श्वर�न�त्तरनया2क�ख्या4 विनरूविपत( ��वन�4दव2चिचत्र्या, कर1वित नरकस्वगु+रु���वन�न�, प�र्थिथSवत्व4 सम�न4 ऽविप दूरतरस्या स्व��व�4दस्या उक्तात्व�त� // A ��T स�_९.२६

अत्र च परस्पर, �4दकलनया� अव�न्तर�4दज्ञा�नक� त@हाल� तन्त्र�ल1कम� एव अवध�रया4त� // A ��T स�_९.२७

Page 92: Tantra Sara

एवम� एक2 कघटी�द्यन�स�र4णु�विप प�चिथव्या�दOन�, तत्त्व�न�, �4द1 विनरूविपत( // A ��T स�_९.२८

अध�न� समस्त, प�चिथव�तत्त्व, प्रम�त�प्रम4यारूपम� उदि¬श्या विनरूप्यात4 या1 धर�तत्त्व��4द4न प्रक�श्( स चिश्व( // A ��T स�_९.२९

याथ� श्र�वित( प�चिथव्या� एव4द, ब्रह्मा इवित // A ��T स�_९.३०

धर�तत्त्वचिसद्धिIप्रद�न� प्र4रयावित स धर�मन्त्रमहा4श्वर( प्र4या� धर�मन्त्र4श्( तस्या2व�भि�म�विनकविवग्राहात�त्मक1 व�चक1 मन्त्र( स�,ख्या�दिदप�श्वविवद्य1त्त�णु+चिश्वविवद्य�oम4णु अभ्यास्तप�र्थिथSवया1गु1 ऽप्र�प्तध्रु�वपद( धर�विवज्ञा�न�कल( // A ��T स�_९.३१

प�श्वविवद्य�oम4णु अभ्यास्तप�र्थिथSवया1गु( कल्प�न्त4 मरणु4 व� धर�प्रलयाक4 वल( // A ��T स�_९.३२

सJषं�प्त4 विहा तत्त्व�व4श्वश्�द� एव चिचत्रस्या स्वप्नस्या उदया( स्या�त� गु�हा�तधर�भि�म�नस� त� धर�सकल( // A ��T स�_९.३३

अत्र�विप श्क्त्या��4कन्याग्��व�भ्या�, चत�द+श्त्वम� इवित प्रम�त�त�पन्नस्या धर�तत्त्वस्या �4द�( स्वरूप, त� श्�I, प्रम4याम� इवित एवम� अपरत्र�विप // A ��T स�_९.३४

अथ एकस्तिस्मन� प्रम�तरिर प्र�णुप्रवितह्निष्ठततया� �4दविनरूपणुम� इहा न�ल, गु�ह्णीत( प्र�णु( त�दिटीषं1डश्क�त्म� व4द्य�व4श्पया+न्तम� उद4वित तत्र आद्य� त�दिटीर� अविव��गु2करूप� विGत�या� ग्रा�हाक1ल्ल�सरूप� अन्त्या� त� ग्रा�ह्य्�भि�न्न� तन्मया� उप�न्त्या� त� स्फु� टीO�@तग्रा�हाकरूप� मध्या4 त� यात� त�दिटीG�दश्क तन्मध्या�त� आद्य, षंटी�क, विनर्विवSकल्पस्व��व, विवकल्प�च� छा�दक, षंटी�त्व, च अस्या स्वरूप4णु एक� त�दिटी( आच्छ�दन�या4 च विवकल्प4 पञ्चरूपत्वम� उम्बिन्मह्निमषं� उम्बिन्मषंत्त� स� च इया, स्फु� टीविoया�रूपत्व�त� त�दिटीGया�म्बित्मक� स्पन्दनस्या एकक्षणुरूपत्व���व�त� उम्बिन्मविषंतत� स्वक�या+कत�+त्व, च इत्या� एवम� आच्छ�दन�याविवकल्पप�ञ्चविवध्या�त� स्वरूप�च� च षंटी� क्षणु� विनर्विवSकल्पक�( तत1 ऽविप विनर्विवSकल्पस्या ध्व,सम�नत� ध्व,स1 विवकल्पस्या उम्बिन्मह्निमषं� उम्बिन्मषंत्त� त�दिटीGया�म्बित्मक� उम्बिन्मविषंतत� च इवित षंटी� त�टीया( // A ��T स�_९.३५

स्वक�या+कत�+त� त� ग्रा�हाकरूपत� इवित उक्ता, न स� �@या1 गुण्यात4 इत्या� एव, विवव4कधन� गु�रूपव4श्�न�श्�चिलन( सव+त्र प�ञ्चदश्या, प्रविव��गु4न विवविवञ्चत4 // A ��T स�_९.३६

विवकल्पन्या@नत्व4 त� त�दिटीन्या@नत� स�ख�दिदस,विवत्त�व� इव या�वत� अविवकल्पत2व // A ��T स�_९.३७

ल1क�स� त� विवकल्पविवश्र�न्त्या� त�म� अहा,त�मया�म� अहा,त�च्छ�दिदत4द,��वविवकल्पप्रसर�, विनर्विवSकल्प�, विवमश्+��वम� अप्रक�चिश्त�म� इव मन्यान्त4 दु(ख�वस्था�, स�खविवश्र�न्त� इव विवकल्पविनह्र�+स4न त� स� प्रक�श्त एव इवित इयाम� असJ सम्बुन्ध4 ग्रा�ह्य्ग्रा�हाकया1( स�वध�नत� इवित अभि�नवगु�प्तगु�रव( // A ��T स�_९.३८

Page 93: Tantra Sara

एव, च प�ञ्चदश्या4 त्सिस्थात4 या�वत� स्फु� टी4द,त�त्मन1 �4दस्या न्या@नत� त�वत� Gया, Gया, ह्रसवित या�वत� विGत�दिटीक( चिश्व�व4श्( तत्र आद्य� त�दिटी( सव+त( प@णु�+ विGत�या� सव+ज्ञा�नकरणु�विव��भ्यास्याम�न� सव+ज्ञात्वसव+कत�+त्व�या कल्पत4 न त� आद्य� // A ��T स�_९.३९

याद� आहा श्र�कल्लटी( त�दिटीप�त इवित अत्र प�तश्ब्द, स2व �गुवत� श्र�मत्क�ल� म�त�सद्भा�व1 �2रव( प्रवित�� इत्या� अल, रहास्या�रहास्यान4न // A ��T स�_९.४०

एव, मन्त्रमहा4श्त�टी4( प्र��वित तत्तदभ्या�स�त� तत्तत्सित्सद्धिI( // A ��T स�_९.४१

अथ�त्र2व ज�ग्राद�द्यवस्था� विनरूप्यान्त4 तत्र व4द्यस्या तविGषंया�या�श्� च स,विवद1 यात� व2चिचत्र्याम� अन्या1न्या�प4क्ष, सत� स� अवस्था� न व4द्यस्या क4 वलस्या न च�विप क4 वल�या�( स,विवद1 न च�विप प�थक� प�थक� G4 // A ��T स�_९.४२

तत्र याद�ह्निधष्ठ4यातया� बुहा�रूपतया� ��न, तद� ज�ग्रादवस्था� म4या4 म�तरिर म�न4 च // A ��T स�_९.४३

याद� त� तत्र2व अह्निधष्ठ�नरूपतया� ��न, स,कल्प( तद� स्वप्न�वस्था� // A ��T स�_९.४४

याद� त� तत्र2व अह्निधष्ठ�त�रूपतया� बु�ज�त्मतया2व ��न, तद� स�षं�प्त�वस्था� // A ��T स�_९.४५

इम� एव वितस्रो( प्रम4याप्रम�णुप्रम�त्रवस्था�( प्रत्या4क, ज�ग्राद�दिद�4द�त� चत�र्विवSध� उक्ता�( // A ��T स�_९.४६

याद� त� तस्तिस्मन्न� एव प्रम�त�विवश्र�न्तिन्तगुत4 प्रम�त�( प@णु+तJन्म�ख्या�त� त¬[व�र4णु प@णु+त1न्म�खतया� ��न, तद� त�या�+वस्था� स� च रूप, दृश्�हाम� इत्या� एव,विवधम� अ,श्त्रयाम� उत्त�या+ पश्या�म�वित अन�प�ह्नियाक� प्रम�त�त� स्व�तन्त्र्यास�र� न2कट्यमध्यात्वदूरत्व2( प्रम�त�प्रम�णुप्रम4यात�भि�षं4क, ददत� तदवस्था�त्रया�न�ग्रा�हाकत्व�त� वित्र�4द� // A ��T स�_९.४७

एतद� एव अवस्था�चत��या, विपण्डस्थापदस्थारूपस्थारूप�त�तश्ब्द2र� या1विगुन1 व्यावहारन्तिन्त प्रस,ख्या�नधन�स� त� सव+त1��, व्या�न्तिप्त( महा�व्या�न्तिप्त( प्रचया इवित श्ब्द2( // A ��T स�_९.४८

अन्वथu च�त्र दर्थिश्Sत, तन्त्र�ल1क4 श्लो1कव�र्णिःत्तSक4 च // A ��T स�_९.४९

याच� च सव�+न्त�@+त, प@णु+रूप, तत� त�या�+त�त, सव�+त�त, महा�प्रचया, च विनरूपयान्तिन्त // A ��T स�_९.५०

किंकS च यास्या याद� याद� रूप, स्फु� टी, त्सिस्थारम� अन�बुम्बिन्ध तत� ज�ग्रात� तस्या2व तविGपया+या( स्वप्न( या( लया�कलस्या �1गु( सव�+व4दन, स�षं�प्त, या1 विवज्ञा�न�कलस्या �1गु( �1ग्या�भि�न्न�करणु, त�याu मन्त्र�दOन�, स �1गु( ��व�न�, चिश्व��4दस� त�या�+त�त, सव�+त�तम� // A ��T स�_९.५१

तत्र स्वरूपसकलJ १ प्रलया�कल( २ विवज्ञा�न�कल( ३ मन्त्रतदOश्तन्महा4श्वगु+( ४ चिश्व( ५ इवित पञ्चदश्�4द4 पञ्च अवस्था�( // A ��T स�_९.५२

Page 94: Tantra Sara

स्वरूप, प्रलया�कल इत्या�दिदoम4णु त्रया1दश्�4द4 स्वरूप, विवज्ञा�न�कलश्चिक्ता( विवज्ञा�न�कल इत्या� एक�दश्�4द4 स्वरूप, मन्त्र�( तदOश्�( महा4श्�( चिश्व( इवित नव�4द4 स्वरूप, मन्त्र4श्�( महा4श्( श्चिक्ता( चिश्व इवित सप्त�4द4 स्वरूप, महा4श्श्चिक्ता( महा4श्( श्चिक्ता( चिश्व इवित पञ्च�4द4 स्वरूप, विoया�श्चिक्ता( ज्ञा�नश्चिक्ता( इच्छ�श्चिक्ता( चिश्व इवित वित्र�4द4 अभि�न्न4 ऽविप चिश्वतत्त्व4 विoया�ज्ञा�न4च्छ�नन्दचिचद्रूपकÌ प्त्या� प्रस,ख्या�नया1गुधन�( पञ्चपदत्वम� आहु( // A ��T स�_९.५३

T अन्त्रस�र, D अश्मम� आह्नि�कम�

उक्तास� त�वत� तत्त्व�ध्व� // A ��T स�_१०.१

कल�द्यध्व� त� विनरूप्यात4 तत्र याथ� ��वन4षं� अन�गु�ह्निम किंकSचिचद� रूप, तत्त्वम� इत्या� उक्ताम� तथ� तत्त्व4षं� वगु+श्1 यात� अन�गु�ह्निम रूप, तत� कल� एकरूपकलन�सविहाष्णु�त्व�त� // A ��T स�_१०.२

तद� याथ� प�चिथव्या�, विनव�भित्त( विनवत+त4 यातस� तत्त्वसगु+ इवित // A ��T स�_१०.३

जल�दिदप्रध�न�न्त4 वगुQ प्रवितष्ठ� क�रणुतया�प्या�यानप@रणुक�रिरत्व�त� // A ��T स�_१०.४

प�म�दिदम�या�न्त4 विवद्य� व4द्यवितर1��व4 स,विवद�ह्निधक्या�त� // A ��T स�_१०.५

श्�Iविवद्य�दिदश्क्त्यान्त4 श्�न्त� कञ्च�कतर,गु1पश्म�त� // A ��T स�_१०.६

एतद� एव अण्डचत��या, प�र्थिथSवप्र�क� तम�या�याश्�क्ता�भि�धम� // A ��T स�_१०.७

प�चिथव्या�दिदश्क्ता�न�म� अत्र अवस्था�न4न श्चिक्तातत्त्व4 या�वत� परस्पश्� विवद्यत4 स्पश्+स्या च सप्रवितघत्वम� इवित त�ववित या�क्ताम� अण्डत्वम� // A ��T स�_१०.८

चिश्वतत्त्व4 श्�न्त�त�त� तस्या1पद4श्��वन�च�+दJ कल्याम�नत्व�त� // A ��T स�_१०.९

स्वतन्त्र, त� पर, तत्त्व, तत्र�विप यात� अप्रम4या, तत� कल�त�तम� // A ��T स�_१०.१०

एव, पञ्च2व कल�( षंटी�किंत्रSश्त्तत्त्व�विन // A ��T स�_१०.११

तथ�विहा प्रम4यात्व, विGध� स्था@लस@क्ष्मत्व4न इवित दश् // A ��T स�_१०.१२

करणुत्व, विGध� श्�I, कत�+त�स्पर्थिश्S च इवित दश् // A ��T स�_१०.१३

Page 95: Tantra Sara

करणुत1पसज+नकत�+��वस्फु� टीत्व�त� पञ्च श्�Iकत�+��व�त� पञ्च विवगुचिलतविव��गुतया� विवक�स1न्म�खत्व4 पञ्च सव�+वच्छ4दश्@न्या, चिश्वतत्त्व, षंटी�किंत्रSश्म� // A ��T स�_१०.१४

तद� याद� उपदिदश्यात4 ��व्यात4 व� यात� तत्प्रवितष्ठ�पदम� तत� सप्तकिंत्रSश्म� तस्तिस्मन्न� अविप ��व्याम�न4 अ��किंत्रSश्म� न च अनवस्था� तस्या ��व्याम�नस्या अनवत्सिच्छन्नस्व�तन्त्र्याया1विगुन1 व4द्य�करणु4 सप्तकिंत्रSश् एव पया+वस�न�त� षंटी�किंत्रSश्, त� सव+तत्त्व1त्त�णु+तया� स,��व्या�वच्छ4दम� इवित पञ्चकल�विवह्निध( // A ��T स�_१०.१५

विवज्ञा�न�कलपया+न्तम� आत्मकल� ईश्�न्त, विवद्य�कल� चिश्�, चिश्वकल� इवित वित्रतत्त्वविवह्निध( // A ��T स�_१०.१६

एव, नवतत्त्व�द्य� अविप ऊहाया4त� इवित // A ��T स�_१०.१७

म4या�,श्गु�म� स्था@लस@क्ष्मपररूपत्व�त� वित्रविवध1 ��वनतत्त्वकल�त्म�ध्व�4द( म�त�विवश्र�न्त्या� तथ2व वित्रविवध( तत्र प्रम�णुत�या�, पद�ध्व� प्रम�णुस्या2व क्ष1�तर,गुश्�म्यात्त�या�, मन्त्र�ध्व� तत्प्रश्म4 प@णु+प्रम�त�त�या�, वणु�+ध्व� स एव च असJ त�ववित विवश्र�न्त्या� लब्धस्वरूप1 �ववित इवित एकस्या2व षंड�विवधत्व, या�क्ताम� // A ��T स�_१०.१८

T अन्त्रस�र, E क�दश्म� आह्नि�कम�

तत्र या�वत� इदम� उक्ताम� तत� स�क्ष�त� कस्याचिचत� अपवगु�+प्तया4 याथ1क्तास,ग्राहान�त्या� �ववित कस्याचिचत� वक्ष्याम�णुदOक्ष�या�म� उपया1गुगुमन�त� इवित दOक्ष�दिदक, वक्ताव्याम� // A ��T स�_११.१

तत्र क( अह्निधक�र� इवित विनरूपणु�थu श्चिक्ताप�त1 विवच�या+त4 // A ��T स�_११.२

तत्र क4 चिचत� आहु( ज्ञा�न���व�त� अज्ञा�नम@ल( स,स�र( तदपगुम4 ज्ञा�न1दया�त� श्चिक्ताप�त इवित त4षं�, सम्याक� ज्ञा�न1दया एव विवक� त इवित व�च्याम� कम+जन्यात्व4 कम+फलवत� �1गुत्वप्रसङ्ग4 �1विगुविन च श्चिक्ताप�त�भ्या�पगुतJ अवितप्रसङ्ग( ईश्वर4च्छ�विनह्निमत्तत्व4 त� ज्ञा�न1दयास्या अन्या1न्या�श्रयात� व2यार्थ्ययाu च ईश्वर4 र�गु�दिदप्रसङ्ग( विवरुIया1( कम+णु1( समबुलया1( अन्या1न्याप्रवितबुन्ध4 कम+स�म्या, तत( श्चिक्ताप�त इवित च4त� न oह्निमकत्व4 विवर1ध�या1गु�त� विवर1ध4 ऽविप अन्यास्या अविवरुIस्या कम+णु1 �1गुद�नप्रसङ्ग�त� अविवरुIकम�+प्रव�त्तJ तद2व द4हाप�तप्रसङ्ग�त� ज�त्या�या�ष्प्रद, कम+ न प्रवितबुध्यात4 �1गुप्रदम� एव त� प्रवितबुध्यात4 इवित च4त� क� त( तत्कम+सद्भा�व4 यादिद श्चिक्ता( पत4त� तर्विहाS स� �1गुप्रद�त� किंकS विबुभि�या�त� // A ��T स�_११.३

Page 96: Tantra Sara

अथ मलपरिरप�क4 श्चिक्ताप�त( स1 ऽविप किंकSस्वरूप( किंकS च तस्या विनह्निमत्तम� इवित एत4न व2र�ग्या, धम+विवश्4षं1 विवव4क( सत्स4व� सत्प्र�न्तिप्त( द4वप@ज� इत्या�दिदहा4त�( प्रत्या�क्ता इवित �4दव�दिदन�, सव+म� असमञ्जसम� // A ��T स�_११.४

स्वतन्त्रपरम4श्�Gयाव�द4 त� उपपद्यत4 एतत� याथ�विहा परम4श्वर( स्वरूप�च्छ�दनo�डया� पश्�( प�द्गुल1 ऽणु�( सम्पन्न( न च तस्या द4श्क�लस्वरूप�4दविवर1ध( तGत� स्वरूपस्थागुनविवविनव�त्त्या� स्वरूपप्रत्या�पत्तिंत्तS ®दिटीवित व� oम4णु व� सम�श्रयान� श्चिक्ताप�तप�त्रम� अणु�( उच्यात4 स्व�तन्त्र्याम�त्रस�रश्� च असJ परमचिश्व( श्क्ता4 ( प�तह्नियात� इवित विनरप4क्ष एव श्चिक्ताप�त1 या( स्वरूपप्रथ�फल( यास� त� �1गु1त्स�कस्या स कम�+प4क्ष( ल1क1त्तररूप�1गु1त्स�कस्या त� स एव श्चिक्ताप�त( परम4श्वर4च्छ�प्र4रिरतम�या�गु��+ह्निधक�र�यारु�विवष्णु�ब्रह्मा�दिदG�र4णु मन्त्र�दिदरूपत्व, म�या�प�,विवव4क, प�,स्कल�विवव4क, प�,प्रक� वितविवव4क, प�,बु�द्धिIविवव4कम� अन्याच� च फल, प्रस्न�व�न( तदधरतत्त्व�1गु, प्रवितबुध्न�वित �1गुम1क्ष1�या1त्स�कस्या �1गु4 कम�+प4क्ष1 म1क्ष4 त� तह्निन्नरप4क्ष( इवित स�प4क्षविनरप4क्ष( // A ��T स�_११.५

न च व�च्या, कस्म�त� कस्मिंस्मSभिश्चद� एव प�,चिस श्चिक्ताप�त इवित स एव परम4श्वर( तथ� ��वित इवित सतत्त्व4 क1 ऽसJ प�म�न� न�म यादु¬4श्4न विवषंयाक� त� च1दन� इयाम� // A ��T स�_११.६

स च�या, श्चिक्ताप�त1 नवध� त�व्रमध्यामन्दस्या उत्कषं+म�ध्यास्थ्याविनकषं5( प�नस� त्र2विवध्या�त� तत्र उत्क� �त�व्र�त� तद2व द4हाप�त4 परम4श्त� मध्यात�व्र�त� श्�स्त्र�च�या�+नप4भिक्षणु( स्वप्रत्यायास्या प्र�वित�ज्ञा�न1दया( यादुदया4 बु�ह्य्स,स्क�र, विवन2व �1गु�पवगु+प्रद( प्र�वित�1 गु�रुर� इत्या� उच्यात4 तस्या विहा न समय्या�दिदकल्पन� क�चिचत� अत्र�विप त�रतम्यासद्भा�व( इच्छ�व2चिचत्र्या�त� इवित सत्या� अविप प्र�वित�त्व4 श्�स्त्र�द्यप4क्ष� स,व�द�या स्या�द� अविप इवित विनर्णिः�Sभित्तसभि�त्त्या�दिदबुहु�4दत्वम� आच�या+स्या प्र�वित�स्या�गुम4षं� उक्ताम� सव+थ� प्रवित��,श्1 बुल�या�न� तत्स,विनधJ अन्या4षं�म� अनह्निधक�र�त� // A ��T स�_११.७

�4ददश्+न इव अन�दिदचिश्वस,विनधJ म�क्ताचिश्व�न�, स�ह्नि�लया�दिदक� त्या4षं� मन्दत�व्र�त� श्चिक्ताप�त�त� सद्गु�रुविवषंया� ह्नियाया�स� �ववित असद्गु�रुविवषंया�या�, त� वितर1��व एव असद्गु�रुतस� त� सद्गु�रुगुमन, श्चिक्ताप�त�द� एव // A ��T स�_११.८

सद्गु�रुस� त� समस्त2तच्छ�स्त्रतत्त्वज्ञा�नप@णु+( स�क्ष�त� �गुवद्भा2रव�ट्टा�रक एव या1विगुन1 ऽविप स्वभ्यास्तज्ञा�नतया2व म1चकत्व4 तत्र या1ग्यात्वस्या सJ��ग्याल�वण्या�दिदमत्त्वस्या4व�न�पया1गु�त� // A ��T स�_११.९

असद्गु�रुस� त� अन्या( सव+ एव // A ��T स�_११.१०

एव, ह्नियाया�स�( गु�र1( ज्ञा�नलक्षणु�, दOक्ष�, प्र�प्न1वित याया� सद्य एव म�क्ता1 �ववित ज�वन्न� अविप अत्र अवल1कन�त� कथन�त� श्�स्त्रसम्बु1धन�त� चया�+दश्+न�त� चरुद�न�त� इत्या�दया1 �4द�( // A ��T स�_११.११

Page 97: Tantra Sara

अभ्या�सवत1 व� तद�नÉ सद्य एव प्र�णुविवया1द्धिजक�, दOक्ष�, ल�त4 स� त� मरणुक्षणु एव क�या�+ इवित वक्ष्या�म इवित // A ��T स�_११.१२

त�व्र�स� वित्रध� उत्क� �मध्या�त� श्चिक्ताप�त�त� क� तदOक्ष�क1 ऽविप स्व�त्मन( चिश्वत�या�, न तथ� दृढप्रवितपभित्त( �ववित प्रवितपभित्तपरिरप�कoम4णु त� द4हा�न्त4 चिश्व एव मध्यामध्या�त� त� चिश्वत1त्स�क1 ऽविप �1गुप्र4प्स�( �ववित इवित तथ2व दOक्ष�या�, ज्ञा�न��जनम� स च या1गु�भ्या�सलब्धम� अन4न2व द4हा4न �1गु, ��क्त्व� द4हा�न्त4 चिश्व एव // A ��T स�_११.१३

विनक� �मध्या�त� त� द4हा�न्तर4णु �1गु, ��क्त्व� चिश्वत्वम� एवित इवित // A ��T स�_११.१४

मध्यास� त� वित्रध� �1गु1त्स�कत� याद� प्रध�न�@त� तद� मन्दत्व, प�रम4श्वरमन्त्रया1गु1प�यातया� यातस� तत्र औत्स�क्याम� प�रम4श्मन्त्रया1गु�द4श्� च यात1 म1क्षपया+न्तत्वम� अत( श्चिक्ताप�तरूपत� // A ��T स�_११.१५

तत्र�विप त�रतम्या�त� त्र2विवध्याम� इत्या� एषं म�ख्या( श्चिक्ताप�त( // A ��T स�_११.१६

व2ष्णुव�दOन�, त� र�ज�न�ग्राहावत� न म1क्ष�न्तत� इवित न इहा विवव4चनम� // A ��T स�_११.१७

चिश्वश्क्त्याह्निधष्ठ�न, त� सव+त्र इवित उक्ताम� स� पर, ज्या4ष्ठ� न �ववित अविप त� घ1र� घ1रतर� व� स एषं श्चिक्ताप�त1 विवचिचत्र1 ऽविप त�रतम्याव2चिचत्र्या�त� भि�द्यत4 कभिश्चद� व2ष्णुव�दिदस्था( समय्या�दिदoम4णु स्रो1त(पञ्चक4 च प्र�प्तपरिरप�क( सव�त्त�णु+�गुवत्षंडध+श्�स्त्रपरम�ह्निधक�रिरत�म� एवित अन्यास� त� उल्लङ्� घनoम4णु अनन्त�4द4न क1 ऽविप अoमम� इवित अत एव अधर�धरश्�सनस्था� गु�रव1 ऽविप इहा मण्डलम�त्रदश्+न4 ऽविप अनह्निधक�रिरणु( ऊध्व+श्�सनस्थास� त� गु�रु( अधर�धरश्�सन, प्रत्या�त प्र�णुयावित प@णु+त्व�त� इवित सव�+ह्निधक�र� // A ��T स�_११.१८

स च द2चिश्क1 गु�रु( आच�या� दOक्षक( च�म्बुक( स च�या, प@णु+ज्ञा�न एव सव�त्तम( त4न विवन� दOक्ष�द्यसम्पत्त4( // A ��T स�_११.१९

या1गु� त� फल1त्स�कस्या या�क्ता1 यादिद उप�या1पद4श्4न अव्यावविहातम� एव फल, द�त�, श्क्ता( उप�या1पद4श्4न त� ज्ञा�न4 एव या�क्ता1 म1क्ष4 ऽविप अभ्या�प�या�त� ज्ञा�नप@णु+त�क�ङ्� क्ष� च बुहून� अविप गु�रून� क� या�+त� // A ��T स�_११.२०

उत्तम1त्तम�दिदज्ञा�न�4द�प4क्षया� त4षं� वतQत सम्प@णु+ज्ञा�नगु�रुत्या�गु4 त� प्र�याभिश्चत्तम� एव // A ��T स�_११.२१

नन� स1 ऽविप अब्र�वन� विवपर�त, व� ब्र�वन� किंकS न त्या�ज्या( न2व इवित ब्र@म( तस्या विहा प@णु+ज्ञा�नत्व�त� एव र�गु�द्य��व इवित अवचन�दिदक, चिश्ष्यागुत4न2व क4 नचिचत� अया1ग्यात्व�न�श्वस्तत्व�दिदन� विनह्निमत्त4न स्या�त� इवित तदुप�सन4 यातन�या, चिश्ष्या4णु न तत्त्या�गु4 // A ��T स�_११.२२

एवम� अन�ग्राहाविनह्निमत्त, श्चिक्ताप�त1 विनरप4क्ष एव कम�+दिदविनयात्याप4क्षणु�त� // A ��T स�_११.२३

Page 98: Tantra Sara

वितर1��व इवित वितर1��व1 विहा कम�+द्यप4क्षगु�ढदु(खम1हा��विगुत्वफल( याथ�विहा प्रक�श्स्व�तन्त्र्या�त� प्रबु�I1 ऽविप म@ढवत� च4�त4 हृदया4न च म@ढच4��, विनन्दवित तथ� म@ढ1 ऽविप प्रबु�Iच4��, मन्त्र�र�धन�दिदक�, क� या�+त� विनन्द4च� च याथ� च अस्या म@ढच4�� विoयाम�णु�विप प्रबु�Iस्या ध्व,सम� एवित तथ� अस्या प्रबु�Iच4�� स� त� विनन्द्यम�न� विनविषंI�चरणुरूपत्व�त� स्वया, च तया2व विवश्ङ्� कम�नत्व�त� एन, दु(खम1हापङ्� क4 विनमज्जीयावित न त� उत्पन्नश्चिक्ताप�तस्या वितर1��व1 ऽस्तिस्त अत्र�विप च कम�+द्यप4क्ष� प@व+वत� विनषं4ध्या� तत्र�विप च इच्छ�व2चिचत्र्या�त� एतद� द4हाम�त्र1प�1ग्यादु(खफलत्व, व� दOक्ष�समयाचया�+गु�रुद4व�ग्न्या�दJ स4व�विनन्दन1�याप्रसक्ता�न�म� इव प्र�क� चिश्वश्�सनस्था�न�, तत्त्या�विगुन�म� इव // A ��T स�_११.२४

तत्र�विप इच्छ�व2चिचत्र्या�त� वितर1�@त1 ऽविप स्वया, व� श्चिक्ताप�त4न या�ज्यात4 म�त1 व� बुन्ध�गु�व�+दिदक� प�म�ख4न इत्या� एव, क� त्या��विगुत्व, स्व�त्मविन अन�स,दधत� परम4श्वर एव इवित न खत्सिण्डतम� आत्म�न, पश्या4त� // A ��T स�_११.२५

T अन्त्रस�र, D व�दश्म� आह्नि�कम�

दOक्ष�दिदक, वक्ताव्याम� इवित उक्ताम� अत1 दOक्ष�स्वरूपविनरूपणु�थu प्र�क� कत+व्या, स्न�नम� उपदिदश्यात4 // A ��T स�_१२.१

स्न�न, च श्�Iत� उच्यात4 श्�Iत� च परम4श्वरस्वरूपसम�व4श्( // A ��T स�_१२.२

क�ल�ष्या�पगुम1 विहा श्�द्धिI( क�ल�ष्या, च तद4करूप4 ऽविप अतत्स्व��वरूप�न्तरस,वलन�भि�म�न( // A ��T स�_१२.३

तद� इहा स्वतन्त्र�नन्दचिचन्म�त्रस�र4 स्व�त्मविन विवश्वत्र�विप व� तदन्यारूपस,वलन�भि�म�न( अश्�द्धिI( स� च महा��2रवसम�व4श्4न व्याप1ह्य्त4 स1 ऽविप कस्याचिचत� ®दिटीवित �व4त� कस्या�विप उप�या�न्तरम�खप्र4क्ष� // A ��T स�_१२.४

तत्र�विप च एकविGत्र्या�दिद�4द4न समस्तव्यास्ततया� क्वचिचत� कस्याचिचत� कद�चिचत� च तथ� आश्व�स1पलब्ध4( विवचिचत्र1 �4द( // A ��T स�_१२.५

स च अ�ध� भिक्षवितजलपवनहुत�श्न�क�श्स1मस@या�+त्मरूप�स� अ��स� म@र्वितSषं� मन्त्रन्या�समविहाम्न� परम4श्वररूपतया� ��विवत�स� त�द�त्म्या4न च द4हा4 परम4श्वरसम�विव�4 श्र�र�दिदविव��गुव�त्त4( च2तन्यास्या�विप परम4श्वरसम�व4श्प्र�न्तिप्त( कस्या�विप त� स्न�नवस्त्र�दिदत�ह्नि�जनकत्व�त� परम4श्1प�यात�म� एत�वित उक्ता, च

Page 99: Tantra Sara

श्र�मद�नन्द�दJ ध�वित( आप्या�या1 व�याu मलद�हा1 व्या�न्तिप्त( स�ह्नि�स�मर्थ्ययाu त्सिस्थावितस�मर्थ्यया+म� अ�4दश्� च इत्या� एत�विन त4षं� म�ख्याफल�विन त4षं� त4षं� उप�विहातस्या मन्त्रस्या तत्तद्रूपध�रिरत्व�त� // A ��T स�_१२.६

व�र1¬4श्4न त� विवश्4षं( तद� याथ� रणुर4णु�( व�र�म्भु( महा�मरुत� व�र�स्म श्मश्�नन�( तदुपविहातJ चन्��क� आत्म� विनर्विवSकल्पक( // A ��T स�_१२.७

प�नर� अविप बु�ह्य्�भ्यान्तरतया� विGत्वम� बुविहारुप�स्यामन्त्रत�द�त्म्या4न तन्मया�क� त4 तत्र तत्र विनमज्जीनम� इत्या� उक्ताम� // A ��T स�_१२.८

विवश्4षंस� त� आनन्द�व्या, व�र�ध�रगुत, विनर�क्षणु4न चिश्वमया�क� त्या तत्र2व मन्त्रचoप@जनम� तत( त4न2व द4हाप्र�णु1�या�भिश्रतद4वत�चoतप+णुम� इवित म�ख्या, स्न�नम� // A ��T स�_१२.९

आभ्यान्तर, याथ� तत्तIर�दिदरूपध�रणुया� तत्र तत्र प�र्थिथSव�दJ चo4 तन्मया���व( // A ��T स�_१२.१०

T अन्त्रस�र, T रया1दश्म� आह्नि�कम�

अथ प्रसन्नहृदया1 या�गुस्था�न, या�या�त� तच� च यात्र2व हृदया, प्रस�दया�क्ता, परम4श्वरसम�व4श्या1ग्या, �ववित तद� एव न त� अस्या अन्याल� लक्षणुम� उक्ता�व� अविप ध्या4यात�द�त्म्याम� एव क�रणुम� तद� अविप ��वप्रस�द�द� एव इवित न�न्यात� स्था�नम� // A ��T स�_१३.१

प�ठोपव+त�ग्राम� इत्या�दिदस� त� श्�स्त्र4 स्था�न1¬4श् एतत्पर एव बु1Iव्या( // A ��T स�_१३.२

त4षं� त4षं� प�ठो�दिदस्था�न4षं� परम4श्विनयात्या� परम4श्वर�विव��न�, श्क्ता�न�, द4हाग्राहाणु�त� आया+द4श्� इव ध�र्मिःमSक�णु�, म्ल4च्छद4श्� इव अध�र्मिःमSक�णु�म� पव+त�ग्रा�द4श्� च2क�न्तत्व4न विवक्ष4पपरिरहा�र�त� ऐक�ग्र्यापदत्वम� इवित // A ��T स�_१३.३

तत्र या�गुगु�हा�ग्रा4 बुविहार� एव स�म�न्यान्या�स, क� या�+त� करया1( प@वu तत1 द4हा4 // A ��T स�_१३.४

ह्रÉ न फ ह्रÉ ह्रÉ आ क्ष ह्रÉ इत्या� आभ्या�, श्चिक्ताश्चिक्तामG�चक�भ्या�, म�चिलन�श्ब्दर�चिश्मन्त्र�भ्या�म� एक4 न2व आदJ श्चिक्ता( तत( श्चिक्ताम�न� इवित म�क्ताJ प�द�ग्रा�च� चिछार1ऽन्तम� ��क्ताJ त� सव� विवपया+या( // A ��T स�_१३.५

म�चिलन� विहा �गुवत� म�ख्याम� श्�क्ता, रूप, बु�जया1विनस,घट्टा4न समस्तक�मदुघम� // A ��T स�_१३.६

अन्वथu च2तन� न�म रु�श्चिक्ताम�ल�भि�र� या�क्ता� फल4षं� प�म्बिष्पत� स,स�रचिश्चिश्रस,हा�रन�दभ्रमर� चिसद्धिIम1क्षध�रिरणु� द�न�द�नश्चिक्ताया�क्ता� इवित रलया1र� एकत्वस्म�त4( // A ��T स�_१३.७

Page 100: Tantra Sara

अत एव विहा भ्र�विवह्निधर� अविप मन्त्र एतन्न्या�स�त� प@णु� �ववित स�ञ्जन1 ऽविप गु�रुडव2ष्णुव�दिदर� विनरञ्जनत�म� एत्या म1क्षप्रद1 �ववित // A ��T स�_१३.८

द4हान्या�स�नन्तरम� अघ+प�त्र4 अयाम� एव न्या�स( // A ��T स�_१३.९

इहा विहा विoया�क�रक�णु�, परम4श्वर��4दप्रवितपभित्तद�र्ढ्य+चिसIया4 प@ज�विoया� उद�हारणु�क� त� तत्र च सव+क�रक�णु�म� इत्थं, परम4श्वर���व( तत्र याष्ट्रा�ध�रस्या स्था�नश्�द्ध्य�प�द�नकरणुया1र� अघ+प�त्रश्�द्धिIन्या�स�भ्या�म� या��र� द4हान्या�स�त� या�ज्यास्या स्थात्सिण्डल�दिदन्या�स�त� // A ��T स�_१३.१०

एव, विoया�oम4णु�विप परम4श्वर�क� तसमस्तक�रक( तया2व दृश्� सव+विoया�( पश्यान� विवन�विप प्रम�खज्ञा�नया1गु�भ्या�, परम4श्वर एव �ववित // A ��T स�_१३.११

एवम� अघ+प�त्र4 न्यास्या प�ष्पध@प�द्य2( प@जह्नियात्व� तविGप्र�ड�भि�र� या�गुस�र, प�ष्प�दिद च प्र1क्षया4त� // A ��T स�_१३.१२

तत( प्र��मण्डल4 �@मJ ख4 व� ॐ बु�ह्य्परिरव�र�या नम इवित प@जया4त� // A ��T स�_१३.१३

तत1 G�रस्था�न4 ॐ G�रद4वत�चo�या नम इवित प@जया4त� // A ��T स�_१३.१४

अगु�प्त4 त� बुविहा(स्था�न4 सवित प्रविवश्या मण्डलस्थात्सिण्डल�ग्रा एव बु�ह्य्परिरव�रG�रद4वत�चoप@ज�, प@व�क्ता, च न्या�स�दिद क� या�+त� न बुविहा( // A ��T स�_१३.१५

तत1 ऽविप फटी� फटी� फटी� इवित अस्त्रजप्तप�ष्प, प्रभिक्षप्या विवघ्न�न� अपस�रिरत�न� ध्या�त्व� अन्त( प्रविवश्या परम4श्वरविकरणु4Iया� दृष्ट्या� अभि�त1 या�गुगु�हा, पश्या4त� // A ��T स�_१३.१६

तत्र म�म�क्ष�र� उत्तर�भि�म�खस� वितष्ठ4त� याथ� �गुवदघ1रत4जस� ®दिटीत्या� एव प्र��प�श्1 �व4त� // A ��T स�_१३.१७

तत्र परम4श्वरस्व�तन्त्र्याम� एव म@त्या�+��सनया� दिदक्तात्त्वम� अव��सयावित // A ��T स�_१३.१८

तत्र चिचत्प्रक�श् एव मध्या, तत इतरप्रविव��गुप्रव�त्त4( प्रक�श्स्व�क�या+म� ऊध्व+म� अतथ��@तम� अध( प्रक�श्नसम्म�ख�न, प@व+म� इतरत� अपरम� स,म�ख��@तप्रक�श्त्व�त� अनन्तर, तत्प्रक�श्ध�र�र1हास्था�न, दभिक्षणुम� आन�क@ ल्या�त� तत्सम्म�ख, त� अव��स्यात्व�त� उत्तरम� इवित दिदक्चत�ष्कम� // A ��T स�_१३.१९

तत्र मध्या4 �गुव�न� ऊध्वQ ऽस्या ऐश्�न, वक्त्रम� अध( प�त�लवक्त्रम� प@व�+दिददिदक्चत�ष्क4 श्र�तत्प�रुषं�घ1रसद्य1व�म�ख्या, दिदक्चत�ष्कमध्या4 अन्या�श्� चतस्रो( // A ��T स�_१३.२०

इत्या� एव, स,विवन्मविहाम2व म@र्वितSक� त, दिदग्�4द, ��सयावित इवित दिदक� न तत्त्व�न्तरम� // A ��T स�_१३.२१

Page 101: Tantra Sara

याथ� याथ� च स्वच्छ�या� लङ्� घह्नियात�म� इ�� सत� प�र( प�र1 �ववित तथ� परम4श्वरमध्यात�म� एवित सव�+ह्निधष्ठ�त�त2व म�ध्यास्थ्याम� इत्या� उक्ताम� // A ��T स�_१३.२२

एव, याथ� �गुव�न� दिदखिग्व��गुक�र� तथ� स@या� ऽविप स विहा प�रम4श्वया�+ एव ज्ञा�नश्चिक्तार� इत्या� उक्ता, तत्र तत्र तत्र प@वu व्याक्ता4 ( प@व�+ यात्र2व च तथ� तत्र2व एव, स्व�त्म�ध�न�विप स्वसम्म�ख�नस्या द4श्स्या प�रस्त�त्त्व�त� // A ��T स�_१३.२३

एव, स्व�त्मस@या+परम4श्वित्रतया2क���वनया� दिदक्चच�+ इवित अभि�नवगु�प्तगु�रव( // A ��T स�_१३.२४

एव, त्सिस्थात4 उत्तर�भि�म�खम� उपविवश्या द4हाप�या+�क�दJ अहाम्भु�वत्या�गु4न द4हात�, दहा4त� स,विनध�व� अविप परद4हावत� अद4हात्व�त� तत1 विनस्तरङ्गध्रु�वध�मरूढस्या दृह्नि�स्व���व्या�त� या� विकल आद्य� स्पन्दकल� स2व म@र्वितS( तदुपरिर याथ1पदिद�या�ज्याद4वत�चoन्या�स( प्र�ध�न्या4न च इहा श्क्ताया1 या�ज्या�( // A ��T स�_१३.२५

तद�सनत्व�त� �गुवन्नव�त्म�दOन�, श्क्ता4 र� एव च प@ज्यात्व�त� इवित गु�रव( // A ��T स�_१३.२६

तत्र च पञ्च अवस्था� ज�ग्राद�द्य�( षंष्ठ� च अन�त्तर� न�म स्व��वदश्� अन�स,ध4या� // A ��T स�_१३.२७

इवित षं1ढ� न्या�स1 �ववित // A ��T स�_१३.२८

तत्र क�रणु�न�, ब्रह्माविवष्णु�रु�4श्सद�चिश्वश्चिक्तारूप�णु�, प्रत्या4कम� अह्निधष्ठ�न�त� षंटी�किंत्रSश्त्तत्त्वकल�पस्या लJविककतत्त्व1त्त�णु+स्या �2रव�ट्टा�रक��4दव�त्त4 न्या�स4 प@णु+त्व�त� �2रव���व( त4न एतत� अनवक�श्म� // A ��T स�_१३.२९

याद� आहु( अतरङ्गरूढJ लब्ध�या�, प�न( किंकS तत्त्वस�ह्नि�र� न्या�स�दिदन� इवित // A ��T स�_१३.३०

त�वत� विहा तद� अतरङ्ग, �2रववप�( यात� स्व�त्मविन अव��चिसतस�ह्नि�स,हा�र�व2चिचत्र्याक1दिटी // A ��T स�_१३.३१

एवम� अन्या1न्याम4लकया1गु4न परम4श्वर��@त, प्र�णुद4हाबु�द्ध्य�दिद ��वह्नियात्व� बुविहार� अन्त( प�ष्पध@पतप+णु�द्य2र� याथ�सम्भुव, प@जया4त� // A ��T स�_१३.३२

तत्र श्र�र4 प्र�णु4 ह्निधह्निया च तदन�स�र4णु श्@ल�ब्जन्या�स, क� या�+त� तद� याथ� आध�रश्चिक्ताम@ल4 म@ल, कन्द आम@लस�रक, लम्बिम्बुक�न्त4 कल�तत्त्व�न्त1 दण्ड( म�या�त्मक1 ग्राम्बिÒ( चत�म्बिष्कक�त्म� श्�Iविवद्य�पद्मं, तत्र2व सद�चिश्व�ट्टा�रक( स एव महा�प्र4त( प्रकषंQणु ल�नत्व�त� बु1ध�त� प्र�ध�न्या4न व4द्य�त्मकद4हाक्षया�त� न�द�मश्�+त्मकत्व�च� च इवित // A ��T स�_१३.३३

तन� न�भ्या�स्तित्थंत, तन्म@ध+रन्ध्रत्रयाविनगु+त, न�द�न्तव+र्वितSश्चिक्ताव्या�विपन�समन�रूपमर�त्रया, विGषंटी�क�न्त, तदुपरिर श्�Iपद्मंत्रयाम� औन्मनसम� एतस्तिस्मन� विवश्वमया4 �4द4 आसन�क� त4 अह्निधष्ठ�त�तया� व्या�पक��व4न आध4या�@त�,

Page 102: Tantra Sara

याथ�भि�मत�, द4वत�, कल्पह्नियात्व� यात� तत्र2व समस्व��वविन�+र�त्मविन विवश्व��व�प+णु, तद� एव प@जन, याद� एव तन्मया��वन, तद� ध्या�न, यात� तथ�विवध�न्त(पर�मश्+सद्भा�वन�द�न्द1लन, स जप( यात� तथ�विवधपर�मश्+oमप्रबु�Iमहा�त4जस� तथ�बुल�द� एव विवश्व�त्म�करणु, स हा1म( तद� एव, क� त्व� परिरव�र, तत एव वह्नि�र�श्4र� विवस्फु� चिलङ्गवत� ध्या�त्व� तथ2व प@जया4त� // A ��T स�_१३.३४

G�दश्�न्तम� इद, प्र�ग्रा, विवश्@ल, म@लत( स्मरन� // A ��T स�_१३.३५

द4व�चo�ग्रागु, त्याक्ताoम( ख4चरत�, व्रज4त� // A ��T स�_१३.३६

म@ल�ध�र�द� विGषंटी�क�न्तव्या1म�ग्रा�प@रणु�म्बित्मक� // A ��T स�_१३.३७

ख4चर�या, खस,च�रत्सिम्स्थावितभ्या�, ख�म�त�श्न�त� // A ��T स�_१३.३८

एवम� अन्तया�+गुम�त्र�द� एव वस्त�त( क� तक� त्यात� // A ��T स�_१३.३९

सत्यात( तद�विव�स्या तथ�विप बुविहार� अविप क�या� या�गु1 ऽवच्छ4दहा�नया एव या1 ऽविप तथ� सम�व4श्��क� न �ववित तस्या म�ख्या1 बुविहाया�+गु( तदभ्या�स�त� सम�व4श्ल��1 यातस� तस्या�विप त� पश्�त�वितर1ध�न�या�न्तया�+गु( तदरूढ�व� अविप तत्स,कल्पबुलस्या श्�द्धिIप्रदत्व�त� // A ��T स�_१३.४०

अथ याद� दOक्ष�, चिचक�षंQत� तद�ह्निधव�सन�थu �@ह्निमपरिरग्राहा, गुणु4श्�च+न, क� म्भुकलश्या1( प@ज�, स्थात्सिण्डल�च+न, हावन, च क� या�+त� // A ��T स�_१३.४१

विनत्यान2ह्निमभित्तकया1स� त� स्थात्सिण्डल�द्यच+नहावन4 एव // A ��T स�_१३.४२

तत्र अह्निधव�सन, चिश्ष्यास्या स,स्क� तया1ग्यात�ध�नम� अम्ब्ल�करणुम� इव दन्त�न�, द4वस्या कत+व्या1न्म�खत्वग्रा�हाणुम� गु�र1स� तद�ग्राहाणुम� // A ��T स�_१३.४३

उपकरणु�व्या�णु�, या�गुगु�हा�न्तव+र्वितSतया� परम4श्त4ज1बु�,हाणु4न प@ज1पकरणुया1ग्यात�प+णुम� इवित // A ��T स�_१३.४४

तत्र सव�पकरणुप@णुu या�गुगु�हा, विवध�या �गुवतÉ म�चिलनÉ म�त�क�, व� स्म�त्व� तGणु+त4ज(प�ञ्ज�रिरत, गु�हा�त, ��वयान� प�ष्प�ञ्जक्तिंलS भिक्षप4त� // A ��T स�_१३.४५

तत उक्ता�स्त्रजप्त�विन याथ�सम्भुव, चिसI�थ+ध�न्या�क्षतल�ज�दOविन त4ज1रूप�भिणु विवक�या+ ऐश्�न्या�, दिदचिश् oम4णु स,घट्टाया4त� इवित �@परिरग्राहा( // A ��T स�_१३.४६

Page 103: Tantra Sara

तत( श्�Iविवद्य�न्तम� आसन, दत्त्व� गुणुपत4( प@ज� तत( क� म्भुम� आनन्द�व्याप@रिरतम� अल,क� त, प@जया4त� तत1 या�ज्याम� अन� प@गु, न्यास्या तत्र म�ख्या, मन्त्र, सव�+ह्निधष्ठ�त�तया� विवह्निधप@व+कत्व4न स्मरन� अ�1त्तरश्तमन्तिन्त्रत, त4न त, क� म्भु, क� या�+त� // A ��T स�_१३.४७

विGत�याकलश्4 विवघ्नश्मन�या अस्त्र, याज4त� // A ��T स�_१३.४८

तत( स्वस्वदिदक्ष� ल1कप�ल�न� स�स्त्र�न� प@जया4त� // A ��T स�_१३.४९

तत( चिश्ष्यास्या प्र�क� दOभिक्षतस्या हास्त4 अस्त्रकलश्, दद्य�त� // A ��T स�_१३.५०

स्वया, च गु�रु( क� म्भुम� आददOत // A ��T स�_१३.५१

तत( चिश्ष्या, गु�हापया+न्त4षं� विवघ्नश्मन�या ध�र�, प�तयान्त, सक� म्भु1 ऽन�गुच्छ4त� इम, मन्त्र, पठोन� �1 �1( श्o त्वया� स्वस्या�, दिदचिश् विवघ्नप्रश्�न्तया4 // A ��T स�_१३.५२

स�वध�न4न कम�+न्त, �विवतव्या, चिश्व�ज्ञाया� // A ��T स�_१३.५३

त्र्याक्षर4 न�म्बिम्न �1 इत्या� एकम� एव // A ��T स�_१३.५४

तत ऐश्�न्या�, दिदचिश् क� म्भु, स्था�पया4त� // A ��T स�_१३.५५

विवविकर1परिर अस्त्रकलश्म� // A ��T स�_१३.५६

तत उ�याप@जनम� // A ��T स�_१३.५७

तत( स्थात्सिण्डलमध्या4 परम4श्प@जनम� // A ��T स�_१३.५८

तत( अखिग्नक� ण्ड, परम4श्वरश्चिक्तारूपतया� ��वह्नियात्व� तत्र अग्निंग्नS प्रज्व�ल्या हृदया�न्तबु�ध�खिग्नन� सहा एक�क� त्या मन्त्रपर�मश्+स�विहात्या4न ज्वलन्त, चिश्व�ग्निंग्नS ��वह्नियात्व� तत्र न्यास्या अभ्याच्या+ मन्त्र�न� तप+या4त� आज्या4न वितल2श्� च // A ��T स�_१३.५९

अघ+प�त्र4णु च प्र1क्षणुम� एव वितल�ज्या�दOन�, स,स्क�र( // A ��T स�_१३.६०

स्रो�क्स्रो�वया1श्� च परम4श्��4ददृह्नि�र� एव विहा स,स्क�र( // A ��T स�_१३.६१

तत1 याथ�श्चिक्ता हुत्व� स्रो�क्स्रो�वJ ऊध्व�+ध1म�खतया� श्चिक्ताचिश्वरूपJ परस्पर1न्म�खJ विवध�या समप�द1स्तित्थंत1 G�दश्�न्तगुगुन1दिदतचिश्वप@णु+चन्�विन(स�तपतत्पर�म�तध�र���वन�, क� व+न� वJषंडन्त, मन्त्रम� उच्च�रयान� च आज्याक्षया�न्त, वितष्ठ4त� इवित प@णु�+हुवित( मन्त्रचoस,तप+णु� // A ��T स�_१३.६२

Page 104: Tantra Sara

ततश्� चरु, प्र1भिक्षतम� आन�या स्थात्सिण्डलकलश्क� म्भुवह्नि�षं� ��गु, ��गु, विनव4द्य एक��गुम� अवश्4ष्या चिश्ष्या�या ��गु, दद्य�त� // A ��T स�_१३.६३

तत1 दन्तक�ष्ठम� // A ��T स�_१३.६४

तत्प�त1 ऽखिग्नयामविनर�वितदिदक्ष� अधश्� च न श्�� इवित // A ��T स�_१३.६५

तत्र हा1म1 ऽस्त्रमन्त्र4णु क�या+( // A ��T स�_१३.६६

तत1 विवक्ष4पपरिरहा�र4णु ��विवमन्त्रदश्+नया1ग्यात�या2 बुIन4त्र, चिश्ष्या, प्रव4श्या ज�न�त्सिस्थात, त, क� त्व� प�ष्प�ञ्जक्तिंलS क्ष4पया4त� // A ��T स�_१३.६७

तत( सहास� अप�चिसतन4त्रबुन्ध1 ऽसJ श्चिक्ताप�त�न�गु�हा�तकरणुत्व�त� स,विनविहातमन्त्र, तत्स्था�न, स�क्ष�त्क�र4णु पश्यान� तन्मया1 �ववित अन�गु�हा�तकरणु�न�, मन्त्रस,विनह्निध( प्रत्याक्ष( यातस� त्रस्यात�म� इव �@त�न�म� // A ��T स�_१३.६८

तत( स्वदभिक्षणुहास्त4 दOप्यातया� द4वत�चo, प@जह्नियात्व� त, हास्त, म@ध+हृन्न�भि�षं� चिश्ष्यास्या प�श्�न� दहान्त, विनभिक्षप4त� // A ��T स�_१३.६९

तत1 व�म4 स1म्यातया� प@जह्नियात्व� श्�Iतत्त्व�प्या�ह्नियान, तत( प्रणु�म, क� या�+त� // A ��T स�_१३.७०

तत1 �@तद4वत�दिदग्बुक्तिंलS मद्यम�,सजल�दिदप@णुu बुविहार� दद्य�त� आच�म4त // A ��T स�_१३.७१

तत( स्वया, चरु�1जन, क� त्व� चिश्ष्या�त्मन� सहा ऐक्याम� आपन्न( प्रबु�Iव�भित्त( वितष्ठ4त� // A ��T स�_१३.७२

स्वपन� अविप प्र��त4 चिश्ष्या( च4त� अश्��, स्वप्न, वद4त� तत� अस्म2 न व्या�क� या�+त� // A ��T स�_१३.७३

श्ङ्� क�तङ्� कJ विहा तथ�स्या स्या�त�म� क4 वलम� अस्त्र4णु तह्निन्नष्क� किंतS क� या�+त� // A ��T स�_१३.७४

ततस� तथ2व परम4श्वर, प@जह्नियात्व� तदग्रा4 चिश्ष्यास्या प्र�णुoम4णु प्रविवश्या हृत्कण्ठोत�ल�लल�टीरन्ध्रG�दश्�न्त4षं� षंटी�स� क�रणुषंटी�कस्पश्u क� व+न� प्रत्या4कम� अ�J स,स्क�र�न� चिचन्तयान� क, चिचत� क�ल, चिश्ष्याप्र�णु, तत्र2व विवश्रमय्या प�नर� अवर1हा4त� // A ��T स�_१३.७५

इत्या� एव�प�दिदत���चत्व�रिंरSश्त्स,स्क�र1परिरक� तरु��,श्�पभित्त( समया��ववित // A ��T स�_१३.७६

तत( अस्म2 प@ज्या, मन्त्र, प�ष्प�द्य2( सहा अप+या4त� // A ��T स�_१३.७७

तत( समया�न� अस्म2 विनरूपया4त� // A ��T स�_१३.७८

Page 105: Tantra Sara

गु�रJ सव�+त्मन� �चिक्ता( तथ� श्�स्त्र4 द4व4 तत्प्रवितG,विGविन पर�ङ्मु�खत� गु�रुवत� गु�रुप�त्र�द4( विवद्य�सम्बुन्धक� तस्या तत्प@व+दOभिक्षत�द4( स,दश्+नम� याJनसम्बुन्धस्या तद�र�धन�थ+म� न त� स्वत इवित मन्तव्याम� // A ��T स�_१३.७९

म्बिस्त्रया1 वन्ध्या�या�स� तज्जी�गु�प्स�हा4त�, न क� या�+त� // A ��T स�_१३.८०

द4वत�न�म गु�रुन�म तथ� मन्त्र, प@ज�क�ल�त� ऋत4 न उच्च�रया4त� // A ��T स�_१३.८१

गु�रूप��क्ता, श्य्या�दिद न ��ञ्ज�त // A ��T स�_१३.८२

यात� किंकSचिचत� लJविकक, o�ड�दिद तत� गु�रुस,विनधJ न क� या�+त� // A ��T स�_१३.८३

तद्व्यावितर4क4 णु न अन्यात्र उत्कषं+बु�द्धिंIS क� या�+त� // A ��T स�_१३.८४

सव+त्र श्र�I�दJ गु�रुम� एव प@जया4त� // A ��T स�_१३.८५

सवQषं� च न2ह्निमभित्तक4 षं� श्�विकन�त्या�दिदश्ब्द�न� न वद4त� // A ��T स�_१३.८६

पव+दिदन�विन प@जया4त� // A ��T स�_१३.८७

व2ष्णुव�द्य2र� अध1दृह्नि�भि�( सहा स,गुकिंतS न क� या�+त� // A ��T स�_१३.८८

एतच्छ�सनस्था�न� प@व+ज�वितबु�द्ध्य� न पश्या4त� // A ��T स�_१३.८९

गु�रुवगुQ गु�हा�गुत4 याथ�श्चिक्ता या�गु, क� या�+त� // A ��T स�_१३.९०

अध1म�गु+त्सिस्थात, क, चिचत� व2ष्णुव�द्य, तच्छ�स्त्रक� ल�त� गु�रूक� त्या�विप त्याज4त� // A ��T स�_१३.९१

तद�विप न उत्कषं+बु�द्ध्य� पश्या4त� // A ��T स�_१३.९२

चिलविङ्गभि�( सहा सम�च�रम4लन, न क� या�+त� त�न� क4 वल, याथ�श्चिक्ता प@जया4त� // A ��T स�_१३.९३

श्ङ्� क�स� त्याज4त� // A ��T स�_१३.९४

चo4 त्सिस्थातश्� चरम�ग्र्या�दिदविव��गु, जन्मक� त, न स,कल्पया4त� // A ��T स�_१३.९५

श्र�र�त� ऋत4 न अन्यात� आयातनत�थ�+दिदक, बुहुम�न4न पश्या4त� // A ��T स�_१३.९६

मन्त्रहृदयाम� अनवरत, स्मर4त� इत्या� एव, चिश्ष्या( श्र�त्व� प्रणुम्या अभ्या�पगुम्या गु�रु, धनद�रश्र�रपया+न्तया� दभिक्षणुया� परिरत1ष्या प@व+दOभिक्षत�,श्� च दOन�न�थ�दिदक�न� तप+या4त� // A ��T स�_१३.९७

��विवविवह्निधन� च म@र्वितSचo, तप+या4त� // A ��T स�_१३.९८

Page 106: Tantra Sara

इत्थं, समया��ववित // A ��T स�_१३.९९

मन्त्र�भ्या�स4 विनत्याप@ज�या�, श्रवणु4 ऽध्यायान4 अह्निधक�र� न2ह्निमभित्तक4 त� सव+त्र गु�रुम� एव अभ्याथ+या4त� // A ��T स�_१३.१००

इवित स�मह्नियाक1 विवह्निध( // A ��T स�_१३.१०१

T अन्त्रस�र, C अत�द+श्म� आह्नि�कम�

अथ प�त्रकदOक्ष�विवह्निध( // A ��T स�_१४.१

स च विवस्त�णु+( तन्त्र�ल1क�त� अवध�या+( // A ��T स�_१४.२

स,भिक्षप्तस� त� उच्यात4 // A ��T स�_१४.३

समय्यान्त, विवधिंधS क� त्व� त�त�या4 ऽह्नि� वित्रश्@ल�ब्ज4 मण्डल4 स�म�द�ह्नियाक, या�गु, प@जया4त� तत्र बु�ह्य्परिरव�र, G�रद4वत�चo, च बुविहा( प@जया4त� तत1 मण्डलप@व+��गु4 ऐश्क1णु�त� आरभ्या आग्न4या�न्त, पङ्� चिक्ताoम4णु गुणुपकिंतS गु�रु, परमगु�रु, परम4ह्निष्ठन, प@व�+च�या�+न� या1विगुन�चo, व�गु�श्वरÉ क्ष4त्रप�ल, च प@जया4त� // A ��T स�_१४.४

तत आज्ञा�, सम�चिचत�म� आद�या श्@लम@ल�त� प्र��वित चिसतकमल�न्त, समस्तम� अध्व�न, न्यास्या अच+या4त� तत1 मध्याम4 वित्रश्@ल4 मध्या�र�या�, �गुवत� श्र�पर��ट्टा�रिरक� �2रवन�थ4न सहा व�म�र�या�, तथ2व श्र�मदपर� दभिक्षणु�र�या�, श्र�पर�पर� दभिक्षणु4 वित्रश्@ल4 मध्या4 श्र�पर�पर� व�म4 वित्रश्@ल4 मध्या4 श्र�मदपर� G4 त� याथ�स्वम� // A ��T स�_१४.५

एव, सव+स्था�न�ह्निधष्ठ�त�त्व4 �गुवत्या�( सवu प@णुu तदह्निधष्ठ�न�त� �ववित इवित // A ��T स�_१४.६

तत1 मध्याश्@लमध्या�र�या�, समस्त, द4वत�चo, ल1कप�ल�स्त्रपया+न्तम� अभि�न्नतया2व प@जया4त� तदह्निधष्ठ�न�त� सव+त्र प@द्धिजतम� // A ��T स�_१४.७

तत( क� म्भु4 कलश्4 मण्डल4 अग्नJ स्व�त्मविन च अ�4द��वनया� पञ्च�ह्निधकरणुम� अन�स,धिंधS क� या�+त� तत( परम4श्वर�Gयारसबु�,विहात4न प�ष्प�दिदन� विवश्4षंप@ज�, क� या�+त� // A ��T स�_१४.८

किंकS बुहुन� तप+णुन2व4द्यपरिरप@णुu विवत्तश्�ठ्यविवरविहात1 या�गुस्था�न, क� या�+त� // A ��T स�_१४.९

Page 107: Tantra Sara

असवित विवत्त4 त� महा�मण्डलया�गु1 न कत+व्या एव // A ��T स�_१४.१०

पश्@,श्� च ज�वत1 विनव4दया4त� // A ��T स�_१४.११

त4 ऽविप विहा एवम� अन�गु�हा�त� �वन्तिन्त इवित क�रुभिणुकतया� पश्�विवधJ न विवचिचविकत्स4त� // A ��T स�_१४.१२

तत1 ऽग्नJ परम4श्वर, वितल�ज्या�दिदभि�( स,तप्या+ तदग्रा4 ऽन्या, पश्�, वप�हा1म�थu क� या�+त� द4वत�चo, तGपया� तप+या4त� प�नर� मण्डल, प@जया4त� तत( परम4श्वर, विवज्ञाप्या सव�+भि�न्नसमस्तषंडध्वपरिरप@णु+म� आत्म�न, ��वह्नियात्व� चिश्ष्या, प�र1 ऽवत्सिस्थात, क� या�+त� // A ��T स�_१४.१३

पर1क्षदOक्ष�या�, ज�वन्म�तरूप�या�म� अग्रा4 त, ध्या�या4त� तदOया�, व� प्रवितक� किंतS द�+गु1मया�दिदमया�म� अग्रा4 स्था�पया4त� // A ��T स�_१४.१४

तथ�विवध, चिश्ष्याम� अघ+प�त्रविवप्र�टी�प्र1भिक्षत, प�ष्प�दिदभि�श्� च प@द्धिजत, क� त्व� समस्तम� अध्व�न, त¬4हा4 न्यास4त� // A ��T स�_१४.१५

तत इत्थं, विवच�रया4त� �1गु4च्छ1( श्��, न श्1धया4त� // A ��T स�_१४.१६

म�म�क्ष1स� त� श्���श्��म� उ�याम� अविप // A ��T स�_१४.१७

विनबु°ज�या�, त� समयाप�श्�न� अविप श्1धया4त� स� च आसन्नमरणुस्या अत्यान्तम@ख+स्या�विप कत+व्या� इवित परम4श्वर�ज्ञा� तस्या�विप त� गु�रुद4वत�खिग्न�चिक्ताविनष्ठत्वम�त्र�त� चिसद्धिI( // A ��T स�_१४.१८

अत्र च सव+त्र व�सन�ग्राहाणुम� एव �4दकम� मन्त्र�णु�, व�सन�न�गु�ण्या4न तत्तत्क�या+क�रिरत्व�त� // A ��T स�_१४.१९

एव, व�सन��4दम� अन�स,ध�या म�ख्यामन्त्रपर�मश्+विवश्4षं4णु समस्तम� अध्व�न, स्वद4हागुत, चिश्व�Gया��वनया� श्1धया4त� // A ��T स�_१४.२०

एव, oम4णु प�द�ङ्ग�ष्ठ�त� प्र��वित G�दश्�न्तपया+न्त, स्व�त्मद4हास्व�त्मच2तन्या�भि�न्न�क� तद4हाच2तन्यास्या चिश्ष्यास्या आस�द्य तत्र2व अनन्त�नन्दसरचिस स्व�तन्त्र्या2श्वया+स�र4 समस्त4च्छ�ज्ञा�नविoया�श्चिक्ताविन�+रसमस्तद4वत�चo4 श्वर4 समस्त�ध्व�रिरत4 चिचन्म�त्र�वश्4षंविवश्व��वमण्डल4 तथ�विवधरूप2क�क�र4णु चिश्ष्या�त्मन� सहा एक��@त1 विवश्र�न्तिन्तम� आस�दया4त� इत्या� एव, परम4श्वर�भि�न्न1 ऽसJ �ववित // A ��T स�_१४.२१

तत1 यादिद �1गु4च्छ� ( स्या�त� तत1 यात्र2व तत्त्व4 �1गु4च्छ� अस्या �ववित तत्र2व समस्तव्यास्ततया� या1जया4त� // A ��T स�_१४.२२

Page 108: Tantra Sara

तदनन्तर, श्4षंव�त्तया4 परम4श्वरस्व��व�त� ®दिटीवित प्रस�त, श्�Iतत्त्वमया, द4हाम� अस्म2 चिचन्तया4त� इत्या� एषं� समस्तप�श्विवया1द्धिजक� दOक्ष� // A ��T स�_१४.२३

तत( चिश्ष्या1 गु�रु, दभिक्षणु�भि�( प@व+वत� प@जया4त� // A ��T स�_१४.२४

तत1 ऽग्नJ चिश्ष्यास्या विवधिंधS क� या�+त� श्र�पर�मन्त्र( अम�कस्या�म�क, तत्त्व, श्1धया�ह्निम इवित स्व�हा�न्त, प्रविततत्त्व, वितस्रो आहुतया( अन्त4 प@णु�+ वJषंडन्त� // A ��T स�_१४.२५

एव, चिश्व�न्ततत्त्वश्�द्धिI( तत1 या1जविनक1क्ताoम4णु प@णु�+हुवित( // A ��T स�_१४.२६

�1गु4च्छ1( �1गुस्था�न4 या1जविनक�थ+म� अपर� श्�Iतत्त्वस�ष्ट्याथ+म� अन्या� // A ��T स�_१४.२७

तत1 गु�र1( दभिक्षणु�भि�( प@जनम� इत्या� एषं� प�त्रकदOक्ष� // A ��T स�_१४.२८

यात्र वत+म�नम� एक, वज+ह्नियात्व� �@त, �विवष्याच� च कम+ श्�ध्यावित // A ��T स�_१४.२९

T अन्त्रस�र, P अञ्चदश्म� आह्नि�कम�

याद� प�नर� आसन्नमरणुस्या स्वया, व� बुन्ध�म�ख4न श्चिक्ताप�त उपज�यात4 तद� अस्म2 सद्य( सम�त्oमणुदOक्ष�, क� या�+त� // A ��T स�_१५.१

समस्तम� अध्व�न, चिश्ष्या4 न्यास्या त, च oम4णु श्1धह्नियात्व� �गुवतÉ क�लर�त्र�म� मम+कत+नÉ न्यास्या तया� oम�त� oम, मम+प�श्�न� विवभि�द्य ब्रह्मारन्ध्रवर्वितS चिश्ष्याच2तन्या, क� या�+त� // A ��T स�_१५.२

तत( प@व�क्ताoम4णु या1जविनक�थu प@णु�+हुकिंतS दद्य�त� याथ� प@णु�+हुत्यान्त4 ज�व1 विनष्o�न्त( परमचिश्व�भि�न्न1 �ववित // A ��T स�_१५.३

बु���क्ष1स� त� विGत�या� प@णु�+हुवित( // A ��T स�_१५.४

�1गुस्था�न4 या1जन�या तत्क�ल4 च तस्या ज�वलया( न�त्र श्4षंवत+नम� ब्रह्माविवद्य�, व� कणुQ पठो4 त� स� विहा पर�मश्+स्व��व� सद्य( प्रबु�Iपश्�च2तन्या4 प्रबु�Iविवमश्u कर1वित // A ��T स�_१५.५

समय्या�द4र� अविप च एतत्प�ठो4 ऽह्निधक�र( // A ��T स�_१५.६

सप्रत्याया�, विनबु°ज�, त� यादिद दOक्ष�, म@ढ�या आया�तश्चिक्ताप�त�या च दश्+या4त� तद� विहा चिश्वहास्तद�नक�ल4 अया, विवह्निध( वित्रक1णुम� आग्न4या, ज्व�ल�कर�ल, र4फविवस्फु� चिलङ्ग, बुविहाव�+त्या�चoध्या�याम�न, मण्डल, दभिक्षणुहास्त4

Page 109: Tantra Sara

चिचन्तह्नियात्व� तत्र2व हास्त4 बु�ज, किंकSचिचत� विनभिक्षप्या ऊध्व�+ध1र4फविवबु1ह्निधतफटी�क�रपरम्पर�भि�( अस्या त�, जननश्क्तिंक्ताS दहा4त� एव, क� व+न� त, हास्त, चिश्ष्यास्या म@ध+विन भिक्षप4त� इवित Gया1र� अविप एषं� दOक्ष� विनबु°ज� स्वक�या+करणुस�मर्थ्यया+विवध्व,चिसन� �ववित स्था�वर�णु�म� अविप दOक्ष्यात्व4न उक्तात्व�त� व�या�प�र�न्तव्या+वत्सिस्थात, द1ध@याम�न, चिश्ष्या, लघ@�@त, चिचन्तया4त� या4न त�लया� लघ�( दृश्यात4 इवित // A ��T स�_१५.७

T अन्त्रस�र, षं1दश्म� आह्नि�कम�

अथ पर1क्षस्या दOक्ष� विGविवधश्� च स( म�त1 ज�व,श्� च // A ��T स�_१६.१

तत्र क� तगु�रुस4व एव म�त उG�चिसत1 व� अभि�च�र�दिदहात1 विडम्बु�हात1 म�त्या�क्षणु1दिदततथ�रुचिच( म�ख�न्तर�या�तश्चिक्ताप�त1 व� तथ� दOक्ष्या इत्या� आज्ञा� // A ��T स�_१६.२

अत्र च म�तदOक्ष�या�म� अह्निधव�स�दिद न उपया�ज्यात4 // A ��T स�_१६.३

मण्डल4 मन्त्रविवश्4षंस,विनधया4 यात्र बुहुल� विoया� उत्तमम� उपकरणु, प�ष्प�दिद स्था�न, प�ठो�दिद मण्डल, वित्रश्@ल�ब्ज�दिद आक� वित( ध्या4याविवश्4षं( मन्त्र( स्वया, दOप्तश्� च ध्या�नपरस्या या1विगुन( तद4क�चिक्तासम�व4श्श्�चिलन1 ज्ञा�विननश्� च सम्बुन्ध( इत्या� एत4 स,विनध�नहा4तव1 याथ1त्तरम� उक्ता�( // A ��T स�_१६.४

सम�दिदतत्व4 त� क� कथ� स्या�त� इवित परम4श्वर4णु उक्ताम� // A ��T स�_१६.५

तत1 द4व, प@जह्नियात्व� तद�क� किंतS क� श्�दिदमया�म� अग्रा4 स्था�पह्नियात्व� गु�व�+स�दिदतज्ञा�न1पद4श्oम4णु त�, पश्या4त� स च म@ल�ध�र�द� उद4त्या प्रस�तस�विवतत�नन्तन�ड्यध्वदण्ड, व�याQणु�oम्या न�स�गुगुनपरिरगुत, विवभिक्षपन� व्या�प्त�म� ई�4 // A ��T स�_१६.६

या�वद� ध@म�भि�र�मप्रचिचततरचिश्ख�ज�लक4 न�ध्वचo, स,छा�द्य����ज�व�नयानम� इवित महा�ञ्� ज�लन�म� प्रया1गु( // A ��T स�_१६.७

एत4न�च्छ�दन�या, व्रजवित परवश्, स,म�ख�नत्वम� आदJ पश्च�द� आन�यात4 च4त� सकलम� अथ तत1 ऽप्या� अध्वमध्या�द� याथ4�म� // A ��T स�_१६.८

आक� ��व� उIतJ व� म�तजनविवषंया4 कषं+णु�या4 ऽथ ज�व4 या1गु( श्र�श्,��न�थ�गुमपरिरगुह्निमत1 ज�लन�म� मया1क्ता( // A ��T स�_१६.९

Page 110: Tantra Sara

बुविहार� अविप इत्थं, कथ, न �ववित आकषं+णु�दJ विवन�भ्या�स�त� इवित च4त� र�गुG4षं�दिदया1गुवश्4न तत्प्रव�त्तJ ऐश्वया�+व4श्�या1गु�त� // A ��T स�_१६.१०

तत1 विनयावितविनयान्तिन्त्रतत्व�त� अभ्या�स�द्यप4क्ष� स्या�द� एव // A ��T स�_१६.११

इहा त� अन�ग्राहा�त्मकपरम4श्वरत�व4श्�त� तथ���व( // A ��T स�_१६.१२

परम4श्वर एव विहा गु�रुश्र�र�ह्निधष्ठ�नG�र4णु अन�ग्रा�ह्य्�न� अन�गु�ह्णी�वित // A ��T स�_१६.१३

स च अचिचन्त्यामविहाम� इवित उक्ताप्र�याम� // A ��T स�_१६.१४

एव, ज�लप्रया1गु�क� �1 ज�व1 द��u ज�त�फल�दिद व� श्र�र, सम�विव�1 �ववित न च स्पन्दत4 मन(प्रणु�दिदस�मग्र्या��व�त� तदन�ध्या�नबुल�त� त� स्पन्दत4 ऽविप त�दृश्4 ऽविप तस्तिस्मन� प@व+वत� प्र1क्षणु�दिदस,स्क�र( प@णु�+हुवितया1जविनक�न्त( // A ��T स�_१६.१५

अत्र पर, प@णु�+हुत्या� तस्या द���+द्य�क�रस्या परत4जचिस लया( कत+व्या( // A ��T स�_१६.१६

एवम� उIÚत1 ऽसJ प@णु�+हुत्या2व अपव�ज्यात4 यादिद स्वन+रकप्र4तवितया+क्ष� त्सिस्थात( // A ��T स�_१६.१७

मन�ष्यास� त� तद2व ज्ञा�न, या1गु, दOक्ष�, विवव4क, व� ल�त4 // A ��T स�_१६.१८

अह्निधक�रिरश्र�रत्व�त� इवित म�त1Iरणुम� // A ��T स�_१६.१९

ज�वत1 ऽविप पर1क्षस्या उत्पन्न4 श्चिक्ताप�त4 ऽयाम� एव oम( द���+क� वितकल्पनज�व�क� ह्नि�वज+म� // A ��T स�_१६.२०

ध्या�नम�त्र1पस्था�विपतस्या2व अस्या स,स्क�र( // A ��T स�_१६.२१

दOक्ष� च �1गु�1क्ष1�याद�ह्नियान� // A ��T स�_१६.२२

स्वव�सन�बुल�यास्त्व�त� �1गुव�सन�विवच्छ4दस्या च अस,��व्याम�नत्व�त� बुहुभि�( दOक्ष�या�म� ऊध्व+श्�सनस,स्क�र1 बुलव�न� अन्यास� त� तत्स,स्क�र�या स्या�त� // A ��T स�_१६.२३

पर1षंस्या�विप दOभिक्षतस्या तथ2व ज्ञा�न�द्य�विव��+व( इवित // A ��T स�_१६.२४

T अन्त्रस�र, S अप्तदश्म� आह्नि�कम�

Page 111: Tantra Sara

व2ष्णुव�दिददभिक्षणुतन्त्र�न्त4षं� श्�सन4षं� या4 त्सिस्थात�( तद्गुÚहा�तव्रत� व� या4 च उत्तमश्�सनस्था� अविप अनह्निधक� त�धरश्�सनगु�रूपस4विवन( त4 याद� श्चिक्ताप�त4न प�रम4श्वर4णु उन्म�ख�विoयान्त4 तद� त4षं�म� अया, विवह्निध( तत्र एन, क� त1पव�सम� अन्यादिदन4 स�ध�रणुमन्त्रप@द्धिजतस्या तदOया�, च4��, श्र�विवतस्या �गुवत1 ऽग्रा4 प्रव4श्या4त� तत्र�स्या व्रत, गु�हा�त्व� अम्भुचिस भिक्षप4त� तत1 ऽसJ स्न�या�त� तत( प्र1क्ष्या चरुदन्तक�ष्ठ�भ्या�, स,स्क� त्या बुIन4त्र, प्रव4श्या स�ध�रणु4न मन्त्र4णु परम4श्वरप@ज�, क�रया4त� // A ��T स�_१७.१

तत( स�ध�रणुमन्त्र4णु चिश्व�क� त4 अग्नJ व्रतश्�द्धिंIS क� या�+त� तन्मन्त्रसम्प�टी, न�म क� त्व� प्र�याभिश्चत्त, श्1धया�ह्निम इवित स्व�हा�न्त, श्त, ज�हुया�त� // A ��T स�_१७.२

तत1 ऽविप प@णु�+हुवित( वJषंडन्त4न // A ��T स�_१७.३

तत1 व्रत4श्वरम� आहूया प@जह्नियात्व� तस्या चिश्व�ज्ञाया� अकिंकSचिचत्कर( त्वम� अस्या �व इवित श्र�वणु�, क� त्व� त, तप+ह्नियात्व� विवस�ज्या अग्निंग्नS विवस�ज4त� इवित चिलङ्ग1I�र( // A ��T स�_१७.४

तत1 ऽस्या अह्निधव�स�दिद प्र�ग्वत� // A ��T स�_१७.५

दOक्ष� याथ4च्छम� // A ��T स�_१७.६

T अन्त्रस�र, A ��दश्म� आह्नि�कम�

स्वभ्यास्तज्ञा�विनन, स�धकत्व4 गु�रुत्व4 व� अभि�विषंञ्च4त� यात( सव+लक्षणुहा�न1 ऽविप ज्ञा�नव�न� एव स�धकत्व4 अन�ग्राहाकरणु4 च अह्निधक� त( न अन्या( अभि�विषंक्ता1 ऽविप // A ��T स�_१८.१

स्व�ह्निधक�रसमप+णु4 गु�रु( दOक्ष�दिद अक� व+न� अविप न प्रत्याव2वित प@वu त� प्रत्याव�या4न अह्निधक�रबुन्ध4न विवद्य4श्पदद�ह्नियान� बुन्ध एव अस्या दOक्ष�द्यकरणुम� स1 ऽभि�विषंक्ता1 मन्त्रद4वत�त�द�त्म्याचिसIया4 षं�ण्म�चिसक, प्रत्याहा, जपहा1मविवश्4षंप@ज�चरणु4न विवद्य�व्रत, क� या�+त� तदनन्तर, लब्धतन्मया���व1 दOक्ष�दJ अह्निधक� त( तत्र न अया1ग्या�न� दOक्ष4त न च या1ग्या, परिरहार4त� दOभिक्षतम� अविप ज्ञा�नद�न4 पर�क्ष4त छाद्मंगु�हा�तज्ञा�नम� अविप ज्ञा�त्व� उप4क्ष4त अत्र च अभि�षं4कविव�व4न द4वप@ज�दिदकम� // A ��T स�_१८.२

T अन्त्रस�र, E क1नकिंवSश्म� आह्नि�कम�

Page 112: Tantra Sara

अथ अधरश्�सनस्था�न�, गु�व+न्त�न�म� अविप मरणुसमनन्तर, म�त1I�र1दिदतश्चिक्ताप�तया1गु�द� एव अन्त्यास,स्क�र�ख्या�, दOक्ष�, क� या�+त� ऊध्व+श्�सनस्था�न�म� अविप ल�प्तसमया�न�म� अक� तप्र�याभिश्चत्त�न�म� इवित परम4श्वर�ज्ञा� // A ��T स�_१९.१

तत्र या1 म�त1I�र4 विवह्निध( उक्ता( स सव+ एव श्र�र4 कत+व्या( प@णु�+हुत्या� श्वश्र�रद�हा( म@ढ�न�, त� प्रत�वितरूढया4 सप्रत्याया�म� अन्त्या4धिं�S विoया�ज्ञा�नया1गुबुल�त� क� या�+त� तत्र श्वश्र�र4 स,हा�रoम4णु मन्त्र�न� न्यास्या ज�लoम4णु आक� ष्या र1धनव4धनघट्टान�दिद क� या�+त� प्र�णुस,च�रoम4णु हृदिद कण्ठो4 लल�टी4 च इत्या� एव, श्वश्र�र, कम्पत4 // A ��T स�_१९.२

तत( परमचिश्व4 या1जविनक�, क� त्व� तत� दहा4त� प@णु�+हुत्या� अन्त्या4ष्ट्या� श्�I�न�म� अन्या4षं�म� अविप व� श्र�IदOक्ष�, त्र्याहा, त�याQ दिदन4 म�चिस म�चिस स,वत्सर4 स,वत्सर4 क� या�+त� // A ��T स�_१९.३

तत्र हा1म�न्त, विवधिंधS क� त्व� न2व4द्यम� एकहास्त4 क� त्व� तदOया�, व�या+रूप�, श्क्तिंक्ताS �1ग्या�क�र�, पश्�गुत�1ग्याश्चिक्तात�द�त्म्याप्रवितपन्न�, ध्या�त्व� परम4श्वर4 �1क्तारिर अप+या4त� इत्या� एव, �1ग्या��व4 विनव�त्त4 पवितर� एव �ववित अन्त्या4ह्नि�म�त1Iरणुश्र�IदOक्ष�णु�म� अन्यातम4न�विप याद्यविप क� त�थ+त� तथ�विप बु���क्ष1( विoया��@यास्त्व, फल�@यास्त्व�या इवित सव+म� आचर4त� // A ��T स�_१९.४

म�म�क्ष1र� अविप तन्मया���वचिसIया4 अयाम� ज�वत( प्रत्याहाम� अन�ष्ठ�न�भ्या�सवत� // A ��T स�_१९.५

तत्त्वज्ञा�विननस� त� न क1 ऽप्या� अयाम� अन्त्या4ष्ट्या�दिदश्र�I�न्त1 विवह्निध( उपया1गु� तन्मरणु, तविGद्य�स,त�विनन�, पव+दिदन, स,विवद,श्प@रणु�त� त�वत( स,त�नस्या एकस,विवन्म�त्रपरम�थ+त्व�त� ज�वत1 ज्ञा�नल��स,त�नदिदवसवत� // A ��T स�_१९.६

सव+त्र च अत्र श्र�I�दिदविवधJ म@र्वितSया�गु( प्रध�नम� इवित श्र�चिसI�मतम� तविGह्निधश्� च वक्ष्यात4 न2ह्निमभित्तकप्रक�श्न4 // A ��T स�_१९.७

T अन्त्रस�र, V इ,श्म� आह्नि�कम�

तत्र या� दOक्ष� स,स्क�रचिसद्ध्य2 ज्ञा�नया1ग्या�न� प्रवित या� च तदश्क्ता�न� प्रवित म1क्षदOक्ष� सबु�ज� तस्या�, क� त�या�म� आज�व, श्4षंवत+न, गु�रु( उपदिदश्4त� // A ��T स�_२०.१

तत्र विनत्या, न2ह्निमभित्तक, क�म्याम� इवित वित्रविवध, श्4षंवत+नम� अन्त्या, च स�धकस्या2व तत� न इहा विनश्च4तव्याम� // A ��T स�_२०.२

Page 113: Tantra Sara

तत्र विनयात�व, विनत्या, तन्मया���व एव न2ह्निमभित्तक, तदुपया1विगु स,ध्या1प�सन, प्रत्याहाम� अन�ष्ठ�न, पव+दिदन, पविवत्रकम� इत्या�दिद // A ��T स�_२०.३

तद� अविप विनत्या, स्वक�लन2यात्या�त� इवित क4 चिचत� // A ��T स�_२०.४

न2ह्निमभित्तक, त� तच्छ�सनस्था�न�म� अविप अविनयातम� तद्यथ� गु�रुतGगु�+गुमन, तत्पव+दिदन, ज्ञा�नल��दिदनम� इत्या�दिदकम� इवित क4 चिचत� // A ��T स�_२०.५

तत्र विनयातप@ज� स,ध्या1प�स� गु�रुप@ज� पव+प@ज� पविवत्रकम� इवित अवश्या,��विव // A ��T स�_२०.६

न2ह्निमभित्तकम� ज्ञा�नल��( श्�स्त्रल��1 गु�रुतGगु+गु�हा�गुमन, तदOयाजन्मस,स्क�रप्र�याणुदिदन�विन लJविकक1त्सव( श्�स्त्रव्या�ख्या� आदिदमध्या�न्त� द4वत�दश्+न, म4लक, स्वप्न�ज्ञा� समयाविनष्क� वितल��( इत्या� एतत� न2ह्निमभित्तक, विवश्4षं�च+नक�रणुम� // A ��T स�_२०.७

तत्र क� तदOक्ष�कस्या चिश्ष्यास्या प्रध�न, मन्त्र, सव�या+क, स,विवभित्तस्फु� रणुस�रम� अचिलखिखत, वक्त्र�गुम4न2व अप+या4त� तत( तन्मया���वचिसद्ध्यथu स चिश्ष्या( स,ध्या�स� तन्मया���व�भ्या�स, क� या�+त� त¬[व�र4णु सव+क�ल, तथ�विवधस,स्क�रल��चिसद्ध्यथu प्रत्याहा, च परम4श्वर, च स्थात्सिण्डल4 व� चिलङ्ग4 व� अभ्याच+या4त� // A ��T स�_२०.८

तत्र हृद्य4 स्थात्सिण्डल4 विवमलमक� रवद� ध्या�त4 स्वम� एव रूप, या�ज्याद4वत�चo�भि�न्न, म@र्वितSविबुम्बिम्बुतम� इव दृ��व� हृद्यप�ष्पगुन्ध�सवतप+णुन2व4द्यध@पदOप1पहा�रस्त�वितगु�तव�द्यन�त्त�दिदन� प@जया4त� जप4त� स्त�व�त तन्मया���वम� अश्ङ्� विकत, लब्ध�म� // A ��T स�_२०.९

आदश्Q विहा स्वम�खम� अविवरतम� अवल1कयात( तत्स्वरूपविनभिश्चवित( अचिचर4णु2व �व4त� न च�त्र कभिश्चत� oम( प्रध�नम� ऋत4 तन्मया���व�त� // A ��T स�_२०.१०

परमन्त्रतन्मया���व�विव�स्या विनव�त्तपश्�व�सन�कलङ्� कस्या �चिक्तारस�न�व4धविवद्रुतसमस्तप�श्ज�लस्या यात� अह्निधवसवित हृदया, तद� एव परमम� उप�द4याम� इवित अस्मद्गु�रव( // A ��T स�_२०.११

अह्निधश्य्या प�रम�र्थिथSक( ��वप्रसर, प्रक�श्म� उल्लसवित या� // A ��T स�_२०.१२

परम�म�तदृक्त्व, तया�च+यान्त4 रहास्याविवद( // A ��T स�_२०.१३

क� त्व�ध�रधर�, चमत्क� वितरसप्र1क्ष�क्षणुक्ष�चिलत�म� आत्त2र� म�नसत( स्व��वक� स�म2( स्व�म1दस,द1विहाभि�( // A ��T स�_२०.१४

Page 114: Tantra Sara

आनन्द�म�तविन�+रस्वहृदया�नघ�+घ+प�त्रoम�त� त्व�, द4व्या� सहा द4हाद4वसदन4 द4व�च+या4 ऽहार्विनSश्म� // A ��T स�_२०.१५

इवित श्लो1कGया1क्ताम� अथ+म� अन्तर� ��वयान� द4वत�चo, ��वया4त� // A ��T स�_२०.१६

तत1 म���प्रदश्+न, जप( तह्निन्नव4दनम� // A ��T स�_२०.१७

बु1ध्या2क�त्म्या4न विवसज+नम� // A ��T स�_२०.१८

म�ख्या, न2व4द्य, स्वयाम� अश्नः�या�त� सवu व� जल4 भिक्षप4त� जलज� विहा प्र�भिणुन( प@व+दOभिक्षत�( चरु�1जनG�र4णु इवित आगुमविवद( // A ��T स�_२०.१९

म�ज�+रम@षंकश्व�दिद�क्षणु4 त� श्ङ्� क� जविनत� विनरया�या इवित ज्ञा�न� अविप ल1क�न�ग्राहा4च्छया� न त�दृक� क� या�+त� ल1क, व� परिरत्याज्या आस�त इवित स्थात्सिण्डलया�गु( // A ��T स�_२०.२०

अथ चिलङ्ग4 तत्र न रहास्यामन्त्र2( चिलङ्ग, प्रवितष्ठ�पया4त� विवश्4षं�त� व्याक्ताम� इवित प@व+प्रवितह्निष्ठत4षं� आव�हानविवसज+नoम4णु प@ज�, क� या�+त� आध�रतया� // A ��T स�_२०.२१

तत्र गु�रुद4हा, स्वद4हा, श्चिक्ताद4हा, रहास्याश्�स्त्रप�स्तक, व�रप�त्रम� अक्षस@त्र, प्र�हारणु, बु�णु�या, मJचिक्ताक, सJवणुu प�ष्पगुन्ध�व्या�दिदहृद्यवस्त�क� त, मक� र, व� चिलङ्गम� अच+या4त� // A ��T स�_२०.२२

तत्र च आध�रबुल�द� एव अह्निधक�ह्निधकमन्त्रचिसद्धिI( �ववित इवित प@वu प@वu प्रध�नम� आध�रगु�णु�न�विवध�ह्नियात्व�त� च मन्त्र�णु�, तत्र तत्र स�ध्या4 तत्तत्प्रध�नम� इवित श्�स्त्रगु�रव( // A ��T स�_२०.२३

सव+त्र परम4श्वर��4द�भि�म�न एव परम( स,स्क�र( // A ��T स�_२०.२४

अथ पव+विवह्निध( // A ��T स�_२०.२५

तत्र स�म�न्या, स�म�न्यास�म�न्या, स�म�न्याविवश्4षं1 विवश्4षंस�म�न्या, विवश्4षं1 विवश्4षंविवश्4षंश्� च इवित षं1ढ� पव+ // A ��T स�_२०.२६

प@रणु�त� विवध4( // A ��T स�_२०.२७

तत्र म�चिस म�चिस प्रथम, पञ्चम, दिदन, स�म�न्याम� चत�थ�+�मनवमचत�द+श्पञ्चदश्�विन Gया1र� अविप पक्षया1( स�म�न्यास�म�न्याम� अनया1र� उ�या1र� अविप र�श्या1( वक्ष्याम�णुतत्तभित्तर्थ्यया�चिचतग्राहानक्षत्रया1गु4 स�म�न्याविवश्4षं( म�गु+श्�षं+स्या प्रथमर�वित्र��गु( क� ष्णुनवम्या�म� पJषंस्या त� र�वित्रमध्या, क� ष्णुनवम्या�म� म�घस्या र�वित्रमध्या, श्�क्लपञ्चदश्या�म� फ�ल्गु�नस्या दिदनमध्या, श्�क्लG�दश्या�म� च2त्रस्या श्�क्लत्रया1दश्या�म� व2श्�खस्या क� ष्णु��म्या�म� ज्या2ष्ठस्या क� ष्णुनवम्या�म� आषं�ढस्या प्रथम4 दिदन4 श्र�वणुस्या दिदवसप@व+��गु( क� ष्णु2क�दश्या�म�

Page 115: Tantra Sara

���पदस्या दिदनमध्या, श्�क्लषंष्ट्या�म� आश्वया�जस्या श्�क्लनवम�दिदनम� क�र्णिःत्तSकस्या प्रथम1 र�वित्र��गु( श्�क्लनवम्या�म� इवित विवश्4षंपव+ // A ��T स�_२०.२८

चिचत्र�चन्�J मघ�ज�वJ वितष्याचन्�J प@व+फ�ल्गु�न�बु�धJ श्रवणुबु�धJ श्तभि�षंक्चन्�J दिदत्याJ र1विहाणु�श्�oJ विवश्�ख�बु�हास्पत� श्रवणुचन्�J इवित // A ��T स�_२०.२९

यादिद म�गु+श्�षं�+दिदoम4णु याथ�स,ख्या, �ववित आश्वया�ज, वज+ह्नियात्व� तद� विवश्4षंविवश्4षं( // A ��T स�_२०.३०

अन्याविवश्4षंश्� च4त� अन्यापव+भिणु तद� तत� अन�पव+ इत्या� आहु( // A ��T स�_२०.३१

�ग्राहाया1गु4 च न व4ल� प्रध�नम� // A ��T स�_२०.३२

वितथ4र� एव विवश्4षंल���त� अन�या�गुक�ल�न�व�भित्तस� त� पव+दिदन4 म�ख्या� अन�या�गुप्र�ध�न्या�त� पव+या�गु�न�म� अन�या�गु1 म@र्वितSया�गु( चoया�गु( इवित पया�+या�( // A ��T स�_२०.३३

तत्र गु�रु( तGग्या+( सस,त�न( तत्त्वविवत� कन्या� अन्त्या� व4श्या� अरुणु� तत्त्वव4दिदन� व� इवित चoया�गु4 म�ख्याप@ज्या�( विवश्4षं�त� स�मस्त्या4न // A ��T स�_२०.३४

तत्र मध्या4 गु�रु( तद�वरणुoम4णु गु�व�+दिदसमय्यान्त, व�र( श्चिक्ता( इवित oम4णु इत्या� एव, चoत्सिस्थात्या� व� पङ्� चिक्तात्सिस्थात्या� व� आस�त तत1 गुन्धध@पप�ष्प�दिदभि�( oम4णु प@जया4त� तत( प�त्र, सद�चिश्वरूप, ध्या�त्व� श्क्त्याम�तध्या�त4न आसव4न प@रह्नियात्व� तत्र �1क्त्रÉ श्क्तिंक्ताS चिश्वतया� प@जह्नियात्व� तया2व द4वत�चoतप+णु, क� त्व� नरश्चिक्ताचिश्व�त्मकवित्रतयाम4लक, ध्या�त्व� आवरणु�वतरणुoम4णु म1क्ष�1गुप्र�ध�न्या, बुविहार� अन्तश्� च तप+णु, क� या�+त� प�न( प्रवितस,चरणुoम4णु एव, प@णुu भ्रमणु, चo, प�ष्णु�वित // A ��T स�_२०.३५

तत्र आध�र4 विवश्वमया, प�त्र, स्था�पह्नियात्व� द4वत�चo, तप+ह्नियात्व� स्व�त्म�न, वद्धिन्दत4न त4न तप+या4त� प�त्र���व4 ��, व4त्सिल्लतश्�चिक्ता( व� दक्षहास्त4न प�त्र�क�र, ��, G�भ्या�म� उपरिरगुतदभिक्षणु�भ्या�, विन(स,ध�क� त�भ्या�म� व4त्सिल्लतश्�चिक्ता( पतद्धिद्भा( विबुन्दुभि�( व4त�लगु�ह्य्क�( स,त�ष्यान्तिन्त ध�रया� �2रव( अत्र प्रव4श्1 न कस्याचिचत� द4या( प्रम�द�त� प्रविव�स्या विवच�र, न क� या�+त� क� त्व� प�नर� विGगु�णु, चoया�गु, क� या�+त� तत1 ऽवद,श्�न� �1जन�दOन� च अग्रा4 याथ4�, विवक�याQत गु�प्तगु�हा4 व� स,क4 त�भि�ध�नवजu द4वत�श्ब्द4न सव�+न� या1जया4त� इवित व�रस,करया�गु( // A ��T स�_२०.३६

तत1 ऽन्त4 दभिक्षणु�त�म्बु@लवस्त्र�दिदभि�( तप+या4त� इवित प्रध�नतम1 ऽया, म@र्वितSया�गु( // A ��T स�_२०.३७

अदृ�मण्डल1 ऽविप म@र्वितSया�गु4न पव+दिदन�विन प@जयान� वषं�+द� एव प�त्रक1क्ता, फलम� एवित विवन� स,ध्या�न�ष्ठ�न�दिदभि�( इवित व�I�न�, �1विगुन�, स्त्र�णु�, विवह्निधर� अयाम� श्चिक्ताप�त4 सवित उपद4�व्या1 गु�रुणु� // A ��T स�_२०.३८

Page 116: Tantra Sara

अथ पविवत्रकविवह्निध( // A ��T स�_२०.३९

स च श्र�रत्नम�ल�वित्रचिश्र1मतश्र�चिसI�मत�दJ विवह्निधप@व+क( प�रम4श्वर�ज्ञा�प@रकश्� च उक्ता, च2तत� श्र�तन्त्र�ल1क4 विवन� पविवत्रक4 णु सवu विनष्फलम� इवित // A ��T स�_२०.४०

तत्र आषं�ढश्�क्ल�त� क� लप@र्णिःणुSम�दिदन�न्त, क�याu पविवत्रकम� तत्र क�र्णिःत्तSकक� ष्णुपञ्चदश्� क� लचo, विनत्या�चo, प@रयावित इवित श्र�विनत्या�तन्त्रविवद( // A ��T स�_२०.४१

म�घश्�क्लपञ्चदश्� इवित श्र��2रवक� ल1र्मिःमSविवद( // A ��T स�_२०.४२

दभिक्षणु�यान�न्तपञ्चदश्� इवित श्र�तन्त्रसद्भा�वविवद( // A ��T स�_२०.४३

तत्र विव�व4न द4व, प@जह्नियात्व� आहुत्या� तप+ह्नियात्व� पविवत्रक, दद्य�त� सJवणु+म�क्ता�रत्नविवरचिचत�त� प्र��वित पटीस@त्रक�प�+सक� श्गु��+न्तम� अविप क� या�+त� // A ��T स�_२०.४४

तच� च तत्त्वस,ख्याग्राम्बिÒक, पदकल���वनवणु+मन्त्रस,ख्याग्राम्बिÒ च ज�न्वन्तम� एक, न�भ्यान्तम� अपर, कण्ठो�न्तम� अन्यात� चिश्रचिस अन्यात� इवित चत्व�रिर पविवत्रक�भिणु द4व�या गु�रव4 च समस्त�ध्वपरिरप@णु+तद्रूप��वन4न दद्य�त� श्4षं4भ्या एकम� इवित // A ��T स�_२०.४५

तत1 महा1त्सव( क�या+( च�त�म�+स्या, सप्तदिदन, वित्रदिदन, च इवित म�ख्या�न्व�पत्कल्प�( सवित विव�व4 म�चिस म�चिस पविवत्रकम� अथ व� चत�षं�+ म�स4षं� अथ व� सक� त� तदकरणु4 प्र�याभिश्चत्त, जप4त� ज्ञा�न� अविप सम्भुवविGत्त1 ऽविप अकरणु4 प्रत्याव2वित ल1�1पविहातज्ञा�न�करणु4 ज्ञा�नविनन्द�पत्त4( // A ��T स�_२०.४६

याद� प्र�प्या�विप विवज्ञा�न, दूविषंत, परम4श्श्�सन, तद� प्र�याभिश्चत्त� // A ��T स�_२०.४७

इवित वचन�त� // A ��T स�_२०.४८

इत्या� एषं पविवत्रकविवह्निध( // A ��T स�_२०.४९

ज्ञा�नल���दJ लJविकक1त्सव�न्त4 ऽविप सव+त्र स,विवदुल्ल�स�ह्निधक्या, द4वत�चoस,विनह्निध( विवश्4षंत1 �ववित इवित तथ�विवध�ह्निधक्यापया�+ल1चनया� तथ�विवधम� एव विवश्4षंम� अन�या�गु�दJ क� या�+त� // A ��T स�_२०.५०

अथ व्या�ख्या�विवह्निध( // A ��T स�_२०.५१

सव+श्�स्त्रसम्प@णुu गु�रु, व्या�ख्या�थ+म� अभ्याथ+या4त स1 ऽविप स्वचिश्ष्या�या परचिश्ष्या�या�विप व� सम�चिचतस,स्क�र1चिचत, श्�स्त्र, व्या�चक्ष�त अधरश्�सनस्था�या�विप करुणु�वश्�त� ईश्वर4च्छ�व2चिचत्र्या1द्भा�विवतश्चिक्ताप�तसम्भु�वन���विवतहृदया1 व्या�चक्ष�त मम�पद4श्वज+म� // A ��T स�_२०.५२

Page 117: Tantra Sara

तत्र विनम्न�सनत्सिस्थात4भ्या( तत्पर4भ्या1 विनयाह्निमतव�ङ्मुन(क�या4भ्या1 व्या�ख्या� विoयाम�णु� फलवत� �ववित प्रथम, गुन्ध�दिदचिलप्त�या�, ��विव उत्सिल्लख्या स,कल्प्या व� पद्मं�ध�र, चत�रश्र, पद्मंत्रया, पद्मंमध्या4 व�गु�श्É व�मदभिक्षणुया1( गुणुपवितगु�रू च प@जया4त� आध�रपद्मं4 व्या�ख्या4याकल्पद4वत�म� // A ��T स�_२०.५३

तत( स�म�न्या�घ+प�त्रया1गु4न चo, तप+या4त� तत1 व्या�चक्ष�त स@त्रव�क्यापटीलग्राÒम� प@व�+पर�विवरुI, क� व+न� तन्त्र�व�भित्तप्रसङ्गसम�च्चयाविवकल्प�दिदश्�स्त्रन्या�याJचिचत्या4न प@वu पक्ष, सम्याक� घटीह्नियात्व� सम्याक� च दूषंयान� स�ध्या, स�धयान� त�त्पया+व�त्तिंत्तS प्रदश्+यान� पटील�न्त, व्या�चक्ष�त न�ह्निधकम� तत्र�विप वस्त्वन्त4 वस्त्वन्त4 तप+णु, प@जनम� इवित या�वद� व्या�ख्या�सम�न्तिप्त( // A ��T स�_२०.५४

तत1 ऽविप प@जह्नियात्व� विवद्य�प�ठो, विवसज्या+ उपचिलप्या अगु�ध4 तत� क्ष4पया4त� // A ��T स�_२०.५५

इवित व्या�ख्या�विवह्निध( // A ��T स�_२०.५६

अथ समयाविनष्क� वित( // A ��T स�_२०.५७

याद्य� अविप तत्त्वज्ञा�नविनष्ठस्या प्र�याभिश्चत्त�दिद न किंकSचिचत� तथ�विप चया�+म�त्र�द� एव म1क्ष��विगुन( त�न� अन�ग्राहा�त�म� आच�रवत+नÉ दश्+या4त� // A ��T स�_२०.५८

अतत्त्वज्ञा�न� त� चया5क�यात्त�1गुम1क्ष( समया1ल्लङ्� घन4 क� त4 प्र�याभिश्चत्तम� अक� व+न� वषं+श्त, oव्या�द1 �वत�वित इवित प्र�याभिश्चत्तविवह्निध( वक्ताव्या( तत्र स्त्र�वध4 प्र�याभिश्चत्त, न�स्तिस्त अन्यात्र त� बुल�बुल, ज्ञा�त्व� अखण्ड�, �गुवतÉ म�चिलन�म� एकव�र�त� प्र��वित वित्रलक्ष�न्तम� आवत+या4त� या�वत� श्ङ्� क�विवच्या�वित( �ववित तदन्त4 विवश्4षंप@ज� तत्र�विप चoया�गु( स विहा सव+त्र श्4षं�@त( // A ��T स�_२०.५९

इवित समयाविनष्क� वितविवह्निध( // A ��T स�_२०.६०

अथ गु�रुप@ज�विवह्निध( // A ��T स�_२०.६१

सव+या�गु�न्त4षं� उपस,हृत4 या�गु4 अपर4द्य�( गु�रुप@ज�, क� या�+त� प@वu विहा स विवध्याङ्गतया� त1विषंत1 न त� प्र�ध�न्या4न इवित त�, प्र�ध�न्या4न अक� व+न� अह्निधक�रबुन्ध4न बुI1 �ववित // A ��T स�_२०.६२

इवित त�, सव+थ� चर4त� // A ��T स�_२०.६३

तत्र स्व�स्तिस्तक, मण्डल, क� त्व� तत्र सJवणुu प�ठो, दत्त्व� तत्र समस्तम� अध्व�न, प@जह्नियात्व� तत्प�ठो, त4न अह्निधष्ठ�प्या तस्म2 प@ज�, क� त्व� तप+णु, �1जन, दभिक्षणु�म� आत्म�नम� इवित विनव4द्य न2व4द्य1त्सिच्छ�, प्र�र्थ्यया+ वद्धिन्दत्व� स्वया, प्र�श्या चoप@ज�, क� या�+त� // A ��T स�_२०.६४

इत गु�रुप@ज�विवह्निध( // A ��T स�_२०.६५

Page 118: Tantra Sara

T अन्त्रस�र, E ककिंवSश्म� आह्नि�कम�

एव, समस्त, विनत्या, न2ह्निमभित्तक, कम+ विनरूविपतम� // A ��T स�_२१.१

अध�न� अस्या2व आगुमस्या प्र�म�ण्याम� उच्यात4 // A ��T स�_२१.२

तत्र स,विवन्म�त्रमया4 विवश्वस्तिस्मन� स,विवदिद च विवमश्�+म्बित्मक�या�, विवमश्+स्या च श्ब्दन�त्मकत�या�, चिसI�या�, सकलजगुह्निन्नष्ठवस्त�न( तद्गुतस्या च कम+फलसम्बुन्धव2चिचत्र्यास्या यात� विवमश्+न, तद� एव श्�स्त्रम� इवित परम4श्वरस्व��व�भि�न्न एव समस्त( श्�स्त्रस,द�� वस्त�त एकफलप्र�पक( एक�ह्निधक�या�+¬4श्4न2व तत्र त� परम4श्वरविनयावितश्चिक्तामविहाम्न2व ��गु4 ��गु4 रूदिढ( ल1क�न�म� इवित // A ��T स�_२१.३

क4 चिचत� म�या1चिचत�4दपर�मश्�+त्मविन व4द�गुम�दिदश्�स्त्र4 रूढ�( अन्या4 तथ�विवध एव म1क्ष�भि�म�न4न स�,ख्याव2ष्णुवश्�स्त्र�दJ पर4 त� विवविवक्ताचिश्वस्व��व�मश्+नस�र4 श्2वचिसI�न्त�दJ अन्या4 सव+मयापरम4श्वरत�मश्+नस�र4 मत,गु�दिदश्�स्त्र4 क4 चिचत� त� विवरलविवरल�( समस्त�वच्छ4दवन्ध्यास्व�तन्त्र्या�नन्दपरम�थ+स,विवन्मयापरम4श्वरस्वरूप�मश्+न�त्मविन श्र�वित्रकश्�स्त्रoम4 क4 चिचत� त� प@व+प@व+त्या�गुoम4णु लङ्� घन4न व� इत्या� एवम� एकफलचिसद्धिI( एकस्म�द� एव आगुम�त� // A ��T स�_२१.४

�4दव�द4 ऽविप समस्त�गुम�न�म� एक4 श्वरक�या+त्व4 ऽविप प्र�म�ण्या, त�वत� अवत्सिस्थातम� प्र�म�ण्याविनबुन्धनस्या एकद4श्स,व�दस्या अविवगु�तत�या� अविनद,त�प्रव�त्त4श्� च त�ल्यात्व�त� परस्परबु�ध1 विवषंया�4द�त� अकिंकSचिचत्कर( // A ��T स�_२१.५

ब्रह्माहाननतह्निन्नषं4धवत� स,स्क�र�4द( स,स्क�र�वितश्या( तद��व4 क्वचिचत� अनह्निधक� तत्वम� इवित सम�नम� आश्रम�4दवत� फल1त्कषं�+च� च उत्कषं+( तत्र2व उपविनषंद्भा�गुवत� भि�न्नकत�+कत्व4 ऽविप सव+सव+ज्ञाक� तत्वम� अत्र स,��व्यात4 तदुक्तातदवितरिरक्ताया�क्ता�थ+या1गु�त� विनत्यात्व4 ऽविप आगुम�न�, प्रचिसद्धिI( त�वत� अवश्या1पगुम्या� अन्वयाव्यावितर4क�ध्याक्ष�दOन�, तत्प्र�म�ण्यास्या तन्म@लत्व�त� सत्या, रजत, पश्या�ह्निम इवित विहा सJवर्णिःणुSक�दिदपरप्रचिसद्ध्य2व प्रचिसद्धिIर� एव आगुम( स� क�चिचत� दृ�फल� बु���भिक्षत1 ��ङ्� क्ता4 इवित बु�लस्या प्रचिसद्धिIत एव तत्र तत्र प्रव�भित्त( न�न्वयाव्यावितर4क�भ्या�, तद� तया1( अ��व�त� याJवन�वस्था�या�, तद्भा�व1 ऽविप अकिंकSचिचत्कर( प्रचिसद्धिंIS त� म@ल�क� त्या स1 ऽस्त� कस्म2चिचत� क�या�+या क�चिचत� अदृ�व2द4ह्य्प्रक� वितलयाप�रुषंक2 वल्याफलद� क�चिचत� चिश्वसम�नत्वफलद� क�चिचत� ऐक्यापया+वस�ह्नियान� स� च प्रत्या4कम� अन4कविवध� इत्या� एव, बुहुतरप्रचिसद्धिIप@णुQ जगुवित या1 या�दृश्1 �विवष्यान� स त�दृश्�म� एव प्रचिसद्धिंIS बुल�द� एव हृदयापया+वस�ह्नियान�म� अभि�मन्यात4 // A ��T स�_२१.६

Page 119: Tantra Sara

इवित रिरक्तास्या जन्त1( अवितरिरक्ता� व�च1या�चिक्ता( त�स�, क�,चन प्रचिसद्धिंIS प्रम�णु�क� व+त� अभ्या�पगुन्तव्याम� एव आगुमप्र�म�ण्याम� इवित स आगुम आश्रयाणु�या1 यात्र उत्क� �, फलम� इत्या� अलम� अन्या4न // A ��T स�_२१.७

स,विवत्प्रक�श्परम�थ+तया� याथ2व ��त्या� आम�श्त्या� अविप तथ4वित विवव4चयान्त( // A ��T स�_२१.८

सन्त( समस्तमयाचिचत्प्रवित��विवमश्+स�र, सम�श्रयात श्�स्त्रम� अन�त्तर�त्म // A ��T स�_२१.९

द्धिजस्स दढपचिसद्धिIघविडए ववहा�र4 स1इ अस्तिस्म णु�स,क1 // A ��T स�_२१.१०

तहा हा1विहा जहुभित्तणु पचिसद्धिIरूदिढए परमचिसव1 // A ��T स�_२१.११

विनजदृढप्रचिसद्धिIघदिटीत4 व्यावहा�र4 ल1क अस्तिस्त विन(श्ङ्� क( // A ��T स�_२१.१२

तद� �ववित जन1त्त�णु+प्रचिसद्धिIरूढ( परमचिश्व( // A ��T स�_२१.१३

T अन्त्रस�र, D व�किंवSश्म� आह्नि�कम�

अथ समस्त� इयाम� उप�स� सम�म्बिन्मषंत्त�दृश्दृढव�सन�रूढ�न� अह्निधक�रिरणु( प्रवित श्र�मत्कJचिलकप्रविoयाया� विनरूप्यात4 तत्र उक्ता, या1गुस,च�र�दJ आनन्द, ब्रह्मा त¬4हा4 वित्रधJष्ट्या�न्त्याव्यावत्सिस्थातम� // A ��T स�_२२.१

अब्रह्माच�रिरणुस� तस्या त्या�गु�द� आनन्दवर्जिजSत�( // A ��T स�_२२.२

आनन्दक� वित्रम�हा�रवजu चoस्या या�जक�( // A ��T स�_२२.३

Gया4 ऽविप नरक4 घ1र4 तस्म�द� एन�, त्सिस्थाकिंतS �ज4त� // A ��T स�_२२.४

तद� अनया� त्सिस्थात्या� क� लया�गु( स च षं1ढ� बु�ह्य्4 श्क्ताJ स्वद4हा4 या�मल4 प्र�णु4 स,विवदिद च इवित // A ��T स�_२२.५

तत्र च उत्तर उत्तर उत्क� �( प@व+( प@व+स� तद्रुच्याथ+म� // A ��T स�_२२.६

चिसद्धिIक�मस्या विGत�यात�या+पञ्चम�( सव+थ� विनव+त्या�+( षंष्ठस� त� म�म�क्ष1( म�ख्या( तस्या�विप विGत�या�द्य� न2ह्निमभित्तक4 याथ�सम्भुवम� अन�ष्ठ4या� एव विवह्निधप@रणु�थu च // A ��T स�_२२.७

तत्र बु�ह्य्, स्थात्सिण्डलम� आनन्दप@णुu व�रप�त्रम� अरुणु( पटी( प@व�क्ताम� अविप व� चिलङ्ग�दिद // A ��T स�_२२.८

Page 120: Tantra Sara

तत्र स्न�न�दिदकत+व्या�नप4क्षया2व प@णु�+नन्दविवश्र�न्त्या2व लब्धश्�द्धिI( प्रथम, प्र�णुस,विव¬4हा2क���व, ��वह्नियात्व� स,विवदश्� च परमचिश्वरूपत्व�त� सप्तकिंवSश्वितव�र, मन्त्रम� उच्च�या+ म@ध+वक्त्रहृद्गु�ह्य्म@र्वितSषं� अन�ल1मविवल1म�भ्या�, विवश्व�ध्वपरिरप@णु+त� परम4श्वर4 अपरत्व4 पर�परत्व4 परत्व4 ऽविप च // A ��T स�_२२.९

तथ�विहा म�या�प�,प्रक� वितगु�णुध�प्र��वित धर�न्त, सप्तकिंवSश्विततत्त्व�विन कल�दOन�, तत्र2व अन्त��+व�त� विवद्य�श्क्ता�व� अविप पर�परत्व4 ब्रह्मापञ्चकस्या सद्यस्त्व�ज�तत्व�व1द्भावत्व�दOन�, धम�+णु�, सप्तकिंवSश्वितरूपत्वम� एव उक्ता, श्र�मल्लक� ल4श्�दिदप�द2( // A ��T स�_२२.१०

परत्व4 ऽविप पञ्चश्चिक्ता( विहा परम4श्वर( प्रवितश्चिक्ता च पञ्चरूपत� एव, पञ्चकिंवSश्वित( श्क्ताया( त�श्� च अन्या1न्याम� अन�द्धिद्भान्नविव��गु� इत्या� एक� श्चिक्ता( स� च�न�द्धिद्भान्नविव��गु� इत्या� एव, सप्तकिंवSश्वितरूपया� व्या�प्त्या� स,विवदग्न4( चिश्ख�, बु�द्धिIप्र�णुरूप�, सक� दुच्च�रम�त्र4णु2व बुI�, क� या�+त� या4न परमचिश्व एव प्रवितबुI� तन्त्र�वितरिरक्ता, न किंकSचिचद� अभि�ध�ववित तथ�विवधबु�द्ध्यह्निधह्निष्ठतकरणुचo�न�व4ध4न प�र1वर्वितSन1 या�गु�व्यागु�हादिदगु�ध�र�दOन� अविप तन्मया��@त�न� क� या�+त� तत1 ऽघ+प�त्रम� अविप चिश्ख�बुन्धव्या�प्त्या2व प@रया4त� प@जया4च� च तविGप्र�ड�भि�( स्थात्सिण्डल�न्या� अविप त�स4न व�म�न�म�ङ्ग�ष्ठया1गु�त� द4हाचo4 षं� मन्त्रचo, प@जया4त� तप+या4त� च तत( प्र�णु�न्त( तत( स्थात्सिण्डल4 वित्रश्@ल�त्मक, श्चिक्तात्रया�न्तम� आसन, कल्पया4त� म�या�न्त, विहा स�णुQ औक�र4 च श्चिक्तात्रया�न्तम� आसन, कल्पया4त� म�या�न्त, विहा स�णुQ औक�र4 च श्चिक्तात्रया�न्त, तदुपरिर या�ज्या� विवमश्+रूप� श्चिक्ता( इत्या� एव, सक� द� उच्च�र4णु2व आध�र�ध4यान्या�स, क� त्व� तत्र2व आध4या�@त�या�म� अविप स,विवदिद विवश्व, पश्या4त� तद� अविप च स,विवन्मयाम� इत्या� एव, विवश्वस्या स,विवद� त4न च तस्या�( स,प�टीO��व1 �ववित स,विवद उदिदत, तत्र2व पया+वचिसत, यात1 विवश्व, व4द्य�च� च स,विवत� उद4वित तत्र2व च विवश्र�म्यावित इवित एत�वत्त्व, स,विवत्तत्त्व, स,प�टीO��वGया�त� लभ्यात4 // A ��T स�_२२.११

तद� उक्ताम� स�धिं�S त� स,प�टीOक� त्या इवित // A ��T स�_२२.१२

तत1 गुन्धध@प�सवक� स�म�दOन� आत्मप्रह्वीO��व�न्त�न� अप+ह्नियात्व� स्वविवश्र�न्त्या� जप्त्व� उपस,हृत्या जल4 विनभिक्षप4त� // A ��T स�_२२.१३

इवित बु�ह्य्या�गु( // A ��T स�_२२.१४

अथ श्क्ताJ तत्र अन्या1न्या, श्चिक्तात�ल�स�व�र�णु�म� उ�या4षं�म� उ�या�त्मकत्व4न प्र1ल्ल�सप्र�रम्भुस�ष्ट्यान्तचिश्वश्चिक्ताप्रबु1ध4 परस्पर, व्या�प�र�त� परम4श्विनयात्या� च श्�Iरूपतया� तत्र प्र�ध�न्याम� एत4न च विवचिश्�चoस्या�विप श्चिक्तात्व, व्या�ख्या�तम� तत्र चिश्ख�बुन्धव्या�प्त्या2व प@जन, श्चिक्तात्रया�न्तम� आसन, क1णुत्रया4 मध्या4 विवसगु+श्चिक्ता( इवित त� व्या�प्तJ विवश्4षं( // A ��T स�_२२.१५

एव, स्वद4हा4 तत्र2व चo4 तत1 ब्रह्मारन्ध्र�द्यन�चo4 षं� // A ��T स�_२२.१६

अथ या�मल4 श्क्ता4 र� लक्षणुम� एतत� तGद� अ�4दस� तत1 ऽनप4क्ष्या वया( /

Page 121: Tantra Sara

ज�त्या�दÝश्� च�सङ्ग�त� ल1क4 तरया�गुलज, विहा त�द�त्म्याम� // A ��T स�_२२.१७

क�या+हा4त�सहा1त्थंत्व�त� त्र2ध, स�क्ष�द� अथ�न्याथ� /

कÌ प्त�वत1 ह्निमथ1 ऽभ्याच्या+ तप्या�+नन्द�न्तिन्तकत्वत( // A ��T स�_२२.१८

चoम� अचQत� तदJचिचत्या�द� अन�चo, तथ�न�गुम� /

बुविहा( प�ष्प�दिदन�न्तश्� च गुन्ध��क्त्या�सव�दिदभि�( // A ��T स�_२२.१९

एवम� आनन्दस,द1विहाततच्च4�1च्छलत्सित्स्थावित( /

अन�चoगुणुश्� चoत�द�त्म्या�द� अभि�ल�यात4 // A ��T स�_२२.२०

विनजविनज�1गु��1गुप्रविवक�समयास्वरूपपरिरमश्Q /

oमश्1 ऽन�चoद4व्या( स,विवच्चo, विहा मध्याम, या�न्तिन्त // A ��T स�_२२.२१

अन�चoद4वत�त्मकमर�चिचगुणुप@रणु�ह्निधगुतव�या+म� /

तच्छचिक्तातGद�त्मकम� अन्या1न्यासम�न्म�ख, �ववित // A ��T स�_२२.२२

तद्य�गुलम@ध्व+ध�मप्रव4श्सस्पन्दज�तस,क्ष1�म� /

क्ष�भ्न�त्या� अन�चo�ण्या� अविप त�विन तद� तन्मया�विन न प�थक� त� // A ��T स�_२२.२३

इत्थं, या�मलम� एतद� गुचिलतभि�द�स,कथ, याद2व तद� /

oमत�रतम्याया1गु�त� स2व विहा स,विवविGसगु+स,घट्टा( // A ��T स�_२२.२४

तद�ध्रु�वध�म�न�त्तरम� उ�या�त्मकजगुद� उद�रम� आनन्दम� /

न1 श्�न्त, न�प्या� उदिदत, श्�न्त1दिदतस@वितक�रणु, पर, कJलम� // A ��T स�_२२.२५

अनवत्सिच्छन्नपद4प्स�स� त�, स,विवदम� आत्मस�त्क� या�+त� /

श्�न्त1दिदत�त्मकGयाम� अथ या�गुपद� उद4वित श्चिक्ताश्चिक्तामत1( // A ��T स�_२२.२६

स्व�त्म�न्या1न्या�व4श्�त� श्�न्त�न्यात्व4 Gया1र� Gया�त्मत्व�त� /

श्चिक्तास� त� तGद� उदिदत�, स�धिं�S प�ष्णु�वित न1 तG�न� // A ��T स�_२२.२७

Page 122: Tantra Sara

तस्या�, च�याu क� लम� अथ तया� न�षं� प्र1क्ताया1गुस,घट्टा�न� /

अथ स��4 विGतया4 ऽस्तिस्मन� श्�न्त1दिदतध�म्बिम्न या4 ऽन�स,दधत4 // A ��T स�_२२.२८

प्र�च्या�, विवसगु+सत्त�म� अनवत्सिच्छदिदत4 पद4 रूढ�( /

उदिदत, च ह्निमथ1 वक्त्र�न� म�ख्या�द� वक्त्र4 प्रगु�ह्य्त4 च बुविहा( // A ��T स�_२२.२९

त�प्त, द4व�चo, चिसद्धिIज्ञा�न�पवगु+द, �ववित /

श्�न्त�भ्या�स4 श्�न्त, चिश्वम� एवित याद� अत्र द4वत�चoम� // A ��T स�_२२.३०

श्@न्या, विनर�नन्दमया, विनव�+वितविनजध�मत1 ऽघu च /

रणुरणुकरस�न� विनजरस�रिरतबुविहा��+वचव+णुरस4न // A ��T स�_२२.३१

आन्तरप@णु+सम�च्छलदन�चo, या�वित चoम� अथ तद� अविप /

उच्छलवित प्र�ग्वद� इवित वित्रविवध1 ऽन्वथ� विवसगु� ऽयाम� // A ��T स�_२२.३२

एतद� विवसगु+ध�मविन परिरमश्+नतस� वित्रध2व मन�व�या+म� /

तत्तत्स,विवद्गु�Q मन्त्रस� तत्तत्फल, स@त4 // A ��T स�_२२.३३

क1णुत्रया�न्तर�भिश्रतविनत्या1दिदतमङ्गलच्छद4 कमल4 /

विनत्या�विवया�त, न�ल, षं1डश्दलकमलसन्म@लम� // A ��T स�_२२.३४

मध्यास्थान�लगु�म्बिÞतसर1जया�गुघट्टानoम�दग्नJ /

मध्यास्थाश्श्धरस�न्दरदिदनकरकरJघस,घट्टा�त� // A ��T स�_२२.३५

वित्रदल�रुणुव�या+कल�सङ्ग�न� मध्या4 ऽङ्� क� रस�ह्नि�( /

इवित श्श्धरव�सरपवितचिचत्रगु�षं,घट्टाम��या� ®दिटीवित // A ��T स�_२२.३६

स�ष्ट्या�दिदoमम� अन्त( क� वuस� त�याQ त्सिस्थाकिंतS ल�त4 /

एतत� ख4चरम���व4श्4 ऽन्या1न्या, स्वश्चिक्ताश्चिक्तामत1( // A ��T स�_२२.३७

प�न1प�1गुल�ल�हा�स�दिदषं� या1 �व4द� विवमश्+मया( /

Page 123: Tantra Sara

अव्याक्ताध्वविनर�वस्फु1टीश्र�वितन�दन�द�न्त2( // A ��T स�_२२.३८

अव्या�त्सिच्छन्न�न�हातपरम�थ5र� मन्त्रव�याu तत� /

गुमन�गुमविवश्र�न्तिन्तषं� कणुQ नयान4 विGलक्ष्यासम्पकQ // A ��T स�_२२.३९

तत्सम्म�लनया1गु4 द4हा�न्त�ख्या4 च या�मल4 चo4 /

क� चमध्याहृदयाद4श्�द� ओष्ठ�न्त4 कण्ठोगु, याद� अव्याक्ताम� // A ��T स�_२२.४०

तच� चoGयामध्यागुम� आकण्या+ क्ष1�विवगुमसमया4 यात� /

विनव�+न्तिन्त तत्र च2व, या1 ऽ�विवध1 न�द�2रव( परम( // A ��T स�_२२.४१

ज्या1वितर� ध्वविनश्� च यास्म�त� स� म�न्त्र� व्या�न्तिप्तर� उच्यात4 परम� /

कम+भिणु कम+भिणु विवदुषं( स्या�ज� ज�वत1 म�चिक्ता( // A ��T स�_२२.४२

तज्ज्ञा( श्�स्त्र4 म�क्ता( परक� लविवज्ञा�न��जन, गु�+( /

श्@न्या�श्@न्या�लया, क� या�+द� एकदण्ड4 ऽनल�विनलJ // A ��T स�_२२.४३

श्@ल, समरस�क� त्या रस4 रसम� इव त्सिस्थातम� /

त्याक्ता�श्ङ्� क1 विनर�च�र1 न�हाम� अस्म�वित ��वयान� // A ��T स�_२२.४४

द4हास्था� द4वत�( पश्यान� ह्ला�द1G4गु�दिद चिचIन4 /

कणु�+भिक्षम�खन�स�दिदचoस्था, द4वत�गुणुम� // A ��T स�_२२.४५

ग्राहा�त�र, सद� पश्यान� ख4चया�+ चिसध्यावित ध्रु�वम� // A ��T स�_२२.४७

श्वभ्र4 स�दूर4 ®दिटीवित स्वद4हा, स,प�तयान� व�सम� अस�हास4न /

आक� ञ्च्या हास्तविGतया, प्रपश्यान� म���म� इम�, व्या1मचरÉ �ज4त // A ��T स�_२२.४८

इत्या� एषं या�मलया�गु( // A ��T स�_२२.४९

उक्ताव्या�न्तिप्तक4 प्र�णु4 विवश्वमया4 प्र1क्तास,विवद्व्या�प्त्या� तप+णु�न्नगुन्धध@प�दिदसमप+णु4न उप1द्बालन, प्र�णुया�गु( // A ��T स�_२२.५०

Page 124: Tantra Sara

विवश्र�न्तिन्तरूदिढस� त� स,विवद्य�गु( प्र�गु� एव विनरूविपत( // A ��T स�_२२.५१

एवम� एत4भ्या1 या�गु4भ्या1 ऽन्यातम, क� त्व� यादिद तथ�विवधविनर्विवSचिचविकत्सत�पचिचवित्रतहृदया( चिश्ष्या1 �ववित तद� तस्म2 तद्य�गुदश्+नप@व+क, वितल�ज्या�हुवितप@व+कविनरप4क्षम� एव प@व�क्ताव्या�प्त्या� अन�स,ध�नoम4णु अवल1कनया� दOक्ष�, क� या�+त� पर1क्षदOक्ष�दिदक4 न2ह्निमभित्तक�न्त4 त� प@व+ एव विवह्निध( // A ��T स�_२२.५२

क4 वलम� एतद� या�गुप्रध�नतया� इवित // A ��T स�_२२.५३

गु�रुश्र�र4 सप्तम( क� लया�गु( सव�त्तम( स1 ऽविप प्र�गु� या�गुस�विहात्या4न सक� द� एव क� त( सवu प@रयावित इवित चिश्वम� // A ��T स�_२२.५४