350
1 www.aghori.it Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ तरालोकः थममानिकम ् विमलकलायाभिनिस टिमहा जननी िरिततन पचम खग तरचचजजनकः तद िययामलफ रितिािविसगजमयं दयमन तिाम तक लं मम सफ ितात ् ॥१॥ नौभम चरततिां देिीं पिां ििियोचगनीम ् मात मानरमेयांशश लाब जक तापदाम ् ॥२॥ नौभम देिीं शिीिां यतो िििते राि मेघघनयोमविय लेखाविलाभसनीम ् ॥३॥ दीतयोतछिाल टििेदबधयं ित् ताञानश लं सपविपोकतजनमम ् ॥४॥ िातयशतः मसंभसस मामता चेतवििोविज ि तः तदेि देिीयमतिातामन तिं मे रयिऱपम ् ॥५॥ तदेितावििििाविमहामिीचचचे ििातयतनजततिेक एि देिीस तो गणपततः िदद कातः सयसम छलयतामम संविदधधम ् ॥६॥ िगारणां बलािकीणज यो जालमातानवितानि कलोितं बायपे चकाि तामे मछदविि रसनः ॥७॥

Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

  • Upload
    vobao

  • View
    310

  • Download
    25

Embed Size (px)

Citation preview

Page 1: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

1

www.aghori.it

Tantraloka by Abhinavagupta

TANTRALOKA SANSCRITO

अथ शरी तनतरालोकः परथममाहनिकम

विमलकलाशरयाभिनिसषटिमहा जननी िरिततनशच पञचमखगपतरचचजजनकः । तदिययामलसफरितिािविसगजमय हदयमनततिामतकल मम ससफितात ॥१॥

नौभम चचतरततिा दिी पिा ििियोचगनीम । मातमानरमयाशशलामबजकतासपदाम ॥२॥

नौभम दिी शिीिसा नतयतो िििाकत । रािणमघघनवयोमविदयललखाविलाभसनीम ॥३॥

दीपतजयोततशछिापलटििदबनधतरय सफित । सताजञानशल सतपकषविपकषोतकतजनकषमम ॥४॥

सिातनयशषतः करमसभससकषा करमातमता चतत वििोविजिततः । तदि दिीतरयमनतिासतामनतति म रयतसिरपम ॥५॥

तददितावििििाविमहामिीचचचकरशििातयततनजषसततिक एि । दिीसतो गणपततः सफिददनदकाषनतः समयसमचछलयतानमम सविदषधधम ॥६॥

िागारणा गरषनबबलािकीणज यो जालमातानवितानिषतत ॥

कलोषमित बाहयप चकाि सतानम स मचछनदवििः रसननः ॥७॥

Page 2: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

2

www.aghori.it

तरयमबकाभिदहतसनततततामरपणीसनमौषतकरकिकाषनतविशषिाजः । पि जयषनत गििो गरशासतरभसनधकललोलकभलकलनामलकणजधािाः ॥८॥

जयतत गरिक एि शरीशरीकणठो िवि रचतः । तदपिमतत जिजगिान महशििो िततिाजशच ॥९॥

शरीसोमाननदबोधशरीमदतपलवितनःसताः । जयषनत सविदामोदसनदिाज ददरसवपजणः ॥१०॥

तदासिादििािशबदहता मततषटपदीम । गिोलजकषमणगपतसय नादसमोदहनी नमः ॥११॥

यः पणाजननदविशरानतसिजशासतराजपािगः । स शरीचखलको ददशयाददटि म गररततमः ॥१२॥

जयताजजगददधततकषमोऽसौ िगितया सह शिना एकः । यददीरितशासनाशभिम रकिोऽय गहनोऽवप शासतरमागजः ॥१३॥

सषनत पदधतयषशचतराः सरोतोिदष ियसा । अनततिषडधाजजकरम तिकावप नकषयत ॥१४॥

इतयह बहशः सतभः भशटयसबरहमचारिभिः । अचजतो िचय सपटिा पणाजाज रकरकरयाभममाम ॥१५॥

शरीिटटनाचिणाधजयगातता शरीिटटारिकातियगलादगरसनतततयाज । बोधानयपाशविषनततदपासनोतबोधोजजिलो भिनिगपत इद किोतत ॥१६॥

न तदसतीह यनन शरी-माभलनीविजयोतति । दिदिन तनददजटि सिशधदना भलङगतः ॥१७॥

दशाटिादशिसिटिभिनन यचछासन वििोः । ततसाि बतरकशासतर दह ततसाि माभलनीमतम ॥१८॥

अतोऽतरानतगजत सिज सरदायोषजितबजधः । अदटि रकिीकमो गरनााञया ियम ॥१९॥

अभिनिगपतसय कततः सय यसयोददता गरभििाखया । बतरनयनचिणसिोरहचचनतनलधधरभसवदधरितत ॥२०॥

शरीशमिनािासकिचिणतनपातरिापगतसकोचम । अभिनिगपतहदमबजमतदविचचनत महशपजनहतोः ॥२१॥

आददिाय

इह ताितसमसतष शासतरष परिगीयत । अञान ससतहतञाजन मोकषककािणम ॥२२॥

मलमञानभमचछषनत ससािाङकिकािणम । इतत रोत ता ि शरीमभलनीविजयोतति ॥२३॥

Page 3: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

3

www.aghori.it

विशषणन बवदधस ससािोततिकाभलक । सिािना तनिसयतदिाि मोकषमबरिीत ॥२४॥

अञानभमतत न ञानािािशचाततरसङगतः । स दह लोटिाददकऽपयषसत न च तसयाषसत ससततः ॥२५॥

अतो ञयसय तततिसय सामसतयनारातमकम । ञानमि तदञान भशिसतरष िावषतम ॥२६॥

चतनयमातमा ञान च बनध इतयतर सतरयोः । सशलषतियोगाशयामयमजः रदभशजतः ॥२७॥

चतनयभमतत िािानतः शधदः सिातनयमातरकम । अनाकषकषरविशष सदाह सतर पिातन ॥२८॥

दवितीयन त सतरण करकरया िा किण च िा । बरिता तसय चचनमातररपसय दितमचयत ॥२९॥

दितरा तदञान तचछतिादबनध उचयत । तत एि समचछदयभमतयािततयातनरवपतम ॥३०॥

सितनतरातमाततरितसत तचछो तचछो वप कशचन । न मोकषो नाम तननासय प ङनामावप गहयत ॥३१॥

यतत ञयसतततिसय पणजपणजरातमकम । तदततिोतति ञान ततततससािशाषनतदम ॥३२॥

िागादयकलषोऽसमयनतःशनयोऽह कतजतोषजितः । इत समासवयासाभया ञान मञचतत ताितः ॥३३॥

तसमानमतोऽपयिचछदादिचछदानतिषसतः । अमत एि मतसत सिाजिचछदिषजजतः ॥३४॥

यतत ञयसतततिसय ञान सिाजतमनोषजितम । अिचछदनज ततकतरापयञान सतयमषतदम ॥३५॥

ञानाञानसिरप यद त रतयकमपयदः । दविधा पौरषबौदधतिभिदोत भशिशासन ॥३६॥

ततर पसो यदञान मलाखय तजजमपयय । सिपणजचचषतकरयारपभशिताििणातमकम ॥३७॥

सकोचचदषकरयारप ततपशोिविकषलपतम । तदञान न बदयशोऽधयिसायादयिाितः ॥३८॥

अहभमतभमद िदमीतयिमधयिसातयनी । षटकञचकाबबलाणतरततबबमबनतो यदा ॥३९॥

धीजाजयत तदा तादगजञानमञानशषधदतम । बौदध तसय च ततपौसन पोषणीय च पोटिच ॥४०॥

कषीण त पशससकाि पसः रापतपिषसतः ।

Page 4: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

4

www.aghori.it

विकसिि तदविञान पौरष तनविजकलपकम ॥४१॥

विकसििाविकलपातमञानौचचतयन यािसा । तदबौदध यसय ततपौसन रागजितपोटय च पोटि च ॥४२॥

ततर दीकषाददना पौसनमञान धिभस यदयवप । तावप तचछिीिानत तजञान वयजयत सफिम ॥४३॥

बौदधञानन त यदा बौदधमञानजषमितम । विलीयत तदा जीिनमषतः कितल षसता ॥४४॥

दीकषावप बौदधविञानपिाज सतय विमोचचका । तन ततरावप बौदधसय ञानसयाषसत रधानता ॥४५॥

ञानाञानागत चतददविति सिायमिि रिौ । मतङगादौ कत शरीमतखिपालादददभशकः ॥४६॥

ताविधािसायातमबौदधविञानसमपद । शासतरमि रधान यजञयतततिरदशजकम ॥४७॥

दीकषया गभलत पयनतिञान पौरषातमतन । धीगतसयातनितततिादविकलपो वप दह सिित ॥४८॥

दहसभािपयजनतमातमिािो यतो चधतय । दहानतऽवप न मोकषः सयातपौरषाञानहातनतः ॥४९॥

बौदधाञानतनिततौ त विकलपोनमलनादरिम । तदि मोकष इतयत धातरा शरीमषननशािन ॥५०॥

विकलपयतचचतसत वपणडपाताषचछि बरजत । इतिसत तदितत शासतरसयातर रधानतः ॥५१

ञयसय दह पि ततति यः रकाशातमकः भशिः । नहयरकाशरपसय राकाशय िसततावप िा ॥५२॥

अिसततावप िािाना चमतकािकगोचिा । यतकडयसदशी नय धीििसतितददतयवप ॥५३॥

रकाशो नाम यशचाय सिजतरि रकाशत । अनपहनिनीयतिात करक तषसमनमानकलपनः ॥५४॥

रमाणानयवप िसतना जीवित यातन तनित । तषामवप पिो जीिः स एि पिमशििः ॥५५॥

सिाजपहनिहिाकधमाजपयि दह ितजत । ञानमातमाजभमतयतननतत मा रतत िासत ॥५६॥

अपहनतौ साधन िा िसतनामादयमीदशम । यतततर क रमाणानामपपततयपयोचगत ॥५७॥

[५८ missing] ॥

काभमक तत एिोत हतिादवििषजजतम ।

Page 5: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

5

www.aghori.it

तसय दिाततदिसय पिापकषा न विदयत ॥५९॥

पिसय तदपकषतिातसितनतरोऽयमतः षसतः । अनपकषसय िभशनो दशकालाकततकरमाः ॥६०॥

तनयता नतत स विितनजतयो विशिाकततः भशिः । विितिातसिजगो तनतयिािादादयनतिषजजतः ॥६१॥

विशिाकतततिाषचचदचचततदिचचयाििासकः । ततो सय बहरपतिमत दीकषोततिाददक ॥६२॥

ििन विगरहो जयोततः ख शधदो मनतर एि च । बबनदनादाददसभिननः षडविधः भशि उचयत ॥६३॥

यो यदातमकतातनटठसतभाि स रपदयत । वयोमाददशधदविञानातपिो मोकषो न सशयः ॥६४॥

विशिाकततति दिसय तदतचचोपलकषणम । अनिषचछननतारढाििचछदलयऽसय च ॥६५॥

उत च काभमक दिः सिाजकतततनजिाकततः । जलदपजणिततन सि वयापत चिाचिम ॥६६॥

न चासय विमतादयोऽय धमोऽनयोनय विभिदयत । एक एिासय धमोऽसौ सिाजकषपण ितजत ॥६७॥

तन सिातनयशतयि यत इतयाञजसो विचधः । बहशषततिमपयसय तचछतयिावियतता ॥६८॥

शषतशच नाम िािसय सि रप मातकषलपतम । तनादियः स एिावप शषतमतपरिकलपन ॥६९॥

मात लपत दह दिसय ततर ततर िपटयलम । को िदो िसततो िहनदजगजधपततियोरिि ॥७०॥

न िासौ पिमान न करकचचभासनादत । नहयषसत करकचचततचछषततदिभदो वप िासतिः ॥७१॥

सिशतयदरकजनक तादातमयादिसतनो दह यत । शषतसतदवप दवयि िानतयपयनयसिरवपणी ॥७२॥

भशिशचालपतविििसता सटिोऽििासत । सिसविनमातमकि सिातनयाभािनाददष ॥७३॥

तसमादयन मखनष िातयनशो वप ततता । शषतरितयष िसतिि शषततदितकरमः सफिः ॥७४॥

शरीमषतकिणशासतर च ततरशनोततिपिजकम । अनिािो विकलपो वप मानसो न मनः भशि ॥७५॥

अविञाय भशि दीकषा कभमतयतर चोततिम । कषधादयनििो नि विकलपो नदह मानसः ॥७६॥

Page 6: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

6

www.aghori.it

िसादयनधयकषति वप रपादि या तरम । विकलपो िषतत तदितत नादबबनदिाददना भशिम ॥७७॥

बहशषततिमसयोत भशिसय यदतो महान । कलातततिपिाणाजणपदाददिदविसतिः ॥७८॥

सषटिषसततततिोधानसहािानगरहादद च । तयजभमतयवप दिसय बहशषततिजषमितम ॥७९॥

जागरतसिपनसषपतानयतदतीतातन यानयवप । तानयपयमटय नासय सिातनयलहिीििः ॥८०॥

महामनतरशमनतरशमनतराः भशिपिोगमाः । अकलौ सकलशचतत भशिसयि विितयः ॥८१॥

तततिगरामसय सिजसय धमजः सयादनपायिान । आतमि दह सििािातमतयत शरीबतरभशिोमत ॥८२॥

हददस सिजदहस सििािस ससकषमकम । सामहय चि तततिाना गरामशधदन कीततजतम ॥८३॥

आतमि धमज इतयतः भशिामतपरिपलतः । रकाशािषसत ञान िािािािाददमधयतः ॥८४॥

सिसान ितजन ञय दरटिति विगताितत । विवितिसतकचतशदधविञानतनमजलः ॥८५॥

गरामधमजिषततरतसतसय सि रभसदधयतत । ऊधिज तयतिाधो विशतस िामसो मधयदशगः ॥८६॥

गततः सान सिपनजागरदनमषणतनमषण । धािन पलिन चि आयासः शषतिदनम ॥८७॥

बवदधिदासता िािाः सञाः कमाजणयनकशः । एष िामो वयापकोऽतर भशिः पिमकािणम ॥८८॥

कलमषकषीणमनसा समततमातरतनिोधनात । धयायत पिम धयय गमागमपद षसतम ॥८९॥

पि भशि त वरजतत िििाखय जपादवप । ततसिरप जपः रोतो िािािािपदचयतः ॥९०॥

तदतरावप तदीयन सिातनयणोपकषलपतः । दिासननाददको िदषशचतसिातनयवयपकषया ॥९१॥

एि सिातनयपणजतिादततदघजिकायजयम । कन नाम न रपण िासत पिमशििः ॥९२॥

तनिाििणमािातत िातयाबततनजातमकः । आितानाितो िातत बहधा िदसगमात ॥९३॥

इतत शषततरय ना सिातनयापिनामकम ।

Page 7: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

7

www.aghori.it

इचछाददभििभिखयाभिगजरभिः रकिीकतम ॥९४॥

दिो हयनिजशासतरोतः शधदः समपददशयत । महािििदिो य पततयजः पिमः भशिः ॥९५॥

विशि बबिततज पिणधािणयोगन तन च चशरयत । सविमशजतया िि रपतशच ससाििीरदहतकचच ॥९६॥

ससाििीततजतनतादरिातपिामशजतो वप हदद जातः । रकिीित ििियविमशजन शषतपाततो यन ॥९७॥

नकषतररिककालतततिसशोषकारिणो य च । कालगराससमाधानिभसकमनःस तष च रकिः ॥९८॥

सकोचचपशजनभिय यासा ििण सिकिणदिीनाम । अनतबजदहशचतविजधखचयाजददकगणसयावप ॥९९॥

तसय सिामी ससाििषततविघिनमहािीमः । ििि इतत गरभिरिमिनिथः ससततः शासतर ॥१००॥

हयोपादयकावििह सिाननदघनतयोचछलनम । करीडा सिोतकषणितजनचछा ता सितनतरतिम ॥१०१॥

वयिहिणमभिनन वप सिातमतन िदन सजलपः । तनखखलाििासनाचच दयोतनमसय सतततयजतः सकलम ॥१०२॥

ततरिणमातमलािातरितत समसत वप कतजवय । बोधातमकः समसतकरकरयामयो दषकरयागणशच गततः ॥१०३॥

इतत तनिजचनः भशितनशासतर गरभिः समतो दिः । शासनिोधनपालनपाचनयोगातस सिजमपकरत । तन पततः शरयोमय एि भशिो नाभशि करकमवप ततर ॥१०४॥

ईदगरप करकयदवप रदरोपनदराददष सफिदयन । तनािचछदनद पिममहतपदविशषणमपाततम ॥१०५॥

इतत यजञयसततति दशयजत तषचछिाञया । मया सिसवितसततकज पततशासतरबतरककरमात ॥१०६॥

तसय शतय एिताषसतसरो िाषनत पिाददकाः । सटिौ षसतौ लय तय तनता दिादशोददताः ॥१०७॥

तािानपणजसििािोऽसौ पिमः भशि उचयत । तनातरोपासकाः साकषातततरि परितनषटठताः ॥१०८॥

तासामवप च िदाशनयनाचधयाददयोजनम । ततसिातनयबलादि शासतरष परििावषतम ॥१०९॥

एकिीिो यामलोऽ बतरशषतशचतिातमकः । पञचमतत जः षडातमाय सपतको टिकिवषतः ॥११०॥

निातमा दशददछषतिकादशकलातमकः ।

Page 8: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

8

www.aghori.it

दिादशािमहाचकरनायको िििषसतितत ॥१११॥

एि याितसहसराि तनःसखयाि वप िा रिः । विशिचकर महशानो विशिशषतविजजमित ॥११२॥

तषामवप च चकराणा सििगाजनगमातमना । ऐयन चकरगो िदसततर ततर तनरवपतः ॥११३॥

चतटषडदविदजविगणनायोगाततरभशिस मत । षटचकरशििता नासयोता चचतरतनजाकतः ॥११४॥

नामातन चकरदिीना ततर कतयवििदतः । सौमयिौदराकततधयानयोगीनयनिजकलपनात ॥११५॥

एकसय सविननासय हयानतिी रततिा तनः । सौमय िानयषनमत सविदभमजचकरमपासयत ॥११६॥

असय सयातपषटिरितयषा सविददिी तोददतात । धयानातसजलपसभमशराद वयापािाचचावप बाहयतः ॥११७॥

सफिीिता सती िातत तसय तादफलरदा । पषटिः शटकसय सिसीिािो जलमतः भसतम ॥११८॥

अनगमय ततो धयान ततरधान रतनयत । य च सििाितो िणाज िसतनःटयषनदनो या ॥११९॥

दनतयौटयदनतयरायासत कषशचदिणथः कताः सह । त बीजिािमागतय सविद सफियषनत ताम ॥१२०॥

पषटि कर िसननमापयायय तिाभमतत । सजलपो वप विकलपातमा करक तामि न पियत ॥१२१॥

अमतयभमद कषीिभमद सवपजबजलािहम । तनासय बीज पटणीयाभमतयना पियषतकरयाम ॥१२२॥

तसमादविशिशििो बोधिििः समपासयत । अिचछदानिषचछदभया िोगमोकषाचजभिजजनः ॥१२३॥

यऽपयनयदितािता इतयतो गरिाददशत । य बोधादवयततरित दह करकचचदयाजयतया विदः ॥१२४॥

तऽवप िदय विविञचाना बोधािदन मनित । तनाविषचछननतामशजरपाहनतारातमनः ॥१२५॥

सिय रसय न विचधः सटटयातमासय च पिजगः । िदया दह दितासषटिः शतहतोः समषतता ॥१२६॥

अहरपा त सविषतततनजतया सिरनाषतमका । विचधतनजयोगसयशा च िािना चोदनाषतमका ॥१२७॥

तदकभसदधा इनदरादया विचधपिाज दह दिताः । अहबोधसत न ता त त सिदयरपताम ॥१२८॥

Page 9: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

9

www.aghori.it

उनमगजनामि पशयनतसत विदनतो वप नो विदः । तद त न विदमा त तततिनातशचलषनत त ॥१२९॥

चलन त वयिषचछननरपतापषततिि या । दिानदियजो यानतीतयादद तन नयरपयत ॥१३०॥

तनमजजय िदयता य त ततर सविनमयी षसततम । विदसत हयनिषचछनन तभता अवप याषनत माम ॥१३१॥

सिजतरातर हयहशधदो बोधमातरकिाचकः । स िोतरिशधदाभया याजययटटटतयोददतः ॥१३२॥

याजमानी सविदि याजया नानयतत चोददतम । न तिाकततः कतोऽपयनया दिता न दह सोचचता ॥१३३॥

विचधशच नोतः कोऽपयतर मनतरादद िषततधाम िा । सोऽयमातमानमाितय षसतो जडपद गतः ॥१३४॥

आितानाितातमा त दिाददसाििानतगः । जडाजडसयापयतसय दिरपयसयाषसत चचतरता ॥१३५॥

तसय सितनतरिािो दह करक करक यनन विचचनतयत । तद त बतरभशिःशासतर सबदध इतत िषतत यः । ञयिािो दह चचदधमजसतचछायाचछादयनन ताम ॥१३६॥

तनाजडसय िागसय पदगलाणिाददसकषञनः । अनाििणिागाश िचचय बहधा षसतम ॥१३७॥

सविदरप न िदो षसत िासतिो यदयवप रि । तापयाितततनहाजसताितमयातस लकषयत ॥१३८॥

तदविसतिण िकषयामः शषतपातवितनणजय । समापय पिता सौलयरसग चचजतयटयत ॥१३९॥

अतः कचचतरमाताि रतत रयत वििः । पणजमि तनज रप कचचदशाभशकाकरमात ॥१४०॥

विशििािकिािातमसिरपरन दह यत । अणना ततपि ञान तदनयदपि बह ॥१४१॥

तचच साकषादपायन तदपायाददनावप च । रमान विचचतराभििगीभिरिह भिदयत ॥१४२॥

ततरावप सिपिदिािदिारितिातसिजशोशशः । वयिधानावयिचधना ियानिदः रितजत ॥१४३॥

ञानसय चाभयपायो यो न तदञानमचयत । ञानमि त ततसकषम पि षतिचछातमक मतम ॥१४४॥

उपायोपयिािसत ञानसय सौलयविशरमः । एषि च करकरयाशषतबजनधमोकषककािणम ॥१४५॥

Page 10: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

10

www.aghori.it

ततरादय सिपिामश तनविजकलपकधामतन । यतसफितरकि साकषाततददचछाखय रकीततजतम ॥१४६॥

या विसफरितदशामनसषनध विनापयलम । िातत िािः सफिसतदितकषामवप भशिातमता ॥१४७॥

ियो ियो विकलपाशतनशचयकरमचचजनात । यतपिामशजमभयतत ञानोपाय त तदविदः ॥१४८॥

यतत ततकलपनालपतबदहिजताजसाधनम । करकरयोपाय तदामनात िदो नातरापिगजगः ॥१४९॥

यतो नानया करकरया नाम ञानमि दह ततता । रढयोगानतता रापतभमतत शरीगमशासन ॥१५०॥

योगो नानयः करकरया नानया तततिारढा दह या मततः । सिचचततिासनाशानतौ सा करकरयतयभिधीयत ॥१५१॥

सिचचतत िासनाः कमजमलमायारसतयः । तासा शाषनततनभमतत या मततः सवितसििाविका ॥१५२॥

सा दहािषमिबाहयसतततिबराताचधशातयनी । करकरया सि च योगः सयाततततिाना चचललयीकतौ ॥१५३॥

लोक वप करकल गचछामीतयिमनतः सफिि या । सा दह दशमकषाशचापयाविशनती गततकरकरया ॥१५४॥

तसमाषतकरयावप या नाम ञानमि दह सा ततः । ञानमि विमोकषाय यत चतददाहतम ॥१५५॥

मोकषो दह नाम निानयः सिरपरन दह सः । सिरप चातमनः सविननानयतततर त याः पनः ॥१५६॥

करकरयाददकाः शतयसताः सविदरपाचधका नदह । असविदरपतायोगादधभमजणशचातनरपणात ॥१५७॥

पिमशििशासतर दह न च काणाददषटिित । शतीना धमजरपाणामाशरयः को वप कथयत ॥१५८॥

ततशच दषकरयचछादया भिननाशचचछतयसता । एकः भशि इतीय िागजिसतशनयि जायत ॥१५९॥

तसमातसविततिमिततसिातनय यततदपयलम । विविचयमान बहिीष पयजिसयतत शषतष ॥१६०॥

यतशचातमरा मोकषसतननहाशङयमीदशम । नािशय कािणातकायज तजञानयवप न मचयत ॥१६१॥

यतो ञानन मोकषसय या हतफलतोददता । न सा मखया ततो नाय रसग इतत तनषशचतम ॥१६२॥

एि ञानसििािि करकरया सलतिमातमतन ।

Page 11: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

11

www.aghori.it

यतो िहतत तनासया चचतरता दशयता करकल ॥१६३॥

करकरयोपायऽभयपायाना गराहयबाहयवििददनाम । िदोपिदिविधयाषननःसखयतिमिानतिात ॥१६४॥

अनन चततरधिसत यतकचन शशङकरकि । उपायिदानमोकष वप िदः सयाददतत सियः ॥१६५॥

मलतचछषतविधिसततिोिचयततमधयतः । हतिद वप नो भिनना घिधिसाददिषततित ॥१६६॥

तदतषततरविधति दह शासतर शरीपिजनामतन । आदभश पिमभशतरा समािशवितनणजय ॥१६७॥

अकरकचचषचचनतकसयि गरणा रततबोधतः । उतपदयत य आिशः शामििो साविदीरितः ॥१६८॥

उचचाििदहत िसत चतसि विचचनतयन । य समािशमापनोतत शातः सोऽतराभिधीयत ॥१६९॥

उचचािकिणधयानिणजसानरकलपनः । यो िितस समािशः समयगाणि उचयत ॥१७०॥

अकरकचचषचचनतकसयतत विकलपानपयोचगता । तया च िदितत ञयसमापषतततनजरपयत ॥१७१॥

सा क िितीतयाह गरणाततगिीयसा । ञयाभिमखबोधन दराररढतिशाभलना ॥१७२॥

ततीया तभस वयाखया िा ियचधकिणयतः । आिशशचासितनतरसय सितदरपतनमजजनात ॥१७३॥

पितदरपता शमिोिादयाचछतयवििाचगनः । तनायमतर िायाो विञय रोषनमषतसियम ॥१७४॥

विनावप तनशचयन दराक मातदपजणबबषमबतम । मातािमधिीकिजत सिा विितत रदशजयत ॥१७५॥

आसत हदयनमजलयाततशय ताितमयतः । ञय दविधा च चचनमातर जड चादय च कषलपतम ॥१७६॥

इतितत ता सतय तदवििागोऽयमीदशः । जडन यः समािशः सरततचछनदकाकततः ॥१७७॥

चतनयन समािशसतादातमय नापि करकल । तनाविकलपा सविषततिाजिनादयनपकषकषणी ॥१७८॥

भशितादातमयमापनना समािशोऽतर शाििः । ततरसादातपनः पशचाभाविनो तर वितनशचयाः ॥१७९॥

सनत तादातमयमापनना न त तषामपायता । विकलपापकषया मानमविकलपभमतत बरिन ॥१८०॥

Page 12: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

12

www.aghori.it

रतयत एि भसदध दह विकलपनानगमयत । गहीतभमतत ससपटिा तनशचयसय यतः रा ॥१८१॥

गहणामीतयविकलपयबलातत रततपदयत । अविकलपातमसविततौ या सफितति िसतनः ॥१८२॥

सा भसवदधनज विकलपातत िसतिपकषावििषजजतात । किल सविदः सोऽय नमजलयतिविशरमः ॥१८३॥

यदविकलपानपकषतिसापकषति तनजातमतन । तनशी वप मखणञानी विदयतकालरदभशजतान ॥१८४॥

तासताषनिशषाषशचनत ितनाना ियसामवप । नमजलय सविदशचद पिाजभयासिशादो ॥१८५॥

अतनयनतरशििचछात इतयतचचचजतयटयत । पञचाशदविधता चासय समािशसय िखणजता ॥१८६॥

तततिषटबतरशकततससफििदाभिसषनधतः । एतततततिानति यतपविदयाशतयातमक तरयम ॥१८७॥

अमिोचधकाटठाजिलनसखयिदयजतः करमात । पविदयाशषतसञ यतततसिजवयापक यतः ॥१८८॥

अवयापकभयसतनद िदन गखणत करकल । अशवदधशदधयमानतिशवदधतसत भमो वप तत ॥१८९॥

ितानयधयकषभसदधातन कायजहतिनमयतः । तततििगाजतप गजितसमाखयानयत एि दह ॥१९०॥

सिजरतीततसभािगोचि ितमि दह । विदशचतटिय चातर सािकाश तदाषसततम ॥१९१॥

रदरशषतसमािशः पञचधा नन चचयजत । कोऽिकाशो िितततर िौतािशाददिणजन ॥१९२॥

रसगादतददततचतसमाचधः सििननयम । नासमाक मानसािजी लोको भिननरचचयजतः ॥१९३॥

उचयत दितशासतरष पिमशादवििददता । ितादीना या सातर न ता दियिषजजत ॥१९४॥

यािानषटबतरशकः सोऽय यदनयदवप करकचन । एतािती महादिी रदरशषतिनगजला ॥१९५॥

तत एि दवितीय षसमननचधकाि नयरपयत । धिादविजशिरपति पाञचदशयाददिदतः ॥१९६॥

तसमादया पिसऽ गणादयशाभशकामखात । तनिशिािसबोधसतिातरावप बधयताम ॥१९७॥

अत एिाविकलपतिरौवयरािििििः ।

Page 13: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

13

www.aghori.it

अनयिाज शषतरपतिादधमथः सिसमिातयभिः ॥१९८॥

सिजशोऽपय िाशन त विि पिमशििम । उपासत विकलपौघससकािादय शरतोषततात ॥१९९॥

त ततततसिविकलपानतःसफिततदधमजपाििात । धभमजण पणजधमौघमिदनाचधशित ॥२००॥

ऊचचिानत एि शरीविदयाचधपततिादिात । तितसिरपमविकलपमकषजा कलपन न विषयीकिोतत चत । अनतरषललखखतचचतरसविदो नो िियिनितयः सफिाः ॥२०१॥

तद त शरीमतङगादौ सिशषतकरकिणातमकम । अ पतयिचधटठानभमतयादयत विशषणः ॥२०२॥

तसया ददवि सदीपतातमा तनटकमपो चलमततजमान । काटठा सि पिा सकषमा सिजददकामताषतमका ॥२०३॥

रधिसताििणा शानता िसतमातराततलालसा । आदयनतोपिता साधिी मततजतिनोपचयजत ॥२०४॥

तोपचािसयातरतषननभमत सरयोजनम । तनमखा सफिता धभमजणयाश तनमयताषसततः ॥२०५॥

त एि धमाजः शतयाखयासतसतरचचतरपकः । आकािः पयजपासयनत तनमयीिािभसदधय ॥२०६॥

ततर काचचतपनः शषतिननता िा भमताशच िा । आकषकषपदधितासततिनयायाददिाषनतकतितः ॥२०७॥

तन पणजसििािति रकाशति चचदातमता । िििति विशिशतीिाकषकषपदवयापकतितः ॥२०८॥

सदाभशिादयसतधिजवयापतयिािादधोजषः । शतीः समाकषकषपयसतदपासाषनतकदितः ॥२०९॥

इत िाि च शाताखयो िकषलपकपकरमः । इह ततो यतसतसमात रततयोगजयविकलपकम ॥२१०॥

अविकलपपारढो यन यन पा विशत । धिासदाभशिानतन तन तन भशिीिित ॥२११॥

तनमजल हदय रागरयसफिभमयशिाभसतन । रकाश तनमखनि सवितपिभशिातमता ॥२१२॥

एि पिचछाशतयशसदपायभमम विदः । शामििाखय समािश समतयनततनिाभसनः ॥२१३॥

शातोऽ िणयत चतोधी-मनोहकतत सफिम । सविकलपतया मायामयभमचछादद िसततः ॥२१४॥

अभिमानन सकलपाधयिसायकरमण यः ।

Page 14: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

14

www.aghori.it

शातः स मायोपायो वप तदनत तनविजकलपकः ॥२१५॥

पशोिथ याविकलपा िदजशा सा शामििी पिम । अपणाज मातदौिातमयाततदपाय विकसििा ॥२१६॥

एि िकषलपकी िभमः शात कतजतििदन । यसया सफि पि तिसया सकोचः पिजनीतततः ॥२१७॥

ता सकोचसिािविलायनपिसय त । सा यटिानतिािासकारिणी शषतरजजिला ॥२१८॥

नन िकषलपकी करक धीिाणि नाषसत ततर सा । अनयोपायातर तचचाििदहतति नयरपयत ॥२१९॥

उचचािशधदनातरोता बहिनतन तदादयः । शतयपाय न सनतयत िदािदौ दह शषतता ॥२२०॥

अणनाजम सफिो िदसतदपाय इहाणिः । विकलपतनशचयातमि पयजनत तनविजकलपकः ॥२२१॥

नन धी-मानसाहकतपमासो वयापनयः भशिम । नाधोिततजतया तन कचत कमीदशम ॥२२२॥

उचयत िसततोऽसमाक भशि एि ताविधः । सिरपगोपन कतिा सिरकाशः पनसता ॥२२३॥

दितशासतर मतङगादौ चापयततसतनरवपतम । अधोवयापतः भशिसयि स रकाशो वयिषसतः ॥२२४॥

यन बवदधमनोिमािवप िातत पि पदम ॥२२५॥

दिािपयतौ समािशौ तनविजकलपाणजि रतत । रयात एि तदरदढ विना नि दह करकचन ॥२२६॥

सविषततफलभिचचातर न रकलपयतयतो बरिीत । कलपनायाशच मखयतिमतरि करकल सचचतम ॥२२७॥

विकलपापकषया यो वप रामाणय राह तनमत । तदविकलपकरमोपातततनविजकलपरमाणता ॥२२८॥

ितनतततिमविदिानराङतनशचयोपायचचजनात । अनपायाविकलपापतौ ितनञ इतत िणयत ॥२२९॥

अिदोपायमतरोत शामिि शातमचयत । िदािदातमकोपाय िदोपाय तदाणिम ॥२३०॥

अनत ञानऽतर सोपाय समसतः कमजविसतिः । रसफिनि रपण िािी सोऽनतिजविटयतत ॥२३१॥

करकरया दह नाम विञानाननानयदिसत करमातमताम । उपायिशतः रापत तषतकरयतत पिोददतम ॥२३२॥

समयगजञान च मतयककािण सिपिषसतम ।

Page 15: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

15

www.aghori.it

यतो दह कलपनामातर सिपिाददविितयः ॥२३३॥

तलय कालपतनकति च यदयसफिणातमकः । गरः स तािदकातमा भसदधो मतशच िणयत ॥२३४॥

यािानसय दह सतानो गरसताितस कीततजतः । समयगजञानमयशचतत सिातमना मचयत ततः ॥२३५॥

तत एि सिसतान ञानी ताियतीतयदः । यतयागमाभया सभसदध तािानको यतो मतनः ॥२३६॥

तनातर य चोदयषनत नन ञानादविमतता । दीकषाददका करकरया चय सा क मतय िित ॥२३७॥

ञानातमा सतत चजञान यतरस त विमोचयत । अनयसय मोचन िावप ििषतक नासमञजसम । इतत त मलतः कषकषपता यततितरानयः समचजतम ॥२३८॥

मलो नाम करकल दरवय चकषःसपिलाददित । तदविहनतरी करकरया दीकषा तिञजनाददककमजित ॥२३९॥

ततपिसताषननषतसयामो यतयागमविगदहजतम । मलमायाकमजणा च दशजतयटयामह षसततम ॥२४०॥

एि शषततरयोपाय यजञान ततर पषशचमम । मल तदतति मधयमततिोततिमाददमम ॥२४१॥

ततोऽवप पिम ञानमपायाददवििषजजतम । आननदशषतविशरानतमनततिभमहोचयत ॥२४२॥

ततसिरकाश विञान विदयाविदयशििाददभिः । अवप दलजिसभाि शरीभसदधातनतर उचयत ॥२४३॥

माभलनया सचचत चततपिलऽटिादश सफिम । न चतदरसननन शकिणतत िायतः ॥२४४॥

इतयननि पाठन माभलनीविजयोतति । इतत ञानचतटक यषतसवदधमषतमहोदयम । तनमया तनयत तनतरालोकनामनयतर शासन ॥२४५॥

ततरह यदयदनतिाज बदहिाज परिमशयत । अनदघादितरप ततपिजमि रकाशत ॥२४६॥

तानदघादिताकािा तनिाजचयनातमना रा । सशयः कतरचचदरप तनषशचत सतत नानया ॥२४७॥

एतषतकभमतत मखय षसमननतदशः सतनषशचतः । सशयो षसततिनासतयाददधमाजनदघादितातमकः ॥२४८॥

करकभमतयतसय शधदसय नाचधको जः रकाशत । करक तिननमददरताकाि िसतििाभिदधातययम ॥२४९॥

Page 16: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

16

www.aghori.it

साणिाज परषो ितत न मखयो सतयष सशयः । ियःसधमजजातष तनशचयोतपाद एि दह ॥२५०॥

आमशजनीयदिरपयानदघािनिशातपनः । सशयः स करकभमतयश विकलपसतिनया सफिः ॥२५१॥

तनानदघादितातमतििािरनमि यत । रम स इहोददशः रशनः सशय एि च ॥२५२॥

तानदघादिताकाििािरसिितमजना । रसिनती सिसविषततः रटरी भशटयातमता गता ॥२५३॥

तानतिपिामशजतनशचयातमततिोदहतः । रसिाननतिोभतसहािोदयिागवप ॥२५४॥

याितयि ििदबाहयरसि रसफिातमतन । अननमीभलतरपा सा रटरी ताितत िणयत ॥२५५॥

सियमि विबोधशच ता रशनोततिातमकः । गरभशटयपदऽपयष दहिदो हयताषततिकः ॥२५६॥

बोधो दह बोधरपतिादनतनाजनाकतीः षसताः । बदहिािासयतयि दरासामानयविशषतः ॥२५७॥

सरकषयमाणविशषाशाकाकषायोगजयसय कसयचचत । धमजसय सषटिः सामानयसषटिः सा सशयाषतमका ॥२५८॥

सरकषयमाणो विशषाशो यदा तपिमततदा । तनणजयो मातरचचतो नानया कलपकोदिभिः ॥२५९॥

तसया िसतनः सिातमिीयाजकरमणपाििात । उनमदरण तयाकतया लकषणोततितनणजयाः ॥२६०॥

तनणीततािदधमाशपटठपातततया पनः । ियो ियः समददशलकषणातमपिीकषणम ॥२६१॥

दटिानमानौपमयापतिचनाददष सिजतः । उददशलकषणािकषाबतरतय राखणना सफित ॥२६२॥

तनविजकषलपतमददशो विकलपो लकषण पनः । पिीकषण ताधयकष विकलपाना पिमपिा ॥२६३॥

नगो यभमतत चोददशो धभमतिादषगजनमातनतत । लकषय वयापतयाददविञानजाल तितर पिीकषणम ॥२६४॥

उददशो यभमतत राचयो गोतलयो गियाभिधः । इतत िा लकषण शषः पिीकषोपभमतौ िित ॥२६५॥

सिःकाम ईदगददशो यजततयसय लकषणम । अषगजनटिोमाददनतयषा पिीकषा शषिततजनी ॥२६६॥

विकलपसरकषयमाणानयरचचताशसदहटणनः ।

Page 17: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

17

www.aghori.it

िसतनो या तातिन सषटिः सोददशसकषञता ॥२६७॥

तदि सविषचचनत याितः सरकषयमाणता । यतो हयकालकभलता सधतत सािजकाभलकम ॥२६८॥

सरकषयमाणसय या सषटिः रासटिाशसय सहततः । अनदयमान धम सा सविललकषणमचयत ॥२६९॥

ततपटठपाततियोशसषटिसहािविशरमाः । पिीकषा कथयत मातरचचता कषलपतािचधः ॥२७०॥

रापशयनतय मधयानया िखिी चतत ता इमाः । पिा पिापिा दिी चिमा तिपिाषतमका ॥२७१॥

इचछादद शषतबतरतयभमदमि तनगदयत । एततराखणत एिाय वयिहािः रतायत ॥२७२॥

एततरशनोततिातमति पािमशििशासन । पिसबनधरपतिमभिसबनधपञचक ॥२७३॥

योत ितनमालाया सिजः पिकलातमकः । महानिानतिो ददवयो भमशरोऽनयोऽनयसत पञचमः ॥२७४॥

भिननयोः रटितदितरोशचकातमय यतस उचयत । सबनधः पिता चासय पणथकातमयरामयी ॥२७५॥

अननि नयन सयातसबनधानतिमपयलम । शासतरिाचय फलादीना परिपणजतियोगतः ॥२७६॥

इत सविददय दिी सििािादि सिजदा । उददशाददतरयराणा सिजशासतरसिरवपणी ॥२७७॥

ततरोचयत पिोददशः पिजजानजिदिान । विञानभिदगतोपायः पिोपायसततीयकः ॥२७८॥

शातोपायो निोपायः कालोपायो सपतमः । चकरोदयो दशाधिा तततिाधिा तततििदनम ॥२७९॥

कलादयधिाधिोपयोगः शषतपातततिोदहती । दीकषोपकरमण दीकषा सामयी पौबतरक विधौ ॥२८०॥

रमयरकरकरया सकषमा दीकषा सदयःसमतकरमः । तलादीकषा पािोकषी भलङगोदधािो भिषचनम ॥२८१॥

अनतयषटिः शरादधलषपतशच शषिषतततनरपणम । भलङगाचाज बहभितपिजपवितरादद तनभमततजम ॥२८२॥

िहसयचयाज मनतरौघो मणडल मददरकाविचधः । एकीकािः सिसिरप रिशः शासतरमलनम ॥२८३॥

आयाततकन शासतरोपादयतितनरपणम । इतत सपताचधकामना बतरशत यः सदा बधः ॥२८४॥

Page 18: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

18

www.aghori.it

आषहनकाना समभयसयत स साकषाभििो िित । सपतबतरशतस सपणजबोधो यभििो िित ॥२८५॥

करक चचतरमणिोऽपयसय दशा िििताभमयः । इतयष पिजजोददशः कथयत तिनजोऽधना ॥२८६॥

विञानभितरकिण ििजसयोददशन करमात । दवितीयषसमनरकिण गतोपायतििददता ॥२८७॥

विशिचचतरततबबनबति पिामशोदयकरमः । मनतरादयभिननरपति पिोपाय विविचयत ॥२८८॥

विकलपसषसकरया तकज ततति गरसतततिकम । योगाङगानपयोचगति कषलपताचाजदयनादिः ॥२८९॥

सविचचकरोदयो मनतरिीयज जपयादद िासतिम । तनषधविचधतलयति शातोपायऽतर चचयजत ॥२९०॥

बवदधधयान राणतततिसमचचािषशचदातमता । उचचािः पितततिानतःरिशपलकषणम ॥२९१॥

किण िणजततति चतयाणि त तनरपयत । चािमानमहोिातरसकरानतयाददविकलपनम ॥२९२॥

सहािचचतरता िणोदयः कालाधिकलपन । चकरभिनमनतरविदयाभिदतचचकरोदय िित ॥२९३॥

परिमाण पिाणा च सगरहसतततियोजनम । एतददशाधितनदश दिय तततिाधितनणजय ॥२९४॥

कायजकािणिािशच तततिकरमतनरपणम । िसतधमजसतततिविचधजाजगरदाददतनरपणम ॥२९५॥

रमातिद इतयतत तततििद विचायजत । कलासिरपमकबतरपञचादयसतततिकलपनम ॥२९६॥

िणजिदकरमः सिाजधािशषततनरपणम । कलादयधिविचािानतिताितरविविचयत ॥२९७

अिदिािनाकमपहासौ तिधिोपयोजन । सखयाचधय मलादीना ततति शषतविचचतरता // २९८॥

अनपकषकषतिभसवदधशच ततिोिािविचचतरता । शषतपातपिीकषायामतािानिाचयसगरहः ॥२९९॥

ततिोिािवयपगमो ञानन परिपणजता । उतकरानतयनपयोचगति दीकषोपकरमण षसतम ॥३००॥

भशटयौचचतयपिीकषादौ सानभितसानकलपनम । सामानयनयासिदोऽघजपातर चततरयोजनम ॥३०१॥

दरवययोगजयतिमचाज च बदहदजिािाचजन करमात ।

Page 19: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

19

www.aghori.it

रिशो ददसिरप च दहराणाददशोधनम ॥३०२॥

विशषनयासिचचय सविशषाघजिाजनम । दहपजा राणबवदधचचतसिधिनयासपजन ॥३०३॥

अनयशासतरगणोतकषजः पजा चकरसय सिजतः । कषतरगरहः पञचगवय पजन िगणशयोः ॥३०४॥

असतराचाज िषहनकाय चापयचधिासनमषगजनगम । तपजण चरसभसवदधदजनतकाटठानतसषसकरया ॥३०५॥

भशिहसतविचधशचावप शययालषपतविचािणम । सिपनसय सामय कमज समयाशचतत सगरहः ॥३०६॥

समतयतिविधािषसमनसयातपञचदश आषहनक । मणडलातमानसनधान तनिदयपशविसतिः ॥३०७॥

अषगजनतषपतः सिसििािदीपन भशटयदहगः । अधिनयासविचधः शोधयशोधकाददविचचतरता ॥३०८॥

दीकषािदः पिो नयासो मनतरसततारयोजनम । िदो योजतनकादशच षोडश सयाददहाषहनक ॥३०९॥

सतरलषपतसतततिशवदधः पाशदाहोऽ योजनम । अधििदसततयि कचत पौबतरक विधौ ॥३१०॥

जननाददविहीनति मनतरिदोऽ ससफिः । इतत सकषकषपतदीकषाखय सयादटिादश आषहनक ॥३११॥

कलािकषा कपाणयाददनयासशचािः शिीिगः । बरहमविदयाविचधशचिमत सदयःसमतकरम ॥३१२॥

अचधकािपिीकषानतःससकािोऽ तलाविचधः । इतयतदिाचयसिजसि सयादविशतततमाषहनक ॥३१३॥

मतजीिदविचधजाजलो पदशः सषसकरयागणः । बलाबलविचािशचतयकविशाषहनक विचधः ॥३१४॥

शरिण चाभयनञान शोधन पातकचयततः । शङकाचछद इतत सपटि िाचय भलङगोदधततकरम ॥३१५॥

पिीकषाचायजकिण तदवरत हिण मतः । तदवििागः साधकतिमभिषकविधौ षतियत ॥३१६॥

अचधकायज ससकािसततरयोजनभमतयदः । चतविशऽनतययागाखय ितवय परिचचयजत ॥३१७॥

रयोजन िोगमोकषदाननातर विचधः सफिः । पञचविशाषहनक शरादधरकाश िसतसगरहः ॥३१८॥

रयोजन शषितततनजतयाचाज सषणडल पिा । भलङगसिरप बहधा चाकषसतरतनरपणम ॥३१९॥

Page 20: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

20

www.aghori.it

पजािद इतत िाचय भलङगाचाजसरकाशन । नभमषततकवििागसततरयोजनविचधसततः ॥३२०॥

पिजिदासतदविशषशचकरचचाज तदचजनम । गिाजदयनतददनादयचाजरयोजनतनरपणम ॥३२१॥

मतः पिीकषा योगीशीमलकाददविचधसता । वयाखयाविचधः शरतविचधगजरपजाविचधषसतियत ॥३२२॥

नभमषततकरकाशाखयऽपयटिाविशाषहनक षसतम । अचधकायाजतमनो िदः भसदधपतनीकलकरमः ॥३२३॥

अचाजविचधदौतविधी िहसयोपतनषतकरमः । दीकषाभिषकौ बोधशचतयकोनबतरश आषहनक ॥३२४॥

मनतरसिरप तदिीयजभमतत बतरश तनरवपतम । शलाधजिदो वयोमशसिषसतकाददतनरपणम ॥३२५॥

विसतिणाभिधातवयभमतयकबतरश आषहनक । गणरधानतािदाः सिरप िीयजचचजनम ॥३२६॥

कलािद इतत रोत मदराणा सरकाशन । दिाबतरशतततिादीशाखयातरितत रसफिो यतः ॥३२७॥

न िदो षसत ततो नोतमददशानतिमतर तत । मखयतिन च िदयतिादचधकािानतिकरमः ॥३२८॥

इतयददशविचधः रोतः सखसगरहहति । अासय लकषणािकष तनरपयत याकरमम ॥३२९॥

आतमा सवितरकाशषसततिनियिा सविददतयाततशषतवरात तसय सिरप स च तनज महसशछादनादबदधरपः । आतमजयोततःसििािरकिनविचधना तसय मोकषः स चाय चचतराकािसय चचतरः रकदित इह यतसगरहणाज एषः ॥३३०॥

भमथयाञान ततभमिमसमान दषटिदोषानरसत ततसभािादविमलमवप तभातत माभलनयधाम । यतत रकषय दभश परिगत तभमिी दोषमदरा दि रनदधतरिित क ततर माभलनयशङका ॥३३१॥

िािवरात हठाजजनसय हदयानयाकरमय यननतजयन िङगीभिविजविधाभििातमहदय रचछादय सकरीडस । यसतिामाह जड जडः सहदयमनयतिदःभशकषकषतो मनयऽमटय जडातमता सतततपद तितसामयसिािनात

॥३३२॥

इह गभलतमलाः पिाििञाः भशिसभािमया अचधकरकरयनत । गििः रविचािण यतसतदविफला दिषकलकहातनयाचञा ॥३३३॥

तनतरालोक भिनििचचतऽमतर विञानसततािदोदगािरकिनपिािाषहनक षसमनसमाषपतः ।

Page 21: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

21

www.aghori.it

अथ शरीतनतरालोकसय दवितीयमाहनिकम

यतततरादय पदमविितानततिञषपतरप । तषननणत रकिणभमदमाििऽह दवितीयम ॥१॥

अनपाय दह यदरप कोऽो दशनयातर ि । सकतसयाददशना पशचादनपायतिमचययत ॥२॥

अनपायभमद तततिभमतयपाय विना कतः । सिय त तषा तततादक करक बरमः करकल तानरतत ॥३॥

यचचतधोददत रप विञानसय वििोिसौ । सििाि एि मनतवयः स दह तनतयोददतो वििः ॥४॥

एताितभिसखयातः सििाियजतरकाशत । कऽपयशाभशकया तन विशनतयनय तनिशतः ॥५॥

ततरावप चाभयपायाददसापकषानयतियोगतः । उपायसयावप नो िायाज तदनयतिादविचचतरता ॥६॥

ततर य तनमजलातमानो िििीया सिसविदम । तनरपायामपासीनासतदविचधः रखणगदयत ॥७॥

ततर तािषतकरयायोगो नाभयपायतिमहजतत । स दह तसमातसमभतः रतयत रवििावयत ॥८॥

ञपतािपाय एि सयाददतत चजञषपतरचयत । रकाशति सिरकाश तचच ततरानयतः कम ॥९॥

सवितततति सिरकाशभमतयषसमनक न यषतभिः । तदिाि ििदविशि जडतिादरकाशकम ॥१०॥

यािानपायो बाहयः सयादानतिो िावप कशचन । स सिजसतनमखरकषी ततरोपायतििाकम ॥११॥

तयजािधानातन नन ि नाम धतसऽिधान विचचन सिय तत । पणऽिधान न दह नाम यत नापणजमभयतत च सतयिािम ॥१२॥

तनािधानराणसय िािनादः पि पच । िििीय ककाि िितसाकषादपायता ॥१३॥

य वप साकषादपायन तदरप रविविञचत । नन त सयजसविततय खदयोताचधतसिो जडाः ॥१४॥

करक च यािददद बाहयमानतिोपायसमतम । ततरकाशातमतामातर भशिसयि तनज िपः ॥१५॥

नील पीत सखभमतत रकाशः किलः भशिः । अमषटमनपिमादित रकाशातमतन कोऽपिः ॥१६॥

उपायोपयिािः सयातरकाशः किल दह सः ॥१७॥

Page 22: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

22

www.aghori.it

इद दितमऽय िद इदमदितभमतयवप । रकाशिपििाय िासत पिमशििः ॥१८॥

असया िमौ सख दःख बनधो मोकषषशचतजजडः । घिकमििदकााजः शधदासतऽपयकमि च ॥१९॥

रशाश हयरकाशाशः क नाम रकाशताम । रकाशमान तषसमनिा तददितासतसय लोवपताः ॥२०॥

अरकाशऽ तषसमनिा िसतता कमचयत । न रकाशविशषतिमत एिोपपदयत ॥२१॥

अत एकरकाशोऽयभमतत िादऽतर सषसत । दिादािारिताः सतय विभिननञानिाददनः ॥२२॥

रकाशमातरमददतमरकाशतनषधनात । एकशधदसय न तिजः सखया चचदवयषतिदिाक ॥२३॥

नष शषतमजहादिी न पितराचशरतो यतः । न चष शषतमानदिो न कसयापयाशरयो यतः ॥२४॥

नष धययो धयातरिािानन धयाता धययिजजनात । न पजयः पजकािािातपजयािािानन पजकः ॥२५॥

न मनतरो न च मनयोऽसौ न च मनतरतयता रिः । न दीकषा दीकषको िावप न दीकषािानमहशििः ॥२६॥

सानासनतनिोधाघजसघानािाहनाददकम । विसजजनानत नासतयतर कतजकमजकरकरयोषजित ॥२७॥

न सनन चासतसदसनन च तननोियोषजितम । दविजञया दह सािसा करकमपयतदनततिम ॥२८॥

अयभमतयििासो दह यो िािोऽिषचछदातमकः । स एि घििललोक ससता नष िििः ॥२९॥

असतति चारकाशति न कतरापयपयोचगता । विशिसय जीवित सतय रकाशकातमकशच सः ॥३०॥

आभयामि त हतभया न दवयातमा न दियोषजितः । सिाजतमना दह िातयष कन रपण मनयताम ॥३१॥

शरीमषततरभशिभस रोत पिञानसिरपकम । शतया गिाजनतिजततजनया शषतगिज पि पदम ॥३२॥

न िािो नापयिािो न दिय िाचामगोचिात । अकथयपदिीरढ शषतस शषतिषजजतम ॥३३॥

इतत य रढसविषततपिमाजपविबतरताः । अनततिप रढासतऽभयपायातनयषनतरताः ॥३४॥

तषाभमद समािातत सिजतो िािमणडलम ।

Page 23: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

23

www.aghori.it

पिःसमि सविषततिििाषगजनविलावपतम ॥३५॥

एतषा सखदःखाशशकातकविकलपनाः । तनविजकलपपिािशमातरशषतिमागताः ॥३६॥

एषा न मनतरो न धयान न पजा नावप कलपना । न समययाददकाचायजपयजनतः को वप विशरमः ॥३७॥

समसतयनतरणातनतरतरोिनािकधभमजणः । नानगरहातपि करकचचचछषिततौ रयोजनम ॥३८॥

सि कतजवय करकमवप कलयललोक एष रयतनाननो पािाथय रतत घियत काचन सिरिषततम । यसत धिसताखखलििमलो िििीिािपणजः कतय तसय सफिभमदभमयललोककतजवयमातरम ॥३९॥

त य पशयषनत तादरपयकरमणामलसविदः । तऽवप तदरवपणसताितयिासयानगरहातमता ॥४०॥

एतततततिपरिञान मखय यागादद कथयत । दीकषानत वििना शरीमषतसदधयोगीशििीमत ॥४१॥

सषणडलादतति ति तिादततितः पिः । पिादधयान ततो धयय ततः सयादधािणोततिा ॥४२॥

ततो वप योगज रप ततो वप ञानमततिम । ञानन दह महाभसदधो ििदयोगीशििषसतितत ॥४३॥

सो वप सिातनयधामना चदपयतनमजलसविदाम । अनगरह चचकीषजसतभाविन विचधमाशरयत ॥४४॥

अनगराहयानसािण विचचतरः स च कथयत । पिापिादयपायौघसकीणजतिवििदतः ॥४५॥

तदजमि चासयावप पिमशििरवपणः । तदभयपायशासतराददशरिणाधययनादिः ॥४६॥

नदह तसय सितनतरसय कावप कतरावप खणडना । नातनमजलचचतः पसोऽनगरहसतिनपायकः ॥४७॥

शरीमदभमजमहाशासतर भसदधसतानरपक । इदमत ता शरीमतसोमाननदादददभशकः ॥४८॥

गिोिाजयादयषतरचयिचनोनमाजजनिशात समाशिासाचछासतर रतत समददतादिावप कचतात । विलीन शकाभर तददयगगनोभाभसमहसः रिोः सयजसयि सपशत चिणानधिानतजतयनः ॥४९॥

इदमनततिधामवििचक विगभलतौपतयक कतमाषहनकम ॥५०॥

Page 24: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

24

www.aghori.it

अथ शरीतनतरालोकसय ततीयमाहनिकम

अ पिौपतयक रखणगदयत पदमनततिमि महभशतः ॥

रकाशमातर यतरोत िििीय पि महः । ततर सितनतरतामातरमचधक रविविचयत ॥१॥

यः रकाशः स सिजसय रकाशति रयचछतत । न च तदवयततियषसत विशि सदिाििासत ॥२॥

अतोऽसौ पिमशानः सिातमवयोमनयनगजलः । इयतः सषटिसहािाडमबिसय रदशजकः ॥३॥

तनमजल मकि यदिभाषनत िभमजलादयः । अभमशरासतदिदकषसमषशचनना विशििततयः ॥४॥

सदश िातत नयनदपजणामबििारिष । ता दह तनमजल रप रपमिाििासत ॥५॥

रचछननिाचगणी कानतरततबबषमबतसनदिम । दपजण कचकमिाभया सपशनतयवप न तपयतत ॥६॥

न दह सपशोऽसय विमलो रपमि ता यतः । नमजलय चातततनविडसजातीयकसगततः ॥७॥

सिषसमननिदातभननसय दशजनकषमति या । अतयतसिरकाशसय नमजलय तदगरददतम ॥८॥

नमजलय मखयमकसय सविननासय सिजतः । अशाभशकातः िापयनयदविमल तततददचछया ॥९॥

िािाना यतरतीघातत िपमाजयातमक दह तत । तषामिाषसत सदविदयामय तिरततघातकम ॥१०॥

तदिमियाकािमििास रकाशयन । वििातत ििदो बबमबरततबबमबदशाखखल ॥११॥

यसतिाह नतरतजाभस सिचछातरततफलनतयलम । विपयजसय सिक ितर गहणनतीतत स पचयत ॥१२॥

दहादनयतर यततजसतदचधटठातिातमनः । तनि तजसा ञति कोऽजः सयाददपजणन त ॥१३॥

विपयजसतसत तजोभिगराजहकातमतिमागतः । रप दशयत िदन तनज न मकिानति ॥१४॥

सिमख सपशजिचचतदरप िायानममतयलम । न तिसय सपशयभिननसय िदयकानतसिरवपणः ॥१५॥

रपससानमातर ततसपशजगनधिसाददभिः ।

Page 25: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

25

www.aghori.it

नयगजितिि तदयत िसत ततरततबबषमबतम ॥१६॥

नयगजिािो गराहयतािािाततदिािोऽरमाणतः । स चाजसगमािािातसोऽपयादशऽनिषसतः ॥१७॥

अत एि गरतिाददधजमो नतसय लकषयत । नहयादश सषसतोऽसौ तददटिौ स उपायकः ॥१८॥

तसमातत नष िदन यभातत तत उचयत । आधािसततर तपाया दीपदसविदः करमात ॥१९॥

दीपचकषविजबोधाना कादठनयािाितः पिम । सिजतशचावप नमजलयानन वििादशजितप क ॥२०॥

एतचच दिदिन दभशजत बोधिदधय । मढाना िसत िितत ततोऽपयनयतर नापयलम ॥२१॥

रतीघातत सितनतर नो न साययसातय चावप न । सिचछसयिष कसयावप मदहमतत कपालना ॥२२॥

न दशो नो रप न च समययोगो न परिमा न चानयोनयासगो न च तदपहातननज घनता । न चािसतति सयानन च करकमवप साि तनजभमतत रि मोहः शामयददतत तनिददशददपजणविचधः ॥२३॥

इत रदभशजतऽमतर रततबबमबनितमजतन । शधदसय रततबबमब यत रततशरतकतत िणयत ॥२४॥

न चासौ शधदजः शधद आगचछततिन सशरिात । तनि ितरा दिसः शधदसयाशरिणादवप ॥२५॥

वपदठिाददवपधानाशविभशटितछदरसगतौ । चचतरतिाचचासय शधदसय रततबबमब मखाददित ॥२६॥

इदमनयसय िदयसय रपभमतयििासत । यादश ता कनापयतमाकणजय षतितत ॥२७॥

तनयमादबबमबसामखय रततबबमबसय यतततः । तनमधयगाः रमातािः शणिषनत रततशधदकम ॥२८॥

मखयगरह तिवप विना रततबबमबगरहो िित । सिपशचातस वरय पशयटटङकरकत मकि िपः ॥२९॥

सामखय चोचयत तादगजदपजणािदसषसतः ॥३०॥

अतः कपाददवपदठिाकाश ततरततबबषमबतम । ितराकाश सशधद सभातत ततपिितित ॥३१॥

या चादशजपाशचातयिागसो िषतत नो मखम । ता ताविधाकाशपशचातसो िषतत न धितनम ॥३२॥

शधदो न चानभिवयतः रततबबमबतत तदरिम । अभिवयषतशरती तसय समकाल दवितीयक ॥३३॥

कषण त रततबबमबति शरततशच समकाभलका ।

Page 26: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

26

www.aghori.it

तलयकाल दह नो हसततचछायारपतनशचयः ॥३४॥

इत रदभशजतऽमतर रततबबमबसतततिक । रकत बरमह ततर रततबबमबनमहजतत ॥३५॥

शधदो निभस साननद सपशजधामतन सनदिः । सपशोऽनयो वप दढाघातशलशीताददकोभिः । पिसः रततबबमबतिातसिदहोदधलनाकिः ॥३६॥

न चष मखयसततकायजपािमपयाजरकाशनात ॥३७॥

एि िाणानति गनधो िसो दनतोदक सफिः ॥३८॥

या च रप रततबबषमबत दशोनज चकषषानयन विना दह लकषयत । ता िससपशजनसौििाददक न लकषयतऽकषण विना षसत तिवप ॥३९॥

न चानति सपशजनधामतन षसत बदहःसपशोनयाकषचधयः स गोचिः ॥४०॥

अतो षनतकससिकतादचगषनदरयरयोजनानतःकिणयजदा कता । तदा तदातत रततबबमबभमषनदरय सिका करकरया सयत एि तादशीम ॥४१॥

न त समतानमानसगोचिादता ििषतकरया सा करकल ितजमानतः । अतः षसतः सपशजििसतददषनदरय समागतः सषनिददतसताकरकरयः ॥४२॥

असिि बाहयगतसय तादशः सि एि तषसमनरततबबषमबतसता । किोतत ता सपशजििः सखाषतमका स चावप कसयामवप नाडडसततौ ॥४३॥

तन सविषततमकि विशिमातमानमपजयत । नासय िदतऽमटय विमला विशिरपताम ॥४४॥

या च गनधरपसपगरसादयाः रततबबषमबताः । तदाधािोपिागण िाषनत खङग मखाददित ॥४५॥

ता विशिभमद बोध रततबबषमबतमाशरयत । रकाशतिसितनतरतिरितत धमजविसतिम ॥४६॥

या च सिजतः सिचछ सफदिक सिजतो िित । रततबबमब ता बोध सिजतः सिचछताजवष ॥४७॥

अतयनतसिचछता सा यतसिाकतयनििासनम । अतः सिचछतमो बोधो न ितन तिाकततगरहात ॥४८॥

रततबबमब च बबमबन बाहयसन समपयजत । तसयि रततबबमबति करक बबमबमिभशटयताम ॥४९॥

यदिावप कािण करकचचदबबमबतिनाभिवषचयत । तदवप रततबबमबतिमतत बोधऽनया तिसत ॥५०॥

इतमततसिसविषततदढनयायासतरिकषकषतम । सामराजयमि विशितर रततबबमबसय जमित ॥५१॥

नन बबमबसय वििह रततबबमब क िित । करक कमो दशयत तवदध नन तदबबमबमचयताम ॥५२॥

Page 27: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

27

www.aghori.it

नि तललकषणािािादबबमब करकल करकमचयत । अनयाभमशर सितनतर सभासमान मख या ॥५३॥

सिरपानपहानन पिरपसदकषताम । रततबबमबातमतामाहः खडगादशजतलाददित ॥५४॥

उत च सतत बाहय वप धीिकानकिदनात । अनकसदशाकािा न तिनकतत सौगतः ॥५५॥

नषनित रततबबमबसय लकषण करक तदचयत । अनयवयाभमशरणायोगाततभदाशयिासनम । रततबबमबभमतत राहदजपजण िदन या ॥५६॥

बोधभमशरभमद बोधाभदनाशयिासनम । पितततिादद बोध करक रततबबमब न िणयत ॥५७॥

लकषणसय वयिसषाकसमाचचदबबमबमचयताम । राञा िसततन यजयनत न त सामतयक धिनौ ॥५८॥

नन न रततबबमबसय विना बबमब ििषतसततः । करक ततः रततबबमब दह बबमब तादातमयिषतत न ॥५९॥

अतशच लकषणसयासय रोतसय तदसिि । न हातनहतमातर त रशनोऽय पयजिसयतत ॥६०॥

ततरावप च तनभमतताखय नोपादान कचन । तनभमततकािणाना च कदाचचतिावप सििः ॥६१॥

अत एि पिोिततजनयालोक समिणाददना । तनभमततन घननासत सकरानतदतयताकततः ॥६२॥

अनया सविदारढा कानता विचछदयोचगनी । कसमाभातत न ि सविद विचछद पितो गता ॥६३॥

अत एिानति करकचचदधीसञ िित सफिम । यतरासय विषचछदा िान सकलपसिपनदशजन ॥६४॥

अतो तनभमतत दिसय शतयः सनत तादश । इत विशिभमद ना िििीयचचदमबि । रततबबमबमल सिचछ न खलिनयरसादतः ॥६५॥

अननयापकषकषता यासय विशिातमति रतत रिोः । ता पिा रततिा दिी सचगिनत हयनततिाम ॥६६॥

अकलसयासय दिसय कलरनशाभलनी । कौभलकी सा पिा शषतिवियतो यया रिः ॥६७॥

तयोयजदयामल रप स सघटट इतत समतः । आननदशषतः सिोता यतो विशि विसजयत ॥६८॥

पिापिातपि ततति सषा दिी तनगदयत ।

Page 28: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

28

www.aghori.it

ततसाि तचच हदय स विसगजः पिः रिः ॥६९॥

दिीयामलशासतर सा कचता कालकवषजणी । महाडामिक याग शरीपिा मसतक ता ॥७०॥

शरीपिजशासतर सा मातसभाितिन िखणजता । सघटट षसमषशचदातमतिादयतततरतयिमशजनम ॥७१॥

इचछाशषतिघोिाणा शतीना सा पिा रिः । सि रकषधधरपा चदीभशतरी सरजायत ॥७२॥

तदा घोिाः पिा दवयो जाताः शिाधिदभशकाः । सिातमरतयिमशो यः रागिदकिीिकः ॥७३॥

ञातवयविशिोनमषातमा ञानशषततया षसतः । इय पिापिा दिी घोिा या मातमणडलीम ॥७४॥

सजतयविित शदधाशदधमागथकदीवपकाम । ञयाशः रोषनमषनकषोि यदतत बलिततितः ॥७५॥

ऊनतािासन सविनमातरति जायत तदा । रढ तजञयिगजसय षसततरािमि उचयत ॥७६॥

रदढिषा विबोधाधधषशचतराकािपरिगरहः । इद तदबीजसदिजबीज चचनिषनत योचगनः ॥७७॥

इचछाशषतदजविरपोता कषभिताकषभिता च या । इटयमाण दह सा िसतदिरपयणातमतन शरयत ॥७८॥

अचचिदयततिाभसनया शतया जिलनरपया । इटयमाणसमापषततः सयणा धिातमना ॥७९॥

उनमषशतािसतयतजञय यदयवप ियसा । तावप विििसान सा न त राचयजनमिः ॥८०॥

इचछाशतितः राहशचातरपय पिामतम । कषोिानतिसयासभािाननद बीज च कसयचचत ॥८१॥

रकषोिकति बीजति कषोिाधािशच योतनता । कषोिक सविदो रप कषभयतत कषोियतयवप ॥८२॥

कषोिः सयाजञयधमजति कषोिणा तदबदहटकततः । अनतःसविशिाभिननकबीजाशविभससकषता ॥८३॥

कषोिो तददचछ तततिचछािासन कषोिणा विदः । यदयापषततमासादय तददचछा कततनी िित ॥८४॥

कषोिाधािभमम राहः शरीसोमाननदपतरकाः । सविदामीषणादीनामनतभननविशषकम ॥८५॥

यजञयमातर तदबीज यदयोगादबीजता सिि । तसय बीजसय सिोता विभससकषा य उभिः ।

Page 29: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

29

www.aghori.it

यतो गराहयभमद िासयतभननकलप चचदातमनः ॥८६॥

एष कषोिः कषोिणा त तटणीितानयमातगम । हठादयदौदासीनयाशचयािन सविदो बलात ॥८७॥

जातावप विभससकषासौ यदविमशाजनतियतः । कतााज जायत कषोिाधािो तरततरकीततजतम ॥८८॥

ततसतदानति ञय भिननकलपतिभमचछतत । विशिबीजादतः सिज बाहय बबमब विितसयजतत ॥८९॥

कषोभयकषोिकिािसय सततति दभशजत मया । शरीमनमहशििणोत गरणा यतरसादतः ॥९०॥

रकत बरमह नद बीज िणजचतटियम । नावप योतनयजतो नततकषोिाधाितिमचछतत ॥९१॥

आतमनयि च विशरानतया ततरोतममतातमकम । इत रागददत यतततपञचक ततपिसपिम ॥९२॥

उचछलदविविधाकािमनयोनयवयततभमशरणात । योऽनततिः पिः सपनदो यशचाननदः समचछलन ॥९३॥

ताविचछोनमषसघटटादगचछतो ततविचचतरताम । अनततिाननदचचती इचछाशतौ तनयोषजत ॥९४॥

बतरकोणभमतत ततराहविजसगाजमोदसनदिम । अनततिाननदशती ततर रदढमपागत ॥९५॥

बतरकोणदवितियोगन वरजतः षडिषसततम । त एिोनमषयोग वप पनसतनमयता गत ॥९६॥

करकरयाशतः सफि रपमभिवयङतः पिसपिम । इचछोनमषगतः कषोिो यः रोतसतदगतिवप ॥९७॥

त एि शती तादरपयिाचगनयौ नानयाषसत । ननिनततिताननदौ सिातमना िदिषजजतौ ॥९८॥

कमताितीमना िचचतरी सिातमतन चशरतौ । शण तािदय सविननाोऽपरिभमतातमकः ॥९९॥

अननतशषतिचचयलयोदयकलशििः । असासयदकरपण िपषा चनमहशििः ॥१००॥

महशििति सवितति तदतयकषयदधिाददित । परिषचछननरकाशति जडसय करकल लकषणम ॥१०१॥

जडादविलकषणो बोधो यतो न परिमीयत । तन बोधमहभसनधोरललाभसनयः सिशतयः ॥१०२॥

आशरयनतयमजय इि सिातमसघटटचचतरताम । सिातमसघटटिचचय शतीना यतपिसपिम ॥१०३॥

Page 30: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

30

www.aghori.it

एतदि पि राहः करकरयाशतः सफि िपः । अषसमशचतदजश धाषमन सफिीितबतरशषतक ॥१०४॥

बतरशलतिमतः राह शासता शरीपिजशासन । तनिञजनभमद चोत गरभिसतततिदभशजभिः ॥१०५॥

शषतमानञजयत यसमानन शषतजाजत कनचचत । इचछा ञान करकरया चतत यतप प गञजयत ॥१०६॥

तदि शषतमतसिः सिरिटयमाणाददकः सफिम । एतषततरतयमयन यदा त रसफिततदा ॥१०७॥

न कनचचदपाधय सिसिविरततषधतः । लोलीितमतः शषतबतरतय तषततरशलकम । यषसमननाश समािशाभिदयोगी तनिञजनः ॥१०८॥

इत पिामतपदादािभयाटिकमीदशम । बराहमयाददरपसिदादयातयटिाटिकता सफिम ॥१०९॥

अतरानततिशषतः सा सि िपः रकिषसतम । किजनतयवप ञयकलाकालटयादविनदरवपणी ॥११०॥

उददताया करकरयाशतौ सोमसयाजषगजनधामतन । अवििागः रकाशो यः स बबनदः पिमो दह नः ॥१११॥

तततििकषाविधान च तद त पिमभशना । हतपदममणडलानतःसो निशषतभशिातमकः ॥११२॥

बोदधवयो लयिदन विनदविजमलतािकः । योऽसौ नादातमकः शधदः सिजराखणटििषसतः ॥११३॥

अधऊधिजवििागन तनषटकरयणािततटठत । हलादतकषणयादद िचचय भसतिताददक च यत ॥११४॥

सिय तषननिपकषोऽसौ रकाशो गरिाह च । यनन सयो न िा सोमो नाषगजनिाजसयत वप च ॥११५॥

न चाकज सोमिहनीना ततरकाशादविना महः । करकमपयषसत तनज करक त सविददत रकाशत ॥११६॥

सिसिातनयरिािोदयदविचचतरोपाचधसगतः । रकाशो यातत तकषणयाददमिानतिविचचतरताम ॥११७॥

ददजशजनोऽवप घमाशः पतततः पासा पच । नतराननदतिमभयतत पशयोपाधः रिाविताम ॥११८॥

सयाजददष रकाशोऽसािपाचधकलषीकतः । सवितरकाश माहशमत एि हयपकषत ॥११९॥

रकाशमातर सवयत सयज इतयचयत सफिम । रकाशयिसतसािाशिवषज ततसोम उचयत ॥१२०॥

Page 31: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

31

www.aghori.it

सयज रमाणभमतयाहः सोम मय रचकषत । अनयोनयमवियतौ तौ सितनतरािपयिौ षसतौ ॥१२१॥

िोतिोगजयोियातमतदनयोनयोनमखता गतम । ततो जिलनचचदरप चचतरिानः रकीततजतः ॥१२२॥

योऽय िहनः पि ततति रमातरिदमि तत । सविदि त विञयतादातमयादनपकषकषणी ॥१२३॥

सितनतरतिातरमातोता विचचतरो ञयिदतः । सोमाशदाहयिसततिचचयािासबदहतः ॥१२४॥

तत एिाषगजनरददतषशचतरिानमजहभशना । ञयादयपायसघाततनिपकषि सविदः ।१२५

षसततमाजताहमसमीतत ञाता शासतरञिदयतः । अञ एि यतो ञातानििातमा न रपतः ॥१२६॥

न त सा ञातता यसया शदधञयादयपकषत । तसया दशाया ञाततिमचयत योगजयतािशात ॥१२७॥

मानति त सा राचयरमातपरिकषलपता । उचछलनतयवप सविषततः कालकरमवििजजनात ॥१२८॥

उददति सती पणाज मातमयाददरवपणी । पाकाददसत करकरया कालपरिचछदातकरमोचचता ॥१२९॥

मतानतयकषणिनधयावप न पाकति रपदयत । इत रकाशतततिसय सोमसयाजषगजनता षसता ॥१३०॥

अवप मखय ततरकाशमातरति न वयपोहयत । एषा यतरम रप हरसि ततसयज उचयत ॥१३१॥

कषोिाननदिशाददीघजविशरानतया सोम उचयत । यतततपि पलत नाम सोमाननदातपि षसतम ॥१३२॥

रकाशरप ततराहिागजनय शासतरकोविदाः । अतर रकाशमातर यषतसत धामतरय सतत ॥१३३॥

उत विनदतया शासतर भशिविनदिसौ मतः । मकािादनय एिाय तचछायामातरधदया ॥१३४॥

िलहाः षणठिसगजिणजरपतिसषसताः । इकाि एि िफाशचछाययानयो या सििः ॥१३५॥

ति महलशादः सोऽनयो दिधासििो वप सन । असयानतविजभससकषासौ या रोता कौभलकी पिा ॥१३६॥

सि कषोििशादतत विसगाजतमकता रिम । उत च बतरभशिःशासतर कलावयापतयनतचचजन ॥१३७॥

कला सपतदशी तसमादमताकािरवपणी ।

Page 32: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

32

www.aghori.it

पिापिसिसिरपबबनदगतया विसवपजता ॥१३८॥

रकाशय सिजिसतना विसगजिदहता त सा । शषतकणडभलका चि राणकणडभलका ता ॥१३९॥

विसगजरानतदश त पिा कणडभलनीतत च । भशिवयोमतत पिम बरहमातमसानमचयत ॥१४०॥

विसगजमातर नासय सषटिसहािविभरमाः । सिातमनः सिातमतन सिातमकषपो िसचगजकी षसततः ॥१४१॥

विसगज एिमतसटि आशयानतिमपागतः । हसः राणो वयञजन च सपशजशच परििाटयत ॥१४२॥

अनतति पि धाम तदिाकलमचयत । विसगजसतसय नासय कौभलकी शषतरचयत ॥१४३॥

विसगजता च सिासया यदाननदोदयकरमात । सपटिीितकरकरयाशषतपयजनता रोचछलषतसततः ॥१४४॥

विसगज एि तािानयदाकषकषपततािदातमकः । इयदरप सागिसय यदननतोभमजसतततः ॥१४५॥

अत एि विसगोऽयमवयतहकलातमकः । कामतततिभमतत शरीमतकलगहिि उचयत ॥१४६॥

यततदकषिमवयत कानताकणठ वयिषसतम । धितनरपमतनचछ त धयानधािणिषजजतम ॥१४७॥

ततर चचतत समाधाय िशयदयगपजजगत । अत एि विसगजसय हस यदितसफिा षसततः ॥१४८॥

तदितसानततिादीना काददसानततया षसततः । अनततिातकिगजसय सततः पञचातमनः सफिम ॥१४९॥

पञचशतयातमतोिश एककतर या सफिः । इचछाशतः सिसिरपससाया एकरपतः ॥१५०॥

चिगजः पञचशतयातमा करमरसफितातमकः । या तता ञयकालटयिाषकषरचियोगतः ॥१५१॥

दविरपायासततो जात ि-तादय िगजयगजमकम । उनमषातपाददिगजसत यतो विशि समापयत ॥१५२॥

ञयरपभमद पञचविशतयनत यतः सफिम । ञयतिातसफितः रोतमताितसपशजरपकम ॥१५३॥

इचछाशषतशच या दिधा कषभिताकषभिततितः । सा विजातीयशतयशरोनमखी यातत यातमताम ॥१५४॥

सि शीितिोपाततञयकालटयरवषता । विजातीयोनमखतिन िति लति च गचछतत ॥१५५॥

Page 33: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

33

www.aghori.it

तदिदनमषशषतदजविरपा िजातयशषतगा । िकािति रपदयत सषटिसािरिषजकम ॥१५६॥

इचछिानततिाननदयाता शीितियोगतः । िायरितयचयत िषहनिाजसनातसयजतो धिा ॥१५७॥

इद चतटकमनतःसमत एि तनगदयत । इचछादयनतगजततिन सिसमापतौ च सषसतः ॥१५८॥

सजातीयकशतीनाभमचछादयाना च योजनम । कषोिातमकभमद राहः कषोिाकषोिातमनामवप ॥१५९॥

अनततिसय साजातय िितत दवितयी गततः । अनतति यतततरक तचचदाननदसतय ॥१६०॥

रिविटयतत तदयोग योगः कषोिातमकः सफिः । अतरापयनतति धाम दवितीयमवप सतय ॥१६१॥

न पयाजपत तदा कषोि विनिानततिातमता । इचछा या कमजणा हीना या चटिवयन रवषता ॥१६२॥

शीिसयजरभिननन बतरधा िािमपागता । अनषनमवषतमनमीलतरोनमीभलतभमतत षसतम ॥१६३॥

इटयमाण बतरधतसया तादरपयसयापरिचयतः । तदि सिोटमणा सिातमसिातनयरिणातमना ॥१६४॥

बदहिाजवय सफि कषकषपत श-ष-सबतरतय षसतम । तत एि सकाि षसमनसफि विशि रकाशत ॥१६५॥

अमत च पि धाम योचगनसततरचकषत । कषोिादयनतवििामष तदि च पिामतम ॥१६६॥

सीतकािसखसभािसमािशसमाचधष । तदि बरहम पिममविित रचकषत ॥१६७॥

उिाच िगिानि तचरीमतकलगहकि । शषतशषतमदकातमयलधधानिाजभिधानक ॥१६८॥

काकचञचपिाकाि धयानधािणिषजजतम । विषतततिमनचकाखय ति सनहातरकाभशतम ॥१६९॥

कामसय पणजता ततति सघटट रवििावयत । विषसय चामत ततति छादयतिऽणोशचयत सतत ॥१७०॥

वयापतरी शषतविजष यसमादवयापतशछादयनमहः । तनिञजन पि धाम ततति तसय त साञजनम ॥१७१॥

करकरयाशतयातमक विशिमय तसमातसफिदयतः । इचछा कामो विष ञान करकरया दिी तनिञजनम ॥१७२॥

एतततरयसमािशः भशिो ििि उचयत ।

Page 34: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

34

www.aghori.it

अतर रदढ सदा कयाजददतत नो गििो जगः ॥१७३॥

विषततति सरविशय न ित न विष न च । गरहः किल एिाहभमतत िािनया सफित ॥१७४॥

ननितर षणठिणभयो जनमोत तन षणठता । क सयाददतत चदबरमो नातर षणठसय सोतता ॥१७५॥

तादह ततरगा यासाविचछाशषतरदीरिता । सि सत सिकतजवयमनतःस सिटिरपकम ॥१७६॥

यततितर रषणाहतिवषतवय षसत ततः । िागानन रसिसतजज कालटय तदिपशच तत ॥१७७॥

ञयारषणया यत समदायातमक विदः । षणठ कषोिकताकषोिधामतिािाियोगतः ॥१७८॥

एतदिणजचतटकसय सिोटमणािासनािशात । ऊटमतत कचत नाम िििणामलातमना ॥१७९॥

कादद-हानतभमद रहः कषोिाधाितया बधाः । योतनरपण तसयावप योग कषोिानति वरजत ॥१८०॥

तषननदशजनयोगन पञचाशततमिणजता । पञचविशकसञयरागजिभभमससषसतम ॥१८१॥

चतटक च चतटक च िदािदगत करमात । आदय चतटक सविततिदसधानकोविदम ॥१८२॥

िदसयािदरढयकहतिनयचचतटियम । इत यदिणजजात ततसिज सििमय पिा ॥१८३॥

वयषतयोगादवयञजन ततसििराण यतः करकल । सििाणा षटकमिह मल सयादिणजसततौ ॥१८४॥

षडदितासत ता एि य मखयाः सयजिशमयः । सौिाणामि िशमीनामनतशचानदरकला यतः ॥१८५॥

अतोऽतर दीघजबतरतय सफि चानदरमस िपः । चनदरशच नाम निानयो िोगजय िोतशच नापिम ॥१८६॥

िोति िोगजयिािन दिविधयातसवयिषसतः । घिसय न दह िोगजयति सि िपमाजतग दह तत ॥१८७॥

अतो मातरि या रदढः सासय िोगजयतिमचयत । अनतति पिामशयपिामशजकिाितः ॥१८८॥

सघटटरपता रापत िोगजयभमचछाददक ता । अनततिाननदििाभमचछादय िोगजयता गत ॥१८९॥

सधयकषिाणामदयो िोतरप च कथयत । अनततिाननदमयो दिो िोति कथयत ॥१९०॥

Page 35: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

35

www.aghori.it

इचछाददक िोगजयमि तत एिासय शषतता । िोगजय िोतरि लीन चद िोता तदिसततः सफिः ॥१९१॥

अतः षणणा बतरक साि चचददटयनमषणातमकम । तदि बतरतय राहिथििसय पि महः ॥१९२॥

तषततरक पिमशसय पणाज शषतः रगीयत । तनाकषकषपत यतो विशिमतो षसमनसमपाभसत ॥१९३॥

विशिशताििचछदिनधय जातमपासनम । इतयष मदहमतािातनतत तािनन शयत ॥१९४॥

अपरिषचछननशतः कः कयाजचछषतपरिषचछदाम । तसमादनततिो दिः सिाचछनदयानततितितः ॥१९५॥

विसगजशषतयततिातसपननो विशिरपकः । एि पञचाशदामशजपणजशषतमजहशििः ॥१९६॥

विमशाजतमक एिानयाः शतयो तरि तनषटठताः । एकाशीततपदा दिी हयतरानतिाजितयटयत ॥१९७॥

एकामशजसििािति शधदिाभशः स िििः । आमशयचछायया योगातसि शषतशच मातका ॥१९८॥

सा शधदिाभशसघटटातभननयोतनसत माभलनी । रागजिननितयामशाजतप गजिगजसिरवपणी ॥१९९॥

एककामशजरढौ त सि पञचाशदाषतमका । इत नादानिधन पिामशजसििािकः ॥२००॥

भशिो मातावपततिन कताज विशितर सषसतः । विसगज एि शातोऽय भशिबबनदतया पनः ॥२०१॥

गिीकताननतविशिः शरयतऽनततिातमताम । अपरिषचछननविशिानतःसाि सिातमतन यः रिोः ॥२०२॥

पिामशजः स एिोतो दियसपषततलकषणः । अनततिविसगाजतमभशिशतयदियातमतन ॥२०३॥

पिामशो तनिजितिादहभमतयचयत वििोः । अनततिादया रसततहाजनता शषतसिरवपणी ॥२०४॥

रतयाहताशषविशिानतति सा तनलीयत । तददद विशिमनतःस शतौ सानतति पि ॥२०५॥

तततसयाभमतत यतसतय वििना सपिीकततः । तन शरीतरीभशकाशासतर शतः सपदिताकततः ॥२०६॥

सविततौ िातत यदविशि ततरावप खल सविदा । तदतषततरतय दिनदियोगातसघातता गतम ॥२०७॥

एकमि पि रप िििसयाहमातमकम ।

Page 36: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

36

www.aghori.it

विसगजशषतयाज शिोः सत सिजतर ितजत ॥२०८॥

तत एिसमसतोऽयमाननदिसविभरमः । तादह मधि गीत सपश िा चनदनाददक ॥२०९॥

माधयसथयविगम यासौ हदय सपनदमानता । आननदशषतः सिोता यतः सहदयो जनः ॥२१०॥

पिज विसजयसकल कतजवय शनयतानल । चचततविशराषनतसञोऽयमाणिसतदननतिम ॥२११॥

दटिशरताददतदिसतरोनमखति सिसविदद । चचततसबोधनामोतः शातोललासििातमकः ॥२१२॥

ततरोनमखतितदिसतसघटटादिसतनो हदद । रढः पणजतयािशाषनमतचचततलयाषचछि ॥२१३॥

रागजिभविटयदौनमखयसिावयभमततालयात । चचततरलयनामासौ विसगजः शामििः पिः ॥२१४॥

तततििकषाविधानऽतो विसगजतरधमचयत । हतपदमकोशमधयससतयोः सघटट इटयत ॥२१५॥

विसगोऽनतः स च रोतषशचततविशराषनतलकषणः । दवितीयः स विसगजसत चचततसबोधलकषणः ॥२१६॥

एकीित वििातयतर जगदतचचिाचिम । गराहयगराहकिदो ि करकचचदतरटयत यदा ॥२१७॥

तदासौ सकलः रोतो तनटकलः भशियोगतः । गराहयगराहकविषचछषततसपणजगरहणातमकः ॥२१८॥

ततीयः स विसगजसत चचततरलयलकषणः । एकीिािातमकः सकषमो विञानातमातमतनिजतः ॥२१९॥

तनरवपतोऽयमजः शरीभसदधयोगीशििीमत । सातर कणडभलनी बीज जीििता चचदाषतमका ॥२२०॥

तजज रिचछोनमषाखय बतरक िणाजसततः पनः । आ इतयिणाजददतयाददयािदिसचगजकी कला ॥२२१॥

ककािाददसकािानता विसगाजतपञचधा स च । बदहशचानतशच हदय नादऽ पिम पद ॥२२२॥

बबनदिातमतन मधाजनत हदयादवयापको दह सः । आददमानतयविहीनासत मनतराः सयः शिदभरित ॥२२३॥

गिोलजकषणमतािदाददमानतय च िदयत । पजयः सोऽहभमि ञानी िििो दितातमकः ॥२२४॥

शलोकगाादद यषतकचचदाददमानतययत ततः । तसमादविदसता सि मनतरतिनि पशयतत ॥२२५॥

Page 37: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

37

www.aghori.it

विसगजशषतविजशिसय कािण च तनरवपता । ऐतियाखयिदानत पिमशन विसतिात ॥२२६॥

यललोदहत तदषगजनयजदिीय सयनदविगरहम । अ इतत बरहम पिम ततसघटटोदयातमकम ॥२२७॥

तसयावप च पि िीयज पञचितकलातमकम । िोगजयतिनाननरप च शधदसपशजिसातमकम ॥२२८॥

शधदोऽवप मधिो यसमादिीयोपचयकािकः । तवदध िीय पि शदध विभससकषातमक मतम ॥२२९॥

तदबल च तदोजशच त राणाः सा च कानतता । तसमादिीयाजतरजासताशच िीयज कमजस कथयत ॥२३०॥

यञाददकष तदिटिौ सौषधीटि ताः पनः । िीय तचच रजासिि विसग विशिरपता ॥२३१॥

शधदिाभशः स एिोतो मातका साच कीततजता । कषोभयकषोिकतािशानमाभलनी ता रचकषत ॥२३२॥

बीजयोतनसमापषततविसगोदयसनदिा । माभलनी दह पिा शषततनजणीता विशिरवपणी ॥२३३॥

एषा िसतत एकि पिा कालसय कवषजणी । शषतमभदयोगन यामलति रपदयत ॥२३४॥

तसय रतयिमशो यः परिपणोऽहमातमकः । स सिातमतन सितनतरतिादवििागमििासयत ॥२३५॥

वििागािासन चासय बतरधा िपरदाहतम । पशयनती मधयमा सला िखिीतयभिशषधदतम ॥२३६॥

तासामवप बतरधा रप सलसकषमपितितः । ततर या सििसनदिजसिगा नादरवपणी ॥२३७॥

सा सला खल पशयनती िणाजदयरवििागतः । अवििागकरपति माधय शषतरचयत ॥२३८॥

सानिायिाददघषोता सफिति च पारषी । तदसया नादरपाया सवितसविधिषतततः ॥२३९॥

साजातयानतमज[ततम] यीिततिजचगतयिोपलभयत । यषा न तनमयीिततसत दहाददतनमजजनम ॥२४०॥

अविदनतो मगजनसविनमानासतिहदया इतत । यततचमाजिनदधादद करकचचतततरष यो धितनः ॥२४१॥

स सफिासफिरपतिानमधयमा सलरवपणी । मधयायाशचावििागाशसभाि इतत ितता ॥२४२॥

अवििागसििमयी यतर सयातततसिञजकम ।

Page 38: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

38

www.aghori.it

अवििागो दह तनिजतय दशयता तालपाठतः ॥२४३॥

करकलावयतधिनौ तषसमनिादन परितटयतत । या त सफिाना िणाजनामतपततौ कािण िित ॥२४४॥

सा सला िखिी यसयाः काय िायादद ियसा । अषसमनसलतरय यततदनसनधानमाददित ॥२४५॥

प प तषततरतय सकषमभमतयभिशधदयत । षडज किोभम मधि िादयाभम बरि िचः ॥२४६॥

प गिानसनधानतरय सिदयत करकल । एतसयावप तरयसयादय यदरपमनपाचधमत ॥२४७॥

ततपि बतरतय ततर भशिः पिचचदातमकः । वििागािासनाया च मखयाषसतसरोऽतर शतयः ॥२४८॥

अनततिा पिचछा च पिापितया षसता । उनमषशषतञाजनाखया तिपितत तनगदयत ॥२४९॥

कषोिरपातपनसतासामताः षट सविदोऽमलाः । आसामि समािशाषतकरयाशषततयोददतात ॥२५०॥

सविदो दिादश रोता यास सि समापयत । एतािददिदिसय मखय तचछषतचकरकम ॥२५१॥

एतािता दिदिः पणजशषतः स िििः । पिामशाजतमकतिन विसगाजकषपयोगतः ॥२५२॥

इयतताकलनाजञानातताः रोताः काभलकाः िचचत । शरीसािशासतर चापयत मधय एकाकषिा पिाम ॥२५३॥

पजयभििातमाखया योचगनीदिादशािताम । ताभय एि चतःषषटिपयजनत शषतचकरकम ॥२५४॥

एकाितः समािभय सहसराि रितजत । तासा च कतयिदन नामातन बहधागम ॥२५५॥

उपासाशच दियादितवयाभमशराकाियोगतः । शरीमततरभशिम तचच कचत विसतिादबह ॥२५६॥

इह नो भलखखत वयासियाचचानपयोगतः । ता एि तनमजलाः शदधा अघोिाः परिकीततजताः ॥२५७॥

घोिघोितिाणा त सोततिाचच तदाषतमकाः । सटिौ षसतौ च सहाि तदपाचधतरयातयय ॥२५८॥

तासामि षसत रप बहधा रवििजयत । उपाधयतीत यदरप तददविधा गििो जगः ॥२५९॥

अनललासादपाधीना यदिा रशमयोगतः । रशमशच दविधा शानतया हठपाककरमण त ॥२६०॥

Page 39: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

39

www.aghori.it

अल गरासिसाखयन सतत जिलनातमना । हठपाकरशमन यतततीय तदि च । उपदशाय यजयत िदनधनविदाहकम ॥२६१॥

तनजबोधजठिहतिषज िािाः सि समवपजता हठतः । विजहतत िदवििाग तनजशतया त सभमनधानाः ॥२६२॥

हठपाकन िािाना रप भिनन विलावपत । अशननतयमतसाभत विशि सविषततदिताः ॥२६३॥

तासतपताः सिातमनः पणज हदयकानतशातयनम । चचदवयोमििि दिमिदनाचधशित ॥२६४॥

एि कतयकरकरयािशाननामोपासाबहतितः । आसा बहविध रपमिदऽपयििासत ॥२६५॥

आसामि च दिीनामािापोदिापयोगतः । एकदविबतरचतटपञचषटसपताटिनिोततिः ॥२६६॥

रदराकाजनयकलासनारिततिदविसतिः । अलमनयन बहना रकतऽ तनयजयत ॥२६७॥

सविदातमतन विशिोऽय िाििगजः रपञचिान । रततबबमबतया िातत यसय विशिशििो दह सः ॥२६८॥

एिमातमतन यसयदगविकलपः सदोदयः । पिामशजः स एिासौ शाििोपायमददरतः ॥२६९॥

पणाजहनतापिामशो यो सयाय रवििचचतः । मनतरमदराकरकरयोपासासतदनया नातर काशचन ॥२७०॥

ियोियः समािश तनविजकलपभमम चशरतः । अभयतत िििीिाि जीिनमतयपिाभिधम ॥२७१॥

इत एि रितयषा जीिनमषतविजचायजत । यतर सतरणयापीयमपायोपयकलपना ॥२७२॥

रातन तिाषहनक काचचभदसय कलनावप नो । तनानपाय तषसमनको मचयत िा क कतः ॥२७३॥

तनविजकलप पिामश शामििोपायनामतन । पञचाशभदता पिजसबतरता योजयदबधः ॥२७४॥

धिामिाविकलपन सिातमतन रततबबषमबताम । पशयनिििता यातत जलाददटिपयय विचधः ॥२७५॥

यािदनत पि ततति समसताििणोधिजगम । वयावप सितनतर सिजञ यषचछि परिकषलपतम ॥२७६॥

तदपयकषलपतोदािसविददपजणबबषमबतम । पशयषनिकलपविकलो िििीिितत सियम ॥२७७॥

Page 40: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

40

www.aghori.it

या ित पिः पशयषननविजकलपकसविदा । तततददिाितनिशकघिसविषततसषसतः ॥२७८॥

तदिदधिाददकककसघातसमदायतः । पिामशनसिमातमान पणज एिाििासत ॥२७९॥

मतत एिोददतभमद मययि रततबबषमबतम । मदभिननभमद चतत बतरधोपायः स शामििः ॥२८०॥

सटिः षसतः सहतशच तदततसतरण कतम । यतर षसत यतशचतत तदाह सपनदशासन ॥२८१॥

एतािति हयशियज सविदः खयावपत पिम । विशिातमकति चतयनयललकषण करक न कथयताम ॥२८२॥

सिातमनयि चचदाकाश विशिमसमयििासयन । सरटिा विशिातमक इतत रया िििातमता ॥२८३॥

षडधिजात तनखखल मययि रततबबषमबतम । षसततकताजहमसमीतत सफिय विशिरपता ॥२८४॥

सदोददतमहाबोधजिालाजदिलतातमतन । विशि दरितत मययतददतत पशयनरशामयतत ॥२८५॥

अननतचचतरसदगिजससािसिपनसदमनः । पलोषकः भशि एिाहभमतयललासी हताशनः ॥२८६॥

जगतसि मततः रिितत वििदन बहधा तापयतदरढ मतय विगभलत तितर न पिः । तददत यः सषटिषसततविलयिकीकततिशादनश पशयतस सफितत दह तिीय पदभितः ॥२८७॥

तदषसमनपिमोपाय शामििादितशाभलतन । कऽपयि याषनत विशिास पसमशन िाविताः ॥२८८॥

सनान वरत दहशवदधधाजिणा मनतरयोजना । अधिलषपतयाजगविचधहोमजपयसमाधयः ॥२८९॥

इतयाददकलपना कावप नातर िदन यजयत । पिानगरहकारितिमतरससय सफि षसतम ॥२९०॥

यदद तादगनगराहयो दभशकसयोपसपजतत । अासौ तादशो न सयाभिितया च िावितः ॥२९१॥

त चािाधयत िावितादशानगरहरितः । तदा विचचतर दीकषाददविचध भशकषत कोविदः ॥२९२॥

िाविनयो वप हयपासासता सतरिायाषनत तनषटठततम । एतनमयति पिम रापय तनिजणयजतभशिम ॥२९३॥

इतत कचतभमद सविसति पिम शामििमातमिदनम ॥२९४॥

Page 41: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

41

www.aghori.it

अथ शरीतनतरालोक चतथथमाहनिकम

अ शातमपायमणडल कयामः पिमातमसविद ॥१॥

अननतिाषहनकोत षसमनसििाि पािमशिि । रविविकषविजकलपसय कयाजतससकािमञजसा ॥२॥

विकलपः ससकतः सत विकलप सिातमससकतम । सितलय सो वप सोऽपयनय सोऽपयनय सदशातमकम ॥३॥

चतटिि विकलपष यः ससकािः करमादसौ । असफिः सफितािािी रसफिनसफदितातमकः ॥४॥

ततः सफितिो यािदनत सफितमो िित । असफिादौ विकलप च िदो पयसतयानतिाभलकः ॥५॥

ततः सफितमोदाितादरपयपरििदहता । सविदभयतत विमलामविकलपसिरपताम ॥६॥

अतशच िििीय यततजः सवितसििािकम । ियो ियो विमशता जायत ततसफिातमता ॥७॥

नन सवितपिामरटरी पिामशजमयी सितः । पिामशया क ताारपयसटिौ त सा जडा ॥८॥

उचयत सिातमसविषततः सििािादि तनिजिा । नासयामपासय नाधय करकचचददतयददत पिा ॥९॥

करक त दघजिकारितिातसिाचछनदयाषननमजलादसौ । सिातमरचछादनकरीडापषणडतः पिमशििः ॥१०॥

अनाितत सिरपऽवप यदातमाचछादन वििोः । सि माया यतो िद एतािाषनिशििषततकः ॥११॥

तािासनमिासय दितम त महभशतः । तददियापासननाय पिामशो भिधीयत ॥१२॥

दिदपादपसयासय मल कनतषनत कोविदाः । धािारढन सततकज कठािणतत तनशचयः ॥१३॥

तामना िािनामाहः सिजकामदघा बधाः । सफियदिसत यापत मनोसपदादवप ॥१४॥

शरीपिजशासतर ततरोत तको योगाङगमततमम । हयादयालोचनाततसमातततर यतनः रशसयत ॥१५॥

माग चतः षसिीित हयऽवप विषयचछया । रयज तन नयततािदयाितपदमनामयम ॥१६॥

मागोऽतर मोकषोपायः स हयः शासतरानतिोददतः । विवषणोतत तनबधनातत यचछा तनयततसगतम ॥१७॥

Page 42: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

42

www.aghori.it

िागततति तयोत यत तन ततरानिजयत । या सामराजयसिोग दटटिादटटिाबाधम ॥१८॥

िोग िजयत दबजवदधसतदिनमोकष वप िागतः । स एिाशक इतयतः सििािाखयः स त सफिम ॥१९॥

भसदधयङगभमतत मोकषाय रतयह इतत कोविदाः । भशिशासनमाहातमय विदननपयत एि दह ॥२०॥

िटणिाधयष िजयत मढो िागण िषञजतः । यतसताितत सा तसय िामाखया शषतिशििी ॥२१॥

पाञचिाबतरकिरिञचसौगतादविजजमित । दटिाः सामराजयसिोग तननदनतः क वप िाभलशाः ॥२२॥

न त सतोषतः सिष िोगटिाशीःरितजनात । एिचचभििािशतननदाततपिमानसाः ॥२३॥

ििनतयततसघोिाभिः शषतभिः पाततता यतः । तन शाििमाहातमय जाननयः शासनानति ॥२४॥

आशिसतो नोततिीतवय तन िदमहाणजिात । शरीकाभमकाया रोत च पाशरकिण सफिम ॥२५॥

िदसाखयपिाणञाः पाञचिातरपिायणाः । य कचचदषयो धीिाः शासतरानतिपिायणाः ॥२६॥

बौदधाहजतादयाः सि त विदयािागण िषञजताः । मायापाशन बदधतिाषचछिदीकषा न विनदत ॥२७॥

िागशधदन च रोत िागततति तनयामकम । मायीय तचच त तषसमञछासतर तनयमयददतत ॥२८॥

मोकषो वप िटणिादयजः सिसकलपन िावितः । पिरकततसायजय यदिापयाननदरपता ॥२९॥

विशदधचचततमातर िा दीपितसतततकषयः । स सिदयापिदयातमरलयाकलतामयः ॥३०॥

त रापयावप चचि काल तदगोगािोगिततः । तततततिरलयानत त तदधिा सषटिमागतः ॥३१॥

मनतरतिमतत सबोधादननतशन कषलपतात । एतचचागर ततनटयाम इतयासता तािदतर तत ॥३२॥

तनाञजनतालपतरिादयो विडषमबतः । असदगिौ रढचचतस मायापाशन िषञजतः ॥३३॥

सोऽवप सततकज योगन नीयत सदगर रतत । सततकज ः शदधविदयि सा चचछा पिमभशतः ॥३४॥

शरीपिजशासतर तनोत स तययासः भशिचछया ।

Page 43: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

43

www.aghori.it

िषतमषतरभसदधय नीयत सदगर रतत ॥३५॥

शषतपातसत ततरष करभमकः सरितजत । षसतिा योऽसदगिौ शासतरानति िा सतप चशरतः ॥३६॥

गरशासतरगत सततिऽसतति चातर वििदकम । शषतपातसय िचचय पिसतातरविविचयत ॥३७॥

उत सिचछनदशासतर तत िटणिादयानरिाददनः । सिाजनभरमयत माया सामोकष मोकषभलपसया ॥३८॥

यसत रढोऽवप ततरोदयतपिामशजविशािदः । स शदधविदयामाहातमयाचछषतपातपविबतरतः ॥३९॥

आिोहतयि सनमाग रतयहपरििषजजतः । स ताितकसयचचततकज ः सित एि रितजत ॥४०॥

स च साभसवदधकः शासतर रोतः सिरतययातमकः । करकिणाया यदपयत गरतः शासतरतः सितः ॥४१॥

ततरोततिोतति मखय पिजपिज उपायकः । यसय सितोऽय सततकज ः सिजतरिाचधकाििान ॥४२॥

अभिवषतः सिसविषततदिीभिदीकषकषतशच सः । स एि सिाजचायाजणा मधय मखयः रकीततजतः ॥४३॥

ततसतनधान नानयष कषलपतटिचधकारिता । स समसत च शासतरा सततकाजदि मनयत ॥४४॥

शदधविदया दह तननाषसत सतय यदयनन िासयत । सिजशासतराजितततिमकसमाचचासय जायत ॥४५॥

इतत शरीपििाय तद अकसमाददतत-शधदतः । लोकारभसदधो यो हतः सोऽकसमाददतत कथयत ॥४६॥

स चष पिमशानशदधविदयाविजमितम । असय िोदाशच बहिो तनभिजषततः सहभिषततकः ॥४७॥

सिजगोऽअशगतः सोऽवप मखयामखयाशतनषटठतः । भिषततः पिोपजीविति पिा रञा ततकततः ॥४८॥

अदटिमणडलोऽपयि यः कषशचदिषतत तततितः । स भसवदधिागजििषननतय स योगी स च दीकषकषतः ॥४९॥

एि यो िषतत तततिन तसय तनिाजणगाभमनी । दीकषा ििददतत रोत तचरीबतरशकशासन ॥५०॥

अकषलपतो गरञजयः साभसवदधक इतत समतः । यसत तदरपिागातमिािनातः पि विना ॥५१॥

शासतरवितस गरः शासतर रोतोऽकषलपतकलपकः । तसयावप िदा उतकटिमधयमनदादयपायतः ॥५२॥

Page 44: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

44

www.aghori.it

िािनातोऽ िा धयानाजजपातसिपनादवरतादधतः । रापनोतयकषलपतोदािमभिषक महामततः ॥५३॥

शरीमदिाजसनीय शरीिीि शरीबरहमयामल । शरीभसदधायाभमद धातरा रोतमनयतर च सफिम ॥५४॥

तसय सिचछारितततिातकािणाननततटयत । कदाचचभषतयोगन कमजणा विदययावप िा ॥५५॥

ञानधमोपदशन मनतरिाज दीकषयावप िा । एिमादयिनकशच रकािः पिमशििः ॥५६॥

ससारिणोऽनगहणातत विशिसय जगतः पततः । मातमणडलसबोधातससकािाततपसः वरय ॥५७॥

धयानादयोगाजजपाजञानानमनतरािाधनातो वरतात । सरापय कलसामानय ञान कौभलकभसवदधदम ॥५८॥

तततिञानातमक साधय यतर यतरि दशयत । स एि दह गरसततर हतजाल रकलपयताम ॥५९॥

तततिञानादत नानयललकषण बरहमयामल । ततरि चोत सिाया कतायामविकलपतः ॥६०॥

साधकसय न चषतसवदधः करक कायजभमतत चोददत । आतमीयमसय सञानकरमण सिातमदीकषणम ॥६१॥

ससफितिरभसदधय ततः साधय रभसदधयतत । अनन सिातमविञान ससफितिरसाधकम ॥६२॥

उत मखयतयाचायो ििदयदद न ससफिः । ततरि च पनः शरीमदरतािाधनकमजखण ॥६३॥

विचध रोत सदा किजनमासनाचायज उचयत । पकषण साधको धाजधाजतपतरकः समयी ता ॥६४॥

दीकषयजजपयोगन ितादिी करमादयतः । गिोिलाि रोतसय विचधमत समाचित ॥६५॥

मत च पसतकादविदयाधययन दोष ईदशः । उतो यसतन तददोषािािऽसौ न तनवषदधता ॥६६॥

मनतरदरवयाददगपतति फल करकभमतत चोददत । पसतकाधीतविदया य दीकषासमयिषजजताः ॥६७॥

तामसाः पिदहसादद िशयादद च चिनतयलम । न च ततति विदसतन दोषिाज इतत सफिम ॥६८॥

पि पदयग िाचयमनयोनय हतहतमत । यसत शासतर विना नतत शदधविदयाखयसविदम ॥६९॥

गिोः स शासतरमषनिचछसतद त करममाचित ।

Page 45: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

45

www.aghori.it

यन कनापयपायन गरमािाधय िषततः ॥७०॥

तददीकषाकरमयोगन शासतरा िततयसौ ततः । अभिषक समासादय यो िितस त कषलपतः ॥७१॥

सननपयशषपाशौघवितनितजनकोविदः । यो याकरमयोगन कषसमषशचचछासतरिसततन ॥७२॥

आकषसमक बरजदबोध कषलपताकषलपतो दह सः । तसय योऽकषलपतो िागः स त शरटठमः समतः ॥७३॥

उतकषजः शदधविदयाशताितमयकतो यतः । या िदनाददभसदधाषचछिानमतभशिा हयधः ॥७४॥

ता साभसवदधकञानादाहतञातननोऽधमाः । ततसतनधौ नाचधकािसतषा मतभशिातमित ॥७५॥

करक त तटणी-षसततयजदिा कतय तदनितजनम । यसतिकषलपतरपो वप सिाददढताकत ॥७६॥

अनयतो लधधससकािः स साकषाभििो गरः । यतः शासतरकरमाततजञगररञानशीलनात ॥७७॥

आतमरतयतयत ञान पणजतिाभििायत । तन शरीकरकिणोत यदगरतः शासतरतः सितः ॥७८॥

बतररतययभमद ञानभमतत यचच तनशािन । ततसघातविपयाजसविगरहिाजसत ता ॥७९॥

किणसय विचचतरतिादविचचतरामि ता तछदम । कत िासी च िङक च करकच चावप गहणत ॥८०॥

तािचच छदन हयक तिादयाभिसचधतः । इतमि भमतौ िाचय किणसय सिक िपः ॥८१॥

न सितनतर सितो मान कयाजदचधगम हठात । रमातराशिासपयजनतो यतो चधगम उचयत ॥८२॥

आशिासशच विचचतरोऽसौ शषतपातिशातता । रभमत वप रमाणानामिकाशोऽसतयतः सफिः ॥८३॥

दटटिा दटटिा समाषशलटय चचि सचवयज चतसा । वरया यः परितटयत करक बरमः करकल तानरतत ॥८४॥

इत च मानसपलतयामवप नाचधगत गततः । न वयजता नानिसा नानयोनयाशरयतावप च ॥८५॥

एि योगाङगभमयतत तकज एि न चापिम । अनतिनतः पिामशजपाििाततशयाय सः ॥८६॥

अदहसा सतयमसतयबरहमचयाजपरिगरहाः । इतत पञच यमाः साकषातसविततौ नोपयोचगनः ॥८७॥

Page 46: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

46

www.aghori.it

तपःरितयो य च तनयमा यततासनम । राणायामाशच य सिजमतदबाहयविजषमितम ॥८८॥

शरीमदिीिािलौ चोत बोधमातर भशिातमक । चचततरलयबनधन रलीन शभशिासकि ॥८९॥

रापत च दिादश िाग जीिाददतय सिबोधक । मोकषः स एि कचतः राणायामो तनिजकः ॥९०॥

राणायामो न कतजवयः शिीि यन पीडयत । िहसय िषतत यो यतर स मतः स च मोचकः ॥९१॥

रतयाहािशच नामायमभयोऽकषचधया दह यः । अतनबदधसय बनधसय तदनतः करकल कीलनम ॥९२॥

चचततसय विषय िावप बनधन धािणातमकम । ततसदगजञानसतानो धयानमसतभमता पिम ॥९३॥

यदा त ञयतादातमयमि सविदद जायत । गराहयगरहणतादितशनयतय समादहततः ॥९४॥

तदषा धािणाधयानसमाचधबतरतयी पिाम । सविद रतत नो कचचदपयोग समशनत ॥९५॥

योगाङगता यमादसत समाधयनतसय िणयजत । सिपिजपिोपायतिादनतयतकोपयोगतः ॥९६॥

अनतः सविदद रढ दह तददिािा राणदहयोः । बदधौ िापय तदभयासाननष नयायसत सविदद ॥९७॥

अ िासमददभश राणधीदहादिवप सफिम । सिाजतमकतिातततरसोऽपयभयासोऽनयवयपोहनम ॥९८॥

दह उतपलततसपातधमोषजजगभमषािसात । उतपलावयत तदविपकषपाताशङकावयपोहनात ॥९९॥

गरिायपिामशजसदश सिविमशजन । रबदध तदविपकषाणा वयदासः पाठचचनतन ॥१००॥

नहयसय गरणा शय सि ञान शधद एि िा । चधतय िोपतयत तन सिरबोधकरमो रिम ॥१०१॥

अत एि सिपनकाल शरत ततरावप िसततन । तादातमयिािनायोगो न फलाय न िणयत ॥१०२॥

सकतानादि शधदतनटठमामशजन पदठः । तदादि तदजसत चचनततत परिचचयजताम ॥१०३॥

तददियाया सविततािभयासोऽनपयोगिान । किल दितमाभलनयशङकातनमजलनाय सः ॥१०४॥

दितशङकाशच तकण तयजनत इतत िखणजतम ।

Page 47: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

47

www.aghori.it

तततकज साधनायासत यमादिपयपायता ॥१०५॥

उत शरीपिजशसतर च न दित नावप चादियम । भलङगपजाददक सिजभमतयपकरमय शिना ॥१०६॥

विदहत सिजमिातर रततवषदधमावप िा । राणायामाददकिङगयोगाः सयः कषततरमा यतः ॥१०७॥

तततनाकतकसयासय कला नाघजषनत षोडशीम । करक तितदतर दिभश तनयमन विधीयत ॥१०८॥

ततति चतः षसि काय तचच यसय याषसतितत । एि दितपिामशजनाशाय पिमशििः ॥१०९॥

िचचतसििािममलमामशननतनश षसतः । यः सििािपिामशज इषनदरयााजदयपायतः ॥११०॥

विनि तनमखोऽनयो िा सिातनयाततदविकलपनम । तचच सिचछसितनतरातमितनतनिाजभसतन सफिम ॥१११॥

िािौघ िदसधात सिातमनो नशमचयत । तदि त समसताजतनिजिातमकगोचिम ॥११२॥

शदधविदयातमक सिजमिदमहभमतयलम । इद विकलपन शदधविदयारप सफिातमकम ॥११३॥

रततहनतीह मायीय विकलप िदिािकम । शदधविदयापिामशो यः स एि तिनकधा ॥११४॥

सनानशदधयचजनाहोमधयानजपयाददयोगतः । विशिमततसिसविषततिसतनिजरित िसात ॥११५॥

आविशय शदधो तनखखल तपजयदधिमणलम । उललाभसबोधहतिगजदगजधविशिनधनोददत ॥११६॥

भसतिसमतन दहसय मजजन सनानमचयत । इत च विदहतसनानसतवपजताननतदितः ॥११७॥

ततो वप दहािमिीखण तततिातन परिशोधयत । भशिातमकटिपयतष बवदधयाज वयततिकरकणी ॥११८॥

सिाशवदधः पिाखयाता शवदधसतदधीविमदजनम । एि सिदह बोधकपातर गभलतिदकम ॥११९॥

पशयनसविषततमातरति सितनतर ततटठतत रिः । यषतकचचनमानसाहलादद यतर िापीषनदरयषसतौ ॥१२०॥

योजयत बरहमसदधाषमन पजोपकिण दह तत । पजा नाम विभिननसय िािौघसयावप सगततः ॥१२१॥

सितनतरविमलाननतिििीयचचदातमना । तादह सविदियमनतबाजहयोियातमना ॥१२२॥

Page 48: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

48

www.aghori.it

सिातनयादितजमानि पिामशजसिरवपणी । स च दिादशधा ततर सिजमनतिजिदयतः ॥१२३॥

सयज एि दह सोमातमा स च विशिमयः षसतः । कलादिादशकातमि ततसवितपिमाजतः ॥१२४॥

सा च मातरि विञान मान किणगोचि । मय चतविजध िातत रपमाचशरतय सिजदा ॥१२५॥

शदधसविनमयी राचय ञान शधदनरवपणी । किण गरहणाकािा यतः शरीयोगसचि ॥१२६॥

य चकषमजणडल शित रतयकष पिमशिरि । षोडशाि दिादशाि ततरस चकरमततमम ॥१२७॥

रततिािणिदरत तदबदहय तदचयत । दवितीय मधयग य त कटणशित च मणडल ॥१२८॥

तदनतय षसत शदध भिननाञजनसमरि । चतदजल त त ञय अगजनीषोमातमक वरय ॥१२९॥

भमनति षसत य च चकर दि पिमशिरि । समीलनोनमीलन त अनयोनय विदधातक ॥१३०॥

या योतनशच भलङग च सयोगातसरितो मतम । तामताषगजनसयोगाददरितसत न सशयः ॥१३१॥

तचचकरपीडनादरातरौ जयोततिाजतयकज सोमगम । ता दटटिा पिमा जयोतसना कालञान रितजत ॥१३२॥

सहसराि ििचचकर ताभयामपरि सषसतम । ततशचकरातसमभत बरहमाणड तददाहतम ॥१३३॥

ततरसा मञचत धािा सोमो हयषगजनरदीवपतः । सजतीत जगतसिजमातमनयातमनयननतकम ॥१३४॥

षोडशदिादशािाभयामटिािटि सिजशः । एि करमण सिजतर चकरटिमतमततमम ॥१३५॥

सोमः सरितत यािचच पञचाना चकरपदधततः । ततपनः वपबतत रीतया हसो हस इतत सफिन ॥१३६॥

सकदयसय त सशरतया पणयपापनज भलपयत । पञचाि सविकािोऽ ितिा सोमसरतामतात ॥१३७॥

धाितत बतरिसािाखण गहयचकराणयसौ वििः । यतो जात जगललीन यतर च सिकलीलया ॥१३८॥

ततराननदशच सिजसय बरहमचािी च ततपिः । ततर भसवदधशच मषतशच सम सरापयत दियम ॥१३९॥

अत ऊधि पनयाजतत यािदबरहमातमक पदम ।

Page 49: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

49

www.aghori.it

अगजनीषोमौ समौ ततर सजयत चातमनातमतन ॥१४०॥

ततरससतावपतः सोमो दिधा जङघ वयिषसतः । अधसत पातयदषगजनिमत सरितत कषणात ॥१४१॥

गलफजानिाददष वयत कदिलाकज रदीवपता । सा शषतसतावपता ियः पञचािाददकरम सजत ॥१४२॥

एि शरोतर वप विञय याितपादानतगोचिम । पादाङगटठातसमािभय यािदबरहमाणडदशजनम ॥१४३॥

इतयजानननि योगी जानषनिशिरििजित । जिलषननिासौ बरहमादयदजशयत पिमशििः ॥१४४॥

अतर तातपयजतः रोतमकष करमचतटियम । एककतर यतसतन दिादशातमकतोददता ॥१४५॥

न वयाखयात त तनिजजय यतो ततसिहसयकम । मय वप दिी ततटठनती मासिाशयाददरवपणी ॥१४६॥

अत एषा षसता सविदनतबाजहयोियातमना । सिय तनिाजसय ततरानयभासयनतीि िासत ॥१४७॥

ततशच राचगय शदधा तािासनसोतसका । सषटि कलयत दिी तननामनागम उचयत ॥१४८॥

ता िाभसतिसतिशिञजना सा बदहमजखी । सििषततचकरण सम ततो वप कलयनतयलम ॥१४९॥

षसततिषि िािसय तामनतमजखतािसात । सषजहीषजः षसतनाजश कलयनती तनरचयत ॥१५०॥

ततो वप सहाििस पण विनकिी सियम । शङका यमाषतमका िाग सत सहित वप च ॥१५१॥

सहतय शङका शङयाजिज िा िािमणडल । सहतत कलयतयि सिातमिहनौ विलापनात ॥१५२॥

विलापनाषतमका ता च िािसहततमातमतन । आमशतयि यनषा मया गरसतभमतत सफित ॥१५३॥

सहायोपाचधितसयाः सिसििािो दह सविदः । तनरपाचधतन सशदध सविदरपषसतमीयत ॥१५४॥

विलावपत वप िािौघ कचचभाि तदि सा । आशयानयदय एिासत शङका ससकािरपकः ॥१५५॥

शिाशितया सोऽय सोटयत फलसपदम । पि दह िोगातपशचादिा शङकय वयिततटठत ॥१५६॥

अनयदाशयातनतमवप तदि दराियददयम । रायषशचतताददकमजभयो बरहमहतयाददकमजित ॥१५७॥

Page 50: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

50

www.aghori.it

िोधनाददरािणादरपभमत कलयत चचततः । तदवप दराियदि तदपयाशयानयद ॥१५८॥

इत िोगजय वप सित सतत ततकिणानयवप । सहिनती कलयत दिादशिाहमातमतन ॥१५९॥

कमजबदधयकषिगो दह बदधयनतो दिादशातमकः । रकाशकतिातसयाजतमा भिनन िसततन जमित ॥१६०॥

अहकािसत किणमभिमानकसाधनम । अविषचछननपिामशी लीयत तन ततर सः ॥१६१॥

यादह खङगपाशादः किणसय वििददनः । अिददतन सिहसतादौ लयसतदिदय विचधः ॥१६२॥

तनषनदरयौघमातजणडमणडल कलयतसियम । सविददिी सितनतरतिातकषलपत हकतातमतन ॥१६३॥

स एि पिमाददतयः पणजकलपसतरयोदशः । किणतिातरयातयि कतजरि रलय सफिम ॥१६४॥

कताज च दविविधः रोतः कषलपताकषलपतातमकः । कषलपतो दहबदधयाददवयिचछदन चचचजतः ॥१६५॥

कालाषगजनरदरसञासय शासतरष परििावषता । कालो वयिषचछततदयतो िषहनिोता यतः समतः ॥१६६॥

ससािालषपतलषपतभया िोधनाददरािणातरिः । अतनिततपशिािसततराहकतरलीयत ॥१६७॥

सो वप कषलपतिषतततिादविशिािदकशाभलतन । विकाभसतन महाकाल लीयत हभमदमय ॥१६८॥

एतसया सिातमसवितताविद सिजमह वििः । इतत रविकसदरपा सविषततिििासत ॥१६९॥

ततोऽनतःषसतसिाजतमिाििोगोपिाचगणी । परिपणाजवप सविषततिकल धाषमन लीयत ॥१७०॥

रमातिगो मानौघः रमाशच बहधा षसताः । मयौघ इतत यतसिजमतर चचनमातरमि तत ॥१७१॥

इयती रपिचचतरीमाशरयनतयाः सिसविदः । सिाचछनदयमनपकष यतसा पिा पिमशििी ॥१७२॥

इमाः रागतकलनासतदविजमिोचयत यतः । कषपो ञान च सखयान गततनाजद इतत करमात ॥१७३॥

सिातमनो िदन कषपो िददतसयाविकलपनम । ञान विकलपः सखयानमनयतो वयततिदनात ॥१७४॥

गततः सिरपािोदहति रततबबमबिदि यत ।

Page 51: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

51

www.aghori.it

नादः सिातमपिामशजशषता तदविलोपनात ॥१७५॥

इतत पञचविधामना कलना किजती पिा । दिी काली ता कालकवषजणी चतत कथयत ॥१७६॥

मातसभािसञासयासतनोता यतरमातष । एतािदनतसविततौ रमातति सफिीिित ॥१७७॥

िामशििीतत-शधदन रोता शरीतनभशसचि । इत दिादशधा सविषततटठनती विशिमातष ॥१७८॥

एकितत न को पयसयाः करमसय तनयमः िचचत । करमािािानन यगपततदिािातकरमो वप न ॥१७९॥

करमाकरमकातीत सवितततति सतनमजलम । तदसयाः सविदो दवया यतर िावप रितजनम ॥१८०॥

ततर तादातमययोगन पजा पणथि ितजत । पिामशजसििाितिादतसया यः सिय धितनः ॥१८१॥

सदोददतः स एिोतः पिम हदय महत । हदय सिविमशो सौ दराविताशषविशिकः ॥१८२॥

िािगरहाददपयजनतिािी सामानयसञकः । सपनदः स कथयत शासतर सिातमनयचछलनातमकः ॥१८३॥

करकचचचचलनमतािदननयसफिण दह यत । ऊभमजिषा विबोधाधधनज सविदनया विना ॥१८४॥

तनसतिङगतिङगाददिषततिि दह भसनधता । सािमततसमसतसय यषचचतसाि जड जगत ॥१८५॥

तदधीनरततटठतिातततसाि हदय महत । ता दह सददद बरहममल मायाणडसकषञतम ॥१८६॥

इचछाञानकरकरयािोह विना नि सदचयत । तचछषतबतरतयािोहाभििीय चचदातमतन ॥१८७॥

विसजयत दह तततसमादबदहिाज विसजयत । एि सदरपतिषा सता शषततरयातमताम ॥१८८॥

विसग पिबोधन समाकषकषपयि ितजत । ततसदि बहीरप रागजबोधाषगजनविलावपतम ॥१८९॥

अनतनजदतपिामशजशषीित ततोऽपयलम । खातमतिमि सरापत शषतबतरतयगोचिात ॥१९०॥

िदनातमकतामतय सहािातमतन लीयत । इद सहािहदय राचय सटिौ च हनमतम ॥१९१॥

एतदरपपिामशजमकबतरममनाबबलम । अहभमतयाहिषि रकाशसय रकाशता ॥१९२॥

Page 52: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

52

www.aghori.it

एतदिीय दह सिषा मनतराणा हदयातमकम । विनानन जडासत सयजीिा इि विना हदा ॥१९३॥

अकबतरमतदधदयारढो यषतकचचदाचित । राणयादिा मशत िावप स सिोऽसय जपो मतः ॥१९४॥

यदि सिचछया सषटिसिािावयादबदहिनतिा । तनमीयत तदिासय धयान सयातपािमाचजकम ॥१९५॥

तनिाकाि दह चचदधाषमन विशिाकततमय सतत । फलाचजना काचचदि धययतिनाकततः षसता ॥१९६॥

या हयिदातपण वप िाि जलमपाहिन । अनयाकतयपहानन घिमजयत िसात ॥१९७॥

ति पिमशानतनयततरविजमिणात । काचचदिाकततः काचचत सत फलविकलपनाम ॥१९८॥

यसत सपणजहदयो न फल नाम िाञछतत । तसय विशिाकततदिी सा चािचछदिजजनात ॥१९९॥

कल योचगन उददरतिििीयपिासिात । घखणजतसय षसततदह मदरा या काचचदि सा ॥२००॥

अनतरिनधनसिािमनपकषयि तनतयशः । जाजिलीतयखखलाकषौघरसतोगरभशखः भशखी ॥२०१॥

बोधागजनौ तादश िािा विशनतसतसय सनमहः । उदरचयनतो गचछषनत होमकमजतनभमततताम ॥२०२॥

य कचचतपिमशानशषतपातपविबतरतम । पिोिावय सिय ततटठद तिददीकषकषतसत सः ॥२०३॥

जपयादौ होमपयजनत यदयपयकककमजखण । उदतत रदढः पिमा तापीत तनरवपतम ॥२०४॥

यादह ततर ततराशिः समतनमनोननताददष । चचतर दश िाहयमानो यातीचछामातरकषलपताम ॥२०५॥

ता सविदविचचतराभिः शानतघोितिाददभिः । िङगीभििभितो दित तयाषजता िििायत ॥२०६॥

या पिःस मकि तनज ितर वििाियन । ियो ियसतदकातम ितर िषतत तनजातमनः ॥२०७॥

ता विकलपमकि धयानपजाचजनातमतन । आतमान ििि पशयननचचिाततनमयीिित ॥२०८॥

तनमयीििन नाम राषपतः सानततिातमतन । पणजतिसय पिा काटठा सतयतर न फलानतिम ॥२०९॥

फल सिजमपणजति ततर ततर रकषलपतम ।

Page 53: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

53

www.aghori.it

अकषलपत दह पणजति फलमनयषतकमचयताम ॥२१०॥

एष यागविचधः को वप कसयावप हदद ितजत । यसय रसीदषचचचचकर दरागपषशचमजनमनः ॥२११॥

अतर याग गतो रदढ किलयमचधगचछतत । लोकिालोयमानो दह दहबनधविधौ षसतः ॥२१२॥

अतर नाः समाचाि पिल टिादशऽभयधात । नातर शवदधनज चाशवदधनज िकषयाददविचािणम ॥२१३॥

न दित नावप चादित भलङगपजाददक न च । न चावप ततपरितयागो तनटपरिगरहतावप िा ॥२१४॥

सपरिगरहता िावप जिािसमाददसगरहः । तततयागो न वरतादीना चिणाचिण च यत ॥२१५॥

कषतराददसरिशशच समयाददरपालनम । पिसिरपभलङगादद नामगोतराददक च यत ॥२१६॥

नाषसमषनिधीयत करकचचनन चावप रततवषधयत । विदहत सिजमिातर रततवषदधमावप च ॥२१७॥

करक तितदतर दिभश तनयमन विधीयत । ततति चतः षसिीकाय सरसननन योचगना ॥२१८॥

तचच यसय यि सयातस ति समाचित । ततति तनशचलचचततसत िञजानो विषयानवप ॥२१९॥

न ससपशयत दोषः स पदमपतरभमिामिसा । विषापहारिमनतराददसनदधो िकषयननवप ॥२२०॥

विष न महयत तन तदिदयोगी महामततः । अशदध दह क नाम दहादय पाञचिौततकम ॥२२१॥

रकाशताततरित करक शदधयशदधी दह िसतनः । अशदधसय च िािसय शवदधः सयाततादशि करकम ॥२२२॥

अनयोनयाशरयियथयाजनिसा इतमतर दह । पचिी जलतः शदधयजजल धिखणतसता ॥२२३॥

अनयोनयाशरयता सयमशदधतिऽपयय करमः । अशदधाजजलतः शदधयदधितत वयजता िित ॥२२४॥

िायतो िारिणो िायोसतजससतसय िानयतः । बहरपाददका मनतराः पािनाततष शदधता ॥२२५॥

मनतराः सििाितः शदधा यदद त वप न करक ता । भशिातमता तष शवदधयजदद ततरावप सा न करकम ॥२२६॥

भशिातमतिापरिञान न मनतरष धिाददित । त तन शदधा इतत चततजञषपतसतदहज शदधता ॥२२७॥

Page 54: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

54

www.aghori.it

योचगन रतत सा चाषसत िािषटितत विशदधता । नन चोदनया शदधयशदधयाददकवितनशचयः ॥२२८॥

इतमसत तापयषा चोदनि भशिोददता । का सयातसतीतत चदतदनयतर रवितातनतम ॥२२९॥

िददया बाचधतय चदविपिीत न करक िित । समयचनमनयस बाधो विभशटिविषयतितः ॥२३०॥

अपिादन कतजवयः सामानयविदहत विधौ । शदधयशदधी च सामानयविदहत तततिबोचधतन ॥२३१॥

पभस त बाचधत एि ता चातरतत िखणजतम । नाजिादाददशङका च िाय माहशिि िित ॥२३२॥

अबवदधपि दह ता सषसत सतत िित । वयोमाददरप तनगम शङका भमथयाजता रतत ॥२३३॥

अनिषचछननविञानिशिरपयसतनिजिः । शासतरातमना षसतो दिो भमथयाति िावप नाहजतत ॥२३४॥

इचछािानिािरपण या ततटठासिीशििः । ततसिरपाभिधानन ततटठासः स ता षसतः ॥२३५॥

अजिादो वप यतरानयविधयाददमखमीकषत । ततरासतिसतयः सिातनय स एि त विधायकः ॥२३६॥

विचधिायानति गचछननङगिािमावप िा । न तनिजक एिाय सतनधगजजडाददित ॥२३७॥

सिाजरतयायन चासय सिसविततयि िासत । तदपहनिन कत शय विचधतनषधयोः ॥२३८॥

यषतशचातराषसत िायष सिसविचचापयबाचधता । या समगराजमाखणयतततितनशचयकारिणी ॥२३९॥

मतदहऽ दहोत या चाशवदधः रकीततजता । अनयतर नतत बदधयनतामशदध सविदशचयतम ॥२४०॥

सविततादातमयमापनन सि शदधमतः षसतम । शरीमदिीिािलौ चोत शदधयशवदधतनरपण ॥२४१॥

सिषा िाहको जीिो नाषसत करकचचदजीिकम । यषतकचचजजीििदहतमशदध तदविजानत ॥२४२॥

तसमादयतसविदो नाततदि तचछदविमािहत । अविकलपन िािन मनयो वप ताििन ॥२४३॥

लोकसिकषणा त ततततति तः रगोवपतम । बदहः सतसिवप िािष शदधयशदधी न नीलित ॥२४४॥

रमातधमज एिाय चचदयानयिदनात ।

Page 55: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

55

www.aghori.it

यदद िा िसतधमो वप मातरपकषातनबनधनः ॥२४५॥

सौतरामणया सिा होतः शदधानयसय विपयजयः । अनन चोदनाना च सििायिवप बाधनम ॥२४६॥

िचचतसदभशजत बरहमहतयाविचधतनषधित । िकषयाददविधयो पयन नयायमाचशरतय चचचजताः ॥२४७॥

सिजञानोततिादौ च िाषत सम महशििः । निवषजदिदरदहणविटणरदरादयदीरितम ॥२४८॥

उततिोततििभशटटयात पिजपिजरबाधकम । न शि िटणििाजयबाजधनीय कदाचन ॥२४९॥

िटणि बरहमसितनतयादद परिचचजयत । बाधत यो िपिीतयातसमढः पापिागजिित ॥२५०॥

तसमानमखयतया सकनद लोकधमाजनन चाचित । नानयशासतरसमदददटि सरोतसयत तनज चित ॥२५१॥

यतो यदयवप दिन िदादयवप तनरवपतम । तावप करकल सकोचिािािािविकलपतः ॥२५२॥

सकोचताितमयन पाशि ञानमीरितम । विकासताितमयन पततञान त बाधकम ॥२५३॥

इद दितभमद नतत पिसपितनषधतः । मायीयिदलपत ततसयादकालपतनक कम ॥२५४॥

उत िगजभशखाया च मतयकालकलाददकम । दितादितविकलपोत गरसत कतधीरितत ॥२५५॥

भसदधानत भलङगपजोता विशिाधिमयताविद । कलाददष तनवषदधासौ दह विशिातमताविद ॥२५६॥

इह सिाजतमक कसमाततदविचधरततषधन । तनयमानरिशन तादातमयरततपततय ॥२५७॥

जिादद कौल तयागोऽसय सखोपायोपदशतः । वरतचयाज च मनतराजतादातमयरततपततय ॥२५८॥

तषननषधसत मनतराजसािाजतमयरततपततय । कषतरपीठोपपीठष रिशो विनशानतय ॥२५९॥

मनतरादयािाधकसया तललािायोपददशयत । कषतराददगमनािािविचधसत सिातमनसता ॥२६०॥

िशिरपयण पणजति ञातभमतयवप िखणजतम । समयाचािसभािः पालयतिनोपददशयत ॥२६१॥

िदराणतया तततततयागाततततिविशदधय । समयाददतनषधसत मतशासतरष कथयत ॥२६२॥

Page 56: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

56

www.aghori.it

तनमजयाजद सिसबोध सपण बदधयताभमतत । पिकीयभमद रप धययमततत म तनजम ॥२६३॥

जिालाददभलङग चानयसय कपालादद त म तनजम । आददशधदाततपशचयाजिलाततथयादद कथयत ॥२६४॥

नाम शषतभशिादयनतमतसय मम नानया । गोतर च गरसतानो मदठकाकलशषधदतः ॥२६५॥

शरीसतततसयमबकाखया तदधाजमदजसकषञता । इतमधजचतसरोऽतर मदठकाः शाकि करम ॥२६६॥

यगकरमण कमाजदया मीनानता भसदधसतततः । आददशधदन च घि पलली पीठोपपीठकम ॥२६७॥

मदरा छममतत तषा च विधान सिपिषसतम । तादातमयरततपततय दह सि सतान समाशरयत ॥२६८॥

िञजीत पजयचचकर पिसतातनना नदह । एतचच मतशासतरष तनवषदध खणडना यतः ॥२६९॥

अखणडऽवप पि ततति िदनानन जायत । एि कषतररिशादद सतानतनयमानततः ॥२७०॥

नाषसमषनिधीयत तवदध साकषाननौपतयक भशि । न तसय च तनषोधो य नन तततततिसय खणडनम ॥२७१॥

विशिातमनो दह नासय सिषसमनरप विकषलपतौ । विचधतनजषधो िा शतौ न सिरपसय खणडन ॥२७२॥

पितततिरिश त यमि तनकि यदा । उपाय िषतत स गराहयसतदा तयाजयो िा िचचत ॥२७३॥

न यनतरणातर कायतत रोत शरीबतरकशासन । समता सिजदिानामोिललीमनतरिणजयोः ॥२७४॥

आगमना गतीना च सि भशिमय यतः । स हयखषणडतसभाि भशिततति रपशयतत ॥२७५॥

यो हयखषणडतसभािमातमततति रपदयत । कतकीकसमसौिि िश िङग एि िभसको न मकषकषका । िििीयपिमादियाचजन को वप िजयतत महशचोददतः ॥२७६॥

अषसमशच योग विशराषनत किजता ििडमबिः । दहमानीि महागरीटम सियमि विलीयत ॥२७७॥

अल िाततरसङगन ियसाततरपषञचत । योगजयो भिनिगपतो षसमनको वप यागविधौ बधः ॥२७८॥

इतयनततिपदरविकास शातमौपतयकमदय विवितम ॥२७९॥

Page 57: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

57

www.aghori.it

अथ शरीतनतरालोक पञचममाहनिकम

आणिन विचधना पिधाम रपसताम तनरपयत एतत ॥१॥

विकलपसयि ससकाि जात तनटरततयोचगतन । अिीटि िसततन राषपततनजषशचता िोगमोकषयोः ॥२॥

विकलपः कसयचचतसिातमसिातनयादि सषसिः । उपायानतिसापकषयवियोगनि जायत ॥३॥

कसयचचतत विकलपोऽसौ सिातमससकिण रतत । उपायानतिसापकषसततरोतः पिजको विचधः ॥४॥

विकलपो नाम चचनमातरसििािो यदयवप षसतः । तावप तनशचयातमासािणोः सिातनययोजकः ॥५॥

तनशचयो बहधा चष ततरोपायाशच िददनः । अणशधदन त चोता दिाषनतकवििदतः ॥६॥

ततर बदधौ ता राण दह चावप रमातरि । अपािमाचजकऽपयषसमन पिमाजः रकाशत ॥७॥

यतः रकाशाषचचनमातरात राणादयवयततिकित । तसयि त सितनतरतिाददविगण जडचचदिपः ॥८॥

उत तरभशिस चतददवय चनदराधजमौभलना । जीिः शषतः भशिसयि सिजतरि षसतावप सा ॥९॥

सिरपरतयय रढा ञानसयोनमीलनातपिा । तसय चचदरपता सतया सिातनयोललासकलपनात ॥१०॥

पशयञजडातमतािाग ततिोधायादियो िित । ततर सिातनयदटटया िा दपजण मखबबमबित ॥११॥

विशदध तनजचतनय तनषशचनोतयतदातमकम । बवदधराणाददतो भिनन चतनय तनषशचत बलात ॥१२॥

सतयतसतदभिनन सयाततसयानयोनयवििदतः । विशिरपावििददति शदधतिादि जायत ॥१३॥

तनषटठतकसफिनमतमजतयजनतिवििोधतः । अनतः सविदद सतसि यदयपयपिा चधतय ॥१४॥

राण दहऽिा कसमातसकरामतकन िा कम । तावप तनविजकलप षसमषनिकलपो नाषसत त विना ॥१५॥

दटिऽपयदटिकलपति विकलपन त तनशचयः । बवदधराणशिीिष पािमशियजमञजसा ॥१६॥

विकलपय शनयरप न रमातरि विकलपनम । बवदधधयाजनमयी ततर राण उचचािणातमकः ॥१७॥

Page 58: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

58

www.aghori.it

उचचािण च राणादया वयानानताः पञच िततयः । आदया त राणनाभिखयापिोचचािाषतमका िित ॥१८॥

शिीिसयाकषविषयतषतपणडतिन सषसततः । ततर धयानमय तािदनततिभमहोचयत ॥१९॥

यः रकाशः सितनतरोऽय चचतसििािो हदद षसतः । सिजतततिमयः रोतमतचच बतरभशिोमत ॥२०॥

कदलीसपिाकाि सबाहयाभयनतिानतिम । ईकषत हदयानतःस ततपटपभमि तततिवित ॥२१॥

सोमसयाजषगजनसघटट ततर धयायदननयधीः । तदधयानािखणसकषोिानमहािििहवयिक ॥२२॥

हदयाखय महाकणड जाजिलन सफीतता वरजत । तसय शषतमतः सफीतशतिथिितजसः ॥२३॥

मातमानरमयाखय धामािदन िाियत । िहनयकज सोमशतीना तदि बतरतय िित ॥२४॥

पिा पिापिा चयमपिा च सदोददता । सषटिसषसततसहािसतासा रतयकतषसतरधा ॥२५॥

चत चानिषचछनन रपमासामकषलपतम । एि दिादश ता दवयः सयजबबमबिदाषसताः ॥२६॥

एककमासा िहनयकज सोमतचछाषनतिासनम । एतदानतति चकर हदयाचचकषिाददभिः ॥२७॥

वयोमभितनजःसितयि तततदविषयगोचि । तचचकरिाभिसततरा सषटिषसततलयकरमात ॥२८॥

सोमसयाजषगजनिासातम रप समिततटठत । एि शधदाददविषय शरोतराददवयोमितमजना ॥२९॥

चकरणानन पतता तादातमय परििाियत । अनन करमयोगन यतर यतर पततयदः ॥३०॥

चकर सिाजतमक ततततसािजिौममहीशित । इत विशिाधिपिलमयतननि लीयत ॥३१॥

िििीयमहाचकर सविषततपरििारित । ततः ससकािमातरण विशिसयावप परिकषय ॥३२॥

सिातमोचछलततया भरामयचचकर सचचनतयनमहत । ततसतददाहयविलयात ततससकािपरिकषयात ॥३३॥

रशामयभाियचचकर ततः शानत ततः शमम । अनन धयानयोगन विशि चकर विलीयत ॥३४॥

ततसविदद ततः सविदविलीनाथि िासत ।

Page 59: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

59

www.aghori.it

चचतसिािावयात ततो ियः सषटियजषचचनमहशििी ॥३५॥

एि रततकषण विशि सिसविदद विलापयन । विसजशच ततो ियः शशिभििता वरजत ॥३६॥

एि बतरशलात रितत चतटपञचािककरमात । पञचाशदिपयजनत चकर योगी वििाियत ॥३७॥

चतटषषटिशताि िा सहसरािमावप िा । असखयािसहसर िा चकर धयायदननयधीः ॥३८॥

सविननासय महतो दिसयोललाभससविदः । निाषसत काचचतकलना विशिशतमजहभशतः ॥३९॥

शतयोऽसय जगत कतसन शषतमासत महशििः । इतत माङगलशासतर त शरीशरीकणठो नयरपयत ॥४०॥

इतयतत रमोपायरप धयान नयरपयत । शरीशिनाो म तटिसतसम शरीसमततरिः ॥४१॥

अनयि ददशानयातन धयानानयवप समाशरयत । अनततिोपायधिा यानयायाषनत करम विना ॥४२॥

अ राणसय या िषततः राणनादया तनरवपता । तदपायतया बरमो नततिरविकासनम ॥४३॥

तनजाननद रमातरशमातर हदद पिा षसतः । शनयतामातरविशरानततनजिाननद वििाियत ॥४४॥

राणोदय रमय त पिाननद वििाियत । ततराननतरमयाशपिणापानतनिजतः ॥४५॥

पिाननदगतषसतटठदपानशभशशोभितः । ततोऽननतसफिनमयसघटटकानततनिजतः ॥४६॥

समानिभममागतय बरहमाननदमयो िित । ततो वप मानमयौघकलनागरासततपिः ॥४७॥

उदानिहनौ विशरानतो महाननद वििाियत । ततर विशराषनतमभयतय शामयतयषसमनमहाचचजवष ॥४८॥

तनरपाचधमजहावयाषपतवयाजनाखयोपाचधिषजजता । तदा खल चचदाननदो यो जडानपबदहतः ॥४९॥

नहयतर सषसततः कावप वििता जडरवपणः । यतर कोऽवप वयिचछदो नाषसत यदविशितः सफित ॥५०॥

यदनाहतसविषतत पिमामतबदहतम । यतराषसत िािनादीना न मखया कावप सगततः ॥५१॥

तदि जगदाननदमसमभय शिरचचिान । ततर विशराषनतिाधया हदयोचचाियोगतः ॥५२॥

Page 60: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

60

www.aghori.it

या ततर समयषगजिशराषनतः सानततिमयी षसततः । इतयतदधदयादयकसििािऽवप सिधामतन ॥५३॥

षटराणोचचािज रपम वयापतया तदचयत । राणदणडरयोगन पिाजपिसमीकतः ॥५४॥

चतषटककामबजालषमबलषमबकासौधमाशरयत । बतरशलिभम करानतिातो नाडडबतरतयसङगताम ॥५५॥

इचछाञानकरकरयाशषतसमति रविशत सधीः । एका विकाभसनी ियसतिसकोचा विकसििाम ॥५६॥

शरयदभरबबनदनादानतशषतसोपानमाभलकाम । ततरोधिजकणडलीिमौ सपनदनोदिसनदिः ॥५७॥

विसगजसततर विशरामयनमतसयोदिदशाजवष । िासिी िडिा यदितसिधामाननदमषनदिम ॥५८॥

विकाससकोचमय रविशय हदद हटयतत । तदिनमहलीनसटििािवरातसतनिजिाम ॥५९॥

शरयदविकाससकोचरढििियामलाम । एकीकतमहामलशलिसचगजक हदद ॥६०॥

पिषसमननतत विशराषनत सिाजपिणयोगतः । अतर ततपणजिततयि विशिािशमय षसतम ॥६१॥

रकाशसयातमविशरानतािहभमतयि दशयताम । अनततिविमश रागजवयापािाददवििषजजत ॥६२॥

चचदविमशजपिाहकत रमोललाभसनी सफित । तत उदयोगसतन स दिादशकलातमना ॥६३॥

सयणािासयभाि पियद चचजयत । अनदः षोडशकलो विसगजगरासमनिः ॥६४॥

सजीिनयमत बोधिहनौ विसजतत सफिन । इचछाञानकरकरयाशषतसकषमिनरसरगगरगम ॥६५॥

तदिम[तद]मत ददवय सविददिीष तपजकम । विसगाजमतमतािद बोधाखय हतिोषजतन ॥६६॥

विसटि चभितसि हत षोढाधिमणडलम । यतोऽनततिनासय विसगजः कलनातयका । ततकषोिः काददहानत ततरसिसतततिपदधततः ॥६७॥

अअ इतत कलशियाज सदहतो दह कलभशता । पिो विसगजविशलषसतनमय विशिमचयत ॥६८॥

वितराणगणदहानतबजदहदरजवयमयीभममाम । अचजयजजहयादधयायददत सजीिनी कलाम ॥६९॥

Page 61: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

61

www.aghori.it

आननदनाडीयगलसपनदनािदहतौ षसतः । एना विसगजतनःटयनदसौधिभम रपदयत ॥७०॥

शात कषोि कलािश सिजनाडयगरगोचि । वयापतौ सिाजतमसकोच हदय रविशतसधीः ॥७१॥

सोमसयजकलाजालपिसपितनघषजतः । अगजनीषोमातमक धाषमन विसगाजननद उषनमषत ॥७२॥

अल िहसयकया गपतमततसििाितः । योचगनीहदय ततर विशरानतः सयातकती बधः ॥७३॥

हानादानततिसकाििततौ रदढमपागतः । अिदिषतततः पशयदविशि चचततचमतकतः ॥७४॥

अजकरकरयाचजतादनय तयतिा बाहयानतिातमतन । खरप तनिजतत रापय फलला नाददशा शरयत ॥७५॥

ितरमनतसतया समयक सविदः रविकासयत । सविदकषमरचचकर ञयाभिनन ततो िित ॥७६॥

तजञय सविदाखयन िषहनना रविलीयत । विलीन तत बतरकोण षसमञशषतिहनौ विलीयत ॥७७॥

ततर सिदनोदािबबनदसततासतनिजतः । सहािबीजविशरानतो योगी पिमयो िित ॥७८॥

अनतबाजहय दिय िावप सामानयतिसनदिः । सवितसपनदषसतरशतयातमा सकोचरविकासिान ॥७९॥

असकोचविकासोऽवप तदािासनतसता । अनतलजकषयो बदहदजषटिः पिम पदमशनत ॥८०॥

ततः सिातनयतनमय विचचतराजकरकरयाकतत । विमशजन विशषाखयः सपनद औनमखयसकषञतः ॥८१॥

ततर विशराषनतमागचछदयदिीय मनतरमणडल । शानतयाददभसदधयसतततदरपतादातमयतो यतः ॥८२॥

ददवयो यशचाकषसघो य बोधसिातनयसञकः । सोऽतनमीभलत एितत कयाजतसिातममय जगत ॥८३॥

महासाहससयोगविलीनाखखलिषततकः । पञजीित सििशमयोघ तनिजिीिय ततटठतत ॥८४॥

अकरकचचषचचनतकसततर सपटिदगजयातत सविदम । यदविसफभलङगाः ससाििसमदाहकहतिः ॥८५॥

तद त पिमशन बतरभशिोिििागम । शण दवि रिकषयाभम मनतरिमया रिशनम ॥८६॥

मधयनाडयोधिजगमन तदधमजराषपतलकषणम ।

Page 62: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

62

www.aghori.it

विसगाजनतपदातीत रानतकोदितनरवपतम ॥८७॥

अधःरिाहसिोधादधिजकषपवििजजनात । महारकाशमदयञानवयषतरदायकम ॥८८॥

अनिय पि धाषमन मातरािततया पि विशत । तनसतिङगाितीणाज सा िषततिका भशिाषतमका ॥८९॥

चतटषडदविदजविगखणतचकरषटकसमजजिला । ततस [तसो] विचाियत ख ख खस खसन सविशत ॥९०॥

ख ख तयतिा खमारहय खस ख चोचचिददतत । खमधयासयाचधकािण पदसाषशचनमिीचयः ॥९१॥

िाियभािमनतःस िािसो िाितनःसपहः । िािािािगती रदधिा िािािािाििोधदक ॥९२॥

आतमाणकलमलातन शषतिजततषशचती िततः । शषततरय दरटिदशयोपित तदवििषजजतम ॥९३॥

एततख दशधा रोतमचचािोचचािलकषणम । धामस धाममधयस धामोदिपिीकतम ॥९४॥

धामना त बोधयदधाम धाम धामानतग कर । तदधाम धामगतया त िदय धामानतमानतिम ॥९५॥

िदोपिदिदन िदः कायजसत मधयतः । इतत रिशोपायो यमाणिः परिकीततजतः ॥९६॥

शरीमहशििनान यो हतसन ममोददतः । शरीबरहमयामल चोत शरीमान िािो दशातमकः ॥९७॥

सलः सकषमः पिो हदयः कणयसतालवय एि च । सिजतशच विियोऽसौ विितिपददायकः ॥९८॥

षजतिािो महायोगी सकरामतपिदहगः । पिा च विनदतत वयाषपत रतयह हयभयसत तम ॥९९॥

तािदयािदिाि सा िािाललीयत िाविणी । अतर िािनया दहगतोपायः पि पच ॥१००॥

विविकषोः पणजतासपशाजतरागाननदः रजायत । ततोऽवप विदयदापातसदश दहिषजजत ॥१०१॥

धाषमन कषण समािशादभिः रसफि पलततः । जलपासिदभयसतसविददहयहातनतः ॥१०२॥

सिबलाकरमणाददहशचलयात कमपमापनयात । गभलत दहतादातमयतनशचयऽनतिजखतितः ॥१०३॥

तनदरायत पिा यािनन रढः सविदातमतन । ततः सतयपद रढो विशिातमतिन सविदम ॥१०४॥

Page 63: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

63

www.aghori.it

सविदन घणजत घखणजमजहावयाषपतयजतः समता । आतमनयनातमाभिमतौ सतयामि हयनातमतन ॥१०५॥

आतमाभिमानो दहादौ बनधो मषतसत तललयः । आदािनातमनयातमति लीन लधध तनजातमतन ॥१०६॥

आतमनयनातमतानाश महावयाषपतः रितजत । आननद उभिः कमपो तननदरा घखणजशच पञचकम ॥१०७॥

इतयतमत एि शरीमाभलनीविजयोतति । रदभशजत षसमननाननदरितौ पञचक यदा ॥१०८॥

योगी विशततदा तततचचकरशति हठादवरजत । या सिभशना बोधनाकरानतावप तनः िचचत ॥१०९॥

करकचचतकत रिितत चकषषा रपसविदम । ति चकर कतरावप रिशातको वप सिित ॥११०॥

आननदचकर िहनयचशर कनद उभि उचयत । कमपो हतताल तनदरा च घखणजः सयादधिजकणडली ॥१११॥

एतचच सफिमिोत शरीमनतरभशिस मत । एि रदभशजतोचचािविशराषनतहदय पिम ॥११२॥

यततदवयतभलङग नभशिशतयवििागित । अतर विशिभमद लीनमतरानतःस च गमयत ॥११३॥

इद तललकषण पणजशषतिििसविदः । दहगाधिसमनमष समािशसत यः सफिः ॥११४॥

अहनताचछाददतोनमवषिािदिाियक स च । वयतावयतभमद भलङग मनतरिीय पिापिम ॥११५॥

निशषतसमनमवष भशिरपादवििददतम । यननयकतभशिाहनतासमािश वििदित ॥११६। विशषसपनदरप तद वयत भलङग चचदातमकम । वयताषतसवदधरसिो वयतावयताददिय विमोकषशच । अवयतादबलमादय पिसय नानतति षतिय चचाज ॥११७॥

आतमाखय यदवयत निभलङग ततर विशिमपजयतः । वयतावयत तसमादगभलत तषसमसतदवयतम ॥११८॥

तनातमभलङगमतत पिम भशिशतयणसििािमय । अवयत विशरामयतत नानततिधामगा षतिय चचाज ॥११९॥

एकसय सपनदनसयषा तरध िदवयिषसततः । अतर भलङग सदा ततटठत पजाविशराषनतततपिः ॥१२०॥

योचगनीहदय भलङगभमदमाननदसनदिम । बीजयोतनसमापततया सत कामवप सविदम ॥१२१॥

Page 64: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

64

www.aghori.it

अतर रयासवििहातसिोऽसौ दितागणः । आननदपण धामनयासत तनतयोददतचचदातमकः ॥१२२॥

अतर िििनासय ससकोचविकाभसका । िासत दघजिा शषतिसकोचविकाभसनः ॥१२३॥

एतषललङगसमापषततविसगाजननदधािया । भसत तदि सदविशि शशिननिनिायत ॥१२४॥

अनतति भयपायो तर तादरपयादि िखणजतः । जिभलतटिवप दीपष घमाशः करक न िासत ॥१२५॥

अष तभोगविधौ तदत दःख सख िा गभलताभिशङकम । अनाविशनतो वप तनमगजनचचतता जानषनत िषततकषयसौखयमनतः ॥१२६॥

सतयिातमतन चचतसििािमहभस सिानत तोपषतया तसम किजतत ततरचािवििश सतयकषिगऽवप च । सतसिष सखाददष सफिति यभदिनधयोदय योगी ततटठतत पणजिषशमविििसतततततिमाचीयताम ॥१२७॥

इतयचचािविचधः रोतः किण रविविचयत । तचचत बतरभशिःशासतर पिमशन िावषतम ॥१२८॥

गराहयगराहकचचदवयाषपततयागाकषपतनिशनः । किण सपतधा राहिभयास बोधपिजकम ॥१२९॥

तदवयाषपतपिजमाकषप किण सिरततटठता । गरितराचच बोदधवय किण यदयवप सफिम ॥१३०॥

तापयागमिकषा तदगर िणजतयटयत । उतो य एष उचचािसततर योऽसौ सफिन षसतः ॥१३१॥

अवयतानकततरायो धितनिजणजः स कथयत । सषटिसहािबीज च तसय मखय िपविजदः ॥१३२॥

तदभयासिशादयातत करमादयोगी चचदातमताम । ता हयनचक साचक िा कादौ सानत पनःपनः ॥१३३॥

समत रोचचारित िावप सा सा सवितरसयात । बाहयाजसमयापकषा घिादया धिनयो वप य ॥१३४॥

तऽपयजिािना कयजमजनोिाजयिदातमतन । तद त पिमशन िििो वयापको खखल ॥१३५॥

इतत िििशधदसय सततोचचािणाषचछिः । शरीमततरभशिसऽपयत मनतरोदधािसय पिजतः ॥१३६॥

समततशच समिण पि सिजिािष िसततः । मनतरसिरप तभावयसिरपापषततयोजकम ॥१३७॥

समततः सिरपजतनका सिजिािष िषञजका । अनकाकािरपण सिजतरािषसतन त ॥१३८॥

सिसििािसय सराषपतः सविषततः पिमाजतः ।

Page 65: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

65

www.aghori.it

वयषततनटठा ततो विवदध सतता सा कीततजता पिा ॥१३९॥

करक पनः समयापकषा विना य बीजवपणडकाः । सविद सपनदपनतयत नयः सविदपायताम ॥१४०॥

िाचयािािाददासीनसवितसपनदातसिधामतः । राणोललासतनिोधाभया बीजवपणडष पणजता ॥१४१॥

सखसीतकािसतसमयसामयरमसविदः । सिदन दह रम सपशोऽनततिसविदः ॥१४२॥

हतकणयोटयबतरधामानततनजतिा रविकाभसतन । चतदजशः रिशो य एकीकततदातमकः ॥१४३॥

ततो विसगोचचािाश दिादशानतपाििौ । हदयन सहकधय नयत जपततपिः ॥१४४॥

कनदहतकणठतालिगरकौषणडलीरकरकरयानततः । आननदमधयनाडयनतः सपनदन बीजमािहत ॥१४५॥

सहािबीज ख हतसमोटय फलल सिमधजतन । तजसयशर तालकणठ बबनदरधिजपद षसतः ॥१४६॥

इतयनया बधो यतया िणजजपयपिायणः । अनतति पि धाम रविशदचचिात सधीः ॥१४७॥

िणजशधदन नीलादद यदिा दीकषोतति या । सहािनरषगजनमरतो रदरबबनदयतानसमित ॥१४८॥

हदय तनमयो लकषय पशयतसपतददनाद । विसफभलङगाषगजनिननीलपीतिताददचचबतरतम ॥१४९॥

जाजिलीतत हदमिोज बीजदीपरबोचधतम । दीपिजजिभलतो बबनदिाजसत विघनाकज ित ॥१५०॥

सियिासातमनानन तादातमय यातयननयधीः । भशिन हमता यदिततामर सतन िचधतम ॥१५१॥

उपलकषणमतचच सिजमनतरष लकषयत । यदयतसकलपसित िणजजाल दह िौततकम ॥१५२॥

तत सविदाचधयिशादिौततकभमि षसतम । अतसताविध रप रढो िोहतत सविदद ॥१५३॥

अनाचछाददतरपायामनपाधौ रसननधीः । नील पीत सख दःख सविदरपमखषणडतम ॥१५४॥

गरभििाजवषत तसमादपायष विचचतरता । उचचािकिणधयानिणथिभिः रदभशजतः ॥१५५॥

अनततिपदरापतािभयपायविचधकरमः । अकरकचचषचचनतन िीय िािनाया च सा पनः ॥१५६॥

Page 66: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

66

www.aghori.it

धयान तदवप चोचचाि किण सो वप तदधिनौ । स सानकलपन बाहयभमतत करममपाशरयत ॥१५७॥

लङघनन पिो योगी मनदबवदधः करमण त । िीय विना या षणठसतसयापयसतय िा बलम । मतदह इिय सयादबाहयानतःपरिकलपना ॥१५८॥

इतयाणिऽनततिताभयपायः रोतो नयः सपटिपन बाहयः ॥१५९॥

Page 67: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

67

www.aghori.it

अथ शरीतनतरालोक षषठममाहनिकम

सानरकलपाखयतया सफिसत बाहयोऽभयपायः रविविचयतऽ ॥१॥

सानिदषसतरधा रोतः राण दह बदहसता । राणशच पञचधा दह दविधा बाहयानतितितः ॥२॥

मणडल सषणडल पातरमकषसतर सपसतकम । भलङग ति पिः पसत रततमा मततजिि च ॥३॥

इतयकादशधा बाहय पनसतदबहधा िित । ततर राणाशरय तािदविधानमपददशयत ॥४॥

अधिा समसत एिाय षडविधोऽपयततविसततः । यो िकषयत स एकतर राण ताितरततषटठतः ॥५॥

अधिनः कलन यतततकरमाकरमतया षसतम । करमाकरमौ दह चचतरककलना िािगोचि ॥६॥

करमाकरमातमा कालशच पिः सविदद ितजत । काली नाम पिा शषतः सि दिसय गीयत ॥७॥

सि सविदबदहः सिातमगिीितौ करमाकरमौ । सफियनती रिोहण राणिषततरितत षसता ॥८॥

सविनमातर दह यचछदध रकाशपिमाजकम । तनमयमातमनः रोजय विवित िासत निः ॥९॥

तदि शनयरपति सविदः परिगीयत । नतत नतत विमशन योचगना सा पिा दशा ॥१०॥

स एि खातमा मय षसमनिददत सिीकरकरयोनमखः । पतनसमचछलततिन राणसपनदोभमजसकषञतः ॥११॥

तनाहः करकल सवितराराण परिणता ता । अनतःकिणतततिसय िायिाशरयता गतः ॥१२॥

इय सा राणनाशषतिानतिोदयोगदोहदा । सपनदः सफितता विशराषनतजीिो हतरततिा मता ॥१३॥

सा राणिषततः राणादय रपः पञचभििातमसात । दह यतकरत सवितपणजसतनष िासत ॥१४॥

राणनािषतततादातमयसवितखचचतदहजाम । चटिा पशयनतयतो मगजधा नासतयनयददतत मनित ॥१५॥

तामि बालमखजसतरीरायिददतसचशरताम । मतत रमाणीकिजनतशचािाजकासतततिदभशजनः ॥१६॥

तषा ता िािना चददाढजयमतत तनिनतिम । तददहिङग सपताः सयिातादगजिासनाकषयात ॥१७॥

Page 68: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

68

www.aghori.it

तदिासनाकषय तिषामकषीण िासनानतिम । बदध कतषशचतससत विचचतरा फलसमपदम ॥१८॥

अदाढजयशङकनातराचयिासनातादिसथयतः । अनयकतजवयशचलयातसिावयानशयतितः ॥१९॥

अतदरढानयजनताकतजवयपरिलोपनात । नाषसतयिासनामाहः पापातपापीयसीभममाम ॥२०॥

अलमरसततना रकत रविविचयत । यािानसमसत एिायमधिा राण रततषटठतः ॥२१॥

दविधा च सोऽधिा करकरयया मतयाज च रवििजयत । राण एि भशखा शरीमषततरभशिसयददता दह सा ॥२२॥

बदधा यागाददकाल त तनटकलतिाषचछिाषतमका । यतोऽहोिातरमधयऽसयाशचतविशततधा गततः ॥२३॥

राणविकषपिनराखयशतषशचतरफलरदा । कषपा शशी तापानो नाद एकतर ततटठतत ॥२४॥

जीिाददतयो न चोदगचछततटयध सानधयमीदशम । ऊधिजितरो िविशचनदरो धोमखो िषहनिनति ॥२५॥

माधयाषहनकी मोकषदा सयादवयोममधयषसतो िविः । अनसतभमतसािो दह जनतचकररबोधकः ॥२६॥

बबनदः राणो हयहशचि िवििकतर ततटठतत । महासनधया ततीया त सरशानताषतमका षसता ॥२७॥

एि बदधा भशखा यतर ततततफलतनयोषजका । अतः सविदद सिोऽयमधिा विशरमय ततटठतत ॥२८॥

अमताजयाः सिजगतिाषननषटकरयायाशच सविदः । मततजकरकरयािासन यतस एिाधिा महभशतः ॥२९॥

अधिा करमण यातवय पद सराषपतकािणम । दिततना िोगजयिािातत रबदधाना यतोऽदयत ॥३०॥

इह सिजतर शधदानामनि चचजयदयतः । उत शरीमषननशाचाि सञातर बतरविधा मता ॥३१॥

नभमषततकी रभसदधा च तानया पारििावषकी । पिजति िा रधान सयातततरानतिाजियतततः ॥३२॥

अतो धिशधदसयोतय तनरषतनोददतावप चत । िचचतसिबदधया सापयहया करकयललखय दह पसतक ॥३३॥

ततर करकरयािासन यतसो धिा कालाहि उचयत । िणजमनतरपदाभिखयमतरासतऽधितरय सफिम ॥३४॥

यसत मतयजििासाशः स दशाधिा तनगदयत ।

Page 69: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

69

www.aghori.it

कलातततिपिाभिखयमनतिजतभमह तरयम ॥३५॥

बतरकदियऽतर रतयक सल सकषम पि िपः । यतो षसत तन सिोऽयमधिा षडविध उचयत ॥३६॥

षडविधादधिनः राचय यदतषततरतय पनः । एष एि स कालाधिा राण सपटि रततषटठतः ॥३७॥

तततिमधयषसतातकालादनयोऽय काल उचयत । एष कालो दह दिसय विशिािासनकारिणी ॥३८॥

करकरयाशषतः समसताना तततिाना च पि िपः । एतदीशििततति तषचछिसय िपरचयत ॥३९॥

उददरतािोगकायाजतमविशिकातमयभमद यतः । एतदीशििरपति पिमातमतन यषतकल ॥४०॥

ततरमातरि मायीय कालततति तनगदयत । भशिाददशदधविदयानत यषचछिसय सिक िपः ॥४१॥

तदि पसो मायाददिागानत कञचकीिित । अनाचशरत यतो माया कलाविदय सदाभशिः ॥४२॥

ईशििः कालतनयती सदविदया िाग उचयत । अनाचशरतः शनयमाता बवदधमाता सदाभशिः ॥४३॥

ईशििः राणमाता च विदया दहरमातता । अनाशरयो दह शनयति ञानमि दह बवदधता ॥४४॥

विशिातमता च राणति दह िदयकतानता । तन राणप विशिाकलनय वििाजत ॥४५॥

यन रपण तदिचमः सतभसतदिधीयताम । दिादशानतािधािषसमनदह यदयवप सिजतः ॥४६॥

ओतरोतातमकः राणसतापीत न ससफिः । यतनो जीिनमातरातमा ततपिशच दविधा मतः ॥४७॥

सिदयशचापयसिदयो दविधत भिदयत पनः । सफिासफितिाददिविधय रतयक परििाियत ॥४८॥

सिदयजीिनाभिखयरयतनसपनदसनदिः । राणः कनदातरितयि तापयतर न ससफिः ॥४९॥

कनदाधािातरितयि वयिसा तन कथयत । सिचछनदशासतर नाडीना िायिाधाितया सफिम ॥५०॥

ततरावप त रयतनोऽसौ न सिदयतया षसतः । िदययतनातत हदयातराणचािो वििजयत ॥५१॥

रिोः भशिसय या शषतिाजमा जयटठा च िौददरका । सतदनयतमािातमराणौ यतनविधातयनौ ॥५२॥

Page 70: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

70

www.aghori.it

रिशषतः िचचनमखया याङगमरदीिण । आतमशषतः िचचतकनदसकोचसपनदन या ॥५३॥

राणशषतः िचचतराणचाि हाद या सफिम । तरय दिय िा मखय सयादयोचगनामिधातननाम ॥५४॥

अिधानाददटिाशादबलिततिादिणात । विपयजयोऽवप राणातमशतीना मखयता रतत ॥५५॥

िामा ससारिणामीशा रिशषतविजधातयनी । जयटठा त सरबदधाना बितसना च िौददरका ॥५६॥

िामा ससाििमना जयटठा भशिमयी यतः । दराितयतरी रजा िौदरी िोदरी चाखखलकमजणाम ॥५७॥

सटटयाददतततिमञातिा न मतो नावप मोचयत । उत च शरीयोगचाि मोकषः सिजरकाशनात ॥५८॥

उतपषततषसततसहािान य न जानषनत योचगनः । न मतासत तदञानबनधनकाचधिाभसताः ॥५९॥

सटटयादयशच त सि कालाधीना न सशयः । स च राणातमकसतसमादचचािः कथयत सफिः ॥६०॥

हदयातराणचािशच नाभसयदिादशानततः । षटबतरशदङगलो जनतोः सिजसय सिाङगलकरमात ॥६१॥

कषोददटठ िा मदहटठ िा दह तादश एि दह । िीयजमोजो बल सपनदः राणचािः सम ततः ॥६२॥

षटबतरशदङगल चाि यदगमागमयगजमकम । नाभलकाततचमासाधदततसङिोऽतर सफि षसतः ॥६३॥

तदिः सपादाङगलयराणसताः षोडशोचिसन। तनःशिसशचातर चषकः सपञचाशऽङगलऽङगल ॥६४॥

शिासरशिासयोनाजली रोताहोिातर उचयत । निाङगलामबचधतिौ रहिासत धधयो ददनम ॥६५॥

तनगजमऽनततनजशननद तयोः सधय तिदजल । कतः सय विधौ िाहिौमादिाजििाचगनः ॥६६॥

रहिदियमनयषा गरहाणामदयोऽनतिा । भसवदधदजिीयसी मोकषो भिचािः पािलौकरककी ॥६७॥

ऐदहकी दिनकटयाततशया रहिाटिक । मधयाहनमधयतनशयोिभिषजनमोकषिोगदा ॥६८॥

नकषतराणा तदनयषामदयो मधयतः करमात । नागा लोकशमतीशा गणशा जलतततितः ॥६९॥

रधानानत नायकाशच विदयातततिाचधनायकाः ।

Page 71: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

71

www.aghori.it

सकलादयाशच कणयोटयपयजनता िििासता ॥७०॥

शतयः पािमशियो िामशा िीिनायकाः । अटिािटिौ य य इत वयापयवयापकताजषः ॥७१॥

सलसकषमाः करमाततषामदयः रहिाटिक । ददन करिाखण सौमयातन िातरौ कमाजणयसशयम ॥७२॥

करिता सौमयता िाभिसनधिवप तनरवपता । ददनिाबतरकषय मषतः सा वयाषपतधयानयोगतः ॥७३॥

त चोताः पिमशन शरीमदिीिािलीकल । भसताभसतौ दीघजहरसिौ धमाजधमौ ददनकषप ॥७४॥

कषीयत यदद तददीकषा वयापतया धयानन योगतः । अहोिातरः राणचाि कचतो मास उचयत ॥७५॥

ददन कटणो तनशा शलः पकषौ कमजस पिजित । याः षोडशोताषसतयसतास य पिजपषशचम ॥७६॥

तयोसत विशरमोऽधऽध ततथयः पञचदशतिाः । सपाद दवयङगल ततथया अहोिातरो वििजयत ॥७७॥

रकाशविशरमिशाततािि दह ददनकषप । सवितरततकषण यसमातरकाशाननदयोचगनी ॥७८॥

तौ लपतौ याितत तया ताितयि ददनकषप । याितयि दह सविषततरददतोददतससफिा ॥७९॥

तािानि कषणः कलपो तनमषो िा तदसतिवप । यािानिोदयो विततिदयकगरहततपिः ॥८०॥

तािदिासतमयन िददतसिातमचिजणम । िदय च बदहिनतिाज दिय िा दियोषजित ॥८१॥

सिज ा तनमयीिततददजन िततसता तनशा । िददता िदयविशरानतो ितता तिनतमजखषसततः ॥८२॥

पिा विचाियनपशचातसततामातरसिरपकः । जागरदिददतता सिपनो िततिािः पिातनः ॥८३॥

पिः सपत कषय िाबतरददनयोसतयजमदियम । कदाचचदिसतविशराषनतसामयनातमतन चिजणम ॥८४॥

िदयिदकसामय तत सा िाबतरददनतलयता । िदय विशराषनतिचधका ददनदयाजय ततर त ॥८५॥

नयना सयातसिातमविशराषनतविजपिीत विपयजयः । सिातमौतसय रबदध दह िदयविशराषनतिषलपका ॥८६॥

इतमि ददिािाबतरनयनाचधयकरम िदत । या दहटिहोिातरनयनाचधयादद नो समम ॥८७॥

Page 72: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

72

www.aghori.it

ता पिटिपीतयि तदविशषण नोददतम । शरीतरयमबकसनतानविततामबििासकिः ॥८८॥

ददनिाबतरकरम म शरीशिरितमपरत । शरीसनतानगरसतिाह सान बदधारबदधयोः ॥८९॥

हद आिभय यततन िाबतरषनदिवििाजनम । तदसषतसतपकषऽनतः रिशोललासिाचगतन ॥९०॥

अबदधसानमितदददनतिन क िित । अल िानन नद िा मम राङमतमतसिः ॥९१॥

हय त दभशजत भशटयाः सतपकानतदभशजनः । वयाखयातः कटणपकषो य सततर राणगतः शशी ॥९२॥

आपयायनातमनकका कला रततततच तयजत । दिादशानतसमीप त यासौ पञचदशी तदिः ॥९३॥

सामािसयातर स कषीणशचनदरः राणाकज माविशत । उत शरीकाभमकाया च नोधिऽधः रकततः पिा । अधाजध करमत माया दविखणडा भशिरवपणी ॥९४॥

चनदरसयाजतमना दह पियतरविलापयत । अमत चनदररपण दविधा षोडशधा पनः ॥९५॥

वपिषनत च सिाः सि दशपञच पिाः कलाः । अमा शषगहानतःसामािासया विशितवपजणी ॥९६॥

एि कलाः पञचदश कषीयनत शभशनः करमात । आपयातयनयमताबरपतादातमयातषोडशी न त ॥९७॥

ततर पञचदशी यासौ तदिः रकषीणचनदरमाः । तदधिजग यततटयध पकषसचधः स कीततजतः ॥९८॥

तसमादविशरमतटयधाजदामािसय पिादलम । पि राततपद चाधजभमतत सचधः स कलपयत ॥९९॥

ततर राततपद तषसमसतटयधाजध पिादलम । आमािसय ततचचछदातकयाजतसयजगरह विशत ॥१००॥

ततराकज मणडल लीनः शशी सरितत यनमध । तपततिाततषतपबददनदसहिः भसदहकासतः ॥१०१॥

अकज ः रमाण सोमसत मय ञानकरकरयातमकौ । िाहमाजयारमाता सयाततदाचछादनकोविदः ॥१०२॥

तत एि तमोरपो विलापतयतमकषमः । ततसघटटादियोललासो मखयो माता विलापकः ॥१०३॥

अकनदिाहसघटटात रमाण िदयिदकौ । अदियन ततसतन पणय एष महागरहः ॥१०४॥

Page 73: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

73

www.aghori.it

अमािसया विनापयष सघटटशचनमहागरहः । याक मषग िाहािषशिनीस षशिनीददन ॥१०५॥

आमािासय यदा तिध लीन राततपद दल । रततपचच विशदधा सयाततनमोकषो दिग विधौ ॥१०६॥

गरासमोकषानति सनानधयानहोमजपाददकम । लौकरककालौकरकक ियःफल सयातपािलौकरककम ॥१०७॥

गरासयगरासकताकषोिरकषय कषणमाविशन । मोकषिागजधयानपजादद किशचनदराकज योगरजह ॥१०८॥

ततचचछद ऋण कासो िवदधतनजःशिसन धनम । अयतनज यतनज त िचनाद िोधनात ॥१०९॥

एि राण विशतत चचतसयज इनद सधामयम । एककधयन बोधाश कलया परिपियत ॥११०॥

करमसपिणाशाभलशशाङकामतसनदिाः । तटयः पञचदशताः सयषसतयः भसतपकषगाः ॥१११॥

अनतयाया पणजमसतटया पिजितपकषसषनधता । इनदगरहशच रततपतसनधौ पिजरिशतः ॥११२॥

ऐदहक गरहण चातर साधकाना महाफलम । रागजिदनयदय मासः राणचािऽधद उचयत ॥११३॥

षटस षटसिङगलटिको हदयानमकिाददष । ततटठनमाघादढक षटक कयाजततचचोततिायणम ॥११४॥

सकराषनतबतरतय ितत ित चाटिादशाङगल । मष रापत ििौ पणय विषितपािलौकरककम ॥११५॥

रिश त तलास क तदि विषिभित । इह भसवदधरद चतददकषकषणायनग ततः ॥११६॥

गिजता रोदबिवषटयभािशचाोदबिषता । उभविटयततिमभततरािमिोऽपयभिषसततः ॥११७॥

जनम सतता परिणततिजवदधहराजसः कषयः करमात । मकिादीतन तनातर करकरया सत सदफलम ॥११८॥

आमबतरक िषः कमिो मनतरादः पिजसिन । चतटक करकल मीनादयमषनतक चोततिोततिम ॥११९॥

रिश खल ततरि शाषनतपटटयाददसनदिम । कमज सयाददहक तचच दिदिफल करमात ॥१२०॥

तनगजम ददनिवदधः सयादविपिीत विपयजयः । िष षसमषसतयः पञच रतयङगलभमतत करमः ॥१२१॥

ततरापयहोिातरविचधरितत सि दह पिजित ।

Page 74: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

74

www.aghori.it

राणीय िषज एतषसमनकाततजकाददष दकषतः ॥१२२॥

वपतामहानत रदराः सयदजिादशागरऽतर िाविनः । राण िषोदयः रोतो दिादशाधदोदयोऽधना ॥१२३॥

खिसाषसतथय एकषसमननकषसमननङगल करमात । दिादशाधदोदय त च चतरादया दिादशोददताः ॥१२४॥

चतर मनतरोददततः सोऽवप तालनयतोऽधना पनः । हदद चतरोददततसतन ततर मनतरोदयोऽवप दह ॥१२५॥

रतयङगल ततीना त बतरशत परिकषलपत । सपञचाशाङगलऽधदः सयातराण षटटयधदता पनः ॥१२६॥

शतातन षट सहसराखण चकविशततरितययम । वििागः राणगः षषटििषाजहोिातर उचयत ॥१२७॥

रहिाहतनजशामासऋतिधदिविषषटिगः । यशछदसततर यः सषनधः स पणयो धयानपजन ॥१२८॥

इतत राणोदय योऽय कालः शतयकविगरहः । विशिातमानतःषसतसतसय बाहय रप तनरपयत ॥१२९॥

षट राणाशचषकसतषा षषटिनाजली च तासता । ततचसतषततरशता माससत दिादश त ितसिः ॥१३०॥

अधद वपयसतिहोिातर उदगजदकषकषणतोऽयनात । वपतणा यतसिमानन िष तदददवयमचयत ॥१३१॥

षटटयचधक च बतरशत िषाजणामतर मानषम । तचच दिादशभिहजतिा माससखयातर लभयत ॥१३२॥

ता पनषसतरशता हतिाहोिातरकलपना िदत । हतिा ता चकविशतया सहसरः षटशतन च ॥१३३॥

राणसखया िदतततर षटटयादयधदोदय पनः । उत च गरभिः शरीमदरौििाददसििषततष ॥१३४॥

दिाना यदहोिातर मानषाणा स हायनः । शततरयण षटटया च नणा विबधितसिः ॥१३५॥

शरीमतसिचछनदशासतर च तदि मतमीकषयत । वपतणा तदहोिातरभमतयपकरमय पटठतः ॥१३६॥

एि दिसतिहोिातर इतत हययोपसहततः । तन य गििः शरीमतसिचछनदोषतदियाददतः ॥१३७॥

वपय िष ददवयददनमचभराजनता दह त मधा । ददवयाकाजधदसहसराखण यगष चतिाददतः ॥१३८॥

एककहानया ताितभः शतसतटिटि सधयः । चतयजगकसपततया मनिनतसत चतदजश ॥१३९॥

Page 75: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

75

www.aghori.it

बरहमणो हसततर चनदराः करमादयाषनत चतदजश । बरहमाहो नत कालिहनजिाजला योजनलकषकषणी ॥१४०॥

दगजधिा लोकतरय धमाततिनयतरसिापयततरयम । तनियभयः पिा कालिहनवयजषतयजतसततः ॥१४१॥

विििधःषसतो पीश इतत शरीिौिि मतम । बरहमतनःशिासतनधजत िसमतन सिदिारिणा ॥१४२॥

तदीयनापलत विशि ततटठततािषननशागम । तषसमषननशािधौ सि पदगलाः सकषमदहगाः ॥१४३॥

अषगजनिगरिता लोक जन सयलजयकिलाः । कटमाणडहािकादयासत करीडषनत महदालय ॥१४४॥

तनशाकषय पनः सषटि करत तामसाददतः । सिकिषजशतानतऽसय कषयसतदिटणि ददनम ॥१४५॥

िाबतरशच ताितीतयि विटणरदरशताभिधाः । करमातसिसिशतानतष नशयनतयतराणडलोपतः ॥१४६॥

अबादयवयततततिानतषटित िषजशत करमात । ददनिाबतरवििागः सयात सिसिायःशतमानतः ॥१४७॥

बरहमणः रलयोललाससहसरसत िसाषगजनभिः । अवयतसष रदरष ददन िाबतरशच तािती ॥१४८॥

तदा शरीकणठ एि सयातसाकषातसहािकतरिः । सि रदरासता मल मायागिाजचधकारिणः ॥१४९॥

अवयताखय हयाविरिञचाचरीकणठन सहासत । तनितताधःसकमाज दह बरहमा ततराधि चधयः ॥१५०॥

न िोता ञो चधकाि त ितत एि भशिीिित । स एषोऽिानतिलयसततकषय सषटिरचयत ॥१५१॥

साखयिदाददसभसदधाञरीकणठसतदहमजख । सजतयि पनसतन न समयङमषतिीदशी ॥१५२॥

रधान यदहोिातर तजज िषजशत वििोः । शरीकणठसयायितचच ददन कञचकिाभसनाम ॥१५३॥

ततकरमाषननयततः कालो िागो विदया कलतयमी । यानतयनयोनय लय तषामायगाजहतनक ददनम ॥१५४॥

तदददनरकषय विशि मायाया रविलीयत । कषीणाया तनभश ताितया गहनशः सजतपनः ॥१५५॥

एिमवयतकाल त पिाधथदजशभिजजदह । मायाहसतािती िाबतरिजितरलय एष सः ॥१५६॥

मायाकाल पिाधाजना गणतयतिा शतन त ।

Page 76: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

76

www.aghori.it

ऐशििो ददिसो नादः राणातमातर सजजजगत ॥१५७॥

तािती चशििी िाबतरयजतर राणः रशामयतत । राणगिजसमपयतर विशि सौषमनितमजना ॥१५८॥

राण बरहमविल शानत सविदयापयिभशटयत । अशाभशकातो पयतसयाः सकषमसकषमतिो लयः ॥१५९॥

गणतयतिशिि काल पिाधाजना शतन त । सादाभशि ददन िाबतरमजहारलय एि च ॥१६०॥

सदाभशिः सिकालानत बबनदिधनदतनिोचधकाः । आकरमय नाद लीयत गहीतिा सचिाचिम ॥१६१॥

नादो नादानतिततया त भिततिा बरहमबबल हठात । शषतततति लय यातत तनजकालपरिकषय ॥१६२॥

एतािचछषतततति त विञय खलिहतनजशम । शषतः सिकालविलय वयावपनया लीयत पनः ॥१६३॥

वयावपनया तदददिािातर लीयत सापयनाचशरत । पिाधजकोटया हतिावप शषतकालमनाचशरत ॥१६४॥

ददन िाबतरशच ततकाल पिाधजगखणतऽवप च । सोऽवप यातत लय सामयसञ सामनस पद ॥१६५॥

स कालः सामयसञः सयाषननतयोऽकलयः कलातमकः । यतततसामनस रप ततसामय बरहम विशिगम ॥१६६॥

अतः सामनसातकालाषननमषोनमषमातरतः । तटयाददक पिाधाजनत सत सिातर तनषटठतम ॥१६७॥

दशशतसहसरमयत लकषतनयतकोदि साबजद िनदम । खिजतनखि शखाधजजलचधमधयानतम पिाध च ॥१६८॥

इतयकसमातरितत दह दशधा दशधा करमण कलतयतिा । एकाददपिाधाजनतटिटिादशस षसतत बरयात ॥१६९॥

चतिाि एत रलया मखयाः सगाजशच ततकलाः । िमलनशशषतसासतदिाणडचतटियम ॥१७०॥

कालाषगजनिजवि सहताज मायानत कालतततििाट । शरीकणठो मल एकतर सषटिसहािकािकः ॥१७१॥

तललयो िानतिसतसमादकः सषटिलयभशता । शरीमानघोिः शतयनत सहताज सषटिकचच सः ॥१७२॥

ततसटिौ सषटिसहािा तनःसखया जगता यतः । अनतिजतासततः शाती महासषटिरदाहता ॥१७३॥

लय बरहमा हिी रदरशतानयटिकपञचकम । इतयनयोनय करमादयाषनत लय मायानतक धितन ॥१७४॥

Page 77: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

77

www.aghori.it

मायातततिलय तित रयाषनत पिम पदम । मायोधि य भसताधिसासतषा पिभशि लयः ॥१७५॥

ततरापयौपाचधकाभदाललय िद पि विदः । एि ताततिशिि िग लीन सटिौ पनः पि ॥१७६॥

ततसाधकाः भशिटिा िा ततसानमचधशित । बराहमी नाम पिसयि शषतसता यतर पातयत ॥१७७॥

स बरहमा विटणरदरादया िटणवयादितः करमात । शषतमनत विहायानय शषतः करक यातत नदशम ॥१७८॥

छाददतरचताशष शषतिकः भशिसता । एि विसषटिरलयाः राण एकतर तनषटठताः ॥१७९॥

सोऽवप सविदद सविचच चचनमातर ञयिषजजत । चचनमातरमि दिी च सा पिा पिमशििी ॥१८०॥

अटिाबतरश च ततततति हदय ततपिापिम । तन सविततिमिततसपनदमान सििाितः ॥१८१॥

लयोदया इतत राण षटटयधदोदयकीतजनम । इचछामातररततटठय करकरयािचचयचचजना ॥१८२॥

कालशषतसततो बाहय नतसया तनयत िपः । सिपनसिपन ता सिपन सपत सकलपगोचि ॥१८३॥

समाधौ विशिसहािसषटिकरमवििचन । भमतोऽवप करकल कालाशो वितततिन िासत ॥१८४॥

रमातरिद िदऽ चचतरो वितततमापयसौ । एि राण या कालः करकरयािचचयशषतजः ॥१८५॥

तापान वप हदयानमलपीठविसवपजखण । मलाभिधमहापीठसङकोचरविकासयोः ॥१८६॥

बरहमादयनाचशरतानताना चचनत सषटिसहती । शशिदयदयपयपानोऽय भमत िहतत करकतिसौ ॥१८७॥

अिदययतनो यतनन योचगभिः समपासयत । हतकनदाननदसकोचविकासदिादशानतगाः ॥१८८

बरहमादयो नाचशरतानताः सवयनतऽतर सयोचगभिः । एत च पिमशानशषततिादविशििततजनः ॥१८९॥

दहमपयशनिानासततकािणानीतत काभमक । बालययौिनिदधतितनधनष पनिजि ॥१९०॥

मतौ च दह बरहमादयाः षडचधटठानकारिणः । तसयानत त पिा दिी यतर यतो न जायत ॥१९१॥

अनन ञातमातरण दीकषानगरहकभित ।

Page 78: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

78

www.aghori.it

समसतकािणोललासपद सविददत यतः ॥१९२॥

अकािण भशि विनददयततदविशिसय कािणम । अधोितर षतिद दितकलङककानतशातनम ॥१९३॥

कषीयत तदपासाया यनोधिाजधिडमबिः । अतरापानोदय रागजितषटटयधदोदययोजनाम ॥१९४॥

याितकिीत तटयादयज ताङगलवििागतः । एि समानऽवप विचधः स दह हादीष नाडडष ॥१९५॥

सचिनसिजतोददक दशधि वििावयत । दश मखया महानाडीः पियननष तदगताः ॥१९६॥

नाडयनतिचशरता नाडीः करामनदह समषसततः । अटिास ददगजदलटिष करामसतदददपतः करमात ॥१९७॥

चषटितानयनकिाजणो िौदरः सौमयशच िासत । स एि नाडीबतरतय िामदकषकषणमधयग ॥१९८॥

इनदिकाजषगजनमय मखय चिषसतटठतयहतनजशम । साधजनालीदिय राणशतातन नि यषतसतम ॥१९९॥

तािदिहननहोिातर चतविशततधा चित । विषिदिासि रातः साशा नाली स मधयगः ॥२००॥

िामतिोदसवयानययाजितसकराषनतपञचकम । एि कषीणास पादोनचतदजशस नाभलष ॥२०१॥

मधयाहन दकषविषिननिराणशती िहत । दकषोदगनयोदगजदकषः पनः सकराषनतपञचकम ॥२०२॥

निासशतमकक ततो विषिदततिम । पञचक पञचक तीत सकरानतविजषिदबदहः ॥२०३॥

यदिततानतः सङकराषनतनजिराणशतातन सा । एि िातरािपीतयि विषिदददिसातसमात ॥२०४। आिभयाहतनजशािवदधहराससङकराषनतगो पयसौ । िायनतददनपिाशौ मधयाहनो ददिसकषयः ॥२०५॥

स शिजयजदयो मधयमदतो विषतदशी । वयापतौ विषयजतो िषततः सामय च वयाषपतरचयत ॥२०६॥

तदहजतत च यः कालो विषिततददहोददतः । विषितरितत हरासिदधी य ददनिाबतरग ॥२०७॥

ततकरमणि सकराषनतहरासिदधी ददिातनशोः । इत समानमरतो िषजदियविकलपनम ॥२०८॥

चाि एकतर नहयतर शिासरशिासचचजनम । समानऽवप तिः पि याितषटटयधदगोचिम ॥२०९॥

Page 79: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

79

www.aghori.it

कालसखया ससकषमकचािगा गणयत बधः । सधयापिाजहणमधयाहनमधयिातरादद यषतकल ॥२१०॥

अनतःसकराषनतग गराहय तनमखय ततफलोददतः । उतः समानगः काल उदान त तनरपयत ॥२११॥

राणवयापतौ यद त तददान पयतर किलम । नासाशतयनतयोः सान बरहमिनरोधिजधामनी ॥२१२॥

तनोदानऽतर हदयानमधजनयदिादशानतगम । तटयाददषषटििषाजनत विशि काल विचाियत ॥२१३॥

वयान त विशिातममय वयापक करमिषजजत । सकषमसकषमोचछलदरपमातरः कालो वयिषसतः ॥२१४॥

सषटिः रविलयः समा सहािो नगरहो यतः । करमातराणाददक काल त त ततराशरयतततः ॥२१५॥

राणचािऽतर यो िणजपदमनतरोदयः षसतः । यतनजोऽयतनजः सकषमः पिः सलः स कथयत ॥२१६॥

एको नादातमको िणजः सिजिणाजवििागिान । सोऽनसतभमतरपतिादनाहत इहोददतः ॥२१७॥

स त िििसभािो मातसभाि एष सः । पिा सकाकषिा दिी यतर लीन चिाचिम ॥२१८॥

हरसिाणजतरयमकक िवयङगलमतित । रिश इतत षडिणाजः सयनदपगाः करमात ॥२१९॥

इकािोकाियोिाददसनधौ सधयकषिदियम । ए-ओ इतत रिश त ऐ+औ इतत दिय विदः ॥२२०॥

षणठाणाजतन रिश त दिादशानतललाियोः । गल हदद च बबनदिणजविसगौ परितःषसतौ ॥२२१॥

काददपञचकमादयसय िणजसयानतः सदोददतम । एि ससानिणाजनामनतः सा साणजसनतततः ॥२२२॥

हदयष राणरपसत सकािो जीिनातमकः । बबनदः रकाशो हाणजशच पिणातमतया षसतः ॥२२३॥

उतः पिोऽयमदयो िणाजना सकषम उचयत । रिश षोडशौनमखय िियः षणठिषजजताः ॥२२४॥

तदिनदिकज मतरानय िणाजः सकषमोदयसतियम । कालोऽधजमातरः कादीना तरयषसतरशत उचयत ॥२२५॥

मातरा हरसिाः पञच दीघाजटिक दविषसतरः पलत त ल । एकाशीततभममामधजमातराणामाह नो गरः ॥२२६॥

यदिशाभगिानकाशीततक मनतरमभयधात ।

Page 80: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

80

www.aghori.it

एकाशीततपदा दिी शषतः रोता भशिाषतमका ॥२२७॥

शरीमातङग ता धमजसघातातमा भशिो यतः । ता ता पिामशजशषतचकरशििः रिः ॥२२८॥

सलकाशीततपदजपिामशथविजिावयत । तत एि पिामशो याितयकः समापयत ॥२२९॥

ताितततपदमत नो सषपतङतनयमयाषनतरतम । एकाशीततपदोदािविमशज तमबदहतः ॥२३०॥

सलोपायः पिोपायसतिष मातराकतो लयः । अधजमातरा नि नि सयशचतषज चतषज यत ॥२३१॥

अङगलषटितत षटबतरशतयकाशीततपदोदयः । अङगल नििागन विित निमाशकाः ॥२३२॥

िदा मातराधजमनयतत दविचतःषङगण तरयम । एिमङगलिनराशचतटकदियग लघ ॥२३३॥

दीघ पलत करमाददविबतरगणमध ततोऽवप हल । कषकािसयधजमातरातमा माबतरकः सतानतिा ॥२३४॥

विशरानतािधजमातरासय तषसमसत कभलत सतत । अङगलाध ददरिागन तिधजमातरा पिा पनः ॥२३५॥

कषकािः सिजसयोगगरहणातमा त सिजगः । सिजिणोदयादयनतसषनधषदयिाषगजििः ॥२३६॥

इत षटबतरशक चाि िणाजनामदयः फल । करि सौमय विलोमन हादद यािदपषशचमम ॥२३७॥

हदयकािो दिादशानत हकािसतददद विदः । अहमातमकमदित यः रकाशातमविशरमः ॥२३८॥

भशिशतयवििागन मातरकाशीततका षतियम । दिासपततािङगलष दविगणतिन ससित ॥२३९॥

उतः सकषमोदयसतरध दविधोतसत पिोदयः । अ सलोदयोऽणाजना िणयत गरणोददतः ॥२४०॥

एककमधजरहि ददन िगाजटिकोदयः । िातरौ च हरासिदधयतर कचचदाहनज क वप त ॥२४१॥

एष िगोदयो िातरौ ददिा चापयधजयामगः । राणतरयोदशशती पञचाशदचधका च सा ॥२४२॥

अधयधाज करकल सकराषनतिजग िग ददिातनशोः । तदय तदयशचािशताना सपतविशततः ॥२४३॥

नि िगासत य राहसतषा राणशती सिीन[विः] । सबतरिागि सकराषनतिजग रतयकमचयत ॥२४४॥

Page 81: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

81

www.aghori.it

अहतनजश तदय त शताना शरततचकषषी । सलो िगोदयः सोऽयमाणोदय उचयत ॥२४५॥

एककिण राणाना दविशत षोडशाचधकम । बदहशचषकषटबतरशदददन इत तातनभश ॥२४६॥

शतमटिोतति ततर िौदर शातमोततिम । यामलषसततयोग त रदरशतयवििाचगता ॥२४७॥

ददनिायवििाग त दगजिहनयधधयसचािणाः । सपञचमाशा नाडी च बदहिजणोदयः समतः ॥२४८॥

इतत पञचाभशका सय िणाजना परिचचचजता । एकोना य त तामाहसतनमत सरचकषमह ॥२४९॥

िदाशचािाः पञचमाशनयन चािाधजमकशः । िण चधक तददविगणमवििाग ददिातनशोः ॥२५०॥

सलो िणोदयः सोऽय पिा सकषमो तनगदयत ॥२५१॥

इतत कालतततिमददत शासतरमखागमतनजानििभसदधम ॥२५२॥

Page 82: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

82

www.aghori.it

अथ शरीतनतरालोक सपतममाहनिकम

अ पिमिहसयोऽय चकराणा िणयतऽभयदयः ॥१॥

इतययतनजमाखयात यतनज त तनगदयत । बीजवपणडातमक सि सविदः सपनदनातमताम ॥२॥

विदधतपिसविततािपाय इतत िखणजतम । यािघटटचकरागरघिीयनतरौघिाहनम ॥३॥

एकानसचधयतनन चचतर यनतरोदय िजत । एकानसधानबलाजजात मनतरोदय तनशम ॥४॥

तनमनतरदिता यतनाततादातमयन रसीदतत । ख िसकाकषकष तनतयोत तदध दविकवपणडक ॥५॥

बतरक सपत सहसराखण दविशतीतयदयो मतः । चतटक त सहसराखण पञच चि चतःशती ॥६॥

पञचाण षधधसहसराखण बतरशती विशततसता । षटक सहसरबतरतय षटशती चोदयो िित ॥७॥

सपतक बतरसहसर त षडशीतयचधक समतम । शतसत सपतविशतया िणाजटिकविकषलपत ॥८॥

चतविशततशतया त निाणषदयो िित । अचधषटटयकविशतया शताना दशिणजक ॥९॥

एकाननविशततशत चतःषषटिः भशिाणजक । अटिादश शतातन सयरदयो दिादशाणजक ॥१०॥

तरयोदशाण दिाषटटया शतातन करकल षोडश । बतरचतिारिशता पञचदशतत ििनाणजक ॥११॥

चतदजशशती खाषधधः सयातपञचदशिणजक । तरयोदशशती साधाज षोडशाण त कथयत ॥१२॥

शतदिादभशका सपतदशाण सकसपतततः । अटिादशाण विञया शतदिादभशका बधः ॥१३॥

चतविशततसखयाक चकर निशती िित । सपतविशततसखयात तदयोऽटिशतातमकः ॥१४॥

दिाबतरशक महाचकर षटशती पञचसपतततः । दविचतविशक चकर साधा शतचतटियीम ॥१५॥

उदय वपणडयोगञः वपणडमनतरष लकषयत । चतटपञचाशक चकर शताना त चतटियम ॥१६॥

सपतबतरशतसहाधन बतरशतयटिाटिक िित । अधजमधजबतरिागशच षटषषटिदजविशती िित ॥१७॥

Page 83: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

83

www.aghori.it

एकाशीततपद चकर उदयः राणचािगः । चकर त षणणितयाखय सपादा दविशती िित ॥१८॥

अटिोततिशत चकर दविशतसतदयो िित । करमणतभमद चकर षटकतिो दविगण यदा ॥१९॥

ततोऽवप दविगणऽटिाशसयाधजमधयधजमककम । ततोऽवप सकषमकशलिधाजधाजददरकलपन ॥२०॥

िागषोडशकषसतया सकषमशचािो भिलकषयत । एि रयतनसरदधराणचािसय योचगनः ॥२१॥

करमण राणचािसय गरास एिोपजायत । राणगरासकरमािापतकालसकषजणषसततः ॥२२॥

सविदकि पणाज सयाजञानिदवयपोहनात । ता दह राणचािसय निसयानदय सतत ॥२३॥

न कालिदजतनतो ञानिदः रकलपत । सिदयिदानन ञान भिनन भशखरििततित ॥२४॥

कालसत िदकसतसय स त सकषमः कषणो मतः । सौकषमयसय चािचधञाजन यािषततटठतत स कषणः ॥२५॥

अनया न स तनिज त तनपणिवप पायजत । ञान करकयभिततािततदिािो न िासत ॥२६॥

तदिािशच नो तािदयाितततराकषितमजतन । अ िातमरदश िा न सयोगवििाचगता ॥२७॥

सा चददयत सपनदमयी ततराणगा रिम । ििदि ततः राणसपनदािाि न सा िित ॥२८॥

तदिािानन विञानािािः सि त सि धीः । न चासौ िसततो दीघाज कालिदवयपोहनात ॥२९॥

िसततो हयत एिय काल सविनन ससपशत । अत एकि सविषततनाजनारप ताता ॥३०॥

विनदाना तनविजकलपावप विकलपो िािगोचि । सपनदानति न यािततदददत तािदि सः ॥३१॥

तािानको विकलपः सयादविविध िसत कलपयन । य षतित न विदसतषा विकलपो नोपपदयत ॥३२॥

स हयको न िितकषशचत बतरजगतयावप जातचचत । शधदारषणया ञान विकलपः करकल कथयत ॥३३॥

सा च सयातकरभमकित करक क को विकलपयत । घि इतयवप नयानसयादविकलपः का का षसतौ ॥३४॥

न विकलपशच कोऽपयषसत यो मातरामातरतनषटठतः ।

Page 84: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

84

www.aghori.it

न च ञानसमहो षसत तषामयगपषतसतः ॥३५॥

तनासतङगत एिष वयिहािो विकलपजः । तसमातसपनदानति यािननोददयाततािदककम ॥३६॥

विञान तदविकलपातमधमजकोिीिवप सपशत । एकाशीततपदोदािशतयामशाजतमकसततः ॥३७॥

विकलपः भशितादायी पिजमि तनरवपतः । या कणौ नतजयामीतयि यतनातता िित ॥३८॥

चकरचािगतादयतनाततदिततचचकरगि धीः । जपहोमाचजनादीना राणसामयमतो विचधः ॥३९॥

भसदधामत कणडभलनीशषतः राणसमोनमना । उत च योचगनीकौल तदततपिमभशना ॥४०॥

पदमनतराकषि चकर वििाग शषततततिगम । पदष कतिा मनतरञो जपादौ फलिागजिित ॥४१॥

दविबतरसपताटिसखयात लोपयचछततकोदयम । इतत शषतषसता मनतरा विदया िा चकरनायकाः ॥४२॥

पदवपणडसिरपण ञातिा योजयाः सदा वरय । तनतयोदय महाततति उदयस सदाभशि ॥४३॥

अयताः शषतमाग त न जपताशचोदयन य । त न भसदधयषनत यतनन जपताः कोदिशतिवप ॥४४॥

मालामनतरष सिष मानसो जप उचयत । उपाशिाज शतयदय तषा न परिकलपयत ॥४५॥

पदमनतरष सिष याितततपदशषतगम । शयत सतत यतसतािजजपय त साधकः ॥४६॥

तािती तष ि सखया पदष पदसकषञता । तािनतमदय कतिा बतरपदोतयाददतः करमात ॥४७॥

दिादशाखय दिादभशत चकर साध शत िित । उदयसतवदध सचतशचतिारिशचछत िित ॥४८॥

षोडशाखय दिादभशत दिानितयचधक शत । चािाधन सम रोत शत दिादशकाचधकम ॥४९॥

षोडशाखय षोडभशत ििचचतिशीततगः । उदयो दविशत तवदध षटपञचाशतसमततिम ॥५०॥

चािाटििागासतरीनतर कयनतयचधकानबधाः । अटिाटिक दिादभशत पादाध विशतत िसन ॥५१॥

उदयः सपतशततका साटिा षषटियजतो दह सः । एष चकरोदयः रोतः साधकाना दहतािहः ॥५२॥

Page 85: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

85

www.aghori.it

तनरदधय मानसीिजततीशचकर विशराषनतमागतः । वयताय यािदविशरामयततािचचािोदयो हययम ॥५३॥

पण समदय तितर रिशकातमयतनगजमाः । तरय इतयत एिोतः भसदधौ मधयोदयो ििः ॥५४॥

आदयनतोदयतनमज ता मधयमोदयसयताः । मनतरविदयाचकरगणाः भसवदधिाजो ििषनत दह ॥५५॥

मनतरचकरोदयञसत विदयाचकरोदयाजवित । कषकषर भसदधयददतत रोत शरीमददविशततक बतरक ॥५६॥

दविषसतरशचतिाज मातराभिविजदया िा चकरमि िा । तततिोदययत तनतय प गजित जपतसदा ॥५७॥

वपणडाकषिपदमजनतरमकक शषततततिगम । बहिकषिसत यो मनतरो विदया िा चकरमि िा ॥५८॥

शषतस नि त ततर वििागसतिोनमोनतगः । अषसमसतततिोदय तसमादहोिातरषसतरशषसतरशः ॥५९॥

वििजयत वििागशच पनिि बतरशषसतरशः । पिोदय त विशरमय दवितीयनोललसदयदा ॥६०॥

विशचचाधजचधजकायोगाततदोताधोदयो िित । यदा पणोदयातमा त समः कालषसतरक सफित ॥६१॥

रिशविशरानतयललास सयातसियशोदयसतदा । एतयष कालविििः राण एि रततषटठतः ॥६२॥

स सपद ख स तषचचतया तनासया विशितनषटठअततः । अतः सवितरततटठानौ यतो विशिलयोदयौ ॥६३॥

शतयनतऽधितन ततसपनदासखयाता िासतिी ततः । उत शरीमाभलनीतनतर गातर यतरि कतरचचत ॥६४॥

विकाि उपजायत ततततति तततिमततमम । राण रततषटठतः कालसतदाविटिा च यततनः ॥६५॥

दह रततषटठतसयासय ततो रप तनरपयत । चचतसपनदराणिततीनामनतया या सलता सवषः ॥६६॥

सा नाडीरपतामतय दह सतानयददमम । शरीसिचछनदऽत एिोत या पण सितनतभिः ॥६७॥

वयापत तदिततनदजिािदिारििािन नाडडभिः । पादाङगटठाददकोधिजसबरहमकणडभलकानतगः ॥६८॥

कालः समसतशचतिशीताििाङगलषटितः । दिादशानतािचध करकचचतसकषमकालषसतत विदः ॥६९॥

षणणितयामधः षडदविकरमाचचाटिोतति शतम ।

Page 86: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

86

www.aghori.it

अतर मधयमसचारिराणोदयलयानति ॥७०॥

विशि सषटिलयासत त चचतरा िायिनतिकरमात । इतयष सकषमपरिमशजनशीलनीयशचकरोदयोऽनििशासतरदशा मयोतः ॥७१॥

Page 87: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

87

www.aghori.it

अथ शरीतनतरालोक अषटममाहनिक

दशाधिनोऽपय समासविकासयोगातसगीयत विचधिय भशिशासतरदटिः ॥१॥

विचारितोऽय कालाधिा करकरयाशषतमयः रिोः । मततजिचचयजसतजजो दशाधिा तनरपयत ॥२॥

अधिा समसत एिाय चचनमातर सरततषटठतः । यतततर नदह विशरानत तननिःकसमायत ॥३॥

सविददिािण ततसटि शनय चधतय मरतस च । नाडीचकरानचकरष बदहजदह धिसषसततः ॥४॥

ततराधिि तनरपयोऽय यतसततरकरकरयाकरमम । अनसदधदि दराग योगी िििता वरजत ॥५॥

दददकषयि सिाजाजन यदा वयापयािततटठत । तदा करक बहनोतन इतयत सपनदशासन ॥६॥

ञातिा समसतमधिान तदीशष विलापयत । तान दहराणधीचकर पिजिद गालयतकरमात ॥७॥

ततसमसत सिसविततौ सा सविभरिताषतमका । उपासयमाना ससािसागिरलयानलः ॥८॥

शरीमहीकषोतति चतानधिशान गरिबरिीत । बरहमाननतातरधानानत विटणः पसः कलानतगम ॥९॥

रदरो गरनौ च मायायामीशः सादाखयगोचि । अनाचशरतः भशिसतसमादवयापता तदवयापकः पिः ॥१०॥

एि भशितिमापननभमतत मतिा नयरपयत । न रकरकरयापि ञानभमतत सिचछनदशासन ॥ ११॥

बतरभशिःशासन बोधो मलमधयागरकषलपतः । षटबतरशततततिसिमिः समततिदविकलपना ॥१२॥

अवयाहतवििागो षसमिािो मल त बोधगम । समसततततििािोऽय सिातमनयिावििागकः ॥१३॥

बोधमधय ििषतकचचदाधािाधयलकषणम । तततििदवििागन सििािषसततलकषणम ॥१४॥

बोधागर ततत विदबोध तनसतिङग बहतसखम । सविदकातमतानीतितिािपिाददकः ॥१५॥

अवयिषचछननसविषततिथििः पिमशििः । शरीदवयायामल चोत षटबतरशततततिसनदिम ॥१६॥

अधिान षडविध धयायनसदयः भशिमयो िित । यदयपयमटय नासय सविततयनततिकरकणः ॥१७॥

Page 88: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

88

www.aghori.it

पणजसयोधिाजददमधयानतवयिसा नाषसत िासतिी । तावप रततपततणा रततपादतयतसता ॥१८॥

सिसिरपानसािण मधयाददतिाददकलपनाः । ततः रमातसकलपतनयमात पाचजि विदः ॥१९॥

ततति सिाजनतिालस यतसिाजििणिजतम । तदतर पाचजि ततति कथयत ििनषसततः ॥२०॥

नता किाहरदराणामननतः कामसविनाम । पोतारढो जलसयानतमजदयपानविघखणजतः ॥२१॥

स दि ििि धयायन नागशच परििारितः । कालागरिजिन चोधि कोदियोजनमषचरतम ॥२२॥

लोकाना िसमसाभािियाननोधिज स िीकषत । स च वयापतावप विशिसय यसमातपलटयषननमा ििम ॥२३॥

निकभयः पिा वयतसतनासौ तदधो मतः । दश कोटयो वििोजिाजला तदधज शनयमधिजतः ॥२४॥

तदधि निकाधीशाः करमाददःखकिदनाः । शधो मधय तदधि च षसता िदानतििजताः ॥२५॥

अिीचचकमिीपाकाखयिौििासतटिनकरमात । एकादशकादश च दशतयनतः शिाषगजन तत ॥२६॥

रतयकमषामकोना कोदिरषचरततिनतिम । लकषमतर खिदासयसखयानामनतिा षसततः ॥२७॥

कटमाणड ऊधि लकषोनकोदिसानसतदीभशता । शासतरविरदधाचिणात कटण य कमज विदधत ॥२८॥

ततर िीमलोकपरषः पीडयनत िोगपयजनतम । य सकदवप पिमश भशिमकागरण चतसा शिणम ॥२९॥

याषनत न त निकयजः कटण तषा सखालपतादातय । सहसरनिकोतसधमकानतिम करमात ॥३०॥

पातालाटिकमककमटिम हािकः रिः । रततलोक तनयतातमा शरीकणठो हठतो बहः ॥३१॥

भसदधीदजदातयसािि शरीमदरौििशासन । वरततनो य चचकमजसा तनवषदधाचािकारिणः ॥३२॥

दीकषकषता अवप य लपतसमया नच किजत । रायषशचततासता ततसा िामाचािसय दषकाः ॥३३॥

दिाषगजनदरवयिततयशजीविनशचोततमषसताः । अधःसगारडादयनयमनतरसिापिायणाः ॥३४॥

त हािकवििोिगर करकङकिा विविधातमकाः ।

Page 89: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

89

www.aghori.it

त त ततरावप दिश ितया चतपयजपासत ॥३५॥

तदीशततति लीयनत करमाचच पिम भशि । अनया य त ितजनत तभोगतनितातमकाः ॥३६॥

त कालिषहनसतापदीनाकरनदपिायणाः । गणततति तनलीयनत ततः सषटिमख पनः ॥३७॥

पातयनत मातभिघोियातनौघपिससिम । अधमाधमदहष तनजकमाजनरपतः ॥३८॥

मानषानतष ततरावप कचचनमनतरविदः करमात । मचयनतऽनय त बधयनत पिजकतयानसाितः ॥३९॥

इतयष गणिततानतो नामना हलहलाददना । रोत िगिता शरीमदाननदाचधकशासन ॥४०॥

पातालोधि सहसराखण विशततिजकिाहकः । भसदधातनतर त पातालपटठ यकषीसमाितम ॥४१॥

िदरकालयाः पि यतर ताभिः करीडषनत साधकाः । ततसतमसतपतिभमसततःशनय ततोऽहयः ॥४२॥

एतातन यातनासान गरमनतरादददवषणाम । ततो िमयधिज [मधय] तो मरः सहसराखण स षोडश ॥४३॥

मगजनसतनमलविसतािसतददियनोधिजविसतततः । सहसराषधधिसचरायो हमः सिाजमिालयः ॥४४॥

मधयोधिाजधः समदिततशिािचतिशरकः । िििीय च तषललङग धिणी चासय पीदठका ॥४५॥

सि दिा तनलीना दह ततर ततपषजत सदा । मधय मरसिा धातसतदीशददभश कतनम ॥४६॥

जयोततटकभशखि शिोः शरीकणठाशशच स रिः । अिरहय सहसराखण मनोितयाशचतदजश ॥४७॥

चकरिािशचतददजको मरितर त लोकपाः । अमिािततकनदरसय पिजसया दकषकषणन ताम ॥४८॥

अतसिःभसदधसाधयासतामततिण विनायकाः । तजोिती सिददशयगजनः पिी ता पषशचमन त ॥४९॥

विशिदिा विशिकमाज करमाततदनगाशच य । यामया सयमनी ता त पषशचमन करमात षसताः ॥५०॥

मातननदा सिसखयाता रदरासततसाधकासता । कटणाङगािा तनिततशच ता पिण वपशाचकाः॥५१॥

िकषाभस भसदधगनधिाजसतततिणोततिण ताम । िारणी शदधितयाखया ितौघो दकषकषणन ताम ॥५२॥

Page 90: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

90

www.aghori.it

उततिणोततिणना िसविदयाधिाः करमात । िायोगजनधिती तसया दकषकषण करकननिाः पनः ॥५३॥

िीणासिसिती दिी नािदसतमबरसता । महोदयनदोगजहयाः सयः पषशचमऽसयाः पनः पनः ॥५४॥

कबिः कमजदिाशच ता ततसाधका अवप । यशषसिनी महशसय तसयाः पषशचमतो हरिः ॥५५॥

दकषकषण दकषकषण बरहमाषशिनौ धनिनतरिः करमात । मिि चकरिाि षसमननि मखयाः पिोऽटिधा ॥५६॥

अनतिालगतासतिनयाः पनः षडविशततः समताः । इटिापतजिताः पणय िषय िाित निाः ॥५७॥

त मरगाः सकचछमि य िाचजषनत योचचतम । मिोः रदकषकषणापयोदषगजदकष विटकमिपिजताः ॥५८॥

मनदिो गनधमादशच विपलो सपाशिजकः । भसतपीतनीलितासत करमातपादपिजताः ॥५९॥

एतिजिमिटिभय मरषसतटठतत तनशचलः । चतरिननदनाखय िशराज वपतिन िनानयाहः ॥६०॥

ितोदमानसभसत िदर चतचचतटिय सिसाम । िकषाः कदमबजमधिशितनयगरोधकाः करमशः ॥६१॥

एष च चतटिजचलष तरय तरय करमश एतदामनातम । मिजधो लिणाधधयनत जमबदिीपः समनततः ॥६२॥

लकषमातरः स निधा जातो मयाजदपिजतः । तनषधो हमकिशच दहमिानदकषकषण तरयः ॥६३॥

लकष सहसरनिततसतदशीततरितत करमात । नीलः शितषसतरशङगशच तािनतः सवयतः पनः ॥६४॥

मिोः षडत मयाजदाचलाः पिाजपिायताः । पिजतो मालयिानपशचादगनधमादनसकषञतः ॥६५॥

सवयोततिायतौ तौ त चतषसतरशतसहसरकौ । अटिाित ततो पयनयौ दिौ दिौ पिाजददष करमात ॥६६॥

जाठिः किदहमिदयातरजारचधशङचगणः । एि षसतो वििागोऽतर िषजभसदधय तनरपयत ॥६७॥

समनताचचकरिािाधोऽनकनद चतिशरकम । सहसरनिविसतीणजभमलाखय बतरमखायषम ॥६८॥

मिोः पषशचमतो गनधमादो यसतसय पषशचम । कतमाल कलादरीणा सपतकन वििवषतम ॥६९॥

मिोः पिज मालयिानयो िदराशिसतसय पिजतः ।

Page 91: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

91

www.aghori.it

सहसरदशकायसततसपञचकलपिजतम ॥७०॥

पिजपषशचमतः सवयोततितशच करमाददम । दिाबतरशचच चतषसतरशतसहसराखण तनरवपत ॥७१॥

मिोरदक शङगिानयसतदबदहः करिषजकम । चापिननिसाहसरमायसततर तरयोदश ॥७२॥

करिषजसयोततिऽ िायवयऽधधौ करमाचछिाः । दश चतत सहसराखण दिीपौ चनदरोऽ िदरकः ॥७३॥

यौ शितशङचगणौ मिोिाजम मधय दहिणमयम । तयोनजिकविसतीणजमायशचाधजतरयोदश ॥७४॥

ततर ि िामतः शितनीलयो िमयकोऽनति । सहसरनिविसतीणजमायदजिादश तातन च ॥७५॥

मिोदजकषकषणतो हमतनषधौ यौ तदनति । हयाजखय निसाहसर ततसहसराचधकायषम ॥७६॥

ततरि दकषकषण हमदहमिददवितयानति । कननि निसाहसर ततसहसराचधकायषम ॥७७॥

ततरि दकषकषण मिोदहजमिानयसय दकषकषण । िाित निसाहसर चापितकमजिोगिः ॥७८॥

इलाित कतिदर करहिणयिमयकम । हरिकरकननििष च िोगिनज त कमजिः ॥७९॥

अतर बाहलयतः कमजििािोऽतरापयकमजणाम । पशना कमजससकािः सयाततादगजदढससकतः ॥८०॥

सििनतयपयससकािा िाितऽनयतर चावप दह । दढरातनससकािादीशचछातः शिाशिम ॥८१॥

सानानति वप कमाजषसत दटि तचच पिातन । ततर तरता सदा कालो िाित त चतयजगम ॥८२॥

िाित निखणड च सामदरणामिसातर च । सल पञचशती तदिजजल चतत वििजयत ॥८३॥

इनदरः कशरसतामरािो नागीयः रागजगिषसतमान । सौमयगानधिजिािाहाः कनयाखय चासमदरतः ॥८४॥

कनयादिीप च निम दकषकषणनाषधधमधयगाः । उपदिीपाः षट कलाददरसपतकन वििवषत ॥८५॥

अङगयिमलयशङकः कमदििाहौ च मलयगो गसतय । ततरि च बतरकि लङका षडमी हयपदिीपाः ॥८६॥

दिीपोपदिीपगाः रायो मलचछा नानाविधा जनाः । मताकाञचनितनाढया इतत शरीररशासन ॥८७॥

Page 92: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

92

www.aghori.it

िाित यतकत कमज कषवपत िापयिीचचतः । भशिानत तन मषतिाज कनयाखय त विशषतः ॥८८॥

महाकालाददका रदरकोदिितरि िाित ॥

गङगाददपञचशततका जनम तनातर दलजिम ॥८९॥

अनयिषष पशिद िोगातकमाजततिाहनम । रापय मनोिातीतमवप िाितजनमनाम ॥९०॥

नानािणाजशरमाचािसखदःखविचचतरता । कनयादिीप यतसतन कमजिः सयमततमा ॥९१॥

पसा भसताभसतानयतर किजता करकल भसदधयतः । पिापिौ सितनजियावितत िौिििाततजक ॥९२॥

एि मिोिधो जमबिभितो यः स विसतिात । सयात सपतदशधा खणडनजिभिसत समासतः ॥९३॥

मनोः सिायििसयासन सता दश ततसतरयः । रावरजनन जमधिाखय िाजा योऽगजनीरनामकः ॥९४॥

तसयाििननि सतासततो य निखणडकः । नाभियो निमसतसय नपता िित आषजभिः ॥९५॥

तसयाटिौ तनयाः साक कनयया निमो शकः । ितसतनजिधा तसमाललकषयोजनमातरकात ॥९६॥

लकषकमातरो लिणसतदबाहयऽसय पिो दरयः । ऋषिो दनदभिधजमरः कङकदरोणनदिो हयदक ॥९७॥

ििाहननदनाशोकाः पशचात सहबलाहकौ । दकषकषण चकरमनाकौ िाडिो नतसतयोः षसतः ॥९८॥

अधधदजकषकषणतः खाकषकषसहसराततकरमाद चगरिः । विदयतिाषसतरसहसरोषचरदायामो तर फलाभशनः ॥९९॥

मलददगजधा दीघजकशशमशरिो गोसधमजकाः । नगजनाः सितसिाशीततजीविनसतणिोषजनः ॥१००॥

तनयजनतराखण सदा ततर दिािाखण बबलभसदधय । इतयतद गरभिगीत शरीमदरौििशासन ॥१०१॥

इत य एष लिणसमदरः रततपाददतः । तदबदहः षडमी दिीपाः रतयक सिाणजििजताः ॥१०२॥

करमदविगखणताः षडभिमजनपतरिचधषटठताः । शाककशकरौञचाः शलमभलगोमधाधजभमतत षडदिीपाः । कषीिदचधसवपजिकषिमददिामधिामबकाः षडमबधयः ॥१०३॥

मधाततचिजपटमाञजयोततटमानदयततमता हिी िाजा । सिि इतत शाकाददष जमबदिीप नयरवप चागजनीरः ॥१०४॥

Page 93: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

93

www.aghori.it

चगरिसपतकपरिकषलपतताितखणडासत पञच शाकादयाः । पटकिसञो दविदलो हरियमिरणनदिोऽतर पिाजदौ ॥१०५॥

बतरपञचाशचच लकषाखण दविकोटययतपञचकम । सिादिणजिानत मिजधाजदयोजननाभमय रमा ॥१०६॥

सपतमजलधबाजहय हमी िः कोदिदशकम लकषम । उषचरतया विसतािादयत लोकतिाचलः कचतः ॥१०७॥

लोकालोकददगटिक सस रदराटिक सलोकशम । किलभमतयवप कचचललोकालोकानति िविनज बदहः ॥१०८॥

वपतदिपािसयोदगजदकषकषणगौ सिजातपि िीथयौ । िानोरततिदकषकषणमयनदियमतदि कयषनत ॥१०९॥

सिषामततिो मरलोकालोकशच दकषकषणः। उदयासतमयावित सयजसय परििाियत ॥११०॥

अधजिातरो मिाितया यामयायामसतमि च । मधयषनदन तदिारणया सौमय सयोदयः समतः ॥१११॥

उदयो योऽमिाितया सोऽधजिातरो यमालय । कऽसत सौमय च मधयाहन इत सयजगतागत ॥११२॥

पञचबतर शतकोदिसखया लकषाणयकोनविशततः । चतिारिशतसहसराखण धिानत लोकाचलादबदहः ॥११३॥

सपतसागिमानसत गिोदाखयः समदरिाट । लोकालोकसय पितो यदगि तनखखलि िः ॥११४॥

भसदधातनतरऽतर गिाजधधसतीि कौशयसकषञतम । मणडल गरडसततर भसदधपकषसमाितः ॥११५॥

करीडषनत पिजतागर त नि चातर कलादरयः । तत उटणोदकाषसतरशननदयःपातालगासततः ॥११६॥

चतददजङनभमिोदयान योचगनीसवित सदा । ततो मरसततो नागा मघा हमाणडक ततः ॥११७॥

बरहमणोऽणडकिाहन मिोिधन कोियः । पञचाशदि दशस ददच िलोकसकषञतम ॥११८॥

पशखगमगतरमानषसिीसपः षडभििष िलोकः । वयापतः वपशाचिकषोगनधिाजणा सयकषाणाम ॥११९॥

विदयािता च करक िा बहना सिजसय ितसगजसय । अभिमानतो यटि िोगसान तनिासशच ॥१२०॥

ििलोकसता तिाकाजललकषमक तदनति । दश िायपासत च रतयकमयतानतिाः ॥१२१॥

आदयो िायपसततर विततः परिचचयजत ।

Page 94: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

94

www.aghori.it

पञचाशदयोजनोधि सयादतवदधजनाजम मारतः ॥१२२॥

आपयायकः स जनतना ततः राचतसो िित । पञचाशदयोजनादधिज तसमादधिज शतन त ॥१२३॥

सनानीिायितरत मकमघासतडडनमचः । य महयाः करोशमातरण ततटठषनत जलिवषजणः ॥१२४॥

तभय ऊधिज शतानमघा िकाददराखणिवषजणः । पञचाशदधिजमोघो तर विषिारिरिवषजणः ॥१२५॥

मघाः सकनदोभिाशचानय वपशाचा ओघमारत । ततः पञचाशदधि सयमघा मािकसञकाः ॥१२६॥

ततर सान महादिजनमानसत विनायकाः । य हिषनत कत कमज निाणामकतातमनाम ॥१२७॥

पञचाशदधि िजराङको िायितरोपलामबदाः । विदयाधिाधमाशचातर िजराङक सरततषटठताः ॥१२८॥

य विदयापौरष य च शमशानाददरसाधन । मतासतषतसवदधभसदधासत िजराक मरतत षसताः ॥१२९॥

पञचाशदधि िजराकादिदयतोऽशतनिवषजणः । अधदा अपसिसशचातर य च पणयकतो निाः ॥१३०॥

िगौ िहनौ जल य च सगराम चातनिततजनः । गोगरह िधयमोकष िा मतासत िदयत षसताः ॥१३१॥

िदयतादरितसतािासततर पषटििहामबदाः । ऊधि च िोगामबमचः सिताजसतदननति ॥१३२॥

िोचनाञजनिसमाददभसदधासततरि िित । करोधोदकमचा सान विषाितजः स मारतः ॥१३३॥

पञचाशदधि ततरि दददजनाधदा हताशजाः । विदयाधिविशषाशच ता य पिमशििम ॥१३४॥

गानधिण सदाचजषनत विषाितऽ त षसताः । विषािताजचछतादधिज दजजयः शिाससििः ॥१३५॥

बरहमणोऽतर षसता मघाः रलय िातकारिणः । पटकिाधदा िायगमा गनधिाजशच पिािह ॥१३६॥

जीमतमघासततसञासता विदयाधिोततमाः । य च रपवरता लोका आिह त रततषटठताः ॥१३७॥

महािह तिीशकताः रजादहतकिामबदाः । महापरििह मघाः कपालोता महभशतः ॥१३८॥

महापरििहानतोऽयमतदधः राङमरतपः । अषगजनकनया मातिशच रदरशतया तिचधषटठताः ॥१३९॥

Page 95: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

95

www.aghori.it

दवितीय ततपि भसदधचािणा तनजकमजजाः । तय दिायधानयटिौ ददगजगजाः पञचम पनः ॥१४०॥

षटठ गरतमाननयषसमङगङगानयतर िषो वििः । दकषसत निम बरहमशतया समचधतत[तन]षटठतः ॥१४१॥

दशम िसिो रदरा आददतयाशच मरतप । नियोजनसाहसरो विगरहो कज सय मणडलम ॥१४२॥

बतरगण ञानशषतः सा तपतयकज तया रिोः । सिलोकसत ििलोकादरिानत परििाटयत ॥१४३॥

सयाजललकषण शीताशः करकरयाशषतः भशिसय सा । चनदराललकषण नाकषतर ततो लकषदियन त ॥१४४॥

रतयक िौमतः सयजसतानत पञचक विदः । सौिाललकषण सपतवषजिगजसतसमादरिसता ॥१४५॥

बरहमिापिरपण बरहमसान रिोऽचलः । मधीितो विमानाना सिषामपरि रिः ॥१४६॥

अतर बदधातन सिाजणयपयहयनत तनलमणडल । सिससपत मारतसकनधा आमघादयाः रधानतः ॥१४७॥

इतशच करतहोतरादद कतिा ञानवििषजजताः । सियाजषनत ततकषय लोक मानटय पणयशषतः ॥१४८॥

एि िमरजिानत सयाललकषाखण दश पञच च । दि कोिी पञच चाशीततलजकषाखण सिगजतो महान ॥१४९॥

माकज णडादया ऋवषमतनभसदधासततर रततषटठताः । तनिततजताचधकािाशच दिा महतत सषसताः ॥१५०॥

महानतिाल ततरानय तिचधकाििजो जनाः । अटिौ कोटयो महललोकाजजनोऽतर कवपलादयः ॥१५१॥

ततटठषनत साधयासततरि बहिः सखिाचगनः । जनाततपोकज कोटयोऽतर सनकादया महाचधयः ॥१५२॥

रजापतीना ततराचधकािो बरहमातमजनमनाम । बरहमालयसत तपसः सतयः षोडश कोियः ॥१५३॥

ततर षसतः स सियमिविजशिमाविटकिोतयदः । सतय िदासता चानय कमजधयानन िाविताः ॥१५४॥

आननदतनटठासततरोधिकोदििथरिञचमासनम । बरहमासनातकोदियगजम पि विटणोतनजरवपतम ॥१५५॥

धयानपजाजपविजटणोिज ता गचछषनत ततपदम । िटणिातसपतकोिीभििजिन पिमभशतः ॥१५६॥

रदरसय सषटिसहािकतजबरजहमाणडितमजतन ।

Page 96: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

96

www.aghori.it

दीकषाञानविहीना य भलङगािाधनततपिाः ॥१५७॥

त यानतयणडानति िौदर पि नाधः कदाचन । ततसाः सि भशि याषनत रदराः शरीकणठदीकषकषताः ॥१५८॥

अचधकािकषय साक रदरकनयागणन त । पि पि च रदरोधिजमततिोततििवदधतः ॥१५९॥

बरहमाणडाधशच रदरोधिज दणडपाणः पि स च । भशिचछया दणातयणड मोकषमागज किोतत च ॥१६०॥

शिजरदरौ िीमििािगरो दिो महान । ईशान इतत िलोकात सपत लोकशििाः भशिाः ॥१६१॥

सलविजशषिािधधाः सपत लोकाः पि पनः । सकषमरितत गरशचि रिौ समयङनयरपयत ॥१६२॥

य बरहमणाददसग सिशिीिाषननभमजताः रिताखयाः । सलाः पञच विशषाः सपतामी तनमया लोकाः ॥१६३॥

पितो भलङगाधािः सकषमसतनमातरजमजहाितः । लोकानामाििणविजटिभय पिसपिण गनधादयः ॥१६४॥

कालागजनदजणडपाणयनतमटिानिततकोियः । अत ऊधि किाहोऽणड स घनः कोदियोजनम ॥१६५॥

पञचाशतकोियशचोधि िपटठादधि ता । एि कोदिशत िः सयात सौिणजसतणडलसततः ॥१६६॥

शतरदरािचधहजफट िदयतततत दःशमम । रततददक दश दशतयि रदरशत बदहः ॥१६७॥

बरहमाणडाधािक तचच सिरिािण सिजतः । अणडसिरप गरभिशचोत शरीिौििाददष ॥१६८॥

वयतिभिमखीितः रचयतः शषतरपतः । आिापिानतनिज तो िसतवपणडो णड उचयत ॥१६९॥

तमोलशानविदधसय कपाल सततिमततिम । िजोऽनविदध तनमजटि सततिमसयाधि तमः ॥१७०॥

िसतवपणड इतत रोत भशिशषतसमहिाक । अणडः सयाददतत तदवयतौ समखीिाि उचयत ॥१७१॥

तावप भशिमगजनाना शतीनामणडता िित । तदज िायमपि ता दह न चयतशषततः ॥१७२॥

तनिकषादौ मा रसाङकषीदणडततत पदानतिम । तनिकषाददष निासत कसयापयािापन यतः ॥१७३॥

तनिकषसमदायति कमकतिभमतयतः । अतनिज त इतत रोत साजातयपरिदशजकम ॥१७४॥

Page 97: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

97

www.aghori.it

विनावप िसतवपणडाखयपदनककशो िित । तततिटिणडसििािति ननििमवप करक न तत ॥१७५॥

गणतनमातरितौघमय ततति रसजयत । उचयत िसतशधदन तनिकषििनातमकम ॥१७६॥

रपमत यतसतन ततसमहो णड उचयत । ििचच ततसमहति पतयविजशििपिजतः ॥१७७॥

तदज िदकानयनयानयपाततानीतत दभशजतम । तािनमातरासििसास मायाधीन धिमणडल ॥१७८॥

मा िदणडतिभमतयाहिनय िदकयोजनम । इतमतविरिञचाणडमतो रदराः शत दह यत ॥१७९॥

तषा सि पतयो रदरा एकादश महाचचजषः । अननतोऽ कपालयाषगजनयजमनितकौ बलः ॥१८०॥

शीिो तनधीशो विदयशः शमिः सिीििदरकः । मध मधकतः कदमब कसिजालातन यदिदािणत ॥१८१॥

तदितत भशिरदरा बरहमाणडमसखयपरििािाः । शिाटितनयत कोदिरितयषा सषननिशनम ॥१८२॥

शरीकणठाचधषटठतासत च सजषनत सहिषनत च । ईशििति ददविषदाभमतत िौिििाततजक ॥१८३॥

भसदधातनतर त हमाणडाचछतकोिबजदहः शतम । अणडाना करमशो दविदविगण रपयाददयोषजतम ॥१८४॥

तष करमण बरहमाणः ससयदजविगणजीविताः । कषीयनत करमशसत च तदनत तततिमममयम ॥१८५॥

धिातो तर जलादद सयादततिोततितः करमात । दशधाहङकतानत धीसतसयाः सयाचछतधा ततः ॥१८६॥

सहसरधा वयतमतः पौसन दशसहसरधा । तनयततलजकषधा तसमाततसयासत दशलकषधा ॥१८७॥

कलानत कोदिधा तसमानमाया विददशकोदिधा । ईशििः शतकोदिः सयाततसमातकोदिसहसरधा ॥१८८॥

सादाखय वयशनत तचच शषतिजनदन सखयया । वयावपनी सिजमधिान वयापयदिी वयिषसता ॥१८९॥

अरमय ततः शदध भशिततति पि विदः । जलादः भशितततिानत न दटि कनचचषचछिात ॥१९०॥

ऋत ततः भशिञान पिम मोकषकािणम । ता चाह महादिः शरीमतसिचछनदशासन ॥१९१॥

नानया मोकषमायातत पशञाजनशतिवप ।

Page 98: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

98

www.aghori.it

भशिञान न िितत दीकषामरापय शाङकिीम ॥१९२॥

रातनी पािमशी सा पौरषयी च सा पनः । शतरदरोधिजतो िदरकालया नीलरि जयम ॥१९३॥

न यञदानतपसा रापय कालयाः पि जयम । तभतासततर गचछषनत तनमणडलसदीकषकषताः ॥१९४॥

तनबीजदीकषया मोकष ददातत पिमशििी । विदयशाििण दीकषा यािती करत नणाम ॥१९५॥

तािती गततमायाषनत ििनऽतर तनिभशताः । ततः कोटया िीििदरो यगानताषगजनसमरिः ॥१९६॥

विजयाखय पि चासय य समिनतो महशििम । जलष मरष चागजनौ भशिशछदन िा मताः ॥१९७॥

त याषनत बोधमशान िीििदर महादयततम । िििदरोधिजतः कोदिविजटकमिादविसतत बतरधा ॥१९८॥

रदराणड साभलल तिणड शकरचापाकतत षसतम । आ िीििदरििनाभदरकालयालयातता ॥१९९॥

तरयोदशभििनयशच ििनरपशोभितम । ततो ििः सहादरः पगजनधतनमातरधािणात ॥२००॥

मता गचछषनत ता िभम धरियाः पिमा बधाः । अधधः पि ततसतिापय िसतनमातरधािणात ॥२०१॥

ततः चशरयः पि रदरकरीडाितिणटि । रयागादौ शरीचगिौ च विशषानमिणन तत ॥२०२॥

सािसित पि तसमाचछधदबरहमविदा पदम । रदरोचचतासता मखयतिादरदरभयोऽनयासता षसताः ॥२०३॥

पिष बहधा गङगा दिादौ शरीः सिसिती । लकलादयमिशानता अटिािपस सिाचधपाः ॥२०४॥

ततसत तजस ततति भशिागजनितर सषसततः । त चन िषहनमायाषनत िाहनी य धािणा चशरताः ॥२०५॥

िििाददहिीनदिनत तजस नायकाटिकम । राणसय ििन िायोदजशधा दशधा त तत ॥२०६॥

धयातिा तयतिा िा राणान कतिा ततरि धािणाम । त विशषनत महातमानो िायिताः खमतजयः ॥२०७॥

िीमाददगयपयजनतमटिक िायतततिगम । खततति ििन वयोमनः रापय तदवयोमधािणात ॥२०८॥

िसतरापदानत साणिादद वयोमततति सिाटिकम । अदीकषकषता य ितष भशितततिाभिमातननः ॥२०९॥

Page 99: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

99

www.aghori.it

ञानहीना अवप रौढधािणासतऽणडतो बदहः । धिाषधधतजो तनलखपिगा दीकषकषताशच िा ॥२१०॥

ताितससकाियोगा न पि पदमीदहतम । ताविधाितािष मताशचायतनष य ॥२११॥

ततपद त समासादय करमादयाषनत भशिातमताम । पनः पनरिद चोत शरीमददवयाखययामल ॥२१२॥

शरीकाभमकाया कशमीििणजन चोतिाषनििः । सिशििीमहाधाषमन य भमरयनत च ततपि ॥२१३॥

बराहमणादयाः सङकिानताः पशिः साििानतगाः । रदरजातय एित इतयाह िगिाषञछिः ॥२१४॥

आकाशाििणादधिजमहङकािादधः वरय । तनमातराददमनोऽनताना पिाखण भशिशासन ॥२१५॥

पञचिणजयत गनधतनमातरमणडल महत । आचछादय योजनानककोदिभिः षसतमनतिा ॥२१६॥

एि िसाददमातराणा मणडलातन सििणजत । शिो ििः पशपततिीशो िीम इतत करमात ॥२१७॥

तनमातरशा यददचछातः शधदादयाः खाददकारिणः । ततः सयनदिदाना मणडलातन वििमजहान ॥२१८॥

उगरशचतयष पतयसतभयो कनद सयाजकौ । इतयटिौ तनिः शिोयाजः पिाः परिकीततजताः ॥२१९॥

अपिा बरहमणोऽणड ता वयापय सि वयिषसताः । कलप कलप रसयनत धिादयासताभय एि त ॥२२०॥

ततो िागाददकमाजकषयत किणमणडलम । अगजनीनदरविटणभमतराः सबरहमाणसतष नायकाः ॥२२१॥

रकाशमणडल तसमाचत बदधयकषपञचकम । ददषगजिदयदकज िरणििः शरोतरादददिताः ॥२२२॥

रकाशमणडलादधि षसत पञचाजमणडलम । मनोमणडलमतसमात सोमनाचधषटठत यतः ॥२२३॥

बाहयदिटिचधटठाता सामयशियजसखातमकः । मनोदिसततो ददवयः सोमो वििरदीरितः ॥२२४॥

ततोऽवप सकलाकषाणा योनबजदधयकषजनमनः । सलाददचछगलानताटियत चाहङकतः पिम ॥२२५॥

बवदधततति ततो दियोनयटिकपिाचधपम । पशाचरिततबराहमपयजनत तचच कीततजतम ॥२२६॥

एतातन दियोनीना सानानयि पिाणयतः ।

Page 100: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

100

www.aghori.it

अितीयाजतमजनमान धयायनतः सििषनत त ॥२२७॥

पिमशतनयोगाचच चोदयमानाशच मायया । तनयाभमता तनयतया च बरहमणोऽवयतजनमनः ॥२२८॥

वयजयनत तन सगाजदौ नामरपिनकधा । सिाशनि महातमानो न तयजषनत सिकतनम ॥२२९॥

उत च भशितनाविदमचधकािपदषसतन गरणा नः । अटिाना दिाना शतयावििाजियोनयो हयताः ॥२३०॥

तनिोगाः पनिषामधः रितातमकाः रोताः । चतिारिशततलयोपिोगदशाचधकातन ििनातन ॥२३१॥

साधनिदातकिलमटिकपञचकतयोतातन । एतातन िषतयोगराणतयागाददगमयातन ॥२३२॥

तषमापततिि रिः सितनतरषनदरयो विकिणातमा । तितमयोगन ततोऽवप दियोनयटिक लकषय त ॥२३३॥

लोकानामकषाखण च विषयपरिषचछषततकिणातन । गनधादमजहदनतादकाचधयन जातमशियजम ॥२३४॥

अखणमादयातमकमषसमनपशाचादय विरिञचानत । ञातिि शोधयदबवदध साध पयजटिकषनदरयः ॥२३५॥

करोधशाटिकमानील सिताजदय ततो विदः । तजोटिक बलाधयकषरिततकरोधनाटतकात ॥२३६॥

अकतादद ततो बदधौ योगाटिकमदाहतम । सिचछनदशासन ततत मल शरीपिजशासन ॥२३७॥

योगाटिकपद यतत सोम शरकणठमि च । ततो मायापि ियः शरीकणठसय च कथयत ॥२३८॥

तन दवितीय ििन तयोः रतयकमचयत । ततर मायापि दवया यया विशिमचधषटठतम ॥२३९॥

रततकलप नामिदिजणयत सा महशििी । उमापतः पि पशचानमातभिः परििारितम ॥२४०॥

शरीकणठ एि पिया मतयोमापततरचयत । बराहमयशी सकनदजा हािी िािाहयनदरी सविषचचका [चचचजका] ॥२४१॥

पीता शला पीतनील नीला शलारणा करमात । अगजनीशसौमययामयापयपिजनितगासत ताः ॥२४२॥

अशन मानष लोक धातरा ता हयितारिताः । सिचछनदासताः पिाशचानयाः पि वयोषमन वयिषसताः ॥२४३॥

सिचछनद ता तनषिनत सपतधयममा यतः । उमापततपिसयोधिज षसत मतयजटिक पिम ॥२४४॥

Page 101: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

101

www.aghori.it

शिाजददक यसय सषटिधजिादया याजकानततः । ताभय ईशानमतत जयाज सा मिौ सरततषटठता ॥२४५॥

शरीकणठः सफदिकादरौ सा वयापता तनिटिकजजगत । य योग सगण शमिोः सयताः पयजपासत ॥२४६॥

तनमणडल िा दटटिि मतदिता हततरयाः । गणानामाधिौततयाजचछदधाशदधतिसषसतः ॥२४७॥

ताितमयाचच योगसय िदातफलविचचतरता । ततो िोगफलािाषपतिदाभदो यमचयत ॥२४८॥

मतयजटिकोपरिटिातत सभशिा दिादशोददताः । िामादयकभशिानतासत कङकमािाः सतजसः ॥२४९॥

तदधिज िीििदराखयो मणडलाचधपततः षसतः । यतत [सत] तसायजयमापननः स तन सह मोदत ॥२५०॥

ततो पयङगटठमातरानत महादिाटिक िित । बवदधतततिभमद रोत दियोनयटिकाददतः ॥२५१॥

महादिाटिकानत तद योगाटिकभमहोददतम । ततर शरकणठमत यत तसयिोमापततसता ॥२५२॥

मतजयः सभशिा िीिो महादिाटिक िपः । उपरिटिावदधयोऽधशच रकतगजणसकषञतम ॥२५३॥

ततति ततर त सकषधधा गणाः रसित चधयम । न िषमयमनापनन कािण कायजसतय ॥२५४॥

गणसामयषतमका तन रकततः कािण िित । ननिि सावप सकषोि विना ताषनिषमानगणान ॥२५५॥

क सिीत ततरादय कषोि सयादनिषसततः । साखयसय दोष एिाय यदद िा तन त गणाः ॥२५६॥

अवयतभमटिाः सामय त सङगमातर न चतित । असमाक त सितनतरशतचछाकषोिसगतम ॥२५७॥

अवयत बवदधतततिसय कािण कषोभिता गणाः । नन तततिशििचछातो यः कषोिः रकतः पिा ॥२५८॥

तदि बवदधततति सयात करकमनयः कषलपतगजणः । नततकािणतारपपिामशाजििोचध यत ॥२५९॥

कषोिानति ततः कायज बीजोचछनाङकिाददित । करमाततमोिजःसतति गरणा पङतयः षसताः ॥२६०॥

ततसरो दिाबतरशदकातषसतरशदपयकविशततः । सिञनयोगबलतः करीडनतो दभशकोततमाः ॥२६१॥

बतरनतराः पाशतनमज तासतऽतरानगरहकारिणः ।

Page 102: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

102

www.aghori.it

बदधशच गणपयजनतमि सपताचधक शत ॥२६२॥

रदराणा ििनाना च मखयतो नय तदनति । योगाटिक गणसकनध रोत भशितनौ पनः ॥२६३॥

योनीितीतय गौण सकनध सययोगदातािः । अकतकतवििविरिञचा हरिगजहः करमिशातततो दिी ॥२६४॥

किणानयखणमाददगणाः कायाजखण रतययरपञचशच । अवयतादतपनना गणाशच सततिादयोऽमीषाम ॥२६५॥

धमजञानवििागानशिय ततफलातन विविधातन । यचछषनत गणभयोऽमी परषभयो योगदातािः ॥२६६॥

तभयः पितो ििन सततिाददगणासनसय दिसय । सकलजगदकमातिजतजः शरीकणठनासय ॥२६७॥

यनोमागहनीलबरहमऋिकषकताकताददििनष । गरहरवपणया शतया राभवयाचधटठातन ितातन ॥२६८॥

उपसषजहीषजरिह यशचतिाननपङकज समाविशय । दगजधिा चतिो लोकाञजनलोकाषननभमजणोतत पनः ॥२६९॥

यसयचछातः सततिाददगणशिीिा विसजतत रदराणी । अनकलपो रदराणया िदी ततरजयत नकलपन ॥२७०॥

पशपततरिनदरोपनदरविरिञचि तदपलमितो दिः । गनधिजयकषिाकषसवपतमतनभिषशचबतरतासता यागाः ॥२७१॥

गणाना यतपि सामय तदवयत गणोधिजतः । करोधशचणडसिताज जयोततःवपङगलसिकौ ॥२७२॥

पञचानतककिीिौ च भशखोदशचाटि ततर त । गहन परषतनधान रकततमजल रधानमवयतम ॥२७३॥

गणकािणभमतयत मायारििसय पयाजयाः । यािनतः कषतरञाः सहजागनतकमलोपददगजधचचतः ॥२७४॥

त सिऽतर वितनदहता रदराशच तदतिोगिजः । मढवििततविलीनः किणः कचचतत विकिणकाः ॥२७५॥

अकताचधटठानतया कतयाशतातन मढातन । रतततनयतविषयिाषञज सफिातन शासतर वििततातन ॥२७६॥

िगजनातन महारलय सटिौ नोतपाददतातन लीनातन । इचछाधीनातन पनविजकिणसञातन कायजमपयिम ॥२७७॥

पसततति तषटिनिक भसदधयोऽटिौ च ततपिः । ताितय एिाखणमाददििनाटिकमि च ॥२७८॥

अततति तततिबदधया यः सनतोषसतषटिितर सा । हयऽपयादयधीः भसवदधः ता चोत दह कावपलः ॥२७९॥

Page 103: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

103

www.aghori.it

आधयाषतमकाशचतसरः रकतयपादानकालिागजयाखयाः । पञच विषयोपिमतोऽजजनिकषासङगसकषयविघातः ॥२८०॥

ऊहः शधदो धययन दःखविघातासतरयः सहतराषपतः । दान च भसदधयोऽटिौ भसदधः पिोऽङकशषसतरविधः ॥२८१॥

अखणमादयधिजतषसतसरः पङतयो गरभशटयगाः । ततरावप बतरगणचछायायोगात बतरतिमदाहतम ॥२८२॥

नाडीविदयाटिक चोधि पङतीना सयाददडाददकम । पभस नादमयी शषतः रसिाखया च यषतसता ॥२८३॥

न हयकताज पमानकतजः कािणति च सषसतम । अकतजयजवप िा पभस सहकारितया षसत ॥२८४॥

शषकायाजतमतटिवयानया सतकायजहातनतः । तसमातताविध काय या शषतः परषसय सा ॥२८५॥

तािषनत रपाणयादाय पणजतामचधगचछतत । नाडयटिकोधि कचत विगरहाटिकमचयत ॥२८६॥

काय हतदजःख सख च विञानसाधयकिणातन । साधनभमतत विगरहतायगटिक िितत पसततति ॥२८७॥

ििन दहधमाजणा दशाना विगरहाटिकात । अदहसा सतयमसतय बरहमाकलकाकरधो गिोः ॥२८८॥

शशरषाशौचसनतोषा ऋजततत दशोददताः । पसततति एि गनधानत षसत षोडशक पनः ॥२८९॥

आिभय दहपाशाखय पि बवदधगणासततः । ततरिाटिािहकािषसतरधा कामाददकासता ॥२९०॥

पाशा आगनतकगाणशिदयशिििददताः । बतरविधासत षसताः पभस मोकषमागोपिोधकाः ॥२९१॥

यषतकचचतपिमादितसवितसिातनयसनदिात । पिाषचछिाद तरपादनयतततपाश उचयत ॥२९२॥

तदि पसतिमापनन पण वप पिमशिि । ततसिरपापरिञान चचतर दह परषासततः ॥२९३॥

उतानतासत य पाशाः पितनतरोतलकषणाः । त पभस सि तासततर शोधयनमचयत ििात ॥२९४॥

पस ऊधिज त तनयततसततरसाः शकिा दश । हमािाः सभसताः कालततति त दश त भशिाः ॥२९५॥

कोदिः षोडशसाहसर रतयक परििारिणः । िाग िीिशििन गिजनतिाभसना पिम ॥२९६॥

पि चाशदधविदयाया सयाचछषतनिकोजजिलम ।

Page 104: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

104

www.aghori.it

मनोनमनयनतगासताशच िामादयाः परिकीततजताः ॥२९७॥

कलाया सयानमहादितरयसय पिमततमम । ततो माया बतरपदिका मखयतोऽननतकोदिभिः ॥२९८॥

आकरानता सा िगबबलः रोत शवया तनौ पनः । अङगटठमातरपयजनत महादिाटिक तनभश ॥२९९॥

चकराटिकाचधपतयन ता शरीमाभलनीमत । िामादयाः परषादौ य रोताः शरीपिजशासन ॥३००॥

त मायाततति एिोतासतनौ शवयामननततः । कपालवरततनः सिाङगहोतािः कटितापसाः ॥३०१॥

सिाजियाः खडगधािावरतासतततततििददनः । करमाततततततिमायाषनत यतरशोऽननत उचयत ॥३०२॥

उत च तसय पितः सानमननताचधपसय दिसय । षसततविलयसगजकतजगजहािगदिािपालसय ॥३०३॥

धमाजनखणमाददगणाञञानातन तपःसखातन योगाशच । मायाबबलातरदतत पसा तनटकटय तनटकटय ॥३०४॥

तचछतीदधसिबला गहाचधकािानधकािगणदीपाः । सि ननतरमखा दीपयनत शतििरमखानताः ॥३०५॥

सो वयतमचधटठाय रकिोतत जगषननयोगतः शमिोः । शदधाशदधसरोतो चधकािहतः भशिो यसमात ॥३०६॥

भशिगणयोग तषसमन महतत पद य रततषटठताः रमम । तऽननतादजजगतः सगजषसततविलयकताजिः ॥३०७॥

मायाबबलभमदमत पितसत गहा जगदयोतनः । उतपततया तटिसयाः पततशषतकषोिमनविधीयमानष ॥३०८॥

योतनविििष नानाकामसमदधष िगसञा । कामयत पततिनाभमचछानविधातयनी यदा दिीम ॥३०९॥

रततिगमवयतादयाः रजासतदासयाः रजायनत । तषामततसकषमाणामताितति न िणयजत विचधष ॥३१०॥

अिििकाणयकषसमनयदितसाल बहतन बदधातन । योतनबबलानयकषसमसतदिनमायाभशिःसाल ॥३११॥

मायापिलः सकषमः कडयः वपदहताः पिसपिमदशयाः । तनिसषनत ततर रदराः सखखनः रततबबलमसखयाताः ॥३१२॥

सान सायजयगताः सामीपयगताः पि सलोकसाः । रततििनमिमय तनिाभसना गरभिरदददटिः ॥३१३॥

अवप सिजभसदधिाचः कषीयिनदीघजकालमदगीणाजः । न पनयोनयाननतयादचयनत सरोतसा सखयाः ॥३१४॥

Page 105: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

105

www.aghori.it

तसमाषननियादयक यतरोत दिािपालपयजनतम । सरोतसतनानयानयवप तलयविधानातन िदयातन ॥३१५॥

अवयतकल गहया रकततकलाभया विकाि आतमीयः । ओतः रोतो वयापतः कभलतः पणजः परिकषकषपतः ॥३१६॥

मधय पितरय तसया रदराः षडधिऽनति । एक ऊधि च पञचतत दिादशत तनरवपताः ॥३१७॥

गहनासाधयौ हरिहिदशशििौ बतरकलगोपती षडडम । मधयऽननतः कषमो दविजशविदयशविशिभशिाः ॥३१८॥

इतत पञच तष पञचस षटस च पिगष ततपिािततया । परििततजत षसततः करकल दिो ननतसत सिज ा मधय ॥३१९॥

ऊधिाजधिगकपालकपिषटकयगन ततपिािततया । मधयतोऽटिाभिददजसवयाजपतो गरषनमजतङगशासतरोतः ॥३२०॥

शरीसािशासन पनिषा षटपितया वितनददजटिा । गरनथयाखयभमद ततति मायाकाय ततो माया ॥३२१॥

मायाततति विि करकल गहनमरप समसतविलयपदम । ततर न ििनवििागो यतो गरनािसौ तसमात ॥३२२॥

मायातततिाचधपततः सोऽननतः समददताषनिचायाजणन । यगपतकषोियतत तनशा सा सत सपििननतः सिः ॥३२३॥

तन कलाददधिानत यद तमाििणजालमखखल तत । तनःसखय च विचचतर मायिका तिभिननयम ॥३२४॥

उत शरीपिजशासतर च धिावयतातमक दियम । असखयात तनशाशषतसञ तिकसिरपकम ॥३२५॥

पाशाः पिोताः रणिाः पञचमानाटिक मनः । कल योतनशच िागीशी यसया जातो न जायत ॥३२६॥

दीकषाकाल धिाधिसशदधौ यचचाधिाधिगम । अननतसय समीप त ततसि परितनषटठतम ॥३२७॥

साधयो दाता दमनो धयानो िसमतत बबनदिः पञच । पञचाजगहयरदराङकशहदयलकषण च सवयहम ॥३२८॥

आकषाजदशौ चतयटिकमततरमाणानाम । अलपतविििाः सि मायातततिाचधकारिणः ॥३२९॥

मायामयशिीिासत िोग सि परििञजत । रलयानत हयननतन सहतासत तिहमजख ॥३३०॥

अनयाननतरसादन विबधा अवप त पिम । सपतबदध मनयमानाः सितनतरममनयताजडाः ॥३३१॥

सिातमानमि जानषनत हत मायानतिालगाः ।

Page 106: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

106

www.aghori.it

अतः पि षसता माया दिी जनतविमोदहनी ॥३३२॥

दिदिसय सा शषतिततदघजिकारिता । तनिथिपरिपषननया तया भरभमतबदधयः ॥३३३॥

इद तततिभमद नतत वििदनतीह िाददनः । गरदिाषगजनशासतरष य न िता निाधमाः ॥३३४॥

सतप तानपरितयाजय सोतप नयतत रिम । असदयषतविचािञाञछटकतकाजिलषमबनः ॥३३५॥

भरमयतयि तानमाया हयमोकष मोकषभलपसया । भशिदीकषाभसना षचछनना भशिञानाभसना ता ॥३३६॥

न रिोहतपननाजनयो हतसतचछदन रतत । महामायोधिजतः शदधा महाविदया मातका ॥३३७॥

िागीशििी च ततरस िामाददनिसतपिम । िामा जयटठा िौदरी काली कलविकिणीबलविकारिक ता ॥३३८॥

मनी दमनी मनोनमनी च बतरदशः पीताः समसतासताः । सपतकोटयो मखयमनतरा विदयातततिऽतर सषसताः ॥३३९॥

एककाबजदलकषाशाः पदमाकािपिा इह । विदयािाजञयषसतरगणयादयाः सपत सपताबजदशििाः ॥३४०॥

विदयातततिोधिजमश त ततति ततर करमोधिजगम । भशखणडयादयमननतानत पिाटिकयत पिम ॥३४१॥

भशखणडी शरीगलो मततजिकनतरकरदरकौ । भशिोततमः सकषमरदरोऽननतो विदयशििाटिकम ॥३४२॥

करमादधिोधिजससान सपताना नायको वििः । अननत एि धययशच पजयशचापयततिोततिः ॥३४३॥

मखयमनतरशििाणा यत साध कोदितरय षसतम । तननायका इम तन विदयशाशचकरिततजनः ॥३४४॥

उत च गरभिरित भशितनिादयष शासनटितत । िगबबलशतकभलतगहामधाजसनगो टिशषतयगजदिः ॥३४५॥

गहनादय तनियानत सजतत च रदराशच वितनयङत । उदधितत मनोनमनया पससतटिि िितत मधयसः ॥३४६॥

त तनोदसतचचतः पितततिालोचन भितनविशनत । स पनिधः पिततजटिचधकत एिाणष भशिन ॥३४७॥

अिभसतपततवितनयोगः साधजमनकातममनतरकोिीभिः । तनिाजतयननतनासतदधामाविशतत सकषमरदरसत ॥३४८॥

अनगहयाणमपि सापयतत पततः भशखषणडनः सान । इतयटिौ परिपाटया यािदधामातन यातत गरिकः ॥३४९॥

Page 107: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

107

www.aghori.it

तािदसखयाताना जनतना तनिजतत करत । तऽटिािवप शतयटिकयोगामलजलरहासनासीनाः ॥३५०॥

आलोकयषनत दि हदयस कािण पिमम । त िगिनतमननत धयायनतः सिहदद कािण शानतम ॥३५१॥

सपतानधयायनतयवप मनतराणा कोियः शदधाः । मायाददििीचयनतो ििसतिननताददरचयतऽपयििः ॥३५२॥

भशिशदधगणाधीकािानतः सो पयष हयशच । अतरावप यतो दटिानगराहयाणा तनयोजयता शिी ॥३५३॥

इटिा च तषननिषततहयजििसतिधि न ियत यसमात । पतयिपसपजतत यतः कािणता कायजता च भसदधभयः ॥३५४॥

कञचकिषचछिभसदधौ तािततििसञयाततमधयसौ । धमजञानवििागशयचतटियपि त यत ॥३५५॥

रपाििणसञ ततततति षसमननशिि विदः । िामा जयटठा च िौदरीतत ििनतरयशोभितम ॥३५६॥

सकषमाििणमाखयातमीशततति गरततमः । ऐशातसादाभशि ञानकरकरयायगलमषणडतम ॥३५७॥

शदधाििणभमतयाहरता शदधाितः पिम । विदयािततसततो िािािािशषतदियोजजिला ॥३५८॥

शतयािततः रमाणाखया ततः शासतर तनरवपता । शतयाितसत तजषसिरिशाभयामलङकतम ॥३५९॥

तजसवयाििण िदपिा मानािततसततः । मानाितः सशदधाितपिबतरतयशोभिता ॥३६०॥

सशदधाििणादधिज शिमकपि िित । भशिाितरधिजमाहमोकषाििणसकषञतम ॥३६१॥

असया मोकषाितौ रदरा एकादश तनरवपताः । मोकषाििणतसतिकपिमाििण रिम ॥३६२॥

ऊधि रिाितरिचछाििण ततर त भशिाः । ईशििचछागहानतसासततपि चकमचयत ॥३६३॥

इचछाितः रबदधाखय ददगरदराटिकचचचजतम । रबदधाििणादधिज समयाििण महत ॥३६४॥

ििनः पञचभिगजिीकताननतसमाितत । सामयातसौभशि ततर सादाखय ििन महत ॥३६५॥

तषसमनसदाभशिो दिसतसय सवयापसवययोः । ञानकरकरय पिचछा त शषतरतसङगगाभमनी ॥३६६॥

सटटयाददपञचकतयातन करत स तयचछया ।

Page 108: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

108

www.aghori.it

पञच बरहमाणयङगषटक सकलादयटिक भशिाः ॥३६७॥

दशाटिादश रदराशच तिि सभशिो ितः । सदयो िामाघोिौ परषशौ बरहमपञचक हदयम ॥३६८॥

मधजभशखािमजदगसतरमङगातन षट राहः । सकलाकलशनयः सह कलाढयखमलङकत कषपणमनतयम ॥३६९॥

कणयौटयमटिम करकल सकलाटिकमतदामनातम । ॐ कािभशिौ दीपतो हतिीशदशशकौ सभशिकालौ ॥३७०॥

सकषमसतजःशिाजः भशिाः दशतऽतर पिाजदः । विजयो तनःशिासशच सिायमििो िषहनिीििौििकाः ॥३७१॥

मकिविसिनदविनदरोदगीता लभलतभसदधरदरौ च । सनतानभशिौ पिकरकिणपािमशा इतत समता रदराः ॥३७२॥

सिषामतषा ञानातन विदः सितलयनामातन । मनतरमतनकोदिपरिित म विििामाददरदरतचछषतयतम ॥३७३॥

तािाददशषतजटि सभशिासनमततभसतकजमसखयदलम । यः शषतरदरिगजः परििाि विटिि च सभशिसय ॥३७४॥

रतयकमसय तनजतनजपरििाि पिाधजकोियो सखयाः । मायामलतनमज ताः किलमचधकािमातरसरढाः ॥३७५॥

सभशिाििण रदराः सिजञाः सिजशषतसमपणाजः । अचधकािबनधविलय शानताः भशिरवपणो पनिजविनः ॥३७६॥

ऊधि बबनदिािततदीपता ततर ततर पदम शभशरिम । शानतयतीतः भशिसततर तचछतयतसङगिवषतः ॥३७७॥

तनिततयाददकलािगजपरििािसमाितः । असखयरदरतचछषतपिकोदिभििाितः ॥३७८॥

शरीमनमतङगशासतर च लयाखय तततिमततमम । पारििावषकभमतयतननामना बबनदरिहोचयत ॥३७९॥

चतमजतत जमय शभर यतततसकलतनटकलम । तषसमनिोगः समदददटि इतयतरद च िखणजतम ॥३८०॥

तनिततयादः ससकषमतिादधिादयािधधदहता । मातः सफजजनमहाञानलीनतिानन वििावयत ॥३८१॥

उददरत तजसतिन हमनो िपिमाणिः । या प ङन िानतयिमधिाजधोरदरदहगाः ॥३८२॥

बबनदधिऽधनदितसय कला जयोतसना च तदिती । काषनतः रिा च विमला पञचता िोचधकासततः ॥३८३॥

रनधनी िोधनी िोदरी ञानबोधा तमोपहा । एताः पञच कलाः राहतनजिोचधनया गरततमाह ॥३८४॥

Page 109: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

109

www.aghori.it

अधजमातरः समतो बबनदवयोमरपी चतटकलः । तदधजमधजचनदरसतदटिाशन तनिोचधका ॥३८५॥

हतनबरहमाददकान रनदध िोचधका ता तयजतततः । तनिोचधकाभममा भिततिा सादाखय ििन पिम ॥३८६॥

पिरपण यतरासत पञचमनतरमहातनः । इतयधनदतनिोधयनतबबनदिाितयधिजतो महान ॥३८७॥

नादः करकञजलकसदशो महतभः परषिजतः । चतिारि ििनानयतर ददकष मधय च पञचमम ॥३८८॥

इषनधका दीवपका चि िोचधका मोचचकोधिजगा । मधयऽतर पदम ततरोधिजगामी तचछषतभििजतः ॥३८९॥

नादोधिजतसत सौषमन ततर तचछषतितरिः । तदीशः वपङगललाभया ितः सवयापसवययोः ॥३९०॥

या रिोिङकगा दिी सषमना शभशसरिा । गरचतो धिा तया सिज ऊधिजशचाधसतनसता ॥३९१॥

नादःसषमनाधािसत भिततिा विशिभमद जगत । अधःशतया वितनगजचछदधिजशतया च मधजतः ॥३९२॥

नाडया बरहमबबल लीनः सो वयतधितनिकषिः । नदनसिष ितष भशिशतया हयचधषटठतः ॥३९३॥

सषमनोधि बरहमबबलसञयाििण बतरदक । ततर बरहमा भसतः शली पञचासयः शभशशखिः ॥३९४॥

तसयोतसङग पिा दिी बरहमाणी मोकषमागजगा । िोदरी दातरी च मोकषसय ता भिततिा चोधिजकणडली ॥३९५॥

शषतः सपतादहसदशी सा विशिाधाि उचयत । तसया सकषमा ससकषमा च तानय अमताभमत ॥३९६॥

मधयतो वयावपनी तसया वयापीशो वयावपनीधिः । शषततततिभमद यसय रपञचोऽय धिानतकः ॥३९७॥

भशिततति ततसततर चतददजक वयिषसताः । वयापी वयोमातमकोऽननतोऽनासतचछषतिाचगनः ॥३९८॥

मधय तिनाचशरत ततर दिदिो हयनाचशरतः । तचछतयतसङगितसयजशतकोदिसमरिः ॥३९९॥

भशितततिोधिजतः शषतः पिा सा समनाहिया । सिषा कािणाना सा कतजिता वयिषसता ॥४००॥

बबितयजणडानयनकातन भशिन समचधषटठता । तदारढः भशिः कतयपञचक करत रिः ॥४०१॥

समना किण तसय हतकतजमजहोभशतः ।

Page 110: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

110

www.aghori.it

अनाचशरत त वयापाि तनभमतत हतरचयत ॥४०२॥

तयाचधततटठतत वििः कािणाना त पञचकम । अनाचशरतो नामयमननत खिपः सदा ॥४०३॥

स वयावपन रियतत सिशतया किणन त । कमजरपा षसता माया यदधः शषतकणडली ॥४०४॥

नादबबनदिाददक कायजभमतयाददजगदभिः । यतसदाभशिपयजनत पाचजिादय च शासन ॥४०५॥

ततसिज राकत रोत विनाशोतपषततसयतम । अ सकलििनमान यनमहय तनगददत तनजगजरभिः ॥४०६॥

तदिकषयत समासादबदधौ यनाश सङकरामत । अणडसयानतिननतः कालः कटमाणडहािकौ बरहमहिी ॥४०७॥

रदराः शत सिीि बदहतनजिषततसत साटिशतििना सयात । जलतजःसमीिनिोऽहकदधीमलसपतक रतयकम ॥४०८॥

अटिौ षटपञचाशभिना तन रततटठतत कला कचता । अतर राहः शोधयानटिौ कचचषननजाटिकाचधपतीन ॥४०९॥

अनय त समसताना शोधयति िणजयषनत ििनानाम । शरीिततिाजभमशरा गििः राहः पनबजही रदरशतम ॥४१०॥

अटिािनतः साक शिणतीदशी तनिषततरिय सयात । रदराः काली िीिो धिाषधधलकषमयः सिसिती गहयम ॥४११॥

इतयटिक जलऽनौ िहनयततगहयदिय मरतत िायोः । सिपि गयादद ख च वयोम पवितराटिक च ििनयगम ॥४१२॥

अभिमानऽहङकािचछगलादयटिकमानतिा निोऽहकत । तनमातराकनदशरततपिाटिक बवदधकमजदिानाम ॥४१३॥

दश तनमातरसमह ििन पनिकषिगजवितनपततत । मनसशचतयभिमान दिाविशततिि ििनानाम ॥४१४॥

चधतय दिीनामटिौ करततजोयोगसञक तरय तदमा । ततपतति मतयजटिकसभशिदिादशकिीििदराः सयः ॥४१५॥

तद महादिाटिकभमतत बदधौ सपतदश सखया । गणततति पङषततरयभमतत षटपञचाशत पिाखण विदः ॥४१६॥

यदयवप गणसामयातमतन मल करोधशििाटिक तावप चधतय । तचछोचधतभमतत गणना न पनः रापत रततटठायाम ॥४१७॥

इतत जलतततिानमल तततिचतविशततः रततटठायाम । अमबाददतषटििगजसतािादयाः भसदधयो खणमाददगणः ॥४१८॥

गििो गरभशटया ऋवषिगज इडाददशच विगरहाटिकयक । गनधाददविकािपि बवदधगणाटिकमहकरकरया विषयगणाः ॥४१९॥

Page 111: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

111

www.aghori.it

कामाददसपतविशकमागनत ता गणशविदयशमयौ । इतत पाशष पितरयभमत परषऽतर ििनषोडशकम ॥४२०॥

तनयतौ शङकिदशक काल भशिदशकभमतत पिदवितयम । िाग सहटिििन गरभशटयपि च वितकलायगल ॥४२१॥

ििन ििन तनभश पिपितरय िापि रमाणपिम । इतत सपतविशततपिा विदया परषाददतततिसपतकयक ॥४२२॥

िामशरपसकषम शदध विदया शषततजषसिभमततः । सविशवदधभशिौ मोकष धिवषसबदधसमयसौभशिसञाः ॥४२३॥

सपतदशपिा शानता विदयशसदाभशिपिबतरतययता । बबनदिधनदतनिोधयः पिसौभशिभमषनधकाददपिसौषमन ॥४२४॥

पिनादो बरहमबबल सकषमाददयतोधिजकणडली शषतः । वयावपवयोमाननतानाानाचशरतपिाखण पञच ततः ॥४२५॥

षटठ च पिममनाचशरतम समनाििनषोडशी यदद िा । बबनदिाििण पिसौभशि च पञचषनधकाददििनातन ॥४२६॥

सौषमन बरहमबबल कणडभलनी वयावपपञचक समना । इतत षोडशििनय तततियग शानतयतीता सयात ॥४२७॥

शरीमनमतङगशासतर च करमोऽय पिपगगः । कालाषगजननजिकाः खाषधधयत मखयतया शतम ॥४२८॥

कटमाणडः सपतपाताली सपतलोकी महशििः । इतयणडमधय तदबाहय शत रदरा इतत षसताः ॥४२९॥

सानाना दविशती िभमः सपतपञचाशता यता । पञचाटिकसय मधयाददिाबतरशभतचतटिय ॥४३०॥

तनमातरष च पञच सयविजशिदिासततोऽटिकम । पञचम सषनदरय गि बदधौ दिाटिक गण ॥४३१॥

योगाटिक करोधसञ मल काल सनयत । पतदरगादयाशचाङगटठमातरादया िागतततिगाः ॥४३२॥

दिादशकभशिादयाः सयविजदयाया कलन दश । िामादयाषसतरशती सय बतरपिजणयषधधिसययक ॥४३३॥

शिाः कचचददहाननताः शरकणठा इतत सगरहः । यतर यदा पििोगान बिकषत ततर योजन कायजम ॥४३४॥

शोधनम तदधानौ शष तिनतगजत कायजम । इतयागम रतयत दभशजतमतदविकषलपत तन ॥४३५॥

अनय वप बहविकलपाः सिचधयाचायथः समभयहयाः । शरीपिजशासन पनिटिादशाचधक शत कचतम ॥४३६॥

तददह रधानमचधक सकषपणोचयत शोधयम ।

Page 112: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

112

www.aghori.it

कालाषगजनः कटमाणडो निकशो हािकोऽ ितलपः ॥४३७॥

बरहमा मतनलोकशो रदराः पञचानतिालसाः । अधिऽननतः राचयाः कपाभलिहनयनततनिततबलाखयाः ॥४३८॥

लघतनचधपततविदयाचधपशमिधिाजनत सिीििदरपतत । एकादशभिबाजहय बरहमाणड पञचभिसतानतरिकः ॥४३९॥

इतत षोडशपिमतषननिषततकलयह कलनीयम । लकलीशिाििती ददणडयाषाढी च पटकितनमषौ ॥४४०॥

रिाससिशावितत सभलल रतयातमक सपरििाि । िििकदािमहाकाला मधयामरजलपाखयाः ॥४४१॥

शरीशलहरिशचनदरावितत गहयाटिकभमद महभस । िीमनदराटटहासविमलकनखलनाखलकरषसततगयाखयाः ॥४४२॥

अततगहयाटिकमतनमरतत च सतनमातरक च साकष च । साणसिणाजखयौ करकल िदरो गोकणजको महालयकः ॥४४३॥

अविमतरदरकोिी िसतरापद इतयदः पवितर ख । सलसलशशङकशरततकालञजिाशच मणडलित ॥४४४॥

माकोिाणडदवितयचछगलाणडा अटिक हयहङकाि । अनयऽहङकािानतसतनमातराणीषनदरयाखण चापयाहः ॥४४५॥

चधतय योनयटिकमत रकतौ योगाटिक करकलाकतरितत । इतत सपताटिकििना रततषटठततः सभललतो दह मलानता ॥४४६॥

नरि िामो िीमोगरौ ििशिीिाः रचणडगौिीशौ । अजसाननतकभशिौ विदयाया करोधचणडयगजम सयात ॥४४७॥

सितो जयोततिो कलातनयतया च सिपञचानतौ । िीिभशखीशशरीकणठसञमतततरय च काल सयात ॥४४८॥

समहातजा िामो ििोभिशचकवपङगलशानौ । ििनशपिःसिकािङगटठ इम तनभश षसता हयटिौ ॥४४९॥

अटिाविशततििना विदया परषाषननशानतभमयम । हालाहलरदरकरदषमबकाघोरिकाः सिामाः सयः ॥४५०॥

विदयाया विदयशासतिटिािीश सदाभशि पञच । िामा जयटठा िौदरी शषतः सकला च शोनतयम ॥४५१॥

अटिादश ििना सयात शानतयतीता तिििनि । इतत दशाधिवििागः कचतः शरीशमिना समाददटिः ॥४५२॥

Page 113: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

113

www.aghori.it

शरीतनतरालोकसय ििममाहनिकम

अ तततिरवििागो विसतितः कथयत करमरापतः ॥१॥

यानयतातन पिाणयमतन विविधिदयजदटिषनित रप िातत पि रकाशतनविड दिः स एकः भशिः । ततसिातनयिसातपनः भशिपदाभद वििात पि यदरप बहधानगाभम तददद ततति वििोः शासन ॥२॥

तादह कालसदनादिीििदरपिानतगम । धततकादठनयगरिमादयििासादधिातमता ॥३॥

एि जलाददतततिष िाचय याितसदाभशि । सिषसमनकायऽ धमौघ यदिावप सिसदगजगण ॥४॥

आसत सामानयकलपन तननादवयापतिाितः । ततततति करमशः पथिीरधान पभशिादयः ॥५॥

दहाना ििनाना च न रसङगसततो िित । शरीमनमतङगशासतरादौ तद त पिमभशना ॥६॥

ततरषा दशयजत दटिः भसदधयोगीशििीमत । कायजकािणिािो यः भशिचछापरिकषलपतः ॥७॥

िसततः सिजिािाना कतशानः पिः भशिः । असितनतरसय कतजति नदह जातपपदयत ॥८॥

सितनतरता च चचनमातरिपषः पिमभशतः । सितनतर च जड चतत तदनयोनय विरधयत ॥९॥

जाडय रमाततनतरति सिातमभसवदधमवप रतत । न कतजतिादत चानयत कािणति दह लभयत ॥१०॥

तषसमनसतत दह तभाि इतयपकषकजीवितम । तनिपकषष िािष सिातमतनटठतया कम ॥११॥

स पिजम पशचातस इतत चतपिजपषशचमौ । सििािऽनततरितौ चतसम इतयिभशटयत ॥१२॥

बीजमङकि इतयषसमन सततति हततदितोः । घिः पिशचतत िित कायजकािणता न करकम ॥१३॥

बीजमङकिपतराददतया परिणमत चत । अततसििाििपषः स सििािो न यजयत ॥१४॥

स ततसििाि इतत चत तदहज बीजाङकिा तनज । ताितयि न विशरानतौ तदनयातयनतसििात ॥१५॥

ततशच चचतराकािोऽसौ तािानकषशचतरसजयत । असत चत न जडऽनयोनयविरदधाकािसििः ॥१६॥

करमण चचतराकािोऽसत जडः करक न विरदधयत । करमोऽकरमो िा िािसय न सिरपाचधको िित ॥१७॥

Page 114: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

114

www.aghori.it

तोपलमिमातर तौ उपलमिशच करक ता । उपलधधावप विञानसििािो योऽसय सोऽवप दह ॥१८॥

करमोपलमिरपतिात करमणोपलित चत । तसय तदहज करमः कोऽसौ तदनयानपलमितः ॥१९॥

सििाि इतत चननासौ सिरपादचधको िित । सिरपानचधकसयावप करमसय सिसििाितः ॥२०॥

सिातनयाभासन सयाचचत करकमनयदबरमह ियम । इत शरीभशि एिकः कततत परििाटयत ॥२१॥

कतजति चतदतसय तामातराििासनम । ताििासन चाषसत कायजकािणिािगम ॥२२॥

या दह घिसादहतय पिसयापयििासत । ता घिाननतिता करक त सा तनयमोषजिता ॥२३॥

अतो यषननयमनि यसमादािातयननतिम । तततसय कािण बरमः सतत रपानिय चधक ॥२४॥

तनयमशच तारपिासनामातरसािकः । बीजादङकि इतयि िासन नदह सिजदा ॥२५॥

योगीचछाननतिोभततािताङकिो यतः । इटि ताविधाकाि तनयमो िासत यतः ॥२६॥

सिपन घिपिादीना हततदितसििािता । िासत तनयमनि बाधाशनयन ताितत ॥२७॥

ततो याितत यादरपयाषननयमो बाधिषजजतः । िातत ताितत तादरपयाददढहतफलातमता ॥२८॥

ताित च तनयम हततदिततिकारिखण । िसततषशचनमयसयि हतता तवदध सिजगम ॥२९॥

अत एि घिोभतौ सामगरी हतरचयत । सामगरी च समगराणा यदयक नटयत िपः ॥३०॥

हतिदानन िदः सयात फल तचचासमञजसम । यदयसयानविधतत तामनियवयततिकरकताम ॥३१॥

तततसय हत चतसोऽय कणठतको न नः वरयः । समगराशच या दणडसतरचकरकिादयः ॥३२॥

दिाशच िाविनशचत हततिनतत मनमह । यदद ततर ििनमरिजविटयनिावप कशचन ॥३३॥

न जायत घिो नन ततरतयहवयपोदहतः ॥

या च चकर तनयत दश काल च हतताम ॥३४॥

यातत ककरकज समिाजदयासतदितसिसािचध षसताः ।

Page 115: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

115

www.aghori.it

ता च तषा हतना सयोजनवियोजन ॥३५॥

तनयत भशि एिकः सितनतरः कतजताभमयात । कमिकािसय या सवित चकरदणडाददयोजन ॥३६॥

भशि एि दह सा यसमात सविदः का विभशटिता । कौमिकािी त सविषततििचछदाििासनात ॥३७॥

भिननकलपा यदद कषपया दणडचकराददमधयतः । तसमादककतनमाजण भशिो विशिकविगरहः ॥३८॥

कततत पसः कतजतिाभिमानो वप वििोः कततः । अत एि तािानपिमाजतया षसतः ॥३९॥

कायजकािणिािसय लोक शासतर च चचतरता । मायातोऽवयतकलयोरितत िौििसगरह ॥४०॥

शरीपि त कलातततिादवयतभमतत कथयत । तत एि तनशाखयानातकलीितादभलङगकम ॥४१॥

इतत वयाखयासमद त षसमनसतत नयाय तततनटफला । लोक च गोमयातकीिात सकलपातसिपनतः समतः ॥४२॥

योगीचछातो दरवयमनतररिािादशच िषशचकः । अनय एि स चत काम कतषशचतसिविशषतः ॥४३॥

स त सिजतर तलयसततपिामशथयमषसत त । तत एि सिरपऽवप करमऽपयनयादशी षसततः ॥४४॥

शासतरष यजयत चचतरात तािािसििाितः । पिागवितकलाकालमाया ञानोतति करमात ॥४५॥

तनयततनाजषसत िरिञच कलोधि तनयततः शरता । पिागविततरयादधि कलातनयततसपिम ॥४६॥

कालो मायतत कचतः करमः करकिणशासतरगः । पमाषननयतया कालशच िागविदयाकलाषनितः ॥४७॥

इतयष करम उदददटिो मातङग पािमशिि । कायजकािणिािीय ततति इत वयिषसत ॥४८॥

शरीपिजशासतर कचता िचमः कािणकलपनाम । भशिः सितनतरदगरपः पञचशषतसतनिजिः ॥४९॥

सिातनयिाभसतभिदा पञचधा रवििजयत । चचदाननदषणाञानकरकरयाणा ससफितितः ॥५०॥

भशिशषतसदशानविदयाखय तततिपञचकम । एककतरावप ततति षसमन सिजशषतसतनिजि ॥५१॥

ततततराधानययोगन स स िदो तनरपयत । तादह सिसितनतरतिपरिपणजतया वििः ॥५२॥

Page 116: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

116

www.aghori.it

तनःसखयबजहिी रपिाजतयिचछदिजजनात । शाििाः शषतजा मनतरमहशा मनतरनायकाह ॥५३॥

मनतरा इतत विशदधाः सयिमी पञच गणाः करमात । सिषसमनसिषसमन गण िातत यदयदरप समनितय ॥५४॥

तदष तततिभमतयत कालागजनयादधजिाददित । तन यतराहिाखयानसादशयन विडषमबताः ॥५५॥

गरपासा विनिाततपसतकािीटिदटियः । बरहमा तनिततयचधपततः प ततति न गणयत ॥५६॥

सदाभशिादयासत प ग गणयनत इतत को नयः । बरहमविटणहिशानसभशिानाचशरतातमतन ॥५७॥

षटक कािणसञ धजजितीयभमय कतः । इतत तनमलतो धिसत गखणत नदह कािणम ॥५८॥

या पचवयचधपततनजपसतततिानति नदह । ता ततततकलशानः प क तततिानति कम ॥५९॥

तदि पञचकभमद शदधोऽधिा परििाटयत । ततर साकषाषचछिचछि कयाजिाभसतिददका ॥६०॥

ईशििचछािशकषधधिोगलोभलकचचदगणान । सविितमघोिशः सजतीह भसततिम ॥६१॥

अणना लोभलका नाम तनटकमाज याभिलावषता । अपणमनयताञान मल सािषचछदोषजिता ॥६२॥

योगजयतामातरमितभावयिचछदसगरह । मलसतनासय न प तततििािो षसत िागित ॥६३॥

तनििचछदकमाशमातरािचछदतसत सा । िागः पभस चधयो धमजः कमजिदविचचतरता ॥६४॥

अपणजमनयता चय तारपाििासनम । सितनतरसय भशिसयचछा घिरपो या घिः ॥६५॥

सिातमरचछादनचछि िसतितसता मलः । यिावयततरितसय धिादिाजवितातमता ॥६६॥

तिासयतत शासतरष वयततरितः षसतो मलः । वयततरितः सितनतरसत न कोऽवप शकिाददित ॥६७॥

ततसदवितीया साशवदधः भशिमताणगा न करकम । मलसय िोदरी कापयषसत शषतः स चापयमतगा ॥६८॥

इतत नयायोषजितो िादः शरदधामातरककषलपतः । िोदरी शषतजजडसयासौ सिय नि रितजत ॥६९॥

सिय रिततौ विशि सयातता चशतनका रमा ।

Page 117: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

117

www.aghori.it

मलसय िोदरी ता शषतमीशशचतसयनषत तत ॥७०॥

कीदश रतयणभमतत रशन नासतयतति िचः । मलशचाििण तचच नािायजसय विशषकम ॥७१॥

उपलमि विहनतयतदघिसयि पिािततः । मलनाितरपाणामणना यतसतततिकम ॥७२॥

भशि एि च ततपशयततसयिासौ मलो िित । वििोञाजनकरकरयामातरसािसयाणगणसय च ॥७३॥

तदिािो मलो रपधिसायि रकलपत । धमाजदधभमजखण यो िदः समिायन चकता ॥७४॥

न तभितभरददत कणिोजनभशटयित । नामतन न मतन राििीत च शयत ॥७५॥

ञान चाकषषिशमीना तािाि सितयवप । स एि च मलो मतजः करक ञानन न िदयत ॥७६॥

सिजगण ततः सिजः सिजञति न करक िजत । यशच धिानतातरकाशसयािततसततरततघाततभिः ॥७७॥

मताजना रततघसतजोऽणना नामतज ईदशम । न च चतनमातमानमसितनतरो मलः कषमः ॥७८॥

आििीत न चाचय च मदयाितततनदशजनम । उत िितभिित जडः कताज नदह सियम ॥७९॥

सितनतरसयशििसयताः शतयः ररिकाः करकल । अतः कमजविपाकञरिशषतबलरितम ॥८०॥

मदय सत मद दःखसखमोहफलातमकम । न चशररितः पसो मल आिणयादयतः ॥८१॥

तनमजल पभस नशसय रिकति तोचचतम । तलय तनमजलिाि च रिययनज त कम ॥८२॥

तमीश रतत यत यद ियसा सयातसधमजता । तन सिरपसिातनयमातर मलविजषमितम ॥८३॥

तनणीत वितत चतनमयानयतरतयल पनः । मलो भिलाषशचाञानमविदया लोभलकारा ॥८४॥

ििदोषोऽनपलिशच गजलातनः शोषो विमढता । अहममातमतातङको मायाशषतिािततः ॥८५॥

दोषबीज पशति च ससािाङकिकािणम । इतयादयनिजसञाभिसततर ततरष िणयत ॥८६॥

अषसमन सतत िितत ििो दटिो िदातमनतत ििदोषः । मञचिदषसमन दःखसरोतोऽणन िहतत यतपलिसतन ॥८७॥

Page 118: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

118

www.aghori.it

शषासत सगमरपाः शधदासततराजमहयदचचतम । ससािकािण कमज ससािाङकि उचयत ॥८८॥

चतदजशविध ितिचचअय कमजज यतः । अत एि साखययोगपाञचिातराददशासन ॥८९॥

अहममतत सतयागो नटकमयाजयोपददशयत । तनटकमाज दह षसत मलमलऽपयञाननामतन ॥९०॥

िचचयकािणािािाननोधिज सितत नापयधः । किल पारिभमतयन भशिािदमससपशन ॥९१॥

विञानकिली रोतः शदधचचनमातरसषसतः । स पनः शाििचछातः भशिािद पिामशन ॥९२॥

करमानमनतरशतननतरपो यातत भशिातमताम । नन कािणमतसय कमजणशचनमलः कम ॥९३॥

स विञानाकलसयावप न सत कमजसतततम । मि स दह मलो ञानाकल ददधिभसषः कम ॥९४॥

हतः सयादधिसमानति सिातनयादि चोभित । ददधिभसषधिसमानधिसताखयास ततसटि ॥९५॥

दशासिनतः कतािसानतिास सिकरमषसतः । विञानाकलमनतरशतदीशाददतिकलपना ॥९६॥

ततशच सपत तय च िकषयत बहिदता । अतः रधिसनौनमखयखखलीितसिशषतकः ॥९७॥

कमजणो हततामत मलः कभमिोचयताम । करक च कमाजवप न मलादयतः कमज करकरयातमकम ॥९८॥

करकरया च कतजतारपात सिातनयानन पनमजलात । या तिसय कमजणषशचतरफलदतिन कमजता ॥९९॥

रभसदधा सा न सकोच विनातमतन मलशच सः । विचचतर दह फल भिनन िोगजयतिनाभिमनयत ॥१००॥

िोतयाजतमतन तनय िदरपा वयिषसततः । इतत सिकायजरसि सहकारितिमाशरयन ।१०१॥

सामथयजवयञजकतिन कमजणः कािण मलः । ननिि कमजसभािानमलसयावप षसतः कम ॥१०२॥

विञानाकलता तसय सकोचो हयषसत तादशः । मिमधिसतसकोचोऽपयसौ िािनया दढम ॥१०३॥

नाह कततत मनिानः कमजससकािमजितत । फभलटयतीद कमतत या दढा िषततिातमतन ॥१०४॥

स ससकािः फलायह न त समिणकािणम ।

Page 119: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

119

www.aghori.it

अरधिसत वप सकोच नाह कततत िािनात ॥१०५॥

न फल कषीिमढादः रायषशचततऽ िा कत । यनमयादय तपसतपत तदसम सयाददतत सफिम ॥१०६॥

अभिसचधमतः कमज न फलदभिसषनधतः । ताभिसधानाखया त मानस कमज सषसकरयाम ॥१०७॥

फलोपिता विदधतकलपत फलसमपद । यसत ततरावप दाढजयन फलससकािमजितत ॥१०८॥

स ततफलतयागकत विभशटि फलमशनत । अनया परिपाटया यः समसता कमजसतततम ॥१०९॥

अनहयतया रोजित ससकोचो वप सोऽकलः । नषनित दटकत करकचचदातमीयमभिसचधतः ॥११०॥

पिसम सयानन विञात ििता ताषततिक िचः । तसय िोतसता चतसयादभिसचधयजातमतन ॥१११॥

तदिशय पिसयावप सतसतददटकत िित । पिाभिसचधसविततौ सिाभिसचधदजढीिित ॥११२॥

अभिसधानवििह तिसय नो फलयोचगता । न म दटकतभमतयषा रदढसतसयाफलाय सा ॥११३॥

पिाभिसषनधविचछद सिातमनानभिसदहतौ । दियोिवप फल न सयाननाशहतवयिषसतः ॥११४॥

सखहतौ सख चासय सामानयादभिसचधतः । तनविजशषादवप नयायया धमाजददफलिोतता ॥११५॥

दःख म दःखहतिाज सताददतयष पननज त । सामानयो पयभिसचधः सयाततदधमजसय नागमः ॥११६॥

रकत बरमह ञानाकलसयोतचिसय यत । अनहयतया सिाज विलीनाः कमजसषसकरयाः ॥११७॥

तसमादसय न कमाजषसत कसयावप सहकारिताम । मलः किोत तनाय धिसमानतिमशनत ॥११८॥

अपधिसतमलसतिनतःभशिािशिशीकतः । अहिािपिो पयतत न कमाजधीनिषततताम ॥११९॥

उत शरीपिजशासतर च तदततपिमभशना । मलमञानभमचछषनत ससािाङकिकािणम ॥१२०॥

धमाजधमाजतमक कमज सखदःखाददलकषणम । लकषयतसखदःखादद सि कायज हतिाितः ॥१२१॥

नदह हतः कदापयासत विना कायज तनज िचचत । हतता योगजयतिासौ फलाननतयजिाविता ॥१२२॥

Page 120: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

120

www.aghori.it

पिजकसय त हतति पािमपयण करक च तत । लकषयत सखदःखादयः समान दटिकािण ॥१२३॥

चचतरहतिनति करकचचततचच कमह दशजनात । सिाङग रसादिौकषयादद जायमान सिकमजणा ॥१२४॥

दटिभमतयनयदहस कािण कमज कलपयात । इहापयनयानयदहस सफि कमजफल यतः ॥१२५॥

कवषकमज मधौ िोगः शिदयनया च सा तनः । अनसधातिकसय सििसत यतसततः ॥१२६॥

तसयि ततफल चचतर कमज यसय पिातनम । कषीिो वप िाजा सद चदाददशतरातिीदशम ॥१२७॥

िोजयतयनसधानादविना रापनोतत ततफलम । इत जनमानतिोपाततकमाजपयदयानसचधना ॥१२८॥

विना िङत फल हतसततर राचया हयकमपता । अत एि कत कमज कमजणा तपसावप िा ॥१२९॥

ञानन िा तनरधयत फलपाकटिननमखम । आिधधकाय दह षसमन यतपनः कमज ततकम ॥१३०॥

उषचछदयतामनतयदश तनिोदध नदह शयत । ततरि दह यततिनयददयग िा पिातनम ॥१३१॥

कमज तजञानदीकषादयः शणढीकत रसहयत । ता ससकािदाढजय दह फलाय दढता पनः ॥१३२॥

यदा यदा विनशयत कमजधिसत तदा तदा । अतो मोहपिाधीनो यदयपयकत करकचन ॥१३३॥

तावप ञानकाल ततसिजमि रदहयत । उत च शरीपिऽहानादानः सिजदगलिणः ॥१३४॥

महताजषननदजहतसिज दहसमकत कतम । दहसभमतत दहन सह तादातमयमाचशरता ॥१३५॥

सिाचछनदयातसविदिोता ततरस कमज दहयत । दहयिासनातयागात स च विशिातमताषसतः ॥१३६॥

अकालकभलत वयावपनयभिनन या दह सषसकरया । सकोच एि सानन सोऽवप दहकतामयः ॥१३७॥

एततकामजमल रोत यन साक लयाकलाः । सयगजहागहनानतःसाः सपता इि सिीसपाः ॥१३८॥

ततः रबदधससकािासत योचचतिाचगनः । बरहमाददसाििानत षसमन ससरषनत पनः पनः ॥१३९॥

य पनः कमजससकािहानय रािधधिािनाः ।

Page 121: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

121

www.aghori.it

िािनापरितनटपषततमरापय रलय गताः ॥१४०॥

महानत त तानतःसिािनापाकसौटठिात । मनतरति रततपदयनत चचतराषचचतर च कमजतः ॥१४१॥

असय कामजमलसययनमायानताधिविसारिणः । रधान कािण रोतमञानातमाणिो मलः ॥१४२॥

कषोिोऽसय लोभलकाखयसय सहकारितया सफिम ॥

ततटठासायोगजयतौनमखयमीशििचछािशाचच तत ॥१४३॥

न जडषशचदचधटठान विना िावप कषमो यतः । अणिो नाम निानयतरकाशातमा महशििः ॥१४४॥

चचदचचदरपतािासी पदगलः कषतरवितपशः । चचदरपतिाचच स वयापी तनगजणो तनषटकरयसततः ॥१४५॥

योगोपायपसको तनतयो मततजिनधयः रिाटयत । अचचततिादञता िदो िोगजयाभोतरनतिाद ॥१४६॥

तषामणना स मल ईशििचछािशाभशम । रबधयत ता चोत शासतर शरीपिजनामतन ॥१४७॥

ईशििचछािशादसय िोगचछा सरजायत । िोगचछोरपकािाजमादयो मनतरमहशििः ॥१४८॥

माया विकषोभय ससाि तनभमजमीत विचचतरकम । माया च नाम दिसय शषतिवयततिकरकणी ॥१४९॥

िदाििाससिातनय तादह स तया कतः । आदयो िदाििासो यो वििागमनपतयिान ॥१५०॥

गिीकताननतिाविवििासा सा पिा तनशा । सा जडा िदरपतिात काय चासया जड यतः ॥१५१॥

वयावपनी विशिहततिात सकषमा कायथककलपनात । भशिशतयविनािािाषननतयका मलकािणम ॥१५२॥

अचतनमनकातम सिज कायज या घिः । रधान च ता तसमात कायज नातमा त चतनः ॥१५३॥

अत एिाधितन रोता पि माया दविधा षसता । या च माया दिसय शषतिभयतत िददनम ॥१५४॥

तततििाि तानयोऽवप कलाददसतततिविसतिः । तनरदधशतयाज करकचचतकतजतोदिलनाषतमका ॥१५५॥

नासय शषतः साधसतातपसः कषपतरी कलोचयत । एि विदयादयोऽपयत धिानताः पिमाजतः ॥१५६॥

भशिशषतमया एि रोतनयायानसाितः । तावप यतप गजिान कलादिीशििचछया ॥१५७॥

Page 122: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

122

www.aghori.it

ततो जडति कायजति प तततिषसतौ रिम । उपादान समता माया िचचतततकायजमि च ॥१५८॥

ताििासचचतर च रपमनयोनयिषजजतम । यभातत करकल सकलप तदषसत घििदिदहः ॥१५९॥

खपटपादयषसतता बरमसततो न वयभिचारिता । खपटप कालददङमातसापकष नाषसतशधदतः ॥१६०॥

धिाददित तातयनतािािोऽपयि विविचयताम । यतसकलपय ता तसय बदहदहो षसत चतनः ॥१६१॥

चतरितसौभशिानत तत सिज तादशदहित । यसय दहो या तसय तजजातीय पि बदहः ॥१६२॥

अतः सभशिपयजनता भसदधा ििनपदधततः । आतमनाम ततपि रापय दशतिादनयदशित ॥१६३॥

आतमनामधििोतति ततोऽयतनन भसदधयतत । सा माया कषोिमापनना विशि सत समनततः ॥१६४॥

दणडाहतिामलकी फलातन करकल यदयवप । तावप त ता चचतरपौिाजपयाजििासनात ॥१६५॥

मायाकाय वप तततिौघ कायजकािणता भमः । सा यदयपयनयशासतरष बहधा दशयत सफिम ॥१६६॥

तावप माभलनीशासतरदशा ता सरचकषमह । कलाददिसधानत यनमायानतः सरचकषत ॥१६७॥

रतयातमभिननमितत सखदःखाददिदतः । एकसयामि जगतत िोगसाधनसहतौ ॥१६८॥

सखादीना सम वयतिोगिदः कतो िित । न चासौ कमजिदन तसयिानपपषतततः ॥१६९॥

तसमात कलाददको िगो भिनन एि कदाचन । ऐयमतीशििचछातो नततगीताददिादन ।१७०॥

एषा कलाददतततिाना सिषामवप िाविनाम । शदधतिमषसत तषा य शषतपातपविबतरताः ॥१७१॥

कला दह शदधा तततादक कमजति सरसयत । भमतमपयाश यनासमात ससािादष मचयत ॥१७२॥

िागविदयाकालयततरकतयकषाजसचयः । इत शदध इतत रोचय गरमाजनसततौ वििः ॥१७३॥

एिमषा कलादीनामतपषततः रविविचयत । मायातततिात कला जाता करकचचतकतजतिलकषणा ॥१७४॥

माया दह चचनमयाभद भशिादविदधती पशोः ।

Page 123: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

123

www.aghori.it

सषपतताभमिाधतत तत एि हयदषकरयः ॥१७५॥

कला दह करकचचतकतजति सत सिाभलङगनादणोः । तसयाशचापयणनानयोनय हयञजन सा रसयत ॥१७६॥

सदयोतनिाजणदीकषोतपविशलष दह सा सती । षशलटयनतयवप च नो सत तावप सिफल िचचत ॥१७७॥

उचछनति रमा सकषमाङकिकलि च । बीजसयामधिषगजनमतकमबतषयोगात रसततकत ॥१७८॥

कला मायाणसयोगजापयषा तनविजकािकम । नाण कयाजदपादान करकत माया विकारिणीम ॥१७९॥

मलशचािािको माया िािोपादानकािणम । कमज सयात सहकायि सखदःखोभि रतत ॥१८०॥

अतः सचछननचतनयसमदबलनकायजकत । कलिाननतनासय शतया सररिता जडा ॥१८१॥

न चशशषतििासय चतनय बलतयटयतत । तदपोदबभलत तवदध न करकचचतकतजता वरजत ॥१८२॥

सय कला न किण मखय विदयाददक या । पभस कतजरि सा कतरी रयोजकतया यतः ॥१८३॥

अलकषयानतियोरित यदा पसकलयोिजित । मायागिशशतयादिनतिञानमानतिम ॥१८४॥

तदा मायापवििकः सिजकमजकषयाभित । विञानाकलता मायाधसताननो यातयधः पमान ॥१८५॥

धीपवििक विञात रधानपरषानति । अवप न कषीणकमाज सयात कलाया तवदध सिित ॥१८६॥

अतः साखयदशा भसदधः रधानाधो न ससित । कलापसोविजिक त मायाधो नि गचछतत ॥१८७॥

मलादविवितमातमान पशयसत भशिता वरजत । सिजतर चशििः शषतपातोऽतर सहकािणम ॥१८८॥

मायागिाजचधकािीयो दियोिनतय त तनमजलः । सय कला कायजिदादनयि हयनमीयत ॥१८९॥

अनयक ििदविशि कायाजयतयनयतनहनिः । इतत मतङगशासतरादौ या रोता सा कला सियम ॥१९०॥

करकचचदरपतयाकषकषपय कतजतिभमतत िङचगतः । करकचचदरपविभशटि यत कतजति ततक िित ॥१९१॥

अञसयतत ततः सत करकचचजञतिाषतमका विदम । बवदध पशयतत सा विदया बवदधदपजणचारिणः ॥१९२॥

Page 124: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

124

www.aghori.it

सखादीन रतययान मोहरितीन कायजकािण । कमजजाल च ततरस विविनषत तनजातमना ॥१९३॥

बवदधसत गणसकीणाज वििकन क सखम । दःख मोहातमक िावप विषय दशजयदवप ॥१९४॥

सिचछाया चधतय सकरामनिािः सिदयता कम । तया विनतत सापयनयतकिण पभस कतजरि ॥१९५॥

नन चोियतः शभरादशजदशीयधीगतात । पसरकाशाभातत िािः मि ततरततबबमबनम ॥१९६॥

जडमि दह मखयोऽ पसरकाशो सय िासनम । बदहःससयि तसयासत बदधः करककलपना कता ॥१९७॥

अिदिभमिषा च िदशचह विचायजत । तसमादबवदधगतो िािो विदयाकिणगोचिः ॥१९८॥

िािाना रततबबमब च िदय धीकलपना ततः । करकचचतत करत तसमानननमसतयपि त तत ॥१९९॥

िागतततिभमतत रोत यतततरिोपिञजकम । न चाििागजयमातर ततततरापयासषतिषतततः ॥२००॥

विितािवप तपतसय सकषमिागवयिषसतः । कालसतटयाददभिशचतत कतजति कलयतयतः ॥२०१॥

कायाजिचछदद कतजति कालोऽिशय कभलटयतत । तनयततयोजना धतत विभशटि कायजमणडल ॥२०२॥

विदया िागोऽ तनयततः कालशचतचचतटियम । कलाकाय िोतिाि ततटठभोततिपरितम ॥२०३॥

माया कला िागविदय कालो तनयततिि च । कञचकातन षडतातन सविदसतषतसतौ पशः ॥२०४॥

दहपयजटिकादयष िदयष करकल िदनम । एततषटकससकोच यदिदयमसािणः ॥२०५॥

उत भशितनशासतर तददद िङगजयनतिण पनः । आििण सिाजतमगमशवदधिनयापयननयरपि ॥२०६॥

भशिदहनकरकिणजालदाजहयतिात सा यतोऽनयरपि । अतनदपिजतया यदरञजयतत तनजातमना ततोऽननया ॥२०७॥

सहजाशवदधमतोऽणोिीशगहाभया दह कञचकषसतरविधः । तसय दवितीयचचततरिि सिचछसय तनयजयत कला शलकषणा ॥२०८॥

अनया विदिसय पशोरपिोगसमजता िितत । विदया चासय कलातः शिणानतदीपकरििाित ॥२०९॥

सखदःखसविद या विविनषत पशोविजिागन ।

Page 125: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

125

www.aghori.it

िागशच कलातततिाचछचचिसतरकषायित समतपननः ॥२१०॥

तयत िाञछतत न यतः ससततसखसविदाननदम । एिमविदयामभलनःसमचजतषसतरगणकञचकबलन ॥२११॥

गहनोपिोगगि पशििशमधोमखः पततत । एतन मलः कचतः कमबकिदणोः कलाददक तषित ॥२१२॥

एि कलाखयतततिसय करकचचतकतजतिलकषण । विशषिाग कतजति चचचजत िोतपिजकम ॥२१३॥

विशषणतया योऽतर करकषञचभागसतदोषततम । िदयमातर सफि भिनन रधान सयत कला ॥२१४॥

सममि दह िोगजय च िोताि च रसयत । कला िदाभिसधानादवियत पिसपिम ॥२१५॥

िोतिोगजयातमता न सयादवियोगाचच पिसपिम । विलीनाया च तसया सयानमायासयावप न करकचन ॥२१६॥

नन शरीमदरौििादौ िागविदयातमक दियम । सत कला दह यगपतततोऽवयतभमतत षसततः ॥२१७॥

उतमतर वििातयष करमः सतय ता हयलम । िजयमानो िद सिज विदशचापयतर िजयत ॥२१८॥

तावप िसतसततयभमहासमाभितनजरवपता । तसया च न करमः कोऽवप सयादिा सोऽवप विपयजयात ॥२१९॥

तसमादविरततपषतत नो कयाजचछासतरोददत विधौ । एि सिदयमातर यत सखदःखविमोहतः ॥२२०॥

िोतसयत यतततः रोत ततसामयातमकमाददतः । सख सतति रकाशतिात रकाशो हलाद उचयत ॥२२१॥

दःख िजः करकरयातमतिाद करकरया दह तदततकरमः । मोहसतमो ििणकः रकाशािाियोगतः ॥२२२॥

त एत कषोिमापनना गणाः कायज रतनित । अकषधधसय विजातीय न सयात कायजमदः पिा ॥२२३॥

उतमितत शासतर षसमन गणासतततिानति विदः । ििन प गिातर दभशजत गणिदतः ॥२२४॥

ईशििचछािशकषधधलोभलक परष रतत । िोततिाय सितनतरशः रकतत कषोियद िशम ॥२२५॥

तन यचचोदयत साखय मताण रतत करक न सा । सत पसो विकारितिाददतत तननातर बाधकम ॥२२६॥

गणभयो बवदधततति तत सिजतो तनमजल ततः । पसरकाशः स िदयोऽतर रततबबमबतिमाछज तत ॥२२७॥

Page 126: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

126

www.aghori.it

विषयरततबबमब च तसयामकषकत बदहः । अतददिाि समतरकषारततिाददष तादशी ॥२२८॥

िषततबोधो ििदबदधः सा चापयालमबन रिम । आतमसवितरकाशसय बोधोऽसौ तजजडोऽपयलम ॥२२९॥

बदधिहकत तादकष रततबबषमबतपसकतः । रकाश िदयकलष यदहमननातमता ॥२३०॥

तया पञचविधशचष िायः सिमिरपया । ररितो जीिनाय सयादनया मिण पनः ॥२३१॥

अत एि विशदधातमसिातनयाहसििाितः । अकबतरमाददद तिनयददतयत कततशधदतः ।२३२॥

इतयय किणसकनधोऽहकािसय तनरवपतः । बतरधासय रकततसकनधः साततििाजसतामसः ॥२३३॥

सततिरधानाहकािाभोतरशसपभशजनः सफिम । मनोबदधयकषषटक त जात िदसत कथयत ॥२३४॥

मनो यतसिजविषय तनातर रवििकषकषतम । सिजतनमातरकतजति विशषणमहकतः ॥२३५॥

बदधयहकनमनः राहबोधसििणषण । किण बाहयदियजननिापयनतमजखः कतम ॥२३६॥

राणशच नानतःकिण जडतिात रिणातमनः । रयतनचछाविबोधाशहततिाददतत तनषशचतम ॥२३७॥

अिसायो भिमानशच कलपना चतत न करकरया । एकरपा ततषसतरति यतमनतःकतौ सफिम ॥२३८॥

न च बवदधिसिदया किणतिानमनो या । रधानिदसिदयबवदधिादसतदषजितः ॥२३९॥

शधदतनमातरहततिविभशटिा या तिहकततः । सा शरोतर किण यािदिाण गनधतििोददता ॥२४०॥

िौततकतिमतो पयसत तनयमादविषयटिलम । अह शणोभम पशयाभम षजिामीतयाददसविदद ॥२४१॥

अहतानगमादाहकारिकति सफि षसतम । किणतिमतो यत कतरजशसप तियोगतः ॥२४२॥

कतजविजभिनन किण रयजतिात किण कतः । किणानतििाञछाया िितततरानिषसततः ॥२४३॥

तसमात सिातनययोगन कताज सि िदयन िपः । कमाजशसपभशजन सिाश किणीकरत सियम ॥२४४॥

किणीकतततसिाशतनमयीिािनािशात ।

Page 127: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

127

www.aghori.it

किणीकरत तयनतवयततरित कठािित ॥२४५॥

तनाशदधि विदयासय सामानय किण पिा । ञपतौ कतौ त सामानय कला किणमचयत ॥२४६॥

नन शरीमनमतङगादौ कलायाः कतजतोददता । तसया सतया दह विदयादयाः किणतिाहजताजषः ॥२४७॥

उचयत कतजतिोता किणति रयोषजका । तया विना त नानयषा किणाना षसततयजतः ॥२४८॥

अतो सामानयकिणिगाजत ततर प क कता । विदया विना दह नानयषा किणाना तनजा षसततः ॥२४९॥

कला विना न तसयाशच कतजति ञातता यतः । कलाविदय ततः पसो मखय ततकिण विदः ॥२५०॥

अत एि विहीन वप बवदधकमषनदरयः िचचत । अनध पङगौ रपगततरकाशो न न िासत ॥२५१॥

करकत सामानयकिणबलादिदय वप तादभश । रपसामानय एिानधः रततपषतत रपदयत ॥२५२॥

तत एि तिहकािात तनमातरसपभशजनो चधकम । कमषनदरयाखण िापाखणपायपसाङति जकषञि ॥२५३॥

िचमयादद तयजामयाश विसजाभम वरजाभम च । इतत याहकरकरया कायजकषमा कमषनदरय त तत ॥२५४॥

तन षचछननकिसयाषसत हसतः कमषनदरयातमकः । तसय रधानाचधटठान पि पञचाङगभलः किः ॥२५५॥

मखनावप यदादान ततर यत किण षसतम । स पाखणिि किण विना करक सिित करकरया ॥२५६॥

तािाि त बदधयकषिवप करक सयातरयोजनम । दशजन किणापकष करकरयातिाददतत चोचयत ॥२५७॥

पिगजमौ त किण नटयत चतत विसमयः । गमनोतकषपणादीतन मखय कमोपलमिनम ॥२५८॥

पनगजणः करकरया तिषा ियाकिणदशजन । करकरया किणपितत वयापतया किणपिजकम ॥२५९॥

ञान नादानभमतयतत सफिमानधयविजषमितम । तसमात कमषनदरयाणयाहसतिगजिदवयापतखण मखयतः ॥२६०॥

ततसान िषततमनतीतत मतङग गििो मम । ननिनयानयवप कमाजखण सषनत ियाभस ततकत ॥२६१॥

किणानयवप िाचयातन ता चाकषटितनषटठततः । ननितत खिपालादयतनजिाकारि न कमजणाम ॥२६२॥

Page 128: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

128

www.aghori.it

यतसाधन तदकष सयात करकत कसयावप कमजणः । एतननासमतकतरशनतटणासतापशानतय ॥२६३॥

नहयसिचछभमतरायजजलसतपयषनत बदहजणः । उचयत शरीमताददटि शिनातर ममोततिम ॥२६४॥

सिचछसिदनोदािविकलारबलीकतम । इह कमाजनसधानिदादक विभिदयत ॥२६५॥

ततरानसचधः पञचातमा पञच कमषनदरयाणयतः । तयागायादानसपततय दियाय दवितय विना ॥२६६॥

सिरपविशराषनतकत चतधाज कमज यदबदहः । पायपाणयङतिजनन किण तचचतविजधम ॥२६७॥

अनत राणाशरय यतत कमाजतर किण दह िाक । उताः समासतशचषा चचतराः कायष िततयः ॥२६८॥

तदतदवयततरित दह न कमज िावप दशयत / ततकसया रकलपययभमषनदरयाणामतनषटठततः ॥२६९॥

एततकतजवयचकर तदसाकयण किजत । अकषाखण सहिततया त बदधयनत सकि जडाः ॥२७०॥

उत इषनदरयिगोऽयमहकािात त िाजसात । तमःरधानाहकािाद िोतरशचछादनातमनः ॥२७१॥

िताददनामनसतनमातरपञचक ितकािणम । मनोबदधयकषकमाजकषिगजसतनमातरिगजकः ॥२७२॥

इतयतर िाजसाहकदयोगः सशलषको दिय । अनय तिाहमजनो जात िाजसाहकतयजतः ॥२७३॥

समसतषनदरयसचािचति लघ िगित । अनय त साषततिकात सिानत बवदधकमषनदरयाखण त ॥२७४॥

िाजसादगराहकगराहयिागसपशीतन मनित । खिपालासत मनयनत कमषनदरयगणः सफिम ॥२७५॥

िाजसाहकतजाजतो िजसः कमजता यतः । शरीपिजशासतर त मनो िाजसात साषततिकातपनः ॥२७६॥

इषनदरयाखण समसतातन यत चतदवििातत नः । तादह बाहयिततीनामकषाणा िषततिासन ॥२७७॥

आलोचन शषतिनतयोजन मनसः पनः । उत च गरणा कयाजनमनोऽनवयिसातय सत ॥२७८॥

तददियालमबना मातवयापािातमकरकरया इतत । तानमातरसत गणो धिानतरधानाया अहकतः ॥२७९॥

अतरावििादः सिजसय गराहयोपकरम एि दह ।

Page 129: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

129

www.aghori.it

पचवया सौििानयाददविचचतर गनधमणडल ॥२८०॥

यतसामानय दह गनधति गनधतनमातरनाम तत । वयापक तत एिोत सहततिातत न रिम ॥२८१॥

सिकािण ततिोिततधिजसो यततन नारिम । एि िसाददशधदानततनमातरटिवप योजना ॥२८२॥

विशषाणा यतोऽिशय दशा रागविशवषणी । कषभित शधदतनमातर चचतराकािाः शरतीदजधत ॥२८३॥

निः शधदोऽिकाशातमा िाचयाधयाससहो यतः । तदततसपशजतनमातरयोगात रकषोिमागतम ॥२८४॥

िायतामतत तनातर शधदसपशोियातमता । अनय तिाहधिजतनः खकगणसतदवप यजयत ॥२८५॥

यतो िायतनजज रप लित न विनामबिात । उततिोततिितष पिजपिजषसततयजतः ॥२८६॥

तत एि मरदवयोमनोिवियोगो भमः समतः । शधदसपशौ त रपण सम रकषोिमागतौ ॥२८७॥

तजसततति बतरभिधजमथः राहः पिजिदि तत । तषसतरभिः सिसिापः सगनधिजरितत करमः ॥२८८॥

ततर रतयकषतः भसदधो धिाददगणसचयः । नदह गनधाददधमौघवयततरिता वििातत िः ॥२८९॥

या गणगखणदितिाददनामकमपयदः । चचतर रप पि िातत करमादधमाजसता िवि ॥२९०॥

या च विसतत िसतर यगपभातत चचतरता । ति योचगना धमजसामसतयनाििातत िः ॥२९१॥

गनधाददशधदपयजनतचचतररपा धिा ततः । उपायिदाभातयषा करमाकरमवििागतः ॥२९२॥

तत एि करमवयषतकतो धीिद उचयत । षटठीरयोगो धीिदाभदयिदकता ता ॥२९३॥

तन धमाजततरितोऽतर धमी नाम न कशचन । ततरानकरकािाः सयगजनधरपिसाः कषकषतौ ॥२९४॥

ससपशजः पाकजोऽनटणाशीतः शधदो विचचतरकः । शौलय माधयजशीतति चचतराः शधदाशच िारिखण ॥२९५॥

शलिासिितोटणति चचतराः शधदाशच पािक । अपाकजशचाशीतोटणो धितनषशचतरशच मारत ॥२९६॥

िणाजतमको धितनः शधदरततबबमबानयामबि । यतत न सपशजिदधमजः शधद इतयादद िणयत ॥२९७॥

Page 130: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

130

www.aghori.it

काणादसततसिरतीततविरदध कन गहयताम । पिह धितनरितयि िातयबाचधतमि यत ॥२९८॥

न च हततिमातरण तदादानतििदनात । शरोतर चासमनमतऽहकतकािण ततर ततर तत ॥२९९॥

िषततिागीतत तददश शधद गहणातयल ता । यसतिाह शरोतरमाकाश कणजसयोगिददतम ॥३००॥

शधदजः शधद आगतय शधदबवदध रसयत । तसय मनदऽवप मिजधिनािाकणजक सतत ॥३०१॥

अमतर शरततिषतत दि सिदन कम । नदह शधदजशधदसय दिादिििोददतः ॥३०२॥

शरोतराकाशगतसयाषसत दिादिसििािता । न चासौ रमः शधदसतािदवयापीतत यजयत ॥३०३॥

ततरसः सह तीवरातमा शरयमाणसतिनन त । क शरयत मनदःसननदह धमाजनतिाशरयः ॥३०४॥

एतचचानयिपाकारि बहधतत ि ा पनः । नायसत पततताघातदान को दह न पषणडतः ॥३०५॥

अमीषा त धिादीना यािासतततिगणः पिा । गणाचधकतया ततटठन वयापता तािान रकाशत ॥३०६॥

वयापयवयापकता यषा तततिाना दभशजता करकल । सा गणाचधयतः भसदधा न हततिानन लाघिात ॥३०७॥

अहतनावप िागो दह वयापतो विदयाददना सफिम । तदविना न ििदयततदवयापतभमतयचयत यतः ॥३०८॥

न लाघि च नामाषसत करकचचदतर सिदशजन । गणाचधयादतो ञया वयापयवयापकता सफिा ॥३०९॥

यो दह यसमादगणोतकटिः स तसमादधिज उचयत । ऊधिजता वयापतता शरीमनमाभलनीविजय सफिा ॥३१०॥

अतः भशितिातरितत रकाशतासिरपमादाय तनजातमतन रिम । समसततततिािभलधमजसचयविजिातत िवयाजपततया षसतिलम ॥३११॥

एि जलादिवप शषततततिपयजनतधामनो िपिषसत तादक । करक ततति शषततयि ततति पिज त तदधमजतयतत िदः ॥३१२॥

अनततिरकरकरयाया िततयन रदभशजतम । एतत तसमात ततः पशयदविसतिाी वििचकः ॥३१३॥

इतत तततिसयरपसय कत समयक रकाशनम ॥३१४॥

Page 131: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

131

www.aghori.it

अथ शरीतनतरालोक दशममाहनिकम

उचयत बतरकशासतरकिहसय तततििदनम ॥१॥

तषाममीषा तततिाना सििगटिनगाभमनाम । िदानतिमवप रोत शासतरऽतर शरीबतरकाभिध ॥२॥

शषतमचछषतिदन धिादय मलपषशचमम । भिदयत पञचदशधा सिरपण सहानिात ॥३॥

कलानत िदयगजघीन रदरितरलयाकलः । तदिनमाया च निधा ञाकलाः सपतधा पनः ॥४॥

मनतरासतदीशाः पाञचधय मनतरशपतयषसतरधा । भशिो न भिदयत सिकरकाशघनचचनमयः ॥५॥

भशिो मनतरमहशशमनतरा अकलयकली । शषतमनतः सपत ता शतयसतचचतदजश ॥६॥

सि सिरप पञचदश तभः पञचदशाषतमका । तादह ततसरो दिसय शतयो िखणजताः पिा ॥७॥

ता एि मातमामयतररपयण वयिषसताः । पिाशो मातरपोऽतर रमाणाशः पिापिः ॥८॥

मयोऽपिः शषतमाशच शषतः सि रपभमतयदः । ततर सिरप िमयजतप गजजडमिषसतम ॥९॥

मातमानादयपचधभििसजातोपिागकम । सकलाददभशिानतसत मातभििदयतासय या ॥१०॥

शषतमतभिनभतशषतभिः सपत ततभदः । सकलाददभशिानताना शषतषदरचचतातमस ॥११॥

िदयताजतनताः सपत िदा इतत चतदजश । सकलसय रमाणाशो योऽसौ विदयाकलातमकः ॥१२॥

सामानयातमा स शषतति गखणतो नत ततभदः । लयाकलसय मानाशः स एि पिमसफिः ॥१३॥

ञानाकलसय मान त गलदविदयाकलाितत । अशदधविदयाकलनाधिसससकािसगता ॥१४॥

रबितसः शदधविदया सनतराणा किण िित । रबदधा शदधविदया त ततससकािण सगता ॥१५॥

मान मनतरशििाणा सयातततससकािवििषजजता । मान मनतरमहशाना किण शषतरचयत ॥१६॥

सिातनयमातरसभािा या षतिचछा शषतिशििी ।

Page 132: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

132

www.aghori.it

भशिसय सि किण तया िषतत किोतत च ॥१७॥

आ भशिातसकलानत य मातािः सपत त दविधा । नयगजितोददरतशषततिाततभदो िदयिदकः ॥१८॥

तादह िदयता नाम िािसयि तनज िपः । चतरण िदय िदमीतत करकहयतर रततिासताम ॥१९॥

नन चतरीयविञानमातरमतर रकाशत । िदयताखयसत नो धमो िातत िािसय नीलित ॥२०॥

िदयता च सििािन धमो िािसय चतततः । सिाजनरतयि िदयः सयादधिनीलाददधमजित ॥२१॥

अ िदकसविषततबलादिदयतिधमजिाक । िािसतावप दोषोऽसौ कविनदकतिसतरित ॥२२॥

िदयताखयसत यो धमजः सो िदयशचतखपटपित । िदयशचदषसत ततरावप िदयततयनिषसततः ॥२३॥

ततो न करकचचदिदय सयानमतछजत त जगभित । नन विञातरपाधय शो पसकत िपरचयताम ॥२४॥

िािसयाजरकाशातम या ञानभमद तिसत । एकविञातिदयति न ञातरनतििदयता ॥२५॥

समसतञातिदयति नकविञातिदयता । तसमानन िदयता नाम िािधमो षसत कशचन ॥२६॥

िािसय िदयता सि सविदो यः समभिः । अजगरहणरप दह यतर विञानमातमतन ॥२७॥

समितत रकाशयोऽजसत रतयषि िदयता । अतर बरमः पदााजना न धमो यदद िदयता ॥२८॥

अिदया एि त ससयञाजन सतयवप िखणजत । यादह प बधनाददरप कमिसय सतयवप ॥२९॥

अतदातमा पिो नतत प बधनाददरपताम । ता सतयवप विञान विञातसमिातयतन ॥३०॥

अिदयधमजका िािाः क िदयतिमापनयः । अनजः समहाशचष दशयता िसत यतसियम ॥३१॥

रकाशातम न ततसविचचारकाशा तदाशरयः । अरकाशो मनोदीपचकषिादद ति तत ॥३२॥

करक ततरकाशता नाम सपत जगतत सिजतः । ञानसयाजरकाशति नन रप रदीपित ॥३३॥

अपिजमतर विददत निीनतयामह ततः । अजरकाशो ञानसय यदरप तषननरपयताम ॥३४॥

Page 133: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

133

www.aghori.it

अजः रकाशशचदरपमो िा ञानमि िा । अाजसय रकाशो यसतदरपभमतत िणयत ॥३५॥

षटठी कतजरि चद तो दोष एि दरदधिः । अ कमजखण षटयषा णयजसततर हदद षसतः ॥३६॥

ता चद दशजयामः करक रकाशः रकाशत । अरकाशोऽवप निासौ तावप च न करकचन ॥३७॥

तदहज लोक क णयजः उचयत चतनषसतौ । मखयो णयजसय विषयो जडष तिौपचारिकः ॥३८॥

तादह गनत शतो वप चतरोऽनयायततता गतः । मनिान एि ितयषसम गभमतः सिाभमनतत दह ॥३९॥

सिामयपयसय गतौ शषत बदधिा सिाधीनता सफिम । पशयषननिषततमाशय गमयामीतत िाषत ॥४०॥

रयजरिकयोिि मौभलकी णयजसगततः । तदभिरायतोऽनयोऽवप लोक वयिहितता ॥४१॥

शि गमयतीतयतर पनिगाखयसषसकरयाम । विदधतरिकममनय उपचािण जायत ॥४२॥

िायिददर पातयतीतयतर दिािवप तौ जडौ । दरटिभिः रिकरयजिपषा परिकषलपतौ ॥४३॥

इत जडन सबनध न मखया णयजसगततः । आसतामनयतर विततमतदविसतितो मया ॥४४॥

अ रकाशना सयमपचािसततो िित । असत चभासत तदहज स एि पतदददरित ॥४५॥

उपचाि तनभमततन कनावप करकल ियत । िायः पातयतीतयतर तनभमतत ततकता करकरया ॥४६॥

चगिौ यनष सयोगनाशादभरश रपदयत । इह त ञानमजसय न करकचचतकिमि तत ॥४७॥

उपचािः क नाम िितसो वप हयिसतसन । अरकाभशत एिाजः रकाशतिोपचाितः ॥४८॥

तादगि भशशः करक दह दहतयगजनयपचाितः । भशशौ िहनयपचाि यदबीज तकषणयादद तचच सत ॥४९॥

रकाशतिोपचाि त करक बीज यतर सतयता । भसदध दह चतन यत उपचािः स दह सफिम ॥५०॥

अधयािोपातमकः सोऽवप रततसधानजीवितः । न चादयावप करकमपयषसत चतन ञानमपयदः ॥५१॥

अरकाश तदनयन ततरकाशऽपयय विचधः ।

Page 134: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

134

www.aghori.it

नन रदीपो रपसय रकाशः कमीदशम ॥५२॥

अतरावप न िहनतयताः करक न यषतविकलपनाः । यादशा सिन रपण दीपो रप रकाशयत ॥५३॥

तादशा सियमपयष िातत ञान त नो ता । रदीपशचष िािाना रकाशति ददा[धा]तयलम ॥५४॥

अनया न रकाशिननिद चदशो विचधः । तसमातरकाश एिाय पिोतः पिमः भशिः ॥५५॥

या या रकाशत तततभाििपः सफिम । एि च नीलता नाम या काचचतरकाशत ॥५६॥

तदिचचकाषसत िदयति तचच िािाशपटठगम । फल रकिताजसय सविदितत दिय ततः ॥५७॥

विपकषतो िकषकषत च सधान चावप तषनमः । तादह तनितशचौिशचतरिदयभमतत सफिम ॥५८॥

बदधिा नादतत एिाश पिीपसावििशोऽवप सन । सय पशयतत मा नतरबतरिागनतत सादिम ॥५९॥

सि दहममतनि भसत पशयतत कामकः । न चतजञानसविषततमातर िािाशपटठगम ॥६०॥

अजकरकरयाकि तचचनन धमजः कोनिसौ िित । यचचोत िदयताधमाज िािः सिाजनवप रतत ॥६१॥

सयाददतयततसिपकषन दटरयोगासतरितति । असमाक त सिरकाशभशितामातरिाददनाम ।६२॥

अनय रतत चकासतीतत िच एि न विदयत । सिाजनरतत च तननील स घिशचतत यदिचः ॥६३॥

तदपयविददतराय गहीत मगजधबवदधभिः । नदह कालाषगजनरदरीयकायािगतनीभलमा ॥६४॥

ति नीलः करक न पीतो मि िननत नीलकः । न कचचतरतत नीलो सौ नीलो िा य रतत षसतः ॥६५॥

त रतयि स िदयः सयातसकलपदिािको नततः । या चाजरकाशातम ञान सगीयजत तिया ॥६६॥

ता तजञातिदयति िािीय रपमचयताम । न च ञातातर तनयतः कषशचजञान या ति ॥६७॥

अ ञाता यदा यो यसतदिदय िपरचयताम । तततदविञातिदयति सिाजनरतयि िासताम ॥६८॥

इतयि चोदयनमनय वरजदबचधिधयजताम । नहयनय रतत ि कचचभातत सा िदयता ता ॥६९॥

Page 135: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

135

www.aghori.it

िािसय रपभमतयत कयमसानिधिी । अनन नीततमागण तनमजलमपसारिता ॥७०॥

अनिसा ता हयनयनीलादयः सदशी न सा । िदयता करकत धमो सौ यदयोगातसिजधमजिान ॥७१॥

धमी िदयतिमभयतत स सततासमिायित । बरष या दह करत सतता सतयसतः सतः ॥७२॥

समिायोऽवप सषशलटिः षशलटिानषशलटिताजषः । अनतयो विशषो वयािषततरपो वयािषततिषजजतान ॥७३॥

वयािततान शिततमा शलमशल गमन ता । तदिननीलाददधमाशयतो धमी सिय षसतः ॥७४॥

अिदयो िदयतारपादधमाजदिदयतिमागतः । िदयता िासमाना च सिय नीलाददधमजित ॥७५॥

अरकाशा सिरकाशादधमाजदतत रकाशताम । रकाश खल विशराषनत विशि शरयतत चतततः ॥७६॥

नानया काचचदपकषासय कतकतयसय सिजतः । या च भशिनान सिातनयाभासयत भिदा ॥७७॥

नीलाददिततिाय िदयता धमज उचयत । एि भसदध दह िदयति िािधमोऽसत का घणा ॥७८॥

इद त चचनतय सकलपयजनतोतरमातभिः । िदयतिमकरप सयाचचातदजशयमतः कतः ॥७९॥

उचयत परिपण चभािीय रपमचयत । तदविििथििो दिो िगिानि िणयत ॥८०॥

अ तषननजमाहातमयकषलपतोऽशाभशकाकरमः । सहयत करक कत तदहज रोतकलपनयानया ॥८१॥

अत एि यदा यन िपषा िातत यदया । तदा ता तततदरपभमतयषोपतनषतपिा ॥८२॥

चतरण िदय जानाभम दिाभया बहभििपय । मनतरण तनमहशन भशिनोददरतशषतना ॥८३॥

अनयादशन ितयि िािो िातत या ता । अजकरकरयाददिचचयमभयतयपरिसखयया ॥८४॥

ता हयकागरसकलसामाषजकजनः खल । नतत गीत सधासािसागितिन मनयत ॥८५॥

तत एिोचयत मललनिरकषोपदशन । सिजरमाततादातमय पणजरपानिािकम ॥८६॥

तािनमातराजसविषतततटिाः रतयकशो यदद ।

Page 136: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

136

www.aghori.it

कः सिय गणसतषा रमातर य ििचच करकम ॥८७॥

यदा त तततदिदयतिधमजसदिजगभिजतम । तदिसत शटकातरागरपादनयदयतभमद तदा ॥८८॥

शासतरऽवप तततदिदयति विभशटिाजकरकरयाकिम । ियसि ताच शरीमाभलनीविजयोतति ॥८९॥

ता षडविधमधिानमननाचधषटठत समित । अचधटठान दह दिन यदविशिसय रिदनम ॥९०॥

तदीशिदयतिनत ञात रकतकायजकत । एि भसदध िदयताखयो धमो िािसय िासत ॥९१॥

तदनािासयोग त सिरपभमतत िणयत । उपाचधयोचगताशङकामपहसतयतो सफिम ॥९२॥

सिातमनो यन िपषा िातयजसततसिक िपः । जानाभम घिभमतयतर िदयतानपिागिान ॥९३॥

घि एि सिरपण िात इतयपददशयत । नन ततर सियिदयिािो मनतरादयपकषया ॥९४॥

अवप चासतयि ननिसत नत सनरततिासत । अिदयमि कालाषगजनिपमिोः पिा ददशः ॥९५॥

ममतत सविदद पि शदध िसत रकाशत । िाततिादिदयमवप तनन िदयतिन िासनात ॥९६॥

अिदयमि िान दह ता कमनयञजमह । एि पञचदशातमय धिा तदिजजलादयः ॥९७॥

अवयतानता यतोऽसतयषा सकल रतत िदयता । यततचयत कलादयन धिानतन समषनिताः ॥९८॥

सकला इतत ततकोशषटकोदरकोपलकषणम । उभताशदधचचदरागकलाददिसकञचकाः ॥९९॥

सकलालयसञासत नयगजिताखखलकञचकाः । ञानाकलासत धिसतततकञचका इतत तनणजयः ॥१००॥

तन रधान िदय वप पमानभतकञचकः । रमातासतयि सकलः पाञचदशयमतः षसतम ॥१०१॥

पाञचदशय धिाधनततनजविटि सकलऽवप च । सकलानतिमसतयि रमयऽतरावप मात दह ॥१०२॥

सलािताददसकोचतदनयवयापतताजषः । पीतादयाः षसिकमरतिाचचतदजश धिाददष ॥१०३॥

सिरपीितजडताः राणदहप ततः । रमातताजषः रोता धािणा विजयोतति ॥१०४॥

Page 137: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

137

www.aghori.it

यदा त मयता पसः कलानतसय रकलपयत । तदभतः कञचकाशो मयो नासय रमातता ॥१०५॥

अतः सकलसञसय रमातति न विदयत । तरयोदशति तचछषतशषतमददियिजजनात ॥१०६॥

नयगजितकञचको माता यत[यत]सततर लयाकलः । मायातनविटिो विञानाकलादयाः रागजिदि त ॥१०७॥

मायाततति ञयरप कञचकनयगजििोऽवप यः । सोऽवप मयः कञचकय यतो माया ससषकषमका ॥१०८॥

विञानाकल एिातर ततो मातापकञचकः । मायातनविटिऽपयकल ततयकादशातमता ॥१०९॥

विञानकिल िदय कञचकधिससषसत । उदबिषरबोधाना मनतराणामि मातता ॥११०॥

तऽवप मनतरा यदा मयासतदा माता तदीशििः । स हयभिातपणजबोधसतषसमनरापत त मयताम ॥१११॥

उभतपणजरपोऽसौ माता मनतरमहशििः । तषसमषनिञयता रापत सिरकाशः पिः भशिः ॥११२॥

रमाता सिकतादातमयिाभसताखखलिदयकः । भशिः रमाता नो मयो हयनयाधीनरकाशता ॥११३॥

मयता सा न ततराषसत सिरकाशो हयसौ रिः । सिरकाशऽतर कषसमषशचदनभयपगत सतत ॥११४॥

अरकाशातरकाशति हयनिसा दरततिा । ततशच सपत विशि सयानन चि िासत दह तत ॥११५॥

अनयाधीनरकाश दह तभातयनयसतिसौ भशिः । इतयसय सिरकाशति करकमनययजषतडमबिः ॥११६॥

मानाना दह पिो जीिः स एितयतमाददतः । ननिषसत सिरकाश वप भशि िदयतिमीदशः ॥११७॥

उपदशो[शयो]पदटितिवयिहािोऽनया कम । सतय स त ता सटिः पिमशन िदयताम ॥११८॥

नीतो मनतरमहशाददककषया समचधशाययत । ताितशच िदयोऽसौ नानिषचछननसविदः ॥११९॥

पणजसय िदयता यता पिसपिवििोधतः । ता िदयसििािऽवप िसततो न भशिातमताम ॥१२०॥

को वप िािः रोजितीतत सतय तभािना फलत । शरीपिजशासतर तनोत भशिः साकषानन भिदयत ॥१२१॥

साकषातपदनायमजः समसतः रसफिीकतः ।

Page 138: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

138

www.aghori.it

ननिकरपतायतः भशिसतदिशतो िित ॥१२२॥

बतरिदतामनतरमहाना कातर वििाददता । महशििशमनतराणा ता किभलनोदजियोः ॥१२३॥

अननतिदतकक षसता सकलिषतकल । ततो लयाकल मय रमाताषसत लयाकलः ॥१२४॥

अतसतरयोदशति सयाददत नकादशातमता । विञानाकलिदयतिऽपयनयो ञानाकलो िित ॥१२५॥

माता तदकादशता सयाननि त निातमता । एि मनतरतदीशाना मनतरशानतिसिि ॥१२६॥

िदयतिाननि सपत सयः सपत पञच त त कम । उचयत सतयमसतयषा कलना करकत ससफिः ॥१२७॥

यातर सकल िदो न ता तिकलाददक । अननतािानतिदकषयोतनिदितः सफिम ॥१२८॥

चतदजशविधसयासय सकलसयाषसत िददता । लयाकल त ससकािमातरातसतयपयसौ भिदा ॥१२९॥

अकलन विशषाय सकलसयि यजयत । विञानकिलादीना ताितयवप न ि भिदा ।१३०॥

भशिसिाचछनदयमातर त िदायषा विजमित । इतयाशयन सपशयषनिशष सकलाददह ॥१३१॥

लयाकलादौ नोिाच तरायोदशयाददक वििः । ननिसत िदयता िािधमजः करकत लयाकलौ ॥१३२॥

मनिात नह ि करकचचततदपकषा तिसौ कम । शरयता सविदकातमयततति षसमनसवयिषसत ॥१३३॥

जडऽवप चचततिसतयि िोतसयमान त का का । सिबोधािसि तािभोतसयत लयकिली ॥१३४॥

दविविधशच रबोधोऽसय मनतरतिाय ििाय च । िािनाददबलादनयिटणिाददनयोददतात ॥१३५॥

यासिमाधिौततयजविचचतरातससकतसता । लीनः रबदधो मनतरति तदीशतिमतत िा ॥१३६॥

सिातनयिषजजता य त बलानमोहिशीकताः । लयाकलातसिससकािातरबदधयनत ििाय त ॥१३७॥

ञानाकलोऽवप मनतरशमहशतिाय बधयत । मनतराददतिाय िा जात जात ससतयऽवप िा ॥१३८॥

अितािो दह विञातनयोचगिािऽसय भिदयत । उत च बोधयामास स भससकषजजगतरिः ॥१३९॥

Page 139: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

139

www.aghori.it

विञानकिलानटिावितत शरीपिजशासन । अतः रिोतसयमानति यानयोबोधयोगजयता ॥१४०॥

तदबलादिदयतायोगजयिािनिातर िदयता । तादह गाढतनदरऽवप वरयऽनाशङकरकतागताम ॥१४१॥

मा दरकषयतीतत नाङगष सिष मातयभिसारिका । एि भशिो वप मनत एतसयततरिदयताम ॥१४२॥

यासयतीतत सजामीतत तदानी योगजयति सा । िदयता तसय िािसय िोतता तािती च सा ॥१४३॥

लयाकलसय चचतरो दह िोगः कन विकलपयत । या या दह सषमिषततः स दह िोगः सफिो सफिः ॥१४४॥

समततयोगजयोऽपयनया िा िोगजयिाि न तजितत । गाढतनदराविमढो वप कानताभलङचगतविगरहः ॥१४५॥

िोति िणयत सो वप मनत िोतता पिा । उतरकषामातरहीनो वप काचचतकलिध पिः ॥१४६॥

सिोकषयमाणा दटटिि ििसादयातत समदम । तामि दटटिा च तदा समानाशयिागवप ॥१४७॥

अनयसता न सवितत कमतरोपलिामह । लोक रढभमद दषटििषसमनकािणमनतिा ॥१४८॥

रसीदतीि मगजनि तनिाजतीिततिाददतन । इत विसतितसतततििदोऽय समदाहतः ॥१४९॥

शषतशषतमता िदादनयोनय ततकतटिवप । िदटिनयोनयतो िदातता तततिानतिः सह ॥१५०॥

िदोपिदगणना किजतो नािचधः िचचत । तत एि विचचतरोऽय ििनाददविचधः षसतः ॥१५१॥

पाचजिति वप नो सामय रदरिटणिलोकयोः । का कानयतर त ििभोग िावप सिरपक ॥१५२॥

स च नो विसतिः साकषाचछयो यदयवप िावषतम । तावप मागजमातरण कथयमानो विविचयताम ॥१५३॥

सपताना मातशतीनामनयोनय िदन सतत । रपमकाननपञचाशतसिरप चाचधक ततः ॥१५४॥

सि सिाजतमक यसमाततसमातसकलमातरि । लयाकलाददशतीना सििोऽसतयि तततितः ॥१५५॥

स तिसफिोऽसत िदाश दात ताितरििजित । तषामवप च िदानामनयोनय बहिदता ॥१५६॥

मखयाना िदिदाना जलादयिदन सतत ।

Page 140: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

140

www.aghori.it

मखयिदरकािण विधिाननतयमचयत ॥१५७॥

सकलसय समभताशचकषिाददसिशतयः । नयगजिताशच रतनिषनत िदानतिमवप सफिम ॥१५८॥

एि लयाकलादीना ततससकािपदोददतात । पाििातरकषयादिावप िदानतिमदीयत ॥१५९॥

नयकता शषतमासायापयदासीनतया षसततम । अनाविशयि यदिषतत ततरानया िदयता खल ॥१६०॥

आविशयि तनमजजयि विकासयि विघणयज च । विदतो िदयतानयि िदोऽतराजकरकरयोचचतः ॥१६१॥

अनयशषतततिोिाि कसयाषशचतससफिोदय । िदानतिमवप ञय िीणािादकदषटिित ॥१६२॥

ततिोिािोभिौ शतः सिशतयनतितो नयतः । चतयमानादचतयादिा तनिात बहिदताम ॥१६३॥

एिमतदधिादीना तततिाना यािती दशा । काचचदषसत घिाखयावप ततर सदभशजता भिदः ॥१६४॥

अतरावप िदयता नाम तादातमय िदकः सह । ततः सकलिदयोऽसौ घिः सकल एि दह ॥१६५॥

यािषचछिकिदयोऽसौ भशि एिाििासत । तािदकशिीिो दह बोधो िातयि यािता ॥१६६॥

अधनातर समसतसय धिातततिसय दशयजत । सामसतय एिाभिदहत पाञचदशय पिोददतम ॥१६७॥

धिातततिावििदन यः रकाशः रकाशत । स एि भशिनाोऽतर पचिी बरहम तनमतम ॥१६८॥

धिातततिगताः भसदधीविजतिीत समदयतान । रियषनत भशिचछातो य त मनतरमहशििाः ॥१६९॥

रयजमाणासत मनतरशा मनतरासतदिाचकाः सफिम । धिातततिगत योगमभयसय भशिविदयया ॥१७०॥

न त पाशिसाखयीयिटणिादददवितादशा । अरापतरिधामानो विञानाकलताजषः ॥१७१॥

तािततततिोपिोगन य कलपानत लय गताः । सौषपतािसयोपतासतऽतर रलयकिलाः ॥१७२॥

सौषपत तततिलीनति सफिमि दह लकषयत । अनया तनयतसिपनसदषटिजाजयत कतः ॥१७३॥

सौषपतमवप चचतर च सिचछासिचछादद िासत । असिापस सखभमतयाददसमततिचचयदशजनात ॥१७४॥

Page 141: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

141

www.aghori.it

यदि स कषण सकषम तनदरायि रबदधयत । तदि समततिषतत नाजजञानजा समततः ॥१७५॥

तन मढयजदचयत रबदधसयानतिानतिा । तभलकाददसखसपशजसमततिषतत ततकतः ॥१७६॥

माहाकमजसमललाससभमचशरतमलाबबलाः । धिाचधिोदहणो ञयाः सकला इह पदगलाः ॥१७७॥

असयि सपतकसय सिसिवयापािरकलपन । रकषोिो यसतदिोत शतीना सपतक सफिम ॥१७८॥

भशिो हयचयतचचदरपषसतसरसतचछतयसत याः । ताः सिातनयिशोपाततगरहीतराकाितािशात ॥१७९॥

बतरधा मनतरािसानाः सयरदासीना इि षसताः । गराहयाकािोपिागातत गरहीतराकाितािशात ॥१८०॥

सकलानतासत ताषसतसर इचछाञानकरकरया मताः । सपतधत रमातति ततकषोिो मानता ता ॥१८१॥

यतत गरहीततारपसवितससपशजिषजजतम । शदध जड ततसिरपभमत विशि बतरकातमकम ॥१८२॥

एि जलादयवप िदभदभिजनन महामततः । अनया त ददशा रायः सिजिदष विदयत ॥१८३॥

िदो मनतरमहशानतटिष पञचदशातमकः । तावप सफितािािातसननपयष न चचचजतः ॥१८४॥

एतचच सबतरत धातरा शरीपि यदबरिीतत दह । सवयापािाचधपतिनतयाददना जागरदाददताम ॥१८५॥

अभिननऽवप भशिऽनतःससकषमबोधानसाितः । अधना राणशषतस तततिजाल विविचयत ॥१८६॥

िदोऽय पाञचदशयाददयज ा शरीशििाददशत । समसतऽऽतर तनगराजहय तियः षोडश कषणाः ॥१८७॥

षटबतरशदङगल चाि साशदवयङगलकषलपताः । ततरादयः पिमादितो तनविजिागिसातमकः ॥१८८॥

दवितीयो गराहकोललासरपः रततवििावयत । अनतयसत गराहयतादातमयातसिरपीिािमागतः ॥१८९॥

रवििावयो न दह प गपानतयो गराहकः कषणः । ततीय कषणमािभय कषणषटक त यषतसतम ॥१९०॥

तषननविजकलप रोदगचछदविकलपाचछादनातमकम । तदि भशिरप दह पिशतयातमक विदः ॥१९१॥

दवितीय मधयम षटक पिापिपदातमकम ।

Page 142: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

142

www.aghori.it

विकलपरदढिपयषा करमातरसफिता गता ॥१९२॥

षटकऽतर रम दवयषसतसरः रोनमषिषततताम । तनमषिषततता चाश सपशनतयः षटकता गताः ॥१९३॥

एि दवितीयषटकऽवप करक तितर गराहयितमजना । उपिागपद रापय पिापितया षसताः ॥१९४॥

आदयऽतर षटक ता दवयः सिातनयोललासमातरतः । षजघकषकषतऽपयपाधौ सयः पिरपादविचयताः ॥१९५॥

अषसत चाततशयः कषशचततासामपयततिोततिम । यो वििकधनधीिः सफिीकतयावप दशयजत ॥१९६॥

कचचततिका तदि गराहय चकामवप गरहीतरि । तादातमयन वितनकषकषपय सपतक सपतक विदः ॥१९७॥

तदसया सकषमसविततौ कलनाय समदयताः । सिदयनत यदरप ततर करक िाषगजिकतनः ॥१९८॥

एि धिाददमलानत रकरकरया राणगाभमनी । गरपिजकरमातरोता िद पञचदशातमक ॥१९९॥

करमातत िदनयनति नयनता सयाततदिटिवप । तसया हरासो विकलपसय सफिता चाविकषलपनः ॥२००॥

या दह चचिदःखातजः पशचादाततसखषसततः । विसमितयि तददःख सखविशराषनतितमजना ॥२०१॥

ता गतविकलप वप रढाः सिदन जनाः । विकलपविशराषनतबलातता सतता नाभिमनित ॥२०२॥

विकलपतनहराजसिशन यातत विकलपिनधया पिमाजसतया । सवितसिरपरकितिभमत ततरािधान यतता सबवदधः ॥२०३॥

गराहयगराहकसविततौ सबनध सािधानता । इय सा ततर ततरोता सिजकामदघा यतः ॥२०४॥

एि दिय दिय यािननयनीिितत िदगम । तािततदिदिय यातत नयनता करमशः सफिम ॥२०५॥

अत एि भशिािश दवितदिः परिगीयत । एका त सा तदिसततर पणाज शदधि किलम ॥२०६॥

दवितीया भशि(शषत)रपि सिजञानकरकरयाषतमका । तसयामिदहतो योगी करक न िषतत किोतत िा ॥२०७॥

ता चोत कललिन शरीमता तदिपातगः । लािः सिजञकतजति तिः पातोऽपिा तदिः ॥२०८॥

आदयाया त तिौ सि सिजतः पणजमकताम । गत करक ततर िदय िा काय िा वयपदशिाक ॥२०९॥

Page 143: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

143

www.aghori.it

अतो िदसमललासकला राभमकी बधाः । चचनिषनत रततिा दिी सिजञतिाददभसदधय ॥२१०॥

सि शषतः भशिसयोता ततीयाददतदिटि । मनतरादद(चध)नातचछषतमनतरशादयाः करमोददताः ॥२११॥

तास सदधतषशचततमिधानकधमजकम । तततषतसवदधसमािशः सियमिोपजायत ॥२१२॥

अत एि या िदबहति दिता ता । सविततौ तदिबाहलयादकषााजसतनकषजित ॥२१३॥

या या दह नयनति तिीना हरासतो भिदः । ता ताततनकटय सविदः सयाषचछिािचध ॥२१४॥

भशितततिमतः रोतमषनतक सिजतोऽमतः । अत एि रयतनोऽय ततरिश न विदयत ॥२१५॥

या या दह दिति यतनयोगसता ता । िािनाकिणादीना भशि तनििकाशताम ॥२१६॥

अत एि दह मनयनत सरदायधना जनाः । ता दह दशयता लोको घिादिदन या ॥२१७॥

रयतनिातनिािातत ता करक सखिदन । आनतितिभमद राहः सविननकटयशाभलताम ॥२१८॥

ता च चचदरपतोनमष बाहयति तषननमषताम । िविना तिषनतकोऽपयि न िातीतयततदिता ॥२१९॥

दि वप हयषनतकीित िान सयाततितर ततकम । न च बीजाङकिलतादलपटपफलाददित ॥२२०॥

करभमकय िितसवितसतसततर करकलाङकिः । बीजाललता तिङकिाननो बीजाददह सिजतः ॥२२१॥

सवितततति िासमान परिपण दह सिजतः । सिजसय कािण रोत सिजतरिोददत यतः ॥२२२॥

तत एि घिऽपयषा राणिषततयजदद सफित । विशरामयचचाश ततरि भशिबीज लय वरजत ॥२२३॥

न त करभमकता काचचषचछिातमति कदाचन । अनयनमनतरादद(चध)नाादद कािण ततत सतनधः ॥२२४॥

भशिािदाचच करक चा दित नकटयिदनात । अनया च ददशा सिज सिजदा रवििचयन ॥२२५॥

िििायत एि दराक चचचचकरशििता गतः । स इत राणगो िदः खचिीचकरगोवपतः ॥२२६॥

मया रकदितः शरीमचछामििाञानिततजना ।

Page 144: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

144

www.aghori.it

अतरिाधितन िदयति रापत या सविदभित ॥२२७॥

तसयाः सिक यदिचचय तदिसापदाभिधम । जागरतसिपनः सषपत च तय च तदतीतकम ॥२२८॥

इतत पञच पदानयाहिकषसमनिदक सतत । ततर यषा धिातततिाषचछिानता तततिपदधततः ॥२२९॥

तसयामकः रमाता चदिशय जागरदाददकम । तददशयजत शिनारसादादविददत मया ॥२३०॥

यदचधटठयमिह नाचधटठात कदाचन । सिदनगत िदय तजजागरतसमदाहतम ॥२३१॥

चतरमतराददितातन तततिातन च धिाददतः । अभिधाकिणीिताः शधदाः करक चाभिधा रमा ॥२३२॥

रमातमयतनमानरमारप चतटियम । विशिमतदचधटठय यदा जागरततदा समतम ॥२३३॥

ता दह िासत यततननीलमनतः रिदन । सकलपरप बाहयसय तदचधटठात बोधकम ॥२३४॥

यतत बाहयतया नील चकासतयसय न विदयत । कचचदपयचधटठातिािसतजजागरदचयत ॥२३५॥

ततर चतर िासमान यो दहाशः स कथयत । अबदधो यसत मानाशः स बदधो भमततकािकः ॥२३६॥

रबदधः सरबदधशच रमामातरतत च करमः । चातविजधय दह वपणडसनाषमन जागरतत कीततजतम ॥२३७॥

जागरदादद चतटक दह रतयकभमह विदयत । जागरजजागरदबदध तजजागरतसिपनसत बदधता ॥२३८॥

इतयादद तयाजतीत त सिजगतिातप कतः । उत च वपणडग जागरदबदध बदधमि च ॥२३९॥

रबदध सरबदध च चतविजधभमद समतम । मयिभमरिय मखया जागरदाखयानयदनतिा ॥२४०॥

िततततिाभिधानाना योऽशो चधटठय उचयत । वपणडसभमतत त राहरितत शरीमाभलनीमत ॥२४१॥

लौकरककी जागरददतयषा सञा वपणडसभमतयवप । योचगना योगभसदधय सञय परििाटयत ॥२४२॥

अचधटठयसमापषततमधयासीनसय योचगनः । तादातमय करकल वपणडस भमत वपणड दह वपषणडतम ॥२४३॥

रसखयानकरढाना ञातनना त तदचयत । सिजतोिदरमापण सिजतो िदयसततया ॥२४४॥

Page 145: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

145

www.aghori.it

सिजसततासमापणज विशि पशयदयतो यतः । ञानी ततसततः सवितततिमसय रकाशत ॥२४५॥

लोकयोगरसखयानतररपयिशतः करकल । नामातन तरीखण िणयनत सिपनाददटिपयय विचधः ॥२४६॥

यततिचधटठानकिणिािमधयासय ितजत । िदय सतपिजकचत िततततिाभिधामयम ॥२४७॥

ततसिपनो मखयतो ञय तचच िकषलपक पच । िकषलपकपारढिदयसामयाििासनात ॥२४८॥

लोकरढोऽपयसौ सिपनः सामय चाबाहयरपता । उतरकषासिपनसकलपसमतयनमादादददषटिष ॥२४९॥

विसपटि यदिदयजात जागरनमखयतयि तत । यतत ततरापयविसपटि सपटिाचधटठात िासत ॥२५०॥

विकलपानतिग िदय ततसिपनपदमचयत । तदि तसय िततयि सियमि हयबाहयताम ॥२५१॥

रमातरनतिसाधाििािहानयषसिातमत । ततरावप चातविजधय तत राषगजदशि रकलपयत ॥२५२॥

गतागत सविकषकषपत सगत ससमादहतम । अतरावप पिजिननाम लौकरकक सिपन इतयदः ॥२५३॥

बाहयाभिमतिािाना सिापो हयगरहण मतम । सिाजधिनः पद राणः सकलपोऽिगमातमकः ॥२५४॥

पद च ततसमापषतत पदस योचगनो विदः । िदयसतता बदहिजतामनपकषयि सिजतः ॥२५५॥

िदय सिातनयिाग ञान सिपन वयाषपततया िजत । मानिभमरिय मखया सिपनो हयामशजनातमकः ॥२५६॥

िदयचछायोऽििासो दह मय चधटठानमचयत । यततिचधटठातितादः पिोतसय िपरजिम ॥२५७॥

बीज विशिसय तततटणीित सौषपतमचयत । अनितौ विकलप च यो सौ दरटिा स एि दह ॥२५८॥

न िािगरहण तन सटठ सपततिमचयत । ततसामयाललौकरककी तनदरा सषपत मनित बधाः ॥२५९॥

बीजिािो ागरहण सामय तटणीसििािता । मखया मातदशा सय सषपताखया तनगदयत ॥२६०॥

रपकतिाचच रप तततादातमय योचगनः पनः । रपस ततसमापततयौदासीनय रवपणा विदः ॥२६१॥

रसखयानितः कावप िदयसकोचनातर यत ।

Page 146: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

146

www.aghori.it

नाषसत तन महावयाषपतरिय तदनसाितः ॥२६२॥

उदासीनसय तसयावप िदय यन चतविजधम । ितादद तदपाधयतमतर िदचतटियम ॥२६३॥

उददत विपल शानत सरसननमापिम । यतत रमातमक रप रमातरपरि षसतम ॥२६४॥

पणजतागमनौनमखयमौदासीनयातपरिचयततः । तततयजमचयत शषतसमािशो हयसौ मतः ॥२६५॥

सा सवितसिरकाशा त कषशचद ता रमयतः । मानानमातशच भिननि तद बतरतय यतः ॥२६६॥

मय मान मातरि तत सो वप तसया भमतौ सफिम । विशरामयतीतत सिषा दिी विशिकजीवितम ॥२६७॥

रप दशाहभमतयशतरयमततीयज ितजत । दिािमातराचशरतोपाया पशयामीतयनपातयका ॥२६८॥

रमातता सितनतरतिरपा सय रकाशत । सविततिीयरपि रकाशातमा सिय च सा ॥२६९॥

ततसमािशतादातमय मातति िितत सफिम । ततसमािशोपिागानमानति मयता पनः ॥२७०॥

ततसमािशनकटयाततरय तततदनगरहात । िदयाददिदगलनाद ता सयमनामया ॥२७१॥

मातरादयनगरहादा(धा)नातसवयापाितत िणयत । जागरदादयवप दिसय शषततिन वयिषसतम ॥२७२॥

अपि पिापि च दविधा ततसा पिा षतियम । रपकतिाददासीनाचचयतय पणजतोनमखी ॥२७३॥

दशा तसया समापतती रपातीत त योचगनः । पणजतौनमखययोचगतिादविशि पशयतत तनमयः ॥२७४॥

रसखयाता रचयतसतनय रचयो मता । नतसयामपिा तयजदशा सिावयत करकल ॥२७५॥

सविनन करकल िदया सा विततिनि दह िासत । जागरदादयासत सिावयाषसतसरोऽसयाः रागजदशा यतः ॥२७६॥

बतरतयानगरहातसय तनोता बतरकशासन । मनोनमनमननत च सिाजजभमतत िदतः ॥२७७॥

यतत पणाजनिषचछननिपिाननदतनिजिम । तयाजतीत त ततराहसतदि पिम पदम ॥२७८॥

नातर योगसय सभािो िािनादििाितः । अरमयऽपरिषचछनन सितनतर िावयता कतः ॥२७९॥

Page 147: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

147

www.aghori.it

योगादयिाितसतन नामाषसमननाददशदवििः । रसखयानबलाततितदरप पणजतियोगतः ॥२८०॥

अनततिाददह रोत महारचयसकषञतम । पणजतिादि िदानामसया सिािना न दह ॥२८१॥

तषननिासाय नतसया िद उतो विशषणम । सततोददतभमतयततसिजवयावपतिसचकम ॥२८२॥

न हयक एि िितत िदः िचन कशचन । तयाजतीत िद एकः सततोददत इतययम ॥२८३॥

मढिादसतन भसदधमवििददतिमसय त । शरीपिजशासतर तनोत पदसमपि विदः ॥२८४॥

मनतरासततपतयः सशा रपसभमतत कीतयजत । रपातीत पिा शषतः सवयापािापयनामया ॥२८५॥

तनटरपञचो तनिािासः शदधः सिातमनयिषसतः । सिाजतीतः भशिो ञयो य विददतिा विमचयत ॥२८६॥

इतत शरीसमततरञाचषनदरकाशानततामसः । शरीशिनाः सभाि जागरदादौ नयरपयत ॥२८७॥

अनय त कयनतयषा िङगीमनयादशी चशरताः । यदरप जागरदादीना तदददानी तनरपयत ॥२८८॥

ततराकषिषततमाचशरतय बाहयाकािगरहो दह यः । तजजागरतसफिमासीनमनबषनध पनः पनः ॥२८९॥

आतमसकलपतनमाजण सिपनो जागरदविपयजयः । लयाकलसय िोगो सौ मलकमजिशाननत ॥२९०॥

षसिीििषननशािािातसपत सौखयादयिदन । ञानाकलसय मलतः किलाभोगमातरतः ॥२९१॥

िदिनतः सितो भिननाषशचकीटयजनत जडाजडाः । तय ततर षसता मनतरतननााधीशििासतरयः ॥२९२॥

यािभििबोधानतःरिशनसदहटणिः । िािा विगलदातमीयसािाः सियमिददनः ॥२९३॥

तयाजतीतपद ससयरितत पञचदशातमक । यसय यदयतसफि रप तजजागरददतत मनयताम ॥२९४॥

यदिाषसिमािातत सपि सिपन ईदशः । असफि त यदािातत सपत ततततपिो वप यत ॥२९५॥

तरयसयासयानसचधसत यदिशादपजायत । सरसतरकलप तततय सिजिदष गहयताम ॥२९६॥

यततिदितििोललासदराविताशषिदकम ।

Page 148: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

148

www.aghori.it

तयाजतीत त ततराहरित सिजतर योजयत ॥२९७॥

लयाकल त सि रप जागरतततपिजिषतत त । सिपनादीतत करम सि सिजतरानसिदबधः ॥२९८॥

एकतरावप रिौ पण चचततयाजतीतमचयत । आननदसतयजभमचछि बीजिभमः सषपतता ॥२९९॥

ञानशषतः सिपन उतः करकरयाशषतसत जागततः । न चिमपचािः सयातसि ततरि िसततः ॥३००॥

न चनन िावप मखयति नोपचािो वप ततिचचत । एतचरीपिजशासतर च सफिमत महभशना ॥३०१॥

ततर सिरप शषतशच सकलशचतत तततरयम । इतत जागरदिसय िद पञचदशातमक ॥३०२॥

अकलौ सिपनसौषपत तय मनतराददिगजिाक । तयाजतीत शषतशि तरयोदशाभिध पनः ॥३०३॥

सिरप जागरदनयतत रागजितरलयकिल । सि जागरतसिपनसपत दि तयाजदयतर च पिजित ॥३०४॥

विञानाकलिदऽवप सि मनतरा मनतरनायकाः । तदीशाः शषतशषभित पञच सयजाजगरदादयः ॥३०५॥

सपतिद त मनतराखय सि मनतरशा महशििाः । शषतः शिशच पञचोता अिसा जागरदादयः ॥३०६॥

सिरप मनतरमाहशी शषतमजनतरमहशििः । शषतः शिरिमाः पञच मनतरश पञचिदक ॥३०७॥

सि करकरया ञानभमचछा च शिितर च पञचमी । महशिद बतरविध जागरदादद तनरवपतम ॥३०८॥

वयापािादाचधपतयाचच तदधानया रिकतितः । इचछातनिततः सिसतिाषचछि एको वप पञचधा ॥३०९॥

इतयष दभशजतोऽसमाभिसतततिाधिा विसतिाद ॥

Page 149: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

149

www.aghori.it

अथ शरीतनतरालोक एकादशमाहनिकम

कलाधिा िकषयत शरीमचछाििाञानसाितः ॥१॥

या पिोतििनमधय तनजतनज गणम । अनयतपितो भिनन ततति नामतत िणयत ॥२॥

ता तटिवप तततिष सििगऽनगमातमकम । वयाितत पििगाजचच कलतत भशिशासन ॥३॥

कचचदाहः पनयाजसौ शषतिनतः ससषकषमका । तततिाना सा कलतयता धिणया धारिका या ॥४॥

अतर पकषदिय िसत न भिनन िासत यतः । अनगाभम न सामानयभमटि नयातयकाददित ॥५॥

अनय िदषनत दीकषादौ सखसगरहणाजतः । भशिन कषलपतो िगजः कलतत समयाशरयः ॥६॥

कतशच दिदिन समयोऽपिमाजताम । न गचछतीतत नासतयो न चानयसमयोदयः ॥७॥

तनिषततः पचिीततति रततटठावयतगोचि । विदया तनशानत शानता च शतयनत णडभमद चतः ॥८॥

शानतातीता भशि ततति कलातीतः पिः भशिः । नहयतर िगीकिण समयः कलनावप िा ॥९॥

यजयत सिजतोददक सिातनयोललासधामतन । सिातनयातत तनज रप बोदधधमाजदविचयतम ॥१०॥

उपदशतदािशपिमाजतिभसदधय । बोधयतामानयनदिः सफिमि वििावयत ॥११॥

यतोऽतः भशिततति वप कलासगततरचयत । अणड च नाम ििनवििागषसततकािणम ॥१२॥

राहिाििण तचच शतयनत यािदषसत दह । यदयवप राक भशिाखय वप ततति ििनपदधततः ॥१३॥

उता तापयरततघ नाषसमननािततसििः । ननिि धिणी मतिा शतौ रकततमाययोः ॥१४॥

अवप चारततघति वप कमणडसय सििः । अतरासमदगििः राहयजतपचवयाददपञचकम ॥१५॥

रतयकषभमदमािातत ततोऽनयननाषसत करकचन । मयति सलसकषमतिानमानति किणतितः ॥१६॥

कतजतोललासतः कतजिाि सफितयोददतम । बतरशतततति वििदातम तदिदो तनशा मता ॥१७॥

Page 150: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

150

www.aghori.it

कायजतिकिणतिाददवििागगलन सतत । विकासोतकसितनतरति भशिानत पञचक जगः ॥१८॥

शरीमतकालोततिादौ च कचत ियसा ता । पञचतातन त तततिातन यवयाजपतमखखल जगत ॥१९॥

पञचमनतरतनौ तन सदयोजातादद िणयत । ईशानानत ततर ततर धिाददगगनानतकम ॥२०॥

भशितततिमतः शनयाततशनय सयादनाचशर[ि]तम । यतत सिाजवििागातम सितनतर बोधसनदिम ॥२१॥

सपतबतरश त ततराहसततति पिभशिाभिधम । तसयापयतनयादिदयिािऽतर परिकषलपत ॥२२॥

यदासत हयनिषचछनन तदटिाबतरशमचयत । न चानिसा हयि सयाददशयता दह महातमभिः ॥२३॥

यदिदय करकचचदािातत ततकषय यतरकाशत । तततततिभमतत तनणीत षटबतरश हदद िासत ॥२४॥

तषतक न करकचचदिा करकचचददतयाकाङकषािश िपः । चचदाननदसितनतरकरप तददतत दशन ॥२५॥

सपतबतरश समािातत ततराकाङकषा च नापिा । तचचावप लपतिदयति यतर िातत स चचनमयः ॥२६॥

अटिाबतरशततमः सो वप िािनायोपददशयत । यदद नाम ततः सपतबतरश एि पनिजित ॥२७॥

अवििागसितनतरतिचचनमयतिाददधमजता । समि िदयीकिण किल तिचधक यतः ॥२८॥

धिाया गणतततिानत मायानत करमशः षसताः । गनधो िसो रपमनतः सकषमिािकरमण त ॥२९॥

इतत षसत नय शषततततिानतऽपयषसत सौकषमयिाक । सपशजः कोऽवप सदा यसम योचगनः सपहयालिः ॥३०॥

ततसपशाजनत त सविषततः शदधचचदवयोमरवपणी । यसया रढः समभयतत सिरकाशाषतमका पिाम ॥३१॥

अतो विनदितो नादो रपमसमादतो िसः । इतयत कषोिकतिन सपनद सपशजसत नो ता ॥३२॥

मत चतनमहशसय शरीपि यदिाषत । धारिकापयातयनी बोदरी पवितरी चािकाशदा ॥३३॥

एभिः शधदवयजिहिन तनिततयादतनजज िपः । पञचतततिविचधः रोतषसतरतततिमधनोचयत ॥३४॥

विञानाकलपयजनतमातमा विदयशििानतकम ।

Page 151: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

151

www.aghori.it

शष भशिषसतरततति सयादकततति भशिः पिम ॥३५॥

इमौ िदाििौ तततििदमातरकतावितत । तततिाधििायभमत च न षडधिषसतः कषततः ॥३६॥

रकत पमानयततः कालो माया विदयशसौभशिौ । भशिशच निततति वप विधौ तततिाधिरपता ॥३७॥

एिमटिादशाखय वप विधौ नयाय िदतसधीः । यतर यतर दह िोगचछा ततराधानयोपयोगतः ॥३८॥

अनयानतिाजिनातशच दीकषाननतवििदिाक । तन षटबतरशतो यािदकतततिविचधिजित ॥३९॥

तततिाधिि स दिन रोतो वयाससमासतः । एकतततिविचधशचष सरबदध गर रतत ॥४०॥

भशटय च गतिोगाशमददतः शिना यतः । िद विसफायज विसफायज शतया सिचछनदरपया ॥४१॥

सिातमनयभिनन िगिाषननतय विशरमयन षसतः । इत यातमाधिनो िदः सलसकषमपितितः ॥४२॥

मयिागगतः रोतः पितततिकलातमकः । अधना मातिागस रप तरधा तनरपयत ॥४३॥

यतरमाणातमक रपमधिनो मातिागगम । पद हयिगमातमतिसमािशाततदचयत ॥४४॥

तदि च पद मनतरः रकषोिातरचयत यदा । गपतिाषी यतो माता तटणीितो वयिषसतः ॥४५॥

तावप न विमशाजतम रप तयजतत तन सः । रमाणातमविमशाजतमा मानितकषोििाङनत ॥४६॥

मनतराणा च पदाना च तनोत बतरकशासन । अभिननमि सि रप तनःसपनदकषोभित पिम ॥४७॥

औदासीनयपरितयाग रकषोिानििोहण । िणाजधिा मातिाग सयात पि या कचता रमा ॥४८॥

सा त पणजसिरपतिादवििागमयी यतः । तत एककिणजति ततति ततति कषमाददतः ॥४९॥

कतिा शि पि रोताः षोडशाणाज विसगजतः । ततर शषतपरिसपनदसतािान राक च तनरवपतः ॥५०॥

सकलययोचयत सिजमधना सखसविद । पदमनतरिणजमक पिषोडशक धितत च तनिषततः । तततिाणजमषगजननयन िसशिपिमसतरमनतरपदमनया ॥५१॥

मतनतततिाण दविकपदमनतर िसिकषकषििनमपिकला ।

Page 152: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

152

www.aghori.it

अगजनयणजतततिमककपदमनतर सनयििनभमतत तयाज ॥५२॥

षोडश िणाजः पदमनतरतततिमक च शानतयतीतयम । अभिनिगपतनायाजतरयमत सगरहाय भशटयभयः ॥५३॥

सोऽय समसत एिाधिा िििािदिषततमान । ततसिातनयातसितनतरतिमशनिानो ििासत ॥५४॥

तादह मातरपसो मनतराधितत तनरवपतः । तादह चचदविमशन गरसता िाचयदशा यदा ॥५५॥

भशिञानकरकरयायततमननतराणततपिा । अशषशषतपिलीलीलालामपटयपाििात ॥५६॥

चयता मानमयादरपात सविनमनतराधिता गता । रमाणरपतामतय रयातयधिा पदातमताम ॥५७॥

ता दह मातविजशराषनतिजणाजनसघटय तानबहन । सघटटन च करभमक सजलपातमकमि तत ॥५८॥

विकलपसय सिक रप िोगािशमय सफिम । अतः रमाणतारप पदमसमदगरजजगौ ॥५९॥

रमाणरपतािशमपरितयजय मयताम ॥६०॥

गचछनकलनया योगादधिा रोतः कलातमकः । शदध रमयतायोग सकषमसलतििाचगतन ॥६१॥

तततिाधिििनाधिति करमणानसिदगरः । रमयमानमातणा यदरपमपरि षसतम ॥६२॥

रमातमातर षसतोऽधिाय िणाजतमा दशयता करकल । उचछलतसविदामातरविशरानतयासिादयोचगनः ॥६३॥

सिाजभिधानसामथयाजदतनयषनतरतशतयः । सटिाः सिातमसहोतऽ धिापयजनतिाचगतन ॥६४॥

आमशनतः सिचचभमौ ताितो ाजनिदतः । िणौघासत रमारपा सतया बबभरतत सविदम ॥६५॥

बालाषसतयज रमातािो यऽपयसकतिाचगनः । तऽपयकबतरमससकािसािामना सिसविदम ॥६६॥

भिननभिननामपाचशरतय याषनत चचतरा रमातताम । असया चाकबतरमाननतिणजसविदद रढताम ॥६७॥

सकता याषनत चतत वप यानतयसकतिषततताम । अनया त विना सि सकता बहशः कताः ॥६८॥

अविशरानततया कयजिनिसा दरततिाम । बालो वयतपादयत यन ततर सकतमागजणात ॥६९॥

अङगलयादशनऽपयसय नाविकलपा ता मततः ।

Page 153: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

153

www.aghori.it

विकलपः शधदमलशच शधदः सकतजीवितः ॥७०॥

तनाननतो हयमायीयो यो िणजगराम ईदशः । सविदविमशजसचचिः सदि स दह जमित ॥७१॥

यत एि च मायीया िणाजः सतत विततनि । य च मायीयिणष िीयजतिन तनरवपताः ॥७२॥

सकततनिपकषासत रमतत परिगहयताम । ता दह पििायष शरतटिाववरयत तनजा ॥७३॥

रमा यसय जडोऽसौ नो ततराऽभयतत मातताम । शकितस पठतयि पि ततकरभमतकिाक ॥७४॥

सिातनयलाितः सिायरमालाि त बोदधता । यसय दह सिरमाबोधो विपकषोभदतनगरहात ॥७५॥

िायाददिणजपञज सि स रमाता िशीिित । या या चाकतक तदरपमततरिचयत ॥७६॥

ता ता चमतकािताितमय वििावयत । आदयामायीयिणाजनततनजमगजन चोततिोतति ॥७७॥

सकत पिजपिाशमजजन रततिाभिदः । आदयोदरकमहतति वप रततिातमतन तनषटठताः ॥७८॥

रि कवितििततिशाभलता याषनत सिजतः । यािदधामतन सकततनकािकलनोषजित ॥७९॥

विशरानतषशचनमय करक करक न िषतत करत न िा । अत एि दह िाषसदधौ िणाजना समपासयता ॥८०॥

सिजञतिाददभसदधौ िा का भसवदधयाज न तनमयी । तद त ििदन शरीभसदधयोगीशििीमत ॥८१॥

तन गपतन गपतासत शषा िणाजषसतितत सफिम । एि मामातमानतिमयतियोऽििासत ॥८२॥

षडविधः सििपःशदधौ शवदध सो धिाचधगचछतत । एकन िपषा शदधौ ततरिानयरकािताम ॥८३॥

अनतिाजवयाचिचछवदधमनसधानिान गरः । अननतिाजिशतौ त सकषम सकषम त शोधयत ॥८४॥

तदविशदध बीजिािात सत नोततिसतततम । शोधन बहधा तततभोगरापतयकतानता ॥८५॥

तदाचधपतय तततयागसतषचछिातमतििदनम । तललीनता तषननिासः सि चततकरमाकरमात ॥८६॥

अत एि च त मनतराः शोधकाषशचतररवपणः । भसदधानतिामदकषादौ चचतरा शवदध वितनित ॥८७॥

Page 154: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

154

www.aghori.it

अनततिबतरकानामकरममनतरासत य करकल । त सि सिजदाः करकनत कसयाचचत िावप मखयता ॥८८॥

अतः शोधकिािन शासतर शरीपिजसकषञत । पिापिाददमनतराणामधिनयता वयिषसततः ॥८९॥

शोधकति च माभलनया दिीना बतरतयसय च । दितरयसय ितराणामङगानामटिकसय च ॥९०॥

करक िाततबहना दिाििासतिाधािगरकरम । लोकपासतरविधौ मनतरान मतिा सि विशोधकम ॥९१॥

यचचतदधिनः रोत शोधयति शोदधता च या । सा सिातनयाषचछिािद यततय त च शासन ॥९२॥

सिजमतदवििातयि पिमभशतरि रि । रततबबमबसिरपण न त बाहयतया यतः ॥९३॥

चचदवयोमनयि भशि तततददहाददमततिीदशी । भिनना ससारिणा िजजौ सपजसरगजिीचचबवदधित ॥९४॥

यतः रागजदहमिणभसदधानतः सिपनगोचिः । दहानतिाददमजिण कीदगजिा दहसििः ॥९५॥

सिपनऽवप रततिामातरसामानयरनाबलात । विशषाः रततिासनत न िावयनतऽवप त या ॥९६॥

शालगरामोपलाः कचचषचचतराकततितो या । ता मायाददिमयनतलखाचचतरहदषशचतः ॥९७॥

नगिाणजिशलादयासतददचछानविधातयनः । न सिय सदसनतो नो कािणाकािणातमकाः ॥९८॥

तनयतषशचिरढायाः समचछदातरितजनात । अरढायाः सितनतरोऽय षसतषशचदवयोमिििः ॥९९॥

एकचचनमातरसपणजिििािदिाचगतन । एिमसमीतयनामशो िदको िािमणडल ॥१००॥

सिजरमाणनो भसदध सिपन कतरजनति या । सिसविदः सिभसदधायासता सिजतर बदधयताम ॥१०१॥

चचततचचतरपिोदयान करीडदि दह िषतत यः । अहमि षसतो ितिाितततिपिरितत ॥१०२॥

एि जातो मतोऽसमीतत जनममतयविचचतरताः । अजनमनयमतौ िाषनत चचततभिततौ सितनभमजताः ॥१०३॥

पिहसविदामातर पिलोकहलोकत । िसततः सविदो दशः कालो िा नि करकचन ॥१०४॥

अिविटयदय सगो मतजशचनन त चचनमयः ।

Page 155: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

155

www.aghori.it

तदिकषयत तनमधयात कनको वप धिाधिः ॥१०५॥

िततनमातरिगाजदिाधािाधयताकरम । अनत सविनमयी शषतः भशिरपि धारिणी ॥१०६॥

तसमातरतीततिित कतरी धतरी च सा भशिः । ततो िािासततर िािाः शषतिाधारिका ततः ॥१०७॥

साकषलपक तनिाधािमवप नि पततयधः । सिाधािशतौ विशरानत विशिभमत विमशयताम ॥१०८॥

असया घनाहभमतयाददरदढिि धिाददता । यािदनत चचदसमीतत तनिजतता िििातमता ॥१०९॥

मणाविनदरायध िास इि नीलादयः भशि । पिमाजत एषा त नोदयो न वययः िचचत ॥११०॥

दश कालऽतर िा सषटिरितयतदसमञजसम । चचदातमना दह दिन सषटिददजकालयोिवप ॥१११॥

जागिाभिमत साधजहसतबतरतयगोचि । रहि च प क सिपनाषशचतरददकालमातननः ॥११२॥

अत एि कषण नाम न करकचचदवप मनमह । करकरयाकषण िापयकषसमन बहवयः ससयदरजताः करकरयाः ॥११३॥

तन य िािसकोच कषणानत रततपददि । त ननमनया नाडया शनयदटटयिलषमबनः ॥११४॥

तदय एष सतो िािाञ शनयीकत तासतः । सफिीकत सितनतरतिादीशः सोऽसमतरिः भशिः ॥११५॥

तददत पिमशानो विशिरपः रगीयत । न त भिननसय कसयावप धिादरपपननता ॥११६॥

उत चततपिितत न ियः रविविचयत । ियोभिशचावप बाहयाजदषणः रवयिमयत ॥११७॥

तददतमष तनणीतः कलादविजसतिोऽधिनः ॥११८॥

Page 156: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

156

www.aghori.it

अथ शरीतनतरालोक दिादशमाहनिकम

अाधिनोऽसय रकत उपयोगः रकाशयत ॥१॥

इतमधिा समसतोऽय या सविदद सषसतः । तददिािा शनयधीराणनाडीचकरतनटिो ॥२॥

बदहशच भलङगमतयजषगजनसषणडलाददष सिजतः । ता षसतः समसतशच वयसतशचष करमाकरमात ॥३॥

आसविततततिमाबाहय योऽयमधिा वयिषसतः । ततर ततरोचचत रप सि सिातनयण िासयत ॥४॥

सि सिजतर रप च तसयावप न न िासत । नहयिचछददता िावप सिपन वप विषहामह ॥५॥

एि विशिाधिसपण कालवयापािचचबतरतम । दशकालमयसपनदसदम दह विलोकयत ॥६॥

ता विलोयमानोऽसौ विशिानतदितामयः । धययः पजयशच तपयजशच तदाविटिो विमचयत ॥७॥

इत घि पि भलङग सषणडल पसतक जलम । यदिा करकचचतिचचतपशयतततर तनमयता वरजत ॥८॥

ततरापजण दह िसतनामिदनाचजन मतम । ता सपणजरपतिानसचधधयाजनमचयत ॥९॥

सपणजतिानसधानमकमप दाढजयमानयन । तानतजजलपयोगन विमशञजपिाजनम ॥१०॥

ततरावपजताना िािाना सिकिदविलापनम । किसतदरषशमसभाि ददयादधोमकरकरयापिः ॥११॥

तिकिजतः सि समिािन पशयतः । तनटकमपता वरत शदध सामय नषनदभशखोददतम ॥१२॥

ताचजनजपधयानहोमवरतविचधकरमात । परिपणा षसतत राहः समाचध गििः पिा ॥१३॥

अतर पजाजपादयष बदहिनतदजियषसतौ । दरवयौघ न विचधः कोऽवप न कावप रततवषदधता ॥१४॥

कलपनाशवदधसधयादनोपयोगोऽतर कशचन । उत शरीबतरकसतर च जायत यजन रतत ॥१५॥

अविचधञो विचधञशचतयिमादद सविसतिम । यदा या यन यतर सिा सषमिषततः रसीदतत ॥१६॥

तदा ता तन ततर तततभोगजय विचधशच सः । लौकरककालौकरकक सि तनातर वितनयोजयत ॥१७॥

Page 157: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

157

www.aghori.it

तनटकमपति सकमपसत कमप तनहराजसयदबलात । या यनाभयपायन करमादकरमतोऽवप िा ॥१८॥

विचचकरकतसा गलतयनतसतासौ यतनिानिित । धीकमाजकषगता दिीतनजवषदधिि तपजयत ॥१९॥

िीिवरत चाभिननदददतत िगजभशखािचः । तादह शङका माभलनय गजलातनः सकोच इतयदः ॥२०॥

ससािकािागािानतः सलसणाघिायत । मनतरा िणजसििािा य दरवय यतपाञचिौततकम ॥२१॥

यषचचदातम राखणजात ततर कः सकिः कम । सकिािाितः कय शङका तसयामवप सफिम ॥२२॥

न शङकत ता शङका विलीयतािहलया । शरीसिाजचाििीिालीतनशाचिकरमाददष ॥२३॥

शासतरष वितत चततततर ततरोचयत यतः । शङकया जायत गजलातनः शङकया विनिाजनम ॥२४॥

उिाचोतपलदिशच शरीमानसमदगिोगजरः । सिाजशङकाशतन माग नमो माहशिि षतितत ॥२५॥

अनततिपदापतय तदददमाणि दभशजताभयपायमततविसतिाननन विदाकरधि बधाः ॥२६॥

Page 158: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

158

www.aghori.it

अथ शरीतनतरालोक रयोदशमाहनिकम

अाचधकततिाहन क इह िा क ितयल वििचतयतमचयत विविधशषतपातकरमः ॥१॥

ततर कचचददह राहः शषतपात इम विचधम । त रदशयज तनिाकतय सिमत दशजतयटयत ॥२॥

ततरद दशयमान सतसखदःखविमोहिाक । विषम सतताित सम हत रकलपयत ॥३॥

सोऽवयत तचच सततिाददनानारपमचतनम । घिाददितकायजभमतत हतिकोऽसय सा तनशा ॥४॥

सा जडा कायजतादरपयातकाय चासया सदि दह । कलाददधिणीरानत जाडयातसा सतयऽकषमा ॥५॥

तनशः कषोियदना कषोिोऽसयाः सततयोगजयता । पसः रतत च सा िोगजय सतऽनादीन प षगजिधान ॥६॥

पसशच तनविजशषति मताणन रतत करक न तत । तनभमतत कमजससकािः स च तष न विदयत ॥७॥

इतत चतकमजससकािािािसतषा कतः करकल । न िोगादनयकमाशरसङगो दह दितययः ॥८॥

यगपतकमजणा िोगो नच यतः करमण दह । फलदयतकमज ततकसमातसि रप सतयजतिचचत ॥९॥

ञानातकमजकषयशचतततकत ईशििचोददतात । धमाजदयदद कतः सो वप कमजतशचततदचयताम ॥१०॥

नदह कमाजषसत तादकष यन ञान रितजत । कमजजति च तजञान फलिाशौ पतदरिम ॥११॥

अनयकमजफल राचय कमजिाभश च करक दहत । ईशसय दिषिागाददशनयसयावप क िचचत ॥१२॥

ताभिसचधनाजनयतर िदहतोििाितः । नषनित रदहजञान कमजजालातन कमज दह ॥१३॥

अञानसहकािीद सत सिगाजददक फलम । अञान ञानतो नशयदनयकमजफलादवप ॥१४॥

उपिासाददक चानयददटिकमजफल िित । तनटफलीकरत दटि कमतयङगीकत करकल ॥१५॥

अञानभमतत यतरोत ञानािािः स चतस करकम । रागिािोऽिा धिस आदय करक सिजसविदाम ॥१६॥

कसयावप िा ञानसय राचयः पकषसतिसििी । न करकचचदयसय विञानमदपादद ताविधः ॥१७॥

Page 159: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

159

www.aghori.it

नाणिषसत िि हयषसमनननादौ कोऽनिय करमः । िाविनः रागिािशच ञानसयतत षसत सतत ॥१८॥

मताणोिवप सोऽसतयि जनमतः रागसौ नच । ञान िावि विमत षसमषननतत चचचचयजताभमदम ॥१९॥

कसमाजञान न िावयतर नन दहादयजनमतः । ततकसमातकमजणः कषणयातततकतोऽञानहातनतः ॥२०॥

अञानसय क हातनः रागिाि दह सविदः । अञान रागिािोऽसौ न िावयतपततयसििात ॥२१॥

कसमानन िावि तजञान नन दहादयजनमतः । इतयष सिजपकषनो तनभशतशचकरकभरमः ॥२२॥

अ रधिस एिदमञान ततसदा षसतम । मताणषटितत तटिसत मायाकायजविजषमितम ॥२३॥

अाञान नहयिािो भमथयाञान त तनमतम । तदि कमजणा सिषसमनकतजवय सहकािणम ॥२४॥

ितवय तदहज करक कमज यदा सत सिक फलम । तदि भमथयाञानन सता हततिमापयत ॥२५॥

अ यषसमनकषण कमज कत ततर सिरपसत । भमथयाञान यदद ततसतादशातकमणजः फलम ॥२६॥

रापकष रलय ितत राचयसषटिरितजन । दहादयिािाननो भमथयाञानसय िावप सििः ॥२७॥

उततिषसमनपनः पकष यदा यदयन यतर िा । करकरयत कमज ततसिजमञानसचचि तदा ॥२८॥

अिशयभमतत कसयावप न कमजरकषयो िित । यदयवप ञानिानितिा विधतत कमज करकचन ॥२९॥

विफल सयातत ततपिजकमजिाशौ त का गततः । अ रलयकाल वप चचतसििाितियोगतः ॥३०॥

अणना सिितयि ञान भमथयतत ततकतः । सििािाददतत चनमत भशि िा करक ता नदह ॥३१॥

यचचादशजनमाखयात तनभमतत परिणाभमतन । रधान तवदध सकीणजिविततयोिययोगतः ॥३२॥

दशजनाय पमथकयोगजयतासचचि चधयः । आिभय सत धिणीपयजनत ततर यषचचतः ।३३॥

बवदधिततयविभशटिति पसरयाशरजसादतः । रकाशनावदधयोऽन सह िोगः स िणयत ॥३४॥

बवदधििाषसम विकततधभमजकानयसत कोऽपयसौ ।

Page 160: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

160

www.aghori.it

मदविलकषण एकातमतयि िवि यसविदद ॥३५॥

पमजसय कततिन सहकारिवियोगतः । त पमास रतत नि सत करकतिनयमि दह ॥३६॥

अतर पसोऽ मलसय धमोऽदशजनता दियोः । अितत विकलपोऽयमासतामततत िणयताम ॥३७॥

िोगो वििकपयजनत इतत यतततर कोऽिचधः । वििकलाि तनखखलसततदगजयदद सावप करकम ॥३८॥

सामानयन विशषिाज राचय सयादकजनमतः । उतति न कदाचचतसयाभाविकालसय योगतः ॥३९॥

कषशचदि विशषशचतसिषा यगपभित । वििकोऽनाददसयोगातका हयनयोनय विचचतरता ॥४०॥

तसमातसाखयदशापीदमञान नि यजयत । अञानन विना बनधमोकषौ नि वयिसया ॥४१॥

यजयत तचच कचतयषतभिनोपपदयत । िायाकमाजणदिचछासभािऽवप षसत ततः ॥४२॥

न बनधमोकषयोयोगो िदहतोिसििात । तसमादञानशधदन ञतिकतजतिधमजणाम ॥४३॥

चचदणनामाििण करकचचदिाचय विपषशचता । आिािणातमना भसदध ततसिरपादिदित ॥४४॥

िद रमाणािािाचच तदक तनखखलातमस । तचच कसमातरसत सयानमायातशचतक न सा ॥४५॥

िचचदि सिीततनन त मतातमनीतययम । राचयः पयजनयोगः सयाषननभमतत चनन लभयत ॥४६॥

उतपततयिाितसतन तनतय नच विनशयतत । तत एिकताया चानयातमसाधािणतितः ॥४७॥

न िािसतिजकारितिानन चचतततसितततितः । न चतनातमना योगो हतमासतदसििात ॥४८॥

तनक िसत सषननतय तनतयसबदधमातमभिः । जड मल तदञान ससािाङकिकािणम ॥४९॥

तसय िोदरी यदा शषतरदासत भशििषशमभिः । तदाणः सपशयत सपटिः सिक ञानकरकरय सफि ॥५०॥

समाविशदय सयजकानतो कणि चोददतः । िोदयाशच शतमाजधयसथयताितमयिशकरमाअत ॥५१॥

विचचतरतिमतः राहिभिवयतौ सिसविदः । स एष शषतपाताखयः शासतरष परििाटयत ॥५२॥

Page 161: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

161

www.aghori.it

अतरोचयत मलसतािददतमष न यजयत । इतत पिाजषहणक रोत पनरतौ त करक फलम ॥५३॥

मलसय पाकः कोऽय सयाननाशशचददतिातमनाम । स एको मल इतयतनथमजलयमनषजयत ॥५४॥

अ रतयातमतनयतोऽनाददशच रागिािित । मलो नशयततापयष नाशो यदद सहतकः ॥५५॥

हतः कमशििचछा िा कमज तािनन तादशम । ईशििचछा सितनतरा च िचचदि ति करकम ॥५६॥

अहतकोऽसय नाशशचतरागिष विनशयत । कषणानति सदक सत इतत चषतसिति सा ॥५७॥

न च तनतयसय िािसय हतिनायततजनमनः । नाशो दटिः रागिािसतििषसतितत तासत सः ॥५८॥

अासय पाको नामष सिशषतरततबदधता । सिाजनरतत तष सयादरदधशषतविजषाषगजनित ॥५९॥

पनरभतशतौ च सिकाय सयादविषाषगजनित । मता अवप न मताः सयः शषत चासय न मनमह ॥६०॥

िोदरीतत चतकसय नणा ञतिकतजतियोयजदद । सभािमातरादरोदधति भशिमताणिसििः ॥६१॥

सतनधानाततरित च न करकचचतकरत मलः । आतमना परिणाभमतिादतनतयतिरसङगतः ॥६२॥

ञतिकतजतिमातर च पदगला न तदाशरयाः । तचचदािारित हनत रपनाशः रसजयत ॥६३॥

आिािण चादशयति न च तदिसतनो नयताम । किोतत घििजञान नाििीत च शयत ॥६४॥

ञाननाििणीयन तदिाििण कम । न ञायत ता च सयादािततनाजममातरतः ॥६५॥

िोदयाशच शतः कसतसय रततबनधक ईशििः । यदयपकषावििदहतसततर रागजदततमततिम ॥६६॥

कमजसामयमपकषया तसयचछा सरितजत । तसयावप रप ितवय समता कमजणा दह का ॥६७॥

िोगपयाजयमाहातमयातकाल िावप फल रतत । वििोधातकमजणी रदध ततटठतः सामयमीदशम ॥६८॥

त च कालाशक दिः सिजञो िीकषय त मलम । रनदध लकषयः स कालशच सखदःखाददिजजनः ॥६९॥

नततकरभमकसशदधवयाभमशराकािकमजभिः ।

Page 162: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

162

www.aghori.it

ति दय सिफल कयमनयोनयिोदधता ॥७०॥

िोध तयोशच जातयायिवप न सयादतः पतत । दहो िोगदयोिि तनिोध इतत चननन ॥७१॥

जातयायटरदकमाशसतनधौ यदद शकिः । मल रनदध िोगदातः कमजणः करक बबितत सः ॥७२॥

शतशो वप हलादतापशनया सचचनित दशाम । न च िषतिसािशभमतत िमना विलोकरकतम ॥७३॥

अावप कालमाहातमयमपकषय पिमशििः । ता किोतत ितवय कालोऽसौ कीदशषसतितत ।७४॥

करक चानाददिय िोगः कमाजनादद सपदगलम । ततशच िोगपयाजयकालः सिजसय तनःसमः ॥७५॥

आददमतति दह कसयावप िगाजदसमाभिददयम । िचचतरी ितमतन कलपमतन त दियम ॥७६॥

इयतो िोगपयाजयातसयातसामय कमजणाभमतत । अनन नयबीजन मनय िचचयकािणम ॥७७॥

जगतः कमज यतलपत ततता नािकलपत । अनाददमलसचछनना अणिो दषकरयातमना ॥७८॥

सि तलयाः क चचतरा चशरताः कमजपिमपिाम । िोगलोभलकया चतसा विचचतरतत कतो नन ॥७९॥

अनादद कमजससकाििचचयाददतत चतपनः । िाचय तदि िचचय कतो तनयततिागयोः ॥८०॥

मदहमा चदय तौ करक नासमञजसयिाचगनौ । ईशििचछानपकषा त िदहतनज कलपत ॥८१॥

अानाददतिमातरण यषतहीनन साधयत । वयिसयमल तदहज मलनासत ि ामना ॥८२॥

तादह कमज तािननो यािनमाया न पदगल । वयावरयत न चाहतसतदिषततसतषनमतो मलः ॥८३॥

इत च कषलपत मायाकाय कमजखण हतताम । अनादद कमज चदगचछषतक मलसयोपकलपनम ॥८४॥

नन मािनमलसतदहज चचतराकािष कमजस । सनततयाितजमानष वयिसा न रकलपत ॥८५॥

आदौ मधय च चचतरतिातकमजणा न या समः । आतमाकािोऽवप कोऽपयष िाविकाल ता िित ॥८६॥

इतमषचछनन एिाय बनधमोकषाददकः करमः । अञानादबनधन मोकषो ञानाददतत पिीकषकषतम ॥८७॥

Page 163: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

163

www.aghori.it

वििोध सिफल चत कमजणी समय िचचत । उदासात यदद ततः कमथततरततबधयताम ॥८८॥

भशिशषततनपातसय कोऽिकाशसत तािता । िावप काल तयोितदौदासीनय यदा ततः ॥८९॥

कालानति तयोसतदिदवििोधसयातनिषतततः । अतशच न फलतानत ताभया कमाजनतिखण च ॥९०॥

रदधातन रापतकालतिादगताभयामपिोगजयताम । एि सदि िाताजया दहपात ति च ॥९१॥

जात विमोकष इतयासता शषतपाताददकलपना । अोदासीनततकमजदिययोगकषणानति ॥९२॥

कमाजनति फल सत ततकषणऽवप ता न करकम । कषणानतिऽ त एि रततबनधवििषजजत ॥९३॥

फलतः रततबनधसय िजजन करककत तयोः । कमजसामय सिरपण न च ततताितमयिाक ॥९४॥

न भशिचछतत ततकाय शषतपात न तभित । ततिोिािशच नामाय स कसमादभितपनः ॥९५॥

कमजसामयन यतकतय रागिततकत करकल । हतति चशििचछाया िाचय पिजिदि त ॥९६॥

एतनानय वप यऽपकषया ईशचछाया रकषलपताः । धिसतासतऽवप दह तनतयानयहतिहतिादददषणात ॥९७॥

ििागजय िोगििसय धमजः कोऽवप वििकरकता । सतसङगः पिमशानपजादयभयासतनतयता ॥९८॥

आपतराषपतसतषननिीकषा दह करकचचचच लकषणम । शासतरसिा िोगसघपणजता ञानमशििम ॥९९॥

इतयपकषय यदीशसय दटयमतचच पिजित । वयभिचािशच सामसतयवयसततिाभया सिरपतः ॥१००॥

अनयोनयानरिशशचानपपषततशच ियसी । तसमानन मनमह कोऽय शषतपातविधः करमः ॥१०१॥

इत भराषनतविषािशमचछाजतनमोकदातयनीम । शरीशििदनोदगीणा िचमयागममहौषधीम ॥१०२॥

दिः सितनतरषशचदरपः रकाशातमा सििाितः । रपरचछादनकरीडायोगादणिनककः ॥१०३॥

स सिय कषलपताकािविकलपातमककमजभिः । बधनातयातमानमिह सिातनयाददतत िखणजतम ॥१०४॥

सिातनयमदहमिाय दिसय यदसौ पनः ।

Page 164: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

164

www.aghori.it

सि रप परिशदध सतसपशतयपयणतामयः ॥१०५॥

न िाचय त क नाम कषसमषशचतपसयसौ ता । नदह नाम पमानकषशचदयषसमनपयजनयजयत ॥१०६॥

दि एि तासौ चत सिरप चासय तादशम । तादरासििािसय सििाि कानयोजयता ॥१०७॥

आहासमतपिमटठी च भशिदटिौ गरततमः । पञचरकािकतयोषतभशितिाषननजकमजण ॥१०८॥

रिततसय तनभमततानामपिषा ि मागजणम । छननसिरपतािास पभस यदयादश फलम ॥१०९॥

ततराणोः सत एिाषसत सिातनय कमजतोदह तत । ईशििसय च या सिातमततिोचधतसा तनभमततताम ॥११०॥

साभयतत कमजमलयोितोऽनाददवयिषसततः । ततिोचधः पणजरपसयापणजति तचच पिणम ॥१११॥

रतत भिननन िािन सपहातो लोभलका मलः । विशदधसिरकाशातमभशिरपतया विना ॥११२॥

न करकचचदयजयत तन हतितर महशििः । इत सषटिषसततधिसतरय मायामपकषत ॥११३॥

कतय मल ता कमज भशिचछितत सषसतम । यतत कषसमशचन भशिः सिन रपण िासत ॥११४॥

ततरासय नाणग तािदपकषय मलकमजणी । अणसिरपताहानौ तदगत हतता कम ॥११५॥

वरजनमायानपकषतिमत एिोपपादयत । तन शदधः सिरकाशः भशि एिातर कािणम ॥११६॥

स च सिाचछनदयमातरण ताितमयरकाशकः । कलजाततिपटकमजियोनटठानसपदः ॥११७॥

अनपकषय भशि िषतः शषतपातो फलाचजनाम । या फलाचजतया िषतः सा कमाजदयमपकषत ॥११८॥

ततोऽतर सयातफल िदो नापिग तिसौ ता । िोगापिगजदवितयाभिसधातिवप सफिम ॥११९॥

रागजिागऽपकषत कमज चचतरतिाननोतति पनः । अनािाभसतरपोऽवप तदािाभसतयि यत ॥१२०॥

षसतिा मनतरादद सगहय तयजतसोऽसय ततिोििः । शरीसािशासतर िगिानिसतिततसमिाषत ॥१२१॥

धमाजधमाजतमकिाजििनकिटियतसियम । असनदह सिमातमानमिीचयाददभशिानतक ॥१२२॥

Page 165: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

165

www.aghori.it

तदिचछषतसमहन स एि त वििटियत । सिय बधनातत दिशः सिय चि विमञचतत ॥१२३॥

सिय िोता सिय ञाता सिय चिोपलकषयत । सिय िषतशच मषतशच सिय दिी सिय रिः ॥१२४॥

सियमकाकषिा चि योटमा कटणितमजनः । िसततमतर सिातनयातसिातमरपरकाशनम ॥१२५॥

शरीमषननशाकल पयत भमथयािावितचतसः । मलमायाविचािण षलशयनत सिलपबदधयः ॥१२६॥

सफदिकोपलगो िणः करक तसय करता वरय । वयोमनीि नील दह मल मलशका ततसतयजत ॥१२७॥

शरीमाषनिदयागरशचाह रमाणसतततदशजन । धमाजधमजवयाषपतविनाशानतिकाल शतः पातो गाहतनकयजः रततपननः ॥१२८॥

त सिचछातः सचगिमाणाः सतिकादयाः सिातनय तततिययनपकष कययः । ताितमयरकाशो यसतीवरमधयममनदताः ॥१२९॥

ता एि शषतपातसय रतयक तरधमाषसताः । तीवरतीवरः शषतपातो दहपातिशातसियम ॥१३०॥

मोकषरदसतदिानयकाल िा ताितमयतः । मधयतीवरातपनः सिजमञान वितनितजत ॥१३१॥

सियमि यतो िषतत बनधमोकषतयातमताम । ततरातति महाञान शासतराचायाजनपकषकष यत. ॥१३२॥

रततिाचषनदरकाशानतधिानतशचाचायजचनदरमाः । तमसतापौ हषनत दश विसफायाजननदतनिजिाम ॥१३३॥

स भशटिः कमजकतजतिाषचछटयोऽनयः कमजिाितः । भशटिः सिजतर च समातजपदकालकलाददष ॥१३४॥

उतः सियिः शासतराजरततिापरितनषटठतः । यनमल शासन तन न रितः कोऽवप जनतकः ॥१३५॥

ततरावप ताितमयोतमाननतय दाढजयकमरत । यषतः शासतर गरिाजदोऽभयास इतयादयपकषत ॥१३६॥

कमपमान दह विञान सियमि पनवरजजत । कसयावप दाढजयमनयसय यतयादयः किलतिः ॥१३७॥

या या पिापकषातानि रातति िित । ता ता गरिसौ शरटठो विञानपािगः ॥१३८॥

अनयतः भशकषकषताननतञानोऽवप रततिाबलात । यदिषतत ततर ततरासय भशिता जयायसी च सा ॥१३९॥

न चासय समतयतिाददकरमो नापयभिषचनम ।

Page 166: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

166

www.aghori.it

न सनतानादद नो विदयावरत राततिितमजनः ॥१४०॥

आददविदिानमहादिसतनषो चधषटठतो यतः । ससकािासतदचधटठानभसदधय तततसय त सितः ॥१४१॥

दिीभिदीकषकषतसतन सिषतः भशिशासन । दढताकमरतािदः सो वप सियम वरतात ॥१४२॥

तपोजपादगजरतः सिससकाि रकलपयत । यतो िाजभसनयाखय उत भसञचतसिय तनम ॥१४३॥

इतयादयपकरम यािदनत ततपरितनषटठतम । अभिवषतो ििदि न बाहयकलशामबभिः ॥१४४॥

शरीसिजिीिशरीबरहमयामलादौ च ततता । तनरवपत महशन करकयदिा भलखयताभमदम ॥१४५॥

इत राततिविञान करक करक कसय न साधयत । यतराततिादिा सि चतयच शषमहामतनः ॥१४६॥

अनय तिाहिकामसय राततिो गरिीदशः । सामगरीजनयता कामय तनारिमनससकतो गरः ॥१४७॥

तनयतमजदहमा नि फल साधय तनितजत । अभिवषतशचीणजविदयावरतसतन फलरदः ॥१४८॥

असदतददतत राहगजििसतततिदभशजनः । शरीसोमाननदकलयाणिििततपिोगमाः ॥१४९॥

तादह तरीभशकाशासतरविितौ तऽभयधबजधाः । साभसवदधक यदविञान तषचचनताितनमचयत ॥१५०॥

तदिाि तद तदाहत ञानमादतम । एि यो िद तततिन तसय तनिाजणगाभमनी ॥१५१॥

दीकषा िितयसषनदगजधा ततलाजयाहततिषजजता । अदटिमणडलो पयि यः कषशचदिषतत तततितः ॥१५२॥

स भसवदधिागजििषननतय स योगी स च दीकषकषतः । अविचधञो विधानञो जायत यजन रतत ॥१५३॥

इतयाददभिसतरीभशकोतिाजयमाजहशििः सफिम । ञान दीकषाददससकािसतततिभमतत िखणजतम ॥१५४॥

ञानोपायसत दीकषाददकरकरया ञानवियोचगनाम । इतयतदधनिासता सिरसताि िविटयतत ॥१५५॥

गरशासतररमाणादिपयपायतिमजसा । रततिा पिमिषा सिजकामदघा यतः ॥१५६॥

उपाययोगकरमतो तनरपायमाकरमम । यदरप ततपि ततति ततर ततर सतनषशचतम ॥१५७॥

Page 167: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

167

www.aghori.it

यसत राततिबाहयातमससकािदियसनदिः । उतोऽननयोपकायजतिातस साकषादििदो गरः ॥१५८॥

सिमषतमातर कसयावप यािदविशिविमोचन । रततिोदतत खदयोतितनतािनदसयजित ॥१५९॥

ततः राततिसविततय शासतरमसमतकत षतिदम । योऽभयसयतस गरनथि िसतिाज दह विडमबकाः ॥१६०॥

पिोपजीविताबदधया सिज इत न िासत । तद तया न विना िषतत शषतपातसय मानदयतः ॥१६१॥

सफिमतचच शासतरष तष तष तनरपयत । करकिणाया तोत च गरतः शासतरतः सितः ॥१६२॥

ञानयोगजयासता कचचचचयाजयोगजयासतापि । शरीमननषनदभशखातनतर विततयतषननरवपतम ॥१६३॥

रशनोततिमखनतत तदिगजन तनरपयत । अतनदशयः भशिसततर कोऽभयपायो तनरपयताम ॥१६४॥

इतत रशन कत दवया शरीमाञछिनयजरपयम । उपायोऽतर वििककः स दह हय विहापयन ॥१६५॥

ददातयसय च सशरोखण रातति ञानमततमम । यदा रततिया यतसतदा मतशच मोचयत ॥१६६॥

पिशषततनपातन धिसतमायामलः पमान । नन रागजदीकषया मोकषोऽधना त राततिातकम ॥१६७॥

इतत दवया कत रशन राितजत वििोिजचः । दीकषया मचयत जनतः राततिन ता वरय ॥१६८॥

गिाजयतता त सा दीकषा बधयबनधनमोकषण । राततिोऽसय सििािसत किलीिािभसवदधदः ॥१६९॥

किलसय रि मषतः पितततिन सा नन । नशषतभशिमत दह तततितरयभमद तिया ॥१७०॥

ना बधयो बनधन शषतः किण कतजता सपशत । भशिः कततत ततरोत सि गिाजगमादणोः ॥१७१॥

पनविजिकाद त तदततिोततिमचयताम । क वििकः करक िासय दिदि विविचयत ॥१७२॥

इतयत पिमशानया जगादाददगरः भशिः । भशिाददतततिबतरतय तदागमिशादगिोः ॥१७३॥

अरोततिगिाजयः भसदध राततिता वरजत । दीकषाभसषचछननपाशतिाभािनािावितसय दह ॥१७४॥

विकास तततिमायातत रातति तददाहतम ।

Page 168: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

168

www.aghori.it

िसमचछननाषगजनितसफौटय रातति गौििागमात ॥१७५॥

बीज कालोपतसभसत या िधत ततता । योगयागजपरतगजरणा रातति सफित ॥१७६॥

वििकोऽतीषनदरयसतिष यदायातत वििचनम । पशपाशपततञान सिय तनिाजसत तदा ॥१७७॥

रातति त समायात ञानमनयतत सषनदरयम । िागकषकषशरततगमय चापयनयापकष ििानन ॥१७८॥

तततयजदबवदधमासाय रदीप त या ददिा । रादिजतवििकसय सयाषचचददषनदरयगोचि ॥१७९॥

दिाचतयाददिधाददिवदधकरीडाविचचबतरता । सिजिािवििकातत सिजिािपिाङमखः ॥१८०॥

करीडास सविितातमा भशििािकिावितः । माहातमयमततसशरोखण राततिसय विधीयत ॥१८१॥

सिचछायादशजितपशयदबदहिनतगजत भशिम । हयोपादयतततिञसतदा धयायषननजा चचततम ॥१८२॥

भसवदधजाल दह कचत पिरतययकािणम । इहि भसदधाः कायानत मचयिषननतत िािनात ॥१८३॥

पििािनदाढजयातत जीिनमतो तनगदयत । एततत रातति िद लकषण समदाहतम ॥१८४॥

शापानगरहकायष ताभयासन शतया । तषदासीनताया त मचयत मोचयतपिान ॥१८५॥

ितषनदरयाददयोगन बदधो णः ससिदरिम । स एि रततिायतः शषतततति तनगदयत ॥१८६॥

ततपातािशतो मतः भशि एि ििाणजिात । ननिाचायाजतसषनदरय तजञानमतमतीषनदरयम ॥१८७॥

वििकज च तदबदधया ततक सयाषननरिषनदरयम । इतत पटिोऽभयधातसिानतचधयोजाजडयकिासनात ॥१८८॥

अकषति रवििकन तषचछततौ िासकः भशिः । ससकािः सिजिािाना पिता परिकीततजता ॥१८९॥

मनोबदधी न भिनन त कषसमषशचतकािणानति । वििक कािण हयत रिशतयपिदहत ॥१९०॥

न मनोबवदधहीनसत ञानसयाचधगमः वरय । पििािातत ततसकषम शषतततति तनगदयत ॥१९१॥

वििकः सिजिािाना शदधिािानमहाशयः । बवदधततति त बतरगणमततमाधममधयमम ॥१९२॥

Page 169: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

169

www.aghori.it

अखणमाददगत चावप बनधक जडभमषनदरयम । नन राततितो मतौ दीकषया करक भशिाधिि ॥१९३॥

ऊचऽञाना दह दीकषाया बालिाभलशयोवषतः । पाशचछदादविमचयनत रबदधयनत भशिाधिि ॥१९४॥

तसमाददीकषा िितयष कािणतिन सनदरि । दीकषया पाशमोकष त शदधिािादवििकजम ॥१९५॥

इतयष पदठतो गरनः सिय य बोदधमकषमाः । तषा भशिोषतसिादादबोधो दाढजय वरजददतत ॥१९६॥

शरीमषननशािन चातमगरशासतरिशाषततरधा । ञान मखय सिोपलषधध विकलपाणजितािणम ॥१९७॥

मनतरातमितदरवयाशददवयतततिाददगोचिा । शका विकलपमला दह शामयतसिरतययाददतत ॥१९८॥

एनमिाजमनतःस गहीतिा माभलनीमत । एिमसयातमनः काल कषसमषशचदयोगजयतािशात ॥१९९॥

शिी सबधयत शषतः शानता मषतफलरदा । ततसबनधातततः कषशचतततकषणादपिजयत ॥२००॥

इतयतिा तीवरतीवराखयविषय िाषत पनः । अञानन सहकति कसयचचदवितनितजत ॥२०१॥

रदरशषतसमाविटिः स तययासः भशिचछया । िषतमषतरभसदधय नीयत सदगर रतत ॥२०२॥

तमािाधय ततसतटिाददीकषामासादय शाङकिीम । ततकषणादिोपिोगादिा दहपाताषचछि वरजत ॥२०३॥

असयााज आतमनः काचचतकलनामशजनाषतमका । सि रप रतत या सि कोऽवप काल इहोददतः ॥२०४॥

योगजयता भशितादातमययोगाहजतिभमहोचयत । पि करक न ता कसमाततदितत न सगतम ॥२०५॥

तािासनमषजितिा न दह कालो षसत कशचन । सिातनयातत तािास कालशषतविजजमिताम ॥२०६॥

नत पयजनय तय सा भशि तनमदहमोददता । नन शिी महाशषतः सबदधिातमभिः षसता । सतय साचछादनातमा त शानता तिषा सिरपदक ॥२०७॥

कषोिो दह िद एिय रशमसतनमयी ततः ॥२०८॥

तया शानतया त सबदधः षसतः शषतसिरपिाक । तयताणिािो िितत भशिसतचछषतदाढजयतः ॥२०९॥

ततरावप ताितमयाददिशाचछीिचचिाददतः ।

Page 170: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

170

www.aghori.it

दहपातो ििदसय यदिा काटठाददतलयता ॥२१०॥

समसतवयिहािष पिाचीतनतचतनः । तीवरतीवरमहाशषतसमाविटिः स भसधयतत ॥२११॥

एि राषगजिषयो गरन इयाननयतर त सफिम । गरनानति मधयतीवरशषतपाताशसचकम ॥२१२॥

अञानरपता पभस बोधः सकोचचत हदद । सकोच वितनितत त सिसििािः रकाशत ॥२१३॥

रदरशषतसमाविटि इतयननासय िणयजत । चचहनिगो य उतोऽतर रदर िषतः सतनशचला ॥२१४॥

मनतरभसवदधः सिजतततििभशति कतयसपदः । कविति सिजशासतराजबोदधतिभमतत ततकरमात ॥२१५॥

सिताितमययोगातसयादषा वयसतसमसतता । ततरावप ितौ मतौ च राधानय चचजयदबधः ॥२१६॥

स इतयनतो गरन एष दवितीयविषयः सफिः । अनयसत मनदतीवराखयशषतपातविचध रतत ॥२१७॥

मनदतीवराचछषतबलादतययासासयोपजायत । भशिचछािशयोगन सदगर रतत सोऽवप च ॥२१८॥

अतरि लकषकषतः शासतर यद त पिमषटठना । यः पनः सिजतततिातन िततयतातन याजतः ॥२१९॥

स गरमजतसमः रोतो मनतरिीयजरकाशकः । दटिाः सिावितासतन सपटिाशच रीतचतसा ॥२२०॥

निाः पापः रमचयनत सपतजनमकतिवप । य पनदीकषकषतासतन राखणनः भशिचोददताः ॥२२१॥

त यटि फल रापय पद गचछनतयनामयम । करक ततति तततििदी क इतयामशजनयोगतः ॥२२२॥

रततिानातसःऋतसङगादगिौ षजगभमषिजित । एि षजगभमषायोगादाचायजः रापयत स च ॥२२३॥

ताितमयाददयोगन सभसदधः ससकतोऽवप च । रागजिदिागी िदितत करमातसामसतयतोशतः ॥२२४॥

इतयाददिदभिननो दह गिोलाजि इहोददतः । तसमाददीकषा स लित सदय एि भशिरदाम ॥२२५॥

ञानरपा या िषतत सिजमि याजतः । जीिनमतः भशिीितसतदिासौ तनगदयत ॥२२६॥

दहसबषनधतापयसय भशिताय यतः सफिा । असया िदो दह कनातसङगमादिलोकनात ॥२२७॥

Page 171: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

171

www.aghori.it

शासतरातसकरमणातसामयचयाजसदशजनाचचिोः । मनतरमदराददमाहातमयातसमसतवयसतिदतः ॥२२८॥

करकरयया िानतिाकािरपराणरिशतः । तदा च दहससोऽवप स मत इतत िणयत ॥२२९॥

उत च शासतरयोः शरीमदरतनमालागमाखययोः । यषसमनकाल त गरणा तनविजकलप रकाभशतम ॥२३०॥

तदि करकल मतोऽसौ यनतर ततटठतत किलम । रािधधकमजसबनधाददहसय सखखदःखखत ॥२३१॥

न विशङकत तचच शरीगमशासतर तनरवपतम । अविदयोपाभसतो दहो हयनयजनमसमभिा ॥२३२॥

कमजणा तन बाधयनत ञातननोऽवप कलिि । जातयायिोगदसयकरघटटकतया षसततः ॥२३३॥

उतकिचनावदधशच यतसतनततसगततः । अभयासयषतसकराषनतिधघटटनिोधतः ॥२३४॥

हतिाज मनतरसामथयाजतपाशचछदरयोगतः । सदयोतनिाजणदा कयाजतसदयःराणवियोषजकाम ॥२३५॥

ततर तिषो षसत तनयम आसनन मिणकषण । ता कयाजननानयािधध कमज यसमानन शदधयतत ॥२३६॥

उत च पिजमितनमतरसामथयजयोगतः । राणविजयोषजतोऽपयष िङत शषफल यतः ॥२३७॥

तजजनमशष विविधमततिाहय ततः सफिम । कमाजनतितनिोधन शीिमिापिजयत ॥२३८॥

तसमातराणहिी दीकषा नाञातिा मिणकषणम । विदधयातपिमशाञालङघनकफला दह सा ॥२३९॥

एकषसतरकोऽय तनणीतः शषतपातऽपयापिः । तीवरमधय त दीकषाया कताया न ता दढाम ॥२४०॥

सिातमनो िषतत भशिता दहानत त भशिो िित । उत च तनभशसचाियोगसचािशासतरयोः ॥२४१॥

विकलपातत तनौ षसतिा दहानत भशिता वरजत । मधयमधय शषतपात भशिलािोतसकोऽवप सन ॥२४२॥

बिकषयजतर यतसतभ तिा दहकषय भशिः । मनदमधय त ततरि ततति िावप तनयोषजतः ॥२४३॥

दहानत तततिग िोग ितिा पशचाषचछि वरजत । ततरावप ताितमयसय सििाषचचिशीिता ॥२४४॥

बहिलपिोगयोगशच दहिमालपताकरमः ।

Page 172: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

172

www.aghori.it

तीवरमनद मधयमनद मनदमनद बिकषता ॥२४५॥

करमानमखयाततमातरण विचधनतयनततः भशिम । अनय तययासरितयाददगरन रागजगरनसगतम ॥२४६॥

किजषनत मधयतीवराखयशषतसपातगोचिम । यदा रततियाविटिोऽपयष सिादयोजनाम ॥२४७॥

इचछषनययासिजितत तदा नीयत सदगरम । न सिजः रततिाविटिः शतया नीयत सदगरम ॥२४८॥

इतत बरत तययासति ितवय नानया रिम । रदरशषतसमाविटिो नीयत सदगर रतत ॥२४९॥

तन रापतवििकोतञानसपणजमानसः । दाढजयसिादरढयादतयजयासिजितत सफिम ॥२५०॥

उत नषनदभशखातनतर राचयषटक महभशना । अभिलाषः भशि दि पशना िित तदा ॥२५१॥

यदा शिाभिमानन यता ि पिमाणिः । तदि त विमतासत दीकषकषता गरणा यतः ॥२५२॥

राषपतमातराचच त भसदधसाधया इतत दह गमयत । तमािाधयतत त गरनो मनदतीवरकगोचिः ॥२५३॥

निधा शषतपातोऽय शिनान िखणजतः । इद सािभमह ञय परिपणजचचदातमनः ॥२५४॥

रकाशः पिमः शषतपातोऽिचछदिषजजतः । ताविधो वप िोगाशािचछदनोपलकषकषतः ॥२५५॥

अपिः शषतपातोऽसौ पयजनत भशितारदः । उियतरावप कमाजदमाजयानतिजततजनो यतः ॥२५६॥

नाषसत वयापाि इतयि तनिपकषः स सिजतः । तन मायानतिाल य रदरा य च तदधिजतः ॥२५७॥

सिाचधकािकषय तसतिथििीियत हठात । य मायया हयनाकरानतासत कमाजदयनपकषकषणः ॥२५८॥

शषतपातिशादि ता ता भसवदधमपाचशरताः । नन पजाजपधयानशकिासिनाददभिः ॥२५९॥

त मनतराददतिमापननाः क कमाजनपकषकषणः । मि ताविधोततीणजभशिधयानजपाददष ॥२६०॥

रिषततिि रममषा कसमादविविचयताम । कमजततसामयििागजयमलपाकादद दवषतम ॥२६१॥

ईशििचछा तनभमतत चचछषतपातकहतता । जपाददका करकरयाशषतिित नत कमज तत ॥२६२॥

Page 173: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

173

www.aghori.it

कमज तललोकरढ दह यभोगमिि ददत । ततिोधतत िोतरप सञाया त न नो ििः ॥२६३॥

तषा िोगोतकता कसमाददतत चददततमततिम । चचतराकािरकाशोऽय सितनतरः पिमशििः ॥२६४॥

सिातनयातत ततिोिािबनधो िोगऽसय िोतताम । पटणनसि रपमि सयानमलकमाजददिषजजतम ॥२६५॥

उत सय करकरयाशषतः भशिसय पशिततजनी । बनधतयतरीतत ततकमज कथयत रपलोपकत ॥२६६॥

ञाता सा च करकरयाशषतः सदयः भसदधयपपाददका । अविषचछननसिातमसवितरा भसवदधरिहोचयत ॥२६७॥

सा िोगमोकषसिातनयमहालकषमीरिहाकषया । विटणिाददरपता दि या काचचतसा तनजातमना ॥२६८॥

िदयोगिशानमायापदमधयवयिषसता । तन तदरपतायोगाचछषतपातः षसतो वप सन ॥२६९॥

तािनत िोगमाधतत पयजनत भशिता नत । या सिातनयतो िाजापयनगहणातत कचन ॥२७०॥

ईशशषतसमािशातता विटणिादयो पयलम । मायागिाजचधकािीयशषतपातिशातततः ॥२७१॥

कोऽवप रधानपरषवििकी रकतगजतः । उतकटिाततत एिाश कोऽवप बदधा वििकरकताम ॥२७२॥

कषणातपसः कलायाशच पमायानतििदकः । कलाशरयसयापयतयनत कमजणो वितनितजनात ॥२७३॥

ञानाकलः रातनसत कमी तसयाशरयषसतः । स पि रकतबजधन सषटि नायातत जातचचत ॥२७४॥

मायाधि त सजयताननतशन रचोदनात । विञानाकलता रापतः किलादचधकाितः ॥२७५॥

मलानमनतरतदीशाददिािमतत सदा भशिात । पतयः पिसमादयसतिष शषतपातः स ि मलात ॥२७६॥

अञानाखयादवियोततत भशििािरकाशकः । नानयन भशििािो दह कनचचतसरकाशत ॥२७७॥

सिचछनदशासतर तनोत िाददना त शततरयम । बतरषटटयभयचधक भरानत िटणिादय तनशानति ॥२७८॥

भशिञान किल च भशितापषततदायकम । भशितापषततपयजनतः शषतपातशच चचयजत ॥२७९॥

अनया करक दह ततसयादयचछवया शतयानचधषटठतम ।

Page 174: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

174

www.aghori.it

तनह िटणिादीना नाचधकािः कचन ॥२८०॥

त दह िदकिषतततिादिद दििषजजताः । सिातनयातत महशसय तऽवप चषचछितोनमखाः ॥२८१॥

दविगणा सषसकरयासतयषा भलङगोदधतया दीकषया । दटिाचधिासविगम पटपः कमिो चधिासयत ॥२८२॥

दविगणोऽसय स ससकािो नत शदध घि विचधः । इत शरीशषतपातोऽय तनिपकष इहोददतः ॥२८३॥

अनयि ददशा नय मतङगकरकिणाददकम । गरनगौिििीतया त तषललखखतिा न योषजतम ॥२८४॥

पिाणऽवप च तसयि रसादाभषतरिटयत । यया याषनत पिा भसवदध तभािगतमानसाः ॥२८५॥

एिकािण कमाजददसापकषति तनवषधयत । रसादो तनमजलीिािसतन सपणजरपता ॥२८६॥

आतमना तन दह भशिः सिय पणजः रकाशत । भशिीिािमहाभसवदधसपशजिनधय त कतरचचत ॥२८७॥

िटणिादौ दह या िषतनाजसौ किलतः भशिात । भशिो िितत ततरष कािण न त किलः ॥२८८॥

तनमजलशचावप त रापतािषचछतकमाजदयपकषकः । यया याषनत पिा भसवदधभमतयसयद त जीवितम ॥२८९॥

शरीमानतपलदिशचापयसमाक पिमो गरः । शषतपातसमय विचािण रापतमीश न किोवष कदहजचचत ॥२९०॥

अदय मा रतत करकमागत यतः सिरकाशनविधौ विलमबस । कदहजचचतरापतशधदाभयामनपकषकषतिमचचिान ॥२९१॥

दलजितिमिाचगति शषतपातविधौ वििोः । अपिाधन तसयि शषतपातसय चचतरताम ॥२९२॥

वयिधानचचिकषकषरिदादयरपिखणजतः । शरीमतापयतनरदधन शषतमनमीभलनी वििोः ॥२९३॥

वयाचकषाणन मातङग िखणजता तनिपकषता । साििानतऽवप दिसय सिरपोनमीलनाषतमका ॥२९४॥

शषतः पतनती सापकषा न िापीतत सविसतिात । एि विचचतरऽपयतषसमञछषतपात षसत सतत ॥२९५॥

ताितमयाददभििदः समययाददविचचतरता । कषशचदरदराशतामातरापादनातततरसादतः ॥२९६॥

भशिति करमशो गचछत समयी यो तनरपयत । कषशचचछदधाधिबनधः सन पतरकः शीिमकरमात ॥२९७॥

Page 175: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

175

www.aghori.it

िोगवयिचधना कोऽवप साधकषशचिशीितः । कषशचतसपणजकतजवयः कतयपञचकिाचगतन ॥२९८॥

रप षसतो गरः सोऽवप िोगमोकषाददिदिाक । समययाददचतटकसय समासवयासयोगतः ॥२९९॥

करमाकरमाददभििदः शषतपातसय चचतरता । करभमकः शषतपातशच भसदधानत िामक ततः ॥३००॥

दकष मत कल कौल षडध हदय ततः । उललङघनिशादिावप िदितयकरममि िा ॥३०१॥

उत शरीिििकल पञचदीकषासससकतः । गररललङतघताधःससरोता ि बतरकशासतरगः ॥३०२॥

ञानाचािाददिदन हयततिाधिता वििः । शासतरटिदीदशचरीमतसिाजचािहदाददष ॥३०३॥

िाममागाजभिवषतसत दभशकः पितततिवित । तावप ििि तनतर पनः ससकािमहजतत ॥३०४॥

शििमलभसदधानता आहजताः कारकाशच य । सि त पशिो ञया ििि मातमणडल ॥३०५॥

कलकालीविधौ चोत िटणिाना विशषतः । िसमतनटठारपननानाभमतयादौ नि योगजयता ॥३०६॥

सिचछनदशासतर सकषपाद त च शरीमहभशना । अनयशासतरितो यसत नासौ भसवदधफलरदः ॥३०७॥

समययाददकरमाललधधाभिषको दह गरमजतः । स च शषतिशाददत िटणिाददष कोऽनियः ॥३०८॥

छदमापशरिणादयसत तजञान गहणतो िित । रायषशचततमतसतादगचधकायजतर करक िित ॥३०९॥

फलाकाङकषायतः भशटयसतदकायततभसवदधकः । रि पचयत निक रायषशचततयपसिनात ॥३१०॥

ततिोिािरकािोऽय यततादभश तनयोषजतः । गिौ भशिन तभषतः शषतपातो सय नोचयत ॥३११॥

यदात िचचयिशाजजानीयाततसय तादशम । विपिीतरिततति ञान तसमादपाहित ॥३१२॥

त च तयजतपापिषतत िितत ञानततपिः । या चौिादगहीतिा त तनगहणातत िपततः ॥३१३॥

िटणिादसता शि ञानमाहतय सनमततः । स दह िदकिषततति भशिञान शरतऽपयलम ॥३१४॥

नोजितीतत दढ िामाचधषटठतसततपशततमः ।

Page 176: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

176

www.aghori.it

भशिनि ततिोिावय सावपतो तनयतबजलात ॥३१५॥

कङकाि पततपद रयात पितषनतरतः । सिचछनदशासतर रोत च िटणिाददष य िताः ॥३१६॥

भरमयतयि तानमाया हयमोकष मोकषभलपसया । िटणिाददः शिशासतर मलयषननजशासन ॥३१७॥

रि सशयमापनन उियभरटिता वरजत । सिदटिौ पिदटिौ च समयोललङघनादसौ ॥३१८॥

रतयिाय यतोऽभयतत चिततननदश करमम । उत शरीमदगहिि च पिमशन तादशम ॥३१९॥

नानयशासतराभियतष भशिञान रकाशत । तनन सदधाषनतको िाम नासौ दकष स नो मत ॥३२०॥

कलकौल बतरक नासौ पिजः पिजः पितर त । अिषचछननोऽनिचछद नो िततयाननतयसषसतः ॥३२१॥

सिसहसततोऽधःस ऊधिजसो चधकतो गरः । सिातमीयाधिससपशाजतराणयननधिाः करकरयाः ॥३२२॥

सफलीकरत यततदधिजसो गररततमः । अधःसदसोऽपयतादगजगरसिी िितस यः ॥३२३॥

तादशषततनपातदधो यो दरागधिजभमम नयत । तततदचगरिनदीरायािषचछनन कषतरपीठक ॥३२४॥

उततिोततिविञान नाचधकायजधिोऽधिः । उततिोततिमाचाय विदननपयधिोऽधिः ॥३२५॥

किजननचधकरकरया शासतरलङघी तनगरहिाजनम । शषतपातबलादि ञानयोगजयविचचतरता ॥३२६॥

शरौत चचनतामय दवयातम िािनामयमि च । ञान तदतति जयायो यतो मोकषककािणम ॥३२७॥

तततिभय उदधतत िावप योजन सकल कल । क कयाजदविना ञान िािनामयमततमम ॥३२८॥

योगी त रापततततततिभसवदधिपयततम पद । सदाभशिादय सिभयसतञातनतिादि योजकः ॥३२९॥

अधिष च तततिष या भसवदधयोगजासय सा । विमोचनाया नोपायः षसतावप धनदािित ॥३३०॥

यसततपननसमसताधिभसवदधः सदह सदाभशिः । साकषादष क मतयाजनमोचयदगरता वरजन ॥३३१॥

तनोत माभलनीतनतर विचायज ञानयोचगत । यतशच मोकषदः रोतः सिभयसतञानिानबधः ॥३३२॥

Page 177: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

177

www.aghori.it

तसमातसिभयसतविञानतिक गरलकषणम । वििागसतिष म रोतः शिनान दशयजत ॥३३३॥

मोकषञानपिः कयाजदगर सिभयसतिदनम । अनय तयजतरापतमवप ताचोत भशिन तत ॥३३४॥

आमोदाी या िङगः पटपातपटपानति वरजत । विञानाी ता भशटयो गिोगजिजनति वरजत ॥३३५॥

शषतहीन गर रापय मोकषञान क शरयत । नटिमल दरम दवि कतः पटपफलाददकम ॥३३६॥

उततिोततिमतकषजलकषमी पशयननवप षसतः । अधम यः पद तसमातकोऽनयः सयाददिदगजधकः ॥३३७॥

यसत िोग च मोकष च िाञछदविञानमि च । सिभयसतञातनन योगभसदध स गरमाशरयत ॥३३८॥

तदिाि त विञानमोकषयोञाजतनन शरयत । ितयश योचगन यसततफल दात िितकषमः ॥३३९॥

फलदानाकषम योचगनयपायकोपदभशतन । िि ञानी योऽभयपाय ददशदवपच मोचयत ॥३४०॥

ञानी न पणज एिको यदद हयशाभशकाकरमात । ञानानयादाय विञान किीताखणडमणडलम ॥३४१॥

तनासखयानगरनकयाजतपिणाय सिसविदः । धनयसत पणजविञान ञानाी लित गरम ॥३४२॥

नानागिाजगमसरोतःरततिामातरभमचशरतम । कतिा ञानाणजि सिाभिविजरङचगः पलाियनन करकम ॥३४३॥

आ तपनानमोिकानत यसय म षसत गरकरमः । तसय म सिजभशटयसय नोपदशदरिदरता ॥३४४॥

शरीमता कललिनत गरणा त नयरपयत । अहमपयत एिाधःशासतरदषटिकतहलात ॥३४५॥

ताकरकज कशरौतबौदधाहजदिटणिादीननसविवष । लोकाधयातमाततमागाजददकमजयोगविधानतः ॥३४६॥

सबोधोतकषजबाहलयातकरमोतकटिाषनििाियत । शरीपिजशासतर रटिािो मनयो नािदादयः ॥३४७॥

रागजिटणिाः सौगताशच भसदधानताददविदसततः । करमाषततरकाजविञानचनदरोतसकरकतदटियः ॥३४८॥

तसमानन गरियसति विशङकत कदाचन । गिजनतिित मढ आगमानतिसिक ॥३४९॥

रतयिायो य आमनातः स इतभमतत गहयताम ।

Page 178: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

178

www.aghori.it

यो यतर शासतर चधकतः स ततर गररचयत ॥३५०॥

ततरानचधकतो यसत तदगिजनतिमचयत । या तनमणडलासीनो मणडलानतििपततम ॥३५१॥

सिमणडलषजगीषः सनसिमानो विनशयतत । तोततिोततिञानभसवदधरपसः समाशरयन ॥३५२॥

अधिाधिमाचाय विनाशमचधगचछतत । एिमिोधिजिततजटणोिागमाषतसवदधिाञछकः ॥३५३॥

मायीयशासतरतनितो विनाश रततपदयत । उत च शरीमदाननद कमज सचशरतय िाितः ॥३५४॥

जगपसत तततषसमशच विफलऽनयतसमाशरयत । ददनादददन हरससतिि पचयत िौििाददष ॥३५५॥

यसतधिोधिजपरपसिधि गरमागमम । षजहासचछषतपातन स धनयः रोनमखीकतः ॥३५६॥

अत एिह शासतरष शिटिि तनरपयत । शासतरानतिााजनाशिसतानरतत ससकािको विचधः ॥३५७॥

अतशचापयततम शि योऽनयतर पतततः सदह । इहानगराहय ऊधिोधि नतसत पतततः िचचत ॥३५८॥

अत एि दह सिजञबरजहमविटणिाददभितनजज । न शासन समामनात भलङगोदधािादद करकचन ॥३५९॥

इत विटणिादयः शिपिमाथकिददनः । काषशचतरतत ताददकषसत मोहादविमतत चशरताः ॥३६०॥

ताविधामि मतत सतयससपशजनाकषमाम । दटटिषा बरहमविटणिादयबजदधिवप तोददतम ॥३६१॥

इतयष यतयागमतः शषतपातो वििचचतः ॥

Page 179: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

179

www.aghori.it

अथ शरीतनतरालोक चतदथशमाहनिकम

ततिोिािसिरप त कथयमान विविचयताम । सििािात पिमशानो तनयतयतनयततकरमम ॥१॥

सपशनरकाशत यन ततः सिचछनद उचयत । तनयतत कमजफलयोिाचशरतयष महशििः ॥२॥

सषटिसषसततसहािाषनिधततऽिानतिषसतीन । महासग पनः सषटिसहािाननतयशाभलतन ॥३॥

एकः स दिो विशिातमा तनयतततयागतः रिः । अिानति या च सषटिः षसततशचातरापययषनतरतम ॥४॥

नोजितयष िपसतयततनयततशच षसतोऽतर तत । तनयतयि यदा चष सिरपाचछादनकरमात ॥५॥

िङत दःखविमोहादद तदा कमजफलकरमः । तयतिा त तनयम काम दःखमोहपिीतताम ॥६॥

बबिासतयषिासतऽय ततिोधानऽनपकषकः । या रकाशसिातनयात रततबदधोऽपयबदधित ॥७॥

आसत तदिदनततीणोऽपयततीणज इि चटित । या च बदधसता मढचटिा किजननवप दविषन ॥८॥

हदयासत मढ एि दह रबदधाना विचषटितम । शरीविदयाचधपततशचाह मानसतोतर तदीदशम ॥९॥

य यौटमाक शासनमाग कतदीकषाः सगचछनतो मोहिशादविरततपषततम । नन तषा नाषसत ििभानतनयोगः सङकोचः करक सयजकिसतामिसानाम ॥१०॥

ञातञया धातपदसा अवप सनतो य तिनमागाजतकापगासतऽवप न समयक । रायसतषा लङचगकबदधयाददसमतो भमथयाबोधः सपजिसादीपजकलपः ॥११॥

यसमादविदध सतकमखयन न तामर तदयभयः सिा रकतत नो समपयात । नो तः पीत ितलससिमत तदयषा तटकषददःखविबाधाः पनिषसमन ॥१२॥

ततः रबदधचटिासौ मनतरचयाजचजनाददका । दिषदधानतदजहतयन दाहः शङकि सा यतः ॥१३॥

न चासय कमजमदहमा तादगजयनतमासत सः । करक दह ततकमज कसमादिा पिणातर समो विचधः ॥१४॥

तसमातसा पिमशचछा ययाय मोदहतसता । अननतकालसिदयदःखपातरतिमीहत ॥१५॥

ततरावप चचछािचचयाददहामतरोियातमकः । दःखसयावप वििदो षसत चचिशघरयकतसता ॥१६॥

कालकामानधकादीना पौलसतयपििाभसनाम ।

Page 180: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

180

www.aghori.it

तानयषा ततिोिािसतािददःखो हयमतर च ॥१७॥

अनयो वप च ततिोिािः समयोललङघनातमकः । यद त पिमशन शरीमदाननदगहिि ॥१८॥

समयोललङघनाददवि करवयादति शत समाः । ततरावप मनदतीवराददिदादबहविधः करमः ॥१९॥

सिातनयाचच महशसय ततिोितो पयसौ सियम । पिदिािण िाभयतत ियोऽनगरहमपयलम ॥२०॥

ियोऽनगरहतः रायषशचततादयाचिण सतत । अनसािण दीकषादौ कत सयाषचछितामयः ॥२१॥

ततिोितः पितासिवप बनधसहदगरन । आलमधय शषतपातन दीकषादयिनगहयत ॥२२॥

ततरावप कालशीितिचचितिाददवििदताम । ततत शषतपातोऽसौ यनायातत भशिातमताम ॥२३॥

इत सषटिषसततधिसततिोिािमनगरहः । इतत पञचस कतजति भशिति सविदातमनः ॥२४॥

पञचकतयसितनतरतिसपणजसिातममातननः । योचगनोऽचाजजपधयानयोगाः ससयः सदोददताः ॥२५॥

ऐनदरजाभलकिततानत न िजयत कदाचन । सादाभशिोऽवप यो िोगो बनधः सोऽपयचचतातमनाम ॥२६॥

ञाततिमि भशिता सिातनय तददहोचयत । कलालितत कतजति न मखय तदचधषटठतः ॥२७॥

इतत ञातिा गरहीतवया नि जातिवप खणडना । भशिोऽह चनमददचछानिततज करक न जगषततितत ॥२८॥

ममचछामनितजनताभमतयतराहविदद सफित । भशिो िा पिमशानो दहाददि तनभमजतः ॥२९॥

भशिसय तािदसतयतददहसतिष ता तिया । कतः कानया दहतासय तषतक सयादिाचयतापदम ॥३०॥

उत च भसदधसनतानशरीमदभमजमहाकल । पिनभरमणराणविकषपाददकतशरमाः ॥३१॥

कहकाददष य भरानतासत भरानताः पिम पद । सिजतर बहमानन यापयतकराषनतविजमतय ॥३२॥

रोता सा सािशासतरष िोगोपायतयोददता । यदद सिजगता दिो िदोतकरमय ि यासयतत ॥३३॥

अासिजगतसतदहज घितलयसतदा िित । उतकराषनतविचधयोगोऽयमकदशन कथयत ॥३४॥

Page 181: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

181

www.aghori.it

तनिश भशिततति त कमतकराषनतसगततः । या धिादौ िायिनत िगजिमधिगजनयपिासकः ॥३५॥

आतमनो योजन वयोषमन तदिदतकराषनतितजना । तसमाननोतकरमयजजीि पितततिसमीहया ॥३६॥

शरीपिजशासतर तत यदतकरानतलजकषण न तत । मतयपायतया करकत िोगहानय तषणात ॥३७॥

जपधयानाददसभसदधः सिातनयाचछषतपाततः । िोग रतत विितशचददत दह तयजददतत ॥३८॥

सिचछनदमतयोिवप यद िीटमादः शरयत करकल । िोगििसयसरापतौ जीवितानतोपसपजणम ॥३९॥

योगमनतरामतदरवयििादयः भसवदधिातनः । हात नहयनया शया विनोतकरमयोगतः ॥४०॥

उत च माभलनीतनतर पिमशन तादशम । सिजमपयिा िोग मनयमानो विरपकम ॥४१॥

इतयादद िदता सिथिलकषयानतःसतततिकम । एि सटटयाददकतजवयसिसिातनयोपदशनम ॥४२॥

यतसि मखयदीकषा सयाषचछटयसय भशिदातयनी । उत शरीतनभशचाि च िििीयण तजसा ॥४३॥

वयापत विशि रपशयषनत विकलपोषजितचतसः । विकलपयतचचततसत वपणडपाताषचछि वरजत ॥४४॥

बाहयदीकषाददयोगन चयाजसमयकलपनः । अविकलपसतादयि जीिनमतो न सशयः ॥४५॥

ससािजीणजतरमलकलापकलपसकलपसानतितया पिमाजिहनः । सयविजसफभलङगकखणका अवप चततदनत ददीपयत विमलबोधहताशिाभशः ॥४६॥

इत दीकषोपकरमोऽय दभशजतः शासतरसमतः ॥

Page 182: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

182

www.aghori.it

अथ शरीतनतरालोक पञचदशमाहनिकम

अतदपयोगाय यागसतािषननरपयत । ततर दीकषि िोग च मतौ चायातयपायताम ॥१॥

सिय ससकाियोगादिा तदङग ततरदशयजत । यो यतराभिलषभोगान स ततरि तनयोषजतः ॥२॥

भसवदधिाङमनतरशतयतत शरीमतसिायिि वििः । योगजयतािशतो यतर िासना यसय ततर सः ॥३॥

योजयो न चयित तसमाददतत शरीमाभलनीमत । िदनिोगादयपायति दीकषायाः राह नो गरः ॥४॥

न चाचधकारिता दीकषा विना योग षसत शाङकि । न च योगाचधकारितिमकमिानया िित ॥५॥

अवप मनतराचधकारिति मषतशच भशिदीकषया । इतयषसमनमाभलनीिाय साकषानमोकषाभयपायता ॥६॥

दीकषायाः कचता राचयगरनन पनरचयत । पािमपयण ससकतया मोकषिोगाभयपायता ॥७॥

यषामधयिसायो षसत न विदया रतयशषततः । सखोपायभमद तषा विधानमददत गिोः ॥८॥

इतत शरीमनमतङगाखय हयता मोकषाभयपायता । समयगजञानसििािा दह विदया साकषादविमोचचका ॥९॥

उत ततरि तततिाना कायजकािणिाितः । हयादयतिकन विदयापाद इतत सफिम ॥१०॥

ततराशतासत य तषा दीकषाचयाजसमाधयः । त विदयापिजका यसमाततसमाजञानयततमोततमः ॥११॥

ञान च शासतराततचचावप शरावयो नादीकषकषतो यतः । अतोऽसय सषसकरयामातरोपयोगो दीकषया कतः ॥१२॥

यतर ततरासत गरणा योषजतोऽसौ फल पनः । सिविञानोचचत यातत ञानीतयत पिा करकल ॥१३॥

यसय तिीशरसादन ददवया काचन योगजयता । गिोः भशशोशच तौ नि रतत दीकषोपयोचगता ॥१४॥

ञानमि तदा दीकषा शरीतरभशकतनरपणात । सिजशासतराजितततिमकसमाचचासय जायत ॥१५॥

इतत शरीमाभलनीनीतया यः साभसवदधकसविदः । स उततमाचधकािी सयाजञानिाषनह गरमजतः ॥१६॥

आतमन िा पिभयो िा दहताी चतयदददम ।

Page 183: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

183

www.aghori.it

इतयतया माभलनीशासतर ततसि रकिीकतम ॥१७॥

ञानयोगजयासता कचचचचयाजयोगजयासतापि । दीकषायोगजया योगयोगजया इतत शरीकिण विधौ ॥१८॥

ततरोतलकषणः कमजयोगञानविशािदः । उततिोततितािमयतकटिो गररदीरितः ॥१९॥

स च रागतशतयनयतमपातपविबतरतम । पिीकषय पटटिा िा भशटय दीकषाकमज समाचित ॥२०॥

उत सिचछनदशासतर च भशटय पचछदगरः सियम । फल राजयस यादतादसाधनमािि ॥२१॥

िासनािदतः साधयराषपतमजनतररचोददता । मनतरमदराधिदरवयाणा होम साधािणा षसततः ॥२२॥

िासनािदतो भिनन भशटयाणा च गिोः फलम । साधको दविविधः शिधमाज लोकोषजितषसततः ॥२३॥

लोकधमी फलाकाकषी शिसशचाशिोषजितः । दविधा ममकषतनजबीजः समयाददवििषजजतः ॥२४॥

बालबाभलशिदधसतरीिोगिगजवयाचधताददकः । अनयः सबीजो यसयत दीकषोता भशिशासन ॥२५॥

विदिददिनदिसहाना त सबीजा समयाषतमका । दीकषानगरादहका पालया विशषसमयासत तः ॥२६॥

अिाि िाियतसमयकमजणा राचयिाविनाम । ममकषोतनजिपकषसय रािधरक न शाधयत ॥२७॥

साधकसय त ितयजभमतमि विशोधयत । भशिधभमजणयसौ दीकषा लोकधमाजपहारिणी ॥२८॥

अधमजरवपणामि न शिाना त शोधनम । लोकधभमजणयसौ दीकषा मनतरािाधनिषजजता ॥२९॥

रािधधदहिद त िङतऽसािखणमाददकम । ितिोधि यातत यतरष यतोऽ सकलऽकल ॥३०॥

समयाचािपाश त तनबीजाया विशोधयत । दीकषामातरण मषतः सयाभतया दि गिौ सदा ॥३१॥

सदयोतनिाजणदा सय तनबीजा यतत िणयत । अतीतानागतािधधपाशतरयवियोषजका ॥३२॥

दीकषािसान शदधसय दहतयाग पि पदम । दहतयाग सबीजाया कमाजिािादविपदयत ॥३३॥

समयाचािपाश त दीकषकषतः पालयतसदा । एि पटटिा परिञाय विचायज च गरः सियम ॥३४॥

Page 184: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

184

www.aghori.it

उचचता सविचधतससता िासना तादशी शरयत । आयातशषतपातसय दीकषा रतत न दभशकः ॥३५॥

अिञा विदधीततत शिनाञा तनरवपता । सिधनन दरिदरसय कयाजददीकषा गरः सियम ॥३६॥

अवप दिाजमबभियजदिा दीकषाय भिकषत भशशः । भिकषोपातत तनज िा धन रागजगिि भशशः ॥३७॥

ददयादयन विशदध तदयागयोगजयतिमशनत । ततरादौ भशितापषततसिातनयािश एि यः ॥३८॥

स एि दह गरः कायजसततोऽसौ दीकषण कषमः । भशितािभशता चासय बहपाया रदभशजता ॥३९॥

करभमका बाहयरपा त सनाननयासाचजनाददभिः । बहिीष तास तासिष करकरयास भशिता हदद ॥४०॥

सदधददढमभयतत भशििाि रसननधीः । भशिीितो यदयददचछतततततकत समीहत ॥४१॥

भशिाभिमातनतोपायो बाहयो हतनज मोकषदः । भशिोऽय भशि एिासमीतयिमाचायजभशटययोः ॥४२॥

हततदिततया दाढजयाभिमानो मोचको हयणोः । नाधयातमन विना बाहय नाधयातम बाहयिषजजतम ॥४३॥

भसदधयजञानकरकरयाभया तददवितीय सरकाशत । शरीबरहमयामल दि इतत तन नयरपयत ॥४४॥

शरीमदाननदशासतर च नाशवदधः सयादविपषशचतः । करकनत सनान सिसतरति तषटिसजनन िित ॥४५॥

ततर रभसदधदहाददमाततनमजलताकरमात । अयतनतोऽनतिनतः सयाननमजलय सनायता ततः ॥४६॥

सनान च दिदिसय यनमतयजटिकमचयत । ततरि मनतरदीपतऽनतमजलदाह तनमजजनम ॥४७॥

ततरटिमनतरहदयो गोिजोऽनतः पदतरयम । गतिागतय िजतसनान पाचजि धततदायकम ॥४८॥

असतरमषनतरतमदधतमलः पञचाङगमषनतरतः । जलमजधाजददपादानत करमादाकषालयतततः ॥४९॥

तनमजजतसाङगमलाखय जपनना तनमयतितः । उतायाशषसजजयोततदितागिजममबि ॥५०॥

सय जलन माभलनया तपजयदविशितपजकम । दिाषनपतनमनीनयकषान िकषासयनयचच िौततकम ॥५१॥

सि सतपजयतराणो िीयाजतमा स च िासकिः ।

Page 185: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

185

www.aghori.it

ततो जपतपिामका रागतोचचाियोगतः ॥५२॥

आ तनमयतिसविततजजलसनानभमद मतम । अगजनयत िसम शसतरण जपतिा मलतनिहजणम ॥५३॥

कितरहदगहयपद पञचाङगिजसम मषनतरतम । िसममषटि साङगमलजपता मषधनज कषकषपतततः ॥५४॥

हसतपादौ जलनि रकषालयाचमनाददकम । तपजण जप इतयि िसमसनान दह तजसम ॥५५॥

गोिजोितयनददरत िायौ हलाददतन मनतरिाक । गतयागततरयोग िा िायवय सनानमाचित ॥५६॥

अमल गगन वयावपनयकागरीितदषटिकः । समिनमनतर यदासीत कानया तनमजलता ततः ॥५७॥

यदद िा तनमजलादवयोमनः पतता िारिणा तनम । सपशजयनमनतरजपयङ नािस सनानमीदशम ॥५८॥

एि सोमाकज तजःस भशििािन िािनात । तनमजजनधौतमाभलनयः ि िा योगजयो न जायत ॥५९॥

आतमि पिमशानो तनिाचािमहाहरदः । विशि तनमजजय ततरि ततटठचछदधशच शोधकः ॥६०॥

इतत सनानाटिक शदधािततिोततिमततमम । सिजतर पशचातत मनतरमकीितमपाहित ॥६१॥

घतयापयायमलपलोषिीयजवयाषपतमषजषसतीः । अिद च करमादतत सनानाटिकपिो मतनः ॥६२॥

एता हयनगरहातमानो मतजयोऽटिौ भशिाषतमकाः । सिरपभशिरपाभया धयानातततततफलरदाः ॥६३॥

अनन विचधनाचाजया कनदाधािाददयोजनाम । किजनवयाससमासाभया धिादसततफल िजत ॥६४॥

तादह योगसचाि मनतराः सयिजवि पाचजिाः । आपय आपया यािदमी भशि भशिमया इतत ॥६५॥

शरीतनमजयाजदशासतर वप तददत सतनरवपतम । धिादशच विशषो षसत िीिसाधकसमतः ॥६६॥

िणिणिीिजल िीििसम महामरत । शमशानािणयगगन चनदराकौ तदपादहतौ ॥६७॥

आतमा तनधजततनःशषविकलपातङकसषसतः । सनानाचाजदावितयपासय िीिाणा विगरहाटिकम ॥६८॥

शरीमषनतरभशिभस रोत मदयशीधसिाददना । ससिादना रसननन तनना ससगषनधना ॥६९॥

Page 186: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

186

www.aghori.it

कनदलाददगतनानतबजदहः ससकािपञचकम । कतिा तनिीकषण रोकषय ताडनापयायगणठनम ॥७०॥

मनतरचकरसय तनमधय पजा विरटरतपजणम । तनातमसकः कलशमदरया चाभिषचनम ॥७१॥

दितातपजण दहराणोियपाचशरतम । सिजतीजतपोयञदानादद फलमशनत ॥७२॥

मदयसनान साधकनदरो ममकषः किलीिित । यतः भशिमय मदय सि मनतराः भशिोभिाः ॥७३॥

भशिशतयोनज िदो षसत शतयतासत मिीचयः । तासामाननदजनक मदय भशिमय ततः ॥७४॥

रबदध सविदः पण रप चधकततिाजनम । मनतरधयानसमाधानिदातसनान त यनन तत ॥७५॥

यत सनान यतो नयासकमाजदौ योगजयतािहम । असय सनानाटिकसयाषसत बाहयानतितया दविता ॥७६॥

आनति तदयोधिनदधािामतपरिपलिः । यतो िनरोधिजगाः साधजमङगल वयापय सषसताः ॥७७॥

मतजयोऽटिािवप रोताः रतयक दिादशानततः । एषामकतम सनान कयाजददवियाददशो वपिा ॥७८॥

इतत सनानविचधः रोतो िििणामलीकतौ । सनानाननतिकतजवयमदमपददशयत ॥७९॥

िाि रसननमालोचय वरजदयागगह ततः । पिजतागरनदीतीिकभलङगादद यदचयत ॥८०॥

तदबाहयभमह तषतसवदधविशषाय न मतय । आभयनति नगागरादद दहानतः राणयोजनम ॥८१॥

साधकानामपायः सयाषतसदधय नत मतय । पीठसान सदा यागयोगजय शासतरष िणयत ॥८२॥

तचच बाहयानतिादरपादबदहदह च ससफिम । यतः शरीनशसञचाि पिमशो नयरपयत ॥८३॥

तसयचछा पीठमाधािो यतरस सचिाचिम । अगरय ततकामरप सयादबबनदनाददिय ततः ॥८४॥

नादपीठ पणजचगरिदजकषकषण िामतः पनः । पीठमडडयन बबनदमजखय पीठतरय षतिदम ॥८५॥

ञय सकलपनारपमधजपीठमतः पिम । शात कणडभलनी िदकल च यपपीठकम ॥८६॥

दिीकोटटोजजतयनयौ दि ता कलचगरिः पिः ।

Page 187: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

187

www.aghori.it

लालन बनदि वयाषपतरितत सदोहकतरयम ॥८७॥

पणरिधजनिािनदर तकामरभमद बदहः । निधा कचत पीठमनतबाजहयकरमण तत ॥८८॥

कषतराटिक कषतरविदो हदमिोजदलाटिकम । रयागो ििणा पशचादटटहासो जयषनतका ॥८९॥

िािाणसी च काभलङग कलता लाहला ता । उपकषतराटिक राहहजतपदमागरदलाटिकम ॥९०॥

वििजरडडका हाला एला पः कषीरिका पिी । मायाखया मरदशशच बाहयाभयनतिरपतः ॥९१॥

हतपदमदलसनधीनामपसदोहकाटिता । जालनधि च नपाल कशमीिा गचगजका हिः ॥९२॥

मलचछददगजदिाििषततशच करकषतर च खिकम । दविप दियसघटटाषततरप तरयमलकात ॥९३॥

चतटप शषतमतो लयातततरि मनित । नासानततालिनरानतमतददह वयिषसतम ॥९४॥

भरमधयकणठहतसञ मधयम तददाहतम । नाभिकनदमहाननदधाम ततकौभलक तरयम ।९५॥

पिजतागर नदीतीिमकभलङग तदि च । करक िाततबहना सि सविततौ राणग ततः ॥९६॥

ततो दहषसत तसमाददहायतनगो िित । बाहय त तादशानतःसयोगमागजविशािदाः ॥९७॥

दवयः सििािाजजायनत पीठ तदिाहयमचयत । या सििाितो मलचछा अधमजपिततजनः ॥९८॥

ततर दश तनयतयत ञानयोगौ षसतौ िचचत । याचातनमयोऽपयतत पावपता तः समागमात ॥९९॥

ता पीठषसतोऽपयतत ञानयोगाददपातरताम । मखयतिन शिीिऽनतः राण सविदद पशयतः ॥१००॥

विशिमतषतकमनयः सयादबदहभरजमणडमबिः । इतयिमनतबाजहय च तततचचकरफलाचजनाम ॥१०१॥

सानिदो विचचतरशच स शासतर सखययोषजितः । शरीिीिािभलहदय सपत सानातन शषतकमलयगम ॥१०२॥

सिपचतटपाखयशमशानमकानतशनयिकषौ च । इतत तनिजचनगणषसतयपचािदशा विबोध एिोतः ॥१०३॥

तदचधषटठत च चकर शािीि बदहिो ििदयागः । मतय तनन यागसय सानिदः रकलपयत ॥१०४॥

Page 188: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

188

www.aghori.it

दशोपाया न सा यसमातसा दह िािरसादतः । उत च शरीतनशाचाि भसवदधसाधनकाङकषकषणाम ॥१०५॥

सान ममकषणा तयाजय सपजकञचकिषततिदम । मषतनज सानजतनता यदा शरोतरप गतम ॥१०६॥

गिोसततति तदा मषतसतददाढजयाय त पजनम । यतर यतर हदमिोज विकास रततपदयत ॥१०७॥

ततरि धाषमन बाहयऽनतयाजगशरीः रततततटठतत । नानयतरगतया मोकषो षसत सोऽञानगरषनकतजनात ॥१०८॥

तचच सविदविकासन शरीमदिीिािलीपद । गििसत विमतौ िा भसदधौ िा विमला मततः ॥१०९॥

हतरितयियतरावप यागौको यनमनोिमम । तनयततराणतायोगातसामगरीतसत यदयवप ॥११०॥

भसदधयो िाििमलय तावप तनखखलोततमम । विमलीितहदयो यतततर रततबबमबयत ॥१११॥

साधय तदसय दाढजयन सफलतिाय कलपत । उत शरीसािशासतर च तनविजकलपो दह भसधयतत ॥११२॥

षलशयनत सविकलपासत कलपोतऽवप कत सतत । तदाकरमय बल मनतरा अयमिोदयः सफिः ॥११३॥

इतयाददभिः सपनदिायितदि तनरवपतम । तसमाषतसदधय विमतय िा पजाजपसमाचधष ॥११४॥

ततसान यतर विशराषनतसनदि हदय िित । यागौकः रापय शदधातमा बदहिि वयिषसतः ॥११५॥

नयास सामानयतः कयाजदबदहयाजगरभसदधय । मातका माभलनी िा दवितय िा करमाकरमात ॥११६॥

सटटयपययदियः कयाजदकक सघशो दविशः । ललािितर दकणजनासागणडिदौटठग ॥११७॥

दिय दिय भशखाषजहि विसगाजनतासत षोडश । दकषानययोः सकनधबाहकिाङगभलनख कचौ ॥११८॥

िगौ ितौ करमातकटयामिाजददष तनयोजयत । पिग पाशिजयोः पटठ जठि हदयो नि ॥११९॥

तिगरतमाससतराषसिसाशकरपिोगमान । इतयष मातकानयासो माभलनयासत तनरपयत ॥१२०॥

न भशखा ऋ ॠ ऌ ऌऌ च भशिोमाला मसतकम । नतराखण चोधि धोऽनय ई िाण मदर ण ण शरती ॥१२१॥

बकिगथआ ितरदनतषजहिाचगरि करमात ।

Page 189: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

189

www.aghori.it

िियाः कणठदकषाददसकनधयोिजजयोडजढौ ॥१२२॥

ठो हसतयोिजञौ शाखा जरिौ शलकपालक । प हचछलौ सतनौ कषीिमा स जीिो विसगजयक ॥१२३॥

राणो हिणजः कचतः षकषािदिनाभिगौ । मशानता कदिगहयोरयगजमगा जाननी ता ॥१२४॥

एऐकािौ ततपिौ त जङघ चिणगौ दफौ । इतयषा माभलनी दिी शषतमतकषोभिता यतः ॥१२५॥

कतयािशातततः शाती तनः सा पिमाजतः । अनयोनय बीजयोनीना कषोिादिसचगजकोदयात ॥१२६॥

का का भसवदध न वितिषतक िा नयन न पियत । योतनबीजाणजसाकय बहधा यदयवप षसतम ॥१२७॥

तावप नाददफानतोऽय करमो मखयः रकीततजतः । फकािाददसमचचािाननकािानतऽधिमणडलम ॥१२८॥

सहतय सविदया पणाज सा शधदिजणयजत कम । अतः शासतरष बहधा कलपततभलकाददभिः ॥१२९॥

िदगीता दह मखयय नाददफानततत माभलनी । शधदिाशिथििसय यानचछनतयानतिी ॥१३०॥

सा माति िविटयततिाततनासौ मातकोददता । माभलनी माभलता रदरधाजरिका भसवदधमोकषयोः ॥१३१॥

फलष पषटपता पजया सहािधितनषटपदी । सहािदानादानाददशषतयता यतो िलौ ॥१३२॥

एकतिन समिनतीतत शिनाो तनरचचिान । शधदिाभशमाजभलनी च भशिशतयातमक षतिदम ॥१३३॥

एककतरावप पणजतिाषचछिशषतसििािता । तन भरटि विधौ िीय सिरप िानया पिम ॥१३४॥

मनतरा नयसताः पननयाजसातपयजनत ततफलरदाः । उत शरीपिजतनतर च विशषविचधहीतनत ॥१३५॥

नयसयचछातशिीिा भिननयोतन त माभलनीम । विशषणभमद हतौ हतिजशच तनरवपतः ॥१३६॥

यटिफलभसदधय चतयतरिदमिाषत । साञजना अवप य मनतरा गारडादया न त पिम ॥१३७॥

माभलनया परिताः भसधदय बलादि त मतय । तसमातफलपसिपयनय मनतर नयसयातर माभलनीम ॥१३८॥

नयसयजजपतिावपच जपदयतनादपि तय । इतयि मातका नयसयनमाभलनी िा करमाददियम ॥१३९॥

Page 190: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

190

www.aghori.it

भसवदधमतयनसािादिा िणाजनिा यगपददियोः । अकषहरी नफहरीमतौ वपणडौ सघाविहानयोः ॥१४०॥

िाचकौ नयास एताभया कत नयास िककः । एष चाङगतनबरहमयतो िा तदविपयजयः ॥१४१॥

सामदातयकविनयास प क वपणडाविमौ करमात । अकरमादिा नयसयदकमिा योजयत ॥१४२॥

करकरयया भसवदधकामो यः स करकरया ियसी चित । अनीपसिवप यसतसम ियस सिफलाय सा ॥१४३॥

यसत धयानजपाभयासः भसदधीपसः स करकरया पिम । ससकतय सिचछया कयाजत राङनयना ियसीम ॥१४४॥

ममकषि तसम िा यािीटि समाचित । भशितापषततििाो हयषा नयासाददकमजणाम ॥१४५॥

एि नयास विधायाघजपातर विचधमपाचित । उतनीतयि ततपशचात पजयननयसतिाचकः ॥१४६॥

यतः समसतिािाना भशिाषतसवदधमयादो । पणाजदवयततिकरकति कािकाणाभमहाचजया ॥१४७॥

समसत कािकवरात भशिाभिनन रदभशजतम । पजोदाहिण सि वयशनत गमनादयवप ॥१४८॥

यादह िाहकिकभरमसिातनयमागतः । अशिः सगरामरढो वप ता भशकषा नाततितजत ॥१४९॥

ताचजनकरकरयाभयासभशिीिावितकािकः । गचछषसतटठननवप दित कािकाणा वयपोजितत ॥१५०॥

त याभयासतनटठसयाकरमादविशिभमद हठात । सपणजभशिताकषोिनिीनतजददि सफित ॥१५१॥

उिाच पजनसतोतर हयसमाक पिमो गरः । अहो सिादिसः को वप भशिपजामयोतसिः ॥१५२॥

षटबतरशतो वप तततिाना कषोिो यतरोललसतयलम । तदतादपणजभशिविशिािशाय यऽचजनम ॥१५३॥

किजषनत त भशिा एि तानपणाजनरतत करक फलम । विनावप ञानयोगाभया करकरया नयासाचजनाददका ॥१५४॥

इतमयसमापषततदानातपिफलरदा । साधकसयावप ततसदविरदमनतरकता गतम ॥१५५॥

विशि वरजदविनति सिा भसवदध शीिमािहत । उत च पिमशन न विचधनाजचजनकरमः ॥१५६॥

किल समिणाषतसवदधिाजषञछततत मताददष ।

Page 191: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

191

www.aghori.it

तदि तनमयीिािदातयनयचाजकरकरया यतः ॥१५७॥

समसतकािककातमय तनासयाः पिम िपः । यटराधािसय तादातमय सानशवदधविचधकरमात ॥१५८॥

यटियाजयतदाधािकिणादानसरदाः । नयासकरमण भशितातादातमयमचधशित ॥१५९॥

अघजपातरमपादान तसमादादीयत यतः । यचच ततस जलादयततकिण शोधनऽचजन ॥१६०॥

अघजपातरामबविरडभिः सपटि सि दह शधयतत । भशिाकज किससपशाजतकानया शवदधिजविटयतत ॥१६१॥

ऊच शरीपिजशासतर तदघजपातरविधौ वििः । न चासशोचधत िसत करकचचदपयपकलपयत ॥१६२॥

तन शदध त सि यदशदधमवप तचछचच । अशदधता च विञया पशतचछासनाशयात ॥१६३॥

सितादिसथयातपिजसमादिापयपकषलपतात । तन यदयददहासनन सविदषशचदनगरहात ॥१६४॥

करकयतोऽवप तदतयनत योगजय यागऽतर जीिित । अनन नययोगन यदासषततविदित ॥१६५॥

सविदतत तदा ततर योगजयायोगजयतिमाददशत । िीिाणामत एिह भमः सिरततमामतम ॥१६६॥

तततदयागविधाविटि गरभििाजवितातमभिः । उनमजजयतत तनमजगजना सविद यतत सटठ तत ॥१६७॥

अचाजय योगजयमाननदो यसमादनमगजनता चचतः । तनाचचदरपदहाददराधानयवितनमजजकम ॥१६८॥

आननदजनन पजायोगजय हदयहारि यत । अतः कलकरमोततीणजबतरकसािमताददष ॥१६९॥

मदयकादमबिीशीधदरवयादमजदहमा पिम । लोकषसतत िचतयत मदयादः पशशासन ॥१७०॥

रोता हयशवदधसततरि तसय िावप विशदधता । पञचगवय पवितरति सोमचणजनपातरयोः ॥१७१॥

विचधशचािि सनान हसत कटणविषाखणता । न पतनया च विना यागः सिजदिततलयता ॥१७२॥

सिाहततबरजहमसतर िपानतरहदयाहततः । पाशिटिवप शासतरष तददभशज महभशना ॥१७३॥

घोिानधयहमनतनशामधयगाचचिदीषपतित । िकषयो हसो न िकषयोऽसावितत रिरततपषततष ॥१७४॥

Page 192: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

192

www.aghori.it

समातीष विजयतयको यः भशिािदशवदधकः । अञतििदादभशजतििागदिषादयो हयमी ॥१७५॥

मनीना िचभस सिषसमनरामाणयोनमलनकषमाः । िद वप यदिकषय तभकषयभमतयपददशयत ॥१७६॥

न विचधरततषधाखयधमजयोिकमासपदम । अ ततर न तभकषय तदा तन ता ततः ॥१७७॥

एि विषयिदाननो भशिोतबाजचधका शरततः । िचचदविषयतलयतिादबाधयबाधकता यदद ॥१७८॥

तदबाधया शरततिितत रागितषननरवपतम । रकत बरमह कतिा नयास दहाघजपातरयोः ॥१७९॥

सामानयमघजपातरामिोविरडभिः रोकषय चाखखलम । यागोपकिण पशचादबाहययाग समाचित ॥१८०॥

रिामणडलक ख िा सभलपताया च िा िवि । बतरशलाकज िषाषनदकसा मातिः कषतरप यजत ॥१८१॥

योचगनीशच प ङमनतरिोनमोनामयोषजतः । एकोचचािण िा बाहयपरििािततशषधदताः ॥१८२॥

तािो नाम चतथयजनत नमशचतयचजन मनः । एि बदहः पजतयतिा दिाि रोकषय रपजयत ॥१८३॥

बतरभशिःशासनादौ च स दटिो विचधरचयत । गणशलकषमयौ दिािोधि दकष िाम तयोः पनः ॥१८४॥

मधय िागीशििी ददषणडमहोदियग ता । करमातसिदकषिामस ततन करमण च ॥१८५॥

एकक पजयतसमयङ नषनदकालौ बतरमागजगाम । काभलनदी छागमषासयौ सिदकषाददिाःसशाखयोः ॥१८६॥

अधोदहलयननतशाधािशतीशच पजयत । दिािमधय सिसितया महासतर पजयदमी ॥१८७॥

पदमाधािगताः सिऽपयददता विननाशकाः । पजन पिजिनमनतरो दीपकदियकषलपतः ॥१८८॥

अघजपटपसमालमिधपनिदयिनदनः । पजा कयाजददहाघजशचापयततमदरवययोषजतः ॥१८९॥

एकोचचािण िा कयाजददिाःसदितपजनम । िहसयपजा चतकयाजततदबाहयपरििािकम ॥१९०॥

दिाःसाशच पजयदनतदिागर कलपनाकरमात । कषकषपतिासतरजपत कसम जिलदिशमतन वननत ॥१९१॥

रविशय भशििशमीदधदशा िशमािलोकयत ।

Page 193: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

193

www.aghori.it

ददशोऽसतरण च बधनीयाचछादयदिमजणाखखलाः ॥१९२॥

ततरोततिाशाभिमखो ममकषसतादशाय िा । विशतता हयघोिाषगजनः पाशानपलटयतत बनधकान ॥१९३॥

यदयपयषसत न ददङनाम काचचतपिाजपिाददका । रतययो दह न तसयाः सयादकसया अनपादहतः ॥१९४॥

उपाचधः पिजताददटि इतत चतततकत ददशा । उपाचधमातर त ता िचचयाय क िित ॥१९५॥

तसमातसवितरकाशोऽय मतयाजिासनिागतः । पिाजददददषगजििागाखयिचचयोललखदमजदः ॥१९६॥

ततर यदयतरकाशन सदा सिीकिण कषमम । तदिोधि रकाशातम सपशाजयोगजयमधः पनः ॥१९७॥

करकचचतरकाशता मधय ततो ि ददसमभिः । करकचचतरकाशयोगजयसय समख रसितपिः ॥१९८॥

पिाङमख त ततपशचाददतत ददगजदियमागतम । रकाशः समख िसत गहीतिोददरतिषशमकः ॥१९९॥

यतर ततटठोददकषकषण ततरकाशसयानकलयतः । दकषकषणसय पिःसस िामभमतयपददशयत ॥२००॥

ततरकाभशतमयनदसपशजसौमय तदि दह । एिमाशाचतटक षसमनमधयविशराषनतयोगतः ॥२०१॥

चतटकमनयततनाटिौ ददशसतततदचधषटठताः । एि रकाशमातर षसमनििद पिम भशि ॥२०२॥

ददषगजििागः षसतो लोक शासतर वपच तोचयत । करमातसदाभशिाधीशः पञचमनतरतनयजतः ॥२०३॥

ईशनरघोििामाखयसदयोऽधोिदतो ददशः । ईश ऊधि रकाशतिातपि ितर रसारि यत ॥२०४॥

परषो दकषकषणाचणडो िामा िामसत सौमयकः । पिाङमखतया सदयः पषशचमा परििाटयत ॥२०५॥

पातालितरमधिमरकाशतया षसतः । खमरदिषहनजलिखातन ितराणयमटय दह ॥२०६॥

मखयतिन खमिोधि रकाशमयमचयत । तदि मखयतो धसतादरकाश यतः सफिम ॥२०७॥

मधय त यतरकाश तनन रकाशय न चतित । रकाशतिादददशयमानमतो षसमषनदचतटियम ॥२०८॥

पञचमनतरतननाज इत विशिददगीशििः । ततोऽपीशसता रदरो विटणबरजहमा ता षसतः ॥२०९॥

Page 194: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

194

www.aghori.it

ऊधिाजभिवयतययोगजयतिादविटणोधाजतशच पञचमम । न ितर तौ िदमयौ सषटिषसततरि यतः ॥२१०॥

ददषगजििागसत तजजो षसत िदनाना चतटियात । पञचमसय यषजति तौ परितयततनजातमकौ ॥२११॥

ततो बरहमाणडमधय वप ञानशषतविजिो िविः । ददशा वििाग करत रकाशघनिषततमान ॥२१२॥

तादह विषिदयोग यतः पि रदशयत । ततपिज यतर तचछाया ततपषशचममदाहतम ॥२१३॥

तषसमषञजगभमषोिसय यतसवय ततत दकषकषणम । ततरष चणडतजोभििाजतत जाजिलयमानित ॥२१४॥

ततपिोिततज िाम त तभासा खचचत मनाक । तत एि दह सोमय तननचावप हयरकाशकम ॥२१५॥

यतरासािसतमभयतत ततपषशचमभमतत षसततः । ततरि पषशचम यषा रारकाशािलोकनम ॥२१६॥

तदि पिजमतषा याधितन तनरवपतम । सा सा ददच ता तसय फलदावप विपयजय ॥२१७॥

विचचतर फलसपषततः रकाशाधीतनका यतः । इत सयाजशरया ददसयातसा विचचतरावप तादशी ॥२१८॥

अचधषटठता महशन चचतरतदरपधारिणा । करक िाततबहना यो सौ यटिा ततसमखाददतः ॥२१९॥

ददशो वप रवििजयनत रासवयोततिपषशचमाः । सिानसािकत त च ददषगजििाग सदा भशिः ॥२२०॥

अचधततटठतयकज भमि स विचचतरिपयजतः । सिोता अवप ददशः सिशाः शकरादया हयचधशित ॥२२१॥

त दह रकाशशतयशाः रकाशानविधातयनः । रकाशसय यदशिय स इनदरो यतत तनमहः ॥२२२॥

सो षगजनयजनततििीमति यमो िकषसतदतनमा । रकाशय िरणसतचच चाञचलयादिायरचयत ॥२२३॥

िािसञचययोगन विततशसततकषय वििः । अदटिविगरहोऽननतो बरहमोधि िहको वििः ॥२२४॥

रकाशसयि शतयशा लोकपासतन कीततजताः । इत सिाधीनरपावप ददसौिी तपददशयत ॥२२५॥

ततर सिो दह तनटकमप रकाशति रपदयत । सिजगोऽपयतनलो यदिदवयजननोपिीषजतः ॥२२६॥

रबदधः सिा करकरया कयाजदधमजतनणोदनाददकाम ।

Page 195: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

195

www.aghori.it

तदितसिजगताः सिाज ऐनदयादयाः शतयः सफिम ॥२२७॥

साधकाशिाससबदधासततततसिटिफलरदाः । एि सौिी ददगीशानबरहमविटणिीशसौभशिः ॥२२८॥

अचधषटठता समाशिासदाढजयातततततफलरदा । साधको यचच िा कषतर मणडल िशम िा िजत ॥२२९॥

षसतसतदनसािण मधयीिितत शकिः । स दह सिजमचधटठाता माधयसथयनतत तसय यः ॥२३०॥

सौिः रकाशसततपिजभमत सयादददगजवयिषसततः । तनमधयषसतनासय गरहीत दकषकषण महः ॥२३१॥

उदङमखः सयात पाशचातय गरहीत पिजतोमखः । उपविशय तनजसान दहशवदध समाचित ॥२३२॥

अङगटठागरातकालिषहनजिालािासििमषततम । असतर धयातिा तषचछखाभिबजदहिनतदजहततनम ॥२३३॥

दाहशच धिस एिोतो धिसक मनतरसकषञतम । तजसताभिलापाखयसिविकलपिसोषमितम ॥२३४॥

तन मनतराषगजनना दाहो दह पयजटिक ता । दहपयजटिकाहनताविधिसादि जायत ॥२३५॥

नदह सभािमातरण दहोऽसािनयदहित । अहनताया दह दहति सा धिसता तददहदरिम ॥२३६॥

तददहससकािििो िसमतिना यः षसतः । त िमजिायनाधय ततटठचछदधचचदातमतन ॥२३७॥

तषसमनरि तनसतिङग समापषततमपागतः । सविदः सषटिधभमजतिादादयामतत तिङचगताम ॥२३८॥

सि मततजरितत खयाता तािसदबबनदहाषतमका । ततो निातमदिन नयाससतततिोदयातमकः ॥२३९॥

अङगितराखण तसयि सिसानष तनयोजयत । अ मातकया रागजिततततततिसफितातमकः ॥२४०॥

बतरतततिनयासता चासय पटठ ककषयातरयागत । ततोऽघोिाटिकनयासः भशिसतचचिणातमकम ॥२४१॥

ततो वप भशिसभािनयासः सिागसय सयतः । इत कत पञचक षसमनयततनमखयतया िित ॥२४२॥

उपासयमचय ततसाङग षटठ नयास तनयोजयत । तनातर नयासयोगजयोऽसौ िगिानरततशखिः ॥२४३॥

ऊधि नयासयो निाखयसय मखयतिऽनयोनयधामता । एि िििसभािना मखयतया यदद ॥२४४॥

Page 196: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

196

www.aghori.it

उपासयता ततततसान राङनयासयो िततशखिः । इत शरीपिजशासतर म सरदाय नयरपयत ॥२४५॥

शिनाो नयासविधौ दिो दह कमनया । नयास वििजयजत मषटमननङगानयपयसय सषनत दह ॥२४६॥

मततजः सषटिषसतरततति चतयटिौ मतयजङगसयताः । भशिः साङगशच विञयो नयासः षोढा रकीततजतः ॥२४७॥

असयोपरि ततः शात नयास कयाजचच षडविधम । पिापिा सितरा राततः राचगतत माभलनीम ॥२४८॥

पशचातपिाददबतरतय भशखाहतपादग करमात । ततः कितरकणठष हननािीगहय-ऊरतः ॥२४९॥

जानपाद पयघोयाजदय ततो विदयाङगपञचकम । ततसतिािाहयचछषत मातसभािरवपणीम ॥२५०॥

योगशििी पिा पणा कालसकवषजणी रिाम । अङगितरपिीिािशषतदिादशकाचधकाम ॥२५१॥

साधयानटठानिदन नयासकाल समिदगरः । पिि दिीबतरतयमधय यािददनी षसता ॥२५२॥

सानिचछदचचनमातरसभािय रकीततजता । सािशासतर यामल च दवयासतन रकीततजतः ॥२५३॥

मततजः सितरा शषतशच शषततरयमाटिकम । पञचाङगातन पिा शषतनयाजसः शातोऽवप षडविधः ॥२५४॥

यामलोऽय महानयासः भसवदधमषतफलरदः । मतयकाी पनः पि शात नयास समाचित ॥२५५॥

गििसतिाहरित यननयासदियमदाहतम । ममकषणा त पादादद ततकाय सहततकरमात ॥२५६॥

यािनतः कीततजता िदाः शिशतयणिाचकाः । ताितसिपयष मनतरष नयासः षोढि कीततजतः ॥२५७॥

करकतिािाहयसत यो मनतरः स ततराङगसमषनितः । षटठः सयाददतत सिजतर षोढिायमदाहतः ॥२५८॥

मदरारदशजन पशचातकायन मनसा चगिा । पञचािसा जागरदादयाः षटयनततिनाभमका ॥२५९॥

षटकािणषडातमतिातषटबतरशततततियोजनम । एि षोढामहानयास कत विशिभमद हठात ॥२६०॥

दह तादातमयमापनन शदधा सषटि रकाशयत । मततजनयासातसमािभय या सषटिः रसतातर सा ॥२६१॥

अिदमानीय कता शदधा नयासबलकरमात ।

Page 197: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

197

www.aghori.it

तन यऽचोदयनमढाः पाशदाहविधनन ॥२६२॥

कत शानत भशि रढः पनः करकमििोहतत । इतत त दितो धिसताः पिमा दह शाििम ॥२६३॥

न विदसत सिसविषततसफिततासाििषजजताः । न खलिष भशिः शानतो नाम कषशचदवििदिान ॥२६४॥

सितिाधिवयािततो घितलयो षसत कतरचचत । महारकाशरपा दह यय सविदविजमित ॥२६५॥

स भशिः भशितिासय िशिरपयाििाभसता । तािासनयोगोऽतः सििसनासय जमित ॥२६६॥

िासयमानोऽतर चािदः सिातमनो िद एि च । िद विजषमित माया मायामातविजजमित ॥२६७॥

अिद जमितऽसयि मायामातः भशिातमता । मायारमाता तदरपविकलपाभयासपाििात ॥२६८॥

भशि एि तदभयासफल नयासादद कीततजतम । यादह दटिकमाजसमीतयि िाियतसता ॥२६९॥

ता भशिोऽह नानयोऽसमीतयि िाियतसता । एतदिोचयत दाढजय विमशजहदयङगमम ॥२७०॥

भशिकातमयविकलपौघदिारिका तनविजकलपता । अनया तसय शदधसय विमशजराणिततजनः ॥२७१॥

क नामाविमटि सयादरप िासनधमजणः । तनाततदघजिघिासितनतरचछािशादयम ॥२७२॥

िानवप राणबदधयाददः सि ता न विकलपयत । रतयताततसितनतरातमविपिीतसिधमजताम ॥२७३॥

विनाशयनीशायतततिरपा तनषशचतय मजजतत । ततः ससाििागीयतातनशचयशाततनीम ॥२७४॥

तनतयाददतनशचयदिािामविकलपा षसतत शरयत । य त तीवरतमोददरतशषततनमजलताजषः ॥२७५॥

न त दीकषामननयासकारिणशचतत िखणजतम । एि विशिशिीिः सषनिशिातमति गतः सफिम ॥२७६॥

नयासमातरात ताित दह पटपाददनाचजयत । प ङमनतरविजसतिण सकषपानमलमनतरतः ॥२७७॥

धपनिदयतपतयादयसता वयाससमासतः । ससाििामाचाितिातसि िामकिण त ॥२७८॥

कयाजततपजणयोग च दभशकसतदनामया । िामशधदन गहय शरीमतङगादािपीरितम ॥२७९॥

Page 198: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

198

www.aghori.it

िामाचािपिो मनतरी याग कयाजददतत सफिम । शरीमभगजभशखाशासतर ता शरीगमशासन ॥२८०॥

सिजतीष यतपणय सिजयञष यतफलम । ततफल कोदिगखणतमनामातपजणाषतरय ॥२८१॥

शरीमननषनदभशखाया च शरीमदाननदशासन । तद त सरच पणाजया सरिशिाजयाहतौ िित ॥२८२॥

शष िामकिणि पजाहोमजपाददकम । एिमाननदसपण सिौनमखयवििषजजतम ॥२८३॥

यागन दह भमटपादय िाियत भशिातमकम । गभलत विषयौनमखय पारिभमतय विलावपत ॥२८४॥

दह करकमिभशटयत भशिाननदिसादत । भशिाननदिसापण षटबतरशततततितनिजिम ॥२८५॥

दह ददिातनश पशयननचजयनसयाषचछिातमकः । विशिातमदहविशराषनततपतसतषललङगतनषटठतः ॥२८६॥

बाहय भलङगवरतकषतरचयाजदद नदह िाञछतत । तािनमातराततिविशरानतः सविदः कचताः करकरयाः ॥२८७॥

उततिा बाहययागानताः साधया तितर भशिातमता । ततोऽघजपातर कतजवय भशिािदमय पिम ॥२८८॥

आननदिससपण विशिदिततपजणम । यि दह दाहाददपजानत तदिदि दह ॥२८९॥

अघजपातरऽवप कतजवय समासवयासयोगतः । कातन दरवयाखण यागाय को निघज इतत नोददतम ॥२९०॥

भसवदधकामसय तषतसदधौ साधनि दह कािणम । मषतकामसय नो करकचचषननवषदध विदहत च नो ॥२९१॥

यदि हदय तदयोगजय भशिसविदिदन । कतिाघजपातर तदविरटरोकषकषत कसमाददकम ॥२९२॥

कतिा च तन सिातमान पजयतपिम भशिम । अघजपातराचजनादततपटपसकीणजताियात ॥२९३॥

नाघजपातरऽतर कसम कयाजददिाचजनाकत । अघजपातर तदमतीितममधिि पषजतम ॥२९४॥

मनतराणा तपतय यागदरवयशदधय च किलम । एि दह पजतयतिा राणधीशनयविगरहान ॥२९५॥

अनयोनयतनमयीितान पजयषचछितादश । ततर राणाशरय नयास बदधया वििचचत सतत ॥२९६॥

शनयाचधटठानतः सिजमकयतनन पजयत ।

Page 199: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

199

www.aghori.it

नयसयदाधािशषत त नाभयधशचतिङगलाम ॥२९७॥

धिा सिोद तजशच मयपािरततषटठतः । पोतरप मरतकनदसििाि विशिसतरणात ॥२९८॥

रतयकमङगल नयसयचचतटक वयोमगिजकम । ईषतसमनतादमलभमदमामलसािकम ॥२९९॥

ततो दणडमननताखय कलपयललषमबकािचध । तनमातराददकलानत तदधि गरषनतनजशातमकः ॥३००॥

ततर मायामय गरनौ धमाजधमाजदयमटिकम । िषहनरागादद माया दह ततसततविजििसत धीः ॥३०१॥

मायागरनरधिजिमौ बतरशलाधशचतषटककाम । शदधविदयाषतमका धयायचछदनदियसयताम ॥३०२॥

तचच ततति षसत िावय लषमबकाबरहमिनरयोः । रकाशयोगो हयतरि दशरोतरिसनाददकः ॥३०३॥

दकषानयाितजतो नयसयचछतीना निकदियम । विदयापदमऽतर तचचोतमवप रागजदशयजत पनः ॥३०४॥

िामा जयटठा िौदरी काली कलबलविकरिक बलमनी । ितदमनी च मनोनमतनका शानता शकरचापरचचितर सयात ॥३०५॥

विभिी ञषपतकतीचछा िागीशी जिाभलनी ता िामा । जयटठा िौदरीतयताः रागजदलतः कालदहनितसिाजः ॥३०६॥

दलकसिमधयष सयनददहनतरयम । तनजाचधपबरजहमविटणहिशचाचधषटठत समित ॥३०७॥

मायोततीण दह यदरप बरहमादीना पिोददतम । आसन तितदि सयाननत मायाञजनाषञजतम ॥३०८॥

रदरोधि चशिि दि तदधि च सदाभशिम । नयसयतस च महारत इतत शासतरष िणयत ॥३०९॥

समसततततिवयापततिानमहारतः रबोधतः । रकषजगमनाचचष लीनो यननाधि वरजत ॥३१०॥

विदयाविदयभशनः सि हयततिोततिता गताः । सदाभशिीिय ततः पि भशिमपाचशरताः ॥३११॥

अतः सदाभशिो तनतयमधिजदगजिासििातमकः । कशो मयतिदौबजलयातरतोऽटटहसनाददतः ॥३१२॥

तसय नाभयषतत मधजिनरतरयवितनगजतम । नादानतातम समिचछषतवयावपनीसमनोजजिलम ॥३१३॥

अिातरय दविषटकानत ततरापयौनमनस तरयम । पङकजाना भसत सपतबतरशदातमदमासनम ॥३१४॥

Page 200: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

200

www.aghori.it

अतर सिाजखण तततिातन िदराणातन यतततः । आसनतिन भिनन दह सविदो विषयः समतः ॥३१५॥

एतानयि त तततिातन लीनातन पिििि । तादातमयना सटिातन भिदिाचयजतियोजन ॥३१६॥

शरीमभििबोध यलािसिातनयिषनत त । एतानयि त तततिातन पजकति रयानतयलम ॥३१७॥

पजकः पितततिातमा पजय ततति पिापिम । सटितिादपि तततिजालमासनतासपदम ॥३१८॥

विदयाकलानत भसदधानत िामदकषकषणशासतरयोः । सदाभशिानत समनापयजनत मतयामल ॥३१९॥

उनमनानतभमहाखयातभमतयततपिमासनम । अचजतयतिासन पजया गरपङषतसत िाविित ॥३२०॥

ततरासन पिा मततजिता साधाजकषिा दियीम । नयसयदवयापततयतयत भसदधयोगीशििीमत ॥३२१॥

सदाभशि महारत मतत साधाजकषिा यजत । पितिन पिामधि गनधपटपाददभिषसतितत ॥३२२॥

विदयामतत जमातमाखया दवितीया परिकलपयत । मधय िििसभाि दकषकषण िततशखिम ॥३२३॥

निातमान िामतसतददिीिभिितरयम । मधय पिा पणजचनदररततमा दकषकषण पनः ॥३२४॥

पिापिा ितिणा करकचचदगरा न िीषणाम । अपिा िामशङग त िीषणा कटणवपङगलाम ॥३२५॥

रागजिददविधातर षोढि नयासो दह या कतः । ततः साकषलपक यत िपिासा विचचनतयत ॥३२६॥

कतयिदानसािण दविचतःषडिजाददकम । कपालशलखटिाङगििाियघिाददकम ॥३२७॥

िामदकषकषणससानचचतरतिातपरिकलपयत । िसततो विशिरपासता दवयो बोधाषतमका यतः ॥३२८॥

अनिषचछननचचनमातरसािाः सयिपि तय । सि ततो ङगितरादद लोकपालासतरपषशचमम ॥३२९॥

मधय दवयभिधा पजया तरय िितत पषजतम । ततो मधयगताततसमादबोधिाशः सदितात ॥३३०॥

अङगादद तनःसत पजय विसफभलङगातमक प क । मधयगा करकल या दिी सि सभािरवपणी ॥३३१॥

कालसकवषजणी घोिा शानता भमशरा च सिजतः ।

Page 201: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

201

www.aghori.it

भसदधातनतर च सकाणाज पिा दिीतत कीततजता ॥३३२॥

पिा त मातका दिी माभलनी मधयगोददता । मधय नयसयतसयजरचच सिाजकषिमयी पिाम ॥३३३॥

तसयाः भशखागर तिकाणा तसयाशचाङगाददक षतितत । ततो विशि वितनटकरानत पषजत दकषकषणोतति ॥३३४॥

सयादि पषजत तन सकनमधय रपजयत । शरीदवयायामल चोत याग डामिसकषञत ॥३३५॥

नासागर बतरविध काल कालसकवषजणी सदा । मखसा शिासतनःशिासकलनी हदद कषजतत ॥३३६॥

पिकः कमिकधजतत गरसत िचकन त । काल सगरसत सि िचकनोषतता कषणात ॥३३७॥

इचछाशषतः पिा नामना शषतबतरतयबोचधनी । याजया कषजतत यतसि कालाधािरिञजनम ॥३३८॥

इह करकल दकमचछाः भशि उतासतासत िदयखणडनक । सल सकषम करमशः सकलरलयाकलौ िितः ॥३३९॥

शदधा एि त सपता ञानाकलता गताः रबदधासत । रविभिननकततपयातमकिदयविदो मनतर उचयनत ॥३४०॥

भिनन तिखखल िदय मनतरशासतनमहशासत । भिननाभिनन तददयान सभशिानतो धिोददतः रत ॥३४१॥

ता एि गलतत िदरसि करमशो विकासमायानतयः । अनयोनयासकीणाजसतििातरय गभलतिददकासत ततः ॥३४२॥

पदमतरययौनमनसी तददद सयादासनतिन । ता एिानयोनयातमकिदािचछदनाषजहासतया ॥३४३॥

करकल शषततदिदाददरभिदा पजयतिमायाताः । िदगलनादयकोििािभय यतो तनज तनज रपम ॥३४४॥

बबभरतत तासत बतरति तासा सफिमि लकषयत । सिावयिदयकालटययोगतोऽनयोनयलधधसकितः ॥३४५॥

राक रसफि बतरिाि नागचछननतर त ता न । अनयोनयातमकिदािचछदनकलनसगरभसटणतया । सिातनयमातरसािा सवितसा कालकवषजणी कचता ॥३४६॥

सि च ियः सिसमातसकषजतत कालभमह बदहटकरत । सकवषजणीतत कचता मातटितष सभािः ॥३४७॥

ततति सतता राषपतमाजतष मयो नया सशच । विशिजननीष शषतष पिमाो दह सितनतरतामातरम ॥३४८॥

एषणविददकरकरयातमकमततपजय यतोऽनिषचछननम ।

Page 202: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

202

www.aghori.it

यषसमनसिाजिचछदददशो वप सयः समाकषकषपताः ॥३४९॥

अविकलपभमह न यातत दह पजयति नच विकलप एकतर । बहिो धमाजसतसमाद यो धमजसताितो धमाजन ॥३५०॥

आकषकषपतत ततर रढः सिोतकटिोऽधिषसतासतिनय । इतत िििपिपजाततति शरीडामि महायाग ॥३५१॥

सियमि सरसननः शरीमान शिमजमाददकषत । बाहययाग त पदमाना बतरतयऽवप रपजयत ॥३५२॥

असतरानत परििािौघभमतत नो दभशकागमः । अगजनीशिकषोिायिनतददकष विदयाङगपञचकम ॥३५३॥

शतयङगातन भशिाङगातन तिातर पनदजिय । असतर नयसयचचतददजक मधय लोचनसञकम ॥३५४॥

पतराटिकऽटिकयगमघोिादः सियामलम । ता दिादशक षटक चतटक भमचशरत दविशः ॥३५५॥

सिजशो दविगणादीतमाितततिन पजयत । लोकपालासततः सासतरानसिददकष दशस करमात ॥३५६॥

इत बतरशलपयजनतदिीतादातमयिषतततः । ततटठननतरापजयषनिशि तपजयददितागणम ॥३५७॥

ततो जप रकिीत रततमनतर दविपञचधा । एककसय यातमकतिादिदाचचावप सिजशः ॥३५८॥

नाभिहतकणठतालधिजकणड जिलनितसमिन । मनतरचकर ततर विशि जिहिनसपादयदधततम ॥३५९॥

दीकषाकमजखण कतजवय दीकषा यनाधिना गरः । चचकीषजदह एिादौ ियसत मखयतो पजयत ॥३६०॥

दिादशानतभमद रागर बतरशल मलतः समिन । दिीचकरागरग तयतकरमः खचिता वरजत ॥३६१॥

मलाधािाददविषटकानतवयोमागरापिणाषतमका । खचिीय खसचािषसततभया खामताशनात ॥३६२॥

अमटमाचछामििाचछलादरासयचचतिङगलम । शात ततोऽपयाणि तषततरशलबतरतय षसतम ॥३६३॥

तषततरशलतरयोधिोधिजदिीचकरावपजतातमकः । करक करक न जायत करक िा न िषतत न किोतत िा ॥३६४॥

एककामिा दिी मनतर िा पदमग यजत । यामलयाङगितराददसदसतताविकलपतः ॥३६५॥

इत राणादवयोमपदपयजनत चतन तनजम । भशिीिावयाचजनायोगातततो बाहय विचध चित ॥३६६॥

Page 203: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

203

www.aghori.it

बदहयाजगसय मखयति भसदधयाददपरिकषलपत । अनतयाजगः सषसकरयाय हयनयाचजतयता पशः ॥३६७॥

यसत भसदधयाददविमखः स बदहयजजतत रिम । अनतमजहायागरढय तयिासौ कताजकः ॥३६८॥

कतिानतयाजगमादाय धानयादयसतरण मषनतरतम । ददकष कषकषपदविननद सहतयशी ददश नयत ॥३६९॥

तनिीकषण रोकषण च ताडनापयायन ता । विगणठन च ससकािाः साधािाषसतरभशिोमत ॥३७०॥

गोमतरगोमयदचधकषीिाजय मनतरयनमखः । ऊधिाजनतिङगषटकन कशामधितन चोकषयत ॥३७१॥

िभम शष च भशटया सापयतपञचगवयकम । पञच गवयातन यतराषसमनकशामबतन तदचयत ॥३७२॥

पञचगवय जल शासतर बाहयाशवदधविमदजकम । लौकरकयामविशदधौ दह मददतायामानतिीम ॥३७३॥

अशवदध दगजधमासय मनतरादद यदलौकरककम । फाददनानता समिददिी पचवयाददभशिानतगाम ॥३७४॥

पटपाञजभल कषकषपनमधय धपगनधासिादद च । ति ददयादयागौकोमधय तनाश विगरहम ॥३७५॥

समसत दिताचकरमचधटठात रकलपयत । अननतनाल धमाजददपतर सदिदयकखणजक ॥३७६॥

षडत गनधपटपादयगजणश हयशग यजत । अषतत विनसशानतय पजतयतिा विसजजयत ॥३७७॥

(…) । ततः कमि पिामोदददरिदरवयरपरितम ॥३७८॥

पषजत चचचजत मलमनना मनतरयचछतम । अभसना ककज िी पिजमसतरयागो न चतकतः ॥३७९॥

तमशानया यजतकमि िामसकलशाषनितम । ततः सौिददगाचशरतया सासतराललोकशििानयजत ॥३८०॥

गनधपटपोपहािादयविजचधना मनतरपिजकम । ततः भशटयो भसकलशीहसतो धािा रपातयन ॥३८१॥

गरणा कमिहसतनानवरजयो िदता षतिदम । िो िोः शकर तिया सिसया ददभश विनरशानतय ॥३८२॥

सािधानन कमाजनत िवितवय भशिाञया । यकषि तनिततराय नाषमन िोःशधदमककम ॥३८३॥

अपासयदयतो मनतरशछनदोबदधो यमीरितः ।

Page 204: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

204

www.aghori.it

तत ऐशया ददभश सापयः स कमिो विकरकिोपरि ॥३८४॥

दकषकषण चासतरिाधाजनी सापया कमिसय सारतम । कमिसामबसमापषततिदहत मनतरिनदकम ॥३८५॥

तजोमातरातमना धयात सिजमापयाययदविचधम । अतः कमि मनतरगण सि सपजयदगरः ॥३८६॥

पिण विचधनासतर च ककज या विननदयजत । मधयगह ततो गनधमणडल पजयदगरः ॥३८७॥

बतरक यामलतयाभयामक िा मनतरदितम । अषगजनकायजविधानाय ततः कणड रकलपयत ॥३८८॥

शदधमनतराददसजलपसकलपोतमपिजकम । भशिसय या करकरयाशषतसततकणडभमतत िािनात ॥३८९॥

पिमः खल ससकािो विनापयनयः करकरयाकरमः । एि दह सषणडल िा भलङग पातर जलऽनल ॥३९०॥

पटपाददष भशशौ मखयः ससकािः भशितादश । उत शरीयोगसचाि तादह पिमभशना ॥३९१॥

चतदजशविध ित पटप धप तनिदन । दीप जप ता होम सिजतरिातर चषणडका ॥३९२॥

जहोतत जपतत रदध पजयदविहसदवरजत । आहाि मन सि दहसा कमजकारिणी ॥३९३॥

तादशी य त नो रढा सविषततमचधशित । अकरमातततरभसदधय करभमको विचधरचयत ॥३९४॥

अह भशिो मनतरमयः सकलपा म तदातमकाः । तजज च कणडिहनयादद भशिातमतत सफि समित ॥३९५॥

अत एि दह ततरावप दाढजयादाढजयािलोकनात । करकरयमाण कत िावप सषसकरयालपतिावपिा ॥३९६॥

यादह कषशचतरततिादरिदरोऽभयासपाििात । िाय गहणातत को पयादौ तातरापयिबधयताम ॥३९७॥

उललखसककटटनलपचतमाजगजमकषिततपरिकलनम । सतिपरिचधविटििषसततससकािा दशासतरतः कणडगताः ॥३९८॥

मधयगरहण दिजदियन कशसिततशच भिततीनाम । राङमखिखाबतरतयोधिजिखखकाः कशसमािततशच बदहः ॥३९९॥

शसतलताशचतिशर दशलोकशाचजनासनविचधशच । सदमासादनमसतराषगजनतजसा िकषण च कणडसय ॥४००॥

िमः भशिाषगजनधतय शषतविज नापसािण चााजः । ततसत पषजत कणड करकरयाशषततया सफिम ॥४०१॥

Page 205: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

205

www.aghori.it

मातका माभलनी िावप नयसयतसकलपरवपणीम । सकलपदवया यतसषटिधाम यशर करकरयातमकम ॥४०२॥

ञानशकरकण ततर बतरः रकषोभय वितनकषकषपत । इचछातः कषभित ञान विमशाजतमकरकरयापद ॥४०३॥

रढ ञतिाददपञचाङगविसपटि जाजिलीतयलम । तनाङगपञचकिि हतत ददयातसकतसकत ॥४०४॥

जनमादयखखलससकािशदधो षगजनसतािता िित । पञचाङगमि पथवयाददरप कदठनताददकाः ॥४०५॥

शतीदजधदिषहनगताः कयाजदगिाजददकाः करकरयाः । ततो खखलाधिसददिीचकरगिा पिापिाम ॥४०६॥

समिनपणाजहततिशातपियदषगजनसषसकरयाः । ता मनतरशयसतयसकलपमहसा जिलन ॥४०७॥

िषहनसतषचछिसकलपतादातमयाषचछितातमकः । इतयततसषसकरयाततति शरीशिम नयरपयत ॥४०८॥

मयावप दभशजत शदधबदधयः रविविञचताम । तनातर य चोदयषनत या बालसय सषसकरया ॥४०९॥

बहनौ िहनसतानयतरतयनिसि ससकतः । त तनरतानविहता नय षसमनगरदशजन ॥४१०॥

जात गजनौ ससकत शि शधदिाभश च माभलनीम । वपतिौ पजतयतिा सि शदध धाम विसजजयत ॥४११॥

शदधागजनिाजगमादाय चिज सापयतप क । अिागजनः भशखा िामराणनादाय हजजषा ॥४१२॥

चचदषगजननयमानीय कषकषपददकषण ससकताम । भशि इतयभिमानन दढन दह विलोकनम ॥४१३॥

सिजसय सषसकरया ततति तततसम यदयतो मलम । निाहतीिो ददयाननिातमसदहतन त ॥४१४॥

भशिागजनय तािपि सिाहानत सषसकरया िित । भशिचतनयसामानयवयोपरपऽनल ततः ॥४१५॥

रागजिदाधािमाधय दिीचकर च योजयत । सरि सरच च सपशयदधोितरौ करमादगरः ॥४१६॥

भशिशषततयाभयचयौ तत सषसकरयानयोः । तततिसदशजनाननानयतससकािसयाषसत जीवितम ॥४१७॥

इतत ित सरिादीशः शरीपि न समसकिोत । ततषसतलमजगी मधयानामाङगटठिशादगरः ॥४१८॥

कतिा मल तपजयत शतनाजयसरिसता ।

Page 206: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

206

www.aghori.it

अङगितर षडशन शषाशचावप दशाशतः ॥४१९॥

सहसराददकहोमो वप तपतय विततानसाितः । सतत वितत वप लोिाददगरसतो बाहयरधानताम ॥४२०॥

रयषशचदगणीिािाचछषतपात न विनदतत । उत सिचछनदतनतर तददीकषकषतो वप न मोकषिाक ॥४२१॥

नन यततसय दीकषाया कत कमाजसय करक फलम । ततराहगजमशासतरञा िामाशषतमयासतदा ॥४२२॥

मनतरा बधनषनत त समयगजििकािामहागह । या तिनगरादहका शषतसतषा सा गरदीवपता ॥४२३॥

शोधयत सिशासतरसतनटकामोललङघनकरकरयाम । तत ऊधिाजधिनयासादनयोनयौनमखयसनदिम ॥४२४॥

सरसरि भशिशतयातमादायाजयामतपरितम । समचचततराणतनिकातमयविचधयोगतः ॥४२५॥

िाम सरगजदणडग हसत दकषकषण सोपयामकम । कणठाधोग वितनकषकषपय दढमापीडय यतनिान ॥४२६॥

अधः कयाजतसरच राणमधिोधि सतनयोजयन । यािददविषटकपयजनत बोधागजनौ चनदरचकरतः ॥४२७॥

सरगगरातपिम हलादद पतदमतमततमम । तािदिहनौ मनतरमख िौषडनता हतत कषकषपत ॥४२८॥

य ऊधि करकल सबोधः कणड स रततबबषमबतः । िषहनः राणः सरसरिौ च सनहः सकलपचचदरसः ॥४२९॥

इत ञातिाददतः कणडसरसरिाजयमननिशम । दिादशानतविबोधागजनौ रदधिा पणाजहतत कषकषपत ॥४३०॥

या या दह गगनमतपततकलहसकः । जल बबनब बरडतयसय ततयतरापयय विचधः ॥४३१॥

सिािाविक षसि चि दरि दीपत चल निः । माया बबनदसतिातमा नादः शषतः भशिसता ॥४३२॥

इत वयापयवयापकतो वििदयाभयनतिानतम । तदधःसातन पथवयाददमलानतातन ता पमान ॥४३३॥

अविदयािागतनयततकालमायाकलासता । अणविजदया तदीशशौ सादाखय शषतकणडली ॥४३४॥

वयावपनी समनौनमनय ततोऽनामतन योजयत । िचकसो मधयनाडीसषनधविदगररितयदः ॥४३५॥

रोत तरभशिस तनतर पियोजनिणजन । ततः रासावपतानयसतमनतरससकतिषहनना ॥४३६॥

Page 207: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

207

www.aghori.it

चरः साधयोऽिा भशटयहोमन समकालकः । चिौ च िीिदरवयाखण लौकरककानयिचछया ॥४३७॥

चरभसदधौ समसताशच करकरया हनमनतरयोगतः । ततशचर समादाय गरिाजयन परिताम ॥४३८॥

सरच सरि िा कतिि िषतमतयनसाितः । दिानाम शतीना यनतराणा त तरय तरयम ॥४३९॥

सपतम मातसभाि करमादककशः पठन । सिा इतयमतिणन िहनौ हतिाजयशषकम ॥४४०॥

चिौ हतयषगजनरपण जहयातततपनः पनः । िोजयिोजकचिजगजनयोरितमकानसषनधतः ॥४४१॥

सिाहारतयिमशाजतसयातसमनतराददिय पिम । एष सपातससकािशचिोिोता हयचधषटठतः ॥४४२॥

िोगजयसय पिम साि िोगजय ननजततज यतनतः । सममकानसनधानातपाततो िोतिोगजययोः ॥४४३॥

अनयोऽनयतर च सपातातसगमाचचतमचयत । सषणडल कभिककज योिाजग िाग तनिदयत ॥४४४॥

िागनागजनौ मनतरतषपतदजिय भशटयातमनोि । इत विदहतकतजवयो विञापयश तदीरितः ॥४४५॥

शषतपातकरमाषचछटयानससकत तनःसिदबदहः । ततरषा पञचगवय च चर दशनमाजजनम ॥४४६॥

तसय पातः शिः राचीसौमयशापयोधिजददगजगतः । अशिो नयतर ततरासतरहोमोऽपयटिशत िित ॥४४७॥

नतरमषनतरतसदिसतरबदधनतरानचञचलान । अननयहदयीितानबलाददत तनिोधतः ॥४४८॥

मताितनाददकसमसपणाजञजभलकानगरः । रिशय सषणडलोपागर उपिशयि जानभिः ॥४४९॥

रकषपयदञजभल त तः भशटयिाजवितातमभिः । अञजभल पनिापयज तषा लाघितः पिम ॥४५०॥

दशोतनजिाियतसोऽवप भशटयो िदितत पशयतत । िदितयालोकरकत मानतररिािोललाभसत सल ॥४५१॥

तदािशिशाषचछटयसतनमयति रपदयत । या दह ितहदयसतासतानकानतागणानसियम ॥४५२॥

पशयतयि शषतपातससकतो मनतरसषननचधम । चकषिादीषनदरयाणा दह सहकारिखण तादश ॥४५३॥

सतयतयनतमदटि रागवप जायत योगजयता ।

Page 208: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

208

www.aghori.it

कतरञा दह विनयसतमनतर दह जल सलम ॥४५४॥

रततमादद च पशयनतो विदः सतनधयसतनधी । नयसतमनतराशसिगाषतकचचभताददमददरताः ॥४५५॥

तरसयनतीितत तततषचचदकषसततसहकारिभिः । ततः स दकषकषण हसत दीपत सिाजधिपरितम ॥४५६॥

मनतरचकर यजदिामपाखणना पाशदाहकम । त भशटयसय कि मषधनज दहनयसताधिसततः ॥४५७॥

नयसयतकरमण सिाङग तनिासय च ससपशत । उत दीकषोतति चतजजिालासपातशोभिना ॥४५८॥

दततन भशिहसतन समयी स विधीयत । सायजयमीशिि ततति जीितोऽधीततयोगजयता ॥४५९॥

शरीदवयाामल ततमटिािानतषसतरशलक । चकर िििसननािािघोिादयटिकािक ॥४६०॥

बाहयापि पिानमौ मधयशलपिापि । जिालाकल रण भरामयनमातरणििीषण ॥४६१॥

चचषनतत त बदहहजसत सदटि समयी िित । पाशसतोिादयसत सदय उषचचकरभमषिसय तम ॥४६२॥

राणविजयोजक मषधनज कषकषपतसपजय तदबदहः । अनन भशिहसतन समयी िितत सफिम ॥४६३॥

तसयि िाविविचधिततततिपाशवियोजन । पतरकति स च पि ततति योजयसत दभशकः ॥४६४॥

स एि मनतरजाततञो जपहोमाददतततिवित । तनिाजणकलशनादौ तत ईशििसकषञना ॥४६५॥

अभिवषतः साधकः सयाभोगानतऽसय पि लयः । एतगजणः समायतो दीकषकषतः भशिशासन ॥४६६॥

चतटपातसदहताभिञसतनतराटिादशततपिः । दशतनतराततमागजञ आचायजः स विधीयत ॥४६७॥

पचिीमाददतः कतिा तनिाजणानतऽसय योजनाम । अभिषकविधौ कयाजदाचायजसय गरततमः ॥४६८॥

एतिाजयरिद चोत समयी िाजपतरित । सिजतरिाचधकािी सयातपतरकाददपदतरय ॥४६९॥

पतरको दभशकति त तलययोजतनको िित । अचधकािी स न पनः साधन भिननयोजन ॥४७०॥

एतततनतर समययाददकरमादापतोततिकरकरयः । आचायो न पनबौदधिटणिाददः कदाचन ॥४७१॥

Page 209: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

209

www.aghori.it

एि रसङगाषननणीत रकत त तनरपयत । भशिहसतविचध कतिा तन सपलटिपाशकम ॥४७२॥

भशटय विधाय विशराषनतपयजनत धयानयोगतः । ततः कमिऽसतरकलश िहनौ सिातमतन त भशशम ॥४७३॥

रणाम काियतपशचाभतमातबभल कषकषपत । ततः शकिमभयचयज शययामसतराभिमषनतरताम ॥४७४॥

कतिासया भशटयमािोपय नयसतमनतर विधाय च । भशटयहचचकरविशराषनत कतिा तददिादशानतगः ॥४७५॥

िितकषीणकलाजालः सििदिादशकोदयात । ततः रिशरचचतकलाषोडशकोजजिलः ॥४७६॥

सपणजसिातमचचचचनदरो विशरामयदधदय भशशोः । सिय वयतानपयजनत दिादशानत ततो वरजत ॥४७७॥

पनविजशचच हचचकरभमत तनदराविचधकरमः । आयाततनदरः भशटयोऽसौ तनमजलौ शभशिासकिौ ॥४७८॥

हचचकर रततसधतत बलातपणजकशातमकौ । हठतनमजलचनदराकज रकाशः सतयमीकषत ॥४७९॥

सिपन िाविशिानयतिसफिीिािनकोविदम । उत च पणा च कशा धयातिा दिादशगोचि ॥४८०॥

रविशय हदय धयाय तसपतः सिाचछनदयमापनयात । आयाततनदर च भशशौ गरिभयचयज शङकिम ॥४८१॥

चर िञजीत ससखा ततोऽदयाददनतधािनम । सिपयाचच मनतरिशमीदधहचचकरावपजतमानसः ॥४८२॥

रातगजरः कताशषतनतयोऽभयचचजतशकिः । भशटयातमनोः सिपनदटिािौ वितत बलाबलात ॥४८३॥

सिदटि बलिननानयतसबोधोदरकयोगतः । बोधसामय पनः सिपनसामय सयादगरभशटययोः ॥४८४॥

दिाषगजनगरततपजाकािणोपसकिाददकम । हदया सतरी मदयपान चापयाममाससय िकषणम ॥४८५॥

ितपान भशिशछदो ितविणमतरलपनम । पिजताशिगजरायहदययगजयाचधिोहणम ॥४८६॥

यतरीतय सयादवप रायसतततचछिमदाहतम । त खयापयततषटििदधय हलादो दह पिम फलम ॥४८७॥

अतोऽनयदशि ततर होमोऽटिशतकोऽसतरतः । अशि नाशिभमतत भशटयभयो कयदगरः ॥४८८॥

रढा दह शङका विचछतत यतनः सघित महान ।

Page 210: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

210

www.aghori.it

यषा त शङकाविलयसतषा सिपनिशोषततम ॥४८९॥

शिाशि न करकचचतसयात सयशचत चचतरतािशात । सफि पशयतत सततिातमा िाजसो भलङगमातरतः ॥४९०॥

न करकचचततामससतसय सखदःखाचछिाशिम । ननितर तामसो नाम क योगजयो विधौ िित ॥४९१॥

मि मा विगरह कषशचतिचचतकसयावप ि गणः । सिजसाषततिकचटिोऽवप िोजन यदद तामसः ॥४९२॥

करक ततः सो धमः करकिापयतकटिसतदविपयजयः । आयातशषतपातोऽवप दीकषकषतोऽवप गणषसतः ॥४९३॥

विचचतरातमा ििदि मखय ति समादहतः । ततो गरः भशशोमजनतरपिजक दिताचजनम ॥४९४॥

दशयतस च ततकयाजतससकयाजतत ततो गरः । हदाददचकरषटकसानबरहमादीन षट समादहतः ॥४९५॥

सपशषचछशोः राणिततया रतयक चाटि सषसकरयाः । हदयादददविषटकानत बोधसपशजपविबतरतः ॥४९६॥

आहािबीजिािादददोषधिसाभिददविजः । िसिदाखयससकािपणज इत दविजः षसतः ॥४९७॥

गिाजधान पसिन सीमनतो जातकमज च । नाम तनटकरामण चाननरशशचडा ताटिमी ॥४९८॥

वरतबनधषटिक मौजजीिौततक सौभमक करमात । गोदानभमतत िदनदसषसकरया बरहमचयजतः ॥४९९॥

रतयदिाहः पञचदशः सपत पाकमखासतितः । अटिकाः पािजणी शरादध शरािणयागरायणीदियम ॥५००॥

चतरी चाशियजी पशचात सपति त हविमजखाः । आधयमषगजनहोतर च पौणजमासः सदशजकः ॥५०१॥

चातमाजसय पशदबनधः सौतरामणया सह तिमी । अषगजनटिोमो ततपिोऽ सोययः षोडभशिाजपौ ॥५०२॥

आपतोयाजमाततिातरौ च सपतताः सोमसषसताः । दहिणयपादाददमखः सहसरण समाितः ॥५०३॥

अटिबतरशसतिशिमधो गाहजसथयभमयता िित । िानसथयपारिवराजय च चतिारिशदमी मताः ॥५०४॥

दया कषमानसया च शवदधः सतकततमङगल । अकापजणयासपह चातमगणाटिकभमद समतम ॥५०५॥

मखला दणडमषजनयायष िहनयपासनम । सधया भिकषतत ससकािाः सपत सपत वरतातन च ॥५०६॥

Page 211: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

211

www.aghori.it

िौतशपाशपतय दि गाणश गाणपतयकम । उनमततकाभसधािाखयघतशातन चतदजश ॥५०७॥

एत त वरतबनधसय ससकािा अङचगनः समताः । पारिवराजयसय गि सयादनतयषटिरितत ससकतः ॥५०८॥

दविजो िितततो योगजयो रदराशापादनाय सः । एतानराणकरमणि ससकािानयोजयदगरः ॥५०९॥

अिाहततयोगन ततलादयमजनतरपिजकः । रणिो हदय नाम शोधयामयषगजनिललिा ॥५१०॥

एि करमण मधाजदयिङगिततपनः पनः । यतषशचदधमज एिासौ शानतयादयातमा दविजनमता ॥५११॥

तन रदरतया सवितततकरमणि जायत । या हमाददधातना पाक करमिशाभित ॥५१२॥

िजतादद ता सवितससकाि दविजतानति । योतननज कािण ततर शानतातमा दविज उचयत ॥५१३॥

मतनना मोकषधमाजदाितचच रवििचचतम । मकिाददष शासतरष दिनावप तनरवपतम ॥५१४॥

सविदो दहसिदातसदशातसदशोदयात । िमाभिरायतः समात दविजनमा दविजयोः सतः ॥५१५॥

अनतयजातीयधीिाददजननीजनमलाितः । उतकटिचचतता ऋषयः करक बराहमणयन िाजनम ॥५१६॥

अत एिाजसततततिदभशनयषसमनन ददशयत । िहसयशासतर जातयाददसमाचािो दह शामिि ॥५१७॥

पाशिातन त शासतराखण िामशतयातमकानयलम । सटटयाचचभसदधय शिोः शङकाततफलकपतय ॥५१८॥

आपाददतदविजतिसय दिादशानत तनजयतः । सपशजमातरानन विशरानतया िदितयिाििोहतः ॥५१९॥

रदराशापादन यन समयी ससकतो िित । अधीतौ शरिण तनतय पजाया गरसिन ॥५२०॥

समययचधकतोऽनयतर गरणा वििमचजयत । तमापाददतरदराश समयान शराियदगरः ॥५२१॥

अटिाटिकातमकानदवयायामलादौ तनरवपतान । अिादोऽकिण गदढः पजा तपजणिािन ॥५२२॥

हनन मोहन चतत समयाटिकमटिधा । सििाि मनतरतनतराणा समयाचािमलकम ॥५२३॥

असतरलाप परषमनत नाटिधा िदत ।

Page 212: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

212

www.aghori.it

अफल चषटित दहसा पिदािाभिमशजनम ॥५२४॥

गि दमि ितविषवयाचधतनतर नचाचित । सि मनतरमकषसतर च विदया ञानसिरपकम ॥५२५॥

समाचािानगणानलशाषनसवदधभलङगातन गहयत । गर शासतर दििहनी ञानिदधाषसतरयो वरतम ॥५२६॥

गरिग याशतया पजयदटिक षतिदम । दीनाषनलटिाषनपतनकषतरपालानराखणगणान खगान ॥५२७॥

शमाशातनक ितगण दहदिीशच तपजयत । भशि शषत तातमान मदरा मनतरसिरपकम ॥५२८॥

ससाििषतमतीशच गरितरातत िाियत । िाग दिषमसया च सकोचटयाजभिमातनताः ॥५२९॥

समयरततिततसतदनाचािाशच घातयत । पशमागजषसतानकरिानदिवषणः वपशनाञजडान ॥५३०॥

िाञशचानचिानपापाषनिनकतशच मोहयत । शाकरकनयः पजनीयाशच ताशचत शरीगमोददताः ॥५३१॥

साहस दविगण यासा कामशचि चतगजणः । लोिशचाटिगणसतासा शङय शाकरकनय इतयलम ॥५३२॥

कलामनायषसता िीिदरवयबाहयासत य न तः । पशभिः सह िसतवयभमतत शरीमाधि कल ॥५३३॥

दिताचकरगिजषगजनशासतर सामयातसदाचजयत । अतनिददतमतभयो न करकचचदवप िकषयत ॥५३४॥

एतददरवय नापहिदगरिग रपजयत । स च तदभरातिायाजतरायो विदयाकतो िित ॥५३५॥

न योतनसबनधकतो लौकरककः स पशयजतः । तसयाभिटिङगिभमसत गिाजिाधनभसदधय ॥५३६॥

अचयो न सिमदहमना त तदिगो गरितपनः । गिोतनजनदा न किीत तसय हत नचाचित ॥५३७॥

नच ता शणयाननन कोपयननागरतो सय च । विनाञया रकिीत करकचचतततसिनादत ॥५३८॥

लौकरककालौकरकक कतय करोध करीडा तपो जपम । गरपित यषतकचचचछययािसतरासनाददकम ॥५३९॥

नोपिञजीत ततपदभया न सपशषतकत िनदयत । शरीमततरभशिसऽपयत कचरचानदरायणाददभिः ॥५४०॥

अिणय काटठिषततटठदभसधािावरतोऽवप सन । तनयमसो यमसो वप ततपद नाशनत पिम ॥५४१॥

Page 213: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

213

www.aghori.it

गिाजिाधनसतसत मनसा कमजणा चगिा । रापनोतत गरतसतटिात पण शरयो महाभतम ॥५४२॥

दहमपातयज ा िभमशछाददता सा समनततः । मारतशलषसयोगादशमिषततटठत सदा ॥५४३॥

यमादौ तनशचल तदिभाि एकसत गहयत । गिोसतिािाचधतातपण रसिजञानमापयत ॥५४४॥

सिजतोऽिषसत चचतति ञयस यसय ततका । सदय एि नयदधि तसमादािाधयदगरम ॥५४५॥

शरीसािऽपयसय सिाषातपातक नशयतत कषणात । तसमातपिीकषय यतनन शासतरोतया ञानलकषणः ॥५४६॥

शासतराचािण ितत तन सङग ता कर । सनहाजजात िदजञान लोिानन दहरयत दह सः ॥५४७॥

तन तटिन तपयषनत दिाः वपति एिच । उततीयज निकादयाषनत सदयः भशिपि महत ॥५४८॥

िङत ततटठदयतर गह वरजषचछिपि त सः । इतत ञातिा सदा वपय शरादध सि गरमचजयत ॥५४९॥

िञजीत स सिय चानयानाददशतततकत गरः । यो दीकषकषतसत शरादधादौ सितनतर विचधमाचित ॥५५०॥

तसय तषननटफल सि समयन च लङयत । सदधाषनतकावपजत चणडीयोगजय दरवय वििजजयत ॥५५१॥

शाकरकनीिाचक शधद न कदाचचतसमचचित । षसतरयः पजया विरपासत िदधाः भशलपोपजीविकाः ॥५५२॥

अनतया विकारिताङगजयशच िशयाः सिचछनदचषटिताः । ताच शरीगम रोत पजनीयाः रयतनतः ॥५५३॥

तनिाचािाः सिजिकषया धमाजधमजवििषजजताः । सिचछनदगाः पलाभशनयो लमपिा दिता इि ॥५५४॥

िशयाः पजयासतदगह च रयागोऽतर यजतकरमम । सतरीष तननाचिषतकचचदयन ताभयो जगपसत ॥५५५॥

अतो न नगजनासताः पशयननचावप रकिसतनीः । िदधायाः सषसताया िा न जगपसत मददरकाम ॥५५६॥

िकतय ततर सौरपय मलक न रकाशयत । दिमतत शनयतन पजयषततरपाददष ॥५५७॥

सिजपिजस सामानयविशषष विशषतः । पजा गिोिनधयायो मलक लोििजजनम ॥५५८॥

न जगपसत मदयादद िीिदरवय कदाचन ।

Page 214: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

214

www.aghori.it

न तननदद िनदत तनतय तजजोवषणसता ॥५५९॥

उपदशाय न दोषा हदय चनन विदविषत । विजातीयविकलपाशोतपसनाय यतत च ॥५६०॥

गिोः शासतरसय दिीना नाम मनतर यतसततः । अचाजतोऽनयतर नोचचायजमाहत तपजयतततः ॥५६१॥

आगतसय च मनतरसय न कयाजततपजण यदद । हितयधजशिीि तददतयच िगिानयतः ॥५६२॥

शरीमदमौ च दिीना िीिाणा चषटित न ि । रयनन जगपसत िदननादरवयपाखणकः ॥५६३॥

शरीपि नाम ितवय गिोदरजवयकिण च । गिाजदीना न लङया च छाया न तचजकः सह ॥५६४॥

जलप किजनसिशासतरा िदननावपच सचयत । तनतयादविशषपजा च कयाजननभमषततक विधौ ॥५६५॥

ततो वप मधय िषजसय ततो वप दह पवितरक । अनयसतमनतरो नासीत सवय शासतरानति च नो ॥५६६॥

अररढ दह विञान कमपततििािनात । गहोपसकिणासतराखण दितायागयोगतः ॥५६७॥

अचयाजनीतत न पदभया ि सपशननावप विलङयत । गरिग गहायात विशष कचचदाचित ॥५६८॥

दीकषकषताना न तननदादद कयाजदविदिषपिजकम । उपदशाय नो दोषः स हयविदिषपिजकः ॥५६९॥

न िटणिाददकाधःसदषटिभिः सिसदलम । सहिोजनशययादयनथषा रकियषतसततम ॥५७०॥

उत शरीमाधिकल शासनानतिसषसतान । िदोषत िटणिोषत च तरत िजजयतसदा ॥५७१॥

अकलीनष सपकाजतततकलातपतनाभयम । एकपातर कलामनाय तसमाततानपरििजजयत ॥५७२॥

रमादाचच कत सखय गोटया चकर त पजयत । शरीमदमौ च कचतमागमानतिसिक ॥५७३॥

गिजनतिित मढ दिदरवयोपजीिक । शषतदहसाकि दटि सपक नि काियत ॥५७४॥

न विकलपन दीकषादौ वरजदायतनाददकम । उतासाभशचलति यषननभमतत नि तचचित ॥५७५॥

शासनसानपिाजातया न पशयननापयदीियत । नच वयिहितसिाजषञछिािदन किलम ॥५७६॥

Page 215: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

215

www.aghori.it

सदविदयः साकमासीत ञानदीपतय यतत च । नाससकता वरजततजज विफलति नचानयत ॥५७७॥

मलकाधजतनशाचयाज जनिज च तननदह । मासादददाहगनध च षजिददिीवरयो हयसौ ॥५७८॥

गिाजञा पालयनसि तयजनमनतरमयो िित । शासतरपजाजपधयानवििकतदपकरकरयाः ॥५७९॥

अकिजषननटफला नि चटित बतरविधा करकरयाम । मनतरतनतरनज िाद च कयाजननो िकषयदविषम ॥५८०॥

समयाना विलोप च गर पचछदसषननधौ । तदिग तनजसनतानमनय तसयापयसतनधौ ॥५८१॥

तनोतमनततटठचच तनविजकलप रयतनतः । यतः शासतराददसबोधतनमयीकतमानसः ॥५८२॥

भशि एि गरनाजसय िागसतया वितनःसित । भशिसय सिातमससकतय रहिीिािो गिोः पनः ॥५८३॥

हलादायतयियााजय तततषटिः फलदा भशशोः । गिाजयततकभसवदधदहजसमययवप विबोधिाक ॥५८४॥

तदबोधबहमानन विदयादगरतम गरम । अतः सरापय विञान यो गिौ बाहयमानिान ॥५८५॥

नासौ विञानविशिसतो नासतय भरटि एि सः । ञानानाशिसतचचतत त िचोमातरण शाषसतरतम ॥५८६॥

ित च नाचजयजजात हदा विञानदषकम । तादक च न गरः कायजसत कतिावप परितयजत ॥५८७॥

मखयबदधया न सपशयदिटणिाददगतानगरन । ताच शरीमदमयाजखय गिोरत विशषणम ॥५८८॥

गिाजञा राणसदह नोपकषया नो विकलपयत । कौलदीकषा कौलशासतर तततिञान रकाभशतम ॥५८९॥

यनासौ गररितयतो हयनय ि नामधारिणः । शरीमदाननदशासतर च तिोत विशषणम ॥५९०॥

यसमाददीकषा मनतरशासतर तततिञान स ि गरः । ततटठदवयतभलङगशच न भलङग धाियत िचचत ॥५९१॥

न भलङचगभिः सम कषशचतकयाजदाचािमलनम । किल भलङचगनः पालया न बीितसया विरपकाः ॥५९२॥

शरीमदराबतरकल चोत मोकषः शङकापहातनतः । अशदधिाससनयषा मोकषिाताजवप दलजिा ॥५९३॥

न भलखनमनतरहदय शरीमनमालोददत करकल ।

Page 216: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

216

www.aghori.it

तदङगाददधिनमनतर नत लख विलखयत ॥५९४॥

अततति भितनिश च न कयाजतपकषपाततः । जाततविदयाकलाचािदहदशगणाजजान ॥५९५॥

गरहानगरहातनिाटिौ दरातयजदगहििभशजतान । ता शरीतनभशचािादौ हयतिनोपदभशजतान ॥५९६॥

बराहमणोऽह मया िदशासतरोतादपि कम । अनटठयमय जाततगरहः पितनिोधकः ॥५९७॥

एिमनय पयदाहायाजः कलगहििितमजना । अततसििाि तादरपय दशजयननिश वप यः ॥५९८॥

सिरपाचछादकः सोऽतर गरहो गरह इिोददतः । सवितसििाि नो जाततरिततः कावप कलपना ॥५९९॥

रप सा तिसिरपण तदरप छादयतयलम । या काचचतकलपना सविततततिसयाखषणडतातमनः ॥६००॥

सकोचकारिणी सिजः स गरहसता परितयजत । शरीमदाननदशासतर च कचत पिमषटठना ॥६०१॥

तनिपकषः रििाजमो न शदधया ततर कािणम । दिीतषपतमजख ितमासनो शौचयोजनात ॥६०२॥

दविजानतयजः सम कायाज चचाजनत वप मिीचयः । अविकािकतसतन विकलपाषननियो िित ॥६०३॥

सिजदिमयः कायः सिजराखणषटितत सफिम । शरीमतभनजकलशादयिपयततसतनरवपतम ॥६०४॥

शिीिमिायतन नानयदायतन वरजत । तीजमक समिनमनतरमनयतीाजतन िजजयत ॥६०५॥

विचधमन सख ञातिा विचधजाल परितयजत । समाचधतनजशचय मतिा न चानयनोपलभयत ॥६०६॥

इतत मतिा विधानञः समोह परििजजयत । मनतरसय हदय मतिा न चानयतपिम िचचत ॥६०७॥

इतत मतिा विधानञो मनतरजाल परितयजत । निदय राशयननदयासतचछष च जल कषकषपत ॥६०८॥

तिज त न ििददोषो जलजः पिजदीकषकषतः । अियशपालनीयतिातपिततिन सगमात ॥६०९॥

ञानरापतयभयपायतिातसमयासत रकीततजताः । एि सशरावय समयानदि सपजय दभशकः ॥६१०॥

विसजजयतसिचचदवयोषमन शानत मततजविलापनात । यदद पतरकदीकषासय न कायाज समननतिम ॥६११॥

Page 217: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

217

www.aghori.it

तदाभिवषञचतसासतरण भशिकमिन त भशशम । आतमान च ततो यसमाजजलमतत जमजहशििः ॥६१२॥

मनतरयङतनखखलापयायी काय तदभिषचनम । इतत समयदीकषणभमद रकाभशत विसतिाचच सकषपात ॥६१३॥

Page 218: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

218

www.aghori.it

अथ शरीतनतरालोक षोडशमाहनिकम

अ पतरकतिभसदधय तनरपयत भशितनरवपतोऽतर विचधः । यदा त समयससय पतरकति तनयोजनम । गरति साधकति िा कतजभमचछतत दभशकः ॥१॥

तदाचधिास कतिाषहन दवितीय मणडल भलखत । सामदातयकयागऽ तानयतर योददतम ॥२॥

षडटितददविगखणतचतविशततसखयया । चकरपञचकमाखयात शासतर शरीपिजसकषञत ॥३॥

दिाबतरशततददविगखणत शरीमततरभशिस मत । असखयचकरसबनधः शरीभसदधादौ तनरवपतः ॥४॥

तसमादयाता याग यािचचकरण सभमतम । पजयदयन तनातर बतरशलतरयमाभलखत ॥५॥

बतरशलबतरतय दिीतरय पयाजयिषतततः । मधयसवयानयिदन पण सपषजत िित ॥६॥

ितजना मणडलसयागर सकषपादपदकषयत । आभलखय मणडल गनधिसतरणिासय माजजनम ॥७॥

कतिा सनातो गरः रागजिनमणडलागरऽतर दिताः । बाहयगाः पजयददिािदश च दिािदिताः ॥८॥

मणडलसय पिोिाग तदशानददशः करमात । आगजनययनत गणशादीन कषतरपानतानरपजयत ॥९॥

गणपततगरपिमाखयाः पिमटठी पिजभसदधिाकषतरपततः । इतत सपतकमाखयात गरपङषतविधौ रपजयमसमदगरभिः ॥१०॥

तत आञा गहीतिा त पटपधपाददपषजतम । पजयमाधािशतयादद शलमलातरितयलम ॥११॥

भशिानत भसतपदमानत बतरशलाना तरय करमात । मधयशल मधयगः सयातसभािः पिया सह ॥१२॥

िाम चापिया साक निातमा दकषग पिम । बतरशल दकषकषण मधयशङगसो िततशखिः ॥१३॥

सयातपिापिया साक दकष िििसतपि । िाम बतरशल मधयसो निातमापिया सह ॥१४॥

सयातपि पिया साक िामाि सशच िििः । इत सिजगतति शरीपिादवयाः षसत सतत ॥१५॥

यागो िितससपणजसतदचधटठानमातरतः । एकशल पयतो याग चचनतयततदचधषटठतम ॥१६॥

Page 219: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

219

www.aghori.it

अविचधञो विधानञ इतयि तरीभशकोददतम । ततो मधय ता दकष िाम शङग च सिजतः ॥१७॥

लोकपालासतरपयजनतमकातमतिन पजयत । पितिन च सिाजसा दिताना रपजयत ॥१८॥

शरीमनत मातसभाििटटािकमनामयम । ततो वप िोगयागन विदयाङग िििाटिकम ॥१९॥

यामल चकरदिीशच सिसान पजयदबदहः । लोकपालानसतरयतानगनधपटपासिाददभिः ॥२०॥

पजयतपिया ितया विततशायवििषजजतः । ततः कमिासतरकलशीमणडलसानलातमनाम ॥२१॥

पञचानामनसनधान कयाजददियिािनात । य त तामदियवयाषपत न विनदषनत भशिाषतमकाम ॥२२॥

मनतरनाडीरयोगण त विशनतयदिय पच । सिदकषकषणन तनःसतय मणडलससय िामतः ॥२३॥

रविशयानयन तनःसतय कमिस ककज िीगत । िषहनस च करमणत याितसिषसमनसििामतः ॥२४॥

मलानसनधानबलातराणतनतमिन सतत । इतमयसफिततातमा वयाषपतसवितरकाशत ॥२५॥

ततो विशषपजा च कयाजददियिाविताम । यषचछिादियपीयषसभसत पिम दह तत ॥२६॥

तनाघजपटपगनधादिासिसय पशोि । या भशिादियतादषटिः सा शवदधः पिमीकततः ॥२७॥

तनिदयदवििोिगर जीिानधातसतदषततान । भसदधानभसदधानवयाभमशरानयदिा करकचचचचिाचिम ॥२८॥

दटिरोकषकषतसदरटिरालधधोपाततयोषजतः । तनिाजवपतो िीिपशः सो टिधोततितोततमः ॥२९॥

योतति न दातवयमयोगजयभयः कदाचन । भशिोपयत दह हविनज सिो िोतमहजतत ॥३०॥

यसत दीकषाविहीनो वप भशिचछाविचधचोददतः । ितयाशनातत स सपणजः समयी सयातसिावितः ॥३१॥

दटिो िलोकरकतशचि करकिणदधदगपजणात । रोकषकषतः किल हयघजपातरविरडभिरकषकषतः ॥३२॥

सदरटिा दभशजताशषसमयपषजतमणडलः । रालधध उतबतरतयससकतः सो वप धनयत ॥३३॥

कमपत रसरितसतधधः रलीनो िा योततिम ।

Page 220: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

220

www.aghori.it

उपाततो यागसाषननधय शभमतः शसतरमारतः ॥३४॥

योषजतः कािणतयागकरमण भशियोजनात । तनिाजवपतः कताभयासगरराणमनोपजणात ॥३५॥

दकषकषणनाषगजनना सौमयकलाजालविलापनात । ताहयादौ पि रपमकीिािन सशरयत ॥३६॥

तसमादागजनयचािण जिालामालामचाविशत । पशोिाजमन चनदराशजाल तापन गालयत ॥३७॥

नाभिचकरऽ विशरामयतराणिषशमगणः सह । पिो ितिा सिशतयातर जीि जीिन िटियत ॥३८॥

सिचचतसयण सतापय दराियत कला कलाम । ततो दरत कलाजाल रापययकतिमातमतन ॥३९॥

समसततततिसपणजमापयायनविधातयनम । उनमलयत सिमिातकमजबदधमम िसात ॥४०॥

तत उनमलनोदिटियोगादिाम परिभरमन । कणडलयमतसपणजसिकराणरसिकः ॥४१॥

िामाितजकरमोपाततहतपदमामतकसिः । हतकखणजकारदढलािादोजोधात विलावपतम ॥४२॥

शदधसोमातमक सािमीषललोदहतपीतलम । आदाय करिहसतागरसदश राणविगरह ॥४३॥

तनःसतय िदितत सिातमिाममागण सविशत । आपयाययननपानाखयचनदरचकरहदमबज ॥४४॥

षसत तददिताचकर तन सािण तपजयत । अनन विचधना सिाजनरसिताददकासता ॥४५॥

धातनसमाहितसघकरमादककशोऽिा । किल तििागजनीनदिविसघटटमधयगम ॥४६॥

जयोतीरपम राणशतयाखय जीिमाहित । जीि समिसीकयाजददिीचकरण िािनात ॥४७॥

तदि तपजण मखय िोगजयिोतरातमति सा । अषगजनसपिफललाणज यशरकालातमको महान ॥४८॥

वपणडो िताददसािौघचालनाकषजणाददष । इत विशराषनतयोगन घदिकाधजकरम सतत ॥४९॥

आिषततशतयोगन पशोतनजिाजपण िित । कतिा कततपय काल ततराभयासमननयधीः ॥५०॥

या चचनतामणौ रोत तन रपण योगवित । तनःशङकः भसवदधमापनोतत गोपय ततराणितसफिम ॥५१॥

Page 221: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

221

www.aghori.it

पिोकषऽवप पशािि विचधः सयादयोजन रतत । रिभशतो यागिवि हतसततरि साचधतः ॥५२॥

चकरजटिशच ततरि स िीिपशरचयत । यसतिनयतरावप तनहतः सामसतयनाशतो वपिा ॥५३॥

दिाय वितनिदयत स ि बाहयपशमजतः । िाजय लािोऽ ततसय भशि िषतसतदातमता ॥५४॥

भशिञान मनतरलोकराषपतसततपरििािता । ततसायजय पशोः सामयादबाहयादिीिधमजणः ॥५५॥

पटपादयोऽवप तललाििाचगनः भशिपजया । एकोपायन दिशो विशिानगरहणातमकः ॥५६॥

यागनिानगहणातत करक करक यनन चिाचिम । तनािीिोऽवप शङकाददयतः कारखणकोऽवपच ॥५७॥

न दहसाबवदधमादधयातपशकमजखण जातचचत । पशोमजहोपकािोऽय तदातिऽपयवरय िित ॥५८॥

वयाचधचछदौषधतपोयोजनातर तनदशजनम । शरीमनमतयञजय रोत पाशचछद कत पशोः ॥५९॥

मलतरयवियोगन शिीि न रिोहतत । धमाजधमौघविचछदाचछिीि चयचत करकल ॥६०॥

तनतनमािण नोत दीकषय चचतररवपणी । रढपाशसय यः राणविजयोगो मािण दह तत ॥६१॥

इय त योजनि सयातपशोदिाय तपजण । तसमाददिोषतमाचशरतय पशनददयादबहतनतत ॥६२॥

तनिददतः पनःरापतदहो ियोतनिददतः । षटकति इत यः सो तर षडजनमा पशरततमः ॥६३॥

या पाककरमाचछदध हम तदितस कीततजतः । का भसवदध नि वितितसिय करकिा न मचयत ॥६४॥

उत तिाननदशासतर यो मनतरससकाििासतयजत । समयानकतसयददिीदजदयानमनतराषनिना नयात ॥६५॥

दीकषामनतराददक रापय तयजतपतराददमोदहतः । ततो मनटयतामतय पनिि किोतयवप ॥६६॥

इतमकाददसपतानतजनमासौ दविविधो दविपात । चतटपादिा पशदिीचरका रजायत ॥६७॥

दातरवपजतोऽसौ तददिािा यातत सायजयतः भशिम । इतत सिावय चचतर ततपशना रविचषटितम ॥६८॥

िोगजयीचचकीवषजत नि कयाजदनयतर त पशम ।

Page 222: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

222

www.aghori.it

नावप नष ििदयोगजय इतत बदधिापसाियत ॥६९॥

त पश करकत काङकषा चदविशष त त ढौकयत । ताितसतानपशनददयातताचोत महभशना ॥७०॥

पशोिजपामदसी च गाभलत िषहनमधयतः । अपजयचछषतचकराय पिम तपजण मतम ॥७१॥

हदनतरमणडासयकतरधान वितनिदयत । कखणजकाकणडलीमजजपशज मखयति च िा ॥७२॥

ततोऽगजनौ तपजण कयाजनमनतरचकरसय दभशकः । तषननिदय च दिाय ततो विञापयतरिम ॥७३॥

गरतिन तियिाहमाञातः पिमशिि । साकषातसिपनोपदशादयजजपगजरमखन िा ॥७४॥

अनगराहयासतिया भशटयाः भशिशषतरचोददताः । तदत तदविधाः रापतासतिमभयः किजनगरहम ॥७५॥

समािशय मा सिातमिषशमभियजदह भशिः । एि ििषतितत ततः भशिोषतमभिननदयत ॥७६॥

भशिाभिननमातमान पञचकतयकि समित । सिातमनः किण मनतरानमतत चानषजघकषया ॥७७॥

ततो बदधिा भसतोटणीष हसतयोिचजयतकरमात । अनयोनय पाशदाहाय शदधतततिविसटिय ॥७८॥

तजोरपण मनतराशच भशिहसत समचजयत । गिाजििणगानङगपरििािासनोषजितान ॥७९॥

आतमान िाियतपशचादकक जलचनदरित । कतयोपाचधिशातभनन षोढाभिनन त िसततः ॥८०॥

मणडलसोऽहमिाय साकषी चाखखलकमजणाम । शदधा दह दरटिता शमिोमजणडल कषलपता मया ॥८१॥

होमाचधकिणतिन िहनािहमिषसतः । यदातमतदधा मनतराः सयः पाशपलोषविधािलम ॥८२॥

सामानयतजोरपानतिाहता ििनशििाः । तवपजताः शराविताशचाणोनाजचधकाि रतनित ॥८३॥

आ यागानतमह कमि सषसतो विनशानतय । सामानयरपता यन विशषापयायकारिणी ॥८४॥

भशटयदह च ततपाशभशचलतिरभसदधय । स दह सिचछािशातपाशाषनिधनिषननि ितजत ॥८५॥

साकषातसिदहससोऽह कताजनगरहकमजणाम । ञानकरकरयासितनतरतिाददीकषाकमजखण पशलः ॥८६॥

Page 223: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

223

www.aghori.it

भिननकायाजकततवरातषनदरयचकरानसषनधमान । एको याह िहनयाददषडरपो षसम ता सफिम ॥८७॥

एिमालोचय यनषो धिना दीकषा चचकीषजतत । अनसदहतय भशटयिज पञचस त यजत ॥८८॥

अनसषनधबलानत च समासवयासिदतः । कयाजदतयनतमभयसतमनयानतिाजिपरितम ॥८९॥

ततो वप चचनतया ियोऽनसनदधयाषचछिातमताम । अहमि पि ततति नच पदधिित िचचत ॥९०॥

महारकाशसतततन मतय सिजभमद जगत । नच ततकनचचदबाहयरततबबमबिदवपजतम ॥९१॥

कताजहमसय तननानयाधीन च मदचधषटठतम । इतितमहावयाषपतसिदनपविबतरतः ॥९२॥

मतसमति गतो जनतमज त इतयभिधीयत । तापतनघजषजसकाददपािमपयण िषहनताम ॥९३॥

यायोगोलको यातत गरिि भशिातमताम । ततः पिःषसत यदिा पिोिावितविगरहम ॥९४॥

पिोकषदीकषण यदिा दिाजदयः कषलपत मत । भशटय िीकषयाचयज पटपादयनयजसदधिानमसय तम ॥९५॥

यनाधिना मखयतया दीकषाभमचछतत दभशकः । त दह नयसय ततरानतिाजवयमनयददतत षसततः ॥९६॥

शोधयाधितन च विनयसत ततरि परिशोधकम । नयसदयषपसत मनतर शोधयौचचतयानसाितः ॥९७॥

िचचचछोधय तिविनयसय शोधकनयासमातरतः । सिय शदधयतत सशोधय शोधकसय रिाितः ॥९८॥

अपि पिापि च पि च विचधभमचछया । तदयोजनानसािण चशरतिा नयासः षडधिनः ॥९९॥

ललािानत िदिसौ िनरानत िसिनरक । िसखनदौ दिादशानतभमतयष बतरविधो विचधः ॥१००॥

करमण कथयत दटिः शासतर शरीपिजसकषञत । ततर तततिष विनयासो गलफानत चतिङगल ॥१०१॥

धिा जलाददमलानत रतयक दवयङगल करमात । िसशरतयङगल नािरधिजभमत षडङगल ॥१०२॥

पसः कलानत षटतततिी रतयक यङगल कषकषपत । अटिादशाङगल तिि कणठकपािसानकम ॥१०३॥

सदाभशिानत मायाददचतटक चतिङगल ।

Page 224: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

224

www.aghori.it

रतयकभमतयषधधिससखयमाभलकदशतः ॥१०४॥

भशिततति ततः पशचाततजोरपमनाकलम । सिषा वयापकतिन सबाहयाभयनति समित ॥१०५॥

जलादधयनत साधजयगजम मल यङगलभमतयतः । दिादशाङगलताचधयादविचधिष पिापिः ॥१०६॥

जलादधयनत यङगल चदवयत त चतटिय । तचचतविशतयाचधयातपिोऽपयटिशत विचधः ॥१०७॥

बतरविधोनमानक वयत िसददगजभयो िविकषयात । मयतनतर ताचोत ततततसिफलिाञछया ॥१०८॥

निपञचचतसयकतततिनयास सिय चधया । नयास रकलपयततािततततिानतिाजिचचनतनात ॥१०९॥

कलापञचकिदाणडनयासोऽननि लकषकषतः । उत च बतरभशिसतनतर सिाधािस याषसतम ॥११०॥

दिादशाङगलमतान दहातीत सम ततः । दिासपतततदजश दि च दहस भशिसोऽनततः ॥१११॥

पादादािभय सशरोखण अनाहतपदािचध । दहातीत वप विशरानतया सविततः कलपनािशात ॥११२॥

दहतिभमतत तसमातसयादतान दिादशाङगलम । इतत तनणतमतरतद तमटिोतति शतम ॥११३॥

पिनयासोऽ गलफानत िः पिाणयतर षोडश । तसमादकाङगलवयापतया रतयक लकलाददतः ॥११४॥

दवििणडानत यङगल त चछगलाणडमाषधधष । दियोगाटिक दि दह रतयकाङगलपादतः ॥११५॥

इतत रधानपयजनत षटचतिारिशदङगलम । षटपञचाशतपिाणीत रागजधिाया त षोडश ॥११६॥

ततोऽपयधाजङगलवयापतया षटपिाणयङगलतरय । चतिारि यगजम एकषसमननक च पिमङगल ॥११७॥

सिाग पसपिाणीशसखयानीत षडङगल । करोधशपिमकषसमनदिय चाणडभमय च वित ॥११८॥

सितजजयोततषोिि कलातततिगयोः करमात । शिपञचानतपियोतनजयतौ चकयगजमता ॥११९॥

शरीपिजशासतर तचचोत पिमशन शिना । उततिाददकरमाददवयकिदो विदयाददक तरय ॥१२०॥

असाितिातकरमसयादौ तनयततः पितः कला । अिानयोनयसञाभया तततियोवयजपदशयता ॥१२१॥

Page 225: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

225

www.aghori.it

एकिीिभशखशशरीकणठाः काल तरयसतरय । कालसय पि विनयासो तनयतिभिधीयत ॥१२२॥

अिानयोनयसञाभिवयजपदशो दह दशयत । एि पमाददषटतततिी विनयसताटिादशाङगल ॥१२३॥

ततो पयङगटठमातरानत मायातततिसमटिकम । रतयकमधाजङगलतः सयादङगलचतटिय ॥१२४॥

इत दवयषकषण पिाणयटिाविशततः परषाषननभश । पितरय दियोसयशनयनाङगलभमतत करमात ॥१२५॥

दियोदजिय पञचपिी िदयीय चतिङगल । तत ऐशपिाणयटिौ चतटकऽधाजङगलकरमात ॥१२६॥

ततसतरीखण दिय दि च दियोरित चतटिय । सादाभशि पञचक सयाददत िसिकक ििौ ॥१२७॥

षोडशक िसविभशख िसदविक िसशशीतत पििगाजः । िदा िसाषधध यगजमाकषकष च िियसततर चाङगलाः करमशः ॥१२८॥

अटिादशाचधकशत पिाखण दहऽतर चतिशीततभमत । विनयसतातन तददत शष त वयापक भशि तततिम ॥१२९॥

इतत विचधिपिः कचतः पिापिाखयो िसशरततसान । अटिशि सखयान खमतनकत ततपि विधौ ञयम ॥१३०॥

लकलादयोगाटिकपयजनतसयातर ििनपगसय । अचधकीकयाजदगणनािशन िाग विचधदिय करमशः ॥१३१॥

अपिाददविचधतरताद नयासः पदाधिनः । पि दशपदी चोता सितनतरा नयसयत यदा ॥१३२॥

तयि दीकषा कायाज चततदय नयासकलपना । तततिाददमखयतायोगाददीकषाया त पदािली ॥१३३॥

तततततिादयनसािण ततरानतिाजवयत ता । सिरधानतियोग त दीकषाया पदपदधततम ॥१३४॥

नयसयतकरमण तततिाददिदनानिलोकरकनीम । चतटिजटिास चाटिास दशसि दशसि ॥१३५॥

दशसिो पञचदशसि िदशिनदष । धिापदाननिपदी मातकामाभलनीगताम ॥१३६॥

योजयदवयापत दशम पद त भशिसकषञतम । धिापद िजजतयतिा पञच यातन पदातन त ॥१३७॥

विचधदिय सयाषननकषकषपय दिादश दिादशाङगलान । मनतराधिनो पयष एि विचधविजनयासयोजन ॥१३८॥

वयाषपतमातर दह भिदयततयत रागि ततता ।

Page 226: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

226

www.aghori.it

िणाजधिनोऽ विनयासः कथयतऽतर विचधतरय ॥१३९॥

एक चतषज रतयक दियोिङगलयोः करमात । तरयोविशततिणी सयात षडिणयककशषसतरष ॥१४०॥

रतयकम चतिािशचतषटिजतत विलोमतः । माभलनीमातकाणाजः सयवयाजपत शि िसनदतः ॥१४१॥

िजजतयतिादयिण त तततिितसयादरिीननिीन । ता तरयोविशतौ िणटिपयनयतसयादविचधदियम ॥१४२॥

शरीपिजशासतर तनादौ तततिष त विचधतरयम । अततददटि त ततभननाभिननिणजदिय समम ॥१४३॥

दविविधोऽवप दह िणाजना षडविधो िद उचयत । तततिमागजविधानन ञातवयः पिमाजतः ॥१४४॥

उपदशाततदशाभया यद त ततपदाददष । ियो ततददटि ततरि शासतरऽसमदधदयशिि ॥१४५॥

पदमनतरकलादीना पिजसतरानसाितः । बतरतयति रकिीत तततििणोतितमजना ॥१४६॥

उत ततपदमनतरष कलासि तनरपयत । चतषज िसिद दिाविशतौ दिादशसि ॥१४७॥

तनिततयादयाशचतसरः सयवयाजपतरी सयाचछानतयतीततका । दवितीयसया कलाया त दिादश दिादशाङगलान ॥१४८॥

करमाषतकषपतिा विचधदित पिापिपिातमकम । चतिणडविचधसतिाददशधदनह रगहयत ॥१४९॥

कलाचतटकिततन तषसमनिाचय विचधतरयम । एि षडविधमधिान शोधयभशटयतनौ पिा ॥१५०॥

नयसयकतममखयतिाननयसयचछोधकसमतम। अधिनयासनमनतरौघः शोधको हयक आददतः ॥१५१॥

शधदिाभशमाजभलनी च समसतवयसततो दविधा । एकिीितया यदिा षटक यामलयोगतः ॥१५२॥

पञचितरी शषततदिभदातषोढा पनदजविधा । एकाकरकयामलतिनतयि सा दिादशाषतमका ॥१५३॥

षडङगी सकलानयतिाददविविधा ितरितपनः । दिादशतिन गखणता चतविशततिददका ॥१५४॥

अघोिादयटिक दि च ततीय यामलोदयात । मातसभािमनतरशच किलः शरततचकरगः ॥१५५॥

एकदविबतरचतिदाततरयोदशभिदातमकः । एकिीितया सो य चतदजशतया षसतः ॥१५६॥

Page 227: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

227

www.aghori.it

अनामसहततसयजसषटिचकर चतविजधम । दिताभितनजजाभिसतनमातसभाििदहतम ॥१५७॥

इत शोधकिगोऽय मनतराणा सपतततः समता । षडधजशासतरष शरीमतसािशासतर च कथयत ॥१५८॥

अघोिादयटिकनह शोधनीय विपषशचता । अिकाकषिामनतरििा मातकाकरमात ॥१५९॥

िििीयहदा िावप खचिीहदयन िा । िििण महादवि ति ितराङगपञचकः ॥१६०॥

यन यन दह मनतरण तनतर षसमननभिः कतः । तनि दीकषयनमनतरी इतयाञा पािमशििी ॥१६१॥

एि शोधकिदन सपतततः कीततजता भिदः । शोधयनयास विना मनतरितदीकषा यदा िित ॥१६२॥

तदा सपतततधा ञया जननाददवििषजजता । शोधयिदोऽ ितवयः सकषपातसो वप कथयत ॥१६३॥

एकबतरपञचषटबतरशभदातताततिशचतविजधः । पञचकिदाचचाधिानसतिाणडचतटियम ॥१६४॥

एि दशविध शोधय बतरशदधा तदविचधतरयात । शोधयशोधकिदन शतातन तिकविशततः ॥१६५॥

अतरावप नयासयोगन शोधयऽधितन ताकतः । शतकविशततभिदा जननादयषजिता िित ॥१६६॥

जननाददमयी ताितयि शतदभश शरततः । सयातसपततयचधका सावप दरवयविञानिदतः ॥१६७॥

दविधतत पञचाशीततः सयाचछतानयचधकखाषधधका । िोगमोकषानसनधानाददविविधा सा रकीततजता ॥१६८॥

अशिसयि सशदधया शिसयापय शोधनात । दविधा िोगः शि शवदधः कालतरयवििददतन ॥१६९॥

एकदविसामसतयिशातसपतधतयटिधा िषजः । गरभशटयकरमातसोऽवप दविधतयि विभिदयत ॥१७०॥

रतयकषदीकषण यसमाददियोिकानसषनधतः । तादगजदीकषाफल पण विसिाद त विपलिः ॥१७१॥

पिोकषमतदीकषादौ गरििानसषनधमान । करकरयाञानमदहमना त भशटय धामनीषपसत नयत ॥१७२॥

अविभिनन करकरयाञान कमजशदधौ ति त । अनसषनधः पनभिजननः कमज यसमाततदातमकम ॥१७३॥

शरीमतसिचछनदशासतर च िासनािदतः फलम ।

Page 228: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

228

www.aghori.it

भशटयाणा च गिोशचोतमभिननऽवप करकरयाददक ॥१७४॥

िोगसय शोधकाचछोधयादनसनधशच तादशात । िचचयमषसत िदसय िचचयराणता यतः ॥१७५॥

तादह ितरयजसयाधिा शदधसतिि योषजतः । िोतभमटि िचचतततति स िोता तदबलाषनितः ॥१७६॥

शिाना कमजणा चातर सभाि िोगचचतरता । तादगि िितकमजशदधौ तिनयि चचतरता ॥१७७॥

िोगशच सदय उतकरानतया दहनिा सगतः । तदिाभयासतो िावप दहानत ितयसौ चतः ॥१७८॥

रातनाटिभिदा योगाददिाबतरशभद उचयत । मोकष एको वप बीजसय समयाखयसय तादशम ॥१७९॥

बालाददक ञातशीिमिण शषतिषजजतम । िदध िोदददशय शत िा शोधनाशोधनाददविधा ॥१८०॥

सदय उतकराषनततसतरध सा चासननमतौ गिोः । कायतयाञा महशसय शरीमदगहिििावषता ॥१८१॥

दटटिा भशटय जिागरसत वयाचधना परिपीडडतम । उतकरमयय ततसतिन पिततति तनयोजयत ॥१८२॥

पञचबतरशदमी िदा गिोिाज गरभशटययोः । उतदिविधयकलनातसपतततः परिकीततजताः ॥१८३॥

एतिदः पिोतासतानिदानदीकषागतानगरः । हतिा िदतरसखयान सिभयसतञानभसदधय ॥१८४॥

पञचाशीततशती या चतिारिशतसमततिा कचता । ता सपततया भिततिा दीकषािदानसिय कलयत ॥१८५॥

पञचकभमह लकषाणा च सपतनिततः सहसरपरिसखया । अटिौ शतातन दीकषािदोऽय माभलनीतनतर ॥१८६॥

सपतततधा शोदधगणषसतरशदधा शोधय एकतततिाददः । साणडः षडधिरपसतततकतजवयता चतिदा ॥१८७॥

दरवयञानमयी सा जननाददवििषजजता तदयता । पञचबतरशदधा पनिषा िोगापिगजसनधानात ॥१८८॥

यसमाददिाबतरशदधा िोगः शिशदधयशवदधकालभिदा । मोकषसतरधा दविगणा सपतततरिततकायजतािदाः ॥१८९॥

शोधनशोधयवििदाददततकतजवयतििदतशचषा । दीकषा बहधा भिनना शोधयविहीना त सपतततधा ॥१९०॥

मनतराणा सकलतिसाङगतनिङगाददिदसकलनात । शयोधयसय च तततिादः पञचदशादयतिदपरिगणनात ॥१९१॥

Page 229: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

229

www.aghori.it

िदाना परिगणना न शयत कतजभमतयसकीणाजः । िदाः सकीणाजः पनिनय ियसतिकारिणो बहधा ॥१९२॥

शोधकशोधयादीना दवितराददवििदसभािात । िोग साधय यदयदबह कतजवय तदाशरयनमततमान ॥१९३॥

कािणियसति करकल फलियसतिाय करक चचतरम । अपिग नत िदसतनाषसमनिासनादढतिजषा ॥१९४॥

अलपापयाशरयणीया करकरया विञानमातर िा । अभिनिगपतगरः पनिाह दह सतत विततदशकालादौ ॥१९५॥

अपिग वप दह विसतीणजकमजविञानसगरहः कायजः । चचदिततिथचचयाचचाञचलयऽवप करमण सनधानात ॥१९६॥

तषसमसतषसमनिसततन रदढििशय भशिाषतमका िितत । तततिभमदमतदातमकमतसमातरोदधतो मया भशटयः ॥१९७॥

इत करमसविततौ मढोऽवप भशिातमको िितत । करभमकताविधभशितानगरहसिग च दभशक पशयन ॥१९८॥

भशशिवप तदिददशा िषतबलाचचाभयपतत भशििािम । यदयवप विकलपिततिवप मोकष दीकषयि दहानत ॥१९९॥

शासतर रोिाच वििसतावप दढिासना यता । मोकष पयषसत विशषः करकरयालपियसतिजः सलोकाददः ॥२००॥

इतत कचचततदयत स विचचतरो िोग एि कचतः सयात । ससकािशषितजनजीवितमधय सय समयलोपादयम ॥२०१॥

नायातत विनजाल करकरयाबहति ममकषोसतत । यसमात सबीजदीकषाससकतपरषसय समयलोपादय ॥२०२॥

ित िोगानमोकषो नि तनबीजदीकषायाम । इतत कचचनमनयनत यत तचचावप यतसमत शासतर ॥२०३॥

समयोललङघनाददवि करवयादति शत समाः ॥२०४॥

तसमादरभशटयमतौ भशििाितनरदढवितिणसमजम । करभमक तततिोदधिणादद कमज मोकषऽवप यतमततविततम ॥२०५॥

यसत सदा िािनया सिभयसतञानिानगरः स भशशोः । अपिगाजय यचछ य कचचदपायमनततटठत ॥२०६॥

एि भशटयतनौ शोधय नयसयाधिान यषपसतम । शोधक मनतरमपरि नयसयततततिानसाितः ॥२०७॥

दियोमाजतकयोसतततिषसतया िणजकरमः पिा । कचतसत ता नयसयततततततततिविशदधय ॥२०८॥

िणाजधिा यदयवप रोतः शोधयः पाशातमकसत सः । मायीयः शोधकसतिनयः भशिातमा पििाङमयः ॥२०९॥

Page 230: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

230

www.aghori.it

उिाच सदयोजयोततशच िततौ सिायमििसय तत । बाढमको दह पाशातमा शधदोऽनयशच भशिातमकः ॥२१०॥

तसमाततसयि िणजसय यता शोधकशोधयता । शरीपिजशासतर चापयत त तिाभलङचगता इतत ॥२११॥

सदयोजाताददितराखण हदादयङगातन पञच च । षटकतिो नयसय षटबतरशननयास कयाजदधिाददतः ॥२१२॥

पिापिाया िलोमयादधिाया सयातपदतरयम । ततो जलादहङकाि पञचाटिकसमाशरयात ॥२१३॥

पदातन पञच धीमलपिागाखय तरय तरयम । एक तिशदधवितकालदिय चक तनयामक ॥२१४॥

कलामायादिय चक पदमतभमह करमात । विदयशििसदाशषतभशिष पदपञचकम ॥२१५॥

एकोनविशततः सय पदाना सयातपिापिा । साध चक चक साध दि दि शशी दग यगजमम ॥२१६॥

तराखण दगषधधशचनदरः शरततः शशी पञच विधमहशचनदराः । एकाननविशतौ सयादकषिसखया पदषटिय दवयाः ॥२१७॥

हलदिययतिसचचतरगपरिसखयातसििणाजयाः । मलानत साधजिण सयानमायानत िणजमककम ॥२१८॥

शतयनतमकमपिानयास विचधरदीरितः । मायानत हलततः शषतपयजनत सिि उचयत ॥२१९॥

तनटकल भशिततति ि पिो नयासः पिोददतः । पिापिापदानयि हयघोयाजदयटिकदिय ॥२२०॥

मनतरासतदनसािण तततिटितददिय कषकषपत । वपणडाकषिाणा सिषा िणजसखया वििदतः ॥२२१॥

अवयतानत सिि नयसया शष शषष योजयत । बीजातन सिजतततिष वयापततिन रकलपयत ॥२२२॥

वपणडाना बीजिननयासमनय त रततपददि । अकत िा शोधयसय नयास िसतबलात षसतः ॥२२३॥

शोधकनयासमातरण सि शोधय विशधयतत । शरीमनमतयञजयादौ च कचत पिमषटठना ॥२२४॥

अधना नयासमातरण ितशवदधः रजायत । दहशदधयजमपयतततलयमतन िसततः ॥२२५॥

अनयरकिणोत यदयत रकिणानति । ञापकतिन साकषादिा तषतक नानयतर गहयत ॥२२६॥

माभलनीमातकाङगसय नयासो योऽचाजविधौ पिा ।

Page 231: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

231

www.aghori.it

रोतः किलसशोदधमनतरनयास स एि त ॥२२७॥

बतरपदी दियोदजियोः सयातरतयकमाटिस शरततपदातन । ददचनदरचनदरिसिविशिशिदगजदङमगाङकशभशगणन ॥२२८॥

अङगलमान दवया अटिादश िििन पदमनयत । अपि मानभमद सयात किलशोधकमननयास ॥२२९॥

तयजपदातपदषटक मानदवितय पिापिपिाखयम । दिादशक दिादशक तततिोपरि पिजिततिनयत ॥२३०॥

किलशोधकमनतरनयासाभिरायतो महादिः । तततिकरमोददतमवप नयास पनिाह तदविरदधमवप ॥२३१॥

तनटकल पदमकाण यािततरीखण त पाचजि । इतयाददना तततिगतकरमनयास उदीरितः ॥२३२॥

पनशच माभलनीतनतर िगजविदयावििदतः । दविधा पदानीतयतिाखयननयासमनयादश वििः ॥२३३॥

एकक दवयङगल ञय ततर पि पदतरयम । अटिाङगलातन चतिारि दशाङगलमतः पिम ॥२३४॥

दवयङगल दि पद चानय षडङगलमतः पिम । दिादशाङगलमनयचच दिऽनय पञचाङगल प क ॥२३५॥

पददिय चतटपिज तानय दि दविपिजणी । एि पिापिादवयाः सितनतरो नयास उचयत ॥२३६॥

विदयादिय भशटयतनौ वयापततिनि योजयत । इतत दशजतयत नासय प ङनयास नयरपयत ॥२३७॥

एि शोधकमनतरसय नयास तदरषशमयोगतः । पाशजाल विलीयत तदधयानबलतो गिोः ॥२३८॥

शोधयततति समसताना योनीना तलयकालतः । जननाभोगतः कमजकषय सयादपि तता ॥२३९॥

दहसताितभिसयाणोषशचतर िोतिवप सफिम । मनोऽनसषनधनो विशिसयोगरवििागित ॥२४०॥

तनयतया मनसो दहमातर िषततसततः पिम । नानसनधा यतः सकसिानतयताकषकषलपता ॥२४१॥

रदशिषतत च ञानमातमनसततर ततर तत । िोगजयञान नानयदहटिनसनधानमहजतत ॥२४२॥

यदा त मनससतसय दहिततिवप रिम । योगमनतरकरकरयादः सयादिमलय तदविदा तदा ॥२४३॥

यामल मनो दिषसतमपयाश पशयतत । ता रतययदीकषाया तततभिनदशजनम ॥२४४॥

Page 232: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

232

www.aghori.it

जननाददवियता त यदा दीकषा चचकीषजतत । तदासमाददधिामीतत यतमहरकलपनम ॥२४५॥

यदा शोधय विना शोदधनयाससततरावप मनतरतः । जननाददकरम कयाजततततिसशलषिषजजतम ॥२४६॥

एकाकरकशोदधनयास च जननाददवििजजन । तचछोदधसपि नाम किल परिकलपयत ॥२४७॥

दरवययोगन दीकषाया ततलाजयाकषततणडलम । तततनमनतरण जहयाजजनमयोगवियोगयोः ॥२४८॥

यदा विञानदीकषा त कयाजषचछटय तदा िशम । तनमनतरसजलपबलात पशयदा चाविकलपकात ॥२४९॥

विकलपः करकल सजलपमयो यतस विमशजकः । मनतरातमासौ विमशजशच शदधोऽपाशितातमकः ॥२५०॥

तनतयशचानाददििदभशिािदोपकषलपतः । तदयोगाददभशकसयावप विकलपः भशिता वरजत ॥२५१॥

शरीसािशासतर तददद पिमशन िावषतम । अजसय रततपषततयाज गराहयगराहकरवपणी ॥२५२॥

सा एि मनतरशषतसत वितता मनतरसनततौ । पिामशजसििाित मनतरशषतरदाहता ॥२५३॥

पिामशो दविधा शदधाशदधतिानमनतरिदकः । उत शरीपौटकिऽनय च बरहमविटणिादयो णडगाः ॥२५४॥

राधातनकाः साञजनासत साततििाजसतामसाः । तिशदधपिामशाजततनमयीिावितो गरः ॥२५५॥

िटणिाददः पशः रोतो न योगजयः पततशासन । य मनतराः शदधमागजसाः भशििटटािकादयः ॥२५६॥

शरीमनमतङगादददशा तनमयो दह गरः भशिः । नन सितनतरसजलपयोगादसत विमभशजता ॥२५७॥

राकतः स विमशाजचचतकतः सो वप तनरपण । आदयसताविकलपतिरदः सयादपदटितः ॥२५८॥

यः सकरानतो भिजलपः सयाततसयापयनयोपदटितः । पिजपिजकरमाददत य एिाददगिोः पिा ॥२५९॥

सजलपो हयभिसकरानतः सोऽदयापयसतीतत गहयताम । यसताविधसजलपबलातकोऽवप सितनतरकः ॥२६०॥

विमशजः कलपयत सो वप तदातमि सतनषशचतः । घिकमि इतीत िा यदद िदो तनरपयत ॥२६१॥

सोऽपयनयकलपनादायी हयनादतयः रयतनतः ।

Page 233: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

233

www.aghori.it

पणायत किोतीतत विकलपसयोचचतौ सफिम ॥२६२॥

किपाणयभिजलपौ तौ सकीयता क करकल । शधदाचछधदानति तन वयतपषततवयजिधानतः ॥२६३॥

वयिहािातत सा साकषाषचचतरोपाखयाविमभशजनी । तदविमशोदयः राचयसिविमशजमयः सफित ॥२६४॥

यािदबालसय सविषततिकबतरमविमशजन । तन तनमनतरशधदाजविशषोत विकलपनम ॥२६५॥

शधदानतिोताभदन पशयता मनतर आदतः । यचचावप बीजवपणडादरत रागजबोधरपकम ॥२६६॥

तततसयि कतोऽनयसय ततकसमादनयकलपना । एतद गिोयजतनाललकषण ततर ततर तत ॥२६७॥

लकषण कचत हयष मनतरतनतरविशािदः । तन मनतराजसबोध मनतरिाततजकमादिात ॥२६८॥

ऊहापोहरयोग िा सिज ा गरिाचित । मनतराजविदिाि त सिज ा मनतरतनमयम ॥२६९॥

गर कयाजत तदभयासातततसकलपमयो हयसौ । ततसमानाभिसजलपो यदा मनतराजिािनात ॥२७०॥

गिोिजिततदा सिजसामय को िद उचयताम । अशनापय िषमय न ततो जकरकरया दह सा ॥२७१॥

गोमयातकीितः कीि इतयि नयायतो यदा । सजलपानतितोऽपयजकरकरया तामि पशयतत ॥२७२॥

तदष सतयसजलपः भशि एितत कथयत । स यदिषत तदि सयानमनतरो िोगापिगजदः ॥२७३॥

नषो भिनिगपतसय पकषो मनतरावपजतातमनः । योऽजकरकरयामाह भिनना कीियोिवप तादशोः ॥२७४॥

मनतरावपजतमनाः करकचचदिदनयतत विष हित । तनमनतर एि शधदः स पि ततर घिाददित ॥२७५॥

कानतासिोगसजलपसनदिः कामकः सदा । ततससकतोऽपयनयदष किजनसिातमतन तपयतत ॥२७६॥

ता तनमनतरसजलपिावितो नयदवप बरिन । अतनचछिवप तदरपसता कायजकिो रिम ॥२७७॥

विकलपयननपयका यतोऽनयदवप पशयतत । विषापहारिमनतरादीतयत शरीपिजशासन ॥२७८॥

यदद िा विषनाशऽवप हतिदादविचचतरता । धातिापयायाददकाननतकायजिदाभविटयतत ॥२७९॥

Page 234: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

234

www.aghori.it

तदि मनतरसजलपविकलपाभयासयोगतः । िावयिसतसफिीिािः सजलपहरासयोगतः ॥२८०॥

िसतिि िाियतयष न सजलपभमम पनः । गहणातत िासनोपाय िात ततर त तन करकम ॥२८१॥

एि सजलपतनहराजस सपरिसफितातमकम । अकषततरमविमशाजतम सफिदिसतिविकलपकम ॥२८२॥

तनविजकलपा च सा सविदयदया पशयतत सफिम । ततति तातमतिादिसतनोऽवप बदहःषसतः ॥२८३॥

विशषतसतिमायीयभशितािदशाभलनः । मोकषऽभयपायः सजलपो बनधमोकषौ ततः करकल ॥२८४॥

विकलपऽवप गिोः समयगभिननभशिताजषः । अविकलपकपयजनतरतीकषा नोपयजयत ॥२८५॥

तदविमशजसििािा दह सा िाचया मनतरदिता । महासवितसमासननतयत शरीगमशासन ॥२८६॥

तनकिसा या िाञामनयषा साधयनतयलम । भसवदध िाजोपगा शीिमि मनतरादयः पिाम ॥२८७॥

उताभिरायगि तद त शरीमाभलनीमत । मनतराणा लकषण कसमाददतयत मतनभिः करकल ॥२८८॥

योगमकतिभमचछषनत िसतनोऽनयन िसतना । तदिसत ञयभमतयत हयतिाददरभसदधय ॥२८९॥

ततरभसदधय भशिनोत ञान यदपिखणजतम । सबीजयोगसभसदधय मनतरलकषणमपयलम ॥२९०॥

न चाचधकारिता दीकषा विना योग षसत शाङकि । करकरयाञानवििदन सा च दिधा तनगदयत ॥२९१॥

दविविधा सा रकतजवया तन चतददाहतम । नच योगाचधकारितिमकमिानया िित ॥२९२॥

अवप मनतराचधकारिति मषतशच भशिदीकषया । अननतदवप रोत योगी तततियभसदधय ॥२९३॥

मनतरमिाशरयनमल तनविजकलपानतमादतः । मनतराभयासन िोग िा मोकष िावप रसाधयन ॥२९४॥

ततराचधकारितालधधय दीकषा गहणीत दभशकात । तन मनतरञानयोगबलादयदयतरसाधयत ॥२९५॥

ततसयादसयानयततति वप यतसय गरणा भशशोः । दीकषा हयसयोपयजयत सषसकरयाया स ससकतः ॥२९६॥

सिबलनि िोग िा मोकष िा लित बधः ।

Page 235: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

235

www.aghori.it

तन विञानयोगाददबली राक समयी ििन ॥२९७॥

पतरको िा न तािानसयादवपत सिबलोचचतः । यसत विञानयोगाददिनधयः सो नधो या पच ॥२९८॥

दभशकायतत एि सयाभोग मतौ च सिज ा । दीकषा च किला ञान विनावप तनजमानतिम ॥२९९॥

मोचचकितत कचत यतया चागमतः पिा । यसत दीकषाकतामिापकषय योजतनका भशशः ॥३००॥

सफिीितय तदचचत ञान योगमाचशरतः । सो वप यतरि यतः सयाततनमयति रपदयत ॥३०१॥

गरदीकषामनतरशासतराधीनसिजषसततसततः । दटिानामि सिषा ितिवयिविटयताम ॥३०२॥

कमजणा शोधन काय बिकषोनज शिातमनाम । यः पनलौकरकक िोग िाजयसिगाजददक भशशः ॥३०३॥

तयतिा लोकोतति िोगमीपससतसय शिटिवप । ततर दरवयमयी दीकषा किजननाजयततलाददकः ॥३०४॥

कमाजसय शोधयामीतत जहयाददभशकोततमः । ञानमयया त दीकषाया तदविशदधयतत सषनधतः ॥३०५॥

गिोः सिसविदरढसय बलातततरकषयो िित । यदासयाशिकमाजखण शदधातन सयसतदा शिम ॥३०६॥

सिताितमयाशरयणादधिमधय रसततदम । शिपाककरमोपाततफलिोगसमाषपततः ॥३०७॥

यतरष योषजतसततसो िाविकमजकषय कत । िाविना चादयदहसदहानतिवििददनाम ॥३०८॥

अशिाशविशदधौ सयाभोगसयिानपकषयः । िञजानसयासय सतत िोगानमायालयानततः ॥३०९॥

न दःखफलद दहादयधिमधय वप करकचन । ततो मायालय ितसमसतसखिोगकः ॥३१०॥

तनटकल सकल ितत लय योजतनकाबलात । इतत रमय कचत दीकषा काल गिोयज ा ॥३११॥

Page 236: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

236

www.aghori.it

अथ शरीतनतरालोक सपतदशमाहनिकम

अ ििितादातमयदातयनी रकरकरया बरि । एि मणडलकमिाषगजनभशटयसिातमस पञचस ॥१॥

गहीतिा वयाषपतमयन नयसयाधिान च भशटयगम । कमजमायाणमभलनतरय बाहौ गल ता ॥२॥

भशखाया च कषकषपतसतरगरषनयोगन दभशकः । तसयातदरपतािान मलो गरषनः स कीतयजत ॥३॥

इततरतीततदाढजया बदहगरजनथयपकलपनम । बाह कमाजसपद विटणमाजयातमा गलसचशरतः ॥४॥

अधोिहा भशखाणति तनत कलपना कता । निशषतभशिाखयसय तरयसय बहिदताम ॥५॥

ित बतरषसतरगण सतर गरनय परिकलपयत । तजोजलाननबतरतय तरधा रतयकमपयदः ॥६॥

शरतयनत कऽपयतः शलकटणित रपददि । ततोऽगजनौ तवपजताशषमनतर चचदवयोममातरक ॥७॥

सामानयरप तततिाना करमाचछवदध समाचित । ततर सिमनतरयोगन धिामािाहयतपिा ॥८॥

इटटिा पटपाददभिः सवपजषसतलादयि तपजयत । तततततिवयावपका पशचानमायातततिाचधदिताम ॥९॥

मायाशषत सिमनतरणािाहयाभयचयज रतपजयत । आिाहन मातकाण माभलनयण च पजन ॥१०॥

कयाजददतत गरः राह सिरपापयायनदियात । तािो िणो सबवदधपद तिाभमतयतः पिम ॥११॥

उततमकयत कमजपद दीपकमपयतः । तभय नाम चतथयजनत ततोऽपयचचतदीपकम ॥१२॥

इतयहमनतरयोगन ततततकमज रितजयत । आिाहनाननति दह कमज सि तनगदयत ॥१३॥

आिाहन च सबोधः सिसििािवयिषसतः । िािसयाहमयसिातमतादातमयािशयमानता ॥१४॥

शाती िभमशच सिोता यसया मखयाषसत पजयता । अिाततिादिदाचच नहयसौ नभशिातमनोः ॥१५॥

जडािासष तततिष सविषतसतय ततो गरः । आिाहनवििषत राक कतिा तयजवििषततः ॥१६॥

नमसकािानततायोगातपणा सतता रकलपयत ।

Page 237: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

237

www.aghori.it

ततः पणजसििािति तदरपोदरकयोगतः ॥१७॥

धययोदरको ििदधयातरहिीिाििशादयतः । आिाहयटटिा रतपयतत शरीसिचछनद तनरवपतम ॥१८॥

अननि पानयभमतयसमदगििो जगः । पितिन त यतपजय ततसितनतरचचदातमकम ॥१९॥

अनिषचछतरकाशतिानन रकाशय त कतरचचत । तसय हयततरपजयतिधययतिादद यदललसत ॥२०॥

तसयि ततसितनतरति याततदघजिकारिता । सबोधरप तततषसमन क सबोधना िित ॥२१॥

रकाशनाया न सयातरकाशसय रकाशता । सबोधनविितयि विना कमाजददशषतताम ॥२२॥

सिातनयातत दशजतयत ततरोहभमममाचित । दिमािाहयामीतत ततो दिाय दीपकम ॥२३॥

रागजयतया पणजतादातय नमःसिाहाददक िित । नततः पणजतिमगजनीनदसघटटापयायता पिम ॥२४॥

आपयायक च रोचछाल िौषडादद रदीपयत । ततर बाहय वप तादातमयरभसदध कमज चोदयत ॥२५॥

यदद कमजपद तननो गरिभयहयतिचचत । अनािाभसततदिसतिासनाय तनयजयत ॥२६॥

मनतरः करक तन ततर सयातसफि यतराििाभस तत । तन रोकषणससकजपाददविचधष रिम ॥२७॥

ततकमाजभयहन कयाजतरतयत वयिधातताम । बदहसतातमतािाि काय कमजपदोहनम ॥२८॥

तपतािाहततहतिपाशपलोषषचछदाददष । यतरोदददटि विधौ पशचाततदननतः करकरयातमकः ॥२९॥

अशः साधय न ततरोहो दीकषणाददविचधषटिि । ततः भशटयसय तततततिसानऽसतरण रताडनम ॥३०॥

कतिा भशिहसतन हदय परिमशजयत । ततः सिनाडीमागण हदय रापय ि भशशोः ॥३१॥

भशटयातमना सहकति गतिादाय च त हदा । पदित हसरपाखय ततर सहािमदरया ॥३२॥

कयाजदातमीयहदयषसतमपयििासकम । भशटयदहसय तजोिी िषशममातरावियोगतः ॥३३॥

सिबनधसानचलनात सितनतरसानलाितः । सिकमाजपितनतरतिातसिजतरोतपषततमहजतत ॥३४॥

Page 238: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

238

www.aghori.it

तनातमहदयानीत राकतिा पदगल ततः । मायाया तदधिातततिशिीिाणयसय ससजत ॥३५॥

ततरासय गिाजधान च यत पसिनाददभिः । गिजतनटकरामपयजनतिका किीत सषसकरयाम ॥३६॥

जनन िोगिोतति भमभलतिका सषसकरया । ततो सय तष िोगष कयाजततनमयता लयम ॥३७॥

ततसतततततिपाशाना विचछद समपाचित । ससकािाणा चतटक षसमननपिा च पिापिाम ॥३८॥

मनतराणा पञचदशक पिा िा योजयतकरमात । वपिनयादयटिक शसतराददक षटक पिा ता ॥३९॥

इतत पञचदशत सयः करमाललीनतिससकतौ । अपिामनतरमतिा रागमकातमन इतय ॥४०॥

गिाजधान किोमीतत पनमजनतर तमि च । सिाहानतमचचिनददयादाहततबतरतय गरः ॥४१॥

पि पिापिामनतरममकातमन इतय । जातसय िोगिोतति किोमय पिापिाम ॥४२॥

अनत सिाहतत रोचचायज वितिषततसर आहतीः । उचचायज वपिनीमनतरममकातमन इतय ॥४३॥

िोग लय किोमीतत पनमजनतर तमि च । सिाहानतमाहतीषसतसरो ददयादाजयततलाददभिः ॥४४॥

एष एि िमनयादौ विचधः पञचदशानतक । पि पिातमक मनतरममकातमन इतय ॥४५॥

पाशाचछद किोमीतत पिामनतरः पनसततः । ह सिाहा फट समचचायज ददयाषततसरोऽपयाहतीः ॥४६॥

ससकािाणा चतटक षसमनय मनतराः कचता मया । तष कमजपदातपि धिातततिपद िदत ॥४७॥

ततो धिातततिपततमामनयटटिा रतपयज च । भशिाभिमानसिधधो गरिि समाददशत ॥४८॥

तततिशिि तिया नासय पतरकसय भशिाञया । रततबनधः रकतजवयो यातः पदमनामयम ॥४९॥

ततो यदद समीहत धिातततिानतिालगम । प क शोधतयत मनतरी ििनादयधिपञचकम ॥५०॥

अपिामनतरतः रागजिषततसरषसतसरसतदाहतीः । ददयातपि शोधयामीतयहय त रसननधीः ॥५१॥

एि कलामनतरपदिणटिवप विचकषणः ।

Page 239: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

239

www.aghori.it

ततसरषसतसरो हतीदजदयात प क सामसतयतो वपिा ॥५२॥

ततः पणाजहतत दततिा पिया िौषडनतया । अपिामनतरतः भशटयमदधतयातमहद नयत ॥५३॥

यदा तिकन शदधन तदनतिाजिचचनतनात । न प क शोधयततततिनासशरिणातपिम ॥५४॥

तदा पणा वितीयाजणमषतकषपयातमतन योजयत । तातसथयातमससथययोगाय तयिापियाहतीः ॥५५॥

सकमजपदया ददयाददतत कचचतत मनित । अनय त गििः राहिाजिनामयमीदशम ॥५६॥

नातर बाहयाहततदया दभशकसय प क पनः । ददयादिा यदद नो दोषः सयादपायः स िािन ॥५७॥

एि रातनतातसथयातमससति योजयदगरः । ततः भशटयहद नयः स आतमा ताितो धिनः ॥५८॥

शदधसतददाढजयभसदधय च पणाज सयातपिया पनः । महापाशपत पि विलोमसय विशदधय ॥५९॥

जहोभम पनिसतरण िौषडनत इतत कषकषपत । पनः पणा ततो मायामभयचयाज विसजजयत ॥६०॥

धिाततति विशदध सजजलन शदधरवपणा । िाियषनमचशरत िारि शवदधयोगजय ततो िित ॥६१॥

ता ततततपिातततिभमशरणादततिोततिम । सिाज भशिीििततततिािली शदधानया प क ॥६२॥

प ति च मलो मायाभिधानसतसय सिि । कमजकषयऽवप नो मषतिजिदविदयशििाददित ॥६३॥

ततोऽवप जलतततिसय िहनौ वयोषमन चचदातमक । आहिानादयखखल यािततजसयसय विमशरणम ॥६४॥

एि करमातकलाततति शदध पाश िजाचशरतम । तछनदयातकला दह सा करकचचतकतजतिोनमीलनाषतमका ॥६५॥

कमाजखयमलजमिातमा त च गरषन सरगगरगम । पणाजहतया सम िषहनमनतरतजभस तनदजहत ॥६६॥

मनतरो दह विशिरपः सननपाशरयिशातता । वयतरपसततो िहनौ पाशपलोषविधायकः ॥६७॥

पलटिो लीनसििािो सौ पाशसत रतत शमिित । पिमशमहातजःशषमातरतिमशनत ॥६८॥

कमजपाशऽतर होतवय पणजयासय शिाशिम । अशि िा ििभत िावि िा समसतकम ॥६९॥

Page 240: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

240

www.aghori.it

दहाभम फटतरय िौषडडतत पणा वितनकषकषपत । एि मायानतसशदधौ कणठपाश च होमयत ॥७०॥

पणजसय तसय मायाखय पाशिदरातमकम । दहाभम फटतरय िौषडडतत पणा कषकषपदगरः ॥७१॥

तनबीजा यदद कायाज त तदातरिापिा कषकषपत । पणा समयपाशाखयबीजदाहपदाषनिताम ॥७२॥

गिौ दि ता शासतर िषतः कायाजसय नहयसौ । समयः शषतपातसय सििािो हयष नो प क ॥७३॥

मायानत शवदधमायात िागीशी या पिािित । माया शषतमयी सि विदयाशषततिमशनत ॥७४॥

तचछदधविदयामाहय विदयाशषत तनयोजयत । एि करमण सशदध सदाभशिपदऽपयलम ॥७५॥

भशखा गरषनयता तछततिा मलमाणिक दहत । यतो चधकाििोगाखयौ दिौ पाशौ त सदाभशि ॥७६॥

इतयतयाणिपाशोऽतर मायीयसत तनशािचधः । भशटयो योचचत सनायादाचामददभशकः सियम ॥७७॥

आणिाखय वितनदजगजध हयधोिादहभशखामल । ततः रागतसकलरमय परिचचनतयन ॥७८॥

भशटयदहाददमातमीयदहराणाददयोषजतम । कतिातमदहराणादविजशिमनतिनसमित ॥७९॥

उतरकरकरयया चि दढबवदधिननयधीः । राणस दशकालाधियग राण च शषतगम ॥८०॥

ता च सविदगता शदधा सविद भशिरवपणीम । भशटयसविदभिनना च मनतरिहनयादयिददनीम ॥८१॥

धयायन रागजितरयोगण भशि सकलतनटकलम । दवयातमक िा कषकषपतपणा रशानतकिणन त ॥८२॥

उत तरभशिस तनतर सिजसपिणातमकम । मलाददयगतया त भशिनदपरिसपलतम ॥८३॥

जनमानतमधयकहिमलसरोतःसमषततम । भशिाकज िषशमभिसतीवरः कषधध ञानामत त यत ॥८४॥

तन सतपजयतसमयक रशानतकिणन त । शनयधामाधजमधयसरिाकरकिणिासििः ॥८५॥

आधयाधाितनःसपनदबोधशासतरपरिगरहः । जनमाधयरपञचकसफोिसघटटघटटनः ॥८६॥

मलसानातसमािभय कतिा सोमशमनतगम ।

Page 241: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

241

www.aghori.it

खभमिाततटठत याितरशानत तािदचयत ॥८७॥

उत शरीपिजशासतर च सरचमापयज सवपजषा । कतिा भशटय तातमस मलमनतरमनसमिन ॥८८॥

भशि शषत तातमान भशटय सवपजसतानलम । एकीकिजञछनगजचछददिादशानतमननयधीः ॥८९॥

ततर कमिकमासाय धयायनसकलतनटकलम । ततटठततािदनदविगजनो यािदाजयकषयो भित ॥९०॥

एि यतः पि ततति गरणा भशिमतत जना । न ियः पशतामतत दगजधमायातनबनधनः ॥९१॥

दहपात पनः रपसदयदद तततिष कतरचचत । िोगान समसतवयसततििदिनत पि पदम ॥९२॥

तदा तततततििमौ त ततसखयायामननयधीः । पनयोजतनका कयाजतपणाजहतयनतिण त ॥९३॥

मषतरदा िोगमोकषरदा िा या रकीततजता । दीकषा सा सयातसबीजतितनबीजातमतया दविधा ॥९४॥

बाल तनञाजतमिण तिशत िा जिाददभिः । कायाज तनबीषजका दीकषा शषतपातबलोदय ॥९५॥

तनबीजाया सामयासत पाशानवप विशोधयत । कततनबीजदीकषसत दिाषगजनगरिषतिाक ॥९६॥

इयति भशि यायात सदयो िोगान वििजय िा । शरीमददीकषोतति चोत चाि षटबतरशदङगल ॥९७॥

तततिानयापादमधाजनत ििनातन तयजतकरमात । तदिमातर तनटकल तददह तदहपिम ॥९८॥

शतया ततर कषकषपामयनभमतत धयायसत दीकषयत । सबीजाया त दीकषाया समयानन विशोधयत ॥९९॥

विशषसतियमतसया यािजजीि भशशोगजरः । शषिततय शदधतततिसषटि किीत पणजया ॥१००॥

अभिननाषचछिसबोधजलधयजगपतसफित । पणा कषकषपसतततिजाल धयायभारपक सतम ॥१०१॥

विशदधतततिसषटि िा कयाजतकमिाभिषचनात । ता धयानबलादि यदिा पणाजभिषचनः ॥१०२॥

पचिी षसिरपासय भशिरपण िाविता । षसिीकिोतत तामि िािनाभमतत शदधयतत ॥१०३॥

जलमापयाययतयना तजो िासििता नयत । मरदाननदससपश वयोम िततयमािहत ॥१०४॥

Page 242: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

242

www.aghori.it

एि तनमातरिगोऽवप भशितामय इटयत । पिाननदमहावयाषपतिशषमलविचयततः ॥१०५॥

भशि गनततिमादानमपादयभशिसतततः । भशिामोदििासिाददशजनसपशजनानयलम ॥१०६॥

तदाकणजनभमतयिभमषनदरयाणा विशदधता । सकलपाधयिसामानाः रकाशो िषतसषसती ॥१०७॥

भशिातमतिन यतसय शदधता मानसाददक । तनयमो िञजन कतजिािः कलनया सह ॥१०८॥

िदन हयिसतिशविषय सपतकलपता । इत भशियरढसय षटकञचकगणोऽपययम ॥१०९॥

शदध एि पमान रापतभशििािो विशदधयतत । विदयशाददष तततिष नि काचचदशदधता ॥११०॥

इतयि शदधतततिाना सटटया भशटयो वप तनमयः । ििदधयततसचचत शरीमाभलनीविजयोतति ॥१११॥

बनधमोकषाििािताविषनदरयाखण जगबजधाः । तनगहीतातन बनधाय विमतातन विमतय ॥११२॥

एतातन वयापक िाि यदा सयमजनसा सह । मतातन िावप विषय िोधादबनधाय तातन त ॥११३॥

इतयि दविविधो िािः शदधाशदधरिदतः । इषनदरयाणा समाखयातः भसदधयोगीशिि मत ॥११४॥

शरीमान विदयागरसतिाह रमाणसतततदशजन । समसतमनतरदीकषाया तनयमसतिष कथयत ॥११५॥

मायानतशदधौ सिाजः सयः करकरया हयपिया सदा । दवयातमया सकलानत त तनटकल पियि त ॥११६॥

ईशानत च वपिनयादद सकलानतऽङगपञचकम । इतयिविचधमालोचय कमज कयाजदगरततमः ॥११७॥

पिाधितन हतीना या सखयय तततििणजयोः । तामि दविगणीकयाजतपदाधितन चतगजणाम ॥११८॥

करमानमनतरकलामाग दविगणा दविगणा करमात । यािषततरतततिसशदधौ सयादविशततगणा ततः ॥११९॥

रततकमज िितषषटििाहतीना बतरतततिक । एकततति शत राहिाहतीना त साटिकम ॥१२०॥

विलोमकमजणा साक याः पणाजहतयः समताः । तासा सिाजधिसशदधौ सखयानयति न करकचन ॥१२१॥

इतयषा कचता दीकषा जननाददसमषनिता ॥१२२॥

Page 243: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

243

www.aghori.it

अथ शरीतनतरालोक अषटादशमाहनिकम

अ सकषकषपतदीकषय भशितापषततदोचयत । न िजो नाचधिासोऽतर न िकषतरपरिगरहः । यतर ततर रदश त पजतयतिा गरः भशिम ॥१॥

अधिान मनसा धयातिा दीकषयततततिपािगः । जननाददविहीना त यन यनाधिना गरः ॥२॥

कयाजतस एकतततिानता भशििािकिावितः । पिामनतरसततोऽसयतत ततति सशोधयामय ॥३॥

सिाहतत रततततति सयाचछदध पणाजहतत कषकषपत । एि मनतरानतिः कयाजतसमसतििोतित ॥४॥

पिासपदित नाम सिाहानत रमानतकम । शत सहसर साटि िा तन शतयि होमयत ॥५॥

ततः पणतत सशोधयहीनमततममीदशम । दीकषाकमोददत ततर ततर शासतर महभशना ॥६॥

रतयक मातकायगजमिणथसतततिातन शोधयत । यदद िा वपणडमनतरण सिजमनतरटिय विचधः ॥७॥

या या च सिभयसतञानसतनमयतातमकः । गरसता ता कयाजत सकषकषपत कमज नानया ॥८॥

शरीबरहमयामल चोत सकषकषपतऽवप दह िाियत । वयाषपत सिाजधिसामानया करकत याग न विसतिः ॥९॥

अतनमयीितभमतत विकषकषपत कमज सनदधत । करमाततादातमयमतीतत विकषकषपत विचधमाचित ॥१०॥

सकषकषपतो विचधरतोऽय कपया यः भशिोददतः । दीकषोतति किण च ततर ततरावप शासन ॥११॥

Page 244: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

244

www.aghori.it

अथ शरीतनतरालोक एकानतिविशमाहनिकम

अ सदयःसमतकराषनतरदा दीकषा तनरपयत । ततकषणाचचोपिोगादिा दहपात भशि वरजत । इतयतया माभलनीशासतर सचचतासौ महभशना ॥१॥

दहपात समीपस शषतपातसफितितः । आसादय शाकिी दीकषा तसमाददीकषाकषणातपिम ॥२॥

भशि वरजददतयोऽतर पिाजपिवििचनात । वयाखयातः शरीमतासमाक गरणा शमिमतत जना ॥३॥

यदा हयासननमिण शषतपातः रजायत । ततर मनदऽ गिाजददसियायः कषय वरजत ॥४॥

अिा बनधभमतरादददिािा सासय वििोः पतत । पि िा समयी नि पिा दीकषामिापतिान ॥५॥

आपतदीकषो वप िा राणाषञजहासः लशिषजजतम । अनतयानगरसतदा कयाजतसदयउतकराषनतदीकषणम ॥६॥

नतिपिमल नावप शषकाभमजकविगरह । कयाजदतकरमण शरीमदगहिि च तनरवपतम ॥७॥

दटटिा भशटय जिागरसत वयाचधना परिपीडडतम । उतकरमयय ततसतिन पिततति तनयोजयत ॥८॥

विशषणविशटयति कामचािविधानतः । पिोतमजजात शरीशमिनातर तनरवपतम ॥९॥

विचध पिोददत सि कतिा समयशवदधतः । कषरिकामसय विनयसयजजिलनती ममजकतजिीम ॥१०॥

कतिा पिोददत नयास कालानलसमरिम । सहततकरमतः साध सषछषनदयगलन त ॥११॥

आगजनयी धािणा कतिा सिजममजरतापनीम । पियदिायना दहमङगटठानमसतकानतकम ॥१२॥

तमतकटय ततोऽङगटठादधिाजनत िकषयमाणया । कनतनममाजखण िनरानतात कालिाया विसजजयत ॥१३॥

अनन करमयोगन योषजतो हततिषजजतः । समययपयतत ता दीकषाभमतत शरीमाभलनीमत ॥१४॥

षोडशाधािषटचकरलकषयतरयखपञचकात । िचचदनयतितरा रागतपशकमजित ॥१५॥

रविशय मल कनदादषशछनदननयवििािनात । पणाजहततरयोगण सिटि धाषमन तनयोजयत ॥१६॥

Page 245: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

245

www.aghori.it

ञानबतरशल सदीपत दीपतचकरतरयोजजिलम । चचनततयतिामना तसय िदन बोधन भरमम ॥१७॥

दीपन ताडन तोद चलन च पनः पनः । कनदाददचकरग कयाजदविशषण हदमबज ॥१८॥

दिादशानत ततः कतिा बबनदयगजमगत कषकषपत । तनलजकषय िा पि धाषमन सयतः पिमशििः ॥१९॥

न तसय कयाजतससकाि कचचददतयाह गहिि । दिः करकमसय पणजसय शरादधादयरितत िावितः ॥२०॥

शरीमददीकषोतति तिष विचधिजषहनपिीकतः । हसः पमानधसतसय रदरबबनदसमषनितः ॥२१॥

भशटयदह तनयोजयतदनदिगजनः शत जपत । उतकरमयोधिजतनमषण भशटय इत पि वरजत ॥२२॥

एष एि विचधः शरीमषतसदधयोगीशििीमत । इयमतकरामणी दीकषा कतजवया योचगनो गिोः ॥२३॥

अनभयसतराणचािः कमना करिटयतत । िकषयमाणा बरहमविदया सकला तनटकलोषमिताम ॥२४॥

कणऽसय िा पठभयो ियो िापय पाठयत । सिय च कमज किीत तततिशदधयाददक गरः ॥२५॥

मनतरकरकरयाबलातपणाजहतयत योजयतपि । योगाभयासमकतिावप सदय-उतकराषनतदा गरः ॥२६॥

ञानमनतरकरकरयाधयानबलातकत िितरिः । अनयोतकरमयत भशटयो बलादिकक कषणम ॥२७॥

कालसयोललङय िोगो दह कषखणकोऽसयासत करक ततः । सदय उतकराषनतदा चानया यसया पणाजहतत तदा ॥२८॥

ददयादयदासय राणाः सयरजि तनटकरमणचछिः । विनावप करकरयया िाविबरहमविदयाबलादगरः ॥२९॥

कणजजापरयोगण तततिकञचकजालतः । तनःसाियनयािीटि सकल तनटकल दिय ॥३०॥

ततति िा यतर कतरावप योजयतपदगल करमात । समयी पतरको िावप पठदविदयाभममा ता ॥३१॥

ततपाठातत समययता रदराशापषततमशनत । एतौ जप चाधययन यसमादचधकताििौ ॥३२॥

नाधयापनोपदश िा स एषोऽधययनादत । पठतोसतिनयोिजसतसििािाततसय सा गततः ॥३३॥

या तनवषदधिताददकमाज मनतर समिनसियम ।

Page 246: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

246

www.aghori.it

आविटि वप िचचननतत लोप कतजतििजजनात ॥३४॥

या च िाचयञशासतर समयी शनयिशमतन । न लपयत तदनतःसराखणिगोपकाितः ॥३५॥

ता सिय पठननष विदया िसतसििाितः । तषसमनमत न लपयत यतो करकचचतकिो तर सः ॥३६॥

नन चादीकषकषतागर स नोचचिचछासतरपदधततम ॥३७॥

हनत कडयागरतोऽपयसय तनषधसति कथयत । पयजदासन यः शरोतमिधाितयत कषमः ॥३८॥

स एिातर तनवषदधो नो कडयकीिपतबतरणः । तदहज पाषाणतलयो सौ विलीनषनदरयिषततकः ॥३९॥

तसयागर पठतसतसय तनषधोललङघना कम । स त िसतसििािन गभलताकषोऽवप बधयत ॥४०॥

अकषानपकषयिानतषशचचछतया सिरकाशया । रागजदह करकल तततयकषनोतति चाचधतषटठिान ॥४१॥

मधय रबोधकबलात रततबधयत पदगलः । मनतराः शधदमयाः शदधविमशाजतमतया सियम ॥४२॥

अाजतमना चाििानतसतदजरततबोधकाः । तनासय गभलताकषसय रबोधो जायत सियम ॥४३॥

सिचचतसमानजातीयमनतरामशजनसतनधः । या हयलपजिो िायः सजातीयविभमचशरतः ॥४४॥

जिी तातमा ससपतामशोऽपयि रबधयत । रबदधः स च सजातो न चादीकषकषत उचयत ॥४५॥

दीकषा दह नाम ससकािो न तिनयतसो षसत चासय दह । अत एि तनज शासतर पठतत िावप सामय ॥४६॥

तचतिा कोऽवप धनयशचनमचयत नासय सा कषततः । शासतरतननदा मष काषीददियोः पातततयदातयनीम ॥४७॥

इतयिपिमतननादीकषकषतागर पठददतत । या च समयी काटठ लोटि िा मनतरयोजनाम ॥४८॥

किसतषसमशचलतयतत न लोप तदिदतर दह । यतो सय रतययराषपतरपसोः समतयनसता ॥४९॥

रिततसय सििािन तषसमनमत न ि कषततः । साधकसत सदा साधय फल तनयततयनतरणात ॥५०॥

मकषकषकाशरतमनतरोऽवप रायषशचततौचचती चित । इत सदयःसमतकराषनतयोता तामाञया गिोः ॥५१॥

समययाददिवप रोतकाल रोताजभसदधय ।

Page 247: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

247

www.aghori.it

सिय कयाजतसमभयसतराणचािगमागमः ॥५२॥

अकताचधकततिाजवप गरः समयशदधय । अधसतनपदािसो नत ञानदधचतनः ॥५३॥

इतीय सदय उतकराषनतः सचचता माभलनीमत । सिय िा गरणा िा कायजतिन महभशना ॥५४॥

सि िोग विरप त मतिा दह तयजदयदद । तदा तन करमणाश योषजतः समयी भशिः ॥५५॥

उतय सदय-उतकराषनतयाज गोपया राणिदबधः ॥५६॥

Page 248: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

248

www.aghori.it

अथ शरीतनतरालोक विशतततममाहनिकम

अ दीकषा बरि मढजनाशिासरदातयनीम ॥१॥

बतरकोण िषहनसदन िषहनिणोजजिल भितः । िायवयपितनधजत कि सवय सजाजिल ॥२॥

बीज करकचचदगहीतिततति हदयानति । कि च दहयमान सषचचनतयततजजपकयक ॥३॥

िषहनदीवपतफटकािधोिणीदाहपीडडतम । बीज तनबीजतामतत सिसततकिणाकषमम ॥४॥

तपत नततरिोहाय तनि रतययन त । मलमायाखयकमाजखण मनतरधयानकरकरयाबलात ॥५॥

दगजधातन न सिकायाजय तनबीजरतयय षतिमम । स शरीमानसरसननो म शिनाो नयरपयत ॥६॥

बीजसयापयतर कायाज च योजना कपया गिोः । यतो दीकषा सदीपततिातसाििाणयवप मोचयत ॥७॥

यो गरजजपहोमाचाजधयानभसदधतिमातमतन । ञातिा दीकषा चिततसय दीकषा सरतयया समता ॥८॥

अिधत तनिाचाि तततिञ नतिय विचधः । साचािः करकरयत दीकषा या दटिरतययाषनिता ॥९॥

तनिाचािण दीकषाया रतययसत न गदयत । ञान सिरतयय यसमानन फलानतिमहजतत ॥१०॥

धयानादद त फलातसाधयभमतत भसदधामतोददतम । तलाशवदधपिीकषा िा कयाजतरतयययोचगनीम ॥११॥

या शरीतनतरसभाि कचता पिमभशना । शरीपिजशासतरऽपयषा च सचचता पिमभशना ॥१२॥

आननद उभिः कमपो तनदरा घखणजशच पञचमी । इतयििदता शषतताितमयाभिधातयना ॥१३॥

उभिो लघिािन दहगरहततिोदहतः । दहो दह पाचजिो मखयसतदा मखयतिमजितत ॥१४॥

िाविलाघिमनतरण भशटय धयातिा समतपलतम । कमाजखण ततराशषाखण पिोतानयाचिदगरः ॥१५॥

उता सय तलाशवदधदीकषा रतययदातयनी ।

Page 249: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

249

www.aghori.it

अथ शरीतनतरालोक एकविशतततममाहनिकम

पिोकषसषसतसया दीकषाकमज तनगदयत ॥१॥

िषतमषतरभसदधय नीयत सदगर रतत । इतयषसमनमाभलनीिाय रततः सामखयािाचकः ॥२॥

सामखय चासय भशटयसय ततकपासपदतातमकम । तमािाधयतत िचन कपाहतपलकषणम ॥३॥

ततसबनधातततः कषशचतततकषणादपिजयत । इतयसयायमवप हयो माभलनीिायसनमणः ॥४॥

ततकषणाददतत नासयाषसत तययासाददकषणानतिम । करकतििमि करणातननसत गररदधित ॥५॥

गरसिाकषीणतनोदीकषामरापय पञचताम । गतसया सिय मतयकषणोददततारचः ॥६॥

अिाधितनतरादददीकषाससकाििाचगनः । रापतसामतयकसया पिा दीकषामविनदतः ॥७॥

डडमबाहतसय योगशीिकषकषतसयाभिचाितः । मतसय गरणा यनतरतनतराददतनहतसय िा ॥८॥

भरटिसिसमयसया दीकषा रापतितोऽपयलम । बनधिायाजसहतपतरगाढाभयजनयोगतः ॥९॥

सिय तदविषयोतपननकरणाबलतोऽवप िा । विञाततनमखायातशषतपाताशधमजणः ॥१०॥

गरदीकषा मतोदधािी किीत भशिदातयनीम । शरीमतयञजयभसदधादौ तद त पिमभशना ॥११॥

अदीकषकषत नपतयादािलस पततत मत । बालातिसतरीिदध च मतोदधाि रकलपयत ॥१२॥

विचधः सिजः पिजमतः स त सकषकषपत इटयत । गिाजददपजािदहतो बाहय िोगाय सा यतः ॥१३॥

अचधिासचरकषतर शययामणडलकलपन । नोपयोगजयतर तषचछटयसषसकरयासिपनदटिय ॥१४॥

मनतरसतनचधसतषपतयोगायातर त मणडलम । ियोददन च दिाचाज साकषाननासयोपकारि तत ॥१५॥

करकरयोपकिणसानमणडलाकततमनतरतः । धयानयोगकतभषतञानतनमयिाितः ॥१६॥

ततरविटिसय कसयावप भशटयाणा च गिोसता । एकादशत कचताः सतनधानाय हतिः ॥१७॥

Page 250: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

250

www.aghori.it

उततिोततिमतकटिासता वयाभमशरणािशात । करकरयाततियसी पटपादयततम लकषणाषनितम ॥१८॥

एकभलङगादद च सान यतरातमा सरसीदतत । मणडल बतरबतरशलाधजचकर यनमनतरमणडल ॥१९॥

अनाहतऽवप दटि सतसमतयतिरसाधनम । तद त माभलनीतनतर भसदध समयमणडलम ॥२०॥

यन सदटिमातरतत भसदधमातरपददियात । आकततदीपतरपा या मनतरसतदितसदीषपतकः ॥२१॥

भशटि सपटिमतो नह कचत विसतिातपनः । कतिा मणडलमभयचयज ततर दि कशि ॥२२॥

गोमयनाकतत कयाजषचछटयितता तनधापयत । ततसतसया शोधयमकमधिान वयाषपतिािनात ॥२३॥

रकतयनत वितनकषकषपय पनिन विचध चित । महाजालरयोगण सिजसमादधिमधयतः ॥२४॥

चचततमाकटय ततरस कयाजततदविचधरचयत । मलाधािाददतय रसतसवितताननतनाडयधिदणड िीयणाकरमय नासागगनपरिगत विकषकषपन वयापतमीटि । यािदधमाभििामरचचततिभशखाजालकनाधिचकर सछादयािीटिजीिानयनभमतत महाजालनामा रयोगः ॥२५॥

एतनाचछादनीय वरजतत पििश समखीनतिमादौ पञचादानीयत चतसकलम ततोऽपयधिमधयादयटिम । आकटिािदधतौ िा मतजनविषय कषजणीयऽ जीि योगः शरीशिनाागमपरिगभमतो जालनामा मयोतः ॥२६॥

चचिविघदित सनायगजमयाभमभलत पनहजयगजनि सिा सिा जातत िसादभिधाितत । किणपिननाजडीचकरसति समागततनजजतनजिसादकीिावय सिजालिशीकतः ॥२७॥

महाजालसमाकटिो जीिो विञानशाभलना । सिःरतततयजङतनियासतदिष विमञचतत ॥२८॥

तजञानमनतरयोगापतः परषशचष कबतरमम । योगीि साधयहदयाततदा तादातमयमजितत ॥२९॥

साििादददशाषशचतरासततसलोकसमीपताः । तयजचचतत न चचतर स एि यः कमजणावप िा ॥३०॥

अचधकारिशिीितिानमानटय त शिीिगः । न तदा मचयत दहाददहानत त भशि वरजत ॥३१॥

तषसमनदह त कापयसय जायत शाङकिी पिा । िषतरहाचच विञानादाचायाजदिापयसवितात ॥३२॥

तददहसषसतोऽपयष जीिो जालबलाददमम । दािाजदददह वयापनोतत सिाचधषटठतयापयचतयन ॥३३॥

योगमनतरकरकरयाञानियोबलिशातपनः ।

Page 251: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

251

www.aghori.it

मनटयदहमपयष तदिाश विमञचतत ॥३४॥

सपतकलपोऽपयदहो वप यो जीिः सो वप जालतः । आकटिो दािजमायातत दह फलमय च िा ॥३५॥

जातीफलादद यषतकचचततन िा दहकलपना । अनतबजदहदजियौचचतयाततदतरोतकटिमचयत ॥३६॥

ततो जालकरमानीतः स जीिः सपतिषतसतः । मनोविभशटिदहाददसामगरीरापतयिाितः ॥३७॥

न सपनदत न जानातत न िषत न करकलचछतत । तादशसयि ससकािान सिाजन रागजितरकलपयत ॥३८॥

तनबीजदीकषायोगन सि कतिा पिोददतम । विचध योजतनका पणाजहतया साक कषकषपचच तम ॥३९॥

दािाजदददह मनतरागजनािवपजत पणजया सह । मतपाशः भशि यातत पनिािषततिषजजतः ॥४०॥

सरतयया षतिय यतर सपनदत दिजजा तनः । ततर राणमनोमनतरापजणयोगातता िित ॥४१॥

साभयाससय तदपयत बलाशिाभस न ततकत । मतोदधािोददतिि यासितत हतभिः ॥४२॥

जीितपिोकषदीकषावप कायाज तनबीषजका त सा । तसया दिाजकततरायकलपन जालयोगतः ॥४३॥

सकलपमातरणाकषो जीिसय मततिीतततः । भशटि रागजितकशादयताकािविपलोषिषजजतम ॥४४॥

पारिभमतयादनशियाजतसाधय तनयततयनतरणात । जालाकषटिविजनाभयास िागदिषानन जायत ॥४५॥

पिोकष एिातलयाभिदीकषाभियजदद दीकषकषतः । ततरोतति सयादबलितससकािाय तिधसतनम ॥४६॥

िषतयोजतनकाया त ियोभिगजरभिसता । कताया िोगिचचय हतिचचययोगतः ॥४७॥

पिोकषदीकषण मायोततीण िोगाय योजयत । िोगानीपसा दलजिा दह सती िा िोगहानय ॥४८॥

उत दह सिानयसविततयोः सिसविदबलिततिा । बाधकति बाचधकासौ सामयौदासीनययोसता ॥४९॥

शरीमान धमजभशिोऽपयाह पािोकषया कमजपदधतौ । पिोकषदीकषण समयक पणाजहततविधौ यदद ॥५०॥

अषगजनषशचदिचचिाशधद सधम रततमञचतत । धतत नीलामबदचछाया महजिजलतत शामयतत ॥५१॥

Page 252: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

252

www.aghori.it

विसतिो घोिरपशच मही धाितत चापयधः । धिाकषादयशरवयशधदो िा तदा त लकषयदगरः ॥५२॥

बरहमहतयाददभिः पापसततसङगशचोपपातकः । तदा तसय न कतजवया दीकषाषसमननकत विधौ ॥५३॥

निातमा फटपिानतःसः पनः पञचफडषनितः । अमकसयतत पापातन दहामयन फडटिकम ॥५४॥

इतत साहभसरको होमः कतजवयषसतलतणडलः । अनत पणाज च दातवया ततोऽसम दीकषया गरः ॥५५॥

पियोजनपयजनत कयाजततततिविशोधनम । रतयकषऽवप षसतसयाणोः पावपनो िगिनमयीम ॥५६॥

शषत रापतितो जयटठामिमि विचध चित । यदद िा दभशकः समयङ न दीपतसतसय ततपिा ॥५७॥

रायषशचततसता दानः राणायामशच शोधनम । कतिा विचधभममा चावप दीकषा कयाजदशङकरकतः ॥५८॥

सिज ा ितजमानोऽवप तततिविनमोचयतपशन । इचछयि भशिः साकषाततसमातत पजयतसदा ॥५९॥

शाय ततर न काय च ततकतिाधो वरजषचछशः । न पनः कीतजयततसय पाप कीतजतयता वरजत ॥६०॥

तनिय िजजयततसमाददतत दीकषोतति विचधः । एषा पिोकषदीकषा दविधोददता जीिददतििदन ॥६१॥

Page 253: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

253

www.aghori.it

अथ शरीतनतरालोक दिाविशतततममाहनिकम

भलङगोदधािाखयाम िचमः भशिशासनकतनददजटिाम ॥१॥

उत शरीमाभलनीतनतर करकल पाचजिधािणाम । उतिा यो योषजतो यतर स तसमानन तनितजत ॥२॥

योगजयतािशसजाता यसय यतरि शासना । स ततरि तनयोतवयो दीकषाकाल ततसतिसौ ॥३॥

फल सि समासादय भशि यतो पिजयत । अयतो पयधिजसशवदध सरापय ििनशतः ॥४॥

शदधः भशितिमायातत दगजधससािबनधनः । उतिा पधािणा चोतमतदिदाषनतक मया ॥५॥

कवपलाय पिा रोत रम पिल ता । अनन करमयोगन सरापतः पिम पदम ॥६॥

न ियः पशतामतत शदध सिातमतन ततटठतत । अतो दह धिनयतऽोऽय भशितततिाधिटिवप ॥७॥

तततिष योषजतसयाषसत पनरदधिणीयता । समसतशासतरकचतिसतिवितयदातयनः ॥८॥

भशिागमसय सिभयोऽपयागमभयो विभशटिता । भशिञानन च विना ियो वप पशतोभिः ॥९॥

करमशच शषतसपातो मलहातनतयजयासता । दीकषा बोधो हयहातनरपादयलयातमता ॥१०॥

िोगजयतिपाशितयागः पततकतजतिसकषयः । सिातमषसततशचतयि दह दशजनानतिसषसतः ॥११॥

रोतमदधिणीयति भशिशतीरितसय दह । अ िटणिबौदधाददतनतरानताधििततजनाम ॥१२॥

यदा भशिाकज िशमयोघविजकाभस हदयामबजम । भलङगोदधततसतदा पि दीकषाकमज ततः पिम ॥१३॥

राषगजलङगानतिससो वप दीकषातः भशिता वरजत । ततरोपिासय त चानयददन साधािमनतरतः ॥१४॥

सषणडल पजतयतिश शराियततसय ितजनीम । एष रागििषललङगी चोददतसतिधना तिया ॥१५॥

रसननन तदतसम कर समयगनगरहम । सिभलङगतयागशङकोत रायषशचतत च मासय ित ॥१६॥

अचचिाततिनमयीिय िोग मोकष रपदयताम । एिमषसतितयाञा च गहीिाज वरतमसय तत ॥१७॥

Page 254: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

254

www.aghori.it

अपासयामिभस तनकषकषपय सनपयदनरपतः । सनात सरोकषयदघजपातरामिोभििननतिम ॥१८॥

पञचगवय दनतकाटठ ततसतसम समपजयत । ततसत बदधनतर च रिशय रखणपातयत ॥१९॥

रणिो मातका माया वयोमवयापी षडकषिः । बहरपोऽ नतराखयः सपत साधािणा अमी ॥२०॥

तषा मधयादकतम मनतरमसम समपजयत । सोऽपयहोिातरमिन जपदलपिगपयिक ॥२१॥

मनतरमसम समपयाज साधािविचधससकत । िहनौ तवपजततनमनतर वरतशवदध समाचित ॥२२॥

पषजतनि मनतरण कतिा नामासय सपिम । रायषशचतत शोधयाभम फटसिाहतयहयोगतः ॥२३॥

शत सहसर िा हतिा पनः पणाजहतत ता । रयोगादिौषडनता च कषकषपतिाहय वरतशििम ॥२४॥

तािो वरतशििायतत नमशचतयनमचजयत । शराियचच तिया नासय काय करकचचषचछिाञया ॥२५॥

ततो वरतशििसतपयजः सिाहानतन ततशच सः । कषमतयतिा विसजयः सयातततोऽगजनशच विसजजनम ॥२६॥

तचरािण च दिाय कषमसितत विसजजनम । ततसततीयददिस रागजितसिो विचधः समतः ॥२७॥

अचधिासाददकः सिटिदीकषाकमाजिसानकः । राषगजलङचगना मोकषदीकषा साचधकािवििषजजता ॥२८॥

साधकाचायजतामाग न योगजयासत पनिजिः । पनिजिोऽवप ञानदधा ििषनत गरतासपदम ॥२९॥

मोकषायि न िोगाय िोगायापयभयपायतः । इतयतिानसिपदधतयामीशानभशिदभशकः ॥३०॥

शरीदवया यामलीयोषततततिसमयरिदकः । गिजनतसयापयधोदषटिशातयनः सषसकरयाभममाम ॥३१॥

कतिा िहसय कयननानया काभमक करकल । अनयतनतराभिवषतऽवप िहसय न रकाशयत ॥३२॥

सितनतरसो वप गिजनतो गरमञमपाचशरतः । ततर पशचादनाशिसतसततरावप विचधमाचित ॥३३॥

अञाचायजमखायात तनिीय मनतरमष यत । जपतिानस गरशचातर नाचधकायज तदषणात ॥३४॥

ततोऽसय शवदध राकतिा ततो दीकषा समाचित ।

Page 255: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

255

www.aghori.it

अधोदशजनससन गरणा दीकषकषतः पिा ॥३५॥

तीवरशषतिशातपशचादयदा गचछतस सदगरम । तदापयसय भशशोिि शवदध कतिा स सदगरः ॥३६॥

दीकषाददकमज तनखखल कयाजद तविधानतः । रापतो वप सदगरयोगजयिािमसय न िषतत चत ॥३७॥

विञानदान तषचछटयो योगजयता दशजयषननजाम । सिज ा तिबरिननष बरिाणो िा विपयजयम ॥३८॥

अञो िसतत एितत तततयतित विचध चित । न ततिोिािशङकातर कतजवया बवदधशाभलना ॥३९॥

अधःसप ति ततिोिततनोधिोपायवििचनम । भसदधानत दीकषकषतासतनतर दशाटिादशिददतन ॥४०॥

िििीय चतःषटिौ तानपशनदीकषयषततरक । भसदधिीिािलीसाि िििीय कल वप च ॥४१॥

पञचदीकषाकरमोपातता दीकषानततिसकषञता । तन सिो धिसो वप भलङगोदधतयानगहयत ॥४२॥

योऽवप हतसमहशानचोदनातः सविसततम । शासतरञान समषनिचछतसोऽवप यायादबहनगरन ॥४३॥

तददीकषाशचावप गहणीयादभिषचनपषशचमाः । ञानोपोदबभलकासता दह तततजञानिता कताः ॥४४॥

उत च शरीमत शासतर ततर ततर च ियसा । आमोदाी या िङगः पटपातपटपानति वरजत ॥४५॥

विञानाी ता भशटयो गिोगजिजनति षतितत । गरणा ियसा मधय यतो विञानमततमम ॥४६॥

रापत सोऽसय गरदीकषा नातर मखया दह सविदद । सिजञानतनधान त गर सरापय सषसतः ॥४७॥

तमिािाधयदधीमासतततषजजञासनोनमखः । इतत दीकषाविचधः रोतो भलङगोदधिणपषशचमः ॥४८॥

Page 256: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

256

www.aghori.it

अथ शरीतनतरालोक रयोविशतततममाहनिकम

अाभिषकसय विचधः कथयत पािमशििः ॥१॥

यषा पतरकदीकषोता गरसाधकयोिवप । सिाचधकारिणी िोगजयतततियषतमती करमात ॥२॥

सिभयसतञातनन सनत बिषम िाविनम । योगजय ञातिा सिाचधकाि गरसतसम समपजयत ॥३॥

यो नि िद निासािभिवषतोऽवप दभशकः । समययाददकरमणतत शरीमतकाभमक उचयत ॥४॥

यो न िदाधिसनधान षोढा बाहयानतिषसतम । स गरमोचयननतत भसदधयोगीशििीमत ॥५॥

सिजलकषणहीनोऽवप ञानिान गररिटयत । ञानराधानयमिोतभमतत शरीकचिागजि ॥६॥

पदिायरमाणञः भशिितयकततपिः । समसतभशिशासतराजबोदधा कारखणको गरः ॥७॥

न सियिसतसय चोत लकषण पिमभशना । अितो जीवितचधया किजननीशानचधषटठतः ॥८॥

पशचातमना सियिटणनाजचधकािी स कतरचचत । िसमाङकिो वरततसतो दःशीलातनयसता ॥९॥

कणडो गोलशच त दटिा उत दवयाखययामल । पनिजशचानयभलङगो यः पनः शि रततषटठतः ॥१०॥

शरीपिजशासतर न तिष तनयमः कोऽवप चोददतः । याजतततिसघञसता भशटय रकाशकः ॥११॥

यः पनः सिजतततिातन िततीतयादद च लकषणम । योगचाि च यदयतर तनतर चोददतमाचित ॥१२॥

ति भसदधय सयमाञतत करकल िखणजतम । यसत कभमजतयाचायजसततर काणाददिजजनम ॥१३॥

यतः कािकसामगरयातकमजणो नाचधकः िचचत । दवया यामलशासतर च काञचयाददपरििजजनम ॥१४॥

तददटिदोषातकरोधादः समयञातयजसौ कतः । गििसत सियभिादद िजय यदयामलाददष ॥१५॥

कमयजभिरायतः सि तददतत वयाचचकषकषि । अतो दशकलाचािदहलकषणकलपनाम ॥१६॥

अनादतयि सपणजञान कयाजदगरगजरम । रागजितसपजय हतिा च शराितयतिा चचकीवषजतम ॥१७॥

Page 257: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

257

www.aghori.it

ततो भिवषञचतत भशटय चतःषटटया ततः सकत । तनमनतरिसतोयन पिोतविचधना गरः ॥१८॥

विििन सविसतीण ततसतसम िदतसिकम । सि कतजवयसाि यचछासतराणा पिम िहः ॥१९॥

अनगराहयासतिया भशटयाः भशिशषतरचोददताः । उत ञानोतति चतदबराहमणाः कषबतरया विशः ॥२०॥

नपसकाः षसतरयः शदरा य चानयऽवप तदचजनः । त दीकषाया न मीमासया ञानकाल विचाियत ॥२१॥

ञानमलो गरः रोतः सपतसतरी रितजयत । दीकषा वयाखया कपा मतरी शासतरचचनता भशिकता ॥२२॥

अननादददानभमतयततपालयतसपतसतरकम । अभिषकविधौ चासम किणीखदिकाददकम ॥२३॥

सिोपकिणवरातमपजणीय विपषशचत । सो भिवषतो गर पशचाददकषकषणाभिः रपजयत ॥२४॥

ञानहीनो गरः कमी सिाचधकाि समपयज नो । दीकषादयचधकतत कयाजदविना तसयाञया पनः ॥२५॥

इतयि शराियतसोऽवप नमसकतयाभिननदयत । ततः रितयसौ पिो गरसतयताचधकािकः ॥२६॥

यचछ विचिदवयाखयादीकषादौ यनतरणोषजितः । किजनन बाधयत यसमाददीपाददीपिदीदशः ॥२७॥

सनतानो नाचधकािसय चयिोऽकिजनन बाधयत । राक च किजषनिहनयत भसदधातनतर तदचयत ॥२८॥

याजमपदश त किजननाचायज उचयत । न चािञा करकरयाकाल ससािोदधिण रतत ॥२९॥

न दीकषत गरः भशटय तततियतसत गिजतः । योऽसय सयाननिक िास इह च वयाचधतो िित ॥३०॥

रापताभिषकः स गरः षणमासानमनतरपदधततम । सिा तनतरोददता धयायजजपचचातनमयतितः ॥३१॥

यदि तनमयीितसतदा िीयजमपागतः । तछनदयातपाशासततो यतन कयाजततनमयताषसतौ ॥३२॥

हचचकरादषतता सकषमा शभशसफदिकसतनिा । लखाकािा नादरपा रशानता चकरपङषतगा ॥३३॥

दिादशानत तनरढा सा सौषमन बतरपानति । ततर हचचकरमापयज जपनमनतर जिलतरिम ॥३४॥

चकषलोमाददिनरौघिहजजिालौिजसतनिम ।

Page 258: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

258

www.aghori.it

यािचछानतभशखाकीण विशिाजयरविलापकम ॥३५॥

तदाजयधािासतपतमानाभिकहिानतिम । एि मनतरा मोकषदाः सयदीपता बदधाः सतनमजलाः ॥३६॥

मलकनदनिोनाभिहतकणठाभलकतालगम । अधनदिोचधकानादतदनतवयावपशषतगम ॥३७॥

समनोनमनशदधातमपिचकरसमाचशरतम । यतर यतर जपचचकर समसतवयसतिदनात ॥३८॥

ततर ततर महामनतर इतत दवयाखययामल । विदयावरतभमद रोत मनतरिीयजरभसदधय ॥३९॥

तचच तादातमयमितत यद त सपनदशासन । तदाकरमय बल मनतराः सिजञबलशाभलनः ॥४०॥

रितजनत चधकािाय किणानीि ददहनाम । कतविदयावरतः पशचाददीकषावयाखयादद सिजतः ॥४१॥

कयाजदयोगजयष भशटयष नायोगजयष कदाचन । िहसय योजयदविर पिीकषय विपिीततः ॥४२॥

आचािाचछषतमपयि नानयतयभमजशासन । तनतयादयलपालपक कयाजदयद त बरहमयामल ॥४३॥

चीणजविदयावरतः सि मनसा िा समिषतरय । दहसबनधसछननसािजजञयो दमििाजनम ॥४४॥

अविदनदीकषमाणोऽवप न दटयददभशकः िचचत । ञातिा तियोगजयता नन दीकषत रतयिातयताम ॥४५॥

बदधिा ञान शासतरभसवदधगरतिादौ च त पनः । िय एि पिीकषत तततदौचचतयशाभलनम ॥४६॥

ततर ततर तनयञजीत नत जात विपयजयात । नन तदिसतियोगजयसय ततरचछा जायत कतः ॥४७॥

तदीशाचधषटठतचछि योगजयतामसय सचयत । सतय कावप रबदधासाविचछा रदढ न गचछतत ॥४८॥

विदयदितपापशीलसय या पापापिजजन । रढयरढी तददचछाया अवप शिरसादतः ॥४९॥

अररढतचछाकसतत एि न िाजनम । यः समयगजञानमादाय गरविशिासिषजजतः ॥५०॥

लोक विपलाियननाषसमञञात विञानमपजयत । अञात वप पनञाजत विञानहिण चित ॥५१॥

पनःपनयजदा ञातो विशिासपरििषजजतः । तदा तमगरतो धयायतसफिनत चनदरसयजित ॥५२॥

Page 259: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

259

www.aghori.it

ततो तनजहदमिोजबोधामबितलोददताम । सििाजनमभलना धयायदिामा शषत विमोहनीम ॥५३॥

िामाचािकरमणना तनःसता साधयगाभमनीम । चचनततयतिा तया गरसतरकाश त विचचनतयत ॥५४॥

अनन करमयोगन मढबदधदजिातमनः । विञानमनतरविदयादयाः रकिजनतयपकारिताम ॥५५॥

नन विञानमातमस क हत कषम िित । अतो विञानहिण क शरीपिज उचयत ॥५६॥

उचयत नासय भशटयसय विञान रदढमागतम । ताति हिण कसमातपणजयोगजयतिशाभलनः ॥५७॥

करकतिष िामया शतया मढो गाढ वििोः कतः । सििािादि तनासय विदयादयमपकािकम ॥५८॥

गरः पनः भशिाभिननः सनयः पञचविधा कततम । कयाजदयदद ततः पणजमचधकारितिमसय तत ॥५९॥

अतो या शदधतततिसषटिषसतयोमजलातयय । योजनानगरह कायजचतटक चधकतो गरः ॥६०॥

भशिािदन ततकयाजततदितपञचममपययम । ततिोिािाभिध कतय तासौ भशितातमकः ॥६१॥

अत एि भशि शासतर ञान चाशिासिाजनम । गिोमजढतया कोपधामावप न ततिोदहतः ॥६२॥

गरदहज कवपतो यसय स ततिोदहत उचयत । ससािी सत दिो दह गरनज च मषाविदः ॥६३॥

तत एि च शासतरादददषको यदयवप करधा । न दहयतऽसौ गरणा तापयष ततिोदहतः ॥६४॥

असमदगिाजगमसतिष ततिोित सिय भशशौ । न कपयनन शपदधीमान स हयनगराहकः सदा ॥६५॥

ईशचछाचोददतः पाश यदद कणठ तनपीडयत । करकमाचायण ततरासय कायाज सयातसहकारिता ॥६६॥

भशिाभिननोऽवप दह गरिनगरहमयी वििोः । मखया शषतमपासीनोऽनगहणीयातस सिज ा ॥६७॥

सिातनयमातरञपतय त कचत शासतर ईदशम । न काय पतता हसतालमबः सहयो न पातनम ॥६८॥

अत एि सितनतरतिाददचछायाः पनरनमखम । रायषशचततविजशोधयन दीकषत कपया गरः ॥६९॥

ऊधिजदटिौ रपननः सनननाशिसतसततः पिम ।

Page 260: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

260

www.aghori.it

अधःशासतर रपदयावप न शरयःपातरताभमयात ॥७०॥

अधोदटिौ रपननसत तदनाशिसतमानसः । ऊधिजशासनिाक पाप तचचोजिचच भशिीिित ॥७१॥

िाञ दरहयननमातयाङगितोऽवप दह विहनयत । विपयजयसत नतयिमधिा दषटि समाशरयत ॥७२॥

शरीपिजशासतर तनोत यािततनि नोदधतः । अतर हयोऽयमताितपिोतञानिदहतः ॥७३॥

गरसताितस एिातर तचछधदनािमशयत । तादसिभयसतविञानिाजोधिजपदशाभलना ॥७४॥

अनदधतसय न शरय एतदनयगरदधतः । अत एिामबजनमाकज दटिानतोऽतर तनरवपतः ॥७५॥

बतरजगजजयोततषो हयनयततजोऽनयचच तनशाकतः । ञानमनयषततरकगिोिनयततिधििततजनाम ॥७६॥

अत एि पिाितगिजिािो यदा तदा । तदनय लकषणोपतमाशरयतपनरनमखः ॥७७॥

सतत तषसमसतनमखः सनकसमाजजहयादयदद सफिम । सयादनयतिगो दोषो यो चधकािापघातकः ॥७८॥

दोषशचह न लोकसो दोषतिन तनरपयत । अञानखयापनायतखयापनातमा तिसौ मतः ॥७९॥

भशटयसयावप ताितञानानाशिसतरपता । मखयो दोषसतदनय दह दोषासततरििा यतः ॥८०॥

न धिसतवयाचधकः को दह भिषज बह मनयत । असयनजनमधिसतवयाचधः सिसायत बलात ॥८१॥

एि ञानसमाशिसतः करक करक न गिि चित । नो चनननमविशिसतो विशिसत इि ततटठतत ॥८२॥

अञानादय एित दोषा न लौकरकका गिोः । इतत खयापतयत रोत माभलनीविजयोतति ॥८३॥

न तसयानिषयदितत शि िा यदद िाशिम । स एि तदविजानातत यत चायतमि िा ॥८४॥

अकायष यदा सतः राणदरवयापहारिष । तदा तनिािणीयो सौ रणतन विपषशचता ॥८५॥

विशषणमकायाजणामताभिरायमि यत । तनाततिायजमाणोऽवप यदयसौ न तनितजत ॥८६॥

तदानयतर िचचदगतिा भशिमिानचचनतयत । न हयसय स गरति सयाददोषो यनोषि कवषम ॥८७॥

Page 261: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

261

www.aghori.it

कयाजदवरजषननशाया िा स तिजराणहािकः । तदीयावरयिीरसत पि तादशमाचित ॥८८॥

यतसतदवरय नष शणयाददतत िावषतम । शरीमातङग तद त च नाधीत िमिीतततः ॥८९॥

यचचतद तमताितकतजवयभमतत तदरिम । तीवरशषतगहीताना सियमि हदद सफित ॥९०॥

उपदशसतिय मनदमधयशततनजजा करमात । शषत जिलतयत रोतः सा हयि जाजिलीतयलम ॥९१॥

दढानिागसिगसिमिािोगिाचगनः । सिोललाभस समिसिजसय दाढजयायानयतर दशयत ॥९२॥

ननिष कसमाददटिानतः करकमतनाशि कतम । चचतसपनदः सिजगो भिननादपाधः स ता ता ॥९३॥

िितकोऽवप ततिोितः पनरनमखखतोऽवप सन । विनावप दभशकातरागजितसियमि विमचयत ॥९४॥

रकािसतिष नातरोतः शषतपातबलादगतः । असिावयतया चातर दढकोपरसादित ॥९५॥

इतयष यो गिोः रोतो विचधसत पालयदगरः । अनया न भशि यायाचरीमतसाि च िखणजतम ॥९६॥

अनयाय य रकिजषनत शासतरा िजजयनतयलम । तऽधजनािीशपिगा गििः समयचयताः ॥९७॥

अनयतरापयचधकाि च नयादविदयशता वरजत । अनयतर समयतयागातकरवयादति शत समाः ॥९८॥

इयतततरतयतातपय भसदधानतगररननयः । ििषतपशाचविदयशः शदध एि त ताषनतरकः ॥९९॥

षडधजदभशकशचाधजनािीशििनषसततः । एषा कमजरधानाना गरणा गततरचयत ॥१००॥

ञातनना चष नो बनध इतत सिजतर िखणजतम । साधकसयाभिषक वप सिोऽय कथयत विचधः ॥१०१॥

अचधकािापजण नातर नच विदयावरत करकल । साधयमनतरापजण तितर सिोपयोचगकरकरयाकरम ॥१०२॥

समसतऽपयपदशः सयाषननजोपकिणापजणम । अभिषकविचधतनजरवपतः पिमशन या तनरवपतः ॥१०३॥

Page 262: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

262

www.aghori.it

अथ शरीतनतरालोक चतवििशतततममाहनिकम

अ शामििशासनोददता सिहसया शणतानतयसषसकरयाम ॥१॥

सिषामधिसाना गिजनतानामवप सफिम । शषतपातातपिारोतातकयाजदनतयषटिदीकषणम ॥२॥

ऊधिजशासनगाना च समयोपहतातमनाम । अनतयषटिदीकषा कतजवया गरणा तततििददना ॥३॥

समयाचािदोषष रमादातसखभलतसय दह । अनतयषटिदीकषा कायतत शरीदीकषोततिशासन ॥४॥

यषतकचचतकचत पि मतोदधािाभिध विधौ । रततमाया तदिातर सि शितनौ चित ॥५॥

शरीभसदधातनतरकचतो विचधिष तनरपयत । अषनतम यभितपि ततकतिाषनतममाददमम ॥६॥

सहतयककभमषटियाज सानतयषटिदजवितयी मता । पजाधयानजपापलटिसमय नत साधक ॥७॥

वपणडपातादय मतः खचिो िा ििषतरय । आचाय तततिसपनन यतर ततर मत सतत ॥८॥

अनतयषटिनथि विदयत शदधचतसयमधजतन । मनतरयोगाददभिय च मारिता निक त त ॥९॥

कायाज तषाभमहानतयषटिगजरणाततकपालना । न मणडलाददक तितर ििचछमाशातनक विधौ ॥१०॥

कचचततदवप कतजवयमचचि रतसदमतन । पजतयतिा विि सि नयास पिजिदाचित ॥११॥

सहािकरमयोगन चिणानमधजपषशचमम । ति बोधयदन करकरयाञानसमाचधभिः ॥१२॥

बबनदना िोधयतततति शषतबीजन िधयत । घटटयननाददश त बतरशलन त ताडयत ॥१३॥

सषमनानतगजतनि विसगण पनः पनः । ताडयत कलाः सिाजः कमपतऽसौ ततः पशः ॥१४॥

उषतकषपदिामहसत िा ततसत योजयतपि । रतययन विना मोकषो हयशरदधयो विमोदहतः ॥१५॥

तदजमतदददत नत मोकषोपयोगजयदः । इतयच पिमशः शरीकलगहििशासन ॥१६॥

साधयोऽनमयो मोकषाददः रतयययजदतीषनदरयः । दीकषोतति च पयजटििगाजपजणभमहोददतम ॥१७॥

Page 263: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

263

www.aghori.it

तदविचधः शरततपतरऽधज मधय दि सदाभशिम । ईशरदरहरिबरहमचतटक राषगजदगाददतः ॥१८॥

पजतयतिा शरततसपशौ िस गनध िपदजियम । धयहकती मनशचतत बरहमाददटिपजयतकरमात ॥१९॥

एतषा तपजण कतिा शतहोमन दभशकः । एषा सानयाभसकी दीकषा पयजटिकविशोधनी ॥२०॥

पयजटिकसयािाि च न सिगजनिकादयः । ता कतिा न कतजवय लौकरकक करकचनावप दह ॥२१॥

उत शरीमाधिकल शासनसो मतटिवप । वपणडपातोदकासरिादद लौकरकक परििजजयत ॥२२॥

भशि सपजय चकराचा याशषत समाचित । करमाषततरदशमबतरशबतरशितसििासि ॥२३॥

इतयतोऽनतयषटियागोऽय पिमशिििावषतः ॥२४॥

Page 264: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

264

www.aghori.it

अथ शरीतनतरालोक पञचविशतततममाहनिकम

अ शरादधविचधः शरीमतषडधोतो तनगदयत ॥१॥

भसदधातनतर सचचतोऽसौ मततजयागतनरपण । अनतयटटया सविशदधानामशदधाना च तदविचधः ॥२॥

यह तय षहन दशम माभस मासयादयितसि । िष िष सिजकाल कायजसततसिः स पिजित ॥३॥

ततर रागजिदयजददि होमयदनल ता । ततो निदयमि रागजगहीतिा हसतगोचि ॥४॥

गरिननमयी शषत िदहका िीयजरवपणीम । धयातिा तया समाविटि त साधय चचनतयतसधीः ॥५॥

ततोऽसय यः पाशिोऽशो िोगजयरपसतमपजयत । िोतयकातमिािन भशटय इत भशिीिित ॥६॥

िोगजयतानया तनदह इतत पाशातमका मताः । शरादध मतोदधतािनतयाग तषा भशिीकततः ॥७॥

एकनि विधानन यदयवप सयातकताजता । तावप तनमयीिािभसदधय सि विचध चित ॥८॥

बिकषोसत करकरयाभयासिमानौ फलिमतन । हत ततो मतोदधािशरादधादयसम समाचित ॥९॥

तततिञानाकज विधिसतधिानतसय त न को पययम । अनतयषटिशरादधविधयाददरपयोगी कदाचन ॥१०॥

तषा त गर तदिगजिगजयजसबरहमचारिणाम । ततसनतानजषामयददन पिजददन िित ॥११॥

यदादह बोधसयोदरकसतदा पिाजह पिणात । जनमयददिसौ तन पिजणी बोधभसवदधतः ॥१२॥

पतरकोऽवप यदा कसमचन सयादपकािकः । तदा मातः वपतः शतिाजमदकषानतिालगाः ॥१३॥

नाडीः रिाहयददिायापजयत तनिददतम । शरीमभरणतनतर च तषचछिन तनरवपतम ॥१४॥

तदिाहकालापकषा च कायाज तदरपभसदधय । सिाचछनदयना तषतसवदध विचधना िाविना चित ॥१५॥

यसय कसयावप िा शरादध गरदिाषगजनतपजणम । सचकरषटि ििचरौतो नत सयातपाशिो विचधः ॥१६॥

शरीमौकि ता चोत भशिशासतर षसतो वप यः । रतयतत िददक िगजनघणिािनन स करकचन ॥१७॥

Page 265: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

265

www.aghori.it

तोतदिपजाददचकरयागानतकमजणा । रदरतिमतयसौ जनतिोगाषनदवयानसमशनत ॥१८॥

अ िचमः सफि शरीमषतसदधय नाडडचािणम । या िाहतयतभमटयत नाडी तामि िाियत ॥१९॥

िािनातनमयीिाि सा नाडी िहतत सफिम । यदिा िाहतयत यटिा तदङग तन पाखणना ॥२०॥

आपीडय ककषकष नमयतसा िहननाडडका कषणात । एि शरादधमखनावप िोगमोकषोियषसततम ॥२१॥

कयाजददतत भशिनोत ततर ततर कपालना । शषतपातोदय जनतोयनोपायन दभशकः ॥२२॥

किोतयदधिण तततषननिाजणायासय कलपत । उदधताज दिदिो दह स चाचचनतयरिािकः ॥२३॥

उपाय गरदीकषादददिािमातरण सशरयत । उत शरीमनमतङगाखय मतनरशनादननतिम ॥२४॥

मषतविजिकाततततिाना दीकषातो योगतो यदद । चयाजमातरातक सा सयाददतयतः सममततिम ॥२५॥

रहसयोच वििः कसमादभराषनतसत पिमभशतः । सिाजनगराहकति दह सभसदध दशयता करकल ॥२६॥

रापतमतयोविजषवयाचधशसतरादद करकल कािणम । अलप िा बह िा तदिदनधया मषतकािणम ॥२७॥

मतयजमपचयजनत बाहयभलङगानयमतन त । इतत ञातिा न सनदह इत कायो विपषशचता ॥२८॥

इयति क मषतरितत िषत पिा शरयत । उतः शरादधविचधभराजषनतगिातङकविमदजनः ॥२९॥

Page 266: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

266

www.aghori.it

अथ शरीतनतरालोक षडविशमाहनिकम

अोचयत शषिषततजीितामपयोचगनी ॥१॥

दीकषा बहरकािय शरादधानता या रकीततजता । सा सषसकरयाय मोकषाय िोगायावप दियाय िा ॥२॥

ततर ससकािभसदधय या दीकषा साकषानन मोचनी । अनसचधिशादया च साकषानमोतरी सबीषजका ॥३॥

तयोियया दीकषकषता य तषामाजीिितजनम । ितवय पतरकादीना तनमयतिरभसदधय ॥४॥

बिकषोिाज ममकषोिाज सिसविदगरशासतरतः । रमाणादया सषसकरयाय दीकषा दह गरणा कता ॥५॥

ततः स ससकत योगजय ञातिातमान सिशासन । तद तिसतिनटठान ितय मतय च सित ॥६॥

आचायजरतययादि योऽवप सयाभषतमषतिाक । ततरतयहोदयधिसतय बरयाततसयावप ितजनम ॥७॥

सिसविदगरसविततयोसतलयरतययिागवप । शषिततया समादशयसतदविनाददरशानतय ॥८॥

यः सिज ा पिापकषामषजितिा त षसतो तनजात । रतययादयोऽवप चाचायजरतययादि किलात ॥९॥

तौ साभसवदधकतनबीजौ को िदचछषिततय । करमाततनमयतोपायगिजचजनितौ त तौ ॥१०॥

ततरषा शषिततय तनतयनभमषततक रि । कामयिज यतः कामाषशचतराषशचतराभयपायकाः ॥११॥

ततर तनतयो विचधः सनधयानटठान दितावरज । गिजषगजनशासतरसदहत पजा ितदयतययम ॥१२॥

नभमषततकसत सिषा पिजणा पजन जपः । विशषिशतः करकच पवितरकविचधकरमः ॥१३॥

आचायजसय च दीकषय बहिदा वििचचता । वयाखयाददक च तततसयाचधक नभमषततक रिम ॥१४॥

ततरादौ भशशि वरयादगरतनजतयविचध सफिम । तदयोगजयता समालोय वितताविततातमनाम ॥१५॥

मखयतिाददमनतराणा िीयजवयापतयाददयोगजयताम । दटटिा भशटय तमिासम मलमनतर समपजयत ॥१६॥

तचछासतरदीकषकषतो हयष तनयजनतराचािशङकरकतः । न मखय योगजय इतयनयसिातः सयातत योगजयता ॥१७॥

Page 267: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

267

www.aghori.it

साधकसय बिकषोसत साधकीिाविनो वपिा । पटपपातिशाषतसदधो मनतरोऽपयजः साधयभसदधय ॥१८॥

वितत गणित िा विधौ ददटि पनगजरः । ञातिासम योगजयता साि सकषकषपत विचधमाचित ॥१९॥

ततरष तनयमो यदयनमानतर रप न तदगरः । भलखखतिा रयषचछटय विशषादधिजशासन ॥२०॥

मनतरा िणाजतमकासत च पिामशाजतमकाः सच । गरसविदभिननशितसकरामतसा ततः भशशौ ॥२१॥

भलवपषसतसत यो मनतरो तनिीयजः सोऽतर कषलपतः । सकतबलतो नासय पसतकातरत महः ॥२२॥

पसतकाधीतविदयाशचतयत भसदधामत ततः । य त पसतकलधध वप मनतर िीय रजानत ॥२३॥

त िििीयससकािाः रोताः साभसवदधका इतत । इतत ञातिा गरः समयक पिमाननदघखणजतः ॥२४॥

तादश तादश धाषमन पजतयतिा विचध चित । यानयभशटयानटठान नानयभशटयण बधयत ॥२५॥

ता कयाजदगरगजषपतहातनदोषिती यतः । दिीना बतरतय शदध यदिा यामलयोगतः ॥२६॥

दिीमकामो शदधा िददिा यामलाषतमकाम । ततर मनतर सफि ितरादगरणोपाश चोददतम ॥२७॥

अिधायाज रिततसतमभयसयनमनसा सियम । ततः सभशकषकषता सानदहानतःशोधनतरयीम ॥२८॥

नयास धयान जप मदरा पजा कयाजतरयतनतः । ततर रिात सबधय सिटिा रागजदिता समित ॥२९॥

कतािशयककतजवयः शदधो ितिा ततो गहम । आचशरतयोततिददगजितरः सानदहानतितरय ॥३०॥

शवदध विधाय मनतराणा यासान तनिशनम । मदरारदशजन धयान िदािदसिरपतः ।३१॥

दहासधीवयोमिष मनसा ततर चाचजनम । जप चातर याशषत दिायतषननिदनम ॥३२॥

तनमयीिािभसदधय रततसनधय समाचित । अनय त रागदपशचाददशददकष चतटियीम ॥३३॥

सनधयानामाहितचच ताषनतरकीय न नो मतम । यासौ कालाचधकाि राक सनधया रोता चतटियी ॥३४॥

तामिानतः समाधाय सानधय विचधमपाचित ।

Page 268: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

268

www.aghori.it

सनधयाचतटियीकतयमकसयामिा भशशः ॥३५॥

कयाजतसिाधयायविञानगरकतयाददततपिः । सनधयाधयानोददताननततनमयीिाियषततः ॥३६॥

ततससकाििशातसि काल सयाततनमयो हयसौ । ततो यटिकालऽसौ पजा पटपासिाददभिः ॥३७॥

सषणडलादौ भशशः कयाजदविििादयनरपतः । सशदधः सषनिचध सि कतिानतिजपानतकम ॥३८॥

अघजपातर पिा यदिदविधाय सिटिमनतरतः । तन सषणडलपटपादद सि सरोकषयदबधः ॥३९॥

ततसततरि सकलपय दिािासनगरकरमम । पजयषचछिताविटिः सिदहाचाजपिःसिम ॥४०॥

ततसततसषणडल िीरवयोमसफदिकतनमजलम । बोधातमक समालोय ततर सि दितागणम ॥४१॥

रततबबमबतया पशयदबबमबतिन च बोधतः । एतदािाहन मखय वयजनानमरताभमि ॥४२॥

सिजगो वप मरदयदिदवयजननोपजीवितः । अजकतसिजग मनतरचकर रढसता िित ॥४३॥

चतटकपञचाभशकया तदतततततिमचयत । शरीतनमजयाजदशासतर च तदतदवििनोददतम ॥४४॥

दिः सिजगतो दि तनमजयाजदः क भशिः । आिाहयत कषमयत ितयिपटिो बरिीदवििः ॥४५॥

िासनािाहयत दवि िासना च विसजयत । पिमान दिसय नािाहनविसजजन ॥४६॥

आिादहतो मया दिः सषणडल च रततषटठतः । पषजतः सतत इतयि हटटिा दि विसजजयत ॥४७॥

राखणनामरबदधाना सनतोषजननाय ि । आिाहनाददक तषा रिषततः कमनया ॥४८॥

कालन त विजानषनत रितताः पततशासन । अनकरमण दिसय राषपत ििनपविजकाम ॥४९॥

ञानदीपदयततधिसतसमसताञानसञचयाः । कतो िानीयत दिः कतर िा नीयत वप सः ॥५०॥

सलसकषमाददिदन स दह सिजतर सषसतः । आिादहत मनतरगण पटपासितनिदनः ॥५१॥

धपशच तपजण काय शरदधािषतबलोचचतः । दीपताना शषतनादाददमनतराणामासिः पलः ॥५२॥

Page 269: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

269

www.aghori.it

ितः राक तपजण पशचात पटपधपाददविसतिः । आगतसय त मनतरसय न कयाजततपजण यदद ॥५३॥

हितयधजशिीि स इतयत करकल शमिना । यदयदिासय मनभस विकाभसति रयचछतत ॥५४॥

तनि कयाजतपजा स इतत शमिोविजतनशचयः । साधकाना बिकषणा विचधतनजयततयषनतरतः ॥५५॥

ममकषणा तततिविदा स एि त तनिगजलः । काय विशषमाचधतसविजभशटि कािण सपशत ॥५६॥

ितकपाजसतलचछसतलयतदबीजपञजित । सषनत िोग विशषाशच विचचतराः कािणरिताः ॥५७॥

दशकालानसनधानगणदरवयकरकरयाददभिः । सिलपा करकरया ियसी िा हदयाहलाददातयभिः ॥५८॥

बाहयः सकलपजिाजवप कािकः परिकषलपता । ममकषोनज विशषाय नःशरयसविचध रतत ॥५९॥

नदह बरहमखण शसषनत बाहलयालपतिददजशाः । चचतः सिातनयसाितिात तसयाननदघनतितः ॥६०॥

करकरया सयाततनमयीितय हदयाहलाददातयभिः । भशिािदििाभाििगजः शचयोततत य िसम ॥६१॥

तमि पिम धाषमन पजनायापजयदबधः । सतोतरष बहधा चतनमया रोत तनजाषहनक ॥६२॥

अचधशयय पािमाचजकिािरसिरकाशमललसतत । या पिमामतदक तिा तयाचजयनत िहसयविदः ॥६३॥

कतिाधािधिा चमतकततिसरोकषाकषणकषाभलतामाततमाजनसतः सििािकसमः सिामोदसनदोदहभिः । आननदामततनिजिसिहदयानघाजघजपातरकरमात तिा दवया सह दहदिसदन दिाचजयऽहतनजशम ॥६४॥

नानासिादिसाभममा बतरजगती हचचकरयनतरावपजतामधिाजधयसतवििकगौििििाषननटपीडय तनःटयषनदतम । यतसवितपिमामत मततजिाजनमापह जमित तन तिा हविषा पिण पिम सतपजयऽहतनजशम ॥६५॥

इतत शलोकतरयोपाततमजमनतविजिाियन । यन कनावप िािन तपजयददितागणम ॥६६॥

मदरा रदशजयतपशचानमनसा िावप योगतः । िचसा मनतरयोगन िपषा सतनिशतः ॥६७॥

कतिा जप ततः सि दिताय समपजयत । तचचोत कतजतातततितनरपणविधौ पिा ॥६८॥

ततो विसजजन काय बोधकातमयरयोगतः । कतिा िा िषहनगा मनतरतषपत रोतविधानतः ॥६९॥

दिािपीठगरवरातसमवपजततनिदनात ।

Page 270: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

270

www.aghori.it

ऋतऽनयतसियमशनीयादगाधऽमिसय कषकषपत ॥७०॥

राखणनो जलजाः पिजदीकषकषताः शमिना सियम । विचधना िाविना शरीमनमीननााितारिणा ॥७१॥

माजाजिमवषकादययजददीकषशचावप िकषकषतम । तचछङकातङकदानन वयाधय निकाय च ॥७२॥

अतसतततिविदा धिसतशङकातङकोऽवप पषणडतः । रकि नदश कयाजललोकानगरहिाञछया ॥७३॥

शरीमनमतमहाशासतर तद त वििना सियम । सिय त शङकासङकोचतनटकासनपिायणः ॥७४॥

िितता यानयषा शङका नो मनभस सफित । माजजतयतिा ततः सनान पटपणा रपजयत ॥७५॥

पटपादद सि ततस तदगाधामिभस तनकषकषपत । उतः सषणडलयागोऽय तनतयकमजखण शमिना ॥७६॥

Page 271: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

271

www.aghori.it

अथ शरीतनतरालोक सपतविशतततममाहनिकम

अोचयत भलङगपजा सचचता माभलनीमत ॥१॥

एतषामधिजशासतरोतमनतराणा न रततषटठतम । बदहटकयाजतततो हयत िहसयतिन भसवदधदाः ॥२॥

सििीयाजननदमाहातमयरिशिशशाभलनीम । य भसवदध ददत तषा बाहयति रपविचयततः ॥३॥

करकच चोत समािशपणो िोतरातमकः भशिः । िोगलामपटयिागजिोगविचछद तनगरहातमकः ॥४॥

शानततिनयषकरयोभतषजघतसािदहत िपः । सिय रततषटठत यन सोऽसयािोग विनशयतत ॥५॥

उत ञानोततिाया च तदततपिमभशना । भशिो यागवरयो यसमादविशषानमातमधयगः ॥६॥

तसमादरहसयशासतरष य मनतरासतानबधो बदहः । न रततटठापयजजात विशषादवयतरवपणः ॥७॥

अत एि मतसया रततटठानयतर योददता । सातर शासतरष नो कायाज कायाज साधािणी पनः ॥८॥

आ तनमयतिसभसदधिा चािीटिफलोदयात । पतरकः साधको वयतमवयत िा समाशरयत ॥९॥

पतरकगजरिभयथयजः साधकसत सिय विदन । यदद ततसापयननो चततनापयथयो गरिजित ॥१०॥

गरशचातर तनिोधाखय काल इत वििौ िदत । जीितयषसमनफलानत ति ततटठजीिािधीतत िा ॥११॥

भलङग च बाणभलङग िा ितनज िा मौषतकम । पौटपमाननमो िासतर गनधदरवयकत च िा ॥१२॥

नत पाषाणज भलङग भशलपयत परिकलपयत । धातत च सिणोतिजजमनयदवििजजयत ॥१३॥

न चातर भलङगमानादद िचचदपयपयजयत । उदाििीयथमजनतरयजभाभसत फलद दह तत ॥१४॥

तसयावप सषणडलादयतविचधना शवदधमाचित । मनतरापजण ति सयाषननिोधसततयषततः ॥१५॥

अगजनौ च तपजण िरिविशषाददकषकषणा गिोः । दीनाददतषपतविजििादयाग इतयचधको विचधः ॥१६॥

सिटिवयतभलङगष रधान सयादकषलपतम । ता च ततर ततरोत लकषण पािमशिि ॥१७॥

Page 272: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

272

www.aghori.it

सतर पातर धिज िसतर सियमिबाणपषजत । नदीरसरिणोत च नाहिान नावप कलपना ॥१८॥

पीठरसादमनतराशिलाददतनयमो नच । वयत िा चचतरपसतादौ दिदारसिणजजम ॥१९॥

अ दीकषकषतसषचछषलपकत सापयत गरः । अिा लकषणोपतमधजततकपजिाचशरतम ॥२०॥

पङषतचकरकशलाधजविचधना तिमाशरयत । तललकषण बरि शरीमषतपचशासतर तनरवपतम ॥२१॥

ति योगः सदा शसतः भसवदधदो दोषिषजजत । जालकजजजजि िनरदजनतरनाचधक रजा ॥२२॥

यत च ति हातनः सयात तदधीन याग उततमः । कामय एि ििततिभमतत कचचतरपददि ॥२३॥

गििसत विधौ कामय यतनाददोषासतयजददतत । वयाचकषत वपचरोत न तनतय कमजणीतयदः ॥२४॥

शरीभसदधातनतर उत च तिलकषणमततमम । एकाददकचतटखणड गोमख पणजचनदरक ॥२५॥

पदमगोिोचनामतानीिसफदिकसतनि । एकाददपञचसदरनरविदयािखाषनित शि ॥२६॥

न रकषिकरशकलदीघजतनमनसबबनदक । शलकषणया िजरसचयातर सफि दिीगणाषनितम ॥२७॥

सि समाभलखतपजय सिाजियिसनदिम । एतदिानसतजवयमघजपातर वप लकषणम ॥२८॥

शरीबरहमयामल पयत पातर गोमखमततमम । गजकमजतल कमििततशषतकजाकतत ॥२९॥

अकषसतरमो कयाजतततरिाभयचजयतकरमम । िीिधातजलोभतमताितनसिणजजम ॥३०॥

अकषसतर करमोतकटि िौदराकष िा विशषतः । शत ततथयतति यदिा साटि यदिा तदधजकम ॥३१॥

तदध िा पञचाशदयत ततपरिकलपयत । ितराखण पञच चचतसपनदञानचछाकततसगतः ॥३२॥

पञचधादयनतग च यभमतयपानतयाकषगो विचधः । शषततदितरिदन ततर दिरपयमचयत ॥३३॥

ततो दविगणमान त दविरप नयासमाचित । ततो वप दविगण सषटिसहततदवितयन तम ॥३४॥

मातका माभलनी िा नयसयतखशिसभमत ।

Page 273: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

273

www.aghori.it

उततम त दियी नयसयननयसय पि रचोददतान ॥३५॥

दीकषाया मखयतो मनतरासतानपञचदश दभशकः । यदद िा तततिििनकलामनतरपदाणजजः ॥३६॥

सखयािदः कत सतर त त नयास गरशचित । कतिाकषसतर तसयावप सि सषणडलिभित ॥३७॥

पषजतन च तनि जप कयाजदतषनदरतः । विचधरतसतिय शरीमनमाभलनीविजयोतति ॥३८॥

चकरिदभरमयननतदयदिषत स जपो िित । यदीकषत जहोतयतदबोधागजनौ सरिशनात ॥३९॥

अिाघजमहापातर कयाजततचचोतति पिम । नारिकलमो बलि सौिण िाजत च िा ॥४०॥

तसयापयष विचधः सिजः रततटठादौ रकीततजतः । तषननटकमपिसः पण कतिाषसमनपजयतकरमम ॥४१॥

अधोमख सदा सापय पषजत पजन पनः । ततपातरमनमख तचच रित कयाजनन तादशम ॥४२॥

पजानत तदरसापणजमातमान रविधाय तत । अधोमख च सपजय सापयत विचकषणः ॥४३॥

खङग कपाखणका यदिा कतजिी मकि च िा । विमल ततता कयाजचरीमतकालीमखोददतम ॥४४॥

शरीिििकलऽपयत कलपिजरपजन । सषणडलऽगजनौ पि भलङग पातर पदमऽ मणडल ॥४५॥

मतौ घिऽसतरसघात धि सतरऽ पजयत । सिन सिनोपचािण सङकि िजजयददतत ॥४६॥

यापस शानतय मनतरासतदिदसतराददष रिम । शतरचछदाददकताजिः कामयोऽतः सङकिोषजितः ॥४७॥

अकामसय त त ततततसानोपाचधिशादरिम । पाशकतजनसशदधतततिापयायाददकारिणः ॥४८॥

अिा पसतक तादगरहःशासतरकरमोषमितम । सशदध दीकषकषतकत ततरापयष विचधः समतः ॥४९॥

इत सियरततटठष यािदयािषतसततिजित । विििसतपजण शवदधसतािदविचछदिजजनम ॥५०॥

अत एि यदा िरिददन मणडलकलपनम । तदा ददन ददन कयाजदविििसतपजण बह ॥५१॥

रततटठाया च सिजतर गरः पिोददत पिम । सतततिमनसनधाय सतनचध सफिमाचित ॥५२॥

Page 274: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

274

www.aghori.it

भसदध त तनमयीिाि फल पतरकसाधकः । अनयसम तददियादनयतिसम ततसमपयजत ॥५३॥

तसयापयष विचधः सिजसतदलाि त सिज ा । अगाध मिभस ततकषपय कषमतयतिा विसजय च ॥५४॥

इतयष सिरततटठानविचधः भशितनरवपतः । पिरततषटठत भलङग बाणीयऽ सियिवि ॥५५॥

सिजमासनपकष राङनयसय सपजयतकरमम । शदधाशदधाधिजाः सि मनतराः सिजः भशिानतकः ॥५६॥

अधिा चहासन रोतसततसिजतराचजयदददम । आिाहनविसटिी त ततर रागजितसमाचित ॥५७॥

उत तनतरऽपयघोिश सिचछनद वििना ता । अिा रतयह रोतमानाधाजधजतनयोगतः ॥५८॥

कतिटि मणडल ततर समसत करममचजयत । बहरकािभिननसय भलङगसयाचाज तनरवपता ॥५९॥

Page 275: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

275

www.aghori.it

अथ शरीतनतरालोक अषटाविशमाहनिकम

इतत तनतयविचधः रोतो नभमषततकमोचयत ॥१॥

तनयत िावि यषननतय तददतयषसमषनिधौ षसत । मखयति तनमयीिततः सि नभमषततक ततः ॥२॥

ददनाददकलपनोत त नयतय सिजतनतयता । ददनमासकषजिषाजददनयतयादचयत तदा ॥३॥

अशङकरकतवयािशयनतासतताक जातचचभिम । रमातरतनयत राहनथभमषततकभमद बधाः ॥४॥

सनधयादद पिजसपजा पवितरकभमद सदा । तनतय तनयतरपतिातसिजषसमन शासनाचशरत ॥५॥

ञानशासतरगरभराततदिगजरापतयसता । तजजनमसषसकरयािदाः सिजनमोतसिसगततः ॥६॥

शरादध विपतरतीकािः रमोदो भतदशजनम । योचगनीमलकः सिाशसनतानादयशच मलनम ॥७॥

शासतरवयाखयापिामधयािसानातन करमोदयः । दितादशजन सिापनमाञा समयतनटकततः ॥८॥

इतत नभमषततक शरीमततनतरसाि तनरवपतम । तरयोविशततिदन विशषाचाजतनबनधनम ॥९॥

ततर पिजविचध बरमो दविधा पिज कलाकलम । कलाटिककत पि रोत शरीयोगसचि ॥१०॥

अधधीनद मतनरितयतनमाहशया बरहमसनततः । रततपतपञचदशयौ दि कौमायाज िसिषहनयक ॥११॥

अषधधिकषीनद िटणवया ऐनदरययासतिसतर तरयोदशी । िािाहया िनररदरौ दि चणडया िसिकषकषयगजमकम ॥१२॥

दि दि तती त सिाजसा योगशया दशमी पनः । तसया अपयटिमी यसमाददविततचः सा रकीततजता ॥१३॥

अनयाशचाकलपिाजवप िपिीतयन लकषकषतम । कलपितत तदबरमो योत ििि कल ॥१४॥

हडि बतरकसभाि बतरककालीकलाददक । योऽय राणाचशरतः पि कालः रोतः सविसतिात ॥१५॥

स चकरिदसचाि काचचत सत सिसविदम । सिसवितपणजतालािसमयः पिज िणयत ॥१६॥

पिज पिण इतयि यदिा प पिणाजकः । पिजशधदो तनरतशच पिज ततपिणाददतत ॥१७॥

Page 276: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

276

www.aghori.it

हडिऽतर च शधदोऽय दविधा नानततिः शरतः । तचचकरचाितनटणाता य कचचत पणजसविदः ॥१८॥

तनमलकसमायतासत ततपजापिाः सदा । योऽपयतनमय एषोऽवप ततकाल सिकरमाचजनात ॥१९॥

तदयोचगनीभसदधसङघमलकात तनमयीिित । या रकषणक तततददरटिसविदिददताम ॥२०॥

करमोददता सदय एि लित ततरिशनात । योगाभयासकरमोपातता ता पणा सिसविदम ॥२१॥

लिनत सदय एिततसविदयरिशनात । ततकाल चावप सविततः पणजतिात कामदोगजधता ॥२२॥

तन ततततफल ततर काल सपजयाचचिात । या चचिोपाततधनः किजननतसिमादिात ॥२३॥

अततच सो नगहणातत ततकालाभिञमागतम । ता सफलसभसदधय योचगनीभसदधनायकाः ॥२४॥

यतनिनतोऽवप ततकालाभिञ तमनगहणत । उत च ततर तनह कल सामानयततयलम ॥२५॥

यसय यदधदय दवि ितजत दभशकाञया । मनतरो योगः करमशचि पजनात भसवदधदो िित ॥२६॥

कलाचािण दिभश पजय भसवदधविमतय । य पिजसिष दिभश तपजण त विशषतः ॥२७॥

गरणा दिताना च न किजषनत रमादतः । दिाचािा दह त दटिाः पशतलया ििानन ॥२८॥

अिािाषननतयपजाया अिशय हयष पजयत । अिन ञानशतयाददलािा यतरकीततजतम ॥२९॥

शषतयागशच यः रोतो िशयाकषजणमािणम । ततसि पिजददिसटियतननि भसदधयतत ॥३०॥

ततसामानयविशषाभया षोढा पिज तनरवपतम । माससयादय पञचम च शरीददन परििाटयत ॥३१॥

उतकटितिात पिजददन शरीपिजतिन िाटयत । समयो हयष यदगपत तननानपपद िदत ॥३२॥

तयाजटिमानयििनचिमाखण दियोिवप । पकषयोरिह सामानयसामानय पिज कीततजतम ॥३३॥

यदतष ददनटिि िविटयदगरहिातमकः । उियातमा विशषः सयातततसामानयविशषता ॥३४॥

सा चकादशधकषसमननकषसमषनििनोददता ।

Page 277: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

277

www.aghori.it

सजातीया त सोतकटितयि शमिनयजरपयत ॥३५॥

कटणयग िषहनभसत शरततकटण िषहनभसतभमतत पकषाः । अकनदजीिचनदरा बधयगजमनदिकज कविगरविध सयात ॥३६॥

पिफलगशचतरमघ ततटयः राफलगकणजशतभिषजः । मलराजापतय विशाखखका शरिणसञया िातन ॥३७॥

िनर ततथयकज पि िसिनर शभशिषाङकिसिनरयगम । रमतनशामधयतनश मधयाहनशिा ददनोदयो मधयददनम ॥३८॥

रमतनशतत च समयो मागजभशिःरिततमासष । कनयानतयजा िशया िागिती तततििददनी दती ॥३९॥

वयाससमासात करमशः पजयाशचकरऽनयागाखय । सिजतर च पिजददन कयाजदनयागचकरमततशयतः ॥४०॥

गपतागपतविधानाददयागचयाजकरमण समपणजम । अनयागः करकल मखयः सिजषसमननि कमजवितनयोग ॥४१॥

अनयागकाललाि तसमातरयतत ततपिमः । िगरहसमयविशषो नाशियज कोऽवप तन तदिजजम ॥४२॥

िलािगरहकलना कचतकादशस मासष । फालगनमास शल यतरोत दिादशीददन पिज ॥४३॥

अगरततचिधयोगो मखयतमोऽसौ विशषोऽतर । ददिसतनश करकल कतिा बतरिागशः रममधयमापिवििागः ॥४४॥

पजाकालसततर बतरिाचगत मखयतमः कालः । यदद सघित िला मखयतमा िगरहौ ता चकरम ॥४५॥

तदयाग आददयागसततकामय पजयि पिजस भसदधयत । ददनिलािगरहकलपनन ततरावप सौमयिौदरतिम ॥४६॥

ञातिा साधकमखयसततततकाय तदा तदा कयाजत । उतो यो चाजकालसत चदललङय िगरहततचः सयात ॥४७॥

तमनादतय विशष रधानयतसामयभमतत कचचत । नतत तिसमदगििो विशषरपा दह ततचरिह न िला ॥४८॥

सिदयरपशशधििागः सिदकाकज कितनकिः । यािानयाितत पणजः सा दह ततचिजगरहः सफिीिितत ॥४९॥

तसमानमखयातर ततचः सा च विशटया गरहकषजयोगन । िलातर न रधान यत चतततादह पिमशः ॥५०॥

शरीबतरकिििकलशासतरषच न पिजददिसष । िलायोग कचन ततचिगरहयोगतो हयनयम ॥५१॥

ततचसत पजया रधानरपतिात । शितािाि कटणचछागालमि दह कयषनत ॥५२॥

Page 278: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

278

www.aghori.it

यतपनरभमजरितततन शासतर िलोददतावप ततकामयम । मखयतयोदददशय विचध ताच ततर पौषपिजददन ॥५३॥

कतिाचजनमधजतनभश धयातिा जपतिा बदहगजतसय या । आदशः फलतत ता माघ चकरादिचः फलतत ॥५४॥

अचचिादिीटिभसवदधः पञचस मतरी धन च मलापः । चकरसान करोधात पाषाणसफोिनन रिपनाशः ॥५५॥

भसदधादशराषपतमाजगाजनत कथयत वििना । िगरहयोगािाि िला त ततििशयमीकषत ॥५६॥

सा दह ता सफिरपा ततः सििािोदय ददयात । िगरहततचिलाशानयातय सिाजङगसनदि त ददनम ॥५७॥

यदद लभयत तदाषसमषनिशषतमपजन िचयत । नच कामयमि किलमततपरििजजन यतः कचतः ॥५८॥

समयविलोपः शरीमभििकल ऊभमजशासतर च । दटिा दह दिाचािाः पशतलयाः पिज य न विदः ॥५९॥

नच कामयसयाकिण सयाजजात रतयिातयतिम । ततरानयागभसदधय चकरयागो तनरपयत ॥६०॥

मततजयाग इतत रोतो यः शरीयोगीशििीमत । तनतय नभमषततक कमज यदतरोत महभशना ॥६१॥

सिजतर चकरयागोऽतर मखयः कामय विशषतः । ञानी योगी च परषः सतरी िाषसमनमतत जसञक ॥६२॥

योग रयतनतो योजयसतवदध पातरमनततिम । ततसपकाजतपणजता सयाददतत तरभशिसाददष ॥६३॥

तन सि हत चटि तरलोय सचिाचिम । ञातनन योचगन िावप यो ददातत किोतत िा ॥६४॥

दीकषोततिऽवप च रोतमनन बरहमा िसो हरिः । िोता भशि इतत ञानी शिपचानपयोदधिअत ॥६५॥

सिजतततिमयो ितिा यदद िङत स साधकः । तन िोषजतमातरण सकतकोदिसत िोषजता ॥६६॥

अ तततिविदतषसमनयदद िञजीत तत वरय । परिसखया न विदयत तदाह िगिाषञछिः ॥६७॥

िोजय मायातमक सि भशिो िोता स चापयहम । एि यो ि विजानातत दभशकसतततिपािगः ॥६८॥

त दटटिा दिमायानत करीडनतयोषधयो गह । तनिततमदयिासमाभिः ससािगहनाणजिात ॥६९॥

यदसय ितर सरापता यासयामः पिम पदम ।

Page 279: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

279

www.aghori.it

अनयऽपानिजो हयधि राणो पानसतिधोमखः ॥७०॥

तषसमनिोतरि दिभश दातः कलशतानयवप । आशिि परिमचयनत निकादयातनाणजिात ॥७१॥

शरीमषननशािनऽपयत कनानिषणादवप । शरोतराभयनतिसरापत गरितरादवितनगजत ॥७२॥

मतसतदि काल त यनतर ततटठतत किलम । सिापः सतयहािी च बरहमहा गरतलपगः ॥७३॥

अनतयजो िा दविजो िा बालो िदधो यिावप िा । पयजनतिासी यो ञानी दशसयावप पवितरकः ॥७४॥

ततर सतनदहतो दिः सदिीकः सकरकङकिः । तसमातराधानयतः कतिा गर ञानविशािदम ॥७५॥

मततजयाग चिततसय विचधयोगीशििीमत । पवितरािोहण शरादध ता पिजददनटिलम ॥७६॥

सयजचनदरोपिागादौ लौकरककटिवप पिजस । उतसि च वििाहादौ विराणा यञकमजखण ॥७७॥

दीकषाया च रततटठाया समयाना विशोधन । कामना च कतजवयो मतत जयागः स पञचधा ॥७८॥

किलो यामलो भमशरशचकरयगजिीिसङकिः । किलः किलिि गरभिभमजचशरतः पनः ॥७९॥

साधकादयः सपतनीकयाजमलः स दविधा पनः । पतनीयोगात करयानीतिशयासयोगतो िा ॥८०॥

चकरकरणयादयाशच िकषयनत शषतयोगादयोचचताः । ततसयोगाचचकरयतो यागः सिजफलरदः ॥८१॥

सिथसत सदहतो यागो िीिसङकि उचयत । मधय गरिजिततषा गरिगजसतदािततः ॥८२॥

ततसर आितयो बाहय समययनता याकरमम । पङषतकरमण िा सि मधय तषा गरः सदा ॥८३॥

तदा तदगनधधपसरसमालमिनिाससा । पजय चकरानसािण तततचचकरभमद षतितत ॥८४॥

एकािक या चकर एकिीिविचध समित । दवयि यामलमनयतर बतरकमि षडसरक ॥८५॥

षडयोचगनीः सपतक च सपताि टिाटिक च िा । अनयदिा तादश ततर चकर तादसिरवपखण ॥८६॥

ततः पातर भलसपण पि चकर यजतसधीः । आधाियत नाधाििदहत तपजण िचचत ॥८७॥

Page 280: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

280

www.aghori.it

आधािण विना भरशो नच तटयषनत िशमयः । रतरप िितपातर शातामतमासिः ॥८८॥

िोतरी ततर त या शषतः स शमिः पिमशििः । अणशषतभशिातमत धयातिा सभमभलत तरयम ॥८९॥

ततसत तपजण कायजमाितिाितः करमात । रततसचियोगन पनिनतः रिशयत ॥९०॥

यािदगिजषनतक तवदध पण भरमणमचयत । ततरादौ दितासतपयाजसततो िीिा इतत करमः ॥९१॥

िीिशच िीिशषतशचतयिमसमदगरकरमः । ततोऽिदशाषनिविधान मासमतसयाददसयतान ॥९२॥

अगर ततर रविकरकित तपतयनत साधकोततमः । पातरािाि पनिजदर िषललताशषतमि च ॥९३॥

पातर किीत मततमातनतत भसदधामत करमः । दकषहसतन िदर सयादिषललता शषतरचयत ॥९४॥

दकषहसतसय किीत िामोपरि कनीयसीम । तजजनयङगटठयोगन दकषाधो िामकाङगलीः ॥९५॥

तनःसषनधबनधौ दिावित िषललता शषतरचयत । य ततर पानकाल त बबनदिो याषनत मददनीम ॥९६॥

तसतटयषनत दह ितालगहयकादया गिसतयः । धािया िििसतटयत किपान पि ततः ॥९७॥

रिशो तर न दातवयः पिजमि दह कसयचचत । रमादातत रविटिसय विचाि नि चचजयत ॥९८॥

एि कतिा करमादयागमनत दकषकषणया यतम । समालमिनतामबलिसतरादय वितिदबधः ॥९९॥

रपकाधाजत पि हीना न ददयाददकषकषणा सधीः । समतयभयः करमाददविदविगणा गिजनतक िित ॥१००॥

एष सयानमतत जयागसत सिजयागरधानकः । कामय त सविधौ सपतकतिः कायजसताविधः ॥१०१॥

जानषनत रम गह ततसतसय समजताम । बलाबल ततः पशचादविसमयनतऽतर मातिः ॥१०२॥

ततोऽवप सतनधीयनत रीयनत ििदासततः । दिीनाम नासय परििाियजोऽपयलम ॥१०३॥

िललिो मतत जयागोऽयमतः कायो विपषशचता । िातौ गपत गह िीिाः शतयोऽनयोनयमपयलम ॥१०४॥

असकतयजो योजया दिताशधदकीतजनात ।

Page 281: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

281

www.aghori.it

अलाि मतत जचकरसय कमािीिि पजयत ॥१०५॥

कामया त न ता वयङगा सतनपटपिती ता । रततपचततसञ च चती चोततिातरय ॥१०६॥

हसत च पञचमी षटठी पिाजसि पनिजसौ । सपतमी ततपिा वपय िोदहणया निमी ता ॥१०७॥

मल त दिादशी बराहम िताषशिनया च पखणजमा । धतनटठायाममािसया सोऽयमकादशातमकः ॥१०८॥

अकाजददतरयशकरानयतमयतोऽपयहगजणः । योगपितत विखयातो िातरौ िा ददन एि िा ॥१०९॥

योगपिजखण कतजवयो मतत जयागसत सिज ा । यः सिाजनयोगपिाजखयान िासिान पजयतसधीः ॥११०॥

मततजयागन सोऽवप सयात समयी मणडल विना । इतयष मतत जयागः शरीभसदधयोगीशििीमत ॥१११॥

अोचयत भशिनोतः पवितरकविचधः सफिः । शरीितनमालाबतरभशिःशासतरयोः सचचतः पनः ॥११२॥

शरीभसदधािनसभािमाभलनीसािशासन । ततर राधानयतः शरीमनमालोतो विचधरचयत ॥११३॥

कषीिाषधधमनोभतविषतनदराविमषचछजतः । नागिाजः सिििन मघकाल सम नािसत ॥११४॥

किल त पवितरो य िायिकषः समाः शतम । ददवय दशगण ना ििि पयजपजयत ॥११५॥

वयषजञपचच त तटि ना िषाजसिह तनज । पाताल नाभसत शतः सोऽपयन पिमशििः ॥११६॥

नाग तनजजिाजिपीठग पयजकलपयत । ततः समसतदिौघधाजरितोऽसौ सिमधजतन ॥११७॥

महता मदहताना दह नाभत विशिपजयता । तसमानमहभशतमजषधनज दिताना च सिजशः ॥११८॥

आतमनशच पवितर त कयाजदयागपिःसिम । दश कोटयो न पजाना पवितरािोहण समाः ॥११९॥

ि ा दीकषा ि ा ञान गिाजिाधनमि च । विना पवितरादयनतदधिननागः भशिाञया ॥१२०॥

तसमातसिजरयतनन स कायजः कलिददभिः । आषाढशलाषनमनककज िस ििौ विचधः ॥१२१॥

कतजवयः सो तनिोधन याितसा तलपखणजमा । तलोपलकषकषतसयानतय काततजकसय ददन मतम ॥१२२॥

Page 282: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

282

www.aghori.it

कलशधद पठनतोऽनय वयाखयािद रकिजत । तनतयातनतरविदः कटण काततजकाचचिम ददनम ॥१२३॥

कलसय तनतयाचकरसय पणजति यतर तनमतम । माघशलानतयददिसः कलपितत तनमतम ॥१२४॥

पणजति ततर चनदरसय सा ततचः कलपखणजमा । दकषकषणोततिगः कालः कलाकलतयोददतः ॥१२५॥

कलसय तसय चिम ददन पणजतिमचयत । दकषकषणायनषणमासकतजवयतिमतो विधौ ॥१२६॥

पवितरक रकाशतिभसदधय कटणसय ितमजनः । तदतदबहशासतरोत रप दिो नयरपयत ॥१२७॥

एकनि पदन शरीितनमालाकलागम । तदतर समय सिजविचधसपिणातमकः ॥१२८॥

पवितरकविचधः कायजः शलपकष त सिज ा । पिण शषतयोगन शतयातम च भसत दलम ॥१२९॥

दकषकषणायनसाजातयात तन तदविचधरचयत । एकदविबतरचतःपञचषडलतकतम महत ॥१३०॥

हमितनाङकरकतगरषन कयाजनमतापवितरकम । सौिणजसतर बतरगण सकगरषनशत गिौ ॥१३१॥

पि गिौ त यचधकमधयषधध पिमषटठतन । राषसदधाचायजयोगश विषय त िसाचधकम ॥१३२॥

अटिाचधक भशिसयोत चचतरितनरपरितम । विदयापीठाकषसतरादौ गरिषचछिित पनः ॥१३३॥

ििक कनकािाि िौपय त परिकलपयत । पाटटसतरम कषौम कापाजस बतरबतरतातनतम ॥१३४॥

तसमाननिगणात सतराषततरगणाददकरमात कर । चणडाशगणपयजनत ततोऽवप बतरगण च िा ॥१३५॥

तनाटिादशतनततमधम मधयम पनः । अटिोततिशत तसमात बतरगण तततम मतम ॥१३६॥

गरनयसतततिसखयाताः षडधिकलनािशात । यदिा वयाससमासाभया चचतराः सदगनधपरिताः ॥१३७॥

विशषविचधना पि पजतयतिापजयतततः । पवितरक समसताधिपरिपणजतििािनात ॥१३८॥

गिाजतमनोजाजननाभिकणठमधाजनतग च िा । ततो महोतसिः कायो गरपजापिःसिः ॥१३९॥

तपयाजः शासनगाः सि दकषकषणािसतरिोजनः ।

Page 283: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

283

www.aghori.it

महोतसिः रकतजवयो गीतनततातमको महान ॥१४०॥

चातमाजसय सपतददन बतरददन िापयलाितः । तदनत कषमयददि मणडलादद विसजजयत ॥१४१॥

िषहन च पशचातकतजवयशचकरयागः पिोददतः । मास मास चतमाजस िष िावप पवितरकम ॥१४२॥

सिज ि रकतजवय याविििविसतिम । विततािाि पनः काय काशिवप कशोषमितः ॥१४३॥

सतत वितत पनः शाय वयाधय निकाय च । तनतयपजास पणजति पिजपजारपिणात ॥१४४॥

ततरावप परिपणजति पवितरकसमचजनात । पवितरकविलोप त रायषशचतत जपतसधीः ॥१४५॥

सशदधः सनपनः कयाजददतयाञा पिमभशतः । अ बतरभशिभस रोतो भलखयत तदविचधः सफिः ॥१४६॥

बतररमयसय शिसय पञचपञचातमकसय िा । दशाटिादशिदसय षटसरोतस इहोचयत ॥१४७॥

य निाः समयभरटिा गरशासतरादददषकाः । तनतयनभमषततकादयनयपिजसषनधवििषजजताः ॥१४८॥

अकामात कामतो िावप सकषमपापरिततजनः । तषा रशमनााजय पवितर करकरयत भशि ॥१४९॥

शरािणादौ काततजकानत शलपकष शिरद । नत दःखरद कटण कतजिाटरनपाददष ॥१५०॥

पाटटसतर त कौशय कापाजस कषौममि च । चातिाशरभमकाणा त सभरिा कततजतोकषकषतम ॥१५१॥

बतरधा त बतरगणीकतय मानसखया त काियत । अटिोतति तनतशत तदध िा तदधजकम ॥१५२॥

हराससत पिजसखयाया दशभिदजशभिः करमात । निभिः पञचभिः सपतविशतया िा भशिाददतः ॥१५३॥

यादशसतनतविनयासो गरनीनकयाजतत ताितः । चतःसमविभलपतासतानिा कङकमन त ॥१५४॥

वयत जानतिानत सयाषललङग पीठािसानकम । अचाजस शोिन मषनज बतरतततिपरिकलपनात ॥१५५॥

दिादशगरषनशतीना बरहमितराचचजषामवप । विदयापीठ चल भलङग सषणडल च गिोगजण ॥१५६॥

घणिाया सरसरि भशटयभलङचगष दिाितोिण । सिदह िषहनपीठ च याशोि तददटयत ॥१५७॥

Page 284: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

284

www.aghori.it

रासाद यागगह च काियननििङचगकम । विदयापीठ त खशिाः रततमाभलङगपीठगम ॥१५८॥

िसिद च घणिाया शिाकषयटिादश सरि । िदाकषकष सरचच षटबतरशत रासाद मणडप िविः ॥१५९॥

िसनद सनानगह षधधनतर धयानगह गिौ । सपत साधकगाः पञच पतरक सपत सामय ॥१६०॥

चतिािोऽानयशासतरस भशटय पञचकमचयत । भलङचगना किलो गरषनसतोिण दश कलपयत ॥१६१॥

दिािटिटिौ गरनयः सयः कतित त पवितरकम । पजतयतिा मनतरजाल ततसतिातमसत ततः ॥१६२॥

पवितरकाणा सपादय कयाजतसपातसषसकरयाम । ततः सितसि धयायभिि तछदरसाकषकषणम ॥१६३॥

दततिा पणाजहतत दवि रणमनमनतरिििम । ॐ समसतकरकरयादोषपिणश वरत रतत ॥१६४॥

यषतकचचदकत दटि कत िा मातननदन । ततसि मम दिश तितरसादातरणशयत ॥१६५॥

सिज ा िषशमचकरश नमसतभय रसीद म । अनन ददयाददिाय तनमनतरणपवितरकम ॥१६६॥

योचगनीकषतरमातणा बभल ददयातततो गरः । पञचगवय चर दनतकाटठ भशटयः समनततः ॥१६७॥

आचायज तनदरा किीत रातरताय चाषहनकम । ततो विचध पजतयतिा पवितराखण समाहित ॥१६८॥

दनतकाटठ मचच धातरी समदधातरी सहामबना । चतःसम च तः साध िसम पञचस योजयत ॥१६९॥

रागजदकषपषशचमोधिजसिामितरष ि करमात । पञचतातन पवितराखण सापयचचशगोचि ॥१७०॥

कशधम पञचगवय च शिाजगर वितनयोजयत । िामामताददसयत निदय बतरविध ततः ॥१७१॥

ददयादसक ता मदय पानातन विविधातन च । ततो होमो महाकषमाजमासषसतलयतिो ॥१७२॥

ततलघजतयतयजदिा तणडलि धानयकः । शकज िाखणडसयतपञचामतपरिपलतः ॥१७३॥

मल सहसर साटिोत बतरशतौ बरहमितरकम । अचचजषा त शत साटि ततः पणाजहतत कषकषपत ॥१७४॥

ततोऽञजलौ पवितर त गहीतिा रपठदददम ।

Page 285: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

285

www.aghori.it

अकामादिा कामादयनमया न कत वििो ॥१७५॥

तदषचछदर ममासतिीश पवितरण तिाञया । मलमनतरः पियतत करकरयातनयमभमतय ॥१७६॥

िौषडनत पवितर च ददयादबबनदििसानकम । नादानत समनानत चापयनमनानत करमाततरयम ॥१७७॥

एि चतटिय ददयादनलोमन िौततकः । नषटठकसत विलोमन पवितरकचतटियम ॥१७८॥

यषतकषञचदविविध िसतरचछतरालङकिणाददकम । तषननिदय दीपमालाः सिणजततलिाजनम ॥१७९॥

िसतरयगजमयत सिजसमपिणतनभमतततः । िोजनीयाः पजनीयाः भशिितासत शषततः ॥१८०॥

चतषसतरदवयकमासाददददनकानत महोतसिम । कयाजतततो न वरजयिनयसान कदाचन ॥१८१॥

ततसत दभशकः पजयो गामसम कषीरिणी निाम । ददयातसिणजितनाददरपयिसतरवििवषताम ॥१८२॥

िददगरशच सपणो विचधसति ििषतितत । ितवय दिदिसय पनिागमनाय च ॥१८३॥

ततो विसजजन काय गपतमाििणाददकम । निदय गरिादाय यागा तषननयोजयत ॥१८४॥

चतणाजमवप सामानय पवितरकभमतत समतम । नासमादवरत पि करकषञचत का िासय सतततरचयत ॥१८५॥

शष तिगाध िायोघ कषकषपनन सापयषतसिम । अ नभमषततकविचधयजः पिासबतरतो मया ॥१८६॥

स िणयत ततर कायाज दिसयाचाज विशषतः । चकरयागशच कतजवयः पिोतविचधना बधः ॥१८७॥

ततर यदयषननजािीटििोगमोकषोपकािकम । पािमपयण साकषादिा ििषचचदचचदातमकम ॥१८८॥

ततपजय तदपायाशच पजयासतनमयतापतय । तदपायो वप सपजयो मततजकालकरकरयाददकः ॥१८९॥

उपयसततसामथयजमपायति तदचजनात । तदरपतनमयीिािादपय शीिमापनयात ॥१९०॥

या या च नकटयमपायष ता ता । अिशयिावि कायजति विशषाचचाचजनाददक ॥१९१॥

ञानसय कसयचचतराषपतिोगमोकषोपकारिणः । यदा तनमखयमिोत नभमषततकददन बधः ॥१९२॥

Page 286: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

286

www.aghori.it

तदपायः शासतरमतर ितापयौपतयको गरः । तदविदयो वप गरभराता सिादाजञानदायकः ॥१९३॥

गिोः पतनी ता भराता पतर इतयाददको गणः । न योतनसबनधिशादविदयासबनधजसत सः ॥१९४॥

िीयाजरणपिीणामदहाहनतारततषटठताः । दहोपकािसनताना ञातय परितनषटठताः ॥१९५॥

ताच समततशासतरष सनततदाजयहारिता । यति तािानस हयतो िदाददिाषनतकतितः ॥१९६॥

य त तयतशिीिासा बोधाहमिाििाचगनः । बोधोपकािसनतानदियातत बनधताजषः ॥१९७॥

ततरत रागजयदा पशयचछतयनमीभलतदषकरयः । दहसतािदय पिजपिोपादानतनभमजतः ॥१९८॥

आतमा विकाििदहतः शाशिततिादहतकः । सिातनयात पनिातमीयादय छनन इि षसतः ॥१९९॥

पनशच रकिीिय िििीिाििाजनम । ततरासय रकिीिाि िषतमतयातमक िशम ॥२००॥

य उपायः समचचतो ञानसनतान एष सः । करमसफिीििततादसदशञानधािया ॥२०१॥

गलदविजातीयतया रापय शीि दह लभयत । एि चानाददससािोचचतविञानसनततः ॥२०२॥

धिस लोकोतति ञान सनतानानतिता शरयत । अससािोचचतोदािताविञानसनततः ॥२०३॥

कािण मखयमादय तदगरविञानमातमगम । अतयनत सिविशषाणा ततरापजणिशात सफिम ॥२०४॥

उपादान दह तदयत दहिद दह सतयवप । दहसनतततगौ िदािदौ विञानसनततः ॥२०५॥

न तातिाय योगीचछाविटिशािशिीिित । योचगनः पिदहाददजीिततापादन तनजम ॥२०६॥

दहमतयजतो नानाञानोपादानता न करकम । तन विञानसनतानराधानयादयौनसनततः ॥२०७॥

अनयोनय गरसनतानो यः भशिञानतनषटठतः । इत षसत तरय मखय कािण सहकारि च ॥२०८॥

एककािणकाय च िषसतितयष गिोगजणः । गरः कािणमतरोत ततपतनी सहकारिणी ॥२०९॥

यतो तनःशषतकसयासय न याग चधकततिजित ।

Page 287: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

287

www.aghori.it

अनतःसोदािसविषततशतबाजहया विनावप ताम ॥२१०॥

सामथय योचगनो यदिदविनावप सहकारिणम । एकजनया भरातिः सयसततसदगजयसत कोऽवप सः ॥२११॥

पनः पिमपिायोगादगरिगोऽवप िणयत । मखय एष त सनतानः पजयो मानयशच सिजदा ॥२१२॥

गिाजदीना च समितौ दीकषाया रायणऽवप च । यदहसतवदध विञानोपायदहाददकािणम ॥२१३॥

एि सिजनमददिसो विञानोपाय उचयत । तादगजिोगापिगाजददहतोदहसय कािणम ॥२१४॥

दीकषाददकशच ससकािः सिातमनो यतर चाषहन तत । ििजजनमददन मखय ञानसनतानजनमतः ॥२१५॥

सिक मततददन यतत तदनयषा िविटयतत । नभमषततक मतो यसमाषचछिाभिननसतदा िित ॥२१६॥

ततर रसङगानमिणसिरप बरमह सफिम । वयापकोऽवप भशिः सिचछाकपतसङकोचमदरणात ॥२१७॥

विचचतरफलकमौघिशाततततचछिीििाक । शिीििाति चतािदयततदगिजसदहगः ॥२१८॥

सविततः शनयरढायाः रमः राणनोदयः । गिजसदहतनमाजण तसयिशििता पनः ॥२१९॥

असङकोचसय तनिाददकताज तनश उचयत । स िायिातमा दढ तषसमनदहयनतर चचदातमना ॥२२०॥

रयजमाणो विचितत िसतरायनतरगिायित । अतः रागजगाढससपतोषततितस रबदधयत ॥२२१॥

करमाददहन साक च राणना सयादबलीयसी । ततरावप कमजतनयततबलातसा राणनाकषताम ॥२२२॥

गहणातत शनयसवषिसवितसपशाजचधकतितः । एि करमण सपटिदहराणबलो िशम ॥२२३॥

िोगानकमजकतानिङत योनययोतनजदहगः । उत च गहििाभिखय शासतर शीताशमौभलना ॥२२४॥

या गह वितनटपादय गही समचधततटठतत । ता दही तन कतिा करकरयाददगणिषजजतः ॥२२५॥

करकषञचतसफिणमातरः राषगजनटकलः सोऽवप शधदयत । सफिषनदरयाददतततिसत सकलातमतत िणयत ॥२२६॥

इतयादद शरीगहििोत तत एि पठदबह । कषय त कमजणा तषा दहयनतर नयागत ॥२२७॥

Page 288: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

288

www.aghori.it

राणयनतर विघित दहः सयातकडयितततः । नाडीचकरष सङकोचविकासौ विपिीततः ॥२२८॥

िङगः शोषः षलददिाजतशलटमागजनयपचयोचचयः । इतयिमादद यषतकषञचत राससानोपमदजकम ॥२२९॥

दहयनतर विघिन तदिोत मनीवषभिः । तषसमषनिघदित यनतर सा सवितराणनातमताम ॥२३०॥

गहणातत योतनजऽनयतर िा दह कमजचचबतरत । स दहः रततबधयत रसपतोषततिततदा ॥२३१॥

तसयावप िोगतदधातनमतयः रागजिदि दह । विसषटिषसततसहािा एत कमजबलादयतः ॥२३२॥

अतो तनयततकालाददिचचयानविधातयनः । अनगरहसत यः सो य सिसिरप विकसिि ॥२३३॥

ञपतयातमतत क कमजतनयतयादद रतीकषत / कमजकालतनयतयादद यतः सङकोचजीवितम ॥२३४॥

सङकोचहातनरप षसमनक हतिनगरह । अनगरहशच करभमकसतीवरशचतत विभिदयत ॥२३५॥

राक चष विसतिातरोत इतत करक पनरषतभिः । तन दीकषाभशिञानदगजधसङकोचबनधनः ॥२३६॥

दहानत भशि एितत नासय दहानतिषसततः । यऽवप तततिाितीणाजना शकिाञानिततजनाम ॥२३७॥

सियमिमतनदिवषजमनजाददििा गह । मतासत ततपि रापय पिशदीकषकषताः करमात ॥२३८॥

मतयऽितीयज िा नो िा भशि यानतयपनिजिाः । ततर सियमििो दिधा क पयनगरहततपिाः ॥२३९॥

कऽवप सिकतयायाताशसानमातरोपसविनः । यऽनगरहाजमाञपतासतष यो भमरयत निः ॥२४०॥

सोऽनगरह सफि यातत विना मतयाजिताितः । यसत सिकाय किाजणसततसान नाशतसतयजत ॥२४१॥

या गौिी तपसयनती कशमीिष गहागता । ततरि िा या धयानोडडाि निहरिविजिः ॥२४२॥

वितसता नयतो दतयासतरासयनदपत उषततः । साभलगराम या विटणः भशिो िा सिोपिोचगनः ॥२४३॥

तपसयनतौ बदया च निनािायणौ ता । इतयिमादयो दिाः सिकतयाशषसतासता ॥२४४॥

आिाचधताः सिोचचत तचछीि विदधत फलम ।

Page 289: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

289

www.aghori.it

सिकतयाशषसताना च धाषमन यऽनत वरजषनत त ॥२४५॥

ततर िोगासता ितिा मतयटिितिनतयवप । मतयाजितीणाजसत तततदशकासतनमयाः पनः ॥२४६॥

तददीकषाञानचयाजददकरमादयाषनत भशिातमताम । साििादयाषसतयजगनताः पशिो षसमनदिय मताः ॥२४७॥

सिकमजसषसकरयािधाततललोक चचतरताजषः । पसा च पशमातराणा सालोयमवििकतः ॥२४८॥

अवििकसतदविशषाननमषानमौढयतसता । साििादयासतािािमततिोततिता च िा ॥२४९॥

रपदयनत न त साकषादरदरता ता करमातपनः । हसकािणडिाकीण नानातरकलाकल ॥२५०॥

इतयतदागमषत तत एि पि पि । कषतरमान बरि शरीमतसिजञानाददषददतम ॥२५१॥

भलङगादधसतशत कषतरमाचायजसावपत सतत । सियमित सहसर त तदधजमवषयोषजत ॥२५२॥

तततिवितसावपत भलङग सियमिसदश फलम । अतततिविदयदाचायो भलङग सापयत तदा ॥२५३॥

पनविजचधिजिददोषो हयनयोियदषकः । अहमनयः पिातमानयः भशिोऽनय इतत चनमततः ॥२५४॥

न मोचयनन मतशच सिजमातममय यतः । तसमाततततिविदा यदयतसावपत भलङगमततमम ॥२५५॥

तदिायतनतिन सशरयभषतमतय । उत शरीितनमालाया ञातिा कालमपषसतम ॥२५६॥

मोकषाी न िय गचछततयजददहमशङकरकतः । तीाजयतनपणयष काल िा िञचयषतरय ॥२५७॥

अयोचगनामय पना योगी योगन िञचयत । िञचन तिसमजः सन कषतरमायतन वरजत ॥२५८॥

ती समाशरयाततसय िञचन त विजायत । अनन च धिादयष तततिटिभयासयोगतः ॥२५९॥

तािषतसवदधजषोऽपयता म तय कषतरोपयोचगता । समयगजञातनतन िततानतः पिसताततपदकषयत ॥२६०॥

पशनामष िततानतो य त तततततिदीकषकषताः । त तदीशसमीपति याषनत सिौचचतययोगतः ॥२६१॥

योगजयतािशसजाता यसय यतरि िासना । स ततरि तनयोतवयः पिशाचचोधिजशवदधिाक ॥२६२॥

Page 290: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

290

www.aghori.it

इतत शरीपिजकचत शरीमतसिायमिि वपच । यो यतराभिलषभोगानस ततरि तनयोषजतः ॥२६३॥

भसवदधिाङमनतरसामथयाजददतयादयनयतर िखणजतम । य त तततततिविञानमनतरचयाजददिततजनः ॥२६४॥

मतासत ततर तदरदरसयति याषनत कोविदाः । तषा सयति यातानामवप ससकाितो तनजात ॥२६५॥

ता ता विचचतरः सयादितािसतदशतः । भसदधानतादौ पिाणष ताच शरयत बह ॥२६६॥

तलय रदराितािति चचतरति कमजिोगयोः । अनकशषतखचचत यतो िािसय यदिपः ॥२६७॥

शषतभयो ाजनति नष ततसमहादत िित । तन शषतसमहाखयात तसमादरदरादयदशतः ॥२६८॥

कतय तदचचत भसदधयत सोऽशोऽितितत सफिम । य चाधिरापतदीकषासतदासानषजिताः पि ॥२६९॥

ततति मताः काटठिततऽधिऽपयतकषजिाचगनः । य तषजिततदतकषाजसत तदततििाचगनः ॥२७०॥

यऽपयधिजतततिदीकषासत विना तािदवििकतः । रापताधिानता अवप तददीकषाफलसिाचगनः ॥२७१॥

अतयतासा दह त ततर दीकषायामवप शाषसतरतात । विना वििकादासा त चशरता लोकरभसवदधतः ॥२७२॥

पशमातरसय सालोय सामीपय दीकषकषतसय त । ततपिसय त सायजयभमतय त पिमभशना ॥२७३॥

यसतधिजशासतरगसततर तयतासः सशयन सः । वरजननायतन नि फल करकषञचतसमशनत ॥२७४॥

उत तदविषय चतददिदिन यदि ा । दीकषा ञान ता ती तसयतयादद सविसतिम ॥२७५॥

यसत तािदयोगजयो वप तासत स भशिालय । पशचादासातनबनधन तािदि फल िजत ॥२७६॥

नदीनगहरदराय यचच पणय न तनमतौ । उतकटि तनमताना त सिगजिोगोपिोचगता ॥२७७॥

य पनः रापतविञानवििका मिणाषनतक । अधिायतनटिासा चशरतासतऽतर ततिोदहताः ॥२७८॥

तजञानदषणोत यततषा सयाषतकल पातकम । ततततपिशदीकषाददकरमाननशयददतत षसततः ॥२७९॥

दीकषायतनविञानदवषणो य त चतसा ।

Page 291: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

291

www.aghori.it

आचिषनत च तततऽतर सि तनियगाभमनः ॥२८०॥

ञानायतनदीकषादािासाबनधपरिचयततः । वयापािवयाहतञया तानयवप दविविधातन च ॥२८१॥

यातन जातचचदपयि सिासथय नोदभमषनपनः । असिासथय धातदोषोतानयि तभोगमातरकम ॥२८२॥

धातदोषाचच ससािससकािासत रबोचधताः । तछदरगा अवप ितयटठञानदगजधा न िोदहणः ॥२८३॥

य त किलयिागीयाः सिासथयऽनषनमवषताः सदा । असिासथय चोषनमषनतयत ससकािाः शषतपाततः ॥२८४॥

यतः सासारिकाः पिजगाढाभयासोपससकताः । इतयच िजगाधीशसतषचछदरषटितत सतरतः ॥२८५॥

य त किलयिागीयाः रतययासत न जातचचत । अभयसताः ससतिाजिाततनत शषतपाततः ॥२८६॥

वयापािवयाहतसतन धातदोषरकोवपतः । अरापततनशचयामशथः सपतमततोपमानकः ॥२८७॥

विपिीतिवप ञानदीकषागिाजदददषकः । ततिोिािो न विञयो हदय रढयिाितः ॥२८८॥

अत एि रबदधो वप कमोतानिोगरवपणः । यमकरकङकिसपाजददरतययानदहगो िजत ॥२८९॥

नतािता न म तो सौ मततिोगो दह जनमित । षसततिचच ततो दःखसखाभया मिण दविधा ॥२९०॥

अतो या रबदधसय सखदःखविचचतरताः । षसतौ न नषनत मतति मिणऽवप ति ताः ॥२९१॥

य पनयोचगनसतऽवप यषसमसततति सिाविताः । चचतत तनिशयनतयि ततततति यानतयशङकरकताः ॥२९२॥

शरीसिचछनद ततः रोत गनधधािणया मताः । इतयादद माभलनीशासतर धािणाना ता फलम ॥२९३॥

एतषा मिणाभिखयो िोगो नाषसत त य तनम । धािणाभिसतयजनतयाश पिदहरिशित ॥२९४॥

एतािानमततिोगो दह ममजषचछनमढताकषगा । धिानताबबलति मनभस तचचतष न विदयत ॥२९५॥

तादह मानस यतन ताितसमचधततटठतत । अहरढया पि दह याितसयादबवदधसचिः ॥२९६॥

राणचकर तदायततमवप सचित पा । तनिातः रबदधयत पिदहऽकषचकरकम ॥२९७॥

Page 292: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

292

www.aghori.it

मकषकषका मकषकषकािाज योषततमनषतताः । षसत चानविशनतयि चचतत सिाजकषिततयः ॥२९८॥

अतोऽसय पिदहाददसचाि नाषसत मलनम । अकषाणा मधयग सकषम सयादतददहितपनः ॥२९९॥

एि पिशिीिाददचारिणाभमि योचगनाम । तततततततिशिीिानतशचारिणा नाषसत मढता ॥३००॥

त चावप दविविधा ञया लौकरकका दीकषकषतासता । पि भशिाः सयः करमशः पि तभोगमातरतः ॥३०१॥

दीकषापयधिाजधिानकिदयोजतनकािशात । भिदयमाना योचगना सयादविचचतरफलदातयनी ॥३०२॥

य त विञातननसतऽतर दिधा कमरतितितः । ततर य कमरविञानासत दहानतद भशिाः सफिम ॥३०३॥

यतो विञानमतषामतपनन नच ससफिम । विकलपानतियोगन नचापयनमभलतातमकम ॥३०४॥

अतो दह रमादोतो विकलपो दहपाततः । नशयदिशय तचचावप बधयत ञानमततमम ॥३०५॥

ससकािकलपनाततटठदधिसतीकतमनतिा । रापतपाक सििीतिपाय िासत दह तत ॥३०६॥

य त सिभयसतविञानमयाः भशिमयाः सदा । जीिनमता दह त नषा मतौ कावप विचािणा ॥३०७॥

यादह जीिनमताना षसतौ नाषसत विचािणा । सखखदःखखविमढति मतािवप ता न सा ॥३०८॥

शरीितनमालाशासतर तदिाच पिमशििः । सिशासतर चापयहीशानो विशिाधािधिनधिः ॥३०९॥

िथयानति मतरपिीषमधय चणडालगह तनिय शमशान । सचचनतको िा गतचचनतको िा ञानी विमोकष लित वप चानत ॥३१०॥

अवपचतत धितनजीिनमततामसय िाषत । सचचनताचचनतकतिोषतिताितसििषसततम ॥३११॥

ती शिपचगह िा नटिसमततिवप परितयजददहम । ञानसमकालमतः किलय यातत हतशोकः ॥३१२॥

अननतकारिका चषा राहद बनधक करकल । सकत दटकत चासय शङय तचचासय नो िित ॥३१३॥

अवपशधदादलपतसमतया िा सिावयत करकल । मततनजटिसमतिि मतः राक सासत करक तया ॥३१४॥

भलङच सिािनाया सयाददयतसिावयत करकल ।

Page 293: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

293

www.aghori.it

सच कालधितनः राह मतमज तािहतताम ॥३१५॥

किलयभमतत चाशङकापद यापयििततनः । िदरदतिनषावप धिसता तन विशोकता ॥३१६॥

पिदहाददसबनधो या नासय वििदकः । ता सिदहसबनधो जीिनमतसय यदयवप ॥३१७॥

अतशच न विशषो सय विशिाकतततनिाकतः । भशिाभिननसय दह िा तदिािऽवप िा करकल ॥३१८॥

तावप राचयतभदससकािाशङकनषसतः । अधनोत किलति यदिा मातरनतिाशरयात ॥३१९॥

तानयन न विदभिजनन तः स मतो भिधीयत । शरीमततरभशिसऽपयत सयनदपििषजजत ॥३२०॥

जगपसािाििङगस सिजतः सतमििषतसत । सिजवयापषततिदहत रमाणरतययाततग ॥३२१॥

तषसमनबोधानति लीनः कमजकताजपयनञजनः । रधान घि आकाश आतमा मटि घिऽवप खम ॥३२२॥

न नशयततदिदिासािातमा भशिमयो िित । सितनतरो िषसतो ञानी रसितसिजिसतष ॥३२३॥

तसय िािो नचािािः ससान नच कलपना । एतदिानतिागयज गरगीतासििाषत ॥३२४॥

य य िावप समिनिाि तयजतयनत कलििम । त तमितत कौनतय सदा तभाििावितः ॥३२५॥

तसमातसिष कालष मामनसमि यधय च । यदा सतति वििदध त रलीनसतिधिजगसतदा ॥३२६॥

करमादरजसतमोलीनः कमजयोतनविमढगः । ततरषनदरयाणा समोहशिासायासपिीतता ॥३२७॥

इतयाददमततिोगोऽय दह न तयजन तनोः । यसतिसौ कषण एिकशचिमः राणनातमकः ॥३२८॥

यदननतिमिष दहः सयातकाटठकडयित । सा दहतयागकालाशकला दहवियोचगनी ॥३२९॥

तत एि दह तददहसखदःखाददकोषजिता । तसया यदि समितत राससकािरबोधतः ॥३३०॥

अदटिाभयासियसतिशषतपाताददहतकात । तदि रपमभयतत सखखदःखखविमढकम ॥३३१॥

यदिा तनःसखदःखादद यदद िाननदरपकम । कसमादतत तदिष यतः समितत सविदद ॥३३२॥

Page 294: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

294

www.aghori.it

राक रसफिदयदचधक दहोऽसौ चचदचधषटठतः । यदि रागचधटठान चचता तादातमयिषतततः ॥३३३॥

सिातर लीनता रोता सतति िजभस तामस । नीलपीताददक ञय यतः राकषलपता तनम ॥३३४॥

अचधटठायि सविषततिचधटठान किोतयलम । अतो चधटठयमातरसय शिीितिऽवप कडयतः ॥३३५॥

दहसयाषसत विशषो यतसिाजचधटठयपिजता । तादातमयिषततिनयषा तनन सतयवप िदयत ॥३३६॥

िदयाना करकनत दहसय तनतयावयभिचरितितः । सा च तसयि दहसय पिजमतयनतजनमना ॥३३७॥

समतया राचयानििनकतससकािचचतरया । यतयानयासमतसनतानगरणा कललिन यत ॥३३८॥

दहाविशष राणाखयदाढजय हतरदीरितम । तदयतमनया राणदाढजय को हतिकतः ॥३३९॥

दहतिसयाविशष पीतयष रशनो न शामयतत । समिषननतत शता हतौ तदरप रततपदयत ॥३४०॥

राक समयजत यतो दहः राषचताचधषटठतः सफिन । अतः समिणमनतय यततदसिजञमातष ॥३४१॥

न जात गोचिो यसमाददहानतिवितनशचयः । यतत बनधवरयापतरपानाददसमिण सफिम ॥३४२॥

न तददहानतिासङचग न तदनतय यतो िित । कसयावप त शिीिानत िासना या रिोतसयत ॥३४३॥

दहसतति तदौचचतयाजजायतानििः सफिः । या पिाण कचत मगपोतकतटणया ॥३४४॥

मतनः को वप मगीिािमभयिाहाचधिाभसतः । ततर सोऽनििो हतनज जनमानतिसतय ॥३४५॥

तसयतदिासना हतः काकतालीयित स त । नन कसमाततदिष समितत इतयाह यतसदा ॥३४६॥

तभाििावितसतन तदिष समितयलम । एिमषसम िविटयामीतयष तभाि उचयत ॥३४७॥

िविटयतो दह ििन िावयत न सतः िचचत । करमातसफितिकिण िािन परिकीतयजत ॥३४८॥

सफिसय चानििन न िािनभमद सफिम । तदहजाजतबालसय पशोः कीिसय िा तिोः ॥३४९॥

मढतिऽवप तदानी रागजिािना हयिितसफिा ।

Page 295: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

295

www.aghori.it

सा तनमढशिीिानत ससकािरततबोधनात ॥३५०॥

समततदिािण तददहिचचयफलदातयनी । दशाददवयिधान वप िासनानामदीरितात ॥३५१॥

आननतयथकरपतिातसमततससकाियोितः । तानििनारढया सफिसयावप त िाविता ॥३५२॥

िावयमाना न करक सत ततसनतानसदगजिपः । तततादतादशबजनधपतरभमतराददभिः सह ॥३५३॥

िासत वप पि लोक सिपनिदिासनाकरमात । नन मातरनतिबजनधपतरादयसततता न करकम ॥३५४॥

िदयत क इद राह स तािदिद िदयताम । वयापािवयाहततवरातिदय मातरनतिवरज ॥३५५॥

सिपन नाषसत स इतयषा िारमाणवििषजजता । य एित त दशयनत जागरतयत मयकषकषताः ॥३५६॥

सिपन इतयसत भमथयततततरमातिचोबलात । यानपशयमह सिपन रमातसत न कचन ॥३५७॥

न शोचषनत न चकषनत माभमतयतराषसत का रमा । यतः सिाजनमानाना सिसिदनतनषटठतौ ॥३५८॥

रमातरनतिसभािः सविषननटठो न तदगतः । घिादिषसतता सविषननषटठता नत तदगता ॥३५९॥

तदिनमातरनति पयषा सविषननटठा न तदगता । तन षसतभमद यदयभावयत तततदि दह ॥३६०॥

दहानत बधयत नो चत सयादनयादरबोधनम । ताहयनतयकषण बरहमविदयाकणजनससकतः ॥३६१॥

मचयत जनतरितय त राससकािबलतितः । तनपाताभयामनतशधदातसमिणाचछतिनतयतः ॥३६२॥

पादाचच तनखखलादधजशलोकाचच समननतिात । लीनशधदाचच सि तद तमजसतततिकम ॥३६३॥

अञातिततत सि वप कशकाशािलषमबनः । यततदोवयजतयय कचचतकचचदनयादश करमम ॥३६४॥

भिननकरमौ तनपातौ च तयजतीतत च सपतमीम । वयाचकषत तचच सि नोपयोगजयतयोजन ॥३६५॥

नच तददभशजत भमथया सिानतसममोहदायकम । तददतरायणसयततततति शरीशमिनातः ॥३६६॥

अचधगमयोददत तन मतयोिीततविजनशयतत । विददतमततसतततिाः सविदमिोतनधानादचलहदयिीयाजकषजतनटपीडनोतम ।

Page 296: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

296

www.aghori.it

अमतभमतत तनगीण कालकिऽतर दिा यदद वपि तदानी तनषशचत िः भशितिम ॥३६७॥

उतसिोऽवप दह यः कषशचललौकरककः सोऽवप समदम । सविदषधधतिङगाि सत तदवप पिजित ॥३६८॥

एतन च विपदधिसरमोदाददष पिजता । वयाखयाता तन ततरावप विशषाददिताचजनम ॥३६९॥

पिकषोिादयभत यतततसिातनय सिसविदः । दाढजयदायीतत तललािददन िशवषकाचजनम ॥३७०॥

योचगनीमलको दिधा हठतः वरयतसता । राचय षचछदराखण सिकषतकामचारितिमतति ॥३७१॥

स च दियोऽवप मनतरोदधतरसङग दशजतयटयत । योचगनीमलकाचचषोऽिशय ञान रपदयत ॥३७२॥

तन ततपिज तदिचच सिसनतानाददमलनम । सवितसिाजषतमका दहिदादया सङकचतत सा ॥३७३॥

मलकऽनयोनयसङघटटरततबबमबादविकसििा । उचछलषननजिशमयोघः सवितस रततबबषमबतः ॥३७४॥

बहदपजणिददीपतः सिाजयतापययतनतः । अत एि गीतगीतरितौ बहपषजदद ॥३७५॥

यः सिजतनमयीिाि हलादो नतिककसय सः । आननदतनिजिा सवितरतयक सा तकताम ॥३७६॥

नततादौ विषय रापता पणाजननदतिमशनत । ईटयाजसयाददसङकोचकािणािाितोऽतर सा ॥३७७॥

विकसििा तनटरततघ सविदाननदयोचगनी । अतनमय त कषसमषशचतततरस रततहनयत ॥३७८॥

सपिसपशजितसविदविजातीयतया षसत । अतशचकराचजनादयष विजातीयमतनमयम ॥३७९॥

नि रिशयतसवितसङकोचनतनबनधनम । यािनतयि शिीिाखण सिाङगितसयः सतनिजिाम ॥३८०॥

एका सविदमाविशय चकर तािषनत पजयत । रविटिशचतरमादन सङकोच न वरजतततः ॥३८१॥

रसतत सिसमाचाि तन साक समाचित । स तिनगरहशतया चदविदधसतततनमयीिित ॥३८२॥

िामाविदधसत तषनननदतपशचातत घातयदवप । शरीमषतपचमत चोतमादौ यतनन िकषयत ॥३८३॥

रिश सपविटिसय न विचाि त काियत । लोकाचािषसतो यसत रविटि तादश त सः ॥३८४॥

Page 297: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

297

www.aghori.it

अकतिा त समाचाि पनशचकर रपजयत । अ िषचम गिोः शासतरवयाखयाकरममदाहतम ॥३८५॥

दवयायामलशासतरादौ तदहनािीशमौभलना । कलपवितततसमहञः शासतरवितसदहताजवित ॥३८६॥

सिजशासतराजविचचतत गरभिजननोऽपददशयत । यो यतर शासतर सिभयसतञानो वयाखया चितत सः ॥३८७॥

नानया तदिािशचतसिज ा सोऽपयाचित । शरीिििकल चोत कलपाददञतिमीदशम ॥३८८॥

गिोलजकषणमताितसपणजञानति या । ततरावप यासय चचदिषततकभमजभित सापयिानतिा ॥३८९॥

दवयायामल उत तददिापञचाशाहि आषहनक । दि एि गरतिन ततटठासदजशधा िित ॥३९०॥

उचछटमशििचणडगमतङगघोिानतकोगरहलहलकाः । करोधी हलहलित दश गििः भशिमयाः पि ॥३९१॥

त सिाशचचततिषततकरमण पौरषशिीिमासाय । अनयोनयभिननसविषतकरया अवप ञानपरिपणाजः ॥३९२॥

सि भलमासतनधिनदीकषाचजनशासतरसिन तनिताः । अभिमानशमकरोधकषमाददििानतिो िदः ॥३९३॥

इत विञाय सदा भशटयः समपणजशासतरबोदधािम । वयाखयाय गरमभयजयत पजापिःसि मततमान ॥३९४॥

सोऽवप सिशासनीय पिभशटय वपिावप तादश शासतरम । शरोत योगजय कयाजदवयाखयान िटणिादयधि ॥३९५॥

करणािसपरिपणो गरः पनमजमजधामपरििजजम । अधमऽवप दह वयाकयाजतसमिावय दह शषतपातिचचयम ॥३९६॥

भलपताया िवि पीठ चतिसर पङकजतरय कजग । कयाजदविदयापीठ सयादरसिहनयङगल तितत ॥३९७॥

मधय िागीशानी दकषोततियोगजरनगणश च । अधि कज च कलपशिि रपजयाघजपटपतपजणकः ॥३९८॥

सामानयविचधतनयताघजपातरयोगन चकरम समयक । सनतपयज वयाखयान कयाजतसमबनधपिजक मततमान ॥३९९॥

सतरपदिायपिलगरनकरमयोजनन समबनधात । अवयाहतपिाजपिमपिहय नयत िायातन ॥४००॥

मणडकपलिभसहािलोकनादययज ाय नयायः । अविहतपिाजपिक शासतरा योजयदसङकीणजम ॥४०१॥

तनतराितजनबाधरसङगतकाजददभिशच सननयायः ।

Page 298: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

298

www.aghori.it

िसत िददिायञो िसतिनतितो विवितता विदधत ॥४०२॥

यदयदवयाहततपदिीमायातत तदि दढतिनयाजयः । बलितकयाजददटय यदयपयगर िविटयतसयात ॥४०३॥

दढिचचतपिजपकषरोदधिणपन िसत यदिाचयम । भशटयमतािािोहतत तदाश सशयविपयजयविजकलम ॥४०४॥

िाषा नयायो िादो लयः करमो यदयदतत भशटयसय । समबोधोपायति ति गरिाशरयदवयाखयाम ॥४०५॥

िाचय िसत समापय रतपजण पजन ििचचकर । पनिपि िसत िदतपिलादधि त नो जलपत ॥४०६॥

वयाखयानत कषमतयतिा विसजय सि कषकषपदगाधजल । शासतराददमधयतनधन विशषतः पजन कयाजत ॥४०७॥

विशषपजन कयाजतसमयभयशच तनटकतौ । अविकलपमतनज सयः रायषशचततातन यदयवप ॥४०८॥

तापयतततिविदिगाजनगरहाय ता चित । शरीवपचौ च समतिि पापनति क वििो ॥४०९॥

रायषशचततविचधः रोत इतत दवया रचोददत । सतय समिणमिह सकजजपत विमोचयत ॥४१०॥

सिजसमातकमजणो जालातसमतततततिकलाविदः । तावप षसततिकषा कतजवयशचोददतो विचधः ॥४११॥

अतततििददनो य दह चयाजमातरकतनषटठताः । तषा दोलातयत चचतत ञानहातनः रजायत ॥४१२॥

तसमादविकलपिदहतः सितयपितो यदद । शासतरचयाजसदायततः सङकि तदवििजजयत ॥४१३॥

सङकि िा समषनिचछतरायषशचतत समाचित । या तषा न शासतरा दोलारढा मततिजित ॥४१४॥

यतसिय भशिहसताखय विधौ सचोददत पिा । शत जपतिासय चासतरसय मचयत सतरीिधादत ॥४१५॥

शषतनाशानमहादोषो निक शाशित वरय । इतत शरीितनमालाया समयोललङघन कत ॥४१६॥

कलजाना समाखयाता तनटकततदजटिकतजिी । शरीपि समयाना त शोधनायोददत या ॥४१७॥

माभलनी मातका िावप जपया लकषतरयानतकम । रततषटठतसय पिाददजशजनऽनचधकारिणा ॥४१८॥

रायषशचतत रकतजवयभमतत शरीबरहमयामल । बरहमनो गरतलपसो िीिदरवयहिसता ॥४१९॥

Page 299: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

299

www.aghori.it

दिदरवयहदाकािरहताज भलङगिदकः । तनतयाददलोपकदभरटिसिकमातरापरिचछदः ॥४२०॥

शषतवयङगतिकदयोचगञातनहनता विलोपकः । नभमषततकाना लकषाददकरमाददविदविगण जपत ॥४२१॥

वरतन कनचचदयतो भमतिगजबरहमचयजिान । दतीपरिगरहऽनयतर गतशचतकाममोदहतः ॥४२२॥

लकषजाप ततः कयाजददतयत बरहमयामल । दीकषाभिषकनभमततविधयनत गरपजनम ॥४२३॥

अपिदयः सदा काय भसदधयोगीशििीमत । पिोतलकषणोपतः कविषसतरकसतततिवित ॥४२४॥

स गरः सिजदा गराहयसतयतिानय तषतसत तिवप । मणडल सिषसतक कतिा ततर हमाददकासनम ॥४२५॥

कतिाचजयत ततरसमधिान सकलानतकम । ततो विञपयभतया तदचधषटठतय गरम ॥४२६॥

स ततर पजयः सिमजनतरः पटपधपाघजविसतिः । समालमिनसदिसतरनथिदयसतपजणः करमात ॥४२७॥

आशानत पजतयतिन दकषकषणाभियजजषचछशः । सिजसिमसम सददयादातमानमवप िावितः ॥४२८॥

अतोषतयतिा त गर दकषकषणाभिः समनततः । तततिञोऽपयणबनधन तन यातयचधकारिताम ॥४२९॥

गरपजामकिाजणः शत जनमातन जायत । अचधकािी ततो मषत यातीतत सकनदयामल ॥४३०॥

तसमादिशय दातवया गिि दकषकषणा पनः । पि दह यागाङगतया रोत तततटिय षतिदम ॥४३१॥

तजजटिम तसयाञा रापयाशनीयातसिय भशशः । ततः रपजयचचकर याविििसमििम ॥४३२॥

अकतिा गरयाग त कतमपयकत यतः । तसमातरयतनतः कायो गरयागो याबलम ॥४३३॥

अततरसो वप दह गरः पजयः सकलपय पिजित । तददरवय दिताकतय कयाजभतजनटि ॥४३४॥

पिजपवितररिततरिदद नभमषततक षतिद कमज ॥

Page 300: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

300

www.aghori.it

अथ शरीतनतरालोक एकोितरशमाहनिकम

अ समचचताचधकारिण उदददशय िहसय उचयतऽतर विचधः । अ सिाजपयपासय कलरकरकरययोचयत ॥१॥

ता धािाचधरढष गरभशटयष योचचता । उत च पिमशन सािति करमपजन ॥२॥

भसदधकरमतनयतसय मासनकन यभित । न तदिषजसहसरः सयानमनतरौघविजविधरितत ॥३॥

कल च पिमशसय शषतः सामथयजमधिजता । सिातनयमोजो िीय च वपणडः सविचछिीिकम ॥४॥

तातिन समसतातन िािजातातन पशयतः । धिसतशङकासमहसय यागसतादश एि सः ॥५॥

तादगरपतनरढय मनोिाकायितमजना । यदयतसमाचिदिीिः कलयागः स स समतः ॥६॥

बदहः शतौ यामल च दह राणप मतौ । इतत षोढा कलजया सयातरततिद वििददनी ॥७॥

सनानमणडलकणडादद षोढानयासादद यनन तत । करकषञचदतरोपयजयत कत िा खणडनाय नो ॥८॥

षणमणडलवितनमज त सिाजििणिषजजतम । ञानञयमय कौल रोत तरभशिस मत ॥९॥

अतर याग च यददरवय तनवषदध शासतरसनततौ । तदि योजयदधीमानिामामतपरिपलतम ॥१०॥

शरीबरहमयामल पयत सिा भशििसो बदहः । ता विना िषतमती नो वपटिकषौदरगडसत सा ॥११॥

सतरीनपसकपरपा त पिाजपििोगदा । दराकषोत त पि तजो ििि कलपनोषजितम ॥१२॥

एततसिय िसः शदधः रकाशाननदचचनमयः । दिताना वरय तनतय तसमादतषतपितसदा ॥१३॥

शरीमतकरमिहसय च नयरवप पिमभशना । अघजपातर यागधाम दीप इतयचयत तरयम ॥१४॥

िहसय कौभलक याग ततराघजः शषतसगमात । ििसतरकायपीठाखय धाम चोतकषजिाक करमात ॥१५॥

दीपा घतोता गािो दह िचयो दिताः समताः । इतत ञातिा तरयऽमषटमनयतनिानकौभलको िित ॥१६॥

तनाघजपातरराधानय ञातिा दरवयाखण शमिना ।

Page 301: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

301

www.aghori.it

यानयतानयविशङकोऽतर ििचछङका दह दवषका ॥१७॥

यागौको गनधधपाढय रविशय रागदङमखः । पिया िाऽ माभलनया विलोमाचचानलोमतः ॥१८॥

दाहापयायमयी शवदध दीपतसौमयवििदतः । करमण कयाजदिा मातसभािमनतरतः ॥१९॥

दीकषा चतरचचकीषजसतचछोधयाधिनयासकलपनम । ततः सशोधयिसततन शतयिामतता नयत ॥२०॥

पिासमपिगा यदिा मातसमपिगापयो । किला माभलनी यदिा ताः समसतष कमजस ॥२१॥

ननदहतफलदरजवयिघजपातर रपियत । ततरोतमनतरतादातमयाभििातमतिमानयत ॥२२॥

तन तनिजिमातमान बदहशचकरानचकरगम । विरडभिरधिाजधियोिनतः पीतया च तपजयत ॥२३॥

ता पणजसििशमयोघः रोचछलदिषतततािशात । बदहसतादशमातमान दददकषबजदहिचजयत ॥२४॥

अकाजङगलऽ तददविबतरगण ितपि शि । वयोषमन भसनदिसिग िाजिततजितऽिा ॥२५॥

नारिकलातमक कादय मदयपणऽ िाजन । यदिा समददत रप मणडलस च तदभश ॥२६॥

याग किीत मततमासततराय करम उचयत । ददशयदीचया रदरकोणादिायवयनत गणशििम ॥२७॥

ििक तरीन गरषनसदधानयोचगनीः पीठमचजयत । राचया ददभश गणशाध आिभयाभयचजयतततः ॥२८॥

भसदधचकर ददचतटक गणशाधसतनानतकम । खगनदरः सहविजजामब इललाईअमबया सह ॥२९॥

ितषटिविजमलोऽननतमखलामबायतः पिा । शतया मङगलया कमज इललाईअमबया सह ॥३०॥

जतरो यामय हयविषजतसता साननदमखलः । काममङगलया मषः कललाईअमबया सह ॥३१॥

विनधयो षजतोऽपयजिया सह मखलया पि । मचछनदः कङकणामबा च षडयगजम साचधकािकम ॥३२॥

सौमय मरतत ईशानत दवितीया पङषतिीदशी । अमिििदिचचतराभलविनधयगडडका इतत करमातषडमी ॥३३॥

भसललाई एरणया ता कमािी च बोधाई । समहालचछी चापिमखलया शतयः षडडमाः ॥३४॥

Page 302: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

302

www.aghori.it

एत दह साचधकािाः पजया यषाभमय बहवििदा । सनतततिनिषचछनना चचतरा भशटयरभशटयमयी ॥३५॥

आननदािभलबोचधरिपादानता योचगशधदानता । एता ओिललयः सयमजदराषटक करमाततितत ॥३६॥

दकषाङगटठाददकतनषटठकानतम सा कनीयसी िामात । दविदशानतोधिजगकणडभलबनदिहननाभिकनदभमतत छ ममाः ॥३७॥

शििाडबबललपदटटललाः किबबललाषमबशिबबललाः । अडबीडोमबीदकषकषणबबललाः कमिारिकाकषिाखयाच ॥३८॥

दिीकोटटकलाददरबतरपिीकामाखयमटटहासशच । दकषकषणपीठ चततषटक घिपषललपीठग करमशः ॥३९॥

इतत सङकताभिञो भरमत पीठष यदद स भसदधीपसः । अचचिाललित ततततरापय यदयोचगनीिदनात ॥४०॥

िटटनदरिलकलाहीनदरगजनदराः समहीधिाः । ऊधिजितस एत षडचधकािपदोषजिताः ॥४१॥

अचधकािो दह िीयजसय रसिः कलितमजतन । तदरसियोगन त रोता ऊधिजितसः ॥४२॥

अनयाशच गरततपतनयः शरीमतकालीकलोददताः । अनाततदहाः करीडषनत तसतदहिशङकरकताः ॥४३॥

रबोचधततचछाकसतजज कौल रकाशत । तारपतया ततर गरति परििावषतम ॥४४॥

त विशषानन सपजयाः समतजवया एि किलम । ततो भयनतितो िायिहनयोमाजतकया सह ॥४५॥

माभलनी करमशः पजया ततोऽनतमजनतरचकरकम । मनतरभसदधराणसवितकिणातमतन या कल ॥४६॥

चकरातमक चचततः रभिी रोता सह कलशििी । सा मधय शरीपिा दिी मातसभािरवपणी ॥४७॥

पजया ततसमािोपादपिा पिापिा । एकिीिा च सा पजया यददिा सकलशििा ॥४८॥

रसिचछषतरचछना सोललासो िििः पनः । सङघटटाननदविशरानतया यगजमभमत रपजयत ॥४९॥

महारकाशरपायाः सविदो विसफभलङगित । यो िशमयोघसतमिातर पजयददितागणम ॥५०॥

अनतदजिादशक पजय ततोऽटिाटिाकमि च । चतटक िा यचछ िा का सङखया करकल िषशमष ॥५१॥

माहशी िरिञची कौमािी िटणिी चतददजकम ।

Page 303: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

303

www.aghori.it

ऐनदरी यामया मणडा योगशीिीशतसत कोणष ॥५२॥

पिनानतमघोिाददकमटिकमषसमननाटिक करमशः । सङघटटाननददशा समपजय यामलीितम ॥५३॥

अटिाटिक वप दह विधौ नानानामरपषञचत बहधा । विचधिष एि विदहतसततसखया दीपमाला सयात ॥५४॥

शरीितनमालाशासतर त िणजसखयाः रदीपकाः । िणाशच मखयपजयाया विदयाया गणयतसधीः ॥५५॥

पीठकषतराददभिः साक कयाजदिा कलपजनम । या शरीमाधिकल पिमशन िावषतम ॥५६॥

सषटिसषसततसहािानामकरमचतटियम । पीठशमशानसदहत पजयभोगमोकषयोः ॥५७॥

आतमनो िािा शतशचकरसया समिददमम । नयसयतिन विचध दह पीठाखय पािमशििम ॥५८॥

अटटहास भशखासान चरितर च किनरक । शरतयोः कौलचगरि नासािनरयोशच जयषनतकाम ॥५९॥

भरिोरजजतयनी ितर रयाग हदय पनः । िािाणसी सकनधयग शरीपीठ वििज गल ॥६०॥

एडािीमदि हाला नािौ कनद त गोशरततम । उपस मरकोश च नगि पौणरिधजनम ॥६१॥

एलापि पिसतीि सथयिोदजकषकषणाददतः । कडयाकशी च सोपान मायापकषीिक ता ॥६२॥

जानजङघ गलफयगजम तिामरातनपसदमनी । पादाधाि त िरिञची कालागजनयिचधदारिकाम ॥६३॥

नाहमषसम नचानयो षसत किलाः शतयसतिहम । इतयििासना कयाजतसिजदा समततमातरतः ॥६४॥

न ततचनज च नकषतर नोपिासो विधीयत । गरामयधमजितः भसदधयतसिजदा समिणन दह ॥६५॥

मातङगकटणसौतनककामजकचाभमजकविकोवषधातवििदाः । माषतसयकचाकरकरकदतयतासतषा पतनयो निातर नियाग ॥६६॥

सङगमिरणाकलचगयजटटहासजयनतीचरितरकामरककोटटम । हमपि निम सयानमधय तासा च चकरकरणी मखया ॥६७॥

बीज सा पीडयत िसशलकवििागतोऽतर कणडभलनी । अधयटिपीठनतरी कनदसा विशितो भरमतत ॥६८॥

इटटिा चकरोदय षतित मधय पजया कलशििी । सङकवषजणी तदनतानत सहािापयायकारिणी ॥६९॥

Page 304: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

304

www.aghori.it

एकिीिा चकरयता चकरयामलगावप िा । ईशनदराषगजनयमकरवयातकिायदकष हासतः ॥७०॥

बतरक बतरक यजदतभाविसिबतरकसयतम । हतकणडली भरिोमजधयमतदि करमाततरयम ॥७१॥

शमशानातन करमातकषतरिि सदयोचगनीगणम । िसिङगलोननतानधिजितजलान कषाममधयकान ॥७२॥

ितितीञशरततदशो दीपानकिीत सवपजषा । यषतकषञचदिा मधय सिानटठान रपजयत ॥७३॥

अदितमि न दितभमतयाञा पिमभशतः । भसदधानतिटणिादयता मनतरा मलयतासततः ॥७४॥

तािततजो सदहटणतिाषननजीिाः सयरिहादिय । कलश नतरबनधादद मणडल सरसरिानलम ॥७५॥

दहतिातर भसवदधः सनमदय पातर मधय कशा यजत । अहोिातरभमम याग किजतशचापिऽहतन ॥७६॥

िीििोजय कत िशय मनतराः भसदधयनतययतनतः । पीठसतोतर पठदतर याग िागजयािहाहिय ॥७७॥

मतीििािा यगजमरपा िीिसिरवपणीः । अिधता तनिाचािाः पजयतकरमशो बधः ॥७८॥

एक एिा कौलशः सिय ितिावप ताितीः । शतीयाजमलयोगन तपजयदविशिरपित ॥७९॥

करमो नाम न कषशचतसयातरकाशमयसविदद । चचदिािो दह नासतयि तनाकाल त तपजणम ॥८०॥

अतर करम िदतिोः समलमनमलनादासनपकषचचाज । प ङन यता पिमशििो दह सिशषतधामनीि विशशरमीतत ॥८१॥

ततो जपः रकतजवयषसतरलकषाददवििदतः । उत शरीयोगसञचाि स च चचतरसिरपकः ॥८२॥

उदय सङगम शानतौ बतरलकषो जप उचयत । आसय गमागम सतर हसाखय शियगजमक ॥८३॥

पञचलकषा इम रोता दशाश होममाचित । नतर गमागम ितर हस चिाकषसतरक ॥८४॥

भशिशषतसमायोग षडलकषो जप उचयत । नतर गमागम कण हस ितर च िाभमतन ॥८५॥

हसत च यगजमक चि जपः सपतविधः समतः । नतर गमागम कणाजिासय गहय च गहयकम ॥८६॥

शतािष च मधयस सहसरािष िाभमतन ।

Page 305: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

305

www.aghori.it

जप एष रदरलकषो होमो पयतर दशाशतः ॥८७॥

नतर गमागम कणौ मख बरहमबबलानतिम । सतनौ हसतौ च पादौ च गहयचकर दवििभयसत ॥८८॥

यतर यतर गत चकषयजतर यतर गत मनः । हससततर दवििभयसयो विकासाकञचनातमकः ॥८९॥

स आतमा मातका दिी भशिो दहवयिषसतः । अनयः सोऽनयोऽहभमतयि विकलप नाचिदयतः ॥९०॥

यो विलपयत तसय भसवदधमती सदितः । अ षोडशलकषाददराणचाि पिोतित ॥९१॥

शदधाशदधविकलपाना तयाग एकानत उचयत । ततरसः सियमिष जहोतत च जपतयवप ॥९२॥

जपः सञजलपिषततशच नादामशजसिरवपणी । तदामटिसय चचदिहनौ लयो होमः रकीततजतः ॥९३॥

आमशजशच पिा रोतो दिीदिादशकातमकः । दि अनतय सविदौ ततर लयरपाहततकरकरया ॥९४॥

दशानयासतदपायायतयि होम दशाशताम । शरीशमिना आददकषषततरकााजमिोचधचनदरमाः ॥९५॥

साक बाहयसया शतया यदा तिष समचजयत । तदाय पिमशोतो िहसयो िणयत विचधः ॥९६॥

उत शरीयोगसञचाि बरहमचय षसतत िजत । आननदो बरहम पिम तचच दह बतरधा षसतम ॥९७॥

उपकारि दिय ततर फलमनयततदातमकम । ओटयानतयबतरतयासिी बरहमचािी स उचयत ॥९८॥

तदिषजजता य पशि आननदपरििषजजताः । आननदकषततरमाहािासतदिज चकरयाजकाः ॥९९॥

दिय वप तनिय याषनत िौिि िीषण षतितत । शतलजकषणमतािततदितो हयवििददता ॥१००॥

तादशी तन ता कयाजननत िणाजदयपकषणम । लौकरककालौकरककदवयातमसङगाततादातमयतो चधकात ॥१०१॥

कायजहतसहोता सा बतरधोता शासन गिोः । साकषातपिमपिायोगाततततलयतत बतरधा पनः ॥१०२॥

शरीसिाजचािहदय तदतदपसहतम । षडताः शतयः रोता िषतमषतफलरदाः ॥१०३॥

दिाभया त सषटिसहािौ तसमानमलकमततमम । तामाहतय भमोऽभयचयज तपजतयतिा पिसपिम ॥१०४॥

Page 306: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

306

www.aghori.it

अनतिङगकरमणि मखयचकरसय पजनम । यदिाननदसनदोदह सविदो हयनतिङगकम ॥१०५॥

ततरधान ििचचकरमनचकरमतो पिम । विकासाततषपततः पाशोतकतजनातकततशषततः ॥१०६॥

चकर कसशचकः कतया किोतशच करकलोददतम । यागशच तपजण बाहय विकाससतचच कीतयजत ॥१०७॥

चकरानचकरानतिगाचछषतमतपरिकषलपतात । राणगादपयाननदसयषनदनोऽभयिहाितः ॥१०८॥

गनधधपसरगादशच बाहयादचछलन चचतः । इत सिोचचतिसतिशिनचकरष तपजणम ॥१०९॥

किीयाताभमहानयोनय मखयचकरकताकत । उत च बतरभशिसतनतर विमलासनगोचिः ॥११०॥

अकषषटकसय मधय त रदरसान समाविशत । तनजतनजिोगािोगरविकाभसतनजसिरपपरिमश ॥१११॥

करमशोऽनचकरदवयः सविचचकर दह मधयम याषनत । सिसतनोिपिसय त ता दहाचधषटठत विहाय यतः ॥११२॥

आसत इतत तदहयनो पणो नावप चोचछलतत । अनचकरदितातमकमिीचचपरिपिणाचधगतिीयजम ॥११३॥

तचछषतशषतमदयगमनयोनयसमनमख िितत । तदयगलमधिजधामरिशससपशजजातसङकषोिम ॥११४॥

कषभनातयनचकराणयवप तातन तदा तनमयातन न प त । इत यामलमतदगभलतभिदासक यदि सयात ॥११५॥

करमताितमययोगातसि दह सविदविसगजसङघटटः । तदरिधामानततिमियातमकजगददािसाननदम ॥११६॥

नो शानत नापयददत शानतोददतसततकािण पि कौलम । अनिषचछननपदपससता सविदमातमसातसदा कयाजत ॥११७॥

अनिषचछनन पिमाजतो दह रप चचतो दवयाः । ईदतादरायरशमोदयिािविलयपरिकया ॥११८॥

अनिषचछनन धाम रविशदिसचगजक सिगः । शानतोददतातमक दियम यगपददतत शषतशषतमतोः ॥११९॥

रपमददत पिसपिधामगत शानतमातमगतमि । उियमवप िसततः करकल यामलभमतत तोददत शानतम ॥१२०॥

शषतसतदिदचचता सषटि पटणातत नो तदिान । शानतोददतातमकोियरपपिामशजसामययोग वप ॥१२१॥

रविकसििमधयपदा शषतः शासतर ततः कचता ।

Page 307: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

307

www.aghori.it

तसयामि कला समयक सचाियदगरसतन ॥१२२॥

तददिािण च कचतकरमण सचाियत नष । सिशिीिाचधकसभाििाविताभमतत ततः राह ॥१२३॥

शरीमतकललिनाः रोतसमसताजलधधय िायम । तनमखयचकरमत महभशना योचगनीितरम ॥१२४॥

ततरष समरदायसतसमातसरापयत ञानम । तदददमलखय िखणत ितरादितरसमतयतया च ॥१२५॥

ितर रधानचकर सिा सविषललखयता च कम । अ सटि दवितय षसमन शानतोददतधाषमन यऽनसदधत ॥१२६॥

राचया विसगजसततामनिषचछदद त पद रढाः । य भसवदधमापतकामासतऽभयददत रपमाहियिो ॥१२७॥

तनि पजययः सविननकटयशदधतमिपषा । तदवपच भमो दह ितरातरधानतो ितरग यतो िखणतम ॥१२८॥

अजिामिपददानरिण कलसकषञत पिमम । य पयरापतविबोधासतऽभयददतोतफललयागसरढाः ॥१२९॥

ततपरिकषलपतचकरसदिताः रापनिषनत विञानम । त ततर शषतचकर तनिाननदिसमयन बदहः ॥१३०॥

ददकष चतसष रोतकरमण गणनातः रितत सिजम । सपजय मधयमपद कलशयगजम तििातरय दिीः ॥१३१॥

बाहय रतयिम करकल चतटकभमतत िषशमचकरमकाजिम । अटिकमटिाटिकम विविध सपजयतकरमण मतनः ॥१३२॥

तनजदहगत धामतन ति पजय समभयसयत । यततचछानत रप तनाभयसतन हदयसविततया ॥१३३॥

शानत भशिपदमतत दह गभलततिङगाणजिरखयम । तचछानतपदाधयासाचचकरसो दितागणः सिजः ॥१३४॥

ततटठतयपितिषततः शनयालमबी तनिाननदः । योऽपयनचकरदगाददसिरपिाक सो वप यततदायततः ॥१३५॥

तनाननद मगजनषसतटठतयाननदसाकाङकषः । पिततसिरपसङघटटमनतिणष किणिषशमगणः ॥१३६॥

आसत दह तनःसिरपः सिरपलािाय चोनमखखतः । िणिणकिसाषननजिसिरितबदहिाजिचिजणिशन ॥१३७॥

विशराषनतधाम करकषञचललधधिा सिातमनयापजयत । तषननजविषयापजणतः पणजसमचछभलतसविदासािः ॥१३८॥

अनचकरदितागणपरिपिणजातिीयजविकषोिः । चकरशििोऽवप पिोतयषततः रोचछलदरिसात ॥१३९॥

Page 308: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

308

www.aghori.it

बतरविधो विसगज इत सङघटटः रोददतसता शानतः । विसजतत यतो विचचतरः सगो विगतशच यतर सगज इतत ॥१४०॥

शरीतततििकषण शरीतनगम बतरभशिोमत च ततरोतम । कणड शषतः भशिो भलङग मलक पिम पदम ॥१४१॥

दिाभया सषटिः सहततसतदविसगजषसतरविधो गम । सरोतोदियसय तनटठानतमधिाजधशचकरबोधनम ॥१४२॥

विशराम च समािश सषीणा मरता ता । गतिद च यनतराणा सनधीना ममजणामवप ॥१४३॥

दिासपतततपद दह सहसराि च तनतयशः । गतयागतयनतिा वितती सङघटटयतत यषचछिः ॥१४४॥

ततरयतनातसदा ततटठतसङघटट ििि पद । उियोसतषननिाकाििािसराषपतलकषणम ॥१४५॥

मातरावििागिदहत ससफिाजरकाशकम । अभयसयभािसविषतत सिजिाितनितजनात ॥१४६॥

सयजसोमौ त सरधय लयविकषपमागजतः । एि बतरविधविमशाजिशसमापषततधाषमन य उदतत ॥१४७॥

सवितपरिमशाजतमा धितनसतदिह मनतरिीय सयात । ततरिोददततादशफललािसमतसकः सिक मनतरम ॥१४८॥

अनसनधाय सदा चदासत मनतरोदय स ि िषतत । अतरि जप कयाजदनचकरकतिसविदागमन ॥१४९॥

यगपललकषवििदरपषञचत नादिततयि । शरीयोगसञचि वपच मदरय योचगनीवरया पिमा ॥१५०॥

कोणतरयानतिाचशरततनतयोनमखमणडलचछद कमल । सततावियत नाल षोडशदलकमलकभलतसनमलम ॥१५१॥

मधयसनालगषमफतसिोजयगघटटनकरमादगजनौ । मधयसपणजसनदिशशधिददनकिकलौघसङघटटात ॥१५२॥

बतरदलारणिीयजकलासङगानमधय ङकिः सषटिः । इतत शशधििासिपततचचतरगसघटटमदरया िदितत ॥१५३॥

सटटयाददकरममनतः किसतय षसतत लित । एततखचिमदरािशऽनयोनयसय शषतशषतमतोः ॥१५४॥

पानोपिोगलीलाहासाददष यो ििदविमशजमयः । अवयतधितनिािसफोिशरततनादनादानतः ॥१५५॥

अवयषचछननानाहतरपसतनमनतरिीय सयात । इतत चकराटिकरढः सहज जपमाचिन पि धाषमन ॥१५६॥

यभििाटिकपद तललितऽटिककलाभिननम ।

Page 309: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

309

www.aghori.it

गमनागमन िभसतौ कण नयन दविभलङगसपक ॥१५७॥

ततसमलनयोग दहानताखय च यामल चकर । कचमधयहदयदशादोटठानत कणठग यदवयतम ॥१५८॥

तचचकरदियमधयगमाकणयज कषोिविगमसमय यत । तनिाजषनत ततर चि यो टिविधो नादिििः पिमः ॥१५९॥

जयोततधिजतनसभमिकतः सा मानतरी वयाषपतरचयत पिमा । सकलाकलशशनय कलाढयखमल ता कषपणक च ॥१६०॥

अनतःस कणयोटय चनदरादवयाषपतसतोनमनानतयम । एि कमजखण कमजखण यतर िावप समिन वयाषपतम ॥१६१॥

सततमलपो जीिनमतः पििििीिितत । तादङमलककभलकाकभलततनः कोऽवप यो ििदगि ॥१६२॥

उतः स योचगनीिः सियमि ञानिाजन रदरः । शरीिीिािभलशासतर बालोऽवप च गिजगो दह भशिरपः ॥१६३॥

आदीयत यतः साि तसय मखयसय चष यत । मखयशच यागसतनायमाददयाग इतत समतः ॥१६४॥

ततर ततर च शासतरऽसय सिरप सततिान वििः । शरीिीिािभलहादशखमताणजििततजष ॥१६५॥

शरीभसदधोतफललमयाजदाहीनचयाजकलाददष । यगजमसयासय रसादन वरतयोगवििषजजतः ॥१६६॥

सिजदा समिण कतिा आददयागकततपिः । शषतदह तनज नयसयदविदया किमनकरमात ॥१६७॥

धयातिा चनदरतनि पदममातमान िासकिदयततम । विदयामनतरातमक पीठदियमतरि मलयत ॥१६८॥

न पयत िहसयतिातसपटिः शधदमजया पनः । कतहली ततशासतरसपाठादि लकषयत ॥१६९॥

यभजनत सदा सि यदिान दिशच दिता । तचचकर पिम दिीयागादौ सतनधापकम ॥१७०॥

दह एि पि भलङग सिजतततिातमक भशिम । दिताचकरसजटि पजाधाम तदततमम ॥१७१॥

तदि मणडल मखय बतरबतरशलाधजचकरखम । ततरि दिताचकर बदहिनतः सदा यजत ॥१७२॥

सिसिमनतरपिामशजपि तजजनमिी िसः । आननदबहलः सषटिसहािविचधना सपशत ॥१७३॥

ततसपशजििसोदबदधसविचचकर तदीशििः । लित पिम धाम तवपजताशषदितः ॥१७४॥

Page 310: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

310

www.aghori.it

अनयागोतविचधना दरवयहजदयहारिभिः । ति सिसिकामशजयोगादनतः रतपजयत ॥१७५॥

कतिाधािधिा चमतकततिसरोकषाकषणकषाभलतामाततमाजनसतः सििािकसमः सिामोदसनदोदहभिः । आननदामततनिजिसिहदयानघाजघजपातरकरमात तिा दवया सह दहदिसदन दिाचजयऽहतनजशम ॥१७६॥

शरीिीिािलयमयाजदरितौ शासतरसञचय । स एष पिमो यागः सततः शीताशमौभलना ॥१७७॥

अिा राणिषततस समसत दितागणम । पशयतपिोतयतयि ततरिाभयचजयदगरः ॥१७८॥

राणाचशरताना दिीना बरहमनासाददिददभिः । किनरविजशतापानचानदरचकरण तपजणम ॥१७९॥

एि राणकरमणि तपजयददितागणम । अचचिातततरसादन ञानभसदधीिाशनत ॥१८०॥

सविनमातरषसत दिीचकर िा सविदपजणात । विशिािोगरयोगण तपजणीय विपषशचता ॥१८१॥

यतर सि लय याषनत दहयनत तततिसञचयाः । ता चचतत पशय कायसा कालानलसमरिाम ॥१८२॥

शनयरप शमशान षसमन योचगनीभसदधसवित । करीडासान महािौदर सिाजसतभमतविगरह ॥१८३॥

सििषशममणडलाकीण धिभसतधिानतसनततौ । सिथविजकलपतनजमज त आननदपदकिल ॥१८४॥

असखयचचततसपण शमशान चचततिीषण । समसतदिताधाि रविटिः को न भसदधयतत ॥१८५॥

शरीमदिीिािलीशासतर इत रोिाच िििी । इत याग विधायादौ तादशौचचतयिाचगनम ॥१८६॥

लकषकीय सिभशटय त दीकषयततादभश करम । रदरशतया त त रोकषय दिाभयाश तनिशयत ॥१८७॥

िजौ तसय समालोय रदरशतया रदीपयत । तयिासयापजयतपटप कियोगजनधददगजधयोः ॥१८८॥

तनिालमबौ त तौ तसय सापतयतिा विचचनतयत । रदरशतयाकटयमाणौ दीपतयाङकशरपया ॥१८९॥

ततः स सियमादाय िसतर बदधदभशिजित । सिय च पातयतपटप ततपाताललकषयतकलम ॥१९०॥

ततोऽसय मखमदधाटय पादयोः रखणपातयत । हसतयोमजषधनज चापयसय दिीचकर समचजयत ॥१९१॥

आकटयाजकषजकतिन रयजरिकिाितः ।

Page 311: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

311

www.aghori.it

उत शरीितनमालाया नाभि दणडन सपिम ॥१९२॥

िामिषणजङघाभया तनतमबनापयलङकतम । भशटयहसत पटपित चोदनासतर त योजयत ॥१९३॥

याितस सतोिमायातः सिय पततत मधजतन । भशिहसतः सिय सोऽय सदयःरतययकािकः ॥१९४॥

अननि रयोगण चरक गराहयदगरः । भशटयण दनतकाटठ च ततपातः रागजिदि त ॥१९५॥

किसतोिो नतरपिगरहात रितत यः करकल । दनतकाटठसमादानपयजनतसततर लकषयत ॥१९६॥

तीवरमनदाददिदन शषतपात ताविधम । इतयष समयी रोतः शरीपि किकमपतः ॥१९७॥

समयी त किसतोिाददतत शरीिोगहसतक । चिि िा गरदजदयादिामामतपरिपलतम ॥१९८॥

तनःशङक गरहणाचछषतगोतरो मायोषजितो िित । सकमपसतिाददानः सयात समयी िाचनाददष ॥१९९॥

कालानति धिसशदधया पालनातसमयषसतः । भसवदधपातरभमतत शरीमदाननदशिि उचयत ॥२००॥

यदा त पतरक कयाजततदा दीकषा समाचित । उत शरीितनमालाया नाददफानता जिलतरिाम ॥२०१॥

नयसयषचछखानत पततत तनातरदक करमो िित । रोकषकषतसय भशशोनयजसतरोतशोधयाधिपदधतः ॥२०२॥

ऋजदहजषः शषत पादानमधाजनतमागताम । पाशानदहनती सदीपता चचनतयततनमयो गरः ॥२०३॥

उपविशय ततसतसय मलशोधयात रितयलम । अनतशोधयािसानानता दहनती चचनतयतकरमात ॥२०४॥

एि सिाजखण शोधयातन तततिादीतन पिोतित । दगजधिा लीना भशि धयायषननटकल सकल िा ॥२०५॥

योचगना योषजता माग सजातीयसय पोषणम । करत तनदजहतयनततभननजाततकदमबकम ॥२०६॥

अनया शोधयमानसय भशशोसतीवराददिदतः । शषतपाताषचचततवयोमराणनानतबजदहसतनः ॥२०७॥

आविशनती रदरशषतः करमातसत फल षतिदम । आननदमभि कमप तनदरा घखण च दहगाम ॥२०८॥

एि सतोभितपाशसय योषजतसयातमनः भशि । शषिोगाय किीत सषटि सशदधतततिगाम ॥२०९॥

Page 312: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

312

www.aghori.it

अिा कसयचचननिमािशसतददहददमम । बदहिनतशचोतशतया पतददत स ितल ॥२१०॥

यसय तििमवप सयानन तमतरोपलिततयजत । अ सरतयया दीकषा िकषय तटिन धीमता ॥२११॥

शिनानोपददटिा दटिा सभािशासन । सधाषगजनमरतो मनदपिकालाषगजनिायिः ॥२१२॥

िषहनसौधासकिाषगजनिायः सि सषटठकाः । एतषतपणडतरय सतोिकारि रतयकमचयत ॥२१३॥

शषतबीज समत यचच नयसयतसािाजङचगक त तत । हचचकर नयसयत मनतरो दिादशसिििवषतः ॥२१४॥

जपाकसमसकाश चतनय तसय मधयतः । िायना ररित चकर िषहनना परिदीवपतम ॥२१५॥

तदधयायचच जपनमनतर नामानतरितयोगतः । तनमषाधाजतत भशटयसय िितसतोिो न सशयः ॥२१६॥

आतमान रकषत दवि ततति ततति तनयोषजतः । याितरापतः पि ततति तदा तिष न पशयतत ॥२१७॥

अनन करमयोगन सिाजधिान स पशयतत । अिा सिजशासतराणयपयदगराहयतत ततकषणात ॥२१८॥

प तततिविधौ दीकषा योगजयतािशिततजनः । तततिाभयासविधानन भसदधयोगी समाचित ॥२१९॥

इतत सदीकषकषतसयासय ममकषोः शषितजन । कलकरमषटििादशया पञचािसासमषनिता ॥२२०॥

जागरदाददष सविषततयज ा सयादनपातयनी । कलयागसतादशयो योचगनीमखसषसतः ॥२२१॥

सि जागरतत कतजवय सिपन रतयकमनतरगम । तनिायज सपत मलाखयः सिशषतपरिबदहतः ॥२२२॥

तय तिकि दतयाखया तदतीत कलभशता । सिशषतपरिपणाजनाभमत पजा रितजत ॥२२३॥

वपणडसादद च पिोत सिाजतीतािसानकम । अिसापञचक रोतिद तसम तनरपयत ॥२२४॥

साधकसय बिकषोसत समयगजयोगाभिषचनम । ततरटटिा विििदि हमाददमयमवरणम ॥२२५॥

दीपाटिक ितिततजसवपजषापयज बोधयत । कलाटिकन ततपजय शङख चावप कलशििौ ॥२२६॥

आननदामतसपण भशिहसतोतितमजना ।

Page 313: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

313

www.aghori.it

तनाभिवषञचतत पशचात स कयाजनमनतरसाधनम ॥२२७॥

आचायजसयाभिषकोऽयमचधकािाषनितः स त । कयाजषतपटिाददभिशचासय चतटषषटि रदीपकान ॥२२८॥

अटिाटिकन पजयासत मधय रागजित कलशििौ । भशिहसतोतय तयि गरमपयभिषचयत ॥२२९॥

अभिवषताविमािि सिजयोचगगणन त । विददतौ िितसततर गरमोकषरदो िित ॥२३०॥

तातपयजमसय पादसय स भसदधीः सरयचछतत । गरयजः साधकः रासयादनयो मोकष ददातयलम ॥२३१॥

अनयोः कयजञान बतरविध सिजमपयलम । सिकीयाञा च वितित सिकरकरयाकिण रतत ॥२३२॥

षटक कािणसञ यतता यः पिमः भशिः । साक िििनान तदटिकमदाहतम ॥२३३॥

रतयक तसय सािाजतमय पशयसता िषततमातमगाम । चकषिादौ सकरमयदयतर यतरषनदरय गरः ॥२३४॥

स एि पणथः कलशिभिषकः पिः समतः । विना बाहयिपीतयत शरीिीिािभलििि ॥२३५॥

सदय एि त िोगपसोयोगाषतसदधतमो गरः । कयाजतसदयसतािीटिफलद िधदीकषणम ॥२३६॥

िधदीकषा च बहधा ततर ततर तनरवपता । सा चाभयासिता कायाज यनोधिोधिजरिशतः ॥२३७॥

भशटयसय चकरसिदरतययो जायत रिः । यनाखणमाददका भसवदधः शरीमालाया च चोददता ॥२३८॥

ऊधिजचकरदशालाि वपशाचािश एि सा । मनतरनादबबनदशषतिजङगमपिाषतमका ॥२३९॥

षोढा शरीगहिि िधदीकषोता पिमभशना । जिालाकल सिशासतरोत चकरमटिािकाददकम ॥२४०॥

धयातिा तनासय हचचकरिधनानमनतरिधनम । आकाि निधा दह नयसय सकरमयतततः ॥२४१॥

नयासयोगन भशटयाय दीपयमान महाचचजषम । पाशसतोिातततसतसय पिततति त योजनम ॥२४२॥

इतत दीकषोतति दटिो विचधम शिनोददतः । नादोचचािण नादाखयः सषटिकरमतनयोगतः ॥२४३॥

नादन िधयषचचतत नादिध उदीरितः । बबनदसानगत चचतत भरमधयपसषसतम ॥२४४॥

Page 314: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

314

www.aghori.it

हललकषय िा महशातन बबनद जिालाकलरिम । तन सबोधयतसाधय बबनदिाखयोऽय रकीततजतः ॥२४५॥

शात शषतमदचचािादगनधोचचािण सनदरि । शङगािकासनस त कदिल कणडलाकततम ॥२४६॥

अनचचािण चोचचायज िधयषननखखल जगत । एि भरमििधन शातिध उदाहतः ॥२४७॥

सा चि पिमा शषतिाननदरविकाभसनी । जनमसानातपि यातत फणपञचकिवषता ॥२४८॥

कलासतततिातन ननदादया वयोमातन च कलातन च । बरहमाददकािणानयकषाणयि सा पञचकाषतमका ॥२४९॥

एि पञचरकािा सा बरहमसानवितनगजता । बरहमसान विशनती त तडडललीना वििाजत ॥२५०॥

रविटिा िधयतकायमातमान रततिदयत । एि िजङगिधसत कचतो िििागम ॥२५१॥

तािभाियत चचतत यािषचचतत कषय गतम । कषीण चचतत सिशातन पिाननद उदाहतः ॥२५२॥

नषनदरयाखण न ि राणा नानतःकिणगोचिः । न मनो नावप मनतवय न मनता न मतनकरकरया ॥२५३॥

सिजिािपरिकषीणः पििध उदाहतः । मनशषतििनरपञावपणडसाननाडडपििदात ॥२५४॥

निधा कलयनतयनय िद गििो िहसयविदः । मायागिाजषगजनिणौघयत यचशरखण मणडल ॥२५५॥

धयातिा जिालाकिालन तन गरनीन वििदयत । पटपहजनयादयोजयचच पि मनतराभिधो विचधः ॥२५६॥

नाडयाविशयानयतिया चतनय कनदधामतन । वपणडीकतय परिभरमय पञचाटिभशखया हठात ॥२५७॥

शषतशलागरगभमत िावप चकर तनयोजयत । शतयतत शातो िधो य सदयःरतययकािकः ॥२५८॥

आधािाषननगजतया भशखया जयोतसनािदातया ििसात । अङगटठमलपीठकरमण भशटयसय लीनया वयोषमन ॥२५९॥

दह सिचछीकतय कषादीनानतान समिनपिोतपयोघान । तनजमणडलतनधयाजनातरततबबमबयत ििनिधः ॥२६०॥

भरमधयोददतबनदिधामानतः काचचदाकतत रचचिाम । तादातमयन धयायषचछटय पशचाचच तनमयीकयाजत ॥२६१॥

इतत रपिध उतः सा चहाकततरपतत दशयतिम ।

Page 315: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

315

www.aghori.it

अनत ततसायजय भशटयशचायातत तनमयीितः ॥२६२॥

विञानमटिधा यदराणाददकबवदधसञकिणानतः । तत सिसिनाडडसतरकरमण सचाियषचछटय ॥२६३॥

अभिमानदाढजयबनधकरमण विञानसञको िधः । हदयवयोमतन सदयो ददवयञानाकज समदय धतत ॥२६४॥

वपणडः पिः कलातमा सकषमः पयजटिको बदहः सलः । छायातमा स पिाङमख आदशाजदौ च समखो ञयः ॥२६५॥

इतत यः वपणडवििदसत ििसादततिोतति शमयत । तततदनलन करमशः पिमपद वपणडिधन ॥२६६॥

यदयददह चकर ततर भशशोितय विशरम करमशः । उजजिलयततचचकर सानाखयसततफलरदो िधः ॥२६७॥

नाडयः रधानिताषसतसरोऽनयासतदगतासतिसखययाः । एकीकािसताभिनाजडीिधोऽतर ततफलकत ॥२६८॥

अभिलवषतनाडडिाहो मखयाभिशचकषिाददतनटठाभिः । अदबोधराषपतः सयाननाडीिध विचचतरबहरपा ॥२६९॥

लाङगलाकततबलित सिनाडडसिोषटितामपिनाडीम । आसफोटय भसदधमवप िवि पातयतत हठानमहायोगी ॥२७०॥

पििध समसतष चकरटिदितमामशन । पि भशि रकिीत भशितापषततदो गरः ॥२७१॥

शरीमदिीिािभलकल ता चत तनरवपतम । अिदय सिज ा ञय मधय ञातिा न भलपयत ॥२७२॥

तदवििागकरम भसदधः स गरमोचयत पशन । गिोिगर विशषचछटयो ितर ितर त िधयत ॥२७३॥

रप रप त विषययाजितसमिसीिित । चचतत समिसीित दियोिौनमनसी षसततः ॥२७४॥

उियोशचोनमनोगतया ततकाल दीकषकषतो िित । शभशिासकिसयोग जीिसतनमयता वरजत ॥२७५॥

अतर बरहमादयो दिा मतय मोकषकाङकषकषणः । तनरधय िषशमचकर सि िोगमोकषाििािवप ॥२७६॥

गरसत यदद तददीकषा शािीय परिकीततजता । स एष मोकषः कचतो तनःसपनदः सिजजनतष ॥२७७॥

अगजनीषोमकलाघातसङघातात सपनदन हित । बाहय राण बाहयगत ततभमिाकाियोगतः ॥२७८॥

तनयाजत िोमकपसत भरमनत सिजकािणः । मधय तनलजकषयमासाय भरमयदविसजतततः ॥२७९॥

Page 316: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

316

www.aghori.it

सघटटोतपाियोगन िधयदगरषनपञचकम । सघटटिषततयगल मधयधाम विचचनतयत ॥२८०॥

नातमवयोमबदहमजनतरदहसधानमाचित । दीकषय सिजजनतना भशितापषततदातयका ॥२८१॥

दीकषानत दीपकान पतिा समसतः साधकः सह । चरः राशयः कलाचायथमजहापातकनाशनः ॥२८२॥

इतत शरीितनमालायामनाचधकविचधसत यः । स एि पातक तसय रशमोऽय रकीततजतः ॥२८३॥

पि हतन गिोः कायो यागसतन विना यतः । न विचधः पणजता यातत कयाजदयतनन त ततः ॥२८४॥

यन यन गरसतटयततततदसम तनिदयत । चकरचयाजनतिालऽसया विचधः सचाि उचयात ॥२८५॥

अभलपातर ससपण िीिनदरकिसषसतम । अिलोय पि बरहम तषतपिदाञया गिोः ॥२८६॥

तपजतयतिा त ितातन गिि वितनिदयत । कतिा िवि गर नतिादाय सतपयज खचिीः ॥२८७॥

सि मनतर तचच िषनदतिा दती गणषपत गरन । कषतरप िीिसङघात गिाजददकरमशसततः ॥२८८॥

िीिसपटि सिय दरवय वपिननिानया िचचत । पिबरहमणयिततािोऽगमागमवििषजजताः ॥२८९॥

लोिमोहमदकरोधिागमायाजषशच य । तः साक न च कतजवयमतचरयोचजनातमतन ॥२९०॥

यागादौ यागमधय च यागानत गरपजन । नभमषततकष रोतष भशटयः कयाजददम विचधम ॥२९१॥

इतत िहसयविचधः परिचचचजतो गरमखानििः सपरिसफिः ॥

Page 317: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

317

www.aghori.it

अथ शरीतनतरालोक तरशमाहनिकम

अ योचचतमनतरकदमबक बतरककलकरमयोचग तनरपयत । तािदविमशाजनारढचधया ताषतसदधय करमात ॥१॥

रततबदधा दह त मनतरा विमशथकसििािकाः । सितनतरसयि चचदधामनः सिातनयात कतजतामयाः ॥ २॥

यमाविशषनत चाचाय त तादातमयतनरदढतः । सितनतरीकिजत याषनत किणानयवप कतजताम ॥३॥

आधािशतौ हरी पथिीरितौ त चतटिय । कषला कषिी ि कषभमतत राहः करमादिणजचतटियम ॥४॥

ह नाल य ता ि ल ि धमाजददचतटिय । ऋ ॠ ऌ ऌऌ चतटक च विपिीतकरमाभित ॥५॥

ॐ औ हसतरयभमतयतदविदयामायाकलातरय । अनसिािविसगौ च विदयशशिितततियोः ॥६॥

काददिानताः कसिष राणो टिसििसयतः । सबबनदको दलटिटिसि सि नाम दीवपतम ॥७॥

शतीना निकसय सयाचछषसा मणडलतरय । सबबनदकाः कषम रत जर शलशङगष कलपयत ॥८॥

प गासनपजाया करमानमनतरा इम समताः । सकषपपजन त रागादयमनतय च बीजकम ॥९॥

आदायाधािशतयाददशलशङगानतमचजयत । अषगजनमारतपथवयमबसषटठसििबबनदकम ॥१०॥

िततशखिमनतरोऽसय ितराङग हरसिदीघजकः । अषगजनराणाषगजनसहािकालनदरामबसमीिणाः ॥११॥

सषटठसििबबनदजिधचनदरादयाः सयनजिातमनः । बबनदनादाददका वयाषपतः शरीमततरभशिस मत ॥१२॥

कषपाकराषनतचचददबोधदीपनसापनानय । ततसविषततसतदापषततरितत सञाभिशषधदता ॥१३॥

एतािती महावयाषपतमजतत जतिनातर कीततजता । परिणामसतललयशच नमसकािः स उचयत ॥१४॥

एष यणोषजितो धसताददीघथः षडभिः सिियजतः । षडङगातन हदादीतन ितराणयसय च कलपयत ॥१५॥

कषयििलबीजसत दीपतबबजनदवििवषतः । िकािसहततराणाः सषटठसििबबनदकाः ॥१६॥

एष िििसदमािशचनदराधाजददवििवषतः ।

Page 318: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

318

www.aghori.it

मातकामाभलनीमनतरौ रागि समदाहतौ ॥१७॥

ॐकािो चतथयजनता सञा नततरितत करमात । गणशाददष मनतरः सयादबीज यष न चोददतम ॥१८॥

नामादयकषिमाकािबबनदचनदरादददीवपतम । सिषामि बीजाना तचचतदजशषटठयक ॥१९॥

आमषनतरतानयघोयाजददबतरतयसय करमोददतः । बीजविजसचगजणी माया ह हकािो विसगजिान ॥२०॥

पनदिीतरयसयावप करमादामनतरणतरयम । दवितीयषसमनपद काि एकािसयह च समतः ॥२१॥

ततः शषतदियामनतरो लपत ततरानतयमकषिम । ह षगजनिणाजििौ पञचसिियतौ पिौ प क ॥२२॥

अकाियतािसतर ह ह विसगी पनः शिः । तािण सह िसिषगजनिणाजधाजणजदियाचधका ॥२३॥

एषा पिापिादवया विदया शरीबतरकशासन । पञचषटपञचिदाकषकषिषहननतराकषि पदम ॥२४॥

अघोयाजदौ सपतक सयात वपिनयाः परिभशटिकम । रतयकिणजगोऽपयतः भसदधयोगीशििीमत ॥२५॥

दिताचकरविनयासः स बहतिानन भलपयत । माया विसचगजणी ह फट चतत मनतरो पिातमकः ॥२६॥

पिायासततसदवयाषपतजीिः सहचतदजशः । सानकिदा बतरभशिःशासतर रोता महभशना ॥२७॥

सिरपतो विभिननावप िचनानकसङकला । जीिः राणस एिातर राणो िा जीिसषसतः ॥२८॥

आधािाधयिािन अविनािाियोगतः । हस चामतमधयस कालरदरवििददतम ॥२९॥

ििनशभशिोयतमनङगदिययोषजतम । दीपताददीपतति ञय षटचकरकरमयोषजतम ॥३०॥

राण दणडासनस त गहयशतीचछया यतम । पिय िाचचकोदददटिा महाञानसिरपतः ॥३१॥

सफि िििहजञानभमद तिकाकषि पिम । अमत किल खस यदिा साविबतरकायतम ॥३२॥

शनयदियसमोपत पिाया हदय पिम । यगजमयाग रभसदध त कतजवय तततििददभिः ॥३३॥

अनय पयकाकषिा य त एकिीिविधानतः । गपता गपततिासत त अगाभिजनिषजजताः ॥३४॥

Page 319: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

319

www.aghori.it

यटिवयाः साधकनदरसत कलसाः भसवदधदायकाः । कलकरमविधानन सकषमविञानयोगतः ॥३५॥

अनटठयाः सदा दवि षसतरया िा परषण िा । सकािो दीघजषटकन यतोऽङगानयाननातन त ॥३६॥

सयात स एि पि हरसिपञचसििखसयतः । ॐकािः पञचभिमजनतरो विदयाङगहदय िित ॥३७॥

रणिशचामत तजोमाभलतन सिाहया सह । एकादशाकषि बरहमभशिसतनमाभलनीमत ॥३८॥

िदिदतन ह फटच रणिाददयता भशखा । िषजरण िजरधिाय सिाहतयोकािपिजकम ॥३९॥

एकादशाकषि िमज परटितभमतत समतम । तािो दविषजहिः खशिसिियगजजीि एि च ॥४०॥

नतरमततरकाशातम सिजसाधािण समतम । तािः शली पश ह फत च तदसतर िसिणजकम ॥४१॥

लििकषियदीघथः समयतः सबबनदकः । इनदरादयसतदसतराखण हरसिविजटणरजापती ॥४२॥

समतौ तयजदवितीयाभया हरसिाभया पदमचकरक । नमः सिाहा ता िौषट ह िषट फट च जातयः ॥४३॥

अङगष करमशः षटस कमजसि तदाषतमकाः । जप होम तापयाय समचचाि शाषनतक ॥४४॥

अभिचाि च मनतराणा नमसकािाददजातयः । अकषकषषणमतनिगभयो दवितीयाः सह बबनदना ॥४५॥

योनयणन च मातणा सदमािः कालकवषजणी । आदयोषजितो िापयनतन िषजजतो िा समतः ॥४६॥

जीिः राणपिानतःसः कालानलसमदयततः । अततदीपतसत िामातििजवषतो मषधनज बबनदना ॥४७॥

दकषजानगतशचाय सिजमातगणाचचजतः । अनन राखणताः सि ददत िाषञछत फलम ॥४८॥

सभािः पिमो हयष मातणा िििसय च । तसमादन जपनमनतरी य इचछषतसवदधमततमाम ॥४९॥

रदरशषतसमािशो तनतयमतर रततषटठतः । यसमादषा पिा शषतिदनानयन कीततजता ॥५०॥

याितयः भसदधयसतनतर ताः सिाजः करत षतियम । अङगितराखण चापयसयाः रागजितसिितनयोगतः ॥५१॥

दणडो जीिषसतरशल च दकषाङगलयपिसतनौ ।

Page 320: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

320

www.aghori.it

नाभिकणठौ मरदरदरौ विसगजः सबतरशलकः ॥५२॥

सिजयोचगतनचकराणामचधपोऽयमदाहतः । असयापयचचािणादि सविषततः सयातपिोददता ॥५३॥

महाचणडतत त योगशिऋ इतयटििणजकम । निाणय गपततिा सभािः कालकवषजणी ॥५४॥

शरीडामि महायाग पिातपितिोददता । सधाचछदकषणठादयबीज छदकमसििम ॥५५॥

अधयधाजणाज कालिाबतरः कषरिका माभलनीमत । शताितजनया हयसया जायत मषधनज िदना ॥५६॥

एि रतययमालोचय मतयषजदधयानमाशरयत । नना समचचिददवि य इचछददीघजजीवितम ॥५७॥

दविदजणडागजनी शलनिःराणाशछततरनलौ ता । किागजनी सविसगाजशच पञचापयत पञचस ॥५८॥

वयोमषसितत भशिनोत तनतरसभािशासन । छददनी कषरिकय सयादयया योजयत पि ॥५९॥

बबनदविनदिनलकिाषगजनमरतषटठसिियजतम । आपादतलमधाजनत समिदसतरभमद जिलत ॥६०॥

कञचन चाङगलीना त कतजवय चोदन ततः । जानिाददपिचकरानत चकराचचकर त कञचयत ॥६१॥

कचत सिहसय त सदयोतनिाजणक पिम । अोचयत बरहमविदया सदयःरतययदातयनी ॥६२॥

भशिः शरीिततिाजो यामसमभय रतयपादयत । सिषामि िताना मिण समपषसत ॥६३॥

यया पदठतयोतकरमय जीिो यातत तनिञजनम । या ञातननो वप सपणजकतयसयावप शरता सती ॥६४॥

राणाददचछदजा मतयवया सदयो वयपोहतत । यामाकणयज महामोहवििशो वप करमादगतः ॥६५॥

रबोध ितसामखयमभयतत ििसातसियम । पिमपदाततिभमहागाः सनातनसति जहीदह दहानतम ॥६६॥

पादाङगटठादद वििो तनबनधन बनधन हयगरम । आयाजिायभमद पि ििनाखयः पदिजित ॥६७॥

गलफानत जानगत जतरस बनधन ता मढर । जदहदह पिमगरयमधय हतपदमातति समषततटठ ॥६८॥

एताितभः पदितदायाजिाय दवितीयकम । हस हयगरीि वििो सदाभशिसति पिोऽभस जीिाखयः ॥६९॥

Page 321: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

321

www.aghori.it

िविसोमिषहनसङघदबबनददहो हहह समतकराम । ततीयमायाजिाय रासखयिकाचधकः पदः ॥७०॥

हसमहामनतरमयः सनातनसति शिाशिापकषी । मणडलमधयतनविटिः शषतमहासतकािणमहाजः ॥७१॥

कमलोियवितनविटिः रबोधमायादह दितादह । आयाजिायभमद साध रदरसखयपदरितम ॥७२॥

तनःशिास तिपशधदसय सानऽसतयप इतत धितनः । अञानातति बदधः रबोचधतोषततटठ दिाद ॥७३॥

एततपञचममायाजधजिाय सयातसपतभिः पदः । वरज तालसाहियानत हयौडमबिघदटटत महादिािम ॥७४॥

रापय रयादह हहो हहो िा िामदिपदम । आययाजिायभमद षटठ सयाचचतदजशभिः पदः ॥७५॥

गरनीशिि पिमातमन शानत महातालिनरमासादय । उतकरम ह दहशिि तनिञजन भशिपद रयाहयाश ॥७६॥

आयाजिाय सपतम सयाततचचतदजशभिः पदः । रिञजनसतिभमतयि पाठो तनःशिासशासन ॥७७॥

आकरमय मधयमाग राणापानौ समाहतय । धमाजधमौ तयतिा नािायण यादह शानतानतम ॥७८॥

आयाजिायभमद रोतमटिम निभिः पदः । ह बरहमन ह विटणो ह रदर भशिो भस िासदिसतिम ॥७९॥

अगजनीषोमसनातनमषतपणड जदहदह ह महाकाश । एतभिनसखयातिाययाजिाय रकीततजतम ॥८०॥

सनातम बतरवपणडभमतत महाकोशभमतत षसतम । पदतरय त तनःशिासमकिोततिकाददष ॥८१॥

अङगटठमातरममलमाििण जदहदह ह महासकषम । आययाजिायभमद षडभिः पददजशममचयत ॥८२॥

अल दविरितत सकषम चतयि शरीमकिोतति । परषसति रकततमयबजदधोऽहङकाितनतना बनधः ॥८३॥

अििािि तनतयोददत पिमातमसतयज सिागमधिानम । एतततरयोदशपद सयादायाजिायमततमम ॥८४॥

हरीहमनतरशिीिमविलमबमाश तिमदह दहानतम । आयाजधजिायमततसयाद दिादश षटपद पिम ॥८५॥

तददद गणितमय तयज सि षोटकोभशक वपणडम । सयात तरयोदशमायाजध पदः सपतभििीदशम ॥८६॥

मा दह ितमय रगहयता शाशित महादहम ।

Page 322: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

322

www.aghori.it

आयाजधजिाय ताितभः पदितचचतदजशम ॥८७॥

मणडलममलमननत बतरधा षसत गचछ भिततितत । आयाजधजिायमटिाभिः पदः पञचदश षतिदम ॥८८॥

सकलय बरहमविदया सयातपञचदशभिः सफिः । िायः पञचाकषिसतिसया तनटकला परिकीतयजत ॥८९॥

रततिाय ययादयनतयोषजता परिपयत । तािो माया िदकलो माततािो निातमकः ॥९०॥

इतत पञचाकषिाखण सयः रोतवयापतयनसाितः । बबनदराणामतजल मरतषटठसििाषनितम ॥९१॥

एतन शतयचचािसबीजनालभयत पशः । कतदीकषाविचधः पि बरहमनो वप विशदधयतत ॥९२॥

लघतिन तलाशवदधः सदयःरतययकारिणी । तािः शमियः वपणडो नततशच चतिणजकम ॥९३॥

शाकरकनीसतोिन ममज हदय जीवित षतिदम । षटठराणबतरकिोधिजबाहशलाखयबबनदभिः ॥९४॥

अनचकनासाधोितरचनदरखणडशच मषणडतम । हदय िििाखय त सिजसहािकािकम ॥९५॥

अषगजनमणडलमधयसिििानलतावपताः । िशमायाषनत शाकरकनयः सानमतन चददहत ॥९६॥

विसजजयतताः रममनया षचछदरयषनत ताः । हरी ली वल ल एभििजणथदजिादशसिििवषतः ॥९७॥

वरयमलापन नाम हदय समपि जपत । रतयकमिा दिाभया सिथिाज विचधरततमः ॥९८॥

तलामलकयोगः शरीतनतरसभािशासन । य उतः शमिनान स मया दभशजतः करमात ॥९९॥

अ विततविहीनाना रपननाना च तततितः । दशकालादददोषण न ताधयिसातयनाम ॥१००॥

रकतजवया या दीकषा शरीसनततयागमोददता । कथयत हािकशानपातालाचधपचोददता ॥१०१॥

शरीना आयज िगिननतषततरतय दह कनद आधाि । िरणो मचछनदो िगितत इतत तरयभमद हदय ॥१०२॥

धमाजददिगजसञाशचतिािः कणठदशगाः पजयाः । हरीशरीपिाजः सि समबोधजषशच पादशधदानताः ॥१०३॥

मधजतल विदयातरयमत िावय मनो भियोगन । कसमिाननदिाज िािनया िावप किलया ॥१०४॥

Page 323: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

323

www.aghori.it

गरणा तततिविदा करकल भशटयो यदद मोकषमातरकतहदयः । मोकषकदानचतिा दीकषा सय पिोपतनषद ता ॥१०५॥

एतददीकषादीकषकषत एतदविदयातरय समिन हदय । बाहयाचाजदद विनि दह वरजतत पि धाम दहानत ॥१०६॥

रणिो माया बबनदिजणजतरयमाददतः कयाजत । पदपञचकसय सबोधनयतसयाषगजनदतयतानत ॥१०७॥

भसदधसाधतन ततपि शधदबरहमसिरवपखण । समसतबनधशधदन सदहत च तनकनततन ॥१०८॥

बोधतन भशिसभािजननयामषनतरत च तत । पञचाटििनरयटिाणजकरमण पदपञचकम ॥१०९॥

खपञचाणाज पिबरहमविदयय मोकषदा भशिा । अनततिचछ घानतशच सतरयोदशससििः ॥११०॥

असय िणजतरयसयानत तिनतःसाना चतटियम । िगाजदयशिौ यसरबबनदयक पानतो णजतरयादतः ॥१११॥

महाहािकशधदादयमीशििीतयणजसपतकम । आमषनतरत कषमसितत यण पापानतकारिखण ॥११२॥

षडण पापशधदाददविमोहतनपद ततः । पाप हन धन दविदजविदजशाण पदमीदशम ॥११३॥

पञचमयनत षडण सयादरदरशषतिशाददतत । तत एकाकषि यततदविसगजबरहम कीततजतम ॥११४॥

तदनचकतकािण सहकीिाितः पठत । िनराषधधिणाज विदयय दीकषाविदयतत कीततजता ॥११५॥

मायाणजञच पि बरहम चतविजदय पदतरयम । अटिाणजम पञचाण योगधारिखणसकषञतम ॥११६॥

आतमानतिातमपिमातमरप च पदतरयम । एकािानत बोधनस दशाण परिकीततजतम ॥११७॥

रदरशतीतत िदाण सयादरदरदतयत म । पाप दहदहतयषा दिादशाणाज चतटपदी ॥११८॥

सौमय सदाभशि यगजम षटक बबनदविषसािहा । साधजिणजचतटक तददतयषा समयापहा ॥११९॥

विदया साधाजणजखशिसखया सा पािमशििी । एतदविदयातरय शरीमभततिाजो नयरपयत ॥१२०॥

यः साकषादिजचरीमाञशरीकणठो मानषी तनम । अतर िीय पििोत सिजतरानसिदगरः ॥१२१॥

अजबीजरिशानतरचचािादयनसाितः ।

Page 324: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

324

www.aghori.it

नदह तषतकचनापयषसत यतपिा न तनरवपतम ॥१२२॥

तनटफला पनरषतसत नासमभय जात िोचत । इतयि मनतरविदयाददसिरपमपिखणजतम ॥१२३॥

Page 325: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

325

www.aghori.it

अथ शरीतनतरालोक एकतरशमाहनिकम

अ मणडलसभािः सकषपणाभिधीयत । साधतयतिा ददश पिा सतरमासफालयतसमम ॥१॥

तदधजतयतिा मधयरारतीचीटिङकयतपनः । ततो पयधजतदधाजधजमानतः पिजपषशचमौ ॥२॥

अङकयततािता ददयात सतरण भरमयगजमकम । मतसयसषनधदिय तिि दकषकषणोततियोिजित ॥३॥

तनमधय पातयतसतर दकषकषणोततिभसदधय । यदद िा रापिातलयसतरणोततिदकषकषण ॥४॥

अङकयदपिादङकात पिाजदवप ति त । मतसयमधय कषकषपतसतरमायत दकषकषणोतति ॥५॥

मतकषतराधजमानन मधयादददकषिङकयतततः । सतराभया ददगजदियोताभया मतसयः सयातरततकोणगः ॥६॥

मतसयष िदाः सतराणीतयि सयाचचतिसरकम । एकसमातरितत रोत शतानत मणडल यतः ॥७॥

भसदधातनतर मणडलाना शत ततपीठ उचयत । यततनमधयगत मखय मणडलाना तरय समतम ॥८॥

मधयशल बतरबतरशल निशलभमतत सफिम । ततर शलविधान यद त िदिननतकः ॥९॥

तदयोतन मणडल बरमः सभािकरमदभशजतम । िदाचशरत चतहजसत बतरिाग सिजतसतयजत ॥१०॥

िागः षोडशभिः सि ततततकषतर वििाजयत । बरहमसतरदियसया मधय बरहमपद सफिम ॥११॥

कतिािचध ततो लकषय चत सतरमाददतः । ततषसतयजगजवरजत सतर चत तदननति ॥१२॥

कोटठ चनददिय कयाजदबदहिाजगाधजिागतः । तयोलजगजन बरहमसतरातततीय ममजखण षसतम ॥१३॥

कोटठकाधऽपि चतत यगजममनतमजख िित । बरहमसतराददवितीयषसमन हसत ममजखण तनशचलम ॥१४॥

कतिा पणनदयगल ितजयत विचकषणः । बरहमसतरगतात षटठात ततयजगजिागातततीयक ॥१५॥

कतिाधजकोटठक सतर पणजचनदरागरलषमबतम । भरमयदनमख खणडचनदरयगजिषहनिागगम ॥१६॥

ततयजगजिागदिय तयतिा खणडनदोः पषशचमातततः ।

Page 326: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

326

www.aghori.it

कोण याितता सयाचच कयाजत खणड भरमदियम ॥१७॥

सतीकषणकदिलागर तदक शङग रजायत । दवितीयषसमननवप रोतः शङग एष विचधः सफिः ॥१८॥

मधयशङग कतजवय ततीय ऊधिजकोटठक । चताजध च चनदराधजदियमनतमजख िित ॥१९॥

तचच पणनदमक रागजिततजत रापनयादया । अनयोनयगरषनयोगन बदधािति रजायत ॥२०॥

एि दवितीयपाशिऽसय खणडनददियितजनात । मधयाभया गषणडका षशलटिा पिाभयामगरतो नयत ॥२१॥

सतर पाशिजदिय यन तीकषण सयानमधयशङगगम । पाशिजदियाधि पशचादबरहमसतर दवितीयकम ॥२२॥

अिधानन सगराहयमाचायणोहिददना । िितपशचानमखो मनतरी तषसमशच बरहमसतरक ॥२३॥

मधयशङग िजजतयतिा सिजः पिोददतो विचधः । ततो यदनमख खणडचनदरयगजम पिोददतम ॥२४॥

ततो दियन कतजवया गषणडकानतःससगता । दियनागरगसतराभया मधयशङगदिय िित ॥२५॥

अधो िागवििदधयासय पदम िततचतटियम । ततशचकर षोडशाि दिादशाि दविधा तत ॥२६॥

मधय कलशििीसान वयोम िा ततलक च िा । पदम िा षडि िा वियददिादशक च िा ॥२७॥

बतरबतरशलऽतर सपताि षशलटिमातरण मधयतः । पदमानाम चकराणा वयोमना िा सपतक िित ॥२८॥

भमचशरत िा सकीण समासवयासिदतः । ततः कषतराधजमानन कषतर ततराचधक कषकषपत ॥२९॥

ततर दणडः समतो िागः षडिामलसािकः । सतीकषणागरः सितािः कषणादािशकािकः ॥३०॥

या सा कणडभलनी दिी तिङगाखया महोभमजणी । सा षडशरण कनदाखय षसता षडदिताषतमका ॥३१॥

अटििागशच विसतीणो दीघजशचावप तदधजतः । ततो दिािाखण कायाजखण चचतरितजनया करमात ॥३२॥

िदाशरायतरपाखण यददिा िततमातरतः । सपटिशङगमो कयाजदयददिा िपिीतयतः ॥३३॥

उनमख चनदरयगजम िा िङतिा कयाजचचतटियम । कदिलो मधयतः सपटिोऽधोमखः पाशिजगः षसतः ॥३४॥

Page 327: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

327

www.aghori.it

उततानोऽधोऽसमः पणजः षशलटिो गरषनगतसता । चनदरसयत दिादशधा ितजना भरमिददनी ॥३५॥

अनतबजदहमजखतिन सा पनदजविविधा मता । तभदानमणडलाना सयादसङखयो िदविसतिः ॥३६॥

पीठिीीबदहअिजभमकणठकणजकपोलतः । शोिोपशोिासिदादगणिखाविकलपतः ॥३७॥

सिषसतकदवितयादयटितयापयजनतिदतः । िािािािविकलपन मणडलानामननतता ॥३८॥

ततो िजाभस दयातन याशोिानसाितः । भसनदि िाजित च खदिका च भसतोततमा ॥३९॥

उततमातन िजासीह दितातरययोगतः । पिा चनदरसमरखया िता दिी पिापिा ॥४०॥

अपिा सा पिा काली िीषणा चणडयोचगनी । दटटितनमणडल दवयः सिाज नतयषनत सिजदा ॥४१॥

अनचचजतऽपयदीकषण दटि दीकषयत मातभिः । करकिाततबहनोतन बतरबतरशलािसपतकाः ॥४२॥

शलयागाः षट सहसराणयि साधजशतदियम । या सा दिी पिा शषतः राणिाहा वयिषसता ॥४३॥

विशिानतः कणडलाकािा सा साकषादतर िततजता । तततिातन तततिदवयशच विशिमषसमनरततषटठतम ॥४४॥

अतरोधि तनतमातरण ततसरः शलािगाः षसताः । आसनतिन चचछादया िोगमोकषरसाचधकाः ॥४५॥

तासत मोकषककामसय शलािाविदधमधयकाः । तसमादन महायाग महाविििविसतिः ॥४६॥

पजयभततकामो िा मोकषकामो वपिा बधः । असय दशजनमातरण ितितालगहयकाः ॥४७॥

पलायनत दश ददशः भशिः साकषातरसीदतत । मनदशषतबलाविदधोऽपयतनमणडलपजनात ॥४८॥

सतत मासषटकन बतरकञान समशनत । यतरापय हयोपादय सियमि विचायज सः ॥४९॥

दहानत सयाभििातमा भसवदधकामोऽ भसदधयतत । मणडलसयासय यो वयाषपत दितानयासमि च ॥५०॥

ितजना च विजानातत स गरषसतरकशासन । तसय पादिजो मषधनज धाय भशिसमीदहना ॥५१॥

अतर सषटिषसततधिसान करमात तरीनवप पजयत ।

Page 328: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

328

www.aghori.it

तय त मधयतो यदिा सिष परिपिकम ॥५२॥

चतषसतरशल िा गपतदणड याग समाचित । ततर तत पजयतसमयक सफि करमचतटियम ॥५३॥

इतयततकचत गपत षडधजहदय पि । षटक रोत सचचत शरीभसदधयोगीशििीमत ॥५४॥

अगरतः सतरतयतिा त मणडल सिजकामदम । महाशलसमोपत पदमचकराददिवषतम ॥५५॥

दिाि दिाि भलखचछल िजजतयतिा त पषशचमम । कोणटिवपच िा काय महाशल दरमाषनितम ॥५६॥

अमतामिोििािीणा शलागर त बतरक बतरकम । शल इत रकतजवयमटिधा तत बतरधावपिा ॥५७॥

एि ससचचत ददवय खचिीणा पि षतितत । सानानतिऽवप कचत शरीभसदधातनतरशासन ॥५८॥

कज मधय तदधन शलशङगाखण तातन त । शलाङक मणडल कलपय कमलाङक च पिण ॥५९॥

अ शलाधजविनयासः शरीपि बतरभशिोमत । भसदधातनतर बतरककल दवयायामलमालयोः ॥६०॥

योतः सािशासतर च तनतरसभािगहययोः । ता रदशयजत सपटि यदयपयतकरमादगतः ॥६१॥

िदाचशरत बतरहसत राक पिजमधज वििाजयत । हसताध सिजतसतयतिा पिोदगजयामयददगजगतम ॥६२॥

यङगलः कोटठकरधिथषसतयजक चाटिदविधातमकः । दिौ दिौ िागौ परितयजय पनदजकषकषणसौमयगौ ॥६३॥

बरहमणः पाशिजयोजीिाचचताजत पिजतसता । िागाधजिागमान त खणडचनदरदिय दियम ॥६४॥

तयोिनतसततीय त दकषकषणोततिपाशिजयोः । जीि खणडनदयगल कयाजदनतभरजमादबधः ॥६५॥

तयोिपिममजस खणडनददियकोदिगम । बदहमजख भरम कयाजत खणडचनदरदिय दियम ॥६६॥

तदिदबरहमखण किीत िागिागाधजसभमतम । ततो दवितीयिागानत बरहमणः पाशिजयोदजियोः ॥६७॥

दि िख पिजग नय िागयशशम बधः । एकाधनदधिजकोदिस बरहमसतरागरसङगतम ॥६८॥

सतरदिय रकिीत मधयशङगरभसदधय । तदगरपाशिजयोजीिात सतरमकानति धतम ॥६९॥

Page 329: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

329

www.aghori.it

आदददवितीयखणडनदकोणात कोणानतमानयत । तयोििापिाजजीिात रमाधनदकोणतः ॥७०॥

तदिदि नयतसतर शङगदवितयभसदधय । कषतराध चापि दणडो दविकिशछननपञचकः ॥७१॥

षडविसतत चतदीघ तदधो मलसािकम । िदाङगल च तदधो मल तीकषणागरभमटयत ॥७२॥

आददकषतरसय किीत ददकष दिािचतटियम । हसतायाम तदध िा विसतािादवप ततसमम ॥७३॥

दविगण बाहयतः कयाजतततः पदम या शण । एककिागमानातन कयाजदिततातन िदित ॥७४॥

ददकषिटिौ पनिपयटिौ जीिसतराखण षोडश । दियोदजियोः पनमजधय ततसखयातातन पातयत ॥७५॥

एषा ततीयिततस पाशिजजीिसम भरमम । एतदनत रकिीत ततो जीिागरमानयत ॥७६॥

यतरि कतरचचतसङगसततसबनध षसिीकत । ततर कतिा नयनमनतरी पतरागराणा रभसदधय ॥७७॥

एककषसमनदल कयाजतकसिाणा तरय तरयम । दविगणाटिाङगल काय तदिचछङगकजतरयम ॥७८॥

कखणजका पीतिणन मलमधयागरिदतः । भसत ित ता पीत काय कसिजालकम ॥७९॥

दलातन शलिणाजतन रततिािणया सह । पीठ तदिचचतटकोण कखणजकाधजसम बदहः ॥८०॥

भसतितपीतकटणसततपादान िषहनतः करमात । चतभिजिवप शङगाखण बतरभिमजणडलभमटयत ॥८१॥

दणडः सयाननीलितन पीतमामलसािकम । ित शल रकिीत यतततपि रकषलपतम ॥८२॥

पशचाददिािसय पिण तयतिाङगलचतटियम । दिाि िदाचशर ितत िा सकीण िा विचचबतरतम ॥८३॥

एकदविबतरपि तलय सामदगमिोियम । कपोलकणठशोिोपशोिाददबहचचबतरतम ॥८४॥

विचचतराकािससान िललीसकषमगहाषनितम । शरीदवयायामल तत कषतर िदाचशरत सतत ॥८५॥

अध दिादशधा कतिा ततयजगधि च ततयजजम । िागमक सिपाशिोधि गरः समिताियत ॥८६॥

मधयस त बतरिाग च तदनत भरमयदिौ ।

Page 330: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

330

www.aghori.it

िागमक परितयजय तनमधय भरमयतपनः ॥८७॥

ततीयाशोधिजतो भरामयमधिाश यािदनततः । चताशाततदधि त ऊधिाजधो योजयतपनः ॥८८॥

तनमानादधिजमाभरामय चतन तनयोजयत । ऊधिाजदयोजयत सतर बरहमसतरािचध करमात ॥८९॥

करमादिपलयतः कतिा अश ि हरासयत पनः । अधजिागरमाणसत दणडो दविगण इटयत ॥९०॥

िाग िाग गहीतिा त उियोि गोचिात । भरामय वपपपलित पतर ितजनषा तिधो िित ॥९१॥

षोडशाश भलखतपदम दिादशाङगललोपनात । तदधि मधयिाग त िारिजनम समाभलखत ॥९२॥

मधयशङगािसान त ततीय विभलखतततः । सवयासवय तिह कदिसाधज समाभलखत ॥९३॥

कखणजका पीतला ितपीतशल च कसिम । दलातन पदमबाहयसा शला च रततिािणी ॥९४॥

शल कटणन िजसा बरहमिखा भसता पनः । शलागर जिालया यत शलदणडसत पीतलः ॥९५॥

शलमधय च यतपदम ततरश पजयतसदा । असयोधि त पिा दकषऽनया िाम चापिा बधः ॥९६॥

या सा कालानतका दिी पिातीता वयिषसता । गरसत शलचकर सा षतिचछामातरण सिजदा ॥९७॥

शाषनतरपा कला हयषा विदयारपा पिा िित । अपिा त रततटठा सयाषननिषततसत पिापिा ॥९८॥

ििि दणड ऊधिजस रप सादाभशिातमकम । चतसरः शतयसतिसय सलाः सकषमासतिनकधा ॥९९॥

एष यागः समाखयातो डामिाखयषसतरशषतकः । अ तरभशिस शलाधजविचधदजटिो भिभलखयत ॥१००॥

िामामताददभिमजखयः पवितरः समनोिमः । िभम िजाभस किणी खदिका मलतो चजयत ॥१०१॥

चतिशर चतहजसत मधय शल कितरयम । चणडो दविहसत ऊधिाजधःपीठयषगजिपलसतिसौ ॥१०२॥

िसिङगलः रकतजवयः सतरतरयसमषनितः । दिादशाङगलमानन दणडमल त पीदठका ॥१०३॥

दयाजततचरायाचचोधि च चतिङगलमानतः । ऊधि पयचरायतो िदाङगला दयाजददशाङगला ॥१०४॥

Page 331: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

331

www.aghori.it

शलमलगत पीठीमधय खाषधधसमाङगलम । कतिा दणड बतरशल त बतरभििाजगः समनततः ॥१०५॥

अटिाङगलरमाणः सयादधसतमातर समनततः । शलागर शलमधय तचछलमल त तभित ॥१०६॥

िदी मधय रकतजवया उियोशच षडङगलम । दिादशाङगलदीघाज त उियोः पाशिजयोसता ॥१०७॥

चतिङगलमचरायानमल िदी रकलपयत । उियोः पाशिजयोशचिमधजचनदराकतत ता ॥१०८॥

भरामयत खदिकासतर कदि कयाजददवििङगलाम । िपलयाददयजतो दवि चतिङगलमानतः ॥१०९॥

यादश दकषकषण िाग िाम तदितरकलपयत । मधय शलागरिपलयादङगलशच अधोधिजतः ॥११०॥

चतिङगलमानन िपलयातत षडङगला । उचरायातत ततः कायाज गषणडका त सिरपतः ॥१११॥

पीठोधि त रकतजवय शलमल त सवरत । शलागरमङगल काय सतीकषण त षडङगलम ॥११२॥

अिामधय रकतजवयमिाधसत षडङगलम । चतिङगलतनमन त मधय त परिकलपयत ॥११३॥

पिाजपि तदिह मधय शल त तदबदहः । काियत बतरभिः सतरिकक ितजयत च ॥११४॥

कजतरय त शलागर िदाशदजिादशाङगलम । करमाददकषानयमधयष यटिदिादशपतरकम ॥११५॥

चकरतरय िातपि पदममटिाङगलािकम । विदयाभिखय शलमल िजः पशचातरपातयत ॥११६॥

बतरशल दणडपयजनत िाजितन पियत । सतरतरयसय पटठ त शल चािातरय िित ॥११७॥

शलन िजसा शलमल विदयामबज िित । ित िताभसत श ल करमादधिाजमबजतरयम ॥११८॥

शलन वयोमिखा सयात सा सौलयादङगल बदहः । ता तयतिा िददका कायाज हसतमातर रमाणातः ॥११९॥

िपलयबतरगण दयाजत राकाि चतिशरकम । समनततोऽ ददकष सयदजिािाखण किमातरतः ॥१२०॥

बतरधा वििजय करमशो दिादशाङगलमानतः । कणठ कपोल शोिा त उपशोिा तदनततः ॥१२१॥

राकाि चतिशर त सििखासमषनितम ।

Page 332: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

332

www.aghori.it

भसतितपीतकटण िजोभिः काियतततः ॥१२२॥

ित िजोभिमजधय त याशोि त पियत । असया वयापतौ पिा चोत ततरिानसिचच तत ॥१२३॥

अिातरयवििागसत रिशो तनगजमो भरमः । अनाहतपदवयाषपतः कणडलया उदयः पिः ॥१२४॥

हदद सान गता दवयषसतरशलसय समधयम । नाभिसः शलदणडसत शलमल हदद षसतम ॥१२५॥

शषतसानगत रानत रानत चकरतरय समित । उषतकषपयोषतकषपय कलया दहमधयसिरपतः ॥१२६॥

शलदणडानतमधयसशलमधयानतगोचिम । रविशनमलमधयानत रानतानत शषतिशमतन ॥१२७॥

असपनदकिण कतिा एकदा सपनदितजनम । मलमाननदमापीडय शषततरयपद विशत ॥१२८॥

ततर पजय रयतनन जायनत सिजभसदधयः । समसताधिसमायोगात षोढाधिवयाषपतिाितः ॥१२९॥

समसतमनतरचकरादयििमाददरयतनतः । षटबतरशततततििचचत बतरशल परििाियत ॥१३०॥

विषितसन विनयासो मनतराणा मणडलोततम । कायो षसमन पषजत यतर सिशििपद िजत ॥१३१॥

सिषसतकना कतजवय यत तसयोचयत विचधः । नाडडकाः सापयतपि महत परिमाणतः ॥१३२॥

शकरिारणददसाशच यामयसौमयगतासता । एकोनबतरशदिशाः सयिजततयजगजगतासता ॥१३३॥

अटिौ ममजशतानयकचतिारिशचच जायत । िशविजषयसखयशच पदम यगजमनदमणडलम ॥१३४॥

िससखयिजितपीठ सिषसतक सिजकामदम । िससखयदजिाििीािि िागपरिकरमः ॥१३५॥

िनरविरशिागजनीशच लपयदबाहयानति करमात । ममाजखण च चतददजकष मधयाददिािष सनदरि ॥१३६॥

िषहनितमतनवयोमबाहयगि पिीष च । लोपयचचि ममाजखण अनतनाजडडवििषजजतान ॥१३७॥

दिािराकािकोणष नतरानलशिानतन । नाडयो बरहमिशसय लोपया नतरादरसषसताः ॥१३८॥

िहननतरानलौ लोपयौ िदाननतरयग िसात । नतर सौमयगत लोपय पिाजदिदानलौ िसात ॥१३९॥

Page 333: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

333

www.aghori.it

लोकसा नाडडका दहतिा नतरादिदागजनयः करमात । शििजषहनगत चि यग नतरागजनयो िसात ॥१४०॥

नतरात पिजगताचचि समरदजिािसकषञतः । सिषसतका च पिी िमया चतददजकष षसताििौ ॥१४१॥

ममजणा च शत दि च ऋवषभिगजखणता ददशः । नतराददकाशच समाजयज मागजमधयात सशोिन ॥१४२॥

ऋवषतरयकत मधय विषयः कखणजका िित । नतरीकतानिसन पतर नतर सकदवििाषजतम ॥१४३॥

िषहन िसगत कतिा शशाङकसाशच लोपयत । िहनीषऋवषमधयाचच लोपय पीठनदकािचध ॥१४४॥

बरहमणो नतरविषयाननतरादिदानलौ हित । सागि नतरक लोपय नाडयः पिजददगजगताः ॥१४५॥

ितनतरगतानमधनाज नतराददवििषहनदषतरकात । सौमयगात पीठकोणष लोपयत चतटिजवप ॥१४६॥

दलातन कायाजखण भसतः कसि ितपीतलः । कखणजका कनकरखया पललिानताशच लोदहताः ॥१४७॥

वयोमिखा त सभसता ितजलाधजानतनीलिाः । पीठ िखातरयोपत भसतलोदहतपीतलम ॥१४८॥

सिषसतकाशच चतिजणाज अगजनिीशानगोचिाः । िीी विदरमसकाशा सिददकषिसतराखण बाहयतः ॥१४९॥

इनदरनीलतनि िजर शषत पदममखणरिाम । दणड हािकसकाश ितर तसयाततलोदहतम ॥१५०॥

नीलदयततसम खडग पाश ितसकसरिम । धिज पटपफलोपत पञचिङगशच शोभितम ॥१५१॥

गदा हमतनिातयगरा नानाितनवििवषता । शल नीलामबजसम जिलदिहनयगरशखिम ॥१५२॥

तसयोपरि भसत पदममीषतपीतारणरिम । चकर हमतनि दीपतमिा िडयजसतनिाः ॥१५३॥

अिामधय सपीत च बाहय जिालारण िित । मषनदि दिदिसय सिजकामफलरदम ॥१५४॥

शरीभसदधाया शलविचधः राक कषतर चतिचशरत । हसतमातर बतरधा सयाजननिखणड या िित ॥१५५॥

मधय शल च ततरत मधयिाग बतरधा िजत । निभिः कोटठकयज त ततो य विचधरचयत ॥१५६॥

मधयिागतरय तयतिा मधय िागदियसय त ।

Page 334: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

334

www.aghori.it

अधसतादभरामयतसतर शशाङकशकलाकतत ॥१५७॥

उियतो भरामयतततर यागर हाकततिजित । कोटया ततर कत सतर नयदरखा त पविजकाम ॥१५८॥

अपिदिािपिण तयतिाङगलचतटियम । िखा विनाशयतराञो या शलाकततिजित ॥१५९॥

शलागर तिधजहसतन तयतिा पदमातन काियत । अधः शङगतरय हसतमधय पदम सकखणजकम ॥१६०॥

मखागर धाियतसतर बतरभिहजसतसत पातयत । मधय चोधि ततः कयाजदधसतादङगलदियम ॥१६१॥

िखादिय पातयत या शल िितयवप । अधोिागाददभिशचोधि ततर िखा रपदयत ॥१६२॥

समीकतय ततः सतर ऊधि दि एिमि त । मधय पदम रततटठापय शलाधसतादयशषसितन ॥१६३॥

इतयष मणडलविचधः कचतः सकषपयोगतो महागरभिः ॥

Page 335: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

335

www.aghori.it

अथ शरीतनतरालोक दिातरशमाहनिकम

अ कय मदराणा गिाजगमगीतमतर विचधम । मदरा च रततबबमबातमा शरीमददवयाखययामल । उता बबमबोदयशरतया िाचयदियवििचनात ॥१॥

बबमबातसमदयो यसया इतयता रततबबमबता । विमबसय यसया उदय इतयता तदपायता ॥२॥

मद सिरपलािाखय दहदिािण चातमनाम । िातयपजयतत यततन मदरा शासतरष िखणजता ॥३॥

ततर रधानिता शरीखचिी दिताषतमका । तनटकलतिन विखयाता साकलयन बतरशभलनी ॥४॥

किङकरकणी करोधना च िििी लभलहातनका । महारता योगमदरा जिाभलनी कषोभिणी रिा ॥५॥

इतयिबहिदय शरीखचयि गीयत । अनयासतदङगितासत पदमादया माभलनीमत ॥६॥

तासा बहतिामखयतियोगाभया नह िणजनम । शरीखचिीसमाविटिो यदयतसान समाशरयत ॥७॥

दिीसतनधय ततसयादल करक डमबििज ा । कामय कमजखण ताशच सयमजखयाः कसयावप जातचचत ॥८॥

मदरा चतविजधा कायकििाषचततिदतः ॥९॥

ततर पणन रपण खचिीमि िणजय । बदधिा पदमासन योगी नािािकषशिि कषकषपत ॥१०॥

दणडाकाि त त तािननयदयाितकखतरयम । तनगहय ततर तततण रियत खतरयण त ॥११॥

एता बदधिा ख गततः सयाददतत शरीपिजशासन । धितनजयोततमजरदयत चचतत विशरमय चोपरि ॥१२॥

अननाभयासयोगन भशि भिततिा पि वरजत । जिधसतातकिौ कतिा िामपाद च दकषकषण ॥१३॥

विदायाजसय कतनटठाभया मधयमाभया त नाभसकाम । अनाम कञचयतराञो भरिङग तजजनीदियम ॥१४॥

षजहिा च चालयनमनतरी हाहाकाि च काियत । बतरशलन रयोगण बरहमिनरमपषसतः ॥१५॥

पद सनतयजय तनमातर सदयसतयजतत मददनीम । शनयाशनयलय कतिा एकदणड तनलानलौ ॥१६॥

शषतबतरतयसमबदध अचधटठातबतरदित ।

Page 336: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

336

www.aghori.it

बतरशल तदविजानीयादयन वयोमोतपतदबधः ॥१७॥

आकाशिाि सनतयजय सततामातरमपषसतः । शल समिस कतिा िस िस इि षसतः ॥१८॥

एकदणड स विञाय बतरशल खचि वरय । बदधिा त खचिी मदरा धयातिातमान च िििम ॥१९॥

खचिीचकरसजटि सदयसतयजतत मददनीम । तयताशको तनिाचािो तनःशङको लोकिषजजतः ॥२०॥

अिधतो तनिाचािो नाहमसमीतत िाियम । मनतरकतनटठः सपशयन दहसाः सिजदिताः ॥२१॥

हलादोदिगाषसमताकरटितनदरामनमतसि । रपादौ िा कतजकमजकिणष च सिजशः ॥२२॥

नाहमसमीतत मनिान एकीित विचचनतयन । कणाजकषकषमखनासाददचकरस दितागणम ॥२३॥

गरहीताि सदा पशयन खचयाज भसदधयतत सफिम । विदयाशङकी मलाशङकी शासतरशङकी न भसदधयतत ॥२४॥

भशिो िविः भशिो िषहनः पततिातस पिोदहतः । ततरसा दिताः सिाज दयोतयनतयो खखल जगत ॥२५॥

कतनटठया विदायाजसय तजजनीभया भरिौ ता । अनाम मधयम ितर षजहिया तालक सपशत ॥२६॥

एषा किङकरकणी दिी जिाभलनी शण सारतम । हनलजलािगौ हसतौ रसायाजङगभलतः सफिौ ॥२७॥

चालयदिायिगन कतिानतभरजकिी बधः । विदायाजसय सषजहि च हाहाकाि त काियत ॥२८॥

एषा जिाभलनयषगजनचकर तया चाटिोतति शतम । जपदयदद ततः भसदधयततरलोय सचिाचिम ॥२९॥

पिदहष चातमान पि चातमशिीितः । पशयचचिनत हानादादगमागमपदषसतम ॥३०॥

निषचछदरगत चक नदनत वयापक रिम । अनया दह खचािी शरीयोगसञचाि उचयत ॥३१॥

कलकणडभलका बदधिा अणोिनतििददनीम । िामो योऽय जगतयषसमसतसय सहिणोदयताम ॥३२॥

सिसान तनिजतत लधधिा ञानामतिसातमकम । वरजतकनदपद मधय िाि कतिा हयिािकम ॥३३॥

यािजजीि चतटकोण वपणडाधाि च काभमकम । ततर ता बोधतयतिा त गतत बदधिा करमागताम ॥३४॥

Page 337: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

337

www.aghori.it

चकरोियतनबदधा त शाखारानतािलषमबनीम । मलसानादया दवि तमोगरषन विदाियत ॥३५॥

िजराखया ञानजनि ता शाखोियानततः । कोणमधयवितनटकरानत भलङगमल वििदयत ॥३६॥

ततर सङघदटटत चकरयगजममयन िासत । िपिीतयातत तनकषकषपय दविधािाि वरजतयतः ॥३७॥

ऊिाजदयङगटठकालाषगजनपयजनत सा वितनकषकषपत । गमागमनसञचाि चितसा भलङगभलङचगनी ॥३८॥

ततर ततपदसयोगादनमीलनविधातयनी । यो जानातत स भसदधयतत िसादानविसगजयोः ॥३९॥

ससङगमभमद सानमभमजणयनमीलन पिम । एष करमसततोऽनयो वप वयतकरमः खचिी पिा ॥४०॥

योनयाधाितत विखयाता शलमलतत शधदयत । िणाजसततर लय याषनत हयिण िणजरवपखण ॥४१॥

नाददफानत समचचायज कौलश दहसतनिम । आकरमय रम चकर ख यनतर पादपीडडतम ॥४२॥

नाद ि शषतसदगि सदगिाजतकौभलनीपदम । बीजपञचकचािण शलिदकरमण त ॥४३॥

हचछलगरषनिदषशचदरदरशषत रबोधयत । िायचकरानततनलय बबनदिाखय नाभिमणडलम ॥४४॥

आगचछललषमबकासान सतरदिादशतनगजतम । चनदरचकरविलोमन रविशभतपञजि ॥४५॥

ियसत करत लीला मायापञजििततजनीम । पनः सषटिः सहततशच खचयाज करकरयत बधः ॥४६॥

शरीमदिीिािलीयोग एष सयातखचिीविचधः । चमबाकािण ितरण यतततति शरयत पिम ॥४७॥

गरसमानभमद विशि चनदराकज पिसपि । तनि सयातखगामीतत शरीमतकाभमक उचयत ॥४८॥

ििानमतिा दराियषनत पाशानमदरा दह शतयः । मखयासा खचिी सा च बतरधोचचािण िाचचकी ॥४९॥

बतरभशिोमदगिो दवि कातयकी परिपयत । नासा नतरदिय चावप हतसतनदियमि च ॥५०॥

िषणदियभलङग च रापय काय गता षतियम । ििसानाििसानमचचािणािधाियत ॥५१॥

मानसीयभमतसतिनयाः पदमादया अटि मददरकाः ।

Page 338: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

338

www.aghori.it

मातवयहकल ताः सयिसयासत परििािगाः ॥५२॥

शिीि त समसत यतकिाकषिसमाकतत । एषा मदरा महामदरा िििसयतत गहिि ॥५३॥

सपविटिः पदमक त हसतागराङगभलिषशमभिः । पिाङमखिजदितयदयदरषशमभिः पटठसषसतः ॥५४॥

अनतःषसततः खचिीय सकोचाखया शशाङकरकनी । तसमादि समततमधय बाह चिािकषञचतौ ॥५५॥

समयगजवयोमस ससानादवयोमाखया खचिी मता । मषटिदवितयसङघटटादधदद सा हदयाहिाया ॥५६॥

शानताखया सा हसतयगजममधिाजधः षसतमदगतम । समदटटयािलोय च बदहयोषजतपाखणकम ॥५७॥

एषि शषतमदरा चदधोधावितपाखणका । दशानामङगलीना त मषटिबनधादननतिम ॥५८॥

दराकषपातखचिी दिी पञचकणडभलनी मता । सहािमदरा चषि यदयधि कषकषपयत करकल ॥५९॥

उतकरामणी िचगतयि पशना पाशकतजिी । शिभर सदि िदितत सिातमान पातयषननि ॥६०॥

साहसानरिशन कषञचत हसतयगजमकम । अधोिीकषणशील च समयगजदषटिसमषनितम ॥६१॥

िीििििसञय खचिी बोधिचधजनी । अटिधत िखणजता शरीिगाजटिकभशखाकल ॥६२॥

एि नानाविधानिदानाचशरतयकि या षसता । शरीखचिी तयाविटिः पि बीज रपदयत ॥६३॥

एक सषटिमय बीज यदिीय सिजमनतरगम । एका मदरा खचिी च मदरौघः राखणतो यया ॥६४॥

तदि खचिीचकररढौ यदरपमललसत । तदि मदरा मनतवया शषः सयाददहविकरकरया ॥६५॥

यागादौ तनमधय तदिभसतौ ञानयोगपरिमश । विनरशम पाशचछद मदराविधः समयः ॥६६॥

बोधािशः सषननचधियन विसजजन सिरपगततः । शङकादलन चकरोदयदीषपतरितत करमातकतयम ॥६७॥

इतत मदराविचधः रोतः सगढो यः फलरदः ॥

Page 339: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

339

www.aghori.it

अथ शरीतनतरालोक रयहसरशमाहनिकम

अािसिसरापत एकीकािो तनगदयत । यद त चकरिदन साध पजयभमतत बतरकम । ततरष चकरिदानामकीकािो ददशानया ॥१॥

विशिा तदीशा हािौदरी िीिनयषमबका ता । गिीतत षडि दवयः शरीभसदधािीिदभशजताः ॥२॥

माहशी बराहमणी सकानदी िटणवयनदरी यमाषतमका । चामणडा चि योगीशीतयटिाघोयाजदयोऽिा ॥३॥

अषगजनतनिततिायिीशमातभिदजिादशाषनिताः । ननदा िदरा जया काली किाली विकतानना ॥४॥

करोटिकी िीममदरा च िायिगा हयानना । गमिीिा घोषणी चतत चतविशतयि विचधः ॥५॥

भसवदधिजवदधदजयततलजकषमीमधा काषनतः सधा धततः । दीषपतः पषटिमजततः कीततजः सषसततः सगततः समततः ॥६॥

सरिा षोडशी चतत शरीकणठाददकशतयः । बभलशच बभलननदशच दशगरीिो हिो हयः ॥७॥

माधिः षडि चकर दिादशाि तिमी समताः । दकषशचणडो हिः शौणडी रमो िीममनमौ ॥८॥

शकतनः समततनजनदो गोपालशच वपतामहः । शरीकणठो ननतसकषमौ च बतरमतत जः शबिशििः ॥९॥

अघीशो िाििततशच षसततः साणहजिसता । िषणठिौततकसदयोजानगरहकरिसतनकाः ॥१०॥

दवयटिौ यदिामतसतन यताः पणाजितददरिाः । ओघोभमजसयनदनाङगाशच िपरदगािितरकाः ॥११॥

तनसचनमतीशाः सिाजमतधिोऽपिः । शरीपाठाचछतयशचताः षोडशि रकीततजताः ॥१२॥

सितजलकभलिगभसतबकखङचगवपनाकरकिजगबभलकालाः । दविशछगलाणडौ भशखखशोणमषमीनबतरदषणड साषादढ ॥१३॥

दिीकानततदधौ दारकहभलसोमनाशमाजणः । जयविजयजयनताषजतसजयजयरदरकीतजनािहकाः ॥१४॥

तनमतयजतसाहदिधजनाशच बलसबलिदरदािहकाः । तदिानदाता चशो ननदनसमिदरतनमतत जः ॥१५॥

भशिदसमनःसपहणका दगो िदराखयकालशच । चतोऽनगकौभशककालविशिसभशिासतापिः कोपः ॥१६॥

Page 340: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

340

www.aghori.it

शरतयगजनयि सयित सतरीपाठाचछतयसतिताः । जकािो ाषगजनपतनीतत षडि षणठिषजजताः ॥१७॥

दिादशाि ततसदहताः षोडशाि सििाः करमात । हलसतददविगण टिाि यादय हानत त तषततरक ॥१८॥

दिाबतरशदिक सानत बबनदः सिष मधजतन । एिमनयानबहशचकरिदानसमातरकलपयत ॥१९॥

एक एि चचदातमष विशिामशजनसािकः । शषतसतदिानतो माता शधदिाभशः रकीततजतौ ॥२०॥

तयोिि वििाग त शषततदितरकलपन । शधदिाभशमाजभलनी च कषोिातम िपिीदशम ॥२१॥

तानतःसपिामशजिदन िसततषसतरकम । अनततिचछोनमषाखय यतो विशि विमशजनम ॥२२॥

आननदशोभमजयोग त ततषटक समदाहतम । अनतःसोटमसमायोगाततदटिकमदाहतम ॥२३॥

तदामतचतटकोनिाि दिादशक िित । तदयोग षोडशाखय सयादि यािदसखयता ॥२४॥

विशिमकपिामशजसहतिातरितत सफिम । अशाभशकापिामशाजन पयजनत सहत यतः ॥२५॥

अतः पञचाशदकातमय सििवयषतविरपता । िगाजटिक िणजिद एकाशीततकलोदयः ॥२६॥

इतत रदभशजत पिजम अधजमातरासहतितः । सििाधजमपयषसत यतः सिरितसयाधजमातरकम ॥२७॥

तसयाददत उदातत ततकचत पदिददना । इत सविददय याजयसिरपामशजरवपणी ॥२८॥

अभिनन सविदशचतचचकराणा चकरिालकम । सिामयाििणिदन बहधा ततरयोजयत ॥२९॥

पिापिा पिा चानया सषटिषसततततिोधयः । मातसभािरपा त तयाज विशराषनतरचयत ॥३०॥

तचच रकाश ितरस सचचत त पद पद । तय विशराषनतिाधया मातसभािसारिखण ॥३१॥

तासय विशिमािातत सिातमतनमयता गतम । इतयष शासतराजसयोत एकीकािो गरददतः ॥३२॥

Page 341: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

341

www.aghori.it

अथ शरीतनतरालोक चतहसरशमाहनिकम

उचयतऽ सिसिरपरिशः करमसङगतः । यदतदबहधा रोतमाणि भशितापतय । ततरानतिनतिाविशय विशरामयतसविध पद ॥१॥

ततोऽपयाणिसतयागाचछाती िभममपाशरयत । ततो वप शामििीमि ताितमयकरमातसफिम ॥२॥

इत करमोददतविबोधमहामिीचचसपरितरसिििििाििागी । अनतऽभयपायतनिपकषतयि तनतय सिातमानमाविशतत गभिजतविशिरपम ॥३॥

कचतोऽय सिसिरपरिशः पिमषटठना ॥

Page 342: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

342

www.aghori.it

अथ शरीतनतरालोक पञचतरशमाहनिकम

अोचयत समसताना शासतराणाभमह मलनम । इह ताितसम सतोऽय वयिहािः पिातनः ॥१॥

रभसवदधमनसनधाय सि चागम उचयत । अनियवयततिकौ दह रभसदधरपजीिकौ ॥२॥

सिायततति तयोवयजषतपग करक सयाततयोगजततः । रतयकषमवप नतरातमदीपााजददविशषजम ॥३॥

अपकषत ततर मल रभसवदध ता ताषतमकाम । अभितःसित जात एकाकी कषचधतः भशशः ॥४॥

करक किोत करकमादतता कन पशयत करक वरजत । नन िसतशताकीण सानऽपयसय यदि दह ॥५॥

पशयतो षजितो िावप सपशतः सरसीदतत । चतसतदिादाय दराक सोऽनियवयततिकिाक ॥६॥

हनत चतःरसादोऽवप योऽसािजविशषगः । सोऽवप रागजिासनारपविमशजपरिकषलपतः ॥७॥

न रतयकषानमानाददबाहयमानरसादजः । रागजिासनोपजीवयतत रततिामातरमि न ॥८॥

न मदभयिहािचछा पसो बालसय जायत । रागजिासनोपजीिी चदविमशजः सा च िासना ॥९॥

राचया चदागता सय रभसवदधः पौिजकाभलकी । नच चतःरसततयि सिो वयिहततकरमः ॥१०॥

मल रभसवदधसतनमान सिजतरितत गहयताम । पिजपिोपजीवितिमागजण सा िचचतसियम ॥११॥

सिजञरप हयकषसमषननःशङक िासत पिा । वयिहािो दह नकतर समसतः कोऽवप मातरि ॥१२॥

तनासिजञपिजतिमातरणषा न भसदधयतत । बहसिजञपिजति न मान चाषसत करकचन ॥१३॥

िोगापिगजतदधतरभसवदधशतशोभितः । तदविमशजसििािोऽसौ िििः पिमशििः ॥१४॥

ततशचाशाभशकायोगातसा रभसवदधः पिमपिाम । शासतर िाचशरतय वितता लोकानसवयिहाियत ॥१५॥

तयिाशशिातसि वयिहािधिाजषः । सनतः समपजीिषनत शिमिादयमागमम ॥१६॥

अपणाजसत पि तन न मोकषफलिाचगनः ।

Page 343: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

343

www.aghori.it

उपजीिषनत याितत ताितततफलिाचगनः ॥१७॥

बालयापाय वप यभोतमननमष रितजत । ततरभसदधयि नाधयकषाननानमानादसमििात ॥१८॥

नच कापयतर दोषाशाशङकायाशच तनिषतततः । रभसवदधशचाविगानोता रतीततः शधदनाषतमका ॥१९॥

मातः सििािो यततसया शङकत नष जातचचत । सिकततििशादि सिजवितस दह शङकिः ॥२०॥

याितत भशिता नासय ताितसिातमानसारिणीम । ताितीमि तामष रभसवदध नाभिशङकत ॥२१॥

अनयसयामभिशङकी सयाभयसता बह मनयत । एि िाविभशितिोऽम रभसवदध मनयत रिम ॥२२॥

एक एिागमशचाय वििना सिजदभशजना । दभशजतो यः रितत च तनितत च पच षसतः ॥२३॥

धमाजजकाममोकषष पणाजपणाजददिदतः । विचचतरष फलटिक उपायः शामििागमः ॥२४॥

तषसमषनिषयिवितयादविचचतरफलदातयतन । चचतरोपायोपदशो वप न वििोधािहो िित ॥२५॥

लौकरकक िददक साङखय योगादद पाञचिातरकम । बौदधाहजतनयायशासतर पदाजकरमतनतरणम ॥२६॥

भसदधानततनतरशातादद सि बरहमोभि यतः । शरीसिचछनदाददष रोत सदयोजाताददिदतः ॥२७॥

यकतरावप िदादौ तततदाशरमगाभमनः । ससकािानतिमतरावप ता भलङगोदधताददकम ॥२८॥

याच ततर पिजषसमननाशरम नोततिाशरमात । फलमतत ता पाञचिातरादौ न भशिातमताम ॥२९॥

एक एिागमसतसमातततर लौकरककशासतरतः । रितयािटणिादबौदधाचछिातसि दह तनषटठतम ॥३०॥

तसय यततत पि रापय धाम तत बतरकशषधदतम । सिाजवििदानचछदात तदि कलमचयत ॥३१॥

योधिाजधितािास दहाङगष वििददष । एक राखणतमि सयात बतरक सिष शासतरतः ॥३२॥

शरीमतकालीकल चोत पञचसरोतोवििषजजतम । दशाटिादशिदसय सािमततरकीततजतम ॥३३॥

पटप गनधषसतल तल दह जीिो जलऽमतम । या ति शासतराणा कलमनतः रततषटठतम ॥३४॥

Page 344: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

344

www.aghori.it

तदक एिागमोऽय चचतरषशचतर चधकारिखण । ति सा रभसवदधदहज सियथयपियथयगा ॥३५॥

साखय योग पाञचिातर िदाशचि न तननदयत । यतः भशिोभिाः सिज इतत सिचछनदशासन ॥३६॥

एकसमादागमाचचत खणडखणडा वयपोदधताः । लोक सयिागमासतशच जनो भरामयतत मोदहतः ॥३७॥

अनकागमपकष वप िाचया विषयिददता । अिशयमधिाजधिताषसतया रामाणयभसदधय ॥३८॥

अनया नि कसयावप रामाणय भसदधयतत रिम । तनतयतिमविसिाद इतत नो मानकािणम ॥३९॥

अषसमननश पयमटयि रामाणय सयाततोददतः । अनयावयाकतौ कपतािसतयति रिोचन ॥४०॥

अततरसङग सिजसयापयागमसयापबाधकः । अिशयोपतय इतयषसमनमान आगमनामतन ॥४१॥

अिशयोपतयमितचछासतरतनटठातनरपणम । रधानऽङग कतो यतनः फलिानिसततो यतः ॥४२॥

अतो षसमन यतनिान कोऽवप ििचछिरचोददतः । ततर ततर च शासतरष नयरपयत महभशना ॥४३॥

एताितयचधकािी यः स दलजि इतत सफिम । इत शरीशमिनान ममोत शासतरमलनम ॥४४॥

Page 345: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

345

www.aghori.it

अथ शरीतनतरालोक षटततरशमाहनिकम

आयातति शासतरसय कथयतऽिसिागता । शरीभसदधाददवितनददजटिा गरभिशच तनरवपता । िििो िििी दिी सिचछनदो लाकलोऽणिाट ॥१॥

गहनशोऽधजजः शकरो गरः कोटयपकषजतः । निभिः करमशोऽधीत निकोदिरविसतिम ॥२॥

एतसततो गरः कोदिमातरात पाद वितीणजिान । दकषाददभय उिौ पादौ सिताजददभय एि च ॥३॥

पाद च िामनाददभयः पादाध िागजिाय च । पादपाद त बलय पादपादसत योऽपिः ॥४॥

भसहायाध ततः भशटिाददिौ िागौ विनतािि । पाद िासकरकनागाय खणडाः सपतदश तिमी ॥५॥

सिगाजदध िािणोऽ जहर िामोऽधजमपयतः । वििीषणमखादाप गरभशटयविचधकरमात ॥६॥

खणडिकाननविशतया विित तदितततः । खणड खणड चाटिखणड रोतपादाददिदतः ॥७॥

पादो मलोदधािािततििहदतति ता कलपः । सादहतकलपसकनदािनतति वयापक बतरधा ततसरः ॥८॥

दवयोऽतर तनरपयनत करमशो विसतारिणि रपण । निम पद त गणना न काचचद ता वयिषचछदाहीन ॥९॥

िामाचच लकषमणसतसमात भसदधासतभयो वप दानिाः । गहयकाशच ततसतभयो योचगनो नििासततः ॥१०॥

तषा करमण तनमधय भरटि कालानतिादयदा । तदा शरीकणठनााञािशात भसदधा अिातिम ॥११॥

यमबकामदजकाभिखयशरीनाा अदिय दिय । दियादिय च तनपणाः करमण भशिशासन ॥१२॥

आदयसय चानियो जञ दवितीयो ददहतकरमात । स चाधज यमबकाभिखयः सतानः सरततषटठतः ॥१३॥

अतशचाधजचतसरोऽतर मदठकाः सतततकरमात । भशटयरभशटयविजसतीणाजः शतशाख वयिषसतः ॥१४॥

अधयटिसतततसरोतःसािितिसाहततम । विधाय तनतरालोकोऽय सयनदत सकलानरसान ॥१५॥

उतायाततरपादयिािो तनणीयतऽधना ॥

Page 346: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

346

www.aghori.it

अथ शरीतनतरालोक सपततरशमाहनिकम

उतनीतयि सिजतर वयिहाि रिततजत । रभसदधािपजीवयायामिशयगराहय आगमः ॥१॥

या लौकरककदटटयानयफलिाक ततरभसवदधतः । समयगजवयिहिसतदिषचछििाक ततरभसवदधतः ॥२॥

तदिशयगरहीतवय शासतर सिाशोपदभशतन । मनाफलऽभयपादयतम तदविपिीतकम ॥३॥

या खगशििीिाितनःशङकतिादविष वरजत । कषय कमजषसततसतदिदशङकाभिितितः ॥४॥

यदाष पातहतत तदषसमनिामशासन । आशभसदधय यतः सिजमाष मायोदिषसतम ॥५॥

तचच यतसिजसिजञदटि तचचावप करक िित । यदशषोपदशन सयतऽनतति फलम ॥६॥

याधिाधिरोतिसततततिानिादतः । उतति कचत सविषतसदध तवदध ता िित ॥७॥

यद ताचधकसविषततभसदधिसततनरपणात । अपणजसिजवितरोषतञाजयतऽधिशासन ॥८॥

ऊधिजशासनिसतिश दटटिावपच समषजित । अधः शासतरष मायाति लकषयत सगजिकषणात ॥९॥

शरीमदाननदशासतरादौ रोत च पिमभशना । ऋवषिाय बहलशमरिालपफल भमतम ॥१०॥

नि रमाणयदविदिान शिमिागम शरयत । तदाष पातहत त तदषसमन िामशासन ॥११॥

आशभसदधय यतः सिजमाष मायोदिषसतम । या खगशििीिाितनःशङकतिादविष वरजत ॥१२॥

कषय कमजषसततसतदिदशङकाभिितितः । अञतिानपदटितिसदटि धिशासन ॥१३॥

एतदविपयजयादगराहयमिशय भशिशासनम । दिािापतौ ततर च शरीमचरीकणठलकलशििौ ॥१४॥

दविरिाहभमद शासतर ममयङतनःशरयसरदम । राचयसय त यािीटििोगदतिमवप षसतम ॥१५॥

तचच पञचविध रोत शषतिचचयचचबतरतम । पञचसरोत इतत रोत शरीमचरीकणठशासनम ॥१६॥

दशाटिादशधा सरोतःपञचक यतततो पयलम ।

Page 347: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

347

www.aghori.it

उतकटि िििाभिखय चतःषषटिवििददतम ॥१७॥

शरीमदाननदशासतरादौ रोत िगिता करकल । समहः पीठमतचच दविधा दकषकषणिामतः ॥१८॥

मनतरो विदयतत तसमाचच मदरामणडलग दियम । मननतराणद यतत मनतराखय ततर विदयया ॥१९॥

उपोदबलनमापयायः सा दह िदयाजिाभसनी । मनतररततकततमजदरा तदापयायनकािकम ॥२०॥

मणडल सािमत दह मणडशरतया भशिाहियम । एिमनयोनयसिदिषतत पीठचतटियम ॥२१॥

यतसतसमाभितसि पीठ पीठऽवप िसततः । रधानतिाततसय तसय िसतनो भिननता पनः ॥२२॥

कचता साधकनदराणा तततदिसतरभसदधय । रतयक तचचतधथि मणडल मददरका ता ॥२३॥

मनतरो विदयतत च पीठमतकटि चोततिोततम । विदयापीठरधान च भसदधयोगीशििीमतम ॥२४॥

तसयावप पिम साि माभलनीविजयोततिम । उत शरीितनमालायामतचच पिमभशना ॥२५॥

अशषतनतरसाि त िामदकषकषणमाचशरतम । एकतर भमभलत कौल शरीषडधजकशासन ॥२६॥

भसदधानत कमज बहल मलमायाददरवषतम । दकषकषण िौदरकमाजढय िाम भसवदधसमाकलम ॥२७॥

सिलपपणय बहलश सिरतीततवििषजजतम । मोकषविदयाविहीन च विनय तयज दितः ॥२८॥

यषसमनकाल च गरणा तनविजकलप रकाभशतम । मतसतनि कालन यनतर ततटठतत किलम ॥२९॥

मयततसरोतसा रपमनततिपदादरिात । आिभय विसतिणोत माभलनीशलोकिाततजक ॥३०॥

षजञाससतत एिदमिधाितयत कषमः । िय ततानिचनमफल नाददरयामह ॥३१॥

इत दददनायासाजजीिनमषतमहाफलम । यषपसतमहािोगदाततिन वयिषसतम ॥३२॥

षडधजसाि सचछासतरमपादयभमद सफिम । षटबतरशता तततिबलन सता यदयपयननता ििनािलीयम । बरहमाणडमतयनतमनोहि त िचचयिज नदह िमयिािः ॥३३॥

ििाददसपतपिपणजतमऽवप तषसमन मनय दवितीयििन ििन सखसय ।

Page 348: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

348

www.aghori.it

िानयतर चचतरगततसयजशशाङकशोभििाबतरषनदिरसििोगवििागिषा ॥३४॥

ततरावपच बतरददििोगमहाघजिषजदिीपानतिादचधकमि कमारिकाहिम । यतराधिाधिपदातपिम भशिानतमािोढमपयचधकततः कततनामनघाज ॥३५॥

राकमजिोचगपशतोचचतिोगिाजा करक जनमना नन सखकपदऽवप धाषमन । सिो दह िावितन पि परितोषमतत सिावित नत तनमवषखण ितजमान ॥३६॥

कनयाहिय वप ििनऽतर पि महीयान दशः स यतर करकल शासतरििाखण चकषः । जातयनधसदमतन न जनम न को भितननदतभननाञजनातयतिविरमखरकाश ॥३७॥

तनःशषशासतरसदन करकल मधयदशसतषसमननजायत गणाभयचधको दविजनमा । कोऽपयबतरगपत इतत नामतनरतगोतरः शासतराषधधचिजणकलोदयदगसतयगोतरः ॥३८॥

तम लभलताददतयो िाजा तनज पिमानयत रणयििसात कशमीिाखय दहमालयमधजगम । अचधिसतत यदगौिीकानतः किविजजयाददभियजगपदखखल िोगासाि िसात परिचचचजतम ॥३९॥

सान सान मतनभििखखलशचकरकरि यषननिासा यचचाधयासत रततपदभमद स सिय चनदरचडः । तनमनयऽह समभिलवषताशषभसदधनजभसदधय कशमीिभयः पिम पि पणजिततनज तटटय ॥४०॥

यतर सिय शािदचनदरशभरा शरीशािदतत रचता जनष । शाषणडलयसिािससरसनना सि जन सिविजिियजनषत ॥४१॥

नािङगारणकाषनत पाणडविकचदबललािदातचछवि रोतभननामलमातलङगकनकचछायाभििामरिम । किीकनतलकनदलीरततकततशयामरिािासिि यषसमञशषतचतटियोजजिलमल मदय महािििम ॥४२॥

बतरनयनमहाकोपजिालाविलीन इह षसतो मदनविभशखवरातो मदयचछलन विजमित । कभमतिा िाग मोह मद मदनजिि विदधदतनश कामातङकिजशीकरत जगत ॥४३॥

यतकानताना रणयिचभस रौदढमान विदतत यषननविजन तनधिनविधौ साधिस सधनोतत । यषसमन विशिाः कभलतरचयो दिताशचकरचयजसतनमादजिीक सपदद तनत यतर िोगापबगौ ॥४४॥

उदयदगौिाङकिविकभसतः शयामितः पलाशिनतगाजढारणरचचलसतकसिालीविचचतरः । आकीणाज िः रततपदमसौ यतर काशमीिपटपः समयगजदिीबतरतययजनोदयानमाविटकिोतत ॥४५॥

सिो लोकः कविि बधो यतर शिोऽवप िागजमी चनदरोददयोता मसणगतयः पौिनायजशच यतर । यतराङगािोजजिलविकभसताननतसौषमणमागजगरसताकनदगजगनविमलो योचगनीना च िगजः ॥४६॥

शरीमतपि रििनाम पि च ततर यषननमजम रििसन इतत कषकषतीशः । यः सिरततषटठतमहशििपजनानत वयोमोतपतननदसजषतकल धपघणिाम ॥४७॥

आनदोलनोददतमनोहििीिनादः सा चासय ततसचरित रयाबिि । सदिततसािगरतजसमतजयो दह तयता अवप रिगणानचधक धिनषनत ॥४८॥

सपणजचनदरविमलदयततिीिकानतागाढाङगिागघनकङकमवपञजिशरीः । रोदधतितसलताभसतचामिौघिाजयाभिषकमतनश ददती समिसय ॥४९॥

िोधःरततषटठतमहशििभसदधभलङगसिायििाचजनविलपनगनधपटपः । आिजयजमानतनिीचचतनमजजनौघविधिसतपापममतनभसदधमनटयिनदया ॥५०॥

िोगापिगजपरिपिणकलपिलली िोगकदानिभसका सिभसदधभसनधम । नयकिजती हिवपनाककलाितीणाज यभषयतयविित तदिनी वितसता ॥५१॥

Page 349: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

349

www.aghori.it

तषसमन कििपिचारिभसताशमौभलसामखयदशजनविरढपवितरिाि । ितसतिोधभस तनिासममटय चकर िाजा दविजसय परिकषलपतिरिसपत ॥५२॥

तसयानिय महतत को वप ििाहगपतनामा बिि िगिान सियमनतकाल । गीिाजणभसनधलहिीकभलतागरमधाज यसयाकिोत पिमनगरहमागरहण ॥५३॥

तसयातमजशचखलकतत जन रभसदधशचनदरािदातचधषणो निभसहगपतः । य सिजशासतरिसमजजनशभरचचतत माहशििी पिमलकरत सम िषतः ॥५४॥

तारणयसागितिङगििानपोहय ििागजयपोतमचधरहय दढ हठन । यो िषतिोहणमिापय महशचचनताितनिल दलयतत सम ििापदसताः ॥५५॥

तसयातमजो भिनिगपत इतत रभसदधः शरीचनदरचडचिणाधजपिागपतः । माता वयययजदम करकल बालय एि दि दह िाविपरिकमजखण ससकिोतत ॥५६॥

माता पि बनधरितत रिादः सनोहो ततगाढीकरत दह पाशान । तनमलबनध गभलत करकलासय मनय षसता जीित एि मषतः ॥५७॥

वपतरा स शधदगहन कतसरिशसतकाजणजिोभमजपषतामलपतचचततः । सादहतयसानदरिसिोगपिो महशितया सियगरहणदमजदया गहीतः ॥५८॥

स तनमयीिय न लोकितजनीमजीगणत कामवप किल पनः । तदीयसिोगवििदधय पिा किोतत दासय गरिशमस सियम ॥५९॥

आननदसतततमहाणजिकणजधािः सददभशकिकििातमजिामनाः । शरीनासतततमहामबिघमजकाषनतः शरीिततिाजतनयः सिवपतरसादः ॥६०॥

तरयमबकरसिसागिशातयसोमाननदातमजोतपलजलकषमणगपतनाः । तयाजखयसतततमहोदचधपणजचनदरः शरीसोमतः सकलविषतकल शिनाः ॥६१॥

शरीचनदरशमजिििषतविलासयोगाननदाभिननदभशिशषतविचचतरनााः । अनय वप धमजभशििामनकोभिशरीितशिासकिमखरमखा महानतः ॥६२॥

एत सिािसवििचचतानगरहाः शासतरसािपौढादशरकिसिग सिाचधकाि करकलासम । यत सरादयजदवप च जनाननकषताकषतरितान सिातमािामसतदयमतनश तततिसिािसो ित ॥६३॥

सोऽनगरहीतम शािििषतिाज सि भरातिमखखलशासतरविमशजपणजम । यािनमनः रखणदधातत मनोिाखय तािजजनः कततपयसतमपाससाद ॥६४॥

शरीशौरिसञतनयः करकल कणजनामा यो यौिन विददतशािितततिसािः । दह तयजन रयतत सम जनसय सतय योगचयत रतत महामतनकटणिायम ॥६५॥

तदबालभमतरम मषनतरसतः रभसदधः शरीमनदर इतयखखलसािगणाभििामः । लकषमीसिसितत सम यमलचकाि सापतनक ततियत सिगरिािः ॥६६॥

अनय वपतवयतनयाः भशिशषतशभराः कषमोतपलाभिनिचकरकपदमगपताः । य सपद तणममसत शिसिासपरित सिहदय हदद िाियनतः ॥६७॥

षडधजशासतरष समसतमि यनाचधजगजम विचधमणडलादद । स िामगपतो गरशिशासतरसिाविचधवयगरसमगरमागजः ॥६८॥

अनयो वप कशचन जनः भशिशषतपातसरिणापििशसिकशषतसाजः ।

Page 350: Tantraloka by Abhinavagupta - · PDF file1 Tantraloka by Abhinavagupta TANTRALOKA SANSCRITO अथ श्री तन्त्रालोकः प्रथ ाह्निक ्

350

www.aghori.it

अभयजनाविमखिािमभशकषकषतन तनापयनगरहपद कत एष िगजः ॥६९॥

आचायजमभयजयत सम गाढ सपणजतनतराचधगमाय समयक । जायत दिानगहीतबदधः सपतरबनधकिसि सपत ॥७०॥

सोऽपयभयपागमदिीषपसतमसय यदिा सिातोदयमि दह तननततजषतोऽितीणजम । सोऽनगरहरिण एि दह सदगरणामाञािशन शिसततमहाङकिण ॥७१॥

विकषकषपतिािपरिहािमो चचकीषजन मनदरः सिक पििि षसततमसय िवर । आबालगोपमवप यतर महशििसय दासय जनशचितत पीठतनिासकलप ॥७२॥

तसयािित करकल वपतवयिधविजधातरा या तनमजम गभलतससततचचतरचचनता । शीताशमौभलचिणाधजपिागमातरिषाविचधविजदहतितसभलकोचचताखया ॥७३॥

मताज कषमि करणि गहीतदहा धािि विगरहिती शिशीलतायाः । ििागजयसािपरिपाकदशि पणाज तततिाजितनरचचिषसततिोहणोिी ॥७४॥

भरातावप तसयाः शभशशभरमौलिज तया पि पावितचचततिषततः । स शौरििाततशििमषनतरिािसततयाज यो िपततमषनतरिािम ॥७५॥

तसय सनषा कणजिधविजधतससाििषततः सतमकमि । यासत योगशिरिदततसञ नामानरपसफिदजतततिम ॥७६॥

यामगरग ियभस ितजवियोगदीनामनिगरहीत बतरनयनः सियमि ितया । िाविरिािििसष जनटिनजः सतय समाकषतत सोऽजपिमपिाणाम ॥७७॥

ितयललसतपलकता सफिमङगिषा शरीशिनानततमि ललादिका च । शिशरतत शरिणिषणमपयिापय सौिागजयमभयचधकमदिहतत सम यानतः ॥७८॥

अमबाभिधाना करकल सा गर त सि भराति शिदशाभयपशयत । िाविरिािोजजिलिवयबवदधः सतोऽिजानातत न बनधबदधया ॥७९॥

भराता तदीयो भिनिशच नामना न किल सचचरितिवप सिः । पीतन विञानिसन यसय ततरि तटणा ििध तनकामम ॥८०॥

सोऽनयशच शाििमिीचचचयरणशयतसकोचहादजनभलनीघदितोजजिलशरीः । त लमपकः परिचचाि समदयमष साधः समािहतत हनत किािलमबम ॥८१॥

इत गह ितसभलकावितीण षसतः समाधाय मतत बहतन । पिजशरतानयाकलयन सिबदधया शासतराखण तभयः समिाप सािम ॥८२॥

स तषननबनध विदध महा यतयागमोदीरिततनतरतततिम । आलोकमासादय यदीयमष लोकः सख सचरिता करकरयास ॥८३॥

सनतो नगहणीत कतत तदीया हहणीत पि विचधिष ताित । ततोऽवप गहणात ििनमतत सा सदयो नगहणात च तततिदटटया ॥८४॥

इदमभिनिगपतरोषमित शासतरसाि भशि तनशमय ताित सिजतःशरोतरतनतरः । ति करकल नततिषा सा दह तिदरपचचतयभिनिपरितटिो लोकमातमीकरटि ॥८५॥