86
श्री-पद्म-पुराण-पाताल-खण्डान्तर्गतं श्री-वृन्दावन-माहात्म्यं वृन्दावन-माहात्म्यम् इदं पाताल-खण्डस्य एकोनसप्तितमाध्यायतस् त्र्यशीतितमाध्याय-पर्यन्तं प्राप्तम् । अत्र साङ्ख्य-क्रम एकतः चतुर्दश-पर्यन्तं विन्यस्तः । (1) प्रथमोऽध्यायः ऋषय ऊचुः— सम्यक् श्रुतो महा-भाग त्वत्तो रामाश्वमेधकः । इदानीं वद माहात्म्यं श्री-कृष्णस्य महात्मनः ॥1॥ सूत उवाच— शृण्वन्तु मुनि-शार्दूलाः श्री-कृष्ण-चरितामृतम् । शिवा पप्रच्छ भूतेशं यत् तद् वः कीर्तयाम्य् अहम् ॥2॥ एकदा पार्वती देवी शिवं संस्निग्ध-मानसा । प्रणयेन नमस्कृत्य प्रोवाच वचनं त्व् इदम् ॥3॥ पार्वत्य् उवाच— अनन्त-कोटि-ब्रह्माण्ड-तद्-बाह्याभ्यन्तर-स्थितेः । विष्णोः स्थानं परं तेषां प्रधानं वरम् उत्तमम् ॥4॥ यत् परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् । तत् सर्वं श्रोतुम् इच्छामि कथयस्व महा-प्रभो ॥5॥ ईश्वर उवाच— गुह्याद् गुह्यतरं गुह्यं परमानन्द-कारकम् । अत्यद्भुतं रहः स्थानम् आनन्दं परमं परम् ॥6॥ दुर्लभानां च परमं दुर्लभं मोहनं परम् । सर्व-शक्ति-मयं देवि सर्व-स्थानेषु गोपितम् ॥7॥ सात्वतां स्थान-मूर्धन्यं विष्णोर् अत्यन्त-दुर्लभम् । नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि-संस्थितम् ॥8॥ पूर्ण-ब्रह्म सुखैश्वर्यं नित्यम् आनन्दम् अव्ययम् । वैकुण्ठादि तद्-अंशांशं स्वयं वृन्दावनं भुवि ॥9॥ गोलोकैश्वर्यं यत् किञ्चिद् गोकुले तत्-प्रतिष्ठितम् ।

Vrindavana-mahatmya - Padma Purana

Embed Size (px)

DESCRIPTION

Sthala Mahatmya: Vrindavan

Citation preview

Page 1: Vrindavana-mahatmya - Padma Purana

श्री-पद्म-पुराण-पाताल-खण्डान्तर्गतं

श्री-वृन्दावन-माहात्म्यं

वृन्दावन-माहात्म्यम् इदं पाताल-खण्डस्य एकोनसप्तितमाध्यायतस् त्र्यशीतितमाध्याय-पर्यन्तं प्राप्तम् । अत्र साङ्ख्य-क्रम एकतः चतुर्दश-पर्यन्तं विन्यस्तः ।

(1)

प्रथमोऽध्यायः

ऋषय ऊचुः—सम्यक् श्रुतो महा-भाग त्वत्तो रामाश्वमेधकः |इदानीं वद माहात्म्यं श्री-कृष्णस्य महात्मनः ॥1॥

सूत उवाच—शृण्वन्तु मुनि-शार्दूलाः श्री-कृष्ण-चरितामृतम् |शिवा पप्रच्छ भूतेशं यत् तद् वः कीर्तयाम्य् अहम् ॥2॥एकदा पार्वती देवी शिवं संस्निग्ध-मानसा |प्रणयेन नमस्कृत्य प्रोवाच वचनं त्व् इदम् ॥3॥

पार्वत्य् उवाच—अनन्त-कोटि-ब्रह्माण्ड-तद्-बाह्याभ्यन्तर-स्थितेः |विष्णोः स्थानं परं तेषां प्रधानं वरम् उत्तमम् ॥4॥यत् परं नास्ति कृष्णस्य प्रियं स्थानं मनोरमम् |तत् सर्वं श्रोतुम् इच्छामि कथयस्व महा-प्रभो ॥5॥

ईश्वर उवाच—गुह्याद् गुह्यतरं गुह्यं परमानन्द-कारकम् |अत्यद्भुतं रहः स्थानम् आनन्दं परमं परम् ॥6॥दुर्लभानां च परमं दुर्लभं मोहनं परम् |सर्व-शक्ति-मयं देवि सर्व-स्थानेषु गोपितम् ॥7॥सात्वतां स्थान-मूर्धन्यं विष्णोर् अत्यन्त-दुर्लभम् |नित्यं वृन्दावनं नाम ब्रह्माण्डोपरि-संस्थितम् ॥8॥पूर्ण-ब्रह्म सुखैश्वर्यं नित्यम् आनन्दम् अव्ययम् |वैकुण्ठादि तद्-अंशांशं स्वयं वृन्दावनं भुवि ॥9॥गोलोकैश्वर्यं यत् किञ्चिद् गोकुले तत्-प्रतिष्ठितम् |वैकुण्ठ-वैभवं यद् वै द्वारिकायां प्रतिष्ठितम् ॥10॥यद् ब्रह्म परमैश्वर्यं नित्यं वृन्दावनाश्रयम् |कृष्ण-धाम परं तेषां वन-मध्ये विशेषतः ॥11॥तस्मात् त्रैलोक्य-मध्ये तु पृथ्वी धन्येति विश्रुता |यस्मान् माथुरकं नाम विष्णोर् एकान्त-वल्लभम् ॥12॥स्व-स्थानम् अधिकं नाम-धेयं माथुर-मण्डलम् ।

Page 2: Vrindavana-mahatmya - Padma Purana

निगूढं विविधं स्थानं पुर्य्-अभ्यन्तर-संस्थितम् ॥13॥सहस्र-पत्र-कमलाकारं माथुर-मण्डलम् |विष्णु-चक्र-परिभ्रामाद् धाम वैष्णवम् अद्भुतम् ॥14॥कर्णिका-पर्ण-विस्तारं रहस्य-द्रुमम् ईरितम् |प्रधानं द्वादशारण्यं माहात्म्यं कथितं क्रमात् ॥15॥भद्र-श्री-लोह-भाण्डीर-महा-ताल-खदीरकाः |बकुलं कुमुदं काम्यं मधु वृन्दा वनं तथा ॥16॥द्वादशैतावती सङ्ख्या कालिन्द्याः सप्त-पश्चिमे |पूर्वे पञ्च-वनं प्रोक्तं तत्रास्ति गुह्यम् उत्तमम् ॥17॥महारण्यं गोकुलाख्यं मधु वृन्दा-वनं तथा |अन्यच् चोपवनं प्रोक्तं कृष्ण-क्रीडा-रस-स्थलम् ॥18॥कदम्ब-खण्डनं नन्द-वनं नन्दीश्वरं तथा |नन्द-नन्दन-खण्डं च पलाशाशोक-केतकी ॥19॥सुगन्ध-मानसं कैलम् अमृतं भोजन-स्थलम् |सुख-प्रसाधनं वत्स-हरणं शेष-शायिकम् ॥20॥श्याम-पूर्वो दधि-ग्रामश् चक्र-भानु-पुरं तथा |सङ्केतं द्विपदं चैव बाल-क्रीडन-धूसरम् ॥21॥काम-द्रुमं सुललितम् उत्सुकं चापि काननम् |नाना-विध-रस-क्रीडा नाना-लीला-रस-स्थलम् ॥22॥नाग-विस्तार-विष्टम्भं रहस्य-द्रुमम् ईरितम् |सहस्र-पत्र-कमलं गोकुलाख्यं महत्-पदम् ॥23॥कर्णिका तन् महद् धाम गोविन्द-स्थानम् उत्तमम् |तत्रोपरि स्वर्ण-पीठे मणि-मण्डप-मण्डितम् ॥24॥कर्णिकायां क्रमाद् दिक्षु विदिक्षु दलम् ईरितम् |यद् दलं दक्षिणे प्रोक्तं परं गुह्योत्तमोत्तमम् ॥25॥तस्मिन् दले महा-पीठं निगमागम-दुर्गमम् |योगीन्द्रैर् अपि दुष्प्रापं सर्वात्मा यच् च गोकुलम् ॥26॥द्वितीयं दलम् आग्नेय्यां तद् रहस्य-दलं तथा |सङ्केतं द्विपदं चैव कुटी द्वौ तत्-कुले स्थितौ ॥27॥पूर्वं दलं तृतीयं च प्रधान-स्थानम् उत्तमम् |गङ्गादि-सर्व-तीर्थानां स्पर्शाच् छत-गुणं स्मृतम् ॥28॥चतुर्थं दलम् ऐशान्यां सिद्ध-पीठेऽपि तत्- पदम् |व्यायामनूतनागोपी तत्र कृष्णं पतिं लभेत् ॥29॥वस्त्रालङ्कारहरणं तद्दलेसमुदाहृतम् |उत्तरेपञ्चमं प्रोक्तं दलं सर्वदलोत्तमम् ॥30॥द्वादशादित्यमत्रैवदलं चकर्णिकासमम् |वायव्यां तु दलं षष्ठं तत्र काली-ह्रदः स्मृतः ॥31॥दलोत्तमोत्तमं चैव प्रधानं स्थानम् उच्यते |सर्वोत्तम-दलं चैव पश्चिमे सप्तमं स्मृतम् ॥32॥यज्ञ-पत्नी-गणानां च तद्-ईप्सित-वर-प्रदम् |अत्रासुरोऽपि निर्वाणं प्राप त्रिदश-दुर्लभम् ॥33॥ब्रह्म-मोहनम् अत्रैव दलं ब्रह्म-ह्रदावहम् |नैरृत्यां तु दलं प्रोक्तम् अष्टमं व्योम-घातनम् ॥34॥शङ्खचूड-वधस् तत्र नाना-केलि-रस-स्थलम् |श्रुतम् अष्ट-दलं प्रोक्तं वृन्दारण्यान्तर-स्थितम् ॥35॥श्रीमद्-वृन्दावनं रम्यं यमुनायाः प्रदक्षिणम् ।

Page 3: Vrindavana-mahatmya - Padma Purana

शिव-लिङ्गम् अधिष्ठानं दृष्टं गोपीश्वराभिधम् ॥36॥तद्-बाह्ये षोडश-दलं श्रिया पूर्णं तम् ईश्वरम् |सर्वासु दिक्षु यत् प्रोक्तं प्रादक्षिण्याद् यथा क्रमम् ॥37॥महत्-पदं महद्-धाम स्व-धामाधाव-संज्ञकम् |प्रथमैक-दलं श्रेष्ठं माहात्म्यं कर्णिका-समम् ॥38॥तत्र गोवर्धन-गिरौ रम्ये नित्य-रसाश्रये |कर्णिकायां महा-लीला तल्-लीला-रस-गह्वरौ ॥39॥यत्र कृष्णो नित्य-वृन्दा-काननस्य पतिर् भवेत् |कृष्णो गोविन्दतां प्राप्तः किम् अन्यैर् बहु-भाषितैः ॥40॥दलं तृतीयम् आख्यातं सर्व-श्रेष्ठोत्तमोत्तमम् |चतुर्थं दलम् आख्यातं महाद्भुत-रस-स्थलम् ॥41॥नन्दीश्वर-वनं रम्यं तत्र नन्दालयः स्मृतः |कर्णिका-दल-माहात्म्यं पञ्चमं दलम् उच्यते ॥42॥अधिष्ठाताऽत्र गोपालो धेनु-पालन-तत्-परः |षष्ठं दलं यद् आख्यातं तत्र नन्द-वनं स्मृतम् ॥43॥सप्तमं बकुलारण्यं दलं रम्यं प्रकीर्तितम् |तत्राष्टमं ताल-वनं तत्र धेनु-वधः स्मृतः ॥44॥नवमं कुमुदारण्यं दलं रम्यं प्रकीर्तितम् |कामारण्यं च दशमं पधानं सर्व-कारणम् ॥45॥ब्रह्म-प्रसाधनं तत्र विष्णु-च्छद्म-प्रदर्शनम् |कृष्ण-क्रीडा-रस-स्थानं प्रधानं दलम् उच्यते ॥46॥दलम् एकादशं प्रोक्तं भक्तानुग्रह-कारणम् |निर्माणं सेतु-बन्धस्य नाना-वन-मय-स्थलम् ॥47॥भाण्डीरं द्वादश-दलं वनं रम्यं मनोहरम् |कृष्णः क्रीडा-रतस् तत्र श्री-दामादिभिर् आवृतः ॥48॥त्रयोदशं दलं श्रेष्ठं तत्र भद्र-वरं स्मृतम् |चतुर्दश-दलं प्रोक्तं सर्व-सिद्धि-प्रद-स्थलम् ॥49॥श्री-वनं तत्र रुचिरं सर्वैश्वर्यस्य कारणम् |कृष्ण-क्रीडा-दल-मयं श्री-कान्ति-कीर्ति-वर्धनम् ॥50॥दलं पञ्चदशं श्रेष्ठं तत्र लोह-वनं स्मृतम् |कथितं षोडश-दलं माहात्म्यं कर्णिका-समम् ॥51॥महा-वनं तत्र गीतं तत्रास्ति गुह्यम् उत्तमम् |बाल-क्रीडा-रतस् तत्र वत्स-पालैः समावृतः ॥52॥पूतनादि-वधस् तत्र यमलार्जुन-भञ्जनम् |अधिष्ठाता तत्र बाल-गोपालः पञ्चमाब्दिकः ॥53॥नाम्ना दामोदरः प्रोक्तः प्रेमानन्द-रसार्णवः |दलं प्रसिद्धम् आख्यातं सर्व-श्रेष्ठ-दलोत्तमम् ॥54॥कृष्ण-क्रीडा च किञ्जल्की विहार-दलम् उच्यते |सिद्ध-प्रधान-किञ्जल्क-दलं च समुदाहृतम् ॥55॥

पार्वत्य् उवाच—वृन्दारण्यस्य माहात्म्यं रहस्यं वा किम् अद्भुतम् |तद् अहं श्रोतुम् इच्छामि कथयस्व महा-प्रभो ॥56॥

ईश्वर उवाच—कथितं ते प्रियतमे गुह्याद् गुह्योत्तमोत्तमम् ।

Page 4: Vrindavana-mahatmya - Padma Purana

रहस्यानां रहस्यं यद् दुर्लभानां च दुर्लभम् ॥57॥त्रैलोक्य-गोपितं देवि देवेश्वर-सुपूजितम् |ब्रह्मादि-वाञ्छितं स्थानं सुर-सिद्धादि-सेवितम् ॥58॥योगीन्द्रा हि सदा भक्त्या तस्य ध्यानैक-तत्-पराः |अप्सरोभिश् च गन्धर्वैर् नृत्य-गीत-निरन्तरम् ॥59॥श्रीमद्-वृन्दावनं रम्यं पूर्णानन्द-रसाश्रयम् |भूरि-चिन्तामणिस् तोयम् अमृतं रस-पूरितम् ॥60॥वृक्षं गुरु-द्रुमं तत्र सुरभी-वृन्द-सेवितम् |स्त्रीं लक्ष्मीं पुरुषं विष्णुं तद्-दशांश-समुद्भवम् ॥61॥तत्र कैशोर-वयसं नित्यम् आनन्द-विग्रहम् |गति-नाट्यं कलालाप-स्मित-वक्त्रं निरन्तरम् ॥62॥शुद्ध-सत्त्वैः प्रेम-पूर्णैर् वैष्णवैस् तद्-वनाश्रितम् |पूर्ण-ब्रह्म सुखे मग्नं स्फुरत्-तन्-मूर्ति-तन्-मयम् ॥63॥मत्त-कोकिल-भृङ्गाद्यैः कूजत्-कल-मनोहरम् |कपोल-शुक-सङ्गीतम् उन्मत्तालि-सहस्रकम् ॥64॥भुजङ्ग-शत्रु-नृत्याढ्यं सकलामोद-विभ्रमम् |नाना-वर्णैश् च कुसुमैस् तद्-रेणु-परिपूरितम् ॥65॥पूर्णेन्दु-नित्याभ्युदयं सूर्य-मन्दांशुसेवितम् |अदुःखं दुःख-विच्छेदं जरा-मरण-वर्जितम् ॥66॥अक्रोधं गत-मात्सर्यम् अभिन्नम् अनहङ्कृतम् |पूर्णानन्दामृत-रसम् पूर्ण-प्रेम-सुखार्णवम् ॥67॥गुणातीतं महद्-धाम पूर्ण-प्रेम-स्वरूपकम् |वृक्षादि-पुलकैर् यत्र प्रेमानन्दाश्रु-वर्षितम् ॥68॥किं पुनश् चेतना-युक्तैर् विष्णु-भक्तैः किम् उच्यते |गोविन्दाङ्घ्रि-रजः स्पर्शान् नित्यं वृन्दावनं भुवि ॥69॥सहस्र-दल-पद्मस्य वृन्दारण्यं वराटकम् |यस्य स्पर्शन-मात्रेण पृथ्वी धन्या जगत्-त्रये ॥70॥गुह्याद् गुह्यतरं रम्यं मध्ये वृन्दावनं भुवि |अक्षरं परमानन्दं गोविन्द-स्थानम् अव्ययम् ॥71॥गोविन्द-देहतोऽभिन्नं पूर्ण-ब्रह्म सुखाश्रयम् |मुक्तिस् तत्र रजः स्पर्शात् तन्-माहात्म्यं किम् उच्यते ॥72॥तस्मात् सर्वात्मना देवि हृदि-स्थं तद् वनं कुरु |वृन्दावन-विहारेषु कृष्णं कैशोर-विग्रहम् ॥73॥कालिन्दी चाकरोद् यस्य कर्णिकायां प्रदक्षिणाम् |लीला-निर्वाण-गम्भीरं जलं सौरभ-मोहनम् ॥74॥आनन्दामृत-तन्-मिश्र-मकरन्द-घनालयम् |पद्मोत्पलाद्यैः कुसुमैर् नाना-वर्ण-समुज्जवलम् ॥75॥चक्रवाकादि-विहगैर् मञ्जु-नाना-कल-स्वनैः |शोभमानं जलं रम्यन्तरं गाति-मनोरमम् ॥76॥तस्योभय-तटी-रम्या शुद्ध-काञ्चन-निर्मिता |गङ्गा-कोटि-गुणा प्रोक्ता यत्र स्पर्श-वराटकः ॥77॥कर्णिकायां कोटि-गुणो यत्र क्रीडा-रतो हरिः |कालिन्दी-कर्णिका कृष्णम् अभिन्नम् एक-विग्रहम् ॥78॥

पार्वत्य् उवाच—गोविन्दस्य किम् आश्चर्यं सौन्दर्याकृत-विग्रह ।

Page 5: Vrindavana-mahatmya - Padma Purana

तद् अहं श्रोतुम् इच्छामि कथयस्व दया-निधे ॥79॥

ईश्वर उवाच—मध्ये वृन्दावने रम्ये-मञ्जु-मञ्जीर-शोभिते |योजनाश्रित-सद्-वृक्ष-शाखा-पल्लव-मण्डिते ॥80॥तन्-मध्ये मञ्जु-भवने योग-पीठं समुज्जवलम् |तद्-अष्ट-कोण-निर्माणं नाना-दीप्ति-मनोहरम् ॥81॥तस्योपरि च माणिक्य-रत्न-सिंहासनं शुभम् |तस्मिन् नष्ट-दलं पद्मं कर्णिकायां सुखाश्रयम् ॥82॥गोविन्दस्य परं स्थानं किम् अस्य महिमोच्यते |श्रीमद्-गोविन्द-मन्त्र-स्थ-बल्लवी-वृन्द-सेवितम् ॥83॥दिव्य-व्रज-वयो-रूपं कृष्णं वृन्दावनेश्वरम् |व्रजेन्द्रं सन्ततैश्वर्यं व्रज-बालैक-वल्लभम् ॥84॥यौवनोद्भिन्न-कैशोरं वयसाद्भुत-विग्रहम् |अनादिम् आदिं सर्वेषां नन्द-गोप-प्रियात्मजम् ॥85॥श्रुति-मृग्यम् अजं नित्यं गोपी-जन-मनोहरम् |परं धाम परं रूपं द्विभुजं गोकुलेश्वरम् ॥86॥बल्लवी-नन्दनं ध्यायेन् निर्गुणस्यैक-कारणम् |सुश्रीमन्तं नवं स्वच्छं श्याम-धाम मनोहरम् ॥87॥नवीन-नीरद-श्रेणी-सुस्निग्धं मञ्जु-कुण्डलम् |फुल्लेन्दीवर-सत्-कान्ति-सुख-स्पर्शं सुखावहम् ॥88॥दलितां जन-पुञ्जाभ-चिक्कणं श्याम-मोहनम् |सुस्निग्ध-नील-कुटिलाशेष-सौरभ-कुन्तलम् ॥89॥तद्-ऊर्ध्वं दक्षिणे काले श्याम-चूडा-मनोहरम् |नाना-वर्णोज्ज्वलं राजच्-छिखण्डि-दल-मण्डितम् ॥90॥मन्दार-मञ्जु-गो-पुच्छा-चूडं चारु-विभूषणम् |क्वचिद् बृहद्-दल-श्रेणी-मुकुटेनाभिमण्डितम् ॥91॥अनेक-मणि-माणिक्य-किरीट-भूषणं क्वचित् |लोलालक-वृतं राजत्-कोटि-चन्द्र-समाननम् ॥92॥कस्तूरी-तिलकं भ्राजन्-मञ्जु-गो-रोचनान्वितम् |नीलेन्दीवर-सुस्निग्ध-सुदीर्घ-दल-लोचनम् ॥93॥आनृत्यद्-भ्रू-लताश्लेष-स्मितं साचि-निरीक्षणम् |सुचारून्नत-सौन्दर्य-नासाग्राति-मनोहरम् ॥94॥नासाग्र-गज-मुक्तांशु-मुग्धीकृत-जगत्-त्रयम् |सिन्दूरारुण-सुस्निग्धाधरौष्ठ-सुमनोहरम् ॥95॥नाना-वर्णोल्लसत्-स्वर्ण-मकराकृति-कुण्डलम् |तद्-रश्मि-पुञ्ज-सद्-गण्ड-मुकुराभ-लसद्-द्युतिम् ॥96॥कर्णोत्पल-सुमन्दार-मकरोत्तंस-भूषितम् |श्री-वत्स-कौस्तुभोरस्कं मुक्ता-हार-स्फुरद्-गलम् ॥97॥विलसद्-दिव्य-माणिक्यं मञ्जु-काञ्चन-मिश्रितम् |करे कङ्कण-केयूरं किङ्किणी-कटि-शोभितम् ॥98॥मञ्जु-मञ्जीर-सौन्दर्य-श्रीमद्-अङ्घ्रि-विराजितम् |कर्पूरागुरु-कस्तूरी-विलसच्-चन्दनादिकम् ॥99॥गोरोचनादि-संमिश्र-दिव्याङ्ग-राग-चित्रितम् |स्निग्ध-पीत-पटी-राजत्-प्रपदां दोलितां जनम् ॥100॥गम्भीर-नाभि-कमलं रोम-राजी-नत-स्रजम् ।

Page 6: Vrindavana-mahatmya - Padma Purana

सुवृत्त-जानु-युगलं पाद-पद्म-मनोहरम् ॥101॥ध्वज-वज्राङ्कुशाम्भोज-कराङ्घ्रि-तल-शोभितम् |नखेन्दु-किरण-श्रेणी-पूर्ण-ब्रह्मैक-कारणम् ॥102॥केचिद् वदन्ति तस्यांशं ब्रह्म चिद्-रूपम् अद्वयम् |तद्-दशांशं महा-विष्णुं प्रवदन्ति मनीषिणः ॥103॥योगीन्द्रैः सनकाद्यैश् च तद् एव हृदि चिन्त्यते |त्रि-भङ्गं ललिताशेष-निर्माण-सार-निर्मितम् ॥104॥तिर्यग्-ग्रीव-जितानन्त-कोटि-कन्दर्प-सुन्दरम् |वामांसार्पित-सद्-गण्ड-स्फुरत्-काञ्चन-कुण्डलम् ॥105॥सहापाङ्गेक्षण-स्मेरं कोटि-मन्मथ-सुन्दरम् |कुञ्चिताधर-विन्यस्त-वंशी-मञ्जु-कल-स्वनैः ॥106॥जगत्-त्रयं मोहयन्तं मग्नं प्रेम-सुधार्णवे ।

श्री-पार्वत्य् उवाच—परमं कारणं कृष्णं गोविन्दाख्यं महत्-पदम् ॥107॥वृन्दावनेश्वरं नित्यं निर्गुणस्यैक-कारणम् |तत् तद् रहस्य-माहात्म्यं किम् आश्चर्यं च सुन्दरम् ॥108॥तद् ब्रूहि देवदेवेश श्रोतुम् इच्छाम्य् अहं प्रभो ।

ईश्वर उवाच—यद्-अङ्घ्रि-नख-चन्द्रांशु-महिमान्तो न गम्यते ॥109॥तन्-माहात्म्यं कियद् देवि प्रोच्यते त्वं मुदा शृणु |अनन्त-कोटि-ब्रह्माण्डे अनन्त-त्रिगुणोच्छ्रये ॥110॥तत्-कला-कोटि-कोट्य्-अंशा ब्रह्म-विष्णु-महेश्वराः |सृष्टि-स्थित्य्-आदिना युक्तास् तिष्ठन्ति तस्य वैभवाः ॥111॥तद्-रूप-कोटि-कोट्य्-अंशाः कलाः कन्दर्प-विग्रहाः |जगन्-मोहं प्रकुर्वन्ति तद्-अण्डान्तर-संस्थिताः ॥112॥तद्-देह-विलसत्-कान्ति-कोटि-कोट्य्-अंशको विभुः |तत्-प्रकाशस्य कोट्य्-अंश-रश्मयो रवि-विग्रहाः ॥113॥तस्य स्व-देह-किरणैः परानन्द-रसामृतैः |परमामोद-चिद्-रूपैर् निर्गुणस्यैक-कारणैः ॥114॥तद्-अंश-कोटि-कोट्य्-अंशा जीवन्ति किरणात्मकाः |तद्-अङ्घ्रि-पङ्कज-द्वन्द्व-नख-चन्द्र-मणि-प्रभाः ॥115॥आहुः पूर्ण-ब्रह्मणोऽपि कारणं वेद-दुर्गमम् |तद्-अंश-सौरभानन्त-कोट्य्-अंशो विश्व-मोहनः ॥116॥तत्-स्पर्श-पुष्प-गन्धादि-नाना-सौरभ-सम्भवः |तत्-प्रिया प्रकृतिस् त्व् आद्या राधिका कृष्ण-वल्लभा ॥117॥तत्-कला-कोटि-कोट्य्-अंशा दुर्गाद्यास् त्रि-गुणात्मिकाः |तस्या अङ्घ्रि-रजसः स्पर्शात् कोटि-विष्णुः प्रजायते ॥118॥

|| इति श्री-पद्म-पुराणे पाताल-खण्डे वृन्दावन-माहात्म्ये कृष्ण-चरित्रे

एकोन-सप्ततितमोऽध्यायः॥1॥

—o)0(o—

Page 7: Vrindavana-mahatmya - Padma Purana
Page 8: Vrindavana-mahatmya - Padma Purana

(2)

द्वितीयोऽध्यायः

पार्वत्य् उवाच—यद्-आकर्णनम् एतस्य ये वा पारिषदाः प्रभोः |तद् अहं श्रोतुम् इच्छामि कथयस्व दया-निधे ॥1॥

ईश्वर उवाच—राधया सह गोविन्दं स्वर्ण-सिंहासने स्थितम् |पूर्वोक्त-रूप-लावण्यं दिव्य-भूषाम्बर-स्रजम् ॥2॥त्रि-भङ्गी-मञ्जु-सुस्निग्धं गोपी-लोचन-तारकम् |तद्-बाह्ये योग-पीठे च स्वर्ण-सिंहासनावृते ॥3॥प्रत्यङ्ग-रभसावेशाः प्रधानाः कृष्ण-वल्लभाः |ललिताद्याः प्रकृत्य्-अंशा मूल-प्रकृती राधिका ॥4॥संमुखे ललिता देवी श्यामला वायु-कोणके |उत्तरे श्रीमती धन्या ऐशान्यां श्री-हरि-प्रिया ॥5॥विशाखा च तथा पूर्वे शैब्या चाग्नौ ततः परम् |पद्मा च दक्षिणे पश्चान् नैर् ऋते क्रमशः स्थिताः ॥6॥योग-पीठे केसराग्रे चारु चन्द्रावती प्रिया |अष्टौ प्रकृतयः पुण्याः प्रधानाः कृष्ण-वल्लभाः ॥7॥प्रधान-प्रकृतिस् त्व् आद्या राधा चन्द्रावती समा |चन्द्रावली चित्ररेखा चन्द्रा मदन-सुन्दरी ॥8॥प्रिया च श्री-मधुमती चन्द्ररेखा हरिप्रिया |षोडशाद्याः प्रकृतयः प्रधानाः कृष्ण-वल्लभाः ॥9॥वृन्दावनेश्वरी राधा तथा चन्द्रावली प्रिया |अभिन्न-गुण-लावण्य-सौन्दर्याश् चारु-लोचनाः ॥10॥मनोहरा मुग्ध-वेषाः किशोरी-वयसोज्ज्वलाः |अग्रेतनास् तथा चान्या गोप-कन्याः सहस्रशः ॥11॥शुद्ध-काञ्चन-पुञ्जाभाः सुप्रसन्नाः सुलोचनाः |तद्-रूप-हृदयारूढास् तद्-आश्लेषसम् उत्सुकाः ॥12॥श्यामामृत-रसे मग्नाः स्फुरत्-तद्-भाव-मानसाः |नेत्रोत्पलार्चिते कृष्ण-पादाब्जेऽर्पित-चेतसः ॥13॥श्रुति-कन्यास् ततो दक्षे सहस्रायुत-संयुताः |जगन्-मुग्धीकृताकारा हृद्-वर्ति-कृष्ण-लालसाः ॥14॥नाना-सत्त्व-स्वरालाप-मुग्धीकृत-जगत्-त्रयाः |तत्र गूढ-रहस्यानि गायन्त्यः प्रेम-विह्वलाः ॥15॥देव-कन्यास् ततः सव्ये दिव्य-वेषा रसोज्ज्वलाः |नाना-वैदिगध्य-निपुणा दिव्य-भाव-भरान्विताः ॥16॥सौन्दर्यातिशयेनाढ्याः कटाक्षाति-मनोहराः |निर्लज्जास् तत्र गोविन्दे तद्-अङ्ग-स्पर्शनोद्यताः ॥17॥तद्-भाव-मग्न-मनसः स्मित-साचि-निरीक्षणाः |मन्दिरस्य ततो बाह्ये प्रियया विशदावृते ॥18॥समान-वेष-वयसः समान-बल-पौरुषाः |समान-गुण-कर्माणः समानाभरण-प्रियाः ॥19॥समान-स्वर-सङ्गीत-वेणु-वादन-तत्-पराः ।

Page 9: Vrindavana-mahatmya - Padma Purana

श्रीदामा पश्चिमे द्वारे वसुदामा तथोत्तरे ॥20॥सुदामा च तथा पूर्वे किङ्किणी चापि दक्षिणे |तद्-बाह्ये स्वर्ण-पीठे च सुवर्ण-मन्दिरावृते ॥21॥स्वर्ण-वेद्य्-अन्तर-स्थे तु स्वर्णाभरण-भूषिते |स्तोककृष्णं सुभद्राद्यैर् गोपालैर् अयुतायुतैः ॥22॥शृङ्गवीणा-वेणु-वेत्र-वयो-वेषाकृति-स्वरैः |तद्-गुण-ध्यान-संयुक्तैर् गायद्भिर् अपि विह्वलैः ॥23॥चित्रार्पितैश् चित्र-रूपैः सदानन्दाश्रु-वर्षिभिः |पुलकाकुल-सर्वाङ्गैर् योगीन्द्रैर् इव विस्मितैः ॥24॥क्षरत्य् अयोभिर् गोविन्दैर् असङ्ख्यातैर् उपावृतम् |तद्-बाह्ये स्वर्ण-प्राकारे कोटि-सूर्य-समुज्जवले ॥25॥चतुर्-दिक्षु महोद्यानं मञ्जु-सौरभ-मोहिते |पश्चिमे संमुखे श्रीमत्-पारिजात-द्रुमाश्रये ॥26॥तद्-अधस् तु स्वर्ण-पीठे स्वर्ण-मण्डन-मण्डिते |तन्-मध्ये मणि-माणिक्य-दिव्य-सिंहासनोज्ज्वले ॥27॥तत्रोपरि परानन्दं वासुदेवं जगत्-प्रभुम् |त्रिगुणातीत-चिद्-रूपं सर्व-कारण-कारणम् ॥28॥इन्द्रनील-घन-श्यामं नील-कुञ्चित-कुन्तलम् |पद्म-पत्र-विशालाक्षं मकराकृति-कुण्डलम् ॥29॥चतुर्-भुजं तु चक्रासि-गदा-शङ्खाम्बुजायुधम् |आद्यन्तर-हितं नित्यं प्रधानं पुरुषोत्तमम् ॥30॥ज्योती-रूपं महद्-धाम-पुराणं वन-मालिनम् |पीताम्बर-धरं स्निग्धं दिव्य-भूषण-भूषितम् ॥31॥दिव्यानुलेपनं राजच्-चित्रिताङ्ग-मनोहरम् |रुक्मिणी सत्यभामा च नाग्नजिती सुलक्षणा ॥32॥मित्रविन्दानुविन्दा सुनन्दा जाम्बवती प्रिया |सुशीला चाष्ट-महिला वासुदेव-प्रियास् ततः ॥33॥उद्भ्राजिताः पारिषदा वृतयोर् भक्ति-तत्-पराः |उत्तरे सुमहोद्याने हरि-चन्दन-संश्रये ॥34॥तत्राधस्तु स्वर्ण-पीठे मणि-मण्डप-मण्डिते |तन्-मध्ये हेम-निर्माण-दले सिंहासनोज्जवले ॥35॥तत्रैव सह रेवत्या सङ्कर्षण-हलायुधम् |ईश्वरस्य प्रियानं तम् अभिन्न-गुण-रूपिणम् ॥36॥शुद्ध-स्फटिक-सङ्काशं रक्ताम्बुज-दलेक्षणम् |नील-पट्ट-धरं स्निग्धं दिव्य-भूषा-स्रग्-अम्बरम् ॥37॥मधु-पाने सद्-आसक्तं मधु-घूर्णित-लोचनम् |प्रवीर-दक्षिणे भागे मञ्जुनाभ्यन्तर-स्थिते ॥38॥सन्तान-वृक्ष-मूले तु मणि-मन्दिर-मण्डितम् |तन्-मध्ये मणि-माणिक्य-दिव्य-सिंहासनोज्ज्वले ॥39॥प्रद्युम्नं चरती देवं तत्रोपरि सुख-स्थितम् |जगन्-मोहन-सौन्दर्य-सार-श्रेणी-रसात्मकम् ॥40॥असिताम्भोज-पुञ्जाभम् अरविन्द-दलेक्षणम् |दिव्यालङ्कार-भूषाभिर् दिव्य-गन्धानुलेपनम् ॥41॥जगन्-मुग्धी-कृताशेष-सौन्दर्याश्चर्य-विग्रहम् |पूर्वोद्याने महारण्ये सुर-द्रुम-समाश्रये ॥42॥तत्राधस् तु स्वर्ण-पीठे हेम-मण्डप-मण्डिते ।

Page 10: Vrindavana-mahatmya - Padma Purana

तस्य मध्ये स्थिरे राजद्-दिव्य-सिंहासनोज्ज्वले ॥43॥दिव्योषया समं श्रीमद्-अनिरुद्धं जगत्-पतिम् |सान्द्रानन्द-घन-श्यामं सुस्निग्धं नील-कुन्तलम् ॥44॥सुभ्रून्नत-लता-भङ्गीं सुकपोलं सुनासिकम् |सुग्रीवं सुन्दरं वक्षो मनोहर-मनोहरम् ॥45॥किरीटिनं कुण्डलिनं कण्ठ-भूषा-विभूषितम् |मञ्जु-मञ्जीर-माधुर्याद् अतिसौन्दर्य-विग्रहम् ॥46॥प्रिय-भृत्य-गणाराध्यं यत्र सङ्गीतक-प्रियम् |पूर्ण-ब्रह्म सदानन्दं शुद्ध-सत्त्व-स्वरूपकम् ॥47॥तस्योर्ध्वे चान्तरिक्षे च विष्णुं सर्वेश्वरेश्वरम् |अनादिम् आदि चिद्-रूपं चिद्-आनन्दं परं विभुम् ॥48॥त्रिगुणातीतम् अव्यक्तं नित्यम् अक्षयम् अव्ययम् |समेघ-पुञ्ज-माधुर्य-सौन्दर्य-श्याम-विग्रहम् ॥49॥नील-कुञ्चित-सुस्निग्ध-केश-पाशातिसुन्दरम् |अरविन्द-दल-स्निग्ध-सुदीर्घ-चारु-लोचनम् ॥50॥किरीट-कुण्डलोद्गण्ड-शुद्ध-सत्त्वात्मभिर् वृतम् |आत्मारामैश् च चिद्-रूपैस् तन्-मूर्ति-ध्यान-तत्-परैः ॥51॥हृदयारूढ-तद्-ध्यानैर् नासाग्र-न्यस्त-लोचनैः |क्रियतेऽहइतुकी भक्तिः काय-हृद्-वृत्ति-भाषितैः ॥52॥तत्-सव्ये यक्ष-गन्धर्व-सिद्ध-विद्याधरादिभिः |सुकान्तैर् अप्सरः-सङ्घैर् नृत्य-सङ्गीत-तत्-परैः ॥53॥तद्-अङ्ग-भजनं कामं वाञ्छद्भिः कृष्ण-लालसैः |तद्-अग्रे वैष्णवैः सर्वैश् चान्तरिक्षे सुखासने ॥54॥प्रह्लाद-नारदाद्यैश् च कुमार-शुक-वैष्णवैः |जनकाद्यैर् लसद्-भावैर् हृद्-बाह्य-स्फूर्ति-तत्-परैः ॥55॥पुलकाकुल-सर्वाङ्गैः स्फुरत्-प्रेम-समाकुलैः |रहस्यामृत-संसिक्तैर् अर्ध-युग्माक्षरो मनुः ॥56॥मन्त्र-चूडामणिः प्रोक्तः सर्व-मन्त्रैक-कारणम् |सर्व-देवस्य मन्त्राणां कैशोरं मन्त्र-हेतुकम् ॥57॥सर्व-कैशोर-मन्त्राणां हेतुश् चूडामणिर् मनुः |जपं कुर्वन्ति मनसा पूर्ण-प्रेम-सुखाश्रयाः ॥58॥वाञ्छन्ति तत्-पदाम्भोजे निश्चलं प्रेम-साधनम् |तद्-बाह्ये स्फटिकाद्य्-उच्च-प्रावारे सुमनोहरे ॥59॥कुङ्कुमैः सित-रक्ताद्यैश् चतुर्-दिक्षु समाकुलैः |शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वार-पालकम् ॥60॥शङ्ख-चक्र-गदा-पद्म-किरीटादि-विभूषितम् |रक्तं चतुर्भुजं पद्म-शङ्ख-चक्र-गदायुधम् ॥61॥किरीट-कुण्डलोद्दीप्त-द्वार-पालकम् उत्तरे |गौरं चतुर्-भुजं विष्णुं शङ्ख-चक्र-गदायुधम् ॥62॥किरीट-कुण्डलाद्यैश् च शोभितं वन-मालिनम् |पूर्व-द्वारे द्वार-पालं गौरं विष्णुं प्रकीर्तितम् ॥63॥कृष्ण-वर्णं चतुर्-बाहुं शङ्ख-चक्रादि-भूषणम् |दक्षिण-द्वार-पालं तु श्री-विष्णुं कृष्ण-वर्णकम् ॥64॥श्री-कृष्ण-चरितं ह्य् एतद् यः पठेत् प्रयतः शुचिः |शृणुयाद् वापि यो भक्त्या govinde labhate ratim ||65||

Page 11: Vrindavana-mahatmya - Padma Purana

|| इति श्री-पद्म-पुराणे पाताल-खण्डे कृष्ण-चरितेसप्ततितमोऽध्यायः

||2||

—o)0(o—

Page 12: Vrindavana-mahatmya - Padma Purana

(3)

तृतीयोऽध्यायः

श्री-देव्य् उवाच—भगवन् सर्व-भूतेश सर्वात्मन् सर्व-सम्भव |देवेश्वर महा-देव सर्वज्ञ करुणाकर ॥1॥त्वयानुकम्पितैवाहं भूयोऽप्य् आहानुकम्पया |त्रैलोक्य-मोहना मन्त्रास् त्वया मे कथिताः प्रभो ॥2॥तेन देवेन गोपीभिर् महा-मोहन-रूपिणा |केन केन विशेषेण चिक्रीडे तद् वदस्व मे ॥3॥

महा-देव उवाच—एकदा वादयन् वीणां नारदो मुनि-पुङ्गवः |कृष्णावतारम् आज्ञाय प्रययौ नन्द-गोकुलम् ॥4॥गत्वा तत्र महा-योग-मयेशं विभुम् अच्युतम् |बाल-नाट्य-धरं देव-दर्शनं नन्द-वेश्मनि ॥5॥सुकोमल-पटास्तीर्ण-हेम-पर्यङ्किकोपरि |शयानं गोप-कन्याभिः प्रेक्षमाणं सदा मुदम् ॥6॥अतीव-सुकुमाराङ्गं मुग्धं मुग्ध-विलोकनम् |विस्रस्त-नील-कुटिल-कुन्तलावनि-मण्डलम् ॥7॥किञ्चित् स्मिताङ्कुर-व्यञ्जद्-एक-द्विरद-कुड्मलम् |स्व-प्रभाभिर् भासयन्तं समन्ताद् भवनोदरम् ॥8॥दिग्-वाससं समालोक्य सोऽतिहर्षम् अवाप ह |सम्भाष्य गोपतिं नन्दम् आह सर्व-प्रभु-प्रियः ॥9॥नारायण-पराणां तु जीवनं ह्य् अतिदुर्लभम् |अस्य प्रभावम् अतुलं न जानन्तीह केचन ॥10॥भव-ब्रह्मादयोऽप्य् अस्मिन् रतिं वाञ्छन्ति शाश्वतीम् |चरितं चास्य बालस्य सर्वेषाम् एव हर्षणम् ॥11॥मुदा गायन्ति शृण्वन्ति चाभिनन्दन्ति तादृशाः |अस्मिंस् तव सुतेऽचिन्त्य-प्रभावे स्निग्ध-मानसाः ॥12॥नराः सन्ति न तेषां वैभव-बाधा भविष्यति |मुञ्चेह परलोकेच्छाः सर्वा बल्लव-सत्तम ॥13॥एकान्तेनैक-भावेन बालेऽस्मिन् प्रीतिम् आचर |इत्य् उक्त्वा नन्द-भवनान् निष्क्रान्तो मुनि-पुङ्गवः ॥14॥तेनार्चितो विष्णु-बुद्ध्या प्रणम्य च विसर्जितः |अथासौ चिन्तयामास महा-भागवतो मुनिः ॥15॥अस्य कान्ता भगवती लक्ष्मीर् नारायणे हरौ |विधाय गोपिका-रूपं क्रीडार्थं शार्ङ्ग-धन्वनः ॥16॥अवश्यम् अवतीर्णा सा भविष्यति न संशयः |ताम् अहं विचिनोम्य् अद्य गेहे गेहे व्रजौकसाम् ॥17॥विमृश्यैवं मुनि-वरो गेहानि व्रज-वासिनाम् |प्रविवेशातिथिर् भूत्वा विष्णु-बुद्ध्या सुपूजितः ॥18॥सर्वेषां बल्लवादीनां रतिं नन्द-सुते पराम् |दृष्ट्वा मुनि-वरः सर्वान् मनसा प्रणनाम ह ॥19॥गोपालानां गृहे बालां ददर्श श्वेत-रूपिणीम् ।

Page 13: Vrindavana-mahatmya - Padma Purana

स दृष्ट्वा तर्कयामास रमा ह्य् एषा न संशयः ॥20॥प्रविवेश ततो धीमान् नन्द-सख्युर् महात्मनः |कस्यचिद् गोप-वर्यस्य भानु-नाम्नो गृहं महत् ॥21॥अर्चितो विधिवत् तेन सोऽप्य् अपृच्छन् महा-मनाः |साधो त्वम् असि विख्यातो धर्म-निष्ठतया भुवि ॥22॥तवाहं धन-धान्यादि-समृद्धिं संविभावये |कच्चित् ते योग्यः पुत्रोऽस्ति कन्या वा शुभ-लक्षणा ॥23॥यतस् ते कीर्तिर् अखिलं लोकं व्याप्य भविष्यति |इत्य् उक्तो मुनि-वर्येण भानुर् आनीय पुत्रकम् ॥24॥महा-तेजस्विनं दृप्तं नारदायाभ्यवादयत् |दृष्ट्वा मुनि-वरस् तं तु रूपेणाप्रतिमं भुवि ॥25॥पद्म-पत्र-विशालाक्षं सुग्रीवं सुन्दर-भ्रुवम् |चारु-दन्तं चारु-कर्णं सर्वावयव-सुन्दरम् ॥26॥तं समाश्लिष्य बाहुभ्यां स्नेहाश्रूणि विमुच्य च |ततः स-गद्गदं प्राह प्रणयेन महा-मुनिः ॥27॥

नारद उवाच—-अयं शिशुस् ते भवितासु सखा राम-कृष्णयोः |विहरिष्यति ताभ्यां च रात्रिं दिवम् अतन्द्रितः ॥28॥तत आभाष्यतं गोप-प्रवरं मुनि-पुङ्गवः |यद् आगन्तुं मनश् चक्रे तत्र इव à भानुर् अब्रवीत् ॥29॥एकास्ति पुत्रिका देवदेव पत्न्य्-उपमा मम |कनीयसी शिशोर् अस्य जडान्ध-बधिराकृतिः ॥30॥उत्साहाद् वृद्धये याचे त्वां वरं भगवत्तम |प्रसन्न-दृष्टि-मात्रेण सुस्थिराङ्कुरु-बालिकाम् ॥31॥श्रुत्वैवं नारदो वाक्यं कौतुकाकृष्ट-मानसः |अथ प्रविश्य भवनं लुठन्तीं भूतले सुताम् ॥32॥उत्थाप्यां के निधायातिस्नेह-विह्वल-मानसः |भानुर् अप्य् आययौ भक्ति-नम्रो मुनि-वरान्तिकम् ॥33॥अथ भागवत-श्रेष्ठः कृष्णस्यातिप्रियो मुनिः |दृष्ट्वा तस्याः परं रूपम् अदृष्टाश्रुतम् अद्भुतम् ॥34॥अभूत् पूर्व-समं मुग्धो हरि-प्रेमा महा-मुनिः |विगाह्य परमानन्द-सिन्धुम् एक-रसायनम् ॥35॥मुहूर्त-द्वितयं तत्र मुनिर् आसीच् छिलोपमः |मुनीन्द्रः प्रतिबुद्धस् तु शनैर् उन्मील्य लोचने ॥36॥महा-विस्मयम् आपन्नस् तूष्णीम् एव स्थितोऽभवत् |अन्तर्हृदि महा-बुद्धिर् एवम् एवं व्यचिन्तयत् ॥37॥भ्रान्तं सर्वेषु लोकेषु मया स्वच्छन्द-चारिणा |अस्यारूपेण सदृशी दृष्ट्वा नैव च कुत्रचित् ॥38॥ब्रह्म-लोके रुद्र-लोक इन्द्र-लोके च मे गतिः |न कोऽपि शोभा-कोट्य्-अंशः कुत्राप्य् अस्याविलोकितः ॥39॥महा-माया भगवती दृष्टा शैलेन्द्र-नन्दिनी |यस्या रूपेण सकलं मुह्यते स-चराचरम् ॥40॥साप्य् अस्याः सुकुमाराङ्गी लक्ष्मीं नाप्नोति कर्हिचित् |लक्ष्मीः सरस्वती कान्ति-विद्याद्याश् च वर-स्त्रियः ॥41॥छायाम् अपि स्पृशन्त्य् अस्याः कदाचिन् नैव दृश्यते ।

Page 14: Vrindavana-mahatmya - Padma Purana

विष्णोर् यन् मोहिनी-रूपं हरो येन विमोहितः ॥42॥मया दृष्टं च तद् अपि कुतोऽस्याः सदृशं भवेत् |ततो ऽस्यास् तत्त्वम् आज्ञातुं न मे शक्तिः कथञ्चन ॥43॥अन्ये चापि न जानन्ति प्रायेणैनां हरेः प्रियाम् |अस्याः सन्दर्शनाद् एव गोविन्द-चरणाम्बुजे ॥44॥या प्रेम-र्द्धिर् अभूत् सा मे भूत-पूर्वा न कर्हिचित् |एकान्ते नौमि भवतीं दर्शयित्वा तिवैभवम् ॥45॥कृष्णस्य सम्भवत्य् अस्या रूपं परम-तुष्टये |विमृश्यैवं मुनिर् गोप-प्रवरं प्रेष्य कुत्रचित् ॥46॥निभृते परितुष्टाव बालिकां दिव्य-रूपिणीम् |अपि देवि महा-योग-मायेश्वरि महा-प्रभे ॥47॥महा-मोहन-दिव्याङ्गि महा-माधुर्य-वर्षिणि |महाद्भुत-रसानन्द-शिथिली-कृत-मानसे ॥48॥महा-भाग्येन केनापि गतासि मम दृक्-पथम् |नित्यम् अन्तर्मुखा दृष्टिस् तव देवि विभाव्यते ॥49॥अन्तर् एव महा-नन्द परितृप्तैव लक्ष्यसे |प्रसन्नं मधुरं सौम्यम् इदं सुमुखं अण्डनम् ॥50॥व्यनक्ति परमाश्चर्यं कम् अप्य् अन्तः सुखोदयम् |रजः सम्बन्धि-कलिका-शक्तिस् तत् वातिशोभने ॥51॥सृष्टि-स्थिति-समाहार-रूपिणी त्वम् अधिष्ठिता |तत्त्वं विशुद्ध-सत्त्वाशु-शक्तिर् विद्यात्मिका-परा ॥52॥परमानन्द-सन्दोहं दधती वैष्णवं परम् |का त्वयाश्चर्य-विभवे ब्रह्म-रुद्रादि-दुर्गमे ॥53॥योगीन्द्राणां ध्यान-पथं न त्वं स्पृशसि कर्हिचित् |इच्छा-शक्तिर् ज्ञान-शक्तिः क्रिया-शक्तिस् तवेशितुः ॥54॥तवांश-मात्रम् इत्य् एवं मनीषा मे प्रवर्तते |माया-विभूतयोऽचिन्त्यास् तन् मायार्भक-मायिनः ॥55॥परेशस्य महा-विष्णोस् ताः सर्वास् ते कलाकलाः |आनन्द-रूपिणी शक्तिस् त्वम् ईश्वरि न संशयः ॥56॥त्वया च क्रीडते कृष्णो नूनं वृन्दावने वने |कौमारेणैव रूपेण त्वं विश्वस्य च मोहिनी ॥57॥तारुण्य-वयसा स्पृष्टं कीदृक् ते रूपम् अद्भुतम् |कीदृशं तव लावण्यं लीला-हासेक्षणान्वितम् ॥58॥हरि-मानुष-लोभेन वपुर् आश्चर्य-मण्डितम् |द्रष्टुं तद् अहम् इच्छामि रूपं ते हरि-वल्लभे ॥59॥येन नन्द-सुतः कृष्णो मोहं समुपयास्यति |इदानीं मम कारुण्यान् निजं रूपं महेश्वरि ॥60॥प्रणताय प्रपन्नाय प्रकाशयितुम् अर्हसि |इत्य् उक्ता मुनि-वर्येण तद्-अनुव्रत-चेतसा ॥61॥महा-माहेश्वरीं नत्वा महानन्द-मयीं पराम् |महा-प्रेम-तरोत्कण्ठा-व्याकुलाङ्गीं शुभेक्षणाम् ॥62॥ईक्षमाणेन गोविन्दम् एवं वर्णयता स्थितम् |जय कृष्ण मनो-हारिञ् जय वृन्दावन-प्रिय ॥63॥जय भ्रू-भङ्ग-ललित जय वेणु-रवाकुल |जय बर्हकृतोत्तंस जय गोपी-विमोहन ॥64॥जय कुङ्कुम-लिप्ताङ्ग जय रत्न-विभूषण ।

Page 15: Vrindavana-mahatmya - Padma Purana

कदाहं त्वत्-प्रसादेन अनया दिव्य-रूपया ॥65॥सहितं नव-तारुण्य मनो-हारि-वपुः श्रिया |विलोकयिष्ये कैशोरे मोहनं त्वां जगत्-पते ॥66॥एवं कीर्तयतस् तस्य तत्-क्षणाद् एव सा पुनः |बभूव दधती दिव्यं रूपम् अत्यन्त-मोहनम् ॥67॥चतुर्-दशाब्द-वयसा संमितं ललितं परम् |समानवयसश् चान्यास् तदैव व्रज-बालिकाः ॥68॥आगत्य वेष्टयामासुर् दिव्य-भूषाम्बर-स्रजः |मुनीन्द्रः स तु निश्चेष्टो बभूवाश्चर्य-मोहितः ॥69॥बालायास् तास् तदा सख्यश् चरणाम्बु-कणैर् मुनिम् |निषिच्य बोधयामासुर् ऊचुश् च कृपयान्विताः ॥70॥मुनि-वर्य महा-भाग महा-योगेश्वरेश्वर |त्वयैव परया भक्त्या भगवान् हरिर् ईश्वरः ॥71॥नूनम् आराधितो देवो भक्तानां काम-पूरकः |यद् इयं ब्रह्म-रुद्राद्यैर् देवैः सिद्ध-मुनीश्वरैः ॥72॥महा-भागवतैश् चान्यैर् दुर्दर्शा दुर्गमापि च |अत्यद्भुत-वयो-रूप-मोहिनी हरि-वल्लभा ॥73॥केनाप्य् अचिन्त्य-भाग्येन तव दृष्टि-पथं गता |उत्तिष्ठोत्तिष्ठ विप्रर्षे धैर् यम् आलम्ब्य सत्वरम् ॥74॥एनां प्रदक्षिणी-कृत्य नमस्कुरु पुनः पुनः |किं न पश्यसि चार्वङ्गीम् अत्यन्त-व्याकुलाम् इव ॥75॥अस्मिन्न् एव क्षणे नूनम् अन्तर्धानं गमिष्यति |नानया सह संलापः कथञ्चित् ते भविष्यति ॥76॥दर्शनं च पुनर् नास्याः प्राप्स्यसि ब्रह्म-वित्तम |किं तु वृन्दावने कापि भात्य् अशोक-लता शुभा ॥77॥सर्व-कालेऽपि पुष्पाढ्या सर्व-दिग्-व्यापि सौरभा |गोवर्धनाद् अदूरेण कुसुमाख्य-सरस्-तटे ॥78॥तन्-मूले ह्य् अर्ध-रात्रे च द्रक्ष्यस्य् अस्मान् अशेषतः |श्रुत्वैवं वचनं तासां स्नेह-विह्वल-चेतसाम् ॥79॥यावत् प्रदक्षिणीकृत्य प्रणमेद् दण्डवन् मुनिः |मुहूर्त-द्वितयं बालां नाना-निर्माण-शोभनाम् ॥80॥आहूय भानुं प्रोवाच नारदः सर्व-शोभनाम् |एवं प्रभावा बालेयं न साध्या दैवतैर् अपि ॥81॥किं तु यद् गृहम् एतस्याः पद-चिह्न-विभूषितम् |तत्र नारायणो देवः स्वयं वसति माधवः ॥82॥लक्ष्मीश् च वसते नित्यं सर्वाभिः सर्व-सिद्धिभिः |अद्य एनां वरारोहां सर्वाभरण-भूषणाम् ॥83॥देवीम् इव परां गेहे रक्ष-यत्नेन सत्तम |इत्य् उक्त्वा मनसैवैनां महा-भागवतोत्तमः ॥84॥तद्-रूपम् एव संस्मृत्य प्रविष्टो गहनं वनम् |अशोक-लतिका-मूलम् आसाद्य मुनि-सत्तमः ॥85॥प्रतीक्षमाणो देवीं तां तत्र इवागमनं निशि |स्थितोऽत्र प्रेम-विकलश् चिन्तयन् कृष्ण-वल्लभाम् ॥86॥अथ मध्य-निशाभागे युवत्यः परमाद्भुताः |पूर्वं दृष्ट्वा तथान्याश् च विचित्राभरण-स्रजः ॥87॥दृष्ट्वा मनसि सम्भ्रान्तो दण्डवत् पतितो भुवि ।

Page 16: Vrindavana-mahatmya - Padma Purana

परिवार्य मुनिं सर्वास् ताः प्रविविशुः शुभाः ॥88॥प्रष्टु-कामोऽपि स मुनिः किञ्चित् स्वाभिमतं प्रियम् |नाशकत् प्रेम-लावण्य-प्रिय-भाषा-प्रधर्षितः ॥89॥अथागता मुनि-श्रेष्ठं कृताञ्जलिम् अवस्थितम् |भक्ति-भारा नत-ग्रीवं स-विस्मयं स-सम्भ्रमम् ॥90॥सुविनीततमं प्राह तत्र इव करुणान्विता |अशोकमालिनी नाम्ना अशोक-वन-देवता ॥91॥

अशोकमालिन्य् उवाच—-अशोक-ककलिकायां तु वसाम्य् अस्यां महा-मुने |रक्ताम्बर-धरा नित्यं रक्त-मालानुलेपना ॥92॥रक्त-सिन्दूर-कलिका रक्तोत्पलवतंसिनी |रक्त-माणिक्य-केयूर-मुकुटादि-विभूषिता ॥93॥एकदा प्रियया सार्धं विहरन्त्यो मधूत्सवे |तत्रैव मिलिता गोप-बालिकाश् चित्र-वाससः ॥94॥अहं चाशोक-मालाभिर् गोप-वेष-धरं हरिम् |रमा-रूपाश् चताः सर्वा भक्त्या सम्यग् अपूजयम् ॥95॥ततः प्रभृति चैतासां मध्ये तिष्ठामि सर्वदा |भूषाभिर् विविधाभिश् च तोषयित्वा रमा-पतिम् ॥96॥परात्परम् अहं सर्वं विजानामीह सर्वतः |गो-गोप-गोपिकादीनां रहस्यं चापि वेद्म्य् अहम् ॥97॥तव जिज्ञासितं सर्वं हृदि प्रत्यभिभाषितम् |तां देवीम् अद्भुताकाराम् अद्भुतानन्द-दायिनीम् ॥98॥हरेः प्रियां हिरण्याभां हीरकोज्ज्वल-मुद्रिकाम् |कथं पश्यामि लोलाक्षीं कथं वा तत्-पदाम्बुजम् ॥99॥आराध्यतेऽतिभक्त्येति त्वया ब्रह्मन् विमर्शितम् |तत्र ते कथयिष्यामि वृत्तान्तं सुमहात्मनाम् ॥100॥मानसे सरसि स्थित्वा तपस् तीव्रम् उपेयुषाम् |जपतां सिद्ध-मन्त्रांश् च ध्यायतां हरिम् ईश्वरम् ॥101॥मुनीनां काङ्क्षतां नित्यं तस्या एव पदाम्बुजम् |एक-सप्तति-साहस्रं सङ्ख्यातानां महौजसाम् ॥102॥तत् तेऽहं कथयाम्य् अद्य तद् रहस्यं परं वने ॥103॥

इति श्री-पद्म-पुराणे पाताल-खण्डे श्री-राधा-कृष्ण-माहात्म्येएकसप्ततितमोऽध्यायः

||3||

—o)0(o—

Page 17: Vrindavana-mahatmya - Padma Purana

(4)

चतुर्थोऽध्यायः

ईश्वर उवाच—तद्-एकाग्र-मना भूत्वा शृणु देवि वरानने |आसीद् उग्र-तपा-नाम मुनिर् एको दृढ-व्रतः ॥1॥साग्निको ह्य् अग्नि-भक्षश् च चचारात्यद्भुतं तपः |जजाप परमं जाप्यं मन्त्रं पञ्चदशाक्षरम् ॥2॥काम-मन्त्रेण पुटितं कामं काम-वर-प्रदात् |कृष्णायेति-पदं स्वाहा-सहितं सिद्धिदं परम् ॥3॥दध्यौ च श्यामलं कृष्णं रासोन्मत्तं वरोत्सुकम् |पीत-पट्ट-धरं वेणुं करेणाधरम् अर्पितम् ॥4॥नव-यौवन-सम्पन्नं कर्षन्तं पाणिना प्रियाम् |एवं ध्यान-परः कल्प-शतान्ते देहम् उत्सृजन् ॥5॥सुनन्द-नाम-गोपस्य कन्याभूत् स महा-मुनिः |सुनन्देति-समाख्याता यावीणां बिभ्रती करे ॥6॥मुनिर् अन्यः सत्य-तपा इति ख्यातो महा-व्रतः |स-शुष्क-पत्रं भुङ्क्ते यः प्रजजाप परं मनुम् ॥7॥रत्यन्तं काम-बीजेन पुटितं च दशाक्षरम् |स प्रदध्यौ मुनि-वरश् चित्र-वेष-धरं हरिम् ॥8॥धृत्वा रमाया दोर्-वल्ली-द्वितयं कङ्कणोज्ज्वलम् |नृत्यन्तम् उन्मदन्तं च संश्लिष्यन्तं मुहुर् मुहुः ॥9॥हसन्तम् उच्चैर् आनन्द-तरन्तं जठराम्बरे |दधतं वेणुम् आजानु वैजयन्त्या विराजितम् ॥10॥स्वेदाम्भः-कण-संसिक्त-ललाट-वलिताननम् |त्यक्त्वा त्यक्त्वा स वै देहं तपसा च महा-मुनिः ॥11॥दश-कल्पान्तरे जातो ह्य् अयं नन्द-वनाद् इह |सुभद्र-नाम्नो गोपस्य कन्या भद्रेति विश्रुता ॥12॥यस्याः पृष्ठ-तले दिव्यं व्यजनं परिदृश्यते |हरि-धामाभिधानस् तु कश्चिद् आसीन् महा-मुनिः ॥13॥सोऽप्य् अतप्यत् तपः कृच्छ्रं नित्यं पत्रैक-भोजनम् |आशु सिद्धि-करं मन्त्रं विंशत्य्-अर्णं प्रजप्तवान् ॥14॥अनन्तरं काम-बीजाद् अध्यारूढं तद् एव तु |माया-तत्-पुरतो व्योम-हंसासृग-द्युति-चन्द्रकम् ॥15॥ततो दशाक्षरं पश्चान् नमो युक्तं स्मरादिकम् |दध्यौ वृन्दावने रम्ये माधवी-मण्डपे प्रभुम् ॥16॥उत्तान-शायिनं चारु-पल्लवास्तरणोपरि |कयाचिद् अतिकामार्त-बल्लव्य्-आरक्त-नेत्रया ॥17॥वक्षोज-युगम् आच्छाद्य विपुलोरः-स्थलं मुहुः |सञ्चुम्ब्यमान-गण्डान्तं तृप्यमान-रद-च्छदम् ॥18॥कलयन्तं प्रियां दोर्भ्यां सहासं समुदाद्भुतम् |स मुनिश् च बहून् देहांस् त्यक्त्वा कल्प-त्रयान्तरे ॥19॥सारङ्ग-नाम्नो गोपस्य कन्याभूच् छुभ-लक्षणा |रङ्गवेणीति विख्याता निपुणा चित्र-कर्मणि ॥20॥यस्यादन्तेषु दृश्यन्ते चित्रिताः शोण-बिन्दवः ।

Page 18: Vrindavana-mahatmya - Padma Purana

ब्रह्मवादी मुनिः कश्चिज् जाबालिर् इति विश्रुतः ॥21॥स तपः सुरतो योगी विचरन् पृथिवीम् इमाम् |स एकस्मिन् महारण्ये योजनायुत-विस्तृते ॥22॥यदृच्छयागतोऽपश्यद् एकां वापीं सुशोभनाम् |सर्वतः स्फाटिका-बन्ध-तटां स्वादु-जलान्विताम् ॥23॥विकासि-कमलामोद-वायुना परिशीलिताम् |तस्याः पश्चिम-दिग्-भागे मूले वट-महीरुहः ॥24॥अपश्यत् तापसीं कांचित् कुर्वन्तीं दारुणं तपः |तारुण्य-वयसा-युक्तां रूपेणातिमनोहराम् ॥25॥चन्द्रांशु-सदृशाभासां सर्वावयव-शोभनाम् |कृत्वा कटि-तटे वाम-पाणिं दक्षिणतस् तदा ॥26॥ज्ञान-मुद्रां च बिभ्राणाम् अनिमेष-विलोचनाम् |त्यक्ता हार-विहारां च सुनिश्चलतया स्थिताम् ॥27॥जिज्ञासुस् तां मुनि-वरस् तस्थौ तत्र शतं समाः |तद्-अन्ते तां समुत्थाप्य चलितां विनयान् मुनिः ॥28॥अपृच्छत् का त्वम् आश्चर्य-रूपे किं वा चरिष्यसि |यदि योग्यं भवेत् तर्हि कृपया वक्तुम् अर्हसि ॥29॥अथाब्रवीच् छनैर् बाला तपसातीव-कर्शिता |ब्रह्म-विद्याहम् अतुला योगीन्द्रैर् या विमृग्यते ॥30॥साहं हरि-पदाम्भोज-काम्यया सुचिरं तपः |चराम्य् अस्मिन् वने घोरे ध्यायन्ती पुरुषोत्तमम् ॥31॥ब्रह्मानन्देन पूर्णाहं तेनानन्देन तृप्त-धीः |तथापि शून्यम् आत्मानं मन्ये कृष्ण-रतिं विना ॥32॥इदानीं अतिनिर्विण्णा देहस्यास्य विसर्जनम् |कर्तुम् इच्छामि पुण्यायां वापिकायाम् इहैवतु ॥33॥तच् छ्रुत्वा वचनं तस्या मुनिर् अत्यन्त-विस्मितः |पतित्वा चरणे तस्याः कृष्णोपासा-विधिं शुभम् ॥34॥पप्रच्छ परम-प्रीतस् त्यक्त्वाध्यात्म-विरोचनम् |तयोक्तं मन्त्रम् आज्ञाय जगाम मानसं सरः ॥35॥ततोऽतिदुश्चरं चक्रे तपो विस्मय-कारकम् |एक-पाद-स्थितः सूर्यं निर्निमेषं विलोकयन् ॥36॥मन्त्रं जजाप परमं पञ्चविंशति-वर्णकम् |दध्यौ परम-भावेन कृष्णम् आनन्द-रूपिणम् ॥37॥चरन्तं व्रज-वीथीषु विचित्र-गति-लीलया |ललितैः पाद-विन्यासैः क्वणयन्तं च नूपुरम् ॥38॥चित्र-कन्दर्प-चेष्टाभिः स-स्मितापाङ्ग-वीक्षितैः |संमोहनाख्यया वंश्या पञ्चमारुण-चित्रया ॥39॥बिम्बौष्ठपुटचुम्बिन्याकलालापैर् मनोज्ञया |हरन्तं व्रज-रामाणां मनांसि च वपूंषि च ॥40॥श्लथन्-नीवीभिर् आगत्य सहसालिङ्गिताङ्गकम् |दिव्य-माल्याम्बर-धरं दिव्य-गन्धानुलेपनम् ॥41॥श्यामलाङ्ग-प्रभा-पूर्णैर् मोहयन्तं जगत्-त्रयम् |स एवं बहु-देवेन समुपास्य जगत्-पतिम् ॥42॥नव-कल्पान्तरे जाता गोकुले दिव्य-रूपिणी |कन्या-प्रचण्ड-नाम्नस् तु गोपस्यातियशस्विनः ॥43॥चित्रगन्धेति-विख्याता कुमारी च शुभानना ।

Page 19: Vrindavana-mahatmya - Padma Purana

निजाङ्ग-गन्धैर् विविधैर् मोदयन्ती दिशो दश ॥44॥ताम् एनां पश्य कल्याणीं वृन्दशो मधु-पायिनीम् |अङ्गेषु स्व-पतिं कृत्वा रसावेश-समाकुलाम् ॥45॥अस्याः स्तन-परिष्वङ्गे हारैः सर्वैर् विहन्यते |वक्षः-स्थलात् प्रच्यवद्भिश् चित्र-गन्धादि-सौरभैः ॥46॥अपरे मुनि-वर्यास् तु सततं पूत-मानसाः |वायु-भक्षास् तपस् तेपुर् जपन्तः परमं मनुम् ॥47॥स्मरः कृष्णाय कामार्ति-कलादि-वृत्ति-शालिने |आग्नेयी-सहितं कृत्वा मन्त्रं पञ्चदशाक्षरम् ॥48॥दध्युर् मुनि-वराः कृष्ण-मूर्तिं दिव्य-विभूषणाम् |दिव्य-चित्र-दुकूलेन पूर्ण-पीन-कटि-स्थलाम् ॥49॥मयूर-पिच्छकैः कॢप्त-चूडाम् उज्ज्वल-कुण्डलाम् |सव्य-जङ्घान्त आदाय दक्षिणं चरणाम्बुजम् ॥50॥भ्रमन्तीं सम्पुटी-कृत्य चारु-हस्ताम्बुज-द्वयम् |कक्ष-देश-विनिक्षिप्त-वेणुं परिचलत्-पुटीम् ॥51॥आनन्दयन्तीं गोपीनां नयनानि मनांसि च |परमाश्चर्य-रूपेण प्रविष्टां रङ्ग-मण्डपे ॥52॥प्रसून-वर्षं गोपीभिः पूर्यमाणां च सर्वतः |अथ कल्पान्तरे देहं त्यक्त्वा जाता इहाधुना ॥53॥यासां कर्णेषु दृश्यन्ते ताटङ्का-रश्मि-दीपिताः |रत्न-माल्यानि कण्ठेषु रत्न-पुष्पाणि वेणिषु ॥54॥मुनिः शुचिश्रवा नाम सुवर्णो नाम चापरः |कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेद-पारगौ ॥55॥ऊर्ध्व-पादौ तपो घोरं तेपतुस् त्र्यक्षरं मनुम् |ह्रीं हंस इति कृत्वैव जपन्तौ यत-मानसौ ॥56॥ध्यायन्तौ गोकुले कृष्णं बालकं दश-वार्षिकम् |कन्दर्प-सम-रूपेण तारुण्य-ललितेन च ॥57॥पश्यन्तीर् व्रज-बिम्बोष्ठीर् मोहयन्तम् अनारतम् |तौ कल्पान्ते तनू त्यक्त्वा लब्धवन्तौ जनिं व्रजे ॥58॥सुवीर-नाम गोपस्य सुते परम-शोभने |ययोर् हस्ते प्रदृश्येते सारिके शुभराविणी ॥59॥जटिलो जङ्घ-पूतश् च घृता-शीकर्बुरेव च |चत्वारो मुनयो धन्या इहामुत्र च निःस्पृहाः ॥60॥केवलेनैक-भावेन प्रपन्ना-बल्लवी-पतिम् |तेपुस् ते सलिले मग्ना जपन्तो मनुम् एव च ॥61॥रमा त्रयेण पुटितं स्मराद्य्-अन्त-दशाक्षरम् |दध्युश् च गाढ-भावेन बल्लवीभिर् वने वने ॥62॥भ्रमन्तं नृत्य-गीताद्यैर् मानयन्तं मनोहरम् |चन्दनालिप्त-सर्वाङ्गं जपा-पुष्पावतंसकम् ॥63॥कल्हार-मालया वीतं नील-पीत-पटावृतम् |कल्प-त्रयान्ते जातास् ते गोकुले शुभ-लक्षणाः ॥64॥इमास् ताः पुरतो रम्या उपविष्टा नत-भ्रुवः |यासां धर्म-कृतान्य् एव वलयानि प्रकोष्ठके ॥65॥विचित्राणि च रत्नाद्यैर् दिव्य-मुक्ता-फलादिभिः |मुनिर् दीर्घ-तपानाम् अव्यासोऽभूत् पूर्व-कल्पके ॥66॥तत्-पुत्रः शुक इत्य् एव मुनिः ख्यातो वरः सुधीः ।

Page 20: Vrindavana-mahatmya - Padma Purana

सोऽपि बालो महा-प्राज्ञः सदैवानुस्मरन् पदम् ॥67॥विहाय पितृ-मात्रादि कृष्णं ध्यात्वा वनं गतः |स तत्र मानसैर् दिव्यैर् उपचारैर् अहर्-निशम् ॥68॥अनाहारोऽर्चयद् विष्णुं गोप-रूपिणम् ईश्वरम् |रमया पुटितं मन्त्रं जपन्न् अष्टादशाक्षरम् ॥69॥दध्यौ परम-भावेन हरिं हैम-तरोर् अधः |हैम-मण्डपिकायां च हेम-सिंहासनोपरि ॥70॥आसीनं हेम-हस्ताग्रैर् दधानं हेम-वंशिकाम् |दक्षिणेन भ्रामयन्तं पाणिना हेम-पङ्कजम् ॥71॥हेम-वर्णेष्ट-प्रियया परिकॢप्ताङ्ग-चित्रकम् |हसन्तम् अतिहर्षेण पश्यन्तं निजम् आश्रमम् ॥72॥

हर्षाश्रु-पूर्णः पुलकाचिताङ्गःप्रसीद नाथेति वदन्न् अथोच्चैः |दण्ड-प्रणामाय पपात भूमौसंवेपमानस् त्रि-जगद्-विधातुः ॥73॥

तं भक्ति-कामं पतितं धरण्यामायासितोऽस्मीति वदन्तम् उच्चैः |दण्ड-प्रणामस्य भुजौ गृहीत्वापस्पर्श हर्षोपचितेक्षणेन ॥74॥

उवाच च प्रिया-रूपं लब्धवन्तं शुकं हरिः |त्वं मे प्रियतमा भद्रे सदा तिष्ठ ममान्तिके ॥75॥मद्-रूपं चिन्तयन्ती च प्रेमास्पदम् उपागता |द्वे च मुख्यतमे गोप्यौ समान-वयसी शुभे ॥76॥एक-व्रते एक-निष्ठे एक-नक्षत्र-नामनी |तप्त-जाम्बूनद-प्रख्या तत्र इवान्या तडित्-प्रभा ॥77॥एका निद्रायमाणाक्षी परा सौम्यायतेक्षणा |सोऽर्चयत् परया भक्त्या ते हरेः सव्य-दक्षिणे ॥78॥स कल्पान्ते तनुं त्यक्त्वा गोकुलेऽभून् महात्मनः |उपनन्दस्य दुहिता नीलोत्पल-दल-च्छविः ॥79॥सेयं श्री-कृष्ण-वनिता पीत-शाटी-परिच्छदा |रक्त-चोलिकया पूर्णा शातकुम्भ-घट-स्तनी ॥80॥दधानारक्त-सिन्दूरं सर्वाङ्गस्यावगुण्ठनम् |स्वर्ण-कुण्डल-विभ्राजद्-गण्ड-देशां सुशोभनाम् ॥81॥स्वर्ण-पङ्कज-मालाढ्या कुङ्कुमालिप्त-सुस्तनी |यस्या हस्ते चर्वणीयं दृश्यते हरिणार्पितम् ॥82॥वेणु-वाद्याति-निपुणा केशवस्य निषेवणी |कृष्णेन परितुष्टेन कदाचिद् गीत-कर्मणि ॥83॥विन्यस्ता कम्बु-कण्ठेऽस्या भाति गुञ्जावलिः शुभा |परोक्षेऽपि च कृष्णस्य कान्तिभिश् च स्मरार्दिता ॥84॥सखीभिर् वादयन्तीभिर् गायन्ती सुस्वरं परम् |नर्तयेत् प्रिय-वेषेण वेषयित्वा वधूम् इमाम् ॥85॥वारं वारं च गोविन्दं भावेनालिङ्ग्य चुम्बति |प्रियासौ सर्व-गोपीनां कृष्णस्याप्य् अतिवल्लभा ॥86॥

Page 21: Vrindavana-mahatmya - Padma Purana

श्वेतकेतोः सुतः कश्चिद् वेद-वेदाङ्ग-पारगः |सर्वम् एव परित्यज्य प्रचण्डं तप आस्थितः ॥87॥मुरारेः सेवित-पदां सुधा-मधुर-नादिनीम् |गोविन्दस्य प्रियां शक्तिं ब्रह्म-रुद्रादि-दुर्गमाम् ॥88॥भजन्तीम् एक-भावेन श्रियम् एव मनोहराम् |ध्यायन् जजाप सततं मन्त्रम् एकादशाक्षरम् ॥89॥हसितं सकलं कृत्वा बतमायेषु योजयन् |कान्त्य्-आदिभिर् हसन्तीभिर् वासयन्त्य् अभितो जगत् ॥90॥वसन्ते वसतेत्य् एवं मन्त्रार्थं चिन्तयन् सदा |सोऽपि कल्प-द्वयेनैव सिद्धोऽत्र जनिम् आप्तवान् ॥91॥सेयं बालायते पुत्री कृशाङ्गी कुड्मल-स्तनी । मुक्तावलि-लसत्-कण्ठी शुद्ध-कौशेय-वासिनी ॥92॥मुक्ता-च्छुरित-मञ्जीर-कङ्कणाङ्गद-मुद्रिका । बिभ्रती कुण्डले दिव्ये अमृत-स्राविणी शुभे ॥93॥वृत्त-कस्तूरिका वेणी-मध्ये सिन्दूर-बिन्दुवत् |दधाना चित्रकं भाले सार्धं चन्दन-चित्रकैः ॥94॥या सैव दृश्यते शान्ता जपन्ती परमं पदम् |आसीच् चन्द्र-प्रभो नाम राजर्षिः प्रिय-दर्शनः ॥95॥तस्य कृष्ण-प्रसादेन पुत्रोऽभून् मधुराकृतिः |चित्रध्वज इति ख्यातः कौमारावधि-वैष्णवः ॥96॥स राजा सुसुतं सौम्यं सुस्थिरं द्वादशाब्दिकम् |आदेशयद् द्विजान् मन्त्रं परम् अष्टादशाक्षरम् ॥97॥अभिषिच्यमानः स शिशुर् मन्त्रामृत-मयैर् जलैः |तत्-क्षणे भूपतिं प्रेम्णा नत्वोदश्रु-प्रकल्पितः ॥98॥तस्मिन् दिने स वै बालः शुचि-वस्त्र-धरः शुचिः |हार-नूपुर-सूत्राद्यैर् ग्रैवेयां गद-कङ्कणैः ॥99॥ विभूषितो हरेर् भक्तिम् उपस्पृश्यामलाशयः |विष्णोर् आयतनं गत्वा स्थित्वैकाकी व्यचिन्तयत् ॥100॥कथं भजामि तं भक्तं मोहनं गोप-योषिताम् |विक्रीडन्तं सदा ताभिः कालिन्दी-पुलिने वने ॥101॥इत्थम् अत्याकुलमतिश् चिन्तयन्न् एव बालकः |अथाप परमां विद्यां स्वप्नं च समवाप्यत ॥102॥आसीत् कृष्ण-प्रतिकृतिः पुरतस् तस्य शोभना |शिला-मयी स्वर्ण-पीठे सर्व-लक्षण-लक्षिता ॥103॥साभूद् इन्दीवर-श्यामा स्निग्ध-लावण्य-शालिनी |त्रिभङ्ग-ललिताकार-शिखण्डी-पिच्छ-भूषणा ॥104॥कूजयन्ती मुदा वेणुं काञ्चनीम् अधरेऽर्पिताम् |दक्ष-सव्य-गताभ्यां च सुन्दरीभ्यां निषेविताम् ॥105॥वर्धयन्तीं तयोः कामं चुम्बनाश्लेषणादिभिः |दृष्ट्वा चित्रध्वजः कृष्णं तादृग्-वेष-विलासिनम् ॥106॥अवनम्य शिरस् तस्मै पुरो लज्जित-मानसः |अथोवाच हरिर् दक्ष-पार्श्वगां प्रेयसीं हसन् ॥107॥स-लज्जं परमं चैनं स्व-शरीरासनागतम् |निर्मायात्म-समं दिव्यं युवती-रूपम् अद्भुतम् ॥108॥चिन्तय स्व-शरीरेण ह्य् अभेदं मृग-लोचने |अथो त्वद्-अङ्ग-तेजोभिः स्पृष्टस् त्वद्-रूपम् आप्स्यति ॥109॥

Page 22: Vrindavana-mahatmya - Padma Purana

ततः सा पद्म-पत्राक्षी गत्वा चित्रध्वजान्तिकम् |निजाङ्गकैस् तद्-अङ्गानाम् अभेदं ध्यायती स्थिता ॥110॥अथास्यास् त्व् अङ्ग-तेजांसि तद्-अङ्गं पर्यपूरयन् |स्तनयोर् ज्योतिषा जातौ पीनौ चारु-पयोधरौ ॥111॥नितम्ब-ज्योतिषा जातं श्रोणि-बिम्बं मनोहरम् |कुन्तल-ज्योतिषा केश-पाशोऽभूत् करयोः करौ ॥112॥सर्वम् एवं सुसम्पन्नं भूषावासः-स्रग्-आदिकम् |कला-सुकुशला जाता सौरभेनान्तर्-आत्मनि ॥113॥दीपाद् दीपम् इवालोक्य सुभगां भुवि कन्यकाम् |चित्रध्वजां त्रपा-भङ्गि-स्मित-शोभां मनोहराम् ॥114॥प्रेम्णा गृहीत्वा करयोः सा ताम् अपहरन् मुदा |गोविन्द-वाम-पार्श्व-स्थां प्रेयसीं परिरभ्य च ॥115॥उवाच तव दासीयं नाम चास्याश् च कारय |सेवां चास्यै वद प्रीत्या यथाभिरुचितां प्रियाम् ॥116॥अथ चित्रकलेत्य् एतन् नाम चात्म-मतेन सा |चकार चाह सेवार्थं धृत्वा चापि विपञ्चिकाम् ॥117॥सदा त्वं निकटे तिष्ठ गायस्व विविधैः स्वरैः |गुणात्मन् प्राणनाथस्य तवायं विहितो विधिः ॥118॥अथ चित्रकला त्व् आज्ञां गृहीत्वानम्य माधवम् |तत्-प्रेयस्याश् च चरणं गृहीत्वा पादयो रजः ॥119॥जगौ सुमधुरं गीतं तयोर् आनन्द-कारणम् |अथ प्रीत्योपगूढा सा कृष्णेनानन्द-मूर्तिना ॥120॥यावत् सुखाम्बुधौ पूर्णा तावद् एवाप्य् अबुध्यत |चित्रध्वजो महा-प्रेम-विह्वलः स्मर-तत्-परः ॥121॥तम् एव परमानन्दं मुक्त-कण्ठो रुरोद ह |तद् आरभ्य रुदन्न् एव मुक्त्वा हरि-विचारकम् ॥122॥आभाषितोऽपि पित्राद्यैर् नैवावोचद् वचः क्वचित् |मास-मात्रं गृहे स्थित्वा निशीथे कृष्ण-संश्रयः ॥123॥निर्गत्यारण्यम् अचरत् तपो वै मुनि-दुष्करम् |कल्पान्ते देहम् उत्सृज्य तपसैव महा-मुनिः ॥124॥वीरगुप्ताभिधानस्य गोपस्य दुहिता शुभा |जाता चित्रकलेत्य् एव यस्याः स्कन्धे मनोहरा ॥125॥विपञ्ची दृश्यते नित्यं सप्त-स्वर-विभूषिता |उपतिष्ठति वै वामे रत्न-भृङ्गारम् अद्भुतम् ॥126॥दधाना दक्षिणे हस्ते सा वै रत्न-पतद्-ग्रहम् |अयम् आसीत् पुरा सर्व-तापसैर् अभिवन्दितः ॥127॥मुनिः पुण्यश्रवा नाम काश्यपः सर्व-धर्मवित् |पिता तस्या भवच् छैवः शतरुद्रीयम् अन्वहम् ॥128॥प्रस्तुवन् देव-देवेशं विश्वेशं भक्त-वत्सलम् |प्रसन्नो भगवांस् तस्य पार्वत्या सह शङ्करः ॥129॥चतुर्दश्याम् अर्ध-रात्रेः प्रत्यक्षः प्रददौ वरम् |त्वत्-पुत्रो भविता कृष्णे भक्तिमान् बाल एव हि ॥130॥उपनीयाष्टमे वर्षे तस्मै सिद्ध-मनुस् त्व् अयम् |उपदिशैकविंशत्या यो मया ते निगद्यते ॥131॥गोपाल-विद्या-नामायं मन्त्रो वाक्-सिद्धि-दायकः |एतत् साधक-जिह्वाग्रे लीला-चरितम् अद्भुतम् ॥132॥

Page 23: Vrindavana-mahatmya - Padma Purana

अनन्त-मूर्तिर् आयाति स्वयम् एव वर-प्रदः |काम-माया-रमा-कण्ठ-सेन्द्रा दामोदरोज्ज्वलाः ॥133॥मध्ये दशाक्षरीं प्रोच्य पुनस् ता एव निर्दिशेत् |दशाक्षरोक्त-ऋष्यादि-ध्यानं चास्य ब्रवीम्य् अहम् ॥134॥पूर्णामृत-निधेर् मध्ये द्वीपं ज्योतिर्-मयं स्मरेत् |कालिन्द्या वेष्टितं तत्र ध्यायेद् वृन्दावने वने ॥135॥सर्वर्तु-कुसुमस्रा विद्रुम-वल्लीभिर् आवृतम् |नटन्-मत्त-शिखि-स्वानं गायत्-कोकिल-षट्पदम् ॥136॥तस्य मध्ये वसत्य् एकः पारिजात-तरुर् महान् |शाखोपशाखा-विस्तारैः शत-योजनम् उच्छ्रितः ॥137॥तले तस्याथ विमले परितो धेनु-मण्डलम् |तद्-अन्तर्-मण्डलं गोप-बालानां वेणु-शृङ्गिणाम् ॥138॥तद्-अन्तरे तु रुचिरं मण्डलं व्रज-सुभ्रुवाम् |नानोपायन-पाणीनां मद-विह्वल-चेतसाम् ॥139॥कृताञ्जलि-पुटानां च मण्डलं शुक्ल-वाससाम् |शुक्लाभरण-भूषाणां प्रेम-विह्वलितात्मनाम् ॥140॥चिन्तयेच् छ्रुति-कन्यानां गृह्णतीनां वचः प्रियम् |रत्न-वेद्यां ततो ध्यायेद् दुकूलावरणं हरिम् ॥141॥ऊरौ शयानं राधायाः कदली-काण्डकोपरि |तद्-वक्त्रं चन्द्र-सुस्मेरं वीक्षमाणं मनोहरम् ॥142॥किञ्चित् कुञ्चित-वामाङ्घ्रिं वेणु-युक्तेन पाणिना |वामेनालिङ्ग्य दयितां दक्षेण चिबुकं स्पृशन् ॥143॥महा-मारकताभासं मौक्तिक-च्छायम् एव च |पुण्डरीक-विशालाक्षं पीत-निर्मल-वाससम् ॥144॥बर्ह-भार-लसच्-छीर्षं मुक्ताहार-मनोहरम् |गण्ड-प्रान्त-लसच्-चारु-मकराकृति-कुण्डलम् ॥145॥आपाद-तुलसी-मालं कङ्कणाङ्गद-भूषणम् |नूपुरैर् मुद्रिकाभिश् च काञ्च्या च परिमण्डितम् ॥146॥सुकुमारतरं ध्यायेत् किशोर-वयसान्वितम् |पूजा दशाक्षरोक्तैव वेद-लक्षं पुरस्क्रिया ॥147॥इत्य् उक्त्वान्तर्दधे देवो देवी च गिरिजा सती |मुनिर् आगत्य पुत्राय तथैवोपदिदेश ह ॥148॥पुण्य-श्रवास् तु तन् मन्त्र-ग्रहणाद् एव केशवम् |वर्णयामास विविधैर् जित्वा सर्वान् मुनीन् स्वयम् ॥149॥रूप-लावण्य-वैदगध्य-सौन्दर्याश्चर्य-लक्षणम् |तदा हृष्ट-मना बालो निर्गत्य स्व-गृहात् ततः ॥150॥वायु-भक्षस् तपस् तेपे कल्पानाम् अयुत-त्रयम् |तद्-अन्ते गोकुले जाता नन्द-भ्रातुर् गृहे स्वयम् ॥151॥लवङ्गा इति तन्-नाम कृष्णेङ्गित-निरीक्षणा |यस्या हस्ते प्रदृश्येत मुखं मार्जन-यन्त्रकम् ॥152॥इति ते कथिताः काश्चित् प्रधानाः कृष्ण-वल्लभाः ॥153॥

हरि-विविध-रसाद्यैर् युक्तम् अध्यायम् एतद्व्रज वर-तनयाभिश् चारु-हासेक्षणाभिः |पठति य इह भक्त्या पाठयेद् वा मनुष्योव्रजति भगवतः श्री-वासुदेवस्य धाम ॥154॥

Page 24: Vrindavana-mahatmya - Padma Purana

|| इति श्री-पद्म-पुराणे पाताल-खण्डेश्री-कृष्ण-माहात्म्ये

द्विसप्ततितमोऽध्यायः॥4॥

—o)0(o—

Page 25: Vrindavana-mahatmya - Padma Purana

(5)

पञ्चमोऽध्यायः[मथुरा-माहात्म्यम्]

ईश्वर उवाच—यत् त्वया पृष्टम् आश्चर्यं तन् मया भाषितं क्रमात् |यत्र मुह्यन्ति ब्रह्माद्यास् तत्र को वा न मुह्यति ॥1॥तथापि ते प्रवक्ष्यामि यद् उक्तं परमर्षिणा |महा-राजम् अम्बरीषं विष्णु-भक्तं शिवान्वितम् ॥2॥बदर्य्-आश्रमम् आसाद्य समासीनं जितेन्द्रियम् |राजा प्रणम्य तुष्टाव विष्णु-धर्म-विवित्सया ॥3॥वेद-व्यासं महा-भागं सर्वज्ञं पुरुषोत्तमम् |त्वं संसार-दुष्पारे परित्रातुम् इहार्हसि ॥4॥विषयेषु विरक्तोऽस्मि नमस् तेभ्यो नमोऽखिलम् |यत् तत् पदम् अनुद्विग्नं सच्चिदानन्द-विग्रहम् ॥5॥परं ब्रह्म पराकाशम् अनाकाशम् अनामयम् |यत् साक्षात्-कृत्य मुनयो भवाम्भोधिं तरन्ति हि ॥6॥तत्राहं मनसो नित्यं कथं गतिम् अवाप्नुयाम् ।

व्यास उवाच—अतिगोप्यं त्वया पृष्टं यन् मया न शुकं प्रति ॥7॥गदितं स्व-सुतं किं तु त्वां वक्ष्यामि हरि-प्रियम् |आसीद् इदं परं विश्वं यद् रूपं यत् प्रतिष्ठितम् ॥8॥अव्याकृतम् अव्यथितं तद् ईश्वर-मयं शृणु |मया कृतं तपः पूर्वं बहु-वर्ष-सहस्रकम् ॥9॥फल-मूल-पलाशाम्बु-वाय्व्-आहार-निषेविणा |ततो माम् आह भगवान् स्व-ध्यान-निरतं हरिः ॥10॥कस्मिन्न् अर्थे चिकीर्षा ते विवित्सा वा महा-मते |प्रसन्नोऽस्मि वृणुष्व त्वं वरं च वरदर्षभात् ॥11॥मद्-दर्शनान्तः संसार इति सत्यं ब्रवीमि ते |ततो ऽहम् अब्रुवं कृष्णं पुलकोत्फुल्ल-विग्रहः ॥12॥त्वाम् अहं द्रष्टुम् इच्छामि चक्षुर्भ्यां मधुसूदन |यत् तत् सत्यं परं ब्रह्म जगज्-योनिं जगत्-पतिम् ॥13॥वदन्ति वेदशिरसश् चाक्षुषं नाथम् अद्भुतम् ।

श्री-भगवान् उवाच——ब्रह्मणैवं पुरा पृष्टः प्रार्थितश् च यथा पुरा ॥14॥यद् अवोचम् अहं तस्मै तत् तुभ्यम् अपि कथ्यते |माम् एके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम् ॥15॥धर्मम् एके धनं चैके मोक्षम् एकेऽकुतोभयम् |शून्यम् एके भावम् एके शिवम् एके सदाशिवम् ॥16॥अपरे वेदशिरसि स्थितम् एकं सनातनम् |सद्-भावं विक्रिया-हीनं सच्-चिद्-आनन्द-विग्रहम् ॥17॥पश्याद्य दर्शयिष्यामि स्वरूपं वेद-गोपितम् |ततो ऽपश्यं भूप बालम् अहं कालाम्बुद-प्रभम् ॥18॥

Page 26: Vrindavana-mahatmya - Padma Purana

गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः |कदम्ब-मूल आसीनं पीत-वाससम् अद्भुतम् ॥19॥वनं वृन्दावनं नाम नव-पल्लव-मण्डितम् |कोकिल-भ्रमरारावं मनो-भव-मनोहरम् ॥20॥नदीम् अपश्यं कालिन्दीम् इन्दीवर-दल-प्रभाम् |गोवर्धनम् अथापश्यं कृष्ण-राम-करोद्धृतम् ॥21॥महेन्द्र-दर्पनाशाय-गो-गोपाल-सुखावहम् |गोपालम् अबला-सङ्ग-मुदितं वेणु-वादिनम् ॥22।दृष्ट्वातिहृष्टो ह्य् अभवं सर्व-भूषण-भूषणम् |ततो माम् आह भगवान् वृन्दावन-चरः स्वयम् ॥23॥यद् इदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् |निष्कलं निष्क्रयं शान्तं सच्-चिद्-आनन्द-विग्रहम् ॥24॥पूर्णं पद्म-पलाशाक्षं नातः परतरं मम |इदम् एव वदन्त्य् एते वेदाः कारण-कारणम् ॥25॥सत्यं नित्यं परानन्दं चिद्-घनं शाश्वतं शिवम् |नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ॥26॥यमुनां गोप-कन्याश् च तथा गोपाल-बालकाः |ममावतारो नित्योऽयम् अत्र मा संशयं कृथाः ॥27॥ममेष्टा हि सदाराधा सर्वज्ञोऽहं परात् परः |सर्व-कामश् च सर्वे शः सर्वानन्दः परात् परः ॥28॥मयि सर्वम् इदं विश्वं भाति माया विजृम्भितम् |ततोऽहम् अब्रुवन्दे वं जगत्-कारण-कारणम् ॥29॥काश् च गोप्यस् तु के गोपा वृक्षोऽयं कीदृशो मतः |वनं किं कोकिलाद्याश् च नदी केयं गिरिश् च कः ॥30॥कोऽसौ वेणुर् महा-भागो लोकानन्दैक-भाजनम् |भगवान् आह मां प्रीतः प्रसन्न-वदनाम्बुजः ॥31॥गोप्यस् तु श्रुतयो ज्ञेया ऋचो वै गोप-कन्यकाः |देव-कन्याश् च राजेन्द्र तपो-युक्ता मुमुक्षवः ॥32॥गोपाला मुनयः सर्वे वैकुण्ठानन्द-मूर्तयः |कल्प-वृक्षः कदम्बोऽयं परानन्दैक-भाजनम् ॥33॥वनम् आनन्दकाख्यं हि महा-पातक-नाशनम् |सिद्धाश् च साध्या गन्धर्वाः कोकिलाद्या न संशयः ॥34॥केचिद् आनन्द-हृदयं साक्षाद् यमुनया तनुम् |अनादिर् हरि-दासोऽयं भू-धरो नात्र संशयः ॥35॥वेणुर् यः शृणुतं विप्रं तवापि विदितं तथा |द्विज आसीच् छान्त-मनास् तपः शान्ति-परायणः ॥36॥नाम्ना देवव्रतो दान्तः कर्म-काण्ड-विशारदः |स वैष्णव-जन-व्रात-मध्य-वर्ती क्रिया-परः । ॥37॥स कदाचन शुश्राव यज्ञेशोऽस्तीति भूपते |तस्य गेहम् अथाभ्यागाद् द्विजो मद्-गत-निश्चयः ॥38॥स मद्-भक्तः क्वचित् पूजां तुलसी-दल-वारिणा |कृतवांस् तद्-गृहे किञ्चित् फलं मूलं न्यवेदयत् ॥39॥स्नान-वारि-फलं किञ्चित् तस्मै मत्या ददौ सुधीः |अश्रद्धयास्मितं कृत्वा सोऽप्य् अगृह्णाद् द्विजन्मनः ॥40॥तेन पापेन सञ्जातं वेणुत्वम् अतिदारुणम् |तेन पुण्येन तस्याथ मदीय-प्रियतां गतः ॥41॥

Page 27: Vrindavana-mahatmya - Padma Purana

अमुना सोऽपि राजेन्द्र केतुमान् इव राजते |युगान्ते तद् विष्णु-परो भूत्वा ब्रह्म समाप्स्यति ॥42॥

अहो न जानन्ति नराद् उराशयाःपुरीं मदीयां परमां सनातनीम् |सुरेन्द्र-नागेन्द्र-मुनीन्द्र-संस्तुतांमनोरमां तां मथुरां पुरातनीम् ॥43॥

काश्य्-आदयो यद्यपि सन्ति पुर्यस्तासां तु मध्ये मथुरैव धन्या |यज् जन्म-मौञ्जी-व्रत-मृत्यु-दाहैर्नृणां चतुर्धा विदधाति मुक्तिम् ॥44॥

यदा विशुद्धास् तप-आदिना जनाःशुभाशया ध्यान-धना निरन्तरम् |तदैव पश्यन्ति ममोत्तमां पुरींन चान् यथा कल्प-शतैर् द्विजोत्तमाः ॥45॥

मथुरा-वासिनो धन्या मान्या अपि दिवौकसाम् |अगण्य-महिमानस् ते सर्व एव चतुर्-भुजाः ॥46॥मथुरा-वासिनो ये तु दोषान् पश्यन्ति मानवाः |तेषु दोषं न पश्यन्ति जन्म-मृत्यु-सहस्रजम् ॥47॥अधुना अपि ते धन्या मथुरां ये स्मरन्ति ते |यत्र भूतेश्वरो देवो मोक्षदः पापिनाम् अपि ॥48॥मम प्रियतमो नित्यं देवो भूतेश्वरः परः |यः कदापि मम प्रीत्यै न सन्त्यजति तां पुरीं ॥49॥

भूतेश्वरं यो न नमेन् न पूजयेन्न वास्मरेद् दुश्चरितो मनुष्यः |नैनां स पश्येन् मथुरां मदीयांस्वयं प्रकाशां पर-देवताख्याम् ॥50॥

न कथं मयि भक्तिं स लभते पाप-पूरुषः |यो मदीयं परं भक्तं शिवं सम्पूजयेन् न हि ॥51॥मन्-माया-मोहित-धियः प्रायस् ते मानवाधमाः |भूतेश्वरं न नमन्ति न स्मरन्ति स्तुवन्ति ये ॥52॥बालकोऽपि ध्रुवो यत्र ममाराधन-तत्-परः |प्राप स्थानं परं शुद्धं यत्न-युक्तं पितामहैः ॥53॥तां पुरीं प्राप्य मथुरां मदीयां सुर-दुर्लभाम् |खञ्जो भूत्वान्धको वापि प्राणान् एव परित्यजेत् ॥54॥वेदव्यास महा-भाग मा कृथाः संशयं क्वचित् |रहस्यं वेद-शिरसां यन् मया ते प्रकाशितम् ॥55॥इमं भगवता प्रोक्तम् अध्यायं यः पठेच् छुचिः |शृणुयाद् वापि यो भक्त्या मुक्तिस् तस्यापि शाश्वती ॥56॥

इति श्री-पद्म-पुराणे पाताल-खण्डे

Page 28: Vrindavana-mahatmya - Padma Purana

वृन्दावनादि-मथुरा-माहात्म्य-कथनं नामत्रिसप्ततितमोऽध्यायः

||5||

—o)0(o—

Page 29: Vrindavana-mahatmya - Padma Purana

(6)

षष्ठोऽध्यायः

ईश्वर उवाच—एकदा रहसि श्रीमान् उद्धवो भगवत्-प्रियः |सनत्-कुमारम् एकान्ते ह्य् अपृच्छत् पार्षदः प्रभो ॥1॥यत्र क्रीडति गोविन्दो नित्यं नित्य-सुरास्पदे |गोपाङ्गनाभिर् यत् स्थानं कुत्र वा कीदृशं परम् ॥2॥तत्-तत्-क्रीडन-वृत्तान्तम् अन्यद् यद् यत् तद् अद्भुतम् |ज्ञातं चेत् तव तत् कथ्यं स्नेहो मे यदि वर्तते ॥3॥

सनत्-कुमार उवाच—कदाचिद् यमुना-कूले कस्यापि च तरोस् तले |सुवृत्तेनोपविष्टेन भगवत्-पार्षदेन वै ॥4॥यद् रहोऽनुभवस् तस्य पार्थेनापि महात्मना |दृष्टं कृतं च यद् यत् तत् प्रसङ्गात् कथितं मयि ॥5॥तत् तेऽहं कथयाम्य् एतच् छृणुष्वावहितः परम् |किं त्व् एतद् यत्र कुत्रापि न प्रकाश्यं कदाचन ॥6॥

अर्जुन उवाच—शङ्कराद्यैर् विरिञ्च्य्-आद्यैर् अदृष्टम् अश्रुतं च यत् |सर्वम् एतत् कृपाम्भोधे कृपया कथय प्रभो ॥7॥किं त्वया कथितं पूर्वम् आभीर्यस् तव वल्लभाः |तास् ताः कति विधा देव कति वा सङ्ख्यया पुनः ॥8॥नामानि कति वा तासां का वा कुत्र व्यवस्थिताः |तासां वा कति कर्माणि वयो-वेषश् च कः प्रभो ॥9॥काभिः सार्द्धं क्व वा देव विहरिष्यसि भो रहः |नित्ये नित्य-सुखे नित्य-विभवे च वने वने ॥10॥तत् स्थानं कीदृशं कुत्र शाश्वतं परमं महत् |कृपा चेत् तादृशी तन् मे सर्वं वक्तुम् इहार्हसि ॥11॥यद् अपृष्टं मया प्य् एवम् अज्ञातं यद् रहस् तव |आर्तार्तिघ्न महा-भाग सर्वं तत् कथयिष्यसि ॥12॥

श्री-भगवान् उवाच—तत्स्थानं वल्लभास्तामेविहारस्तादृशोमम |अपि प्राण-समानानां सत्यं पुंसाम् अगोचरः ॥13॥कथिते दृष्टुम् उत्कण्ठा तव वत्स भविष्यति |ब्रह्मादीनाम् अदृश्यं यत् किं तद् अन्य-जनस्य वै ॥14॥तस्माद् विरम वत्सैतत् किं नु तेन विना तव |एवं भगवतस् तस्य श्रुत्वा वाक्यं सु-दारुणम् ॥15॥दीनः पादाम्बुज-द्वन्द्वे दण्डवत् पतितोऽर्जुनः |ततो विहस्य भगवान् दोर्भ्यां उत्थाप्य तं विभुः ॥16॥उवाच परम-प्रेम्णा भक्ताय भक्त-वत्सलः |तत् किं तत् कथने नात्र द्रष्टव्यं चेत् त्वया हि यत् ॥17॥यस्यां सर्वं समुत्पन्नं यस्याम् अद्यापि तिष्ठति ।

Page 30: Vrindavana-mahatmya - Padma Purana

लयम् एष्यति तां देवीं श्री-मत्-त्रिपुर-सुन्दरीम् ॥18॥आराध्य परया भक्त्या तस्यै स्वं च निवेदय |तां विनैतत् पदं दातुं न शक्नोमि कदाचन ॥19॥श्रुत्वैतद् भगवद्-वाक्यं पार्थो हर्षाकुलेक्षणः |श्री-मत्यास् त्रिपुरादेव्या ययौ श्री-पादुका-तलम् ॥20॥ तत्र गत्वा ददर्शैनां श्री-चिन्तामणि-वेदिकाम् |नाना-रत्नैर् विरचितैः सोपानैर् अतिशोभिताम् ॥21॥ तत्र कल्प-तरुं नाना-पुष्पैः फल-भवैर् नतम् |सर्वर्तु-कोमल-दलैः स्नवन्-माध्वीक-शीकरैः ॥22॥वर्षद्भिर् वायुना लोलैः पल्लवैर् उज्ज्वली-कृतम् |शुकैश् च कोकिल-गणैः सारिकाभिः कपोतकैः ॥23॥लीला-चकोरकै रम्यैः पक्षिभिश् च निनादितम् |यत्र गुञ्जद्-भृङ्ग-राज-कोलाहल-समाकुलम् ॥24॥मणिभिर् भास्वरैर् उद्यद्-दावानल-मनोहरम् |श्री-रत्न-मन्दिरं दिव्यं तले तस्य महाद्भुतम् ॥25॥रत्न-सिंहासनं तत्र महा-हैमाभिमोहनम् |तत्र बालार्क-सङ्काशां नानालङ्कार-भूषिताम् ॥26॥नव-यौवन-सम्पन्नां सृणि-पाश-धनुः-शरैः |राजच्-चतुर्-भुज-लतां सुप्रसन्नां मनोहराम् ॥27॥ब्रह्म-विष्णु-महेशादि-किरीट-मणि-रश्मिभिः |विराजित-पदाम्भोजा-मणिमादिभिर् आवृताम् ॥28॥प्रसन्न-वदनां देवीं वरदां भक्त-वत्सलाम् |अर्जुनोऽहम् इति ज्ञातः प्रणम्य च पुनः पुनः ॥29॥विहिताञ्जलिर् एकान्ते स्थितो भक्ति-भरान्वितः |सातस्योपासितं ज्ञात्वा प्रसादं च कृपा-निधिः ॥30॥उवाच कृपया देवी तस्य स्मरण-विह्वला ।

भगवत्य् उवाच—किं वा दानं त्वया वत्स कृतं पात्राय दुर्लभम् ॥31॥इष्टं यज्ञेन केनात्र तपो वा किम् अनुष्ठितम् |भगवत्य् अमला भक्तिः का वा प्राक् समुपार्ज्जिता ॥32॥किं वास्मिन् दुर्लभं लोके किं वा कर्म शुभं महत् |प्रसादस् त्वयि येनायं प्रपन्ने च मुदा किल ॥33॥गूढातिगूढश् चानन्य-लभ्यो भगवता कृतः |नैतादृङ्-मर्त्य-लोकानां न च भू-तल-वासिनाम् ॥34॥स्वर्गिनां देवतादीनां तपस्वीश्वर-योगिनाम् |भक्तानां नैव सर्वेषां नैव नैव च नैव च ॥35॥प्रसादस् तु कृतो वत्स तव विश्वात्मना यथा |तद् एहि भज बुद्ध्वैव कुल-कुण्डं सरो मम ॥36॥सर्व-काम-प्रदा देवी त्व् अनया सह गम्यताम् । तत्र इव विधिवत् स्नात्वा द्रुतम् आगम्यताम् इ ह ॥37॥तदैव तत्र गत्वा स स्नात्वा पार्थस् तथा गतः |आगतं तं कृत-स्नानं न्यास-मुद्रार्पणादिकम् ॥38॥कारयित्वा ततो देव्या तस्य वै दक्षिण-श्रुतौ |सद्यः सिद्धि-करी बाला विद्या-निगदिता परा ॥39॥ह-कारार्ध-पराद्वीपा द्वितीया विश्व-भूषिता ।

Page 31: Vrindavana-mahatmya - Padma Purana

अनुष्ठानं च पूजां च जपन् च लक्ष-सङ्ख्यकम् ॥40॥कोरकैः कर-वीराणां प्रयोगं च यथा-तथम् |निर्वर्त्य तम् उवाचेदं कृपया परमेश्वरी ॥41॥अनेनैव विधानेन क्रियतां मद्-उपासनम् |ततो मयि प्रसन्नायां तवानुग्रह-कारणात् ॥42॥ततस् तु तत्र पर्यन्तेष्व् अधिकारो भविष्यति |इत्य् अयं नियमः पूर्वं स्वयं भगवता कृतः ॥43॥श्रुत्वैवम् अर्जुनस् तेन वर्मणा तां समर्चयत् |ततः पूजां जपन् चैव कृत्वा देवी प्रसादिता ॥44॥कृत्वा ततः शुभं होमं स्नानं च विधिना ततः |कृत-कृत्यम् इवात्मानं प्राप्त-प्राय-मनोरथम् ॥45॥कर-स्थां सर्व-सिद्धिं च स पार्थः सममन्यत |अस्मिन्न् अवसरे देवी तम् आगत्य स्मितानना ॥46॥उवाच गच्छ वत्स त्वम् अधुना तद्-गृहान्तरे |ततः स-सम्भ्रमः पार्थः समुत्थाय मुदान्वितः ॥47॥असङ्ख्य-हर्ष-पूर्णात्मा दण्डवत् तां ननाम ह |आज्ञप्त-स्तुतया सार्धं देवीव यस्य यार्जुनः ॥48॥गतो राधा-पति-स्थानं यत् सिद्धैर् अप्य् अगोचरम् |ततश् च सौपादिष्टो गोलोकाद् उपरिस्थितम् ॥49॥स्थिरं वायु-धृतं नित्यं सत्यं सर्व-सुखास्पदम् |नित्यं वृन्दावनं नाम नित्य-रास-महोत्सवम् ॥50॥अपश्यत् परमं गुह्यं पूर्ण-प्रेम-रसात्मकम् |तस्या हि वचनाद् एव लोचनैर् वीक्ष्य तद्-रहः ॥51॥विवशः पतितस् तत्र विवृद्ध-प्रेम-विह्वलः |ततः कृच्छ्राल् लब्ध-संज्ञो दोर्भ्यां उत्थापितस् तया ॥52॥सान्त्वना-वचनैस् तस्याः कथञ्चित् स्थैर्यम् आगतः |ततस् तपः किम् अन्यन् मे कर्तव्यं विद्यते वद ॥53॥इति तद्-दर्शनोत्कण्ठा-भरेण तरलोऽभवत् |ततस् तया करे तस्य धृत्वा तत्-पद-दक्षिणे ॥54॥प्रतिपेदे सुदेशेन गत्वा चोक्तम् इदं वचः |स्नानायैतच् छुभं पार्थ विशत्वं जल-विस्तरम् ॥55॥सहस्र-दल-पद्म-स्थ-संस्थानं मध्य-कोरकम् |चतुः-सरश् चतुर्-धारम् आश्चर्य-कुल-सङ्कुलम् ॥56॥अस्यान्तरे प्रविश्याथ विशेषम् इह पश्यसि |एतस्य दक्षिणे देश एष चात्र सरोवरः ॥57॥मधु-माध्वीक-पानं यन् नाम्ना मलय-निर्झरः |एतच् च फुल्लम् उद्यानं वसन्ते मदनोत्सवम् ॥58॥कुरुते यत्र गोविन्दो वसन्त-कुसुमोचितम् |यत्रावतारं कृष्णस्य स्तुवन्त्य् एव दिवा-निशम् ॥59॥भवेद् यत् स्मरणाद् एव मुनेः स्वान्ते स्मराङ्कुरः |ततो ऽस्मिन् सरसि स्नात्वा गत्वा पूर्व-सरस्-तटम् ॥60॥उपस्पृश्य जलं तस्य साधयस्व मनोरथम् |ततस् तद्-वचनं श्रुत्वा तस्मिन् सरसि तज्-जले ॥61॥कल्हार-कुमुदाम्भोज-रक्त-नीलोत्पल-च्युतैः |परागै रञ्जिते मञ्जु-वासिते मधु-बिन्दुभिः ॥62॥तुन्दिले कलहंसादि-नादैर् आन्दोलिते ततः ।

Page 32: Vrindavana-mahatmya - Padma Purana

रत्नाबद्ध-चतुस्-तीरे मन्दानिल-तरङ्गिते ॥63॥मग्ने जलान्तः पार्थे तु तत्र इवान्तर्दधेऽथ सा |उत्थाय परितो वीक्ष्य सम्भ्रान्ता चारु-हासिनी ॥64॥सद्यः शुद्ध-स्वर्ण-रश्मि-गौर-कान्त-तनू-लताम् |स्फुरत्-किशोर-वर्षीयां शारदेन्दु-निभाननाम् ॥65॥सुनील-कुटिल-स्निग्ध-विलसद्-रत्न-कुन्तलाम् |सिन्दूर-बिन्दु-किरण-प्रोज्ज्वलालक-पट्टिकाम् ॥66॥उन्मीलद्-भ्रू-लता-भङ्गि-जित-स्मर-शरासनाम् |घन-श्यामल-सल्-लोल-खेलल्-लोचन-खञ्जनाम् ॥67॥मणिं कुण्डल-तेजोंशु-विस्फुरद्-गण्ड-मण्डलाम् |मृणाल-कोमल-भ्राजद्-आश्चर्य-भुज-वल्लरीम् ॥68॥शरद्-अम्बुरुहां सर्व-श्री-चौर-पाणि-पल्लवाम् |विदग्ध-रचित-स्वर्ण-कटि-सूत्र-कृतान्तराम् ॥69॥कूजत्-काञ्ची-कलापान्त-विभ्राजज्-जघन-स्थलाम् |भ्राजद्-दुकूल-संवीत-नितम्बोरु-सुमन्दिराम् ॥70॥शिञ्जान-मणि-मञ्जीर-सुचारु-पद-पङ्कजाम् |स्फुरद्-विविध-कन्दर्प-कला-कौशल-शालिनीम् ॥71॥सर्व-लक्षण-सम्पन्नां सर्वाभरण-भूषिताम् |आश्चर्य-ललना-श्रेष्ठाम् आत्मानं स व्यलोकयत् ॥72॥विसस्मार च यत् किञ्चित् पौर्वदेहिकम् एव च |मायया गोपिका-प्राण-नाथस्य तद्-अनन्तरम् ॥73॥इति कर्तव्यता-मूढा तस्थौ तत्र सुविस्मिता |अत्रान्तरेऽम्बरे धीर-ध्वनिर् आकस्मिकोऽभवत् ॥74॥अनेनैव पथा सुभ्रु गच्छ पूर्व-सरोवरम् |उपस्पृश्य जलं तस्य साधय स्व-मनोरथम् ॥75॥तत्र सन्ति हि सख्यस् ते मा सीद वर-वर्णिनि |ता हि सम्पादयिष्यन्ति तत्रैव वरम् ईप्सितम् ॥76॥इति दैवीं गिरं श्रुत्वा गत्वा पूर्व-सरोऽथ सा |नाना-पूर्व-प्रवाहं च नाना-पक्षि-समाकुलम् ॥77॥स्फुरत्-कैरव-कह्लार-कमलेन्दीवरादिभिः |भ्राजितं पद्म-रागैश् च पद्म-सोपानसत्-तटम् ॥78॥विविधैः कुसुमोद्दामैर् मञ्जु-कुञ्ज-लता-द्रुमैः |विराजित-चतुस्-तीरम् उपस्पृश्य स्थिता क्षणम् ॥79॥तत्रान्तरे क्वणत्-काञ्ची-मञ्जु-मञ्जीर-रञ्जितम् |किङ्किणीनां झणत्-कारं शुश्रावोत्कर्ण-सम्पुटे ॥80॥ततश् च प्रमदा-वृन्दम् आश्चर्य-युत-यौवनम् |आश्चर्यालङ्कृति-न्यासम् आश्चर्याकृति-भाषितम् ॥81॥अद्भुताङ्गम् अपूर्वं सा पृथग् आश्चर्य-विभ्रमम् |चित्र-सम्भाषणं चित्र-हसितालोक-नादिकम् ॥82॥मधुराद्भुत-लावण्यं सर्व-माधुर्य-सेवितम् |चिल्-लावण्य-गतानं तम् आश्चर्याकुल-सुन्दरम् ॥83॥आश्चर्य-स्निग्ध-सौन्दर्यम् आश्चर्यानुग्रहादिकम् |सर्वाश्चर्य-समुदयम् आश्चर्यालोक-नादिकम् ॥84॥दृष्ट्वा तत्-परमाश्चर्यं चिन्तयन्ती हृदा कियत् |पादाङ्गुष्ठेनालिखन्ती भुवं नम्रानना स्थिता ॥85॥ततस् तासां सम्भ्रमोऽभूद् दृष्टीनां च परस्परम् ।

Page 33: Vrindavana-mahatmya - Padma Purana

केयं मदीय-जातीया चिरेणानस्त-कौतुका ॥86॥इति सर्वाः समालोक्य ज्ञातव्येयम् इति क्षणम् |आमन्त्र्य मन्त्रणाभिज्ञाः कौतुकाद् द्रष्टुम् आगताः ॥87॥आगत्य तासाम् एकाथ नाम्ना प्रियमुदा मता |गिरा मधुरया प्रीत्या ताम् उवाच मनस्विनी ॥88॥

प्रियमुदोवाच—कासि त्वं कस्य कन्यासि कस्य त्वं प्राण-वल्लभा |जाता कुत्रासि केनास्मिन्न् आनीता वागता स्वयम् ॥89॥एतच् च सर्वम् अस्माकं कथ्यतां चिन्तया किम् उ |स्थानेऽस्मिन् परमानन्दे कस्यापि दुःखम् अस्ति किम् ॥90॥इति पृष्टा तया सा तु विनयावनतिं गता |उवाच सुस्वरं तासां मोहयन्ती मनांसि च ॥91॥

अर्जुन उवाच— का वास्मि कस्य कन्या वा प्रजाता कस्य वल्लभा |आनीता केन वा चात्र किं वाथ स्वयम् आगता ॥92॥एतत् किञ्चिन् न जानामि देवी जानातु तत् पुनः |कथितं श्रूयतां तन् मे मद्-वाक्ये प्रत्ययो यदि ॥93॥अस्यैव दक्षिणे पार्श्वे एकम् अस्ति सरोवरम् |तत्राहं स्नातुम् आयाता जाता तत्रैव संस्थिता ॥94॥विषमोत्कण्ठिता पश्चात् पश्यन्ती परितो दिशम् |एकम् आकाश-सम्भूतं ध्वनिम् अश्रौषम् अद्भुतम् ॥95॥अनेनैव पथा सुभ्रु गच्छ पूर्व-सरोवरम् |उपस्पृश्य जलं तस्य साधय स्व-मनोरथम् ॥96॥तत्र सन्ति हि सख्यस् ते मा सीद वर-वर्णिनि |ता हि सम्पादयिष्यन्ति तत्र ते वरम् ईप्सितम् ॥97॥इत्य् आकर्ण्य वचस् तस्य तस्माद् अत्र समागता |विषाद-हर्ष-पूर्णात्मा चिन्ताकुल-समाकुला ॥98॥आगतास्य जलं स्पृष्ट्वा नाना-विध-शुभ-ध्वनिम् |अश्रौषं च ततः पश्चाद् अपश्यं भवतीः पराः ॥99॥एतन् मात्रं विजानामि कायेन मनसा गिरा |एतद् एव मया देव्यः कथितं यदि रोचते ॥100॥का यूयं तनुजाः केषां क्व जाताः कस्य वल्लभाः |तच् छ्रुत्वा वचनं तस्याः सा वै प्रियम् उदाब्रवीत् ॥101॥अस्त्व् एवं प्राण-सख्यः स्म तस्यैव च वयं शुभे |वृन्दावन-कलानाथ-विहार-दारिकाः सुखम् ॥102॥ता आत्म-मुदितास् तेन व्रज-बाला इहागताः |एताः श्रुति-गणाः ख्याता एताश् च मुनयस् तथा ॥103॥वयं बल्लवबालाहिकथितास्तेस्वरूपतः |अत्र राधा-पतेर् अङ्गात् पूर्वा याः प्रेयसीतमाः ॥104॥नित्यानित्य-विहारिण्यो नित्य-केलि-भुवश्-चराः |एषा पूर्ण-रसा देवी एषा च रस-मन्थरा ॥105॥एषा रसालया नाम एषा च रसवल्लरी |रस-पीयूष-धारेयम् एषा रस-तरङ्गिणी ॥106॥रस-कल्लोलिनी चैषा इयं च रस-वापिका ।

Page 34: Vrindavana-mahatmya - Padma Purana

अनङ्गसेना एषैव इयं चानङ्ग-मालिनी ॥107॥मदयन्ती इयं बाला एषा च रस-विह्वला |इयं च ललिता नाम इयं ललित-यौवना ॥108॥अनङ्ग-कुसुमा चैषा इयं मदन-मञ्जरी |एषा कलावती-नाम इयं रतिकला स्मृता ॥109॥इयं कामकला-नाम इयं हि कामदायिनी |रतिलोला इयं बाला इयं बाला रतोत्सुका ॥110॥एषा चरति सर्वस्व-रति-चिन्तामणिस् त्व् असौ |नित्यानन्दाः काश्चिद् एता नित्य-प्रेम-रस-प्रदाः ॥111॥अतः परं श्रुति-गणास् तासां काश्चिद् इमाः शृणु |उद्गीतैषा सुगीतेयं कलगीता त्व् इयं प्रिया ॥112॥एषा कलसुराख्याता बालेयं कलकण्ठिका |विपञ्चीयं क्रमपदा एषा बहुहुता मता ॥113॥एषा बहुप्रयोगेयं ख्याता बहुकलाबला |इयं कलावती ख्याता मता चैषा क्रियावती ॥114॥अतः परं मुनि-गणास् तासां कतिपया इह |इयम् उग्रतपा नाम एषा बहुगुणा स्मृता ॥115॥एषा प्रियव्रता नाम सुव्रता च इयं मता |सुरेखेयं मता बाला सुपर्वेयं बहुप्रदा ॥116॥रत्न-रेखा त्व् इयं ख्याता मणिग्रीवा त्व् असौ मता |सुपर्णा चेयम् आकल्पा सुकल्पा रत्न-मालिका ॥117॥इयं सौदामिनी सुभ्रूर् इयं च कामदायिनी |एषा च भोगदा ख्याता इयं विश्वमता सती ॥118॥एषा च धारिणी धात्री सुमेधा कान्तिर् अप्य् असौ |अपर्णेयं सुपर्णैषा मतैषा च सुलक्षणा ॥119॥सुदतीयं गुणवती चैषा सौकलिनी मता |एषा सुलोचना ख्याता इयं च सुमनाः स्मृता ॥120॥अश्रुता च सुशीला च रति-सुख-प्रदायिनी |अतः परं गोप-बाला वयम् अत्रागतास् तु याः ॥121॥तासां च परिचीयन्तां काश्चिद् अम्बुरुहानने |असौ चन्द्रावली चैषा चन्द्रिकेयं शुभा मता ॥122॥एषा चन्द्रावली चन्द्ररेखेयं चन्द्रिकाप्य् असौ |एषा ख्याता चन्द्रमाला मता चन्द्रालिका त्व् इयम् ॥123॥एषा चन्द्रप्रभाचन्द्रकलेयमबलास्मृता |एषा वर्णावली वर्णमालेयं मणिमालिका ॥124॥वर्णप्रभा समाख्याता सुप्रभेयं मणिप्रभा |इयं हारावली तारामालिनीयं शुभा मता ॥125॥मालतीयम् इयं यूथी वासन्ती नवमल्लिका |मल्लीयं नवमल्लीयम् असौ शेफालिका मता ॥126॥सौगन्धिकेयं कस्तूरी पद्मिनीयं कुमुद्वती |एषैव हि रसोल्लासा चित्रवृन्दा समा त्व् इयम् ॥127॥रम्भेयम् उर्वशी चैषा सुरेखा स्वर्णरेखिका |एषा काञ्चनमालेयं सत्यसन्ततिकापरा ॥128॥एताः परिकृताः सर्वाः परिचेयाः परा अपि |सहितास्माभिर् एताभिर् विहरिष्यसि भामिनि ॥129॥एहि पूर्व-सरस्-तीरे तत्र त्वां विधिवत् सखि ।

Page 35: Vrindavana-mahatmya - Padma Purana

स्नापयित्वाथ दास्यामि मन्त्रं सिद्धि-प्रदायकम् ॥130॥इति तां सहसा नीत्वा स्नापयित्वा विधानतः |वृन्दावन-कलानाथ-प्रेयस्या मन्त्रम् उत्तमम् ॥131॥ग्राहयामास सङ्क्षेपाद् दीक्षा-विधि-पुरःसरम् |परं वरुण-बीजस्य वह्नि-बीज-पुरस्कृतम् ॥132॥चतुर्थ-स्वर-संयुक्तं नाद-बिन्दु-विभूषितम् |पुटितं प्रणवाभ्यां च त्रैलोक्ये चातिदुर्लभम् ॥133॥मन्त्र-ग्रहण-मात्रेण सिद्धिः सर्वा प्रजायते |पुरश्चर्या-विधिर् ध्यानं होम-सङ्ख्या-जपस्य च ॥134॥तप्त-काञ्चन-गौराङ्गीं नानालङ्कार-भूषिताम् |आश्चर्य-रूप-लावण्यां सुप्रसन्नां वर-प्रदाम् ॥135॥कल्हारैः करवीराद्यैश् चम्पकैः सरसीरुहैः |सुगन्ध-कुसुमैर् अन्यैः सौगन्धिक-समन्वितैः ॥136॥पाद्यार्घ्याचमनीयैश् च धूप-दीपैर् मनोहरैः |नैवेद्यैर् विविधैर् दिव्यैः सखी-वृन्दाहृतैर् मुदा ॥137॥सम्पूज्य विधिवद् देवीं जप्त्वा लक्ष-मनुं ततः |हुत्वा च विधिना स्तुत्वा प्रणम्य दण्डवद् भुवि ॥138॥ततः सा संस्तुता देवी निमेष-रहितान्तरा |परिकल्प्य निजां छायां माययात्म-समीहया ॥139॥पार्श्वेऽथ प्रेयसीं तत्र स्थापयित्वा बलाद् इव |सखीभिर् आवृता हृष्टा शुद्धैः पूजा-जपादिभिः ॥140॥स्तवैर् भक्त्या प्रणामैश् च कृपयाविरभूत् तदा |हेम-चम्पक-वर्णाभा विचित्राभरणोज्ज्वला ॥141॥अङ्ग-प्रत्यङ्ग-लावण्य-लालित्य-मधुराकृतिः |निष्कलङ्क-शरत्-पूर्ण-कला-नाथ-शुभानना ॥142॥स्निग्ध-मुग्ध-स्मितालोक-जगत्-त्रय-मनोहरा |निजयाप्रभयात्यन्तं द्योतयन्ती दिशो दश ॥143॥अब्रवीद् अथ सा देवी वरदा भक्त-वत्सला ।

देव्य् उवाच—मत्-सखीनां वचः सत्यं तेन त्वं मे प्रिया सखी ॥144॥समुत्तिष्ठ समागच्छ कामं ते साधयाम्य् अहम् |अर्जुनी सा वचो देव्याः श्रुत्वा चात्म-मनीषितम् ॥145॥पुलकाङ्कुर-मुग्धाङ्गी बाष्पाकुल-विलोचना |पपात चरणे देव्याः पुनश् च प्रेम-विह्वला ॥146॥ततः प्रियं-वदां देवीं समुवाच सखीम् इमाम् |पाणौ गृहीत्वा मत्-सङ्गे समाश्वास्य समानय ॥147॥ततः प्रियं-वदा देव्या आज्ञया जात-सम्भ्रमा |तां तथैव समादाय सङ्गे देव्य् आजगाम ह ॥148॥गत्वोत्तर-सरस्-तीरे स्नापयित्वा विधानतः |सङ्कल्पादिक-पूर्वं तु पूजयित्वा यथा-विधि ॥149॥श्री-गोकुल-कलानाथ-मन्त्रं तच् च सुसिद्धिदम् |ग्राहयामास तां देवी कृपया हरि-वल्लभा ॥150॥व्रतं गोकुल-नाथाख्यं पूर्वं मोहन-भूषितम् |सर्व-सिद्धि-प्रदं मन्त्रं सर्व-तन्त्रेषु गोपितम् ॥151॥गोविन्देरित-विज्ञासौ ददौ भक्तिम् अचञ्चलाम् ।

Page 36: Vrindavana-mahatmya - Padma Purana

ध्यानं च कथितं तस्यै मन्त्र-राजं च मोहनम् ॥152॥उक्तं च मोहने तन्त्रे स्मृतिर् अप्य् अस्य सिद्धिदा |नीलोत्पल-दल-श्यामं नानालङ्कार-भूषितम् ॥153॥कोटि-कन्दर्प-लावण्यं ध्यायेद् रास-रसाकुलम् |प्रियंवदाम् उवाचेदं रहस्यं पावनेच्छया ॥154॥

श्री-राधिकोवाच—अस्या यावद् भवेत् पूर्णं पुरश्चरणम् उत्तमम् |तावद् धि पालयैनां त्वं सावधाना सहालिभिः ॥155॥इत्य् उक्त्वा सा ययौ कृष्ण-पादाम्बुरुह-सन्निधिम् |छायाम् आत्म-भवाम् आत्म-प्रेयसीनां निधाय च ॥156॥तस्थौ तत्र यथा पूर्वं राधिका कृष्ण-वल्लभा |अत्र प्रियंवदादेशात् पद्मम् अष्टदलं शुभम् ॥157॥गोरोचनाभिर् निर्माय कुङ्कुमेनापि चन्दनैः |एभिर् नाना-विधैर् द्रव्यैः संमिश्रैः सिद्धि-दायकम् ॥158॥लिखित्वा यन्त्र-राजं च शुद्धं मन्त्रं तम् अद्भुतम् |कृत्वा न्यासादिकं पाद्यम् अर्घ्यं चापि यथा विधि ॥159॥नानर्तु-सम्भवैः पुष्पैः कुङ्कुमैर् अपि चन्दनैः |धूप-दीपैश् च नैवेद्यैस् ताम्बूलैर् मुख-वासनैः ॥160॥वासोऽलङ्कार-माल्यैश् च सम्पूज्य नन्द-नन्दनम् |परिवारैः समं सर्वैः सायुधं च स-वाहनम् ॥161॥स्तुत्वा प्रणम्य विधिवच् चेतसा स्मरणं ययौ |ततो भक्ति-वशो देवो यशोदा-नन्दनः प्रभुः ॥162॥स्मितावलोकितापाङ्ग-तरङ्गिततरेङ्गितम् |उवाच राधिकां देवीं ताम् आनयैहाशुच ॥163॥आज्ञप्ता चैव सा देवी प्रस्थाप्य शारदां सखीम् |ताम् आनिनाय सहसा पुरो वा सुरसात्मनः ॥164॥श्री-कृष्णस्य पुरस्तात् सा समेत्य प्रेम-विह्वला |पपात काञ्चनी भूमौ पश्यन्ती सर्वम् अद्भुतम् ॥165॥कृच्छ्रात् कथञ्चिद् उत्थाय शनैर् उन्मील्य लोचने |स्वेदाम्भः पुलकोत्कम्प-भाव-भाराकुला सती ॥166॥ददर्श प्रथमं तत्र स्थलं चित्रं मनोरमम् |ततः कल्प-तरुस् तत्र लसन्-मरकत-च्छदः ॥167॥प्रवाल-पल्लवैर् युक्तः कोमलो हेम-दण्डकः |स्फटिक-प्रवाल-मूलश् च कामदः काम-सम्पदाम् ॥168॥प्रार्थकाभीष्ट-फलदस् तस्याधो रत्न-मन्दिरम् |रत्न-सिंहासनं तत्र तत्राष्ट-दल-पद्मकम् ॥169॥शङ्ख-पद्म-निधी तत्र सव्यापसव्य-संस्थितौ |चतुर्-दिक्षु यथा स्थानं सहिताः काम-धेनवः ॥170॥परितो नन्दनोद्यानं मलयानिल-सेवितम् |ऋतूनां चैव सर्वेषां कुसुमानां मनोहरैः ॥171॥आमोदैर् वासितं सर्वं कालागुरु-पराजितम् |मकरन्द-कणा-वृष्टि-शीतलं सुमनोहरम् ॥172॥मकरन्द-रसास्वाद-मत्तानां भृङ्ग-योषिताम् |वृन्दशो झङ्कृतैः शश्वच् चैवं मुखरितान्तरम् ॥173॥कलकण्ठी कपोतानां सारिका-शुक-योषिताम् ।

Page 37: Vrindavana-mahatmya - Padma Purana

अन्यासां पत्रिकान्तानां कल-नादैर् निनादितम् ॥174॥नृत्यैर् मत्त-मयूराणाम् आकुलं स्मर-वर्धनम् |रसाम्बु-सेक-संसृष्टतमाञ्जन-तनु-द्युतिम् ॥175॥सुस्निग्ध-नील-कुटिल-कषायावासि-कुन्तलम् |मद-मत्त-मयूराद्य-शिखण्डाबद्ध-चूडकम् ॥176॥भृङ्ग-सेवित-सव्योपक्रम-पुष्पावतंसकम् |लोलालकालि-विलसत्-कपोलादर्श-काशितम् ॥177॥विचित्र-तिलकोद्दाम-भाल-शोभा-विराजितम् |तिल-पुष्प-पतङ्गेश-चञ्चु-मञ्जुल-नासिकम् ॥178॥चारु-बिम्बाधरं मन्द-स्मित-दीपित-मन्मथम् |वन्य-प्रसून-सङ्काश-ग्रैवेयक-मनोहरम् ॥179॥मदोन्मत्त-भ्रमद्-भृङ्गी-सहस्र-कृत-सेवया |सुर-द्रुम-स्रजा राजन् मुग्ध-पीनांसक-द्वयम् ॥180॥मुक्ताहार-स्फुरद्-वक्षः स्थल-कौस्तुभ-भूषितम् |श्रीवत्स-लक्षणं जानु-लम्बि-बाहु-मनोहरम् ॥181॥गम्भीर-नाभि-पञ्चास्य-मध्य-मध्यातिसुन्दरम् |सुजात-द्रुम-सद्-वृत्तम् अदूर-जानु-मञ्जुलम् ॥182॥कङ्कणाङ्गद-मञ्जीरैर् भूषितं भूषणैः परैः |पीतांशु-कलयाविष्ट-नितम्ब-घट-नायकम् ॥183॥लावण्यैर् अपि सौन्दर्य-जित-कोटि-मनोभवम् |वेणु-प्रवर्तितैर् गीत-रागैर् अपि मनोहरैः ॥184॥मोहयन्तं सुखाम्भोधौ मज्जयन्तं जगत्-त्रयम् |प्रत्यङ्ग-मदनावेश-धरं रास-रसालसम् ॥185॥चामरं व्यजनं माल्यं गन्धं चन्दनम् एव च |ताम्बूलं दर्पणं पान-पात्रं चर्वित-पात्रकम् ॥186॥अन्यत् क्रीडा-भवं यद् यत् तत् सर्वं च पृथक् पृथक् |रसालं विविधं यन्त्रं कलयन्तीभिर् आदरात् ॥187॥यथा-स्थान-नियुक्ताभिः पश्यन्तीभिस् तद्-इङ्गितम् । तन्-मुखाम्भोज-दत्ताक्षि-चञ्चलाभिर् अनुक्रमात् ॥188॥श्रीमत्या राधिका-देव्या वाम-भागे स-सम्भ्रमम् |आराधयन्त्या ताम्बूलम् अर्पयन्त्या शुचि-स्मितम् ॥189॥समालोक्यार्जुनी यासौ मदनावेश-विह्वला |ततस् तां च तथा ज्ञात्वा हृषीकेशोऽपि सर्ववित् ॥190॥तस्याः पाणिं गृहीत्वैव सर्व-क्रीडा वनान्तरे |यथा-कामं रहो रेमे महा-योगेश्वरो विभुः ॥191॥ततस् तस्याः स्कन्ध-देशे-प्रदत्त-भुज-पल्लवः |आगत्य शारदां प्राह पश्चिमेऽस्मिन् सरोवरे ॥192॥शीघ्रं स्नापय तन्वङ्गीं क्रीडा-श्रान्तां मृदु-स्मिताम् |ततस् तां शारदा देवी तस्मिन् क्रीडा-सरोवरे ॥193॥स्नानं कुर्वित्य् उवाचैनां सा च श्रान्ता तथा करोत् |जलाभ्यन्तरम् आप्तासौ पुनर् अर्जुनतां गतः ॥194॥उत्तस्थौ यत्र देवेशः श्रीमद्-वैकुण्ठ-नायकः |दृष्ट्वा तम् अर्जुनं कृष्णो विषण्णं भग्न-मानसम् ॥195॥मायया पाणिना स्पृष्ट्वा प्रकृतं विदधे पुनः ।

श्री-कृष्ण उवाच—

Page 38: Vrindavana-mahatmya - Padma Purana

धनञ्जय त्वाम् आशंसे भवान् प्रिय-सखो मम ॥196॥त्वत्-समो नास्ति मे कोऽपि रहो-वेत्ता जगत्-त्रये |यद् रहस्यं त्वया पृष्टम् अनुभूतं च तत् पुनः ॥197॥कथ्यते यदि तत् कस्मै शप सेमान् तद् आर्जुन ।

सनत्कुमार उवाच—इति प्रसादम् आसाद्य शपथैर् जात-निर्णयः ॥198॥ययौ हृष्ट-मनास् तस्मात् स्वधामाद्भुत-संस्मृतिः |इति ते कथितं सर्वं रहो यद् गोचरं मम ॥199॥गोविन्दस्य तथा चास्मै कथने शपथस् तव ।

ईश्वर उवाच—इति श्रुत्वा वचस् तस्य सिद्धिम् औपगविर् गतः ॥200॥नर-नारायणावासं वृन्दारण्यम् उपाव्रजत् |तत्रास्तेऽद्यापि कृष्णस्य नित्य-लीला-विहार-वित् ॥201॥नारदेनापि पृष्टोऽहं नाब्रवं तद्-रहस्यकम् |प्राप्तं तथापि तेनेदं प्रकृतित्वम् उपेत्य च ॥202॥तुभ्यं यत् तु मया प्रोक्तं रहस्यं स्नेह-कारणात् |तन् न कस्मैचिद् आख्येयं त्वया भद्रे स्व-योनिवत् ॥203॥इमं श्री-भगवद्-भक्त-महिमाध्यायम् अद्भुतम् |यः पठेच् छृणुयाद् वापि स रतिं विन्दते हरौ ॥204॥

इति श्री-पद्म-पुराणे पाताल-खण्डेअर्जुन्य्-अनुनयो नाम

चतुः-सप्ततितमोऽध्यायः॥6॥

—o)0(o—

Page 39: Vrindavana-mahatmya - Padma Purana

(7)

सप्तमोऽध्यायः

पार्वत्य् उवाच—वृन्दावन-रहस्यं च बहुधा कथितं विभो |केन पुण्य-विशेषेण नारदः प्रकृतिं गतः ॥1॥

ईश्वर उवाच—एकदाश्चर्य-वृत्तान्तं मया जिज्ञासितं पुरा |ब्रह्मणा कथितं गुह्यं श्रुतं कृष्ण-मुखाम्बुजात् ॥2॥नारदः पृष्टवान् मह्यं तदाहं प्राप्तवान् इदम् |अहं वक्तुं न शक्नोमि तन्-माहात्म्यं कथञ्चन ॥3॥किं कुर्वे शपनं तस्य स्मृत्वा सीदामि मानसे |इति श्रुत्वा मम वचो दुर्मनाः सोऽभवद् यदा ॥4॥तदा ब्रह्माणम् आहूय अहम् आदिष्टवान् प्रिये |त्वया यत् कथितं मह्यं नारदाय वदस्व तत् ॥5॥ब्रह्मा तदा मम वचो निशम्य सह नारदः |जगाम कृष्ण-सविधं नत्वापृच्छत् तद् एव तु ॥6॥

ब्रह्मोवाच—किम् इदं द्वात्रिंशद् वनं वृन्दारण्यं विशां पते |श्रोतुम् इच्छामि भगवन् यदि योग्योऽस्मि मे वद ॥7॥

श्री-भगवान् उवाच—इदं वृन्दावनं रम्यं मम धामैव केवलम् |यत्रेमे पशवः साक्षाद् वृक्षाः कीटा नरामराः ॥8॥ये वसन्ति ममान्त्ये ते मृता यान्ति ममान्तिकम् |अत्र या गोप-पत्न्यश् च निवसन्ति ममालये ॥9॥योगिन्यस् तास् तु एवं हि मम देवाः परायणाः |पञ्च-योजनम् एवं हि वनं मे देव-रूपकम् ॥10॥कालिन्दीयं सुषुम्नाख्या परमामृत-वाहिनी |यत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः ॥11॥सर्वतो व्यापकश् चाहं न त्यक्ष्यामि वनं क्वचित् |आविर्भावस् तिरोभावो भवेद् अत्र युगे युगे ॥12॥तेजो-मयम् इदं स्थानम् अदृश्यं चर्म-चक्षुषाम् |रहस्यं मे प्रभावं च पश्य वृन्दावनं युगे ॥13॥ब्रह्मादीनां देवतानां न दृश्यं तत् कथञ्चन ।

ईश्वर उवाच—तच् छ्रुत्वा नारदो नत्वा कृष्णं ब्रह्माणम् एव च ॥14॥आजगामेह भूर्लोके मिश्रकं नैमिषं वनम् |तत्रासौ सत्कृतश् चापि शौनकाद्यैर् मुनीश्वरैः ॥15॥पृष्टश् चाप्य् आगतो ब्रह्मन् कुतस् त्वम् अधुना वद |तच् छ्रुत्वा नारदः प्राह गोलोकाद् आगतोऽस्म्य् अहम् ॥16॥श्रुत्वा कृष्ण-मुखाम्भोजाद् वृन्दावन-रहस्यकम् ।

Page 40: Vrindavana-mahatmya - Padma Purana

नारद उवाच—तत्र नाना-विधाः प्रश्नाः कृताश् चैव पुनः पुनः ॥17॥समस्ता मनवस् तत्र योगाश् चैव मया श्रुताः |तान् एव कथयिष्यामि यथा प्रश्नं च तत्त्वतः ॥18॥

शौनकादय ऊचुः—वृन्दारण्य-रहस्यं हि यद् उक्तं ब्रह्मणा त्वयि |तद् अस्माकं समाचक्ष्व यद्य् अस्मासु कृपा तव ॥19॥

नारद उवाच—कदाचित् सरयू-तीरे दृष्टोऽस्माभिश् च गौतमः |मनस्वी च महा-दुःखी चिन्ताकुलित-चेतनः ॥20॥मां दृष्ट्वा गौतमो देवः पपात धरणी-तले |उत्तिष्ठ वत्स वत्सेति तम् उवाचाहम् एव हि ॥21॥कथं भवान् मनस्वीति प्रोच्यतां यदि रोचते ।

गौतम उवाच—श्रुतं तव मुखाद् एव कृष्ण-तत्त्वं च तादृशं ॥22॥द्वारकाख्यं माथुराख्यं रहस्यं बहुशो मया |वृन्दावन-रहस्यं तु न श्रुतं त्वन्-मुखाम्बुजात् ॥23॥यतो मे मनसः स्थैर्यं भविष्यति च सद्-गुरो ।

नारद उवाच—इदं तु परमं गुह्यं रहस्यातिरहस्यकम् ॥24॥पुरा मे ब्रह्मणा प्रोक्तं तादृग् वृन्दावनोद्भवम् |रहस्यं वद देवेश वृन्दारण्यस्य मे पितः ॥25॥इति जिज्ञासितं श्रुत्वा क्षणं मौनी स चाभवत् |ततो माऽऽह महा-विष्णुं गच्छ वत्स प्रभुं मम ॥26॥मयापि तत्र गन्तव्यं त्वया सह न संशयः |इत्य् उक्त्वा मां गृहीत्वा च गतो विष्णोश् च धामनि ॥27॥महा-विष्णौ च कथितं मयोक्तं यत् तद् एव हि |तच् छ्रुत्वा च महा-विष्णुः स्वयम्भुवम् अथादिशत् ॥28॥त्वम् एवादेशतो मह्यं नीत्वा वै नारदं मुनिम् |स्नानाय विनियुङ्क्ष्वामुं सरस्य् अमृत-संज्ञके ॥29॥महा-विष्णु-समादिष्टः स्वयम्भूर् मां तथाकरोत् |तत्रामृत-सरश् चाहं प्रविश्य स्नानम् आचरम् ॥30॥तत्-क्षणात् तत्-सरः पारे योषितां सविधेऽभवम् |सर्व-लक्षण-सम्पन्ना योषिद्-रूपातिविस्मिता ॥31॥मां दृष्ट्वा ताः समायान्तीम् अपृच्छंश् च मुहुर् मुहुः ।

स्त्रिय ऊचुः—का त्वं कुतः समायाता कथयात्म-विचेष्टितम् ॥32॥तासां प्रिय-कथां श्रुत्वा मयोक्तं तन् निशामय |कुतः कोऽहं समायातः कथं वा योषिद्-आकृतिः ॥33॥स्वप्नवद् दृश्यते सर्वं किं वा मुग्धोऽस्मि भूतले ।

Page 41: Vrindavana-mahatmya - Padma Purana

तच् छ्रुत्वा मद्-वचो देवी प्रोवाच मधुर-स्वनैः ॥34॥वृन्दा-नाम्नी पुरी चेयं कृष्ण-चन्द्र-प्रिया सदा |अहं च ललिता देवी तुर्यातीता च निष्कला ॥35॥इत्य् उक्त्वा च महा-देवी करुणा-सान्द्र-मानसा |मां प्रत्याह पुनर् देवी समागच्छ मया सह ॥36॥अन्याश् च योषितः सर्वाः कृष्णपादपरायणाः |ताश् च मां प्रवदन्त्य् एवं समागच्छानया सह ॥37॥ततोऽनु कृष्णचन्द्रस्य चतुर्दशाक्षरो मनुः |कृपया कथितस् तस्या देव्याश् चापि महात्मनः ॥38॥तत्क्षणाद् एव तत्-साम्यम् अलभं विविधोपमा |ताभिः सह गतास् तत्र यत्र कृष्णः सनातनः ॥39॥केवलं सच्चिदानन्दः स्वयं योषिन्-मयः प्रभुः |योषिद्-आनन्द-हृदयो दृष्ट्वा मां प्राब्रवीन् मुहुः ॥40॥समागच्छ प्रिये कान्ते भक्त्या मां परिरम्भय |रेमे वर्ष-प्रमाणेन तत्र चैव द्विजोत्तम ॥41॥तदोक्तं रमणेशेन तां देवीं राधिकां प्रति |इयं मे प्रकृतिस् तत्र चासीन् नारद-रूप-धृक् ॥42॥नीत्वामृत-सरो रम्यं स्नानार्थं संनियोजय |तया मे रमणस्यान्ते गदितं प्रिय-भाषितम् ॥43॥अहं च ललिता देवी राधिका या च गीयते |अहं च वासुदेवाख्यो नित्यं काम-कलात्मकः ॥44॥सत्यं योषित्-स्वरूपोऽहं योषिच् चाहं सनातनी |अहं च ललिता-देवी पुंरूपा कृष्ण-विग्रहा ॥45॥आवयोर् अन्तरं नास्ति सत्यं सत्यं हि नारद |एवं यो वेत्ति मे तत्त्वं समयं च तथा मनुम् ॥46॥स समाचार-सङ्केतं ललितावत् स मे प्रियः |इदं वृन्दावनं नाम रहस्यं मम वैगृहम् ॥47॥न प्रकाश्यं कदा कुत्र वक्तव्यं न पशौ क्वचित् |ततो ऽनुराधिका देवी मां नीत्वा तत्-सरोवरे ॥48॥स्थित्वा सा कृष्ण-चन्द्रस्य चरणान्ते गता पुनः |ततो निमज्जनाद् एव नारदोऽहम् उपागतः ॥49॥वीणा-हस्तो गान-परस् तद्-रहस्यं मुहुर् मुदा |स्वयम्भुवं नमस्कृत्य तत्रागां विष्णु-पार्षदम् ॥50॥स्वयम्भुवा तथा दृष्टं नोक्तं किञ्चित् तदा पुनः |इति ते कथितं वत्स सुगोप्यं च मया त्वयि ॥51॥त्वयापि कृष्ण-चन्द्रस्य केवलं धाम चित्कलम् |गोपनीयं प्रयत्नेन मातुर् जार इव प्रियम् ॥52॥यथा प्रोक्तं मया शिष्ये गौतमे स-रहस्यकम् |तथा भवत्सु कार्त्स्न्येन कथितं चातिगोपितम् ॥53॥यत्र कुत्र कदाचित् तु प्रकाश्यं मुनि-पुङ्गवाः |तदा शापो भवेद् विप्राः कृष्ण-चन्द्रस्य निश्चितम् ॥54॥इमं कृष्णस्य लीलाभिर् युतम् अध्यायम् उत्तमम् |यः पठेच् छृणुयाद् वापि स याति परमं पदम् ॥55॥

इति श्री-पद्म-पुराणे पाताल-खण्डेवृन्दावन-माहात्म्ये नारदीयानुनये

Page 42: Vrindavana-mahatmya - Padma Purana

पञ्चसप्ततितमोऽध्यायः॥7॥

—o)0(o—

Page 43: Vrindavana-mahatmya - Padma Purana

(8)

अष्टमोऽध्यायः

ईश्वर उवाच—अत्र शिशुपालं निहतं श्रुत्वा दन्तवक्त्रः कृष्णेन योद्धुं मथुराम् आजगाम ॥1॥ कृष्णस् तु तच् छ्रुत्वा रथम् आरुह्य तेन सह मथुराम् आययौ ॥2॥ अथ तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा पितराव् अभिवाद्याश्वास्य ताभ्यां आलिङ्गितः सकल-गोप-वृद्धान् परिष्वज्य तान् आश्वास्य बहु-वस्त्राभरणादिभिस् तत्र-स्थान् सर्वान् सन्तर्पयामास ॥3॥ कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समाकीर्णे गोप-स्त्रीभिर् अहर्-निशं क्रीडा-सुखेन त्रि-रात्रं तत्र समुवास ॥4॥ तत्र स्थले नन्द-गोपादयः सर्वे जनाः पुत्र-दार-सहिताः पशु-पक्षि-मृगादयो ऽपि वासुदेव-प्रसादेन-दिव्य-रूप-धरा विमान-समारूढाः परमं लोकं वैकुण्ठम् अवापुः ॥5॥

श्री-कृष्णस् तु नन्द-गोप-व्रजौकसां सर्वेषां निरामयं स्वपदं दत्त्वा देव-गणैः स्तूयमानः श्रीमतीं द्वारावतीं विवेश ॥6॥ तत्र वसुदेवो ग्रसेन सङ्कर्षण-प्रद्युम्नानिरुद्धाक्रूरादिभिः प्रत्यहं सम्पूजितः षोडश-सहस्राष्टाधिक-महिषीभिश् च विश्वरूप-धरो दिव्य-रत्न-मय-लता-गृहान्तरेषु सुर-तरु-कुसुमाचित-श्लक्ष्णतर-पर्यङ्केषु रमयामास ॥7॥

एवं हितार्थाय सर्व-देवानां समस्त-भू-भार-विनाशाय यदु-वंशेऽवतीर्य सकल-राक्षस-विनाशं कृत-महान्तम् उर्वीभारं नाशयित्वा नन्द-व्रज-द्वारिका-वासिनः स्थावर-जङ्गमान् भव-बन्धनान् मोचयित्वा -परमेशाश्वते योगि-ध्येये रम्ये धाम्नि संस्थाप्य नित्यं दिव्य-महिष्यादिभिः संसेव्यमानोवासुदेवोऽखिलेषूवाच ॥8॥ असीद-व्याकृतं ब्रह्म करका-घृतयोर् इव |प्रकृति-स्थो गुणान् मुक्तो द्रवीभूत्वा दिवं गतः ॥9॥

|| इति श्री-पद्म-पुराणे पाताल-खण्डे वृन्दावन-महात्म्ये पार्वती-शिव-संवादे षट्सप्ततितमोऽध्यायः

||8||

—o)0(o—

Page 44: Vrindavana-mahatmya - Padma Purana

(9)

नवमोऽध्यायः

पार्वत्य् उवाच—विस्तरेण समाचक्ष्व नामार्थ-पद-गौरवम् |ईश्वरस्य स्वरूपं च तत्-स्थानानां विभूतयः ॥1॥तद् विष्णोः परमं धाम व्यूह-भेदास् तथा हरेः |निर्वाणाख्याहि तत्त्वेन मम सर्वं सुरेश्वर ॥2॥

ईश्वर उवाच—सारे वृन्दावने कृष्णं गोपी-कोटिभिर् आवृतम् |तत्र गङ्गा परा शक्तिस् तत्-स्थम् आनन्द-काननम् ॥3॥नाना-सुकुसुमामोद-समीर-सुरभी-कृतम् |कलिन्द-तनया-दिव्य-तरङ्ग-राग-शीतलम् ॥4॥सनकाद्यैर् भागवतैः संसृष्टं मुनि-पुङ्गवैः |आह्लादि-मधुरारावैर् गो-वृन्दैर् अभिमण्डितम् ॥5॥रम्य-स्रग्-भूषणोपेतैर् नृत्यद्भिर् बालकैर् वृतम् |तत्र श्रीमान् कल्प-तरुर् जाम्बूनद-परिच्छदः ॥6॥नाना-रत्न-प्रवालाढ्यो नाना-मणि-फलोज्ज्वलः |तस्य मूले रत्न-वेदी रत्न-दीधिति-दीपिता ॥7॥तत्र त्रयी-मयं रत्न-सिंहासनम् अनुत्तमम् |तत्रासीनं जगन्नाथं त्रिगुणातीतम् अव्ययम् ॥8॥कोटि-चन्द्र-प्रतीकाशं कोटि-भास्कर-भास्वरम् |कोटि-कन्दर्प-लावण्यं भासयन्तं दिशो दश ॥9॥त्रि-नेत्रं द्वि-भुजं गौरं तप्त-जाम्बूनद-प्रभम् |श्लिष्यमाणम् अङ्गनाभिः सदा मानं च सर्वशः ॥10॥ब्रह्माद्यैः सनकाद्यैश् च ध्येयं भक्त-वशीकृतम् |सदा घूर्णित-नेत्राभिर् नृत्यन्तीभिर् महोत्सवैः ॥11॥चुम्बन्तीभिर् हसन्तीभिः श्लिष्यन्तीभिर् मुहुर् मुहुः |अवाप्त-गोपी-देहाभिः श्रुतिभिः कोटि-कोटिभिः ॥12॥तत्-पादाम्बुज-माध्वीक-चित्ताभिः परितो वृतम् |तासां तु मध्ये या देवी तप्त-चामीकर-प्रभा ॥13॥द्योतमाना दिशः सर्वाः कुर्वती विद्युद्-उज्ज्वलाः |प्रधानं या भगवती यया सर्वम् इदं ततम् ॥14॥सृष्टि-स्थित्य्-अन्त-रूपा या विद्याविद्या-त्रयी परा |स्वरूप-शक्ति-रुपा च माया-रूपा च चिन्मयी ॥15॥ब्रह्म-विष्णु-शिवादीनां देह-कारण-कारणम् |चराचरं जगत् सर्वं यन् माया-परिरम्भितम् ॥16॥वृन्दावनेश्वरी नाम्ना राधा धात्रानुकारणात् |ताम् आलिङ्ग्य वसन्तं तं मुदा वृन्दावनेश्वरम् ॥17॥अन्योन्य-चुम्बनाश्लेष-मदावेश-विघूर्णितम् |ध्यायेद् एवं कृष्ण-देवं स च सिद्धिम् अवाप्नुयात् ॥18॥मन्त्र-राजम् इमं गुह्यं तस्य मन्त्रं च मन्त्र-वित् |यो जपेच् छृणुयाद् वापि स महात्मा सुदुर्लभः ॥19॥रा इन्धका चित्ररेखा च चन्द्रा मदनसुन्दरी ।

Page 45: Vrindavana-mahatmya - Padma Purana

श्री-प्रिया श्री-मधुमती शशिरेखा हरिप्रिया ॥20॥सुवर्ण-शोभा संमोहा प्रेम-रोमाञ्च-राजिता |वैवर्ण्य-स्वेद-संयुक्ता भावासक्ता प्रियंवदा ॥21॥सुवर्ण-मालिनी शान्ता सुरास-रसिका तथा |सर्व-स्त्री-जीवना दीन-वत्सला विमलाशया ॥22॥निपीत-नाम-पीयूषा सा राधा परिकीर्तिता |सुदीर्घ-स्मित-संयुक्ता तप्त-चामीकर-प्रभा ॥23॥मूर्च्छत्-प्रेम-नदी राधा वरणालोचनाञ्जना |माया-मात्सर्य-संयुक्ता दान-साम्राज्य-जीवना ॥24॥सुरतोत्सव-सङ्ग्रामा चित्ररेखा प्रकीर्तिता |गौराङ्गी नातिदीर्घा च सदा वादन-तत्-परा ॥25॥दैन्यानुराग-नटना मूर्च्छा-रोमाञ्च-विह्वला |हरि-दक्षिण-पार्श्व-स्था सर्व-मन्त्र-प्रिया तथा ॥26॥अनङ्ग-लोभ-माधुर्या चन्द्रा सा परिकीर्तिता |स-लील-मन्थर-गतिर् मञ्जु-मुद्रित-लोचना ॥27॥प्रेम-धारोज्ज्वलाकीर्णा दलिताञ्जन-शोभना |कृष्णानुराग-रसिका रास-ध्वनि-समुत्सुका ॥28॥अहङ्कार-समायुक्ता मुख-निन्दित-चन्द्रमाः |मधुरालाप-चतुरा जितेन्द्रिय-शिरोमणिः ॥29॥सुन्दर-स्मित-संयुक्ता सा वै मदन-सुन्दरी |विविक्त-रास-रसिका श्यामाश्याम-मनोहरा ॥30॥प्रेम्णा प्रेम-कटाक्षेण हरेश् चित्त-विमोहनी |जितेन्द्रिया जित-क्रोधा सा प्रिया परिकीर्तिता ॥31॥सुतप्त-स्वर्ण-गौराङ्गी लीला-गमन-सुन्दरी |स्मरोत्थ-प्रेम-रोमाञ्च-वैचित्र-मधुराकृतिः ॥32॥सुन्दर-स्मित-संयुक्त-मुख-निन्दित-चन्द्रमाः |मधुरालाप-चतुरा जितेन्द्रिय-शिरोमणिः ॥33॥कीर्तिता सा मधुमती प्रेम-साधन-तत्-परा |संमोह-ज्वर-रोमाञ्च-प्रेम-धारा-समन्विता ॥34॥दान-धूलि-विनोदा च रास-ध्वनि महा-नटी |शशिरेखा च विज्ञेया गोपाल-प्रेयसी सदा ॥35॥कृष्णात्मा सोत्तमा श्यामा मधु-पिङ्गल-लोचना |तत्-पाद-प्रेम-संमोहात् क्वचित् पुलक-चुम्बिता ॥36॥शिव-कुण्डे शिवानन्दा नन्दिनी देहिका-तटे |रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥37॥देवकी मथुरायां तु जाता मे परमेश्वरी |चन्द्र-कूटे तथा सीता विन्ध्ये विन्ध्य-निवासिनी ॥38॥वाराणस्यां विशालाक्षी विमला पुरुषोत्तमे |वृन्दावनाधिपत्यं च दत्तं तस्यै प्रसीदता ॥39॥कृष्णेनान्यत्र देवी तु राधा वृन्दावने वने |नित्यानन्द-तनुः शौरिर् योऽशरीरीति भाष्यते ॥40॥वाय्व्-अग्नि-नाक-भूमीनाम् अङ्गाधिष्ठित-देवता |निरूप्यते ब्रह्मणोऽपि तथा गोविन्द-विग्रहः ॥41॥सेन्द्रियोऽपि यथा सूर्यस् तेजसा नोपलक्ष्यते |तथा कान्ति-युतः कृष्णः कालं मोहयति ध्रुवम् ॥42॥न तस्य प्राकृती मूर्तिर् मेदो-मांसास्थि-सम्भवा ।

Page 46: Vrindavana-mahatmya - Padma Purana

योगी चैवेश्वरश् चान्यः सर्वात्मा नित्य-विग्रहः ॥43॥काठिन्यं देव-योगेन करकाघृतयोर् इव |कृष्णस्यामित-तत्त्वस्य पाद-पृष्ठं न देवता ॥44॥वृन्दावन-रजो वृन्दे तत्र स्युर् विष्णु-कोटयः |आनन्द-किरणे वृन्द-व्याप्त-विश्व-कला-निधिः ॥45॥गुणात्मतात्मनि यथा जीवास् तत्-किरणाङ्गकाः |भुज-द्वय-वृतः कृष्णो न कदाचिच् चतुर्-भुजः ॥46॥गोप्यैकया वृतस् तत्र परिक्रीडति सर्वदा |गोविन्द एव पुरुषो ब्रह्माद्याः स्त्रिय एव च ॥47॥तत एव स्वभावोऽयं प्रकृतेर् भाव ईश्वरः |पुरुषः प्रकृतिश् चाद्यौ राधा-वृन्दावनेश्वरौ ॥48॥प्रकृतेर् विकृतं सर्वं विना वृन्दावनेश्वरम् ॥49॥

समुद्भवेनैव समुद्भवेद् इदं भेदं गतं तस्य विनाशतो हि |स्वर्णस्य नाशो न हि विद्यते तथा मत्स्यादि-नाशेऽपि न कृष्ण-विच्युतिः ॥50॥

त्रिगुणादि-प्रपञ्चोऽयं वृन्दावन-विहारिणः |ऊर्मीवाब्धेस्-तरङ्गस्य यथाब्धिर् नैव जायते ॥51॥न राधिका समा नारी न कृष्ण-सदृशः पुमान् |वयः परं न कैशोरात् स्वभावः प्रकृतेः परः ॥52॥ध्येयं कैशोरकं ध्येयं वनं वृन्दावनं वनम् |श्यामम् एव परं रूपम् आदिर् एव परो रसः ॥53॥बाल्यं पञ्चम-वर्षान्तं पौगण्डं दशमावधि |अष्ट-पञ्चक-कैशोरं सीमा-पञ्चदशावधि ॥54॥यौवनोद्भिन्न-कैशोरं नव-यौवनम् उच्यते |तद्-वयस् तस्य सर्वस्वं प्रपञ्चम् इतरद्-वयः ॥55॥बाल्य-पौगण्ड-कैशोरं वयो वन्दे मनोहरम् |बाल-गोपाल-गोपालं स्मर-गोपाल-रूपिणम् ॥56॥वन्दे मदन-गोपालं कैशोराकारम् अद्भुतम् |यम् आहुर् यौवनोद्भिन्न-श्रीमन्-मदन-मोहनम् ॥57॥अखण्डातुल-पीयूष-रसानन्द-महार्णवम् |जयति श्रीपतेर् गूढं वपुः कैशोर-रूपिणः ॥58॥एकम् अप्य् अव्ययं पूर्वं बल्लवी-वृन्द-मध्यगम् |ध्यान-गम्यं प्रपश्यन्ति रुचि-भेदात् पृथग्-धियः ॥59॥यन् नखेन्दु-रुचिर् ब्रह्म ध्येयं ब्रह्मादिभिः सुरैः |गुण-त्रयम् अतीतं तं वन्दे वृन्दावनेश्वरम् ॥60॥वृन्दावन-परित्यागो गोविन्दस्य न विद्यते |अन्यत्र यद् वपुस् तत् तुकृत्रिमं तन् न संशयः ॥61॥सुलभं व्रज-नारीणां दुर्लभं तन् मुमुक्षुणाम् |तं भजे नन्द-सूनुं यन्-नख-तेजः परं मनुः ॥62॥

पार्वत्य् उवाच— भुक्ति-मुक्ति-स्पृहा यावत् पिशाची हृदि वर्तते |तावत् प्रेम-सुखस्यात्र कथम् अभ्युदयो भवेत् ॥63॥

Page 47: Vrindavana-mahatmya - Padma Purana

ईश्वर उवाच—साधु पृष्टं त्वया भद्रे यन् मे मनसि वर्तते |तत् सर्वं कथयिष्यामि सावधाना निशामय ॥64॥स्मृत्वा गुणान् स्मरन् नाम गानं वामन-रञ्जनम् |बोधयत्य् आत्मनात्मानं सततं प्रेम्णि लीयते ॥65॥

इति श्री-पद्म-पुराणे पाताल-खण्डे वृन्दावन-माहात्म्येपार्वती-शिव-संवादे श्री-कृष्ण-रूप-वर्णनं नाम

सप्तसप्ततितमोऽध्यायः॥9॥

—o)0(o—

(10)

दशमोऽध्यायः

पार्वत्य् उवाच—वैष्णवानां च यद् धर्मं सर्वं तथ्यं च मे वद |यत् कृत्वा मानवाः सर्वे भवाम्भोधिं तरन्ति हि ॥1॥

ईश्वर उवाच—अथ द्वादशधा शुद्धिर् वैष्णवानाम् इहोच्यते |गृहोपलेपनं चैव तथा नु गमनं हरेः ॥2॥भक्त्या प्रदक्षिणा चैव पादयोः शोधनं पुनः |पूजार्थं पत्र-पुष्पाणां भक्त्यैवोत्तोलनं हरेः ॥3॥करयोः सर्व-शुद्धीनाम् इयं शुद्धिर् विशिष्यते |तन्-नाम-कीर्तनं चैव गुणानाम् अपि कीर्तनम् ॥4॥भक्त्या श्री-कृष्ण-देवस्य वचसः शुद्धिर् इष्यते |तत्-कथा-श्रवणं चैव तस्योत्सव-निरीक्षणम् ॥5॥श्रोत्रयोर् नेत्रयोश् चैव शुद्धिः सम्यग् इहोच्यते |पादोदकं च निर्माल्यं मालानाम् अपि धारणम् ॥6॥उच्यते शिरसः शुद्धिः प्रणतस्य हरेः पुरः |आघ्राणं तस्य पुष्पादेर् निर्माल्यस्य तथा प्रिये ॥7॥विशुद्धिः स्याद् अन्तरस्य घ्राणस्यापि विधीयते |यत्र पुष्पादिकं यच् च कृष्ण-पाद-युगार्पितम् ॥8॥तद् एकं पावनं लोके तद् धि सर्वं विशोधयेत् |पूजा च पञ्चधा प्रोक्ता तासां भेदं शृणुष्व मे ॥9॥अभिगमनम् उपादानं योगः स्वाध्याय एव च |इज्या-पञ्च-प्रकारार्चा क्रमेण कथयामि ते ॥10॥तत्त्वाभिगमनं नाम देवता-स्थान-मार्जनम् |उपले पञ्च-निर्माल्य-दूरीकरणम् एव च ॥11॥उपादानं नाम गन्ध-पुष्पादि-चयनं तथा |योगो नाम स्व-देवस्य स्वात्मनैवात्म-भावना ॥12॥स्वाध्यायो नाम मन्त्रार्थानुसन्धा-पूर्वको जपः ।

Page 48: Vrindavana-mahatmya - Padma Purana

सूक्त-स्तोत्रादि-पाठश् च हरेः सङ्कीर्तनं तथा ॥13॥तत्त्वादि-शास्त्राभ्यासश् च स्वाध्यायः परिकीर्तितः |इज्या नाम स्व-देवस्य पूजनं च यथार्थतः ॥14॥इति पञ्च-प्रकारार्चा कथिता तव सुव्रते |सार्ष्टि-सामीप्य-सालोक्य-सायुज्य-सारूप्य-दा क्रमात् ॥15॥प्रसङ्गात् कथयिष्यामि शालग्राम-शिलार्चनम् |केशवादेश् चतुर्बाहोर् दक्षिणोर्ध्व-कर-क्रमात् ॥16॥शङ्ख-चक्र-गदा-पद्मी केशवाख्यो गदाधरः |नारायणः पद्म-गदा-चक्र-अङ्खायुधैः क्रमात् ॥17॥माधवश् चक्र-शङ्खाभ्यां पद्मेन गदया भवेत् |गदाब्ज-शङ्ख-चक्री च गोविन्दाख्यो गदाधरः ॥18॥पद्म-शङ्खारि-गदिने विष्णु-रूपाय ते नमः |स-शङ्खाब्ज-गदा-चक्र-मधुसूदन-मूर्तये ॥19॥नमो गदारि-शङ्खाब्ज-युक्त-त्रिविक्रमाय च |सारि-कौमोदकी-पद्म-शङ्ख-वामन-मूर्तये ॥20॥चक्राब्ज-शङ्ख-गदिने नमः श्रीधर-मूर्तये |हृषीकेश-सारिगदा-शङ्ख-पद्मिन् नमोऽस्तु ते ॥21॥साब्ज-शङ्ख-गदा-चक्र-पद्मनाभस्व-मूर्तये |दामोदरशङ्ख-गदा-चक्र-पद्मिन् नमोऽस्तु ते ॥22॥शङ्खाब्ज-चक्र-गदिने नमः सङ्कर्षणाय च |सारि-शङ्ख-गदाब्जाय वासुदेव नमोऽस्तु ते ॥23॥शङ्ख-चक्र-गदाब्जाय धृत-प्रद्युम्न-मूर्तये |नमोऽनिरुद्धाय गदा-शङ्खाब्जारि-विधारिणे ॥24॥साब्ज-शङ्ख-गदा-चक्र-पुरुषोत्तम-मूर्तये |नमोऽधोक्षज-रूपाय गदा-शङ्खारि-पद्मिने ॥25॥नृसिंह-मूर्तये पद्म-गदा-शङ्खारि-धारिणे |पद्मारि-शङ्ख-गदिने नमोऽस्त्व् अच्युत-मूर्तये ॥26॥स-गदाब्जारि-शङ्खाय नमः श्री-कृष्ण-मूर्तये |शालग्राम-शिला-द्वार गत-लग्न-द्वि-चक्र-धृक् ॥27॥शुक्लाभ-रेखः शोभाढ्यः स देवः श्री-गदाधरः |लग्न-द्वि-चक्रो रक्ताभः पूर्व-भागस् तु पुष्कलः ॥28॥सङ्कर्षणोऽथ प्रद्युम्नः सूक्ष्म-चक्रस् तु पीतकः |सुदीर्घ-सुषिर-च्छिद्रो ह्य् अनिरुद्धस् तु वर्तुलः ॥29॥नीलो द्वारे त्रि-रेखश् च अथ नारायणोऽसितः |मध्ये गदाकृती रेखा नाभि-पद्मं महोन्नतम् ॥30॥पृथु-चक्रो नृसिंहो यः कपिलो यस् त्रिबिन्दुकः |अथवा पञ्च-बिन्दोस् तु पूजनं ब्रह्मचारिणः ॥31॥वराहः स त्रिलिङ्गो यो विषम-द्वय-चक्रकः |नीलस् त्रि-रेखः स्थूलोऽथ कूर्म-मूर्तिः स बिन्दुकः ॥32॥कृष्णः स वर्तुलावर्त-पाण्डुरो धृत-पृष्ठकः |श्रीधरः पञ्च-रेखश् च वनमाली गदाङ्कितः ॥33॥वामनो वर्तुलो नाम मध्य-चक्रः स-नीलकः |नाना-वर्णान् एक-मूर्तिनाग-भोगी त्व् अनन्तकः ॥34॥स्थूलो दामोदरो नीलो मध्ये चक्रः स-नीलकः |सङ्कर्षण-द्वारकोव्याद् अथ ब्रह्मा सुलोहितः ॥35॥सुदीर्घ-रेखा सुषिर एक-चक्राम्बुजः पृथुः ।

Page 49: Vrindavana-mahatmya - Padma Purana

पृथु-चक्रः स्थूल-छिद्रः कृष्णो बिन्दुश् च बिन्दुमान् ॥36॥हयग्रीवोऽङ्कुशाकारः पञ्च-रेखः स-कौस्तुभः |वैकुण्ठो मल्लवद् भाति एक-चक्रम् अयोसितः ॥37॥मत्स्यो दीर्घाम्बुजाकारो दीर्घ-रेखश् च पाण्डुरः |राम-चक्रो दक्ष-रेखो यः श्यामः स त्रिविक्रमः ॥38॥शालग्राम-द्वारकायां स्थिताय गदिने नमः |एकेन लक्षितो योऽव्याद् गदाधारी सुदर्शनः ॥39॥लक्ष्मी-नारायणो द्वाभ्यां त्रिभिश् चैव त्रिविक्रमः |चतुर्भिश् च चतुर्-व्यूहो वासुदेवश् च पञ्चभिः ॥40॥प्रद्युम्नः षड्भिर् एवाव्यात् सङ्कर्षणश् च सप्तभिः |पुरुषोत्तमोऽष्टभिश् च स्यान् नव-व्यूहो नवो हितः ॥41॥दशावतारो दशभिर् अनिरुद्धोऽवताद् अथ |द्वादशात्मा द्वादशभिर् अत ऊर्ध्वम् अनन्तकः ॥42॥ब्रह्मा चतुर्-मुखो दण्डी क-मण्डलु-स्रग्-उन्नतः |महेश्वरः पञ्च-वक्त्रो दश-बाहुर् वृषध्वजः ॥43॥यथा युधस् तथा गौरी चण्डिका च सरस्वती |महा-लक्ष्मीर् मातरश् च पद्म-हस्तो दिवाकरः ॥44॥गजास्यश् च गज-स्कन्धः षण्मुखो नेकधा गणाः |एते स्थिताः स्थापिताः स्युः प्रसादे वाथ पूजिताः ॥45॥धर्मार्थ-काम-मोक्षा हि प्राप्यन्ते पुरुषेण च ॥46॥

|| इति श्री-पद्म-पुराणे पाताल-खण्डे शालग्राम-निर्णयोनामाष्ट-सप्ततितमोऽध्यायः

||10||

—o)0(o—

Page 50: Vrindavana-mahatmya - Padma Purana

(11)

एकादशोऽध्यायः

ईश्वर उवाच—शालग्रामे मणौ यन्त्रे मण्डले प्रतिमासु च |नित्यं तु श्री-हरेः पूजा केवले भवनेन तु ॥1॥गण्डक्याम् एक-देशे तु शालग्राम-स्थलं महत् |पाषाणं तद्-भवं पातु शालग्रामम् इति स्थितम् ॥2॥शालग्राम-शिला-स्पर्शात् कोटि-जन्माघ-नाशनम् |किं पुनः पूजनं तत्र हरेः सांनिध्य-कारणम् ॥3॥शालग्रामैक-यजनाच् छत-लिङ्गी-फलं लभेत् |बहुभिर् जन्मभिः पुण्यैर् यदि कृष्ण-शिलां लभेत् ॥4॥गोष्पदेन च चिह्नेन जनुस् तेन समाप्यते |आदौ शिलां परीक्षेत स्निग्धां श्रेष्ठां च मेचकाम् ॥5॥आकृष्णा मध्यमा प्रोक्ता मिश्रा-मिश्र-फल-प्रदा |सदा काष्ठे स्थितो वह्निर् मथनेन प्रकाश्यते ॥6॥यथा तथा हरिर् व्यापी शालग्रामे प्रतीयते |प्रत्यहं द्वादश-शिलाः शालग्रामस्य योऽर्चयेत् ॥7॥द्वारवत्याः शिला युक्ताः स वैकुण्ठे महीयते |शालग्राम-शिलायां तु गह्वरं लक्षते नरः ॥8॥पितरस् तस्य तिष्ठन्ति तृप्ताः कल्पान्तकं दिवि |वैकुण्ठ-भवनं तत्र यत्र द्वारावती-शिला ॥9॥मृतो विष्णु-पुरं याति तत्-तीर्थं योजन-त्रयम् |जपः पूजा च होमश् च सर्वं कोटि-गुणं भवेत् ॥10॥मनस्काम-समाभीष्टं क्रोश-मात्रं न संशयः |कीटकोऽपि मृतिं याति वैकुण्ठ-भवनं यतः ॥11॥शालग्राम-शिलायां यो मूल्यम् उद्घाटयेन् नरः |विक्रेता चानुमन्ता च यः परीक्षानुमोदकः ॥12॥सर्वे ते नरकं यान्ति यावत् सूर्यश् च सम्प्लवः |अतस् तद् वर्जयेद् देवि चक्र-क्रयण-विक्रयम् ॥13॥शालग्रामोद्भवो देवो यो देवो द्वारकोद्भवः |उभयोः सङ्गमो यत्र मुक्तिस् तत्र न संशयः ॥14॥द्वारकोद्भव-चक्राढ्यो बहु-चक्रेण चिह्नितः |चक्रासन-शिलाकार-चित्-स्वरूपो निरञ्जनः ॥15॥नमोऽस्त्व् ओंकार-रूपाय सदानन्द-स्वरूपिणे |शालग्राम-महा-भाग भक्तस्यानुग्रहं कुरु ॥16॥तवानुग्रह-कामस्य ऋण-ग्रस्तस्य मे प्रभो |अतः परं प्रवक्ष्यामि तिलकस्य विधिं मुदा ॥17॥यच् छ्रुत्वा मानवाः सर्वे विष्णु-सारूप्यम् आप्नुयुः |ललाटे केशवं विद्यात् कण्ठे श्री-पुरुषोत्तमम् ॥18॥नाभौ नारायणं देवं वैकुण्ठं हृदये तथा |दामोदरं वाम-पार्श्वे दक्षिणे च त्रिविक्रमम् ॥19॥मूर्ध्नि चैव हृषीकेशं पद्मनाभं च पृष्ठतः |कर्णयोर् यमुनां गङ्गां बाह्वोः कृष्णं हरिं तथा ॥20॥यथा स्थानेषु तुष्यन्ति देवता द्वादस स्मृताः ।

Page 51: Vrindavana-mahatmya - Padma Purana

द्वादशैतानि नामानि कर्तव्ये तिलके पठेत् ॥21॥सर्व-पाप-विशुद्धात्मा विष्णु-लोकं स गच्छति |ऊर्ध्व-पुण्ड्रम् ऊर्ध्व-रेखं ललाटे यस्य दृश्यते ॥22॥चाण्डालोऽपि स शुद्धात्मा पूज्य एव न संशयः |यस्योर्ध्व-पुण्ड्रं दृश्येत न ललाटे नरस्य हि ॥23॥तद्-दर्शनं न कर्तव्यं दृष्ट्वा सूर्यं निरीक्षयेत् |त्रि-पुण्ड्रं यस्य विप्रस्य ऊर्ध्व-पुण्ड्रं न दृश्यते ॥24॥तं दृष्ट्वाप्य् अथवा स्पृष्ट्वा स-चैलं स्नानम् आचरेत् |सान्तरालं प्रकर्तव्यं पुण्ड्रं हरि-पदाकृति ॥25॥निरन्तरालं यः कुर्याद् ऊर्ध्व-पुण्ड्रं द्विजाधमः |ललाटे तस्य सततं शुनः पादो न संशयः ॥26॥नासादि-केश-पर्यन्तम् ऊर्ध्व-पुण्ड्रं सुशोभनम् |मध्ये छिद्र-समायुक्तं तं विद्याद् धरि-मन्दिरम् ॥27॥वाम-भागे स्थितो ब्रह्मा दक्षिणे तु सदा-शिवः |मध्ये विष्णुं विजानीयात् तस्मान् मध्यं न लेपयेत् ॥28॥वीक्ष्यादर्शे जले वापि यो विदध्यात् प्रयत्नतः |ऊर्ध्व-पुण्ड्रं महा-भागः स याति परमां गतिम् ॥29॥अग्निर् आपश् च वेदाश् च चन्द्रादित्यौ तथानिलः |विप्राणां नित्यम् एते हि कर्णे तिष्ठन्ति दक्षिणे ॥30॥गङ्गा च दक्षिणे श्रोत्रे नासिकायां हुताशनः |उभयोर् अपि संस्पर्शात् तत्-क्षणाद् एव शुध्यति ॥31॥कृत्वा चैवोदकं शङ्खे वैष्णवानां महात्मनाम् |तुलसी-मिश्रितं दद्यात् पिबेन् मूर्ध्नाभिवन्दयेत् ॥32॥प्राश्नीयात् प्रोक्षयेद् देहं पुत्र-मित्र-परिग्रहम् |विष्णोः पादोदकं पीतं कोटि-जन्माघ-नाशनम् ॥33॥तद् एवाष्ट-गुणं पापं भूमौ बिन्दु-निपातनात् |जल-शङ्खं करे कृत्वा स्तुत्वा नत्वा प्रदक्षिणम् ॥34॥सततं धार्यते वारि तेनाप्तं जन्मनः फलम् |शङ्खो यस्य गृहेनास्ति घण्टा वा गरुडान्विता ॥35॥पुरतो वासुदेवस्य न स भागवतः कलौ |यानैर् वा पादुकाभिर् वा यानं भगवतो गृहे ॥36॥देवोत्सवेष्व् असेवा च अप्रणामस् तद्-अग्रतः |उच्छिष्टे चैव चाशौचे भगवद्-वन्दनादिकम् ॥37॥एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम् |पाद-प्रसारणं चाग्रे तथा पर्यङ्क-सेवनम् ॥38॥शयनं भक्षणं चापि मिथ्या-भाषणम् एव च |उच्चैर् भाषा मिथो-जल्पो रोदनानि च विग्रहः ॥39॥निग्रहानुग्रहौ चैव स्त्रीषु च क्रूर-भाषणम् |केवलावरणं चैव पर-निन्दा पर-स्तुतिः ॥40॥अश्लील-भाषणं चैव अधो-वायु-विमोक्षणम् |शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् ॥41॥तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् |विनियुक्तावशिष्टस्य प्रदानं व्यञ्जनस्य यत् ॥42॥स्पष्टीकृत्याशनं चैव पर-निन्दा पर-स्तुतिः |गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा ॥43॥अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥44॥

Page 52: Vrindavana-mahatmya - Padma Purana

अपराध-सहस्राणि क्रियन्तेऽहर्-निशं मया |तवाहम् इति मां मत्वा क्षमस्व मधुसूदन ॥45॥इति मन्त्रं समुच्चार्य प्रणमेद् दण्डवद् भुवि |अपराध-सहस्राणि क्षमते सर्वदा हरिः ॥46॥सायं प्रातर् द्विजातीनां श्रुत्य्-उक्तम् अशनं तथा |विष्णु-भक्तावशिष्टस्य दिन-पापात् प्रमुच्यते ॥47॥अन्नं ब्रह्मा रसो विष्णुः खादयेन् मां समुच्चरन् |एवं ज्ञात्वा तु यो भुङ्क्ते सोऽन्न-दोषैर् न लिप्यते ॥48॥अलाबुं वर्तुलाकारं मसूरं च स-वल्कलम् |तालं शुक्लं च वृन्ताकं न खादेद् वैष्णवो नरः ॥49॥वटाश्वत्थार्क-पत्रेषु कुम्भी-तिन्दुक-पत्रयोः |कोविदारे कदम्बे च न खादेद् वैष्णवो नरः ॥50॥श्रावणे वर्जयेच् छाकं दधि भाद्रपदे त्यजेत् |आश्विने मासि दुग्धं च कार्त्तिके चामिषं त्यजेत् ॥51॥दग्धम् अन्नं तु जम्बीरं यद् विष्णोर् अनिवेदितम् |बीज-पूरं च शाकं च प्रत्यक्ष-लवणं तथा ॥52॥यदि दैवाच् च भुञ्जीत तदा तन्-नाम संस्मरेत् |हैमन्तिकं सितास्विन्नं धान्यं मुद्गास् तिला यवाः ॥53॥कलापकं गुनीवाराः शाकं च हिल-मोचिका |कालशाकं च वास्तूकं मूलकं रक्तकेतरत् ॥54॥लवणे सिन्धु-सामुद्रे गव्ये च दधि सर्पिषी |पयोनुद्धृत-सारं च पनसाम्र-हरीतकी ॥55॥पिप्पली-जीरकं चैव नागरङ्गक-तिन्तिडी |कदली-लवली-धात्री-फलान्य् अगुडम् ऐक्षवम् ॥56॥अतैल-पक्वं मुनयो हविष्यान्नं प्रचक्षते |तुलसी-पत्र-पुष्पाद्यैर् माल्यं वहति यो नरः ॥57॥विष्णुं तम् अपि जानीयात् सत्यं सत्यं न संशयः |धात्री-वृक्षं समारोप्य विष्णु-तुल्यो भवेन् नरः ॥58॥कुरुक्षेत्रं विजानीयात् सार्धं हस्त-शत-त्रयम् |तुलसी-काष्ठ-घटितै रुद्राक्षाकार-कारितैः ॥59॥निर्मितां मालिकां कण्ठे निधायार्चनम् आरभेत् |तथामल-कमालां च सम्यक्-पुष्कर-मालिकाम् ॥60॥कण्ठे मालां च यत्नेन धारयेद् विष्णु-पूजकः |निर्माल्यं तुलसी-मालां शिरस्य् अपि च धारयेत् ॥61॥निर्माल्य-चन्दनेनाङ्गम् अङ्कयेत् तस्य नामभिः |ललाटे च गदाधार्या मूर्ध्नि चापं शरस् तथा ॥62॥नन्दकं चैव हृन्-मध्ये शङ्खं चक्रं भुज-द्वये |शङ्ख-चक्रान्वितो विप्रः श्मशाने म्रियते यदि ॥63॥प्रयागे या गतिः प्रोक्ता सा गतिस् तस्य निश्चिता |यो धृत्वा तुलसी-पत्रं शिरसा विष्णु-तत्-परः ॥64॥करोति सर्व-कार्याणि फलम् आप्नोति चाक्षयम् |तुलसी-काष्ठ-मालाभिर् भूषितः कर्म आचरन् ॥65॥पितॄणां देवतानां च कृतं कोटि-गुणं भवेत् |निवेद्य केशवे मालां तुलसी-काष्ठ-निर्मिताम् ॥66॥वहते यो नरो भक्त्या तस्य नश्यति पातकम् |पाद्यादिभिर् अथाभ्यर्च्य इमं मन्त्रम् उदीरयेत् ॥67॥

Page 53: Vrindavana-mahatmya - Padma Purana

या दृष्टा निखिलाघ-सङ्घ-शमनी स्पृष्टा वपुः-पावनीरोगाणाम् अभिवन्दिता निरसनी सिक्तान्तक-त्रासिनी |प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपितान्यस्ता तच्-चरणे विमुक्ति-फलदा तस्यै तुलस्यै नमः ॥68॥

|| इति श्री-पद्म-पुराणे पाताल-खण्डे वृन्दावन-माहात्म्येदेवीश्वर-संवादे तिलकादि-निर्णयो नाम

नवसप्ततितमोऽध्यायः॥11॥

—o)0(o—

Page 54: Vrindavana-mahatmya - Padma Purana

(12)

द्वादशोऽध्यायः

पार्वत्य् उवाच—घोरे कलि-युगे प्राप्ते विषय-ग्राह-सङ्कुले |पुत्र-दार-धनाद्यार्तैस् तत् कथं धार्यते विभो |तद्-उपायं महा-देव कथयस्व कृपा-निधे ॥1॥

ईश्वर उवाच—हरेर् नाम हरेर् नाम हरेर् नामैव केवलम् |हरे राम हरे कृष्ण कृष्ण कृष्णेति मङ्गलम् ॥2॥एवं वदन्ति ये नित्यं न हि तान् बाधते कलिः |अन्तरान्तर-कर्माणि कृत्वा नामानि च स्मरेत् ॥3॥कृष्ण कृष्णेति कृष्णेति कृष्णेत्य् आह पुनः पुनः |मन्-नाम चैव त्वन्-नाम योजयित्वा व्यतिक्रमात् ॥4॥सोऽपि पापात् प्रमुच्येत तूलराशेर् इवानलः |जयाद्य् एतत् त्वया वाप्य् अथवा श्री-शब्द-पूर्वकम् ॥5॥तच् च मे मङ्गलं नाम जपन् पापात् प्रमुच्यते |दिवा निशि च सन्ध्यायां सर्व-कालेषु संस्मरेत् ॥6॥अहर् निशं स्मरन् रामं कृष्णं पश्यति चक्षुषा |अशुचिर् वा शुचिर् वापि सर्व-कालेषु सर्वदा ॥7॥नाम-संस्मरणाद् एव संसारान् मुच्यते क्षणात् |नानापराध-युक् तस्य नामापि च हरत्य् अघम् ॥8॥यज्ञ-व्रत-तपो-दानं साङ्गं नैव कलौ युगे |गङ्गा-स्नानं हरेर् नाम निरपायम् इदं द्वयम् ॥9॥

हत्या-युतं पाप-सहस्रम् उग्रंगुर्व्-अङ्गना-कोटि-निषेवणं च |स्तेयान् यथान्यानि हरेः प्रियेणगोविन्द-नाम्ना न च सन्ति भद्रे ॥10॥

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा |यः स्मरेत् पुण्डीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥11॥नाम-संस्मरणाद् एव तथा तस्यार्थ-चिन्तनात् |सौवर्णीं राजतीं वापि तथा पैष्टीं स्रग्-आकृतिम् ॥12॥पादयोश् चिह्नितां कृत्वा पूजां चैव समारभेत् |दक्षिणस्य पदोऽङ्गुष्ठ-मूले चक्रं बिभर्ति यः ॥13॥तत्र नम्र-जनस्यापि संसार-च्छेदनाय च |मध्यमाङ्गुलि-मूले तु धत्ते कमलम् अच्युतः ॥14॥ध्यातृ-चित्त-द्विरेफाणां लोभनायाति-शोभनम् |पद्मस्याधो-ध्वजं धत्ते सर्वानर्थ-जय-ध्वजम् ॥15॥कनिष्ठा-मूलतो वज्रं भक्त-पापौघ-भेदनम् |पार्श्व-मध्येऽङ्कुशं भक्त-चित्ते रभस-कारणम् ॥16॥भोग-सम्पन्-मयं धत्ते यवम् अङ्गुष्ठ-पर्वणि |मूले गदां च पापाद्रि-भेदनीं सर्व-देहिनाम् ॥17॥

Page 55: Vrindavana-mahatmya - Padma Purana

सर्व-विद्या-प्रकाशाय धत्ते स भगवान् अजः |पद्मादीन्य् अपि चिह्नानि तत्र दक्षेण यत् पुनः ॥18॥वाम-पादे वसेत् सोऽयं बिभर्ति करुणा-निधिः |तस्माद् गोविन्द-माहात्म्यं आनन्द-रस-सुन्दरम् ॥19॥शृणुयात् कीर्तयेन् नित्यं स निर्मुक्तो न संशयः |मास-कृत्यं प्रवक्ष्यामि विष्णोः प्रीति-करं परम् ॥20॥ज्येष्ठे तु स्नापनं कुर्याच् छ्री-विष्णोर् यत्नतः शुचिः |दैनन्दिनं तु दुरितं पक्ष-मास-र्तु-वर्षजम् ॥21॥ब्रह्म-हत्या-सहस्राणि ज्ञाताज्ञात-कृतानि च |स्वर्ण-स्तेय-सुरा-पान-गुरु-तल्पायुतानि च ॥22॥कोटि-कोटि-सहस्राणि ह्य् उपपापानि यानि च |सर्वाण्य् अथ प्रणश्यन्ति पौर्णमास्यां तु वासरे ॥23॥आसिञ्चेद् अच्युतं मूर्ध्नि तदैतत् कलशोदकम् |पुरुष-सूक्तेन मन्त्रेण पावमानीभिर् एव च ॥24॥नालिकेरोदकेनाथ तथा तालफलाम्बुना |रत्नोदकेन-गन्धेन तथा पुष्पोदकेन च ॥25॥पञ्चोपचारैर् आराध्य यथा विभवविस्तरैः |घङ्घण्टायैनम् ऐति घण्टा-वाद्यं प्रदापयेत् ॥26॥पतितस्य महा-ध्वान-न्यस्त-पातक-संचये |पाहि मां पापिनं घोर-संसारार्णव-पातिनम् ॥27॥य एवं कुरुते विद्वान् ब्राह्मणः श्रोत्रियः शुचिः |सर्व-पापैः प्रमुच्येतविष्णुलोकं सगच्छति ॥28॥आषाढ-शुक्लैकादश्याङ्कुर्यात् स्वाप-महोत्सवम् |आषाढे च रथं कुर्याच् छ्रावणे श्रवणाविधिम् ॥29॥भाद्रे च जन्म-दिवस उपवास-परो भवेत् |प्रसुप्तस्य परीवर्तम् आश्विने मासि कारयेत् ॥30॥उत्थानं श्री-हरेः कुर्याद् अन् यथा विष्णुद्रोहकृत् |शुभे चैवाश्विने मासि महा-मायां च पूजयेत् ॥31॥सौवर्णीं राजतीं वापि विष्णु-रूपां बलिं विना |हिंसा-द्वेषौ न कर्तव्यौ धर्मात्मा विष्णु-पूजकः ॥32॥कार्तिके पुष्य-मासे च कामतः पुण्यम् आचरेत् |दामोदराय दीपं च प्रांशु-स्थाने प्रदापयेत् ॥33॥सप्त-वर्ति-प्रमाणेन दीपः स्याच् चतुर्-अङ्गुलः |पक्षान्ते च प्रकर्तव्या दीप-मालावलिः शुभा ॥34॥मार्गशीर्षे सिते पक्षे षष्ठ्यां च सित-वस्त्रकैः |पूजयेज् जगदीशं च ब्रह्माणं च विशेषतः ॥35॥पौषे पुष्पाभिषेकं च वर्जयेच् चन्दनं श्लथम् |सङ्क्रान्त्यां माघ-मासे च साधिवासित-तण्डुलात् ॥36॥नैवेद्यं विष्णवे दद्याद् इमं मन्त्रम् उदीरयेत् |ब्राह्मणान् भोजयेद् भक्त्या देव-देव-पुरः-स्थितान् ॥37॥अभ्यर्च्य भगवद्-भक्तान् द्विजांश् च भगवद्-धिया |एकस्मिन् भोजिते भक्ते कोटिर् भवति भोजिता ॥38॥विप्र-भोजन-मात्रेण व्यङ्गं साङ्गं ध्रुवं भवेत् |पञ्चम्यां शुक्ल-पक्षे तु स्नापयित्वा च केशवम् ॥39॥पूजयित्वा विधानेन चूत-पल्लव-संयुतैः |फल-चूर्णैश् च विविधैर् वासितैः पट-साधितैः ॥40॥

Page 56: Vrindavana-mahatmya - Padma Purana

काननं रमणीयं च प्रदीप्तं दीप-दीपितम् |द्राक्षेक्षु-रम्भा-जम्बीर-नागरङ्गं च पूगकम् ॥41॥नालिकेरं च धात्रीं च पनसं च हरीतकीम् |अन्यैश् च वृक्ष-खण्डैश् च सर्वर्तु-कुसुमान्वितैः ॥42॥अन्यैश् च विविधैश् चैव फलपुष्पसमन्वितैः |वितानैः कुसुमोद्दामैर् वारिपूर्णघटैस् तथा ॥43॥चूतशाखोपशाखाभिः शोभितं छत्रचामरैः |जयकृष्णेतिसंस्मृत्यप्रदक्षिणपुरस्सरम् ॥44॥विशेषतः कलि-युगे दोलोत्सवो विधीयते |फाल्गुनेच चतुर्दश्यामष्टमेयामसंज्ञके ॥45॥अथवा पौर्णमास्यां तुप्रतिपत्सम्धिसंज्ञके |पूजयेद् विधिवद् भक्त्या फल्गु-चूर्णैश् चतुर्-विधैः ॥46॥सित-रक्तैर् गौर-पीतैः कर्पूरादि-विमिश्रितैः |हरिद्रारागयोगाच्च रङ्गरूपैर् मनोहरैः ॥47॥अन्यैर् वारङ्गरूपैश् च प्रीणयेत्परमेश्वरम् |एकादश्यां समारभ्यपञ्चम्यान्तं समापयेत् ॥48॥पञ्चाहानि त्र्य्-अहानिवा दोलोत्सवो विधीयते |दक्षिणाभिमुखं कृष्णं दोलमानं सकृन्नराः ॥49॥दृष्ट्वा पराधनिचयैर् मुक्तास्तेनात्र संशयः |निक्षिप्यजलपात्रेच मासिमाधवसंज्ञके ॥50॥सौवर्णपात्रेरौप्येवाताम्रेवाप्यथमृण्मये |तोय-स्थं योऽर्चयेद् देवं शालग्राम-समुद्भवम् ॥51॥प्रतिमां वा महा-भागे तस्य पुण्यं न गण्यते |दमनारोपणं कृत्वा श्री-विष्णौ च समर्पयेत् ॥52॥वैशाखे श्रावणे भाद्रे कर्तव्यं वा तद्-अर्पणम् |पूर्वे पूर्वे तु वातस्थे दमनादिषु कर्मसु ॥53॥प्रकर्तव्यं विधानेन अन् यथा निष्फलं भवेत् |वैशाखे च तृतीयायां जल-मध्ये विशेषतः ॥54॥अथवा मण्डले कुर्यान् मण्डपे वा बृहद्-वने |सुगन्ध-चन्दनेनाङ्गं सुपुष्टं च दिने दिने ॥55॥यथा प्रयत्नतः कुर्यात् कृशाङ्गस्येव पुष्टिदम् |चन्दनागुरु-ह्रीबेर-कृष्ण-कुङ्कुम-रोचना ॥56॥जटामां सीमुरा चैव विष्णोर् गन्धाष्टकं विदुः |तैस् तैर् गन्ध-युतैश् चापि विष्णोर् अङ्गानि लेपयेत् ॥57॥धृष्टं च तुलसी-काष्ठं कर्पूरागुरु-योगतः |अथवा केसरैर् योज्यं हरि-चन्दनम् उच्यते ॥58॥यात्रा काले च ये कृष्णं भक्त्या पश्यन्ति मानवाः |न तेषां पुनर् आवृत्तिः कल्प-कोटि-शतैर् अपि ॥59॥सुगन्ध-मिश्रितैस् तोयैर् देव-देवं गलन्ति ये |अथवा पुष्प-मध्ये तु स्थापयेज् जगद्-ईश्वरम् ॥60॥वृन्दावनं तत्र गत्वा उपस्कृत्य फलानि च |विष्णु-भक्तेन योग्येन भोजयेत् तद् अशेषतः ॥61॥नारिकेलफलं बीजकोशं चोद्धृत्यदापयेत् |घोण्टाफलं च पनसङ्कोशमुद्धृत्यदापयेत् ॥62॥दध्नाविमिश्रितं चान्नं घृतेनाप्लुत्यदापयेत् |पाचितं पिष्टकं पूपमष्टादशघृतेन च ॥63॥

Page 57: Vrindavana-mahatmya - Padma Purana

तैलैश् च इतिलसंमिश्रैः फलं पक्वं प्रदापयेत् |यद्यदेवात्मनः प्रीतं तत्तदीशायदापयेत् ॥64॥दत्वानैवेद्यवस्त्रादिनाददीत कथं चन |त्यक्तं च विष्णुमुद्दिश्यतद्भक्तेभ्योविशेषतः ॥65॥इतितेकथितं किञ्चित्समासेनमहेश्वरि |गोपनीयं प्रयत्नेन स्वयोनिरिवपार्वति ॥66॥

श्री-कृष्ण-रूप-गुण-वर्णन-शास्त्र-वर्ग-बोधाधिकार इह चेद् अलम् अन्य-पाठैः |तत्-प्रेम-भाव-रस-भक्ति-विलास-नामहारेषु चेत् खलु मनः किम् उ कामिनीभिः ॥67॥

तच् चेतसा प्रभजतां व्रजबालकेन्द्रं वृन्दावन-क्षिति-तलं यमुना-जलं च |तल्-लोकनाथ-पद-पङ्कज-धूलि-मिश्र-लिप्तं वपुः किल वृथागरु-चन्दनाद्यैः ॥68॥

इति श्री-पद्म-पुराणे पाताल-खण्डे उमा-महेश्वर-संवादे वृन्दावन-

माहात्म्ये अशीतितमोऽध्यायः ॥12॥

—o)0(o—

Page 58: Vrindavana-mahatmya - Padma Purana

(13)

त्रयोदशोऽध्यायः

ऋषय ऊचुः—सूतजीवचिरं साधोश्री-कृष्णचरितामृतम् |त्वयाप्रकाशितं सर्वं भक्तानां भवतारणम् ॥1॥श्री-कृष्णलीलां निखिलां ब्रूहि दैनन्दिनीं प्रभो |ययाकर्णितयासाधोकृष्णेभक्तिर्विवर्द्धते ॥2॥गुरोः शिष् यस्य मन्त्रस्यविधानं लक्षणं पृथक् |वदास्माकं महा-भागत्वं हिनः परमः सुहृत् ॥3॥

सूत उवाच—एकदा यमुना-तीरे समासीनं जगद्-गुरुम् |नारदः प्रणिपत्याह देवदेवं सदाशिवम् ॥4॥

नारद उवाच—देव-देव महा-देव सर्वज्ञ जगदीश्वर |भगवद्धर्मतत्त्वज्ञकृष्णमन्त्रविदां वर ॥5॥कृष्णमन्त्रामया लब्धास्त्वत्तो येच पितुः परे |तेसर्वे साधितास्तत्वान्मन्त्रराजादयो मया ॥6॥बहुवर्षसहस्रैस्तुशाकमूलफलाशिना |शुष्कपर्णाम्बुवाय्वादिभोजिनाच निराशिना ॥7॥स्त्रीणां सम्दर्शनालापवर्जिनाभूमिशायिना |कामादिषड्गुणं जित्वाबाह्येन्द्रियनियम्यता ॥8॥एवं कृतेऽपिनैवात्मासन्तुष्टोमम शङ्कर |तद्ब्रूहि यत्प्रसिध्येतसंस्काराद्यैर् विनाप्रभो ॥9॥सकृदुच्चारणादेवददातिफलम् उत्तमम् |यदियोग्योऽस्मि देवेशतदामेकृपया वद ॥10॥

शिव उवाच—साधु पृष्टं महा-भाग त्वया लोक-हितैषिणा |सुगोप्यमपिवक्ष्यामिमन्त्रचिन्तामणिं तव ॥11॥रहस्यानां रहस्यं यद्गुह्यानां गुह्यम् उत्तमम् |नमया कथितं देव्यैनाग्रजेभ्यः पुरातव ॥12॥वक्ष्यामियुगलं तुभ्यं कृष्णमन्त्रमनुत्तमम् |मन्त्रचिन्तामणिर्नामयुगलं द्वयम् एव च ॥13॥पर्याया अस्यमन्त्रस्य तथा पञ्चपदीतिच |गोपीजनपदं वल्लभान्तं तुचरणानिति ॥14॥शरणं च प्रपद्येच एषपञ्च पदात्मकः |मन्त्रचिन्तामणिः प्रोक्तः षोडशार्णोमहा-मनुः ॥15॥नमोगोपीजनेत्युक्त्वावल्लभाभ्यां वदेत्ततः |पदद्वयात्मकोमन्त्रोदशार्णः खलुकथ्यते ॥16॥एतां पञ्चपदीं जप्त्वाश्रद्धयाश्रद्धयासकृत् |कृष्णप्रियाणां सान्निध्यं गच्छत्येवन संशयः ॥17॥

Page 59: Vrindavana-mahatmya - Padma Purana

नपुरश् च रणप्रेक्षानास्यन्यासविधिक्रमः |नदेशकालनियमोनारिमित्रादिशोधनम् ॥18॥सर्वे ऽधिकारिणश्चात्रचण्डालां तामुनीश्वर |स्त्रियः शूद्रादयश् चापि जडमूकादिपङ्गवः ॥19॥अन्येहूणाः किराताश् च पुलिं दाः पुष्कसास् तथा |आभीरायवनाः कं काः खसाद्याः पापयोनयः ॥20॥दं भाहं कारपरमाः पापाः पैशुन्यतत्-पराः |गोब्राह्मणादिहं तारोमहो पपातकान्विताः ॥21॥ज्ञान वै राग्यरहिताः श्रवणादिविवर्जिताः |एते चान्ये च सर्वे स्युर् मनोर् अस्याधिकारिणः ॥22॥यदि भक्तिर् भवेद् एषां कृष्णे सर्वेश्वरेश्वरे |तदाधिकारिणः सर्वे नान्यथा मुनि-सत्तम ॥23॥याज्ञिको दान-निरतः सर्व-तन्त्रोपसेवकः |सत्यवादी यतिर् वापि वेद-वेदाङ्ग-पारगः ॥24॥ब्रह्म-निष्ठः कुलीनो वा तपस्वी व्रत-तत्-परः |अत्राधिकारी न भवेत् कृष्ण-भक्ति-विवर्जितः ॥25॥तस्माद् अकृष्ण-भक्ताय कृतघ्नाय न मानिने |न च श्रद्धा-विहीनाय वक्तव्यं नास्तिकाय च ॥26॥न चाशुश्रूषवे वाच्यं नासंवत्सर-सेविने |श्री-कृष्णेऽनन्य-भक्ताय दम्भ-लोभ-विवर्जिने ॥27॥काम-क्रोध-विमुक्ताय देयम् एतत् प्रयत्नतः |ऋषिश् चैवाहम् एतस्य गायत्री छन्द उच्यते ॥28॥देवता बल्लवी-कान्तो मन्त्रस्य परिकीर्तितः |स-प्रियस्य हरेर् दास्ये विनियोग उदाहृतः ॥29॥आचक्राद्यैस् तथा मन्त्रैः पञ्चाङ्गानि प्रकल्पयेत् |अथवापि स्व-बीजेन कराङ्ग-न्यासकौ चरेत् ॥30॥मन्त्रस्य प्रथमो वर्णो बिन्दुना मूर्ध्नि भूषितः |गम् इत्य् एवं भवेद् बीजं नमः शक्तिर् इहोदिता ॥31॥अन्तिमार्णैर् दशाङ्गानि तैर् एव च तथार्चनम् |गन्ध-पुष्पादिभिस् तच् च जलैर् एवाप्य् असम्भवे ॥32॥न्यास-पूर्व-विधानेन कर्तव्यं हरि-तुष्टये |अत एवास्य मन्त्रस्य न्यासाद्य् अन्ये वदन्ति च ॥33॥सकृद्-उच्चारणाद् एव कृत-कृत्यत्व-दायिनः |तथापि दशधा नित्यं जपाद्य्-अर्थं प्रविन्यसेत् ॥34॥अथ ध्यानं प्रवक्ष्यामि मन्त्रस्यास्य द्विजोत्तम |पीताम्बरं घन-श्यामं द्विभुजं वन-मालिनम् ॥35॥बर्हि-बर्ह-कृतोत्तंसं शशि-कोटि-निभाननम् |घूर्णायमान-नयनं कर्णिकारावतंसिनम् ॥36॥अभितश् चन्दनेनाथ मध्ये कुङ्कुम-बिन्दुना |रचितं तिलकं भाले बिभ्रतं मण्डलाकृतिम् ॥37॥तरुणादित्य-सङ्काशं कुण्डलाभ्यां विराजितम् |घर्माम्बु-कणिका-राजद्-दर्पणाभ-कपोलकम् ॥38॥प्रियास्य-न्यस्त-नयनं लीला-पाङ्गोन्नत-भ्रुवम् |अग्र-भाग-न्यस्त-मुक्ता-विस्फुरत्-प्रोच्च-नासिकम् ॥39॥दशन-ज्योत्स्नयाराजत्-पक्व-बिम्ब-फलाधरम् |केयूराङ्गद-सद्-रत्न-मुद्रिकाभिर् लसत्-करम् ॥40॥

Page 60: Vrindavana-mahatmya - Padma Purana

बिभ्रतं मुरलीं वामे पाणौ पद्मं तथैव च |काञ्ची-दाम-स्फुरन्-मध्यं नूपुराभ्यां लसत्-पदम् ॥41॥रति-केलि-रसावेश-चपलं चपलेक्षणम् |हसन्तं प्रियया सार्धं हासयन्तं च तां मुहुः ॥42॥इत्थं कल्प-तरोर् मूले रत्न-सिंहासनोपरि |वृन्दारण्ये स्मरेत् कृष्णं संस्थितं प्रियया सह ॥43॥वाम-पार्श्वे स्थितां तस्य राधिकां च स्मरेत् ततः |नील-चोलक-संवीतां तप्त-हेम-सम-प्रभाम् ॥44॥पट्टाञ्चलेनावृतार्ध-सुस्मेरानन-पङ्कजाम् |कान्त-वक्त्रे न्यस्त-नेत्रां चकोरी-चञ्चलेक्षणाम् ॥45॥अङ्गुष्ठ-तर्जनीभ्यां च निज-कान्त-मुखाम्बुजे |अर्पयन्तीं पूग-फलं पर्ण-चूर्ण-समन्वितम् ॥46॥मुक्ताहार-स्फुरच्-चारुपीनोन्नत-पयोधराम् |क्षीण-मध्यां पृथु-श्रोणीं किङ्किणी-जाल-मण्डिताम् ॥47॥रत्न-ताटङ्क-केयूर-मुद्रा-वलय-धारिणीम् |रणत्-कटक-मञ्जीर-रत्न-पादां गुलीयकाम् ॥48॥लावण्य-सार-मुग्धाङ्गीं सर्वावयव-सुन्दरीम् |आनन्द-रस-संमग्नां प्रसन्नां नव-यौवनाम् ॥49॥सख्यश् च तस्या विप्रेन्द्र तत्-समान-वयो-गुणाः |तत्-सेवन-पराभाव्याश् चामर-व्यजनादिभिः ॥50॥अथ तुभ्यं प्रवक्ष्यामि मन्त्रार्थं शृणु नारद |बहिरङ्गैः प्रपञ्चस्य स्वांशैर् मायादि-शक्तिभिः ॥51॥अन्तरङ्गैस् तथा नित्य-विभूतैस् तैश् चिद्-आदिभिः |गोपनाद् उच्यते गोपी राधिका कृष्ण-वल्लभा ॥देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता ॥52॥सर्व-लक्ष्मी-स्वरूपा सा कृष्णाह्लाद-स्वरूपिणी |ततः सा प्रोच्यते विप्र ह्लादिनीति मनीषिभिः ॥53॥तत्-कला-कोटि-कोट्यंश-दुर्गाद्यास् त्रिगुणात्मिकाः |सा तु साक्षान् महा-लक्ष्मीः कृष्णो नारायणः प्रभुः ॥54॥नैतयोर् विद्यते भेदः स्वल्पोऽपि मुनि-सत्तम |इयं दुर्गा हरी रुद्रः कृष्णः शक्र इयं शची ॥55॥सावित्रीयं हरिर् ब्रह्मा धूमोर्णासौ यमो हरिः |बहुना किं मुनि-श्रेष्ठ विना ताभ्यां न किञ्चन ॥56॥चिद्-अचिल्-लक्षणं सर्वं राधा-कृष्ण-मयं जगत् |इत्थं सर्वं तयोर् एव विभूतिं विद्धि नारद ॥57॥न शक्यते मया वक्तुं वर्ष-कोटि-शतैर् अपि |त्रैलोक्ये पृथिवीम् आन्या जम्बूद्वीपं ततो वरम् ॥58॥तत्रापि भारतं वर्षं तत्रापि मथुरा पुरी |तत्र वृन्दावनं नाम तत्र गोपी-कदम्बकम् ॥59॥तत्र राधा सखी-वर्गस् तत्रापि राधिका वरा |सांनिध्याधिक्यतस् तस्या आधिक्यं स्याद् यथोत्तरम् ॥60॥पृथिवी-प्रभृतीनां तु नान्यत् किञ्चिद् इहोदितम् |सैषा हि राधिका गोपी-जनस् तस्याः सखी-गणः ॥61॥तस्याः सखी-समूहस्य वल्लभौ प्राण-नायकौ |राधा-कृष्णौ तयोः पादाः शरणं स्याद् इहाश्रये ॥62॥प्रपद्ये गतवान् अस्मि जीवोऽहं भृश-दुःखितः ।

Page 61: Vrindavana-mahatmya - Padma Purana

सोऽहं यः शरणं प्राप्तो मम तस्य यद् अस्ति च ॥63॥सर्वं ताभ्यां तद्-अर्थं हि तद्-भोग्यं नह्य् अहं मम |इत्य् असौ कथितो विप्र मन्त्रस्यार्थः समासतः ॥64॥युगलार्थस् तथा न्यासः प्रपत्तिः शरणागतिः |आत्मार्पणम् इमे पञ्च-पर्यायास् ते मयोदिताः ॥65॥अयम् एव चिन्तनीयो दिवा-नक्तम् अतन्द्रितैः ॥66॥

|| इति श्री-पद्म-पुराणे पाताल-खण्डे वृन्दावन-माहात्म्येएकाशीतितमोऽध्यायः

||13||

—o)0(o—

Page 62: Vrindavana-mahatmya - Padma Purana

(14)

चतुर्दशोऽध्यायः

शिव उवाच—अथ दीक्षा-विधिं वक्ष्ये शृणु नारद-तत्त्वतः |श्रवणाद् एव मुच्येत विना तस्य विधानतः ॥1॥आविरिञ्च्याज् जगत् सर्वं विज्ञाय नश्वरं बुधः |आध्यात्मिकादि-त्रिविध-दुःखम् एवानुभूय च ॥2॥अनित्यत्वाच् च सर्वेषां सुखानां मुनि-सत्तम |दुःख-पक्षे विनिक्षिप्य तानि तेभ्यो विवर्जितः ॥3॥विरज्य संसृतेर् हानौ साधनानि विचिन्तयेत् |अनुत्तम-सुखस्यापि सम्प्राप्तौ भृश-निर्वृतः ॥4॥नराणां दुष्करत्वं हि विज्ञाय च महा-मतिः |भृशम् आर्तस् ततो विप्र मां गुरुं शरणं व्रजेत् ॥5॥शान्तो विमत्सरः कृष्णे भक्तोऽनन्य-प्रयोजनः |अनन्य-साधनः श्रीमान् काम-लोभ-विवर्जितः ॥6॥श्री-कृष्ण-रस-तत्त्वज्ञः कृष्ण-मन्त्र-विदां वरः |कृष्ण-मन्त्राश्रयो नित्यं मन्त्र-भक्तः सदा शुचिः ॥7॥सद्-धर्म-शासको नित्यं सद्-आचार-नियोजकः |सम्प्रदायी कृपा-पूर्णो विरागी गुरुर् उच्यते ॥8॥एवम् आदि-गुणः प्रायः शुश्रूषुर् गुरु-पादयोः |गुरौ नितान्त-भक्तश् च मुमुक्षुः शिष्य उच्यते ॥9॥यत् साक्षात् सेवनं तस्य प्रेम्णा भागवतो भवेत् |स मोक्षः प्रोच्यते प्राज्ञैर् वेदवेदाङ्गवेदिभिः ॥10॥आश्रित्य स्व-गुरोः पादौ निज-वृत्तं निवेदयेत् |स सन्देहान् अपाकृत्य बोधयित्वा पुनः पुनः ॥11॥स्व-पाद-प्रणतं शान्तं शुश्रूषुं निज-पादयोः |अतिहृष्ट-मनाः शिष्यं मनुम् अध्यापयेत् परम् ॥12॥चन्दनेन मृदावापि विलिखेद् बाहु-मूलयोः |वाम-दक्षिणयोर् विप्र शङ्ख-चक्रे यथा क्रमम् ॥13॥ऊर्ध्व-पुण्ड्रं ततः कुर्याद् भालादिषु विधानतः |ततो मन्त्र-द्वयं तस्य दक्ष-कर्णे विनिर्दिशेत् ॥14॥मन्त्रार्थं च वदेत् तस्मै यथावद् अनुपूर्वशः |दास-शब्द-युतं नाम धार्यं तस्य प्रयत्नतः ॥15॥ततो ऽतिभक्त्या स-स्नेहं वैष्णवान् भोजयेद् बुधः |श्री-गुरुं पूजयेच् चापि वस्त्रालङ्करणादिभिः ॥16॥सर्वस्वं गुरवे दद्यात् तद्-अर्धं वामहा-मुने |स्व-देहम् अपि निक्षिप्य गुरौ स्थेयम् अकिञ्चनैः ॥17॥य एतैः पञ्चभिर् विद्वान् संस्कारैः संस्कृतो भवेत् |दास्य-भागी स कृष्णस्य नान्यथा कल्प-कोटिभिः ॥18॥अङ्कनं चोर्ध्व-पुण्ड्रश् च मन्त्रो नाम-विधारणम् |पञ्चमो याग इत्य् उक्ताः संस्काराः पूर्व-सूरिभिः ॥19॥अङ्कनं शङ्ख-चक्राद्यैः स-च्छिद्रं पुण्ड्रम् उच्यते |दास-शब्द-युतं नाम मन्त्रो युगल-संज्ञकः ॥20॥गुरु-वैष्णवयोः पूजा याग इत्य् अभिधीयते ।

Page 63: Vrindavana-mahatmya - Padma Purana

एते परम-संस्कारा मया ते परिकीर्तिताः ॥21॥अथ तुभ्यं प्रपन्नानां धर्मान् वक्ष्यामि नारद |यान् आस्थाय गमिष्यन्ति हरि-धाम-नराः कलौ ॥22॥इत्थं गुरोर् लब्ध-मन्त्रो गुरु-भक्ति-परायणः |सेवमानो गुरुं नित्यं तत्-कृपां भावयेत् सुधीः ॥23॥सतां धर्मांस् ततः शिक्षेत् प्रपन्नानां विशेषतः |स्वेष्ट-देव-धिया नित्यं वैष्णवान् परितोषयेत् ॥24॥ताडनं भर्त्सनं कामि-भोग्यत्वेन यथा स्त्रियः |गृह्णन्ति वैष्णवानां च तत्-तद्-ग्राह्यं तथा बुधैः ॥25॥ऐहिक्यामुष्मिकी-चिन्ता नैव कार्या कदाचन |ऐहिकं तु सदा भाव्यं पूर्वाचरित-कर्मणा ॥26॥आमुष्मिकं तथा कृष्णः स्वयम् एव करिष्यति |अतो हि तत्-कृते त्याज्यः प्रयत्नः सर्वथा नरैः ॥27॥सर्वोपाय-परित्यागः कृष्णीयात्मतयार्चनम् |सुचिरं प्रोषिते कान्ते यथा पति-परायणा ॥28॥प्रियानुरागिणी दीना तस्य सङ्गैक-काङ्क्षिणी |तद्-गुणान् भावयेन् नित्यं गायत्य् अपि शृणोति च ॥29॥श्री-कृष्ण-गुण-लीलादि-स्मरणादि तथा चरेत् |न पुनः साधनत्वेन कार्यं तत् तु कदाचन ॥30॥चिरं प्रोष्यागतं कान्तं प्राप्य कान्त-धिया यथा |चुम्बन्तीवाश्लिष्यन्तीव नेत्रान्तेन पिबन्त्य् अपि ॥31॥ब्रह्मानन्द-गते वाशु सेवते परया मुदा |श्रीमद्-अर्चावतारेण तथा परिचरेद् धरिम् ॥32॥अनन्य-शरणो नित्यं तथैवानन्य-साधनः |अनन्य-साधनार्थत्वात् स्याद् अनन्य-प्रयोजनः ॥33॥नान्यं च पूजयेद् देवं न नमेत् तं स्मरेन् न च |न च पश्येन् नगायेच् च न च निन्देत् कदाचन ॥34॥नान्योच्छिष्टं च भुञ्जीत नान्य-शेषं च धारयेत् |अवैष्णवानां सम्भाषा-वन्दनादि-विवर्जयेत् ॥35॥ईश-वैष्णवयोर् निन्दां शृणुयान् न कदाचन |कर्णौ पिधाय गन्तव्यं शक्तौ दण्डं समाचरेत् ॥36॥आश्रित्य चातकीं वृत्तिं देह-पातावधि द्विज |द्वयस्यार्थं भावयित्वा स्थेयम् इत्य् एव मे मतिः ॥37॥सरः-समुद्र-नद्यादीन् विहाय चातको यथा |तृषितो म्रियते वापि याचते वा पयोधरम् ॥38॥एवम् एव प्रयत्नेन साधनानि विचिन्तयेत् |स्वेष्ट-देवः सदा याच्यो गतिस् त्वं मे भवेर् इति ॥39॥स्वेष्ट-देव तदीयानां गुरोर् अपि विशेषतः |आनुकूल्ये सदा स्थेयं प्रातिकूल्यं विवर्जयेत् ॥40॥सकृत् प्रपन्नो वक्ष्यामि कल्याण-गुणतान्तयोः |विचिन्त्य विश्वसेद् एतौ माम् इमाव् उद्धरिष्यतः ॥41॥संसार-सागरान् नाथ मित्र-पुत्र-गृहाकुलात् |गोप्तारौ मे युवाम् एव प्रपन्न-भय-भञ्जनौ ॥42॥योऽहं ममास्ति यत् किञ्चिद् इह-लोके परत्र च |तत् सर्वं भवतोर् अद्य चरणेषु समर्चितम् ॥43॥अहम् अस्म्य् अपराधानाम् आलयस् त्यक्त-साधनः ।

Page 64: Vrindavana-mahatmya - Padma Purana

अगतिश् च ततो नाथौ भवन्ताव् एव मे गतिः ॥44॥तवास्मि राधिका-कान्त कर्मणा मनसा गिरा |कृष्ण-कान्ते तवैवास्मि युवाम् एव गतिर् मम ॥45॥शरणं वां प्रपन्नोऽस्मि करुणा-निकराकरौ |प्रसादं कुरुतं दास्यं मयि दुष्टेऽपराधिनि ॥46॥इत्य् एवं जपता नित्यं स्थातव्यं पद्य-पञ्चकम् |अचिराद् एव तद् दास्यम् इच्छता मुनि-सत्तम ॥47॥बाह्य-धर्मामया ह्य् एते सङ्क्षेपेणोपवर्णिताः |आन्तरः परमो धर्मः प्रपन्नानाम् अथोच्यते ॥48॥कृष्ण-प्रिया सखी-भावं समाश्रित्य प्रयत्नतः |तयोः सेवां प्रकुर्वीत दिवा नक्तम् अतन्द्रितः ॥49॥उक्तो मन्त्रस् तद्-अङ्गानि तथा तस्याधिकारिणः |तद्-धर्माश् च तथा तेभ्यः फलं मन्त्रस्य नारद ॥50॥अनुतिष्ठ त्वम् अप्य् एतत् तयोर् दास्यम् अवाप्स्यसि |स्वाधिकार-क्षये विप्र सन्देहो नात्र कश्चन ॥51॥सकृन्-मात्र-प्रपन्नाय तवास्मीति च याचते |निज-दास्यं हरिर् दद्यान् न मेऽत्रास्ति विचारणा ॥52॥अत्र ते वर्णयिष्यामि रहस्यं परमाद्भुतम् |श्रुत-पूर्वं मया कृष्णात् साक्षाद्-भगवतः परम् ॥53॥एष ते कथितो धर्म आन्तरो मुनि-सत्तम |गुह्याद् एष गुह्यतमो गोपनीयः प्रयत्नतः ॥54॥मन्त्र-रत्नम् अहं पूर्वं जपन् कैलास-मूर्धनि |ध्यायन् नारायणं देवम् अवसं गहने वने ॥55॥ततस् तु भगवांस् तुष्टः प्रादुरास ममाग्रतः |व्रियतां वर इत्य् उक्ते मयाप्य् उद्घाट्य लोचने ॥56॥दृष्टो देवः प्रिया-सार्धं संस्थितो गरुडोपरि |प्रणिपत्यावोचम् अहं वरदं कमला-पतिम् ॥57॥यद्-रूपं ते कृपासिन्धो परमानन्द-दायकम् |सर्वानन्दाश्रयं नित्यं मूर्तिमत् सर्वतोऽधिकम् ॥58॥निर्गुणं निष्क्रयं शान्तं यद् ब्रह्मेति विदुर् बुधाः |तद् अहं द्रष्टुम् इच्छामि चक्षुर्भ्यां परमेश्वर ॥59॥ततो माम् आह भगवान् प्रपन्नं कमलापतिः |तद् अद्य द्रक्ष्यसे रूपं यत् ते मनसि काङ्क्षितम् ॥60॥यमुना पश्चिमे तीरे गच्छ वृन्दावनं मम |इत्य् उक्त्वान्तर्दधे देवः प्रिया-सार्धं जगत्-पतिः ॥61॥अहम् अप्य् आगतस् तर्हि यमुनायास् तटं शुभम् |तत्र कृष्णम् अपश्यं च सर्व-देवेश्वरेश्वरम् ॥62॥गोप-वेष-धरं कान्तं किशोर-वयसान्वितम् |प्रिया-स्कन्धे सुविन्यस्त-वाम-हस्तं मनोहरम् ॥63॥हसन्तं हासयतन् तां मध्ये गोपी-कदम्बके |स्निग्ध-मेघ-समाभासं कल्याण-गुण-मन्दिरम् ॥64॥प्रहस्य च ततः कृष्णो माम् आहामृत-भाषणः |अहं ते दर्शनं यातो ज्ञात्वा रुद्र तवेप्सितम् ॥65॥यद् अद्य मे त्वया दृष्टम् इदं रूपम् अलौकिकम् |घनीभूतामल-प्रेम-सच्चिदानन्द-विग्रहम् ॥66॥नीरूपं निर्गुणं व्यापि क्रिया-हीनं परात्-परम् ।

Page 65: Vrindavana-mahatmya - Padma Purana

वदन्त्य् उपनिषत्-सङ्घा इदम् एव ममानघम् ॥67॥प्रकृत्य्-उत्थ-गुणाभावाद् अनन्तत्वात् तथेश्वरम् |असिद्धत्वान् मद्-गुणानां निर्गुणं मां वदन्ति हि ॥68॥अदृश्यत्वान् ममैतस्य रूपस्य चर्म-चक्षुषा |अरूपं मां वदन्त्य् एते वेदाः सर्वे महेश्वर ॥69॥व्यापकत्वाच् चिद्-अंशेन ब्रह्मेति च विदुर् बुधाः |अकर्तृत्वात् प्रपञ्चस्य निष्क्रयं मां वदन्ति हि ॥70॥माया-गुणैर् यतो मेऽंशाः कुर्वन्ति सर्जनादिकम् |न करोमि स्वयं किञ्चित् सृष्ट्य्-आदिकम् अहं शिव ॥71॥अहम् आसां महा-देव गोपीनां प्रेम-विह्वलः |क्रियान्तरं न जानामि नात्मानम् अपि नारद ॥72॥विहराम्य् अनया नित्यम् अस्याः प्रेम-वशीकृतः |इमां तु मत्-प्रियां विद्धि राधिकां पर-देवताम् ॥73॥अस्याश् च परितः पश्य सख्यः शत-सहस्रशः |नित्याः सर्वा इमा रुद्र यथाहं नित्य-विग्रहः ॥74॥गोपा गावो गोपिकाश् च सदा वृन्दावनं मम |सर्वम् एतन् नित्यम् एव चिदानन्द-रसात्मकम् ॥75॥इदम् आनन्द-कन्दाख्यं विद्धि वृन्दावनं मम |यस्मिन् प्रवेश-मात्रेण न पुनः संसृतिं विशेत् ॥76॥मद्-वनं प्राप्य यो मूढः पुनर् अन्यत्र गच्छति |स आत्महा-भवेद् एव सत्यं सत्यं मयोदितम् ॥77॥वृन्दावनं परित्यज्य नैव गच्छाम्य् अहं क्वचित् |निवसाम्य् अनया सार्धम् अहम् अत्रैव सर्वदा ॥78॥इत्य् एवं सर्वम् आख्यातं यत् ते रुद्र हृदि स्थितम् |कथयस्व ममेदानीं किम् अन्यच् छ्रोतुम् इच्छसि ॥79॥ततस् तम् अब्रवन्दे वम् अहं च मुनि-सत्तम |ईदृशस् त्वं कथं लभ्यस् तम् उपायं वदस्व मे ॥80॥ततो माम् आह भगवान् साधु रुद्र तवोदितम् |अतिगुह्यतमं ह्य् एतद् गोपनीयं प्रयत्नतः ॥81॥सकृद् आवां प्रपन्नो यस् त्यक्तोपाय उपासते |गोपी-भावेन देवेश स माम् एति न चेतरः ॥82॥सकृद् आवां प्रपन्नो वा मत्-प्रियामेकिकाम् उत |सेवतेऽनन्य-भावेन स माम् एति न संशयः ॥83॥यो माम् एव प्रपन्नश् च मत्-प्रियां न महेश्वर |न कदापि स चाप्नोति माम् एवं ते मयोदितम् ॥84॥सकृद् एव प्रपन्नो यस् तवास्मीति वदेद् अपि |साधनेन विनाप्य् एव माम् आप्नोति न संशयः ॥85॥तस्मात् सर्व-प्रयत्नेन मत्-प्रियां शरणं व्रजेत् |आश्रित्य मत्-प्रियां रुद्र मां वशीकर्तुम् अर्हसि ॥86॥इदं रहस्यं परमं मया ते परिकीर्तितम् |त्वयाप्य् एतन् महा-देव गोपनीयं प्रयत्नतः ॥87॥त्वम् अप्य् एनां समाश्रित्य राधिकां मम वल्लभाम् |जपन् मे युगलं मन्त्रं सदा तिष्ठ मदालये ॥88॥

शिव उवाच—इत्य् उक्त्वा दक्षिणे कर्णे मम कृष्णो दया-निधिः ।

Page 66: Vrindavana-mahatmya - Padma Purana

उपदिश्य परं मन्त्रं संस्कारांश् च विधाय हि ॥89॥स-गणोऽन्तर्दधे विप्र तत्रैव मम पश्यतः |अहम् अप्य् अत्र तिष्ठामि तद् आरभ्य निरन्तरम् ॥90॥सर्वम् एतन् मया तुभ्यं साङ्गम् एव प्रकीर्तितम् |अधुना वद विप्रेन्द्र किं भूयः श्रोतुम् इच्छसि ॥91॥

|| इति श्री-पद्म-पुराणे पाताल-खण्डे वृन्दावन-माहात्म्येद्व्यशीतितमोऽध्यायः

||14||

—o)0(o—

Page 67: Vrindavana-mahatmya - Padma Purana

(15)

पञ्चदशोऽध्यायः

नारद उवाच—भगवन् सर्वम् आख्यातं यद् यत् पृष्टं मया गुरो |अधुना श्रोतुम् इच्छामि भाव1-मार्गम् अनुत्तमम् ॥1॥

शिव उवाच—साधु विप्र त्वया पृष्टं सर्व-लोक-हितैषिणा |रहस्यम् अपि वक्ष्यामि तन् मे निगदतः2 शृणु ॥2॥दास्यः सखायः पितरौ प्रेयस्यश् च हरेर् इह |सर्वे नित्या मुनि-श्रेष्ठ वसन्ति गुण-शालिनः ॥3॥यथा प्रकट-लीलायां पुराणेषु प्रकीर्तिताः |तथा ते नित्य-लीलायां सन्ति वृन्दावने भुवि ॥4॥गमनागमने नित्यं करोति वन-गोष्ठयोः |गोचारणं वयस्यैश् च विनाऽसुर-विघातनम् ॥5॥3

परकीयाभिमानिन्यस् तथा तस्य प्रिया-जनाः |प्रच्छन्नेनैव4 भावेन रमयन्ति निज-प्रियम् ॥6॥आत्मानं चिन्तयेत् तत्र तासां मध्ये मनोरमाम् |रूप-यौवन-सम्पन्नां किशोरीं प्रमदाकृतिम् ॥7॥नाना-शिल्प-कलाभिज्ञां कृष्ण-भोगानुरूपिणीम् |प्रार्थिताम् अपि कृष्णेन तत्र भोग-पराङ्-मुखीम् ॥8॥राधिकानुचरीं तत्र5 तत्-सेवन-परायणाम् |कृष्णाद् अप्य् अधिकं प्रेम राधिकायां प्रकुर्वतीम् ॥9॥प्रीत्यानुदिवसं यत्नात् तयोः सङ्गम-कारिणीम् |तत्-सेवन-सुखाह्लाद-भावेनाति6सुनिर्वृताम् ॥10॥इत्य् आत्मानं विचिन्त्यैव तत्र सेवां समाचरेत् |ब्राह्मं मुहूर्तम् आरभ्य यावत् स्यात् तु महा-निशा ॥11॥

नारद उवाच—हरेर् दैनन्दिनीं7 लीलां श्रोतुम् इच्छामि तत्त्वतः |लीलाम् अजानता सेव्यो मनसा तु कथं हरिः ॥12॥

शिव उवाच—नाहं जानामि तां लीलां हरेर् नारद तत्त्वतः |वृन्दा-देवीम् इतो गच्छ सा ते लीलां प्रवक्ष्यति ॥13॥अविदूर इतः स्थानात् केशी-तीर्थ-समीपतः ।

1 raga-2 nigaditaà3 Verses 3-5 not in Dhyanachandra.4 प्रचुरेणैव5 नित्यम्6 सुखास्वाद-भरेणा7 अत्र गतां

Page 68: Vrindavana-mahatmya - Padma Purana

सखी-सङ्घ-वृता सास्ते गोविन्द-परिचारिका ॥14॥

सूत उवाच—इत्य् उक्तस् तं परिक्रम्य हृष्टो नत्वा पुनः पुनः |वृन्दाश्रमं जगामाथ8 नारदो मुनि-सत्तमः ॥15॥वृन्दापि नारदं दृष्ट्वा प्रणम्य च पुनः पुनः |उवाच च मुनि-श्रेष्ठ कथम् अत्रागतिस् तव ॥16॥

नारद उवाच—त्वत्तो वेदितुम् इच्छामि नैत्यकं चरितं हरेः |तदादितो मम ब्रूहि यदि योग्योऽस्मि शोभने ॥17॥

वृन्दोवाच—रहस्यम् अपि वक्ष्यामि कृष्ण-भक्तोऽसि नारद |न प्रकाश्यं त्वयाप्य् एतद् गुह्याद् गुह्यतरं महत् ॥18॥9

मध्ये वृन्दावने रम्ये पञ्चाशत्-कुञ्ज-मण्डिते |कल्प-वृक्ष-निकुञ्जे तु दिव्य-रत्न-मये गृहे ॥19॥निद्रितौ तिष्ठतस् तल्पे निविडालिङ्गितौ मिथः |मद्-आज्ञा-कारिभिः पश्चात् पक्षिभिर् बोधिताव् अपि ॥20॥गाढालिङ्गनजानन्दम्10 आप्तौ तद्-भङ्ग-कातरौ |न मनः कुरुतस् तल्पात् समुत्थातुं मनाग् अपि ॥21॥ततश् च सारिका-सङ्घैः शुकाद्यैः परितो मुहुः |बोधितौ विविधैर् वाक्यैः स्व-तल्पाद् उदतिष्ठताम् ॥22॥उपविष्टौ ततो दृष्ट्वा सख्यस् तल्पे मुदान्वितौ |प्रविश्य सेवां कुर्वन्ति तत्-काले ह्य् उचितां तयोः11 ॥23॥पुनश् च सारिका-वाक्यैस् ताव् उत्थाय स्व-तल्पतः |गच्छतः स्व-स्व-भवनं भीत्य्-उत्कण्ठाकुलौ ततः ॥24॥12

प्रातश् च बोधितो मात्रा तल्पाद् उत्थाय सत्वरः |कृत्वा कृष्णो दन्त-काष्ठं बलदेव-समन्वितः ॥25॥मात्रानुमोदितो याति गोशालां सखिभिर् वृतः13 |राधापि बोधिता विप्र वयस्याभिः स्व-तल्पतः ॥26॥उत्थाय दन्त-काष्ठादि-कृत्वाभ्यङ्गं समाचरेत् |स्नान-वेदीं ततो गत्वा स्नापिता सा निजालिभिः14 ॥27॥भूषा-गृहे व्रजेत् तत्र वयस्या भूषयन्त्य् अपि |भूषणैर् विविधैर् दिव्यैर् गन्ध-माल्यानुलेपनैः ॥28॥ततः सखी-जनैस् तस्याः श्वश्रूं सम्प्रार्थ्य यत्नतः |कर्तुं15 आहूयते स्वन्नं स-सखी सा यशोदया ॥29॥

8 जगामासौ9 अथ निशान्त-सेवा10 गाढालिङ्गन-निर्भेदम्11 प्रविश्य चक्रिरे सेवां तत्-कालस्योचितां तयोः12 इति निशान्त-सेवा । अथ प्रातः-सेवा |13 दोहनोत्सुकः14 ललितादिभिः15 पक्तुं

Page 69: Vrindavana-mahatmya - Padma Purana

नारद उवाच—कथम् आहूयते देवि पाकार्थं सा यशोदया |सतीषु पाक-कर्त्रीषु रोहिणी-प्रमुखाष्व् अपि ॥30॥

वृन्दोवाच—पूर्वं दुर्वाससा दत्तो वरस् तस्यै महा-मुने |16

इति कात्यायनी-वक्त्राच् छ्रुतम् आसीन् मया पुरा ॥31॥त्वया यत् पच्यते देवि तद् अन्नं मद्-अनुग्रहात् |मिष्टं स्याद् अमृत-स्पर्धि भोक्तुर् आयुष्करं तथा ॥32॥इत्य् आह्वयति तां नित्यं यशोदा पुत्र-वत्सला |आयुष्मान् मे भवेत् पुत्रः स्वादु-लोभात् तथा सती ॥33॥श्रुत्वानुमोदिता17 हृष्टा सापि नन्दालयं व्रजेत् |स-सखी-प्रकरा तत्र गत्वा पाकं करोति च ॥34॥कृष्णोऽपि दुग्ध्वा गाः काश्चिद् दोहयित्वा जनैः पराः |आगच्छति पितुर् वाक्यात् स्व-गृहं सखिभिर् वृतः ॥35॥अभ्यङ्ग-मर्दनं कृत्वा दासैः संस्नापितो मुदा |धौत-वस्त्र-धरः स्रग्वी चन्दनाक्त-कलेवरः ॥36॥द्विफाल-बद्ध-चिकुरैर्18 ग्रीवा-भालोपरि स्फुरन् |चन्द्राकार-स्फुरद्-भाल-तिलकालक-रञ्जितः ॥37॥कङ्कणाङ्गद-केयूर-रत्न-मुद्रा-लसत्-करः |मुक्ता-हार-स्फुरद्-वक्षा मकराकृति-कुण्डलः ॥38॥मुहुर् आकारितो मात्रा प्रविशेद् भोजनालयम् |अवलम्ब्य करं सख्युर् बलदेवम् अनुव्रतः ॥39॥भुङ्क्तेऽथ विविधान्नानि भ्रात्रा च सखिभिर् वृतः19 |हासयन् विविधैर् हास्यैः20 सखींस् तैर् हसति21 स्वयम् ॥40॥इत्थं भुक्त्वा तथाचम्य दिव्य-खट्वोपरि क्षणम् |विश्रम्य सेवकैर् दत्तं ताम्बूलं विभजन्न् अदन् ॥41॥22

गोप-वेष-धरः कृष्णो धेनु-वृन्द-पुरः-सरः |व्रज-वासि-जनैः प्रीत्या सर्वैर् अनुगतः पथि ॥42॥पितरं मातरं नत्वा नेत्रान्तेन प्रिया-गणम् |यथा-योग्यं तथा चान्यान् विनिवर्त्य वनं व्रजेत् ॥43॥वनं प्रविश्य सखिभिः क्रीडयित्वा क्षणं ततः |विहारैर् विविधैस् तत्र वने विक्रीडते मुदा ॥44॥23

वञ्चयित्वा ततः सर्वान् द्वित्रैः प्रिय-सखैर् वृतः |सङ्केतकं व्रजेद् धर्षात् प्रिया-सन्दर्शनोत्सुकः ॥45॥सापि कृष्णं वनं यातं दृष्ट्वा स्वं गृहम् आगता |सूर्यादि-पूजा-व्याजेन कुसुमाहृतये तथा |16 दुर्वाससा स्वयं दत्तो वरस् तस्यै महर्षिणा |17 श्वश्र्वानुमोदिता18 केशैश् च 19 भुक्त्वा च विविधान्नानि मात्रा च सखिभिर् वृतः20 वाक्यैः21 हसितः22 Additional verse: राधापि भोजनानन्दं दृष्ट्वा यशोदयाहूत । ललितादि-सखी-वृता भुङ्क्ते ऽन्नं लज्जयान्विता ॥ इति प्रातः-सेवा अथ पूर्वाह्न-सेवा—23 This line not in Dhyanachandra.

Page 70: Vrindavana-mahatmya - Padma Purana

वञ्चयित्वा गुरून् याति प्रिय-सङ्गेच्छया वनम् ॥46॥24

इत्थं तौ बहु-यत्नेन मिलित्वा कानने ततः25 |विहारैर् विविधैस् तत्र दिनं विक्रीडतो मुदा ॥47॥दोलायां च समारूढौ26 सखिभिर् दोलितौ क्वचित् |क्वापि वेणुं कर-स्रस्तं प्रिययापह्नुतं27 हरिः ॥48॥अन्वेषयन्न् उपालब्धो विप्रलब्ध-प्रिया-गणैः |हसितैर् बहुधा ताभिर् हासितस् तत्र तिष्ठति ॥49॥28

वसन्त-वायुना29 जुष्टं वन-खण्डं मुदा क्वचित् |प्रविश्य चन्दनाम्भोभिः कुङ्कुमादि-जलैर् अपि ॥50॥निषिञ्चतो यन्त्र-मुक्तैस् तत्-पङ्कैर् लिम्पतो30 मिथः |सख्योऽप्य् एवं निषिञ्चन्ति ताश् च तौ सिञ्चतः पुनः ॥51॥वसन्त-वायु-जुष्टेषु वन-खण्डेषु सर्वतः31 |तत्-तत्-कालोचितैर् नाना-विहारैः स-गणौ द्विज ॥52॥श्रान्तौ क्वचिद् वृक्ष-मूलम् आसाद्य मुनि-सत्तम |उपविश्यासने दिव्ये मधु-पानं प्रचक्रतुः ॥53॥ततो मधु-मदोन्मत्तौ निद्रया मीलितेक्षणौ |मिथः पाणी समालम्ब्य काम-बाण-वशं-गतौ ॥54॥रिरंसू विशतः कुञ्जं स्खलद्-वाङ्-मनसौ पथि32 |क्रीडतश् च ततस् तत्र करिणी-यूथपौ यथा ॥55॥सख्योऽपि मधुभिर् मत्ता निद्रया पीडितेक्षणाः33 |अभितो मञ्जु-कुञ्जेषु सर्वा एव विलिल्यिरे ॥56॥पृथग् एकेन वपुषा कृष्णोऽपि युगपद् विभुः |सर्वासां संनिधिं गच्छेत् प्रियया प्रेरितो34 मुहुः ॥57॥रमयित्वा च ताः सर्वाः करिणीर् गज-राड् इव |प्रियया च तथा ताभिः क्रीडार्थं च सरो व्रजेत्35 ॥58॥36

जल-सेकैर् मिथस् तत्र क्रीडतः स-गणौ ततः |वासः-स्रक्-चन्दनैर् दिव्यैर् भूषणैर् अपि भूषितौ ॥59॥

24 इति पूर्वाह्न-सेवा । अथ मध्याह्न-सेवा--25 स्व-गणे वृतौ |26 स्यन्दोलिका-समारूढौ27 प्रियया चोरितं28 हासितो बहुधा ताभिर् हृत-स्व इव तिष्ठति29 ऋतुना30 तत्-पङ्केनापि tau31 तथान्यर्तुसु जुष्टासु क्रीडतो वन-राजिषु32 स्खलत्-पादाब्जकौ पथि33 पिहितेक्षणाः34 प्रियाणां परितो35 सरोवरम् अथाव्रजेत्36 The following verses are inserted here in Dhyanachandra's Paddhati—

श्री-नारद उवाच--वृन्दे श्री-नन्द-पुत्रस्य माधुर्य-क्रीडने कथम् |ऐश्वर्यस्य प्रकाशो ऽभूद् इति मे छिन्धि संशयम् ॥श्री-वृन्दोवाच--मुने माधुर्य-मय्य् अस्ति लीला-शक्तिर् हरेर् दृशा |तया पृथक्-कृतः क्रीडेद् गोपिकाभिः समं हरिः ॥राधया सह रूपेण निजेन रमते स्वयम् |इति माधुर्य-लीलायाः शक्तिर् नेशताया हरेः ॥

Page 71: Vrindavana-mahatmya - Padma Purana

तत्रैव सरसस् तीरे दिव्य-रत्न-मये गृहे |प्राग् eva37 फल-मूलानि कल्पितानि मया मुने ॥60॥हरिस् तु प्रथमं भुक्त्वा कान्तया परिवेष्टितः38 |द्वित्राभिः सेवितो गच्छेच् छय्यां पुष्प-विनिर्मिताम् ॥61॥ताम्बूलैर् व्यजनैस् तत्र पाद-संवाहनादिभिः |सेव्यमानो हसंस् ताभिर् मोदते प्रेयसीं स्मरन् ॥62॥राधिकापि हरौ सुप्ते स-गणा मुदितान्तरा |अपि तत्र गत-प्राणा तद्-उच्छिष्टं भुनक्ति च ॥63॥39

किञ्चिद् एव ततो भुक्त्वा व्रजेच् छय्या-निकेतनम् |द्रष्टुं कान्त-मुखाम्भोजं चकोरीव निशाकरम् ॥64॥ताम्बूल-चर्वितं तस्य तत्रत्याभिर् निवेदितम् |ताम्बूलान्य् अपि चाश्नाति विभजन्ती प्रियालिषु ॥65॥कृष्णोऽपि तासां शुश्रूषुः स्वच्छन्दं भाषितं मिथः |प्राप्त-निद्र इवाभाति विनिद्रोऽपि पटावृतः ॥66॥ताश् च क्ष्वेलीक्षणं कृत्वा मिथः कान्त-कथाश्रयाः |व्याज-निद्रां हरेर् ज्ञात्वा40 कुतश्चिद् अनुमानतः ॥67॥विदश्य रसनां दद्भिः41 पश्यन्त्योऽन्योन्यम् आननम् |विलीना इव लज्जाब्धौ42 क्षणम् ऊचुर् न किञ्चन ॥68॥क्षणाद् एव ततो वस्त्रं दूरीकृत्य तद्-अङ्गतः |साधु निद्रां गतोऽसीति हासयन्त्यो हसन्ति च ॥69॥एवं तैर् विविधैर् हास्यै रममाणौ गणैः स ह |अनुभूय क्षणं निद्रा-सुखं च मुनि-सत्तम ॥70॥उपविश्यासने दिव्ये स-गणौ विस्तृते मुदा |पणीकृत्य मिथो हार-चुम्बाश्लेष-परिच्छदान् ॥71॥अक्षैर् विक्रीडतः प्रेम्णा नर्मालाप-पुरः-सरम् |पराजितोऽपि प्रियया जितोऽहम् इति वै ब्रुवन् |हारादि-ग्रहणे तस्याः प्रवृत्तस् ताड्यते तया ॥72॥तयैवं ताडितः कृष्णः करेणास्य-सरोरुहे |विषण्ण-मानसो भूत्वा गन्तुं प्रकुरुते मतिम्43 ॥73॥जितोऽस्मि चेत् त्वया देवि गृह्यतां यत् पणीकृतम् |चुम्बनादि मया दत्तम् इत्य् उक्त्वा सा तथा चरेत् |कौटिल्यं तद्-भ्रुवोर् द्रष्टुं श्रोतुं तद्-भर्त्सनं वचः ॥74॥ततः सारी-शुकानां च श्रुत्वा वाग्-आहवं मिथः |निर्गच्छतस् ततः स्थानाद् गन्तु-कामौ गृहं प्रति ॥75॥कृष्णः कान्ताम् अनुज्ञाप्य गवाम् अभिमुखं व्रजेत् |सा तु सूर्य-गृहं गच्छेत् सखी-मण्डल-संयुता ॥76॥कियद्-दूरं ततो गत्वा परावृत्य हरिं पुनः |विप्र-वेषं समास्थाय याति सूर्य-गृहं प्रति ॥77॥सूर्यं प्रपूजयेत् तत्र प्रार्थितस् तत्-सखी-जनैः |37 अश्नीतः38 परिवेशितम्39 कान्त-दत्तं प्रीत-मना उच्छिष्टं बुभुजे ततः ॥40 The section in blue is in Dhyanachandra, but not in this Padma-purana edition. It seems necessary.41 विमृश्य वदनं दृग्भिः42 लीना इव लज्जया स्युः43 विषण्ण-वदनो भूत्वा गत-स्व इव नारद

Page 72: Vrindavana-mahatmya - Padma Purana

तदैव कल्पितैर् वेदैः परिहास-विगर्भितैः ॥78॥44

ततस् ता ज्ञापितं कान्तं परिज्ञाय विचक्षणाः |आनन्द-सागरे मग्रा न विदुः स्वं न चापरम् ॥79॥विहारैर् विविधैर् एवं सार्ध-याम-द्वयं मुने |नीत्वा गृहं व्रजेयुस् ताः स च कृष्णो गवां व्रजेत् ॥80॥45

सङ्गम्य स्व-सखीन् कृष्णो गृहीत्वा गाः समन्ततः |आगच्छति व्रजं हर्षान् नादयन्46 मुरलीं मुने ॥81॥ततो नन्दादयः सर्वे श्रुत्वा वेणु-रवं हरेः |गो-धूलि-पटल-व्याप्तं दृष्ट्वा चापि नभस्-तलम्47 ॥82॥विसृज्य सर्व-कर्माणि स्त्रियो बालादयोऽपि च |कृष्णस्याभिमुखं यान्ति तद्-दर्शन-समुत्सुकाः ॥83॥48

राज-मार्गे व्रज-द्वारि यत्र सर्वे व्रजौकसः |कृष्णोऽपि तान् समागम्य यथावद् अनुपूर्वशः ॥84॥दर्शन-स्पर्शनैर् वाचा स्मित-पूर्वावलोकनैः |गोप-वृद्धान् नमस्कारैः कायिकैर् वाचिकैर् अपि ॥85॥अष्टाङ्ग-पातैः पितरौ रोहिणीम् अपि नारद |नेत्रान्त-सूचितेनैव विनयेन प्रियां49 तथा ॥86॥एवं तैस् तद् यथा-योग्यं व्रजौकोभिः प्रपूजितः |गवालये तथा गाश् च सम्प्रवेश्य समन्ततः ॥87॥पितृभ्यां अर्थितो याति भ्रात्रा सह निजालयम् |स्नात्वा पीत्वा तत्र किञ्चिद् भुक्त्वा मात्रानुमोदितः |गवालयं पुनर् याति दोग्धु-कामो गवां पयः ॥88॥50

ताश् च दुग्ध्वा दोहयित्वा पाययित्वा च काश्चन |पित्रा सार्धं गृहं याति तत्र भाव-शतानुगः51 ॥89॥तत्र पित्रा पितृव्यैश्52 च तत्-पुत्रैश् च बलेन च |भुनक्ति विविधान्नानि चर्व्य-चोष्यादिकानि च ॥90॥53

तन्-मतिः प्रार्थनात् पूर्वं राधिका च तदैव ह |54

प्रस्थापयेत् सखी-द्वारा पक्वान्नानि तद्-आलयम् ॥91॥श्लाघयंश् च हरिस् तानि भुक्त्वा पित्रादिभिः सह |सभा-गृहं व्रजेत् तैश् च जुष्टं वन्दि-जनादिभिः ॥92॥पक्वान्नानि गृहीत्वा याः सख्यस् तत्र पुरागताः55 |बहूनि च पुनस् तानि प्रदत्तानि यशोदया ॥93॥

44 परिहास्यावगर्भितैः45 इति मध्याह्न-सेवा । अथापराह्न-सेवा--46 कर्षन्न् उत्तान-47 नभः-स्थलम्48 राधिकापि समागत्य गृहं स्नात्वा विभूषिता |सम्पाच्य कान्त-भोगार्थं द्रव्याणि विविधानि च |सखी-संघ-युता यान्ति कान्तं द्रष्टुं समुत्सुकाः ॥49 प्रियास्50 इत्य् अपराह्न-सेवा । अथ सायं-सेवा--51 पयो-भारि-शतानुगः52 तत्रापि मातृ-वृन्दैश्53 इति सायं-सेवा । अथ प्रदोष-सेवा--54 तन्-मातुः प्रार्थनात् पूर्वं राधयापि तदैव हि |55 समागताः

Page 73: Vrindavana-mahatmya - Padma Purana

सख्यस् तत्र तया दत्तं कृष्णोच्छिष्टं नयन्ति च |56

सर्वं ताभिः समानीय राधिकायै निवेद्यते ॥94॥सापि भुक्त्वा सखी-वर्ग-युता तद्-अनुपूर्वशः |सखीभिर् मण्डिता तिष्ठेद् अभिसर्तुं समुद्यता57 ॥95॥प्रस्थाप्यते मया काचिद् इत एव ततः सखी |तयाभिसारिता साथ यमुनायाः समीपतः ॥96॥कल्प-वृक्ष-निकुञ्जेऽस्मिन् दिव्य-रत्न-मये गृहे |सित-कृष्ण-निशा-योग्य-वेषा याति-सखी-वृता ॥97॥कृष्णोऽपि विविधं तत्र दृष्ट्वा कौतूहलं ततः |कात्यायन्या58 मनोज्ञानि श्रुत्वा सङ्गीतकान्य् अपि ॥98॥धन-धान्यादिभिस् ताश् च प्रीणयित्वा विधानतः |जनैर् आराधितो59 मात्रा याति सख्या60 निकेतनम् ॥99॥मातरि प्रस्थितायां च भोजयित्वा ततो गृहम्61 |सङ्केतकं कान्तयात्र समागच्छेद् अलक्षितः ॥100॥62

मिलित्वा ताव् उभाव् अत्र क्रीडतो वन-राजिषु |विहारैर् विविधै रास-लास्य-हास-पुरःसरैः ॥101॥सार्ध-याम-द्वयं नीत्वा रात्रेर् एवं विहारतः |सुषुप्सू विशतः कुञ्जं पक्षिणीभिर्63 अलक्षितौ ॥102॥एकान्ते कुसुमैः64 कॢप्ते केलि-तल्पे मनोहरे |सुप्ताव् आतिष्ठतस् तत्र सेव्यमानौ निजालिभिः65 ॥103॥66

इति ते सर्वम् आख्यातं नैत्यिकं चरितं हरेः |पापिनोऽपि विमुच्यन्ते श्रवणाद् अस्य नारद ॥104॥

नारद उवाच—धन्योऽस्म्य् अनुगृहीतोऽस्मि त्वया देवि न संशयः |हरेर् दैनन्दिनी लीला यतो मेऽद्य प्रकाशिता ॥105॥

सूत उवाच—इत्य् उक्त्वा तां परिक्रम्य तया चापि प्रपूजितः |अन्तर्धानं गतो ब्रह्मन् नारदो मुनि-सत्तमः ॥106॥मयाप्य् एतच् चानुपूर्व्यात् सर्वम् एव प्रकीर्तितम् |जपेन् नित्यं प्रयत्नेन मन्त्र-युग्मम् अनुत्तमम् ॥107॥कृष्ण-वक्त्राद् इदं लब्धं पुरा रुद्रेण यत्नतः |तेनोक्तं नारदायापि नारदेन ममोदितम् ॥108॥

56 सख्या तत्र तया दत्तं कृष्णोच्छिष्टं तथा रहः57 मुदान्विता58 कवित्वानि59 आकारितो60 शय्या-61 गृहात्62 इति प्रदोष-सेवा । अथ रात्रि-सेवा—63 पञ्च-षाभिर्64 निर्वृन्त-कुसुमैः65 आथिष्ठतां… प्रियालिभिः66 इति रात्रि-सेवा. Dhyanachandra's citation ends here, but continues with other material not found in this Padma-puräëa text. That text is added at the end.

Page 74: Vrindavana-mahatmya - Padma Purana

संस्कारांश् च विधायैव मयाप्य् एतत् तवोदितम् |त्वयाप्य् एतद् गोपनीयं रहस्यं परमाद्भुतम् ॥109॥

शौनक उवाच—कृत-कृत्योऽभवं साक्षात् त्वत्-प्रसादाद् अहं गुरो |रहस्यानां रहस्यं यत् त्वया मह्यं प्रकाशितम् ॥110॥

सूत उवाच—धर्मान् एतान् उपातिष्ठन् जल्पन् मन्त्रम् अहर्-निशम् अचिराद् एव तद् दास्यम् अवाप्स्यसि न संशयः ||।111॥मयापि गम्यते ब्रह्मन् नित्यम् आयतनं विभोः |गुरोर् गुरोर् भानुजायाः कूले गोपीश्वरस्य च ॥112॥

इदं चरित्रं परमं पवित्रं प्रोक्तं महेशेन महानुभावम् |शृण्वन्ति ये भक्ति-युता मनुष्यास् ते यान्ति नित्यं पदम् अच्युतस्य ॥113॥

धन्यं यशस्यम् आयुष्यम् आरोग्याभीष्ट-सिद्धिदम् |स्वर्गापवर्ग-सम्पत्ति-कारणं पाप-नाशनम् ॥114॥भक्त्या पठन्ति ये नित्यं मानवा विष्णु-तत्-पराः |न तेषां पुनर् आवृत्तिर् विष्णु-लोकात् कथंचन ॥115॥

|| इति श्री-पद्म-पुराणे पाताल-खण्डे वृन्दावन-माहात्म्येत्र्यशीतितमोऽध्यायः

||15||

|| समाप्तं वृन्दान-माहात्म्यं ॥

Page 75: Vrindavana-mahatmya - Padma Purana

Additional text found in Dhyanachandra's Paddhati. (I haven't tried to trace these verses anywhere.

श्री-नारद उवाच—श्रोतुम् इच्छामि भो देव व्रज-राज-सुतस्य च |वृन्दावने रसं दिव्यं राधयैकान्तिकं सह ॥113॥

श्री-सदाशिव उवाच—शृणु नारद वक्ष्यामि राधा-कृष्ण-रसं शुचिं |सु-गोप्यं परमोदारं न वक्तव्यं हि कस्यचित् ॥114॥ऐकान्तिक-रसास्वादं कर्तुं वृन्दावने मुने |व्रज-राज-कुमारं च बहु-कालम् अभावयम् ॥115॥मयि प्रसन्नः श्री-कृष्णो मन्त्र-युग्मम् अनुत्तमम् |युगलाख्यं ददौ मह्यं स्वीयोज्ज्वल-रसाप्लुतम् ॥116॥समब्रवीत् तदा कृष्णः स्व-शिष्यं मां स्वकं रसम् |ब्रवीमि त्वां शृणुष्वाद्य ब्रह्मादीनाम् अगोचरम् ॥117॥व्रज-राज-सुतो वृन्दा-वने पूर्णतमो वसन् |सम्पूर्ण-षोडश-कला विहारं कुरुते सदा ॥118॥वासुदेवः पूर्णतरो मथुरायां वसन् पुरि |कलाभिः पञ्च-दशभिर् युतः क्रीडति सर्वदा ॥119॥द्वारकाधिपतिर् द्वार-वत्यां पूर्णस् त्व् असौ वसन् |चतुर्-दश-कलायुक्तो विहरत्य् एव सर्वदा ॥120॥एकया कलया द्वाभ्यां मथुरा-द्वारकाधिपौ |वृन्दावन-पते रूपौ पूर्णौ स्वे स्वे पदे रसे ॥121॥

मथुरा-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च एकया कलया ऊनः । मथुरा-लीलायां मथुरायां च सम्पूर्ण-षोडश-कलः । तथा द्वारका-नाथो वृन्दावनाधिपापेक्षया स्वरूपेण लीलया च । द्वाभ्यां कलाभ्याम् ऊनः । द्वारकायां द्वारका-लीलायां च पूर्ण-षोडश-कलः ।

श्रीर् भू-लीला योगमाया चिन्त्याचिन्त्या तथैव च |मोहिनी कौशलीत्य् अष्टौ बहिरङ्गाश् च शक्तयः ॥122॥लीला प्रेम-स्वरूपा चस्थापन्य् आकर्षणी तथा |संयोगिनी वियोगिन्या-ह्लादिनीत्य् अन्तरङ्गिका ॥123॥व्रजे श्री-कृष्ण-चन्द्रस्य सन्ति षोडश-शक्तयः |पोषिका मधुरस्यैव तस्यैता वै सनातनाः ॥124॥ह्लादिनी य महा-शक्तिः सर्व-शक्ति-वरीयसी |तत्-सार-भाव-रूपा श्री-राधिका परिकीर्तिता ॥125॥तया श्री-कृष्ण-चन्द्रस्य क्रिडायाः समये मुने |तद्-आविष्टं वासुदेवं सह क्षीराब्धि-नायकम् ॥126॥अन्तरीक्ष्य-गतं कुर्याच् छक्तिर् आकर्षणी हरेः |क्रीडान्ते स्थापयेत् तन्तु स्थापनी कृष्ण-देहतः ॥127॥सम्पूर्ण-षोडश-कलः केवलो नन्द-नन्दनः |विक्रीडन् राधया सार्धं लभते परमं सुखम् ॥128॥

Page 76: Vrindavana-mahatmya - Padma Purana

श्री-नारद उवाच—गते मधु-पुरीं कृष्णे विप्रलम्भ-रसः कथम् |वासुदेवे राधिकायाः संशयं छिन्धि मे प्रभो ॥129॥

श्री-सदाशिव उवाच--शक्तिः संयोगिनी कामा वामा शक्तिर् वियोगिनी |ह्लादिनी कीर्तिदा-पुत्री चैवं राधा-त्रयं व्रजे ॥130॥मम प्राणेश्वरः कृष्णस् त्यक्त्वा वृन्दावनं क्वचित् |कदाचिन् नैव यातीति जानीते कीर्तिदा-सुता ॥131॥कामा-वामे न जानीत इति च ब्रह्म-नन्दन |रासारम्भ इवान्तर्धिं गतवान् नन्द-नन्दनः ॥132॥मथुरां मथुरा-नाथो वासुदेवो जगाम ह |अन्तर्-हिते नन्द-सुते श्रीमद्-वृन्दावने मुने ॥133॥प्रवासाख्यं रसं लेभे राधा वै कीर्तिदा-सुता |ततो वदन्ति मुनयः प्रवासं सङ्ग-विच्युतिम् ॥134॥मम जीवन-नेता च त्यक्त्वा मां मथुरां गतः |इति विह्वलिता वामा राधा या विरहाद् अभूत् ॥135॥यमुनायां निमग्ना सा प्रकाशं गोकुलस्य च |गोलकं प्राप्य तत्राभूत् संयोग-रस-पेशला ॥136॥कामा राधा च मथुरा-विरहेण निपीडिता |कुरुक्षेत्रं गता तीर्थ-यात्रा-परम-लालसा ॥137॥नन्द-नन्दन-भाव-ज्ञ उद्धवो व्रजम् आगतः |सान्त्वयिष्यन् कीर्तिदायाः सुतां मास-द्वये गते ॥138॥राधाम् आस्वादयामास श्रीमद्-भागवतार्थकं |कथायां भागवत्यान्तु जातायां मुनि-पुङ्गव ॥139॥व्रजेन्द्र-नन्दनः श्रीमांस् तदा प्रत्यक्षतां गतः ॥140॥