85
CONTENTS Gaapati Prārthanā .................................................... 1 Gaapati Atharva Śhīrṣha Upanihat ........................ 1 Śhivōpāsanā Mantrāḥa ............................................. 10 Laghunyāsaḥa ........................................................... 14 Śhrī Rudra Namaka ................................................. 17 Śhrī Rudra Chamaka ................................................ 36 Puruha Sūktam ....................................................... 47 Nārāyaṇa Sūktam ..................................................... 54 Nārāyaṇa Upanihat ................................................. 59 Śhraddhā Sūktam ..................................................... 63 Dūrvā Sūktam ........................................................... 65 Durgā Sūktam .......................................................... 66 Mēdhā Sūktam ......................................................... 68 Sarva Dēvatā Gāyatrī ............................................... 70 Pavamāna Sūktam .................................................... 72 Mantra Puhpam ...................................................... 77 Samāna Sūktam........................................................ 81 Svasti Vāchaka Śhlōka ............................................. 82 Kṣhamā Prārthanā .................................................... 83 www vedavishwa.com www saiveda.net

www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

  • Upload
    others

  • View
    3

  • Download
    1

Embed Size (px)

Citation preview

Page 1: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

CONTENTS

Gaṇapati Prārthanā .................................................... 1

Gaṇapati Atharva Śhīrṣha Upaniṣhat ........................ 1

Śhivōpāsanā Mantrāḥa ............................................. 10

Laghunyāsaḥa ........................................................... 14

Śhrī Rudra Namaka ................................................. 17

Śhrī Rudra Chamaka ................................................ 36

Puruṣha Sūktam ....................................................... 47

Nārāyaṇa Sūktam ..................................................... 54

Nārāyaṇa Upaniṣhat ................................................. 59

Śhraddhā Sūktam ..................................................... 63

Dūrvā Sūktam ........................................................... 65

Durgā Sūktam .......................................................... 66

Mēdhā Sūktam ......................................................... 68

Sarva Dēvatā Gāyatrī ............................................... 70

Pavamāna Sūktam .................................................... 72

Mantra Puṣhpam ...................................................... 77

Samāna Sūktam ........................................................ 81

Svasti Vāchaka Śhlōka ............................................. 82

Kṣhamā Prārthanā .................................................... 83

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 2: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 3: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

1

Gaṇapati Atharva Śhīrṣha Upaniṣhat

–––––––––––––––––––– ––––––––––––––––––––

[(1) KYV TS 2-3-14-14 ; RV 2-23-1 (2) KYV TS 1-8-22-3 ; 2-5-12-7 ; 3-1-11-9 ; RV 6-61-4]

ॐ गणानाा तवा गणऩतत शलाभश कतला कल नाा उऩभशरलसतभभ । जषठ याजा बरमहणाा बरमहणसपत , आ न शणलनन तततब व द वादनभ ॥ gaṇānāān’ tvā gaṇapatigm’ havāmahē kaviṅ’ kavīnāmupamaśh’ravas’tamam |

jyēṣh’ṭha rājam’ bram’haṇām’ bram’haṇas’pata , ā naśh’ śhṛṇ’van’nūtibhis’ sīda sādanam || (1)

परण दल वयसवत लाज तबला वतजन लत । ध नाभतलतरयलत ॥ गण ळाम नभः । वयसवतय नभः । शर ग रभ नभ । शतय ॐ ॥ praṇō dēvī saras’vatī vājēbhir’vājinīvatī |

dhīnāmavit’ryavatu || (2)

gaṇēśhāya namaḥa | saras’vat’yai namaḥa |

śhrī- gurubh’yō namaḥa | hariḥi , ||

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––– –––––––

[as per tradition]

ॐ बदरा कण तबः शण माभ दलाः । बदरा ऩशमभाषतबम वजताः । तथययङग सतषला वसतननतब । वयळभ दलतशता मदाम । bhad’raṅ’ kar’ṇēbhiśh’ śhṛṇuyāma dēvā-ḥa |

bhad’ram’ paśh’yēmāk’ṣhabhir’yajat’rā-ḥa |

sthirairaṅ’gaiīs’tuṣh’ṭuvāgm’sas’tanūbhiḥi | vyaśhēma dēvahitañ’ yadāyuḥu |

Gaṇapati Prārthanā

Gaṇapati Atharva Śhīrṣha Upaniṣhat

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 4: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

2

Gaṇapati Atharva Śhīrṣha Upaniṣhat

सवतसत न , इनद ल दधशरलाः । सवतसत न ऩनऴा तलशवलदाः । svas’ti na , in’drō vṛd’dhaśh’ravā-ḥa |

svas’ti na[fp]’ pūṣhā viśh’vavēdā-ḥa |

सवतसत नसतारकषय , अतय षनतभः । सवतसत न फ शसपततद वधात । svas’ti nas’tārk’ṣhyō , ariṣh’ṭanēmiḥi |

svas’ti nō bṛhas’patir’dadhātu |

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

ॐ नभसत गणऩतम । namas’tē gaṇapatayē |

तवभल परतयषा तततवभतव । तवभल कलरा कता वऽतव । tvamēvap’ prat’yak’ṣhan’ tat’tvamasi |

tvamēva kēvalaṅ’ kar’tā (a)si |

तवभल कलरा धता वऽतव । तवभल कलरा शता वऽतव । tvamēva kēvalan’ dhar’tā (a)si |

tvamēva kēvalaṁ’ har’tā (a)si |

तवभल वल खतिदा बरमहातव । तवा वाषादाताऽतव तनतयभ ॥१॥ tvamēva sar’vaṅ’ khal’vidam’ bram’hāsi |

tvaṁ’ sāk’ṣhādāt’mā (a)si nit’yam || 1 ||

ऋता लति । वतया लति ॥२॥ ṛtaṁ’ vat’chmi | sat’yaṁ’ vat’chmi || 2 || w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 5: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

3

Gaṇapati Atharva Śhīrṣha Upaniṣhat

अल तवा भाभ । अल लकतायभ । अल शर तायभ । अल दातायभ । avat’ tvam’ mām | ava vak’tāram’m | avaśh’ śhrōtāram’m | ava dātāram’m |

अल धातायभ । अलाननचानभल तळषयभ । अल ऩशचाततात । अल ऩ यसतात । अल ततयाततात । अल दतषणाततात । ava dhātāram’m | avānūchānamava śhiṣh’yam |

ava paśh’chāt’tāāte | ava puras’tāāte | avōt’tarāt’tāāte |

ava dak’ṣhiṇāt’tāāte |

अल च रधा वततात । अलाधयाततात । वल वत भाा ऩातश ऩातश वभतात ॥३॥ ava chōr’dhvāt’tāāte | avādharāt’tāāte | sar’vatō mām’ pāhi pāhi saman’tā-te || 3 ||

तवा लाङगभमसतवा तचनममः । तवा आननदभमसतवा बरमहभमः । tvaṁ’ vāṅg’mayas’tvañ’ chin’mayaḥa | tvamānan’damayas’tvam’ bram’hamayaḥa |

तवा वतिदाननदातवत म ऽतव । तवा परतयषा बरमहातव । तवा सानभम तलसानभम ऽतव ॥४॥ tvaṁ’ sat’chidānan’dād’vitīyō (a)si |

tvam’ prat’yak’ṣham’ bram’hāsi | tvañ’ jñānamayō vij’ñānamayō (a)si || 4 ||

वल जगतददा तवतत जामत । वल जगतददा तवतततसतषठतत । sar’vañ’ jagadidan’ tvat’tō jāyatē |

sar’vañ’ jagadidan’ tvat’tas’tiṣh’ṭhati | ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 6: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

4

Gaṇapati Atharva Śhīrṣha Upaniṣhat

वल जगतददा तवतम रमभषयतत । वल जगतददा तवतम परतयतत । sar’vañ’ jagadidan’ tvayi layamēṣh’yati | sar’vañ’ jagadidan’ tvayip’ prat’yēti |

तवा बनतभयाऩ ऽनर ऽतनर नबः । तवा चतवातय लाकपदातन ॥५॥ tvam’ bhūmirāpō (a)nalō (a)nilōnabhaḥa |

tvañ’ chat’vāri vāāk’padāni || 5 ||

तवा ग णतमात तः । तवभलथातमात तः । tvaṅ’ guṇat’rayātītaḥa | tvamavas’thāt’rayātītaḥa |

तवा दशतमात तः । तवा कारतमात तः । tvan’ dēhat’rayātītaḥa | tvaṅ’ kālat’rayātītaḥa |

तवा भनराधायतथत ऽतव तनतयभ । तवा ळतकततमातकः । तवाा म तगन धयामतत तनतयभ । tvam’ mūlādhāras’thitō (a)si nit’yam | tvaṁ’ śhak’tit’rayāt’makaḥa | tvāñ’ yōginōd’ dhyāyan’ti nit’yam |

तवा बरमहा तवा तलषण तवा रदर तवतभनद तवभति तवा लाम तवा वनम व तवा चनदभा तवा बरमह बनब वल सवय ३भ ॥६॥ tvam’ bram’hāt’ tvaṁ’ viṣh’ṇus’tvaṁ’ rud’ras’tvamin’dras’tvamag’nis’tvaṁ’ vāyus’tvaṁ’ sūr’yas’tvañ’ chan’dramās’tvam’ bram’ha bhūr’bhuvas’svarō-m || 6 || w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 7: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

5

Gaṇapati Atharva Śhīrṣha Upaniṣhat

गणादी ऩनल वभिाम व लणा वदी सतदनतयभ । अनसवायः ऩयतयः । gaṇādīīm’ pūr’vamut’chār’ya

var’ṇādīīṁ’stadanan’taram | anus’vāra[fp]’ parataraḥa |

अध नद रतवतभ । तायण , ऋदधभ । एतत तल भन सवरऩभ । ar’dhēēn’du lasitam | tārēṇa , ṛd’dham | ētat’ tava manus’varūpam |

गकायः ऩनल वरऩभ । अकाय भधयभरऩभ । अनसवायशचानतयरऩभ । gakāra[fp]’ pūūr’varūpam | akārō madh’yamarūpam |

anus’vāraśh’chāān’tyarūpam |

तफनदरततयरऩभ । नाद वनानभ । bin’durut’tararūpam | nādas’ san’dhānam |

व तशता वतनः । वऴा गणळ तलदया । sagm’hitā san’dhiḥi | saiṣhā gaṇēśha vid’yā |

गणक , ऋतऴः । तनच दगामत चछनदः । gaṇaka , ṛṣhiḥi | nichṛd’gāyat’rīt’chhan’daḥa |

गणऩततदलता । ॐ गा गणऩतम नभ ॥७॥ gaṇapatir’dēvatā | gaṅ’ gaṇapatayē namaḥa || 7 ||

एकदताम तलदमश लकरत णडाम ध भतश । तन दतत परच दमात ॥८॥ ēkadan’tāya vid’mahē vak’ratuṇ’ḍāya dhīmahi |

tan’nō dan’ti[fp]’ prachōdayāāte || 8 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 8: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

6

Gaṇapati Atharva Śhīrṣha Upaniṣhat

एकदता चतशवसता ऩाळभङकळ धातय णभ । यदा च लयदा शसत -तफ वभराणा भनऴक-रधजभ ॥ ēkadan’tañ’ chatur’has’tam’ pāśhamaṅ’kuśha dhāriṇam |

radañ’ cha varadaṁ’ has’tair’bibh’rāṇam’ mūṣhakadh’vajam ||

यकता रमब दया ळन ऩ वकण वका यकतलाववभ । यकत-गनान तरपाङगा यकत-ऩ षपस ऩ नतजतभ ॥ rak’taṁ’ lam’bōdaraṁ’ śhūr’pakar’ṇakaṁ’ rak’tavāsasam |

rak’tagan’dhānulip’tāṅ’gaṁ’

rak’tapuṣh’pais’supūjitam ||

बकतान कतपना दला जगतायणभचतभ । आतलबन वतञच व षटाद परक त ऩरऴातपयभ ॥ bhak’tānukam’pinan’ dēvañ’

jagat’kāraṇamat’chyutam | āvir’bhūtañ’cha sṛṣh’ṭyādaup’

prakṛtēē[fp]’ puruṣhāt’param ||

एला धयामतत म तनतया व म ग म तगनाा लयः ॥९॥ ēvan’ dhyāyati yō nit’yaṁ’

sa yōgī yōgināṁ’ varaḥa || 9 ||

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 9: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

7

Gaṇapati Atharva Śhīrṣha Upaniṣhat

नभ वरातऩतय । नभ गणऩतम । नभः परभथऩतम । नभसत , असत रमब दयामकदताम तलघननातळन तळलवताम लयदभनतम नभ ॥१०॥ namōv’ vrātapatayē | namō gaṇapatayē | nama[fp]’ pramathapatayē | namas’tē , as’tu lam’bōdarāyaikadan’tāya vigh’nanāśhinē śhivasutāya varadamūr’tayē namaḥa || 10 ||

एतदथल वळ ऴ म ऽध त व बरमहबनमाम कलपत । व वलव तलघन न व फाधयत । ētadathar’vaśhīr’ṣhañ’ yō (a)dhītē

sab’ bram’habhūyāya kal’patē |

sa sar’va vigh’naiīr’na bādh’yatē |

व वलवत वखभधत । व ऩञचभशाऩाऩात परभ चत । sa sar’vat’ra sukhamēdhatē |

sa pañ’chamahāpāpāāt’ pramut’chyatē |

वामभध मान तदलवक ता ऩाऩा नाळमतत । परातयध मान याततक ता ऩाऩा नाळमतत । sāyamadhīyānō divasakṛtam’ pāpan’ nāśhayati |

prātaradhīyānō rāt’rikṛtam’ pāpan’ nāśhayati |

वामा परातः परमञान ऩाऩ ऽऩाऩ बलतत । वलवताध मान ऽऩतलघन बलतत । sāyam’ prāta[fp]’ prayuñ’jānō pāpō (a)pāpō bhavati | sar’vat’rādhīyānō (a)pavigh’nō bhavati | w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 10: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

8

Gaṇapati Atharva Śhīrṣha Upaniṣhat

धभा वथ वकाभभ षञच तलनदतत । इदभथल वळ ऴ वभतळषयाम न दमभ । dhar’mār’thakāmamōk’ṣhañ’cha vin’dati | idamathar’vaśhīr’ṣhamaśhiṣh’yāya na dēyam |

म मतद भ शाद दासयतत व ऩाऩ मान बलतत । वशसरालत वनाद मा मा काभभध त ता तभन न वाधमत ॥११॥ yō yadi mōhād’ dās’yati sa pāpīyān’ bhavati | sahas’rāvar’tanād’ yañ’ yaṅ’ kāmamadhītē tan’ tamanēna sādhayē-te || 11 ||

अनन गणऩततभतबतऴञचतत व लाभ बलतत । anēna gaṇapatimabhiṣhiñ’chati sa vāg’mī bhavati |

चतरथा वभनशना जऩतत व तलदयालान बलतत । इतयथलवण लाकयभ । chatur’thyāmanaśh’nañ’ japati sa vid’yāvān’ bhavati | it’yathar’vaṇa vāk’yam |

बरमहादयालयणा तलदयान न तफबतत कदाचन तत ॥१२॥ bram’hād’yāvaraṇaṁ’

vid’yān’ na bibhēti kadāchanēti || 12 ||

म दला वङकय-म वजतत व लशरलण ऩभ बलतत । yō dūr’vāṅ’kurair’yajati sa vaiśh’ravaṇōpamō bhavati |

म राज-म वजतत व मळ लान बलतत । व भधालान बलतत । yō lājair’yajati sa yaśhōvān’ bhavati |

sa mēdhāvān’ bhavati | ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 11: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

9

Gaṇapati Atharva Śhīrṣha Upaniṣhat

म भ दकवशसरण मजतत व लातित परभलाप तत । yō mōdakasahas’rēṇa yajati sa vāñ’chhita phalamavāp’nōti |

मः वाजवतभतिम वजतत व वल रबत व वल रबत ॥१३॥ yas’ sāj’yasamid’bhir’yajati sa sar’vaṁ’ labhatē sa sar’vaṁ’ labhatē || 13 ||

अष बरामहणान वमयग गाशतमतवा वनम वलच वसव बलतत । वनम वगश भशानदयाा परततभा वतनध ला जपतवा तवदधभनतर बलतत । aṣh’ṭaub’ brām’haṇān’ sam’yag’ grāhayit’vā sūr’yavar’chas’vī bhavati | sūr’yag’rahē mahānad’yām’ pratimā san’nidhau vā jap’tvā sid’dhaman’trō bhavati |

भशातलघनात परभ चत । भशाद ऴात परभ चत । भशापरतयलामात परभ चत । mahāvigh’nāāt’ pramut’chyatē |

mahādōṣhāāt’ pramut’chyatē |

mahāp’rat’yavāyāāt’ pramut’chyatē |

व वलवतलद बलतत व वलवतलद बलतत । म , एला लद । इतय ऩतनऴत ॥१४॥ (बदरा…) sa sar’vavid’ bhavati sa sar’vavid’ bhavati |

ya , ēvaṁ’ vēda | it’yupaniṣhate || 14 || (bhad’raṅ…)

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 12: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

10

Śhivōpāsanā Mantrāḥa

–––––––––––––––––– ––––––––––––––––––

[KYV TA 10-16-1 to 10-25-1]

ॐ तनधनऩतम नभः ॥१॥ तनधनऩताततकाम नभः ॥२॥ nidhanapatayē namaḥa || 1 || nidhanapatān’tikāya namaḥa || 2 ||

ऊरधावम नभः ॥३॥ ऊरधवतरङगाम नभः ॥४॥ ūrdh’vāya namaḥa || 3 || ūrdh’valiṅ’gāya namaḥa || 4 ||

तशयणमाम नभः ॥५॥ तशयणमतरङगाम नभः ॥६॥ hiraṇ’yāya namaḥa || 5 || hiraṇ’yaliṅ’gāya namaḥa || 6 ||

वलणा वम नभः ॥७॥ वलण वतरङगाम नभः ॥८॥ suvar’ṇāya namaḥa || 7 || suvar’ṇaliṅ’gāya namaḥa || 8 ||

तदवयाम नभः ॥९॥ तदवयतरङगाम नभः ॥१०॥ div’yāya namaḥa || 9 || div’yaliṅ’gāya namaḥa || 10 ||

बलाम नभः ॥११॥ बलतरङगाम नभः ॥१२॥ bhavāya namaḥa || 11 || bhavaliṅ’gāya namaḥa || 12 ||

ळला वम नभः ॥१३॥ ळलवतरङगाम नभः ॥१४॥ śhar’vāya namaḥa || 13 || śhar’valiṅ’gāya namaḥa || 14 ||

तळलाम नभः ॥१५॥ तळलतरङगाम नभः ॥१६॥ śhivāya namaḥa || 15 || śhivaliṅ’gāya namaḥa || 16 ||

जवराम नभः ॥१७॥ जवरतरङगाम नभः ॥१८॥ jvalāya namaḥa || 17 || jvalaliṅ’gāya namaḥa || 18 ||

आताम नभः ॥१९॥ आततरङगाम नभः ॥२०॥ āt’māya namaḥa || 19 || āt’maliṅ’gāya namaḥa || 20 ||

ऩयभाम नभः ॥२१॥ ऩयभतरङगाम नभः ॥२२॥ paramāya namaḥa || 21 || paramaliṅ’gāya namaḥa || 22 ||

Śhivōpāsanā Mantrāḥa

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 13: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

11

Śhivōpāsanā Mantrāḥa

एतथव भसय वनम वसय वल वतरङग थाऩमतत ऩातणभनतरा ऩतलतभ ॥२३॥ ētath’sōmas’ya sūr’yas’ya sar’valiṅ’gag’ges’ sthāpayati

pāṇiman’tram’ pavit’ram || 23 ||

वदय जाता परऩदयातभ वदय जाताम ल नभ नभ । बलबल नाततबल बलसव भाभ । बल िलाम नभ ॥२४॥ sad’yōjātam’ prapad’yāmi

sad’yōjātāya vai namō namaḥa |

bhavē bhavē nātibhavē bhavas’va mām |

bhavōd’bhavāya namaḥa || 24 ||

लाभदलाम नभ ॥२५॥ जषठाम नभळ ॥२६॥ शर षठाम नभ ॥२७॥ रदराम नभ ॥२८॥ काराम नभ ॥२९॥ करतलकयणाम नभ ॥३०॥ फरतलकयणाम नभ ॥३१॥ फराम नभ ॥३२॥ फरपरभथनाम नभव ॥३३॥ वलवबनतदभनाम नभ ॥३४॥ भन नमनाम नभ ॥३५॥

vāmadēvāya namōōj’ || 25 || jyēṣh’ṭhāya namaśh’ || 26 ||

śhrēṣh’ṭhāya namō || 27 || rud’rāya nama[hk]’ || 28 ||

kālāya nama[hk]’ || 29 || kalavikaraṇāya namō || 30 ||

balavikaraṇāya namō || 31 || balāya namō || 32 || balap’ramathanāya namas’ || 33 ||

sar’vabhūta damanāya namō || 34 ||

manōn’manāya namaḥa || 35 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 14: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

12

Śhivōpāsanā Mantrāḥa

अघ य भ ऽथ घ य भ घ यघ यतयभः । वल भसलव ळल भ नभसत , असत रदररऩभः ॥३६॥ aghōrēēbh’yō (a)tha ghōrēēbh’yō ghōraghōratarēbh’yaḥa |

sar’vēēbh’yas’ sar’vaśhar’vēēbh’yō namas’tē ,

as’tu rud’rarūpēbh’yaḥa || 36 ||

ततपरऴाम तलदमश भशादलाम ध भतश । तन रदरः परच दमात ॥३७॥ tat’puruṣhāya vid’mahē mahādēvāya dhīmahi |

tan’nō rud’ra[fp]’ prachōdayāāte || 37 ||

ईळानसलवतलदयानाभ शवयसलवबनतानाा बरमहातधऩततबर वमहण ऽतधऩततबर वमहा तळल भ , असत वदातळल भ ॥३८॥

īśhānas’ sar’vavid’yānāmīśh’varas’ sar’vabhūtānām’ bram’hādhipatir’ bram’haṇō (a)dhipatir’

bram’hā śhivō mē , as’tu sadāśhivōm || 38 ||

नभ तशयणमफाशल तशयणमलणा वम तशयणमरऩाम तशयणमऩतमऽतमबकाऩतम , उभाऩतम ऩळऩतम नभ नभः ॥३९॥

namō hiraṇ’yabāhavē hiraṇ’yavar’ṇāya hiraṇ’yarūpāya hiraṇ’yapatayē (a)m’bikāpataya , umāpatayē paśhupatayē namō namaḥa || 39 ||

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 15: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

13

Śhivōpāsanā Mantrāḥa

ऋत वतया ऩया बरमह ऩ रऴा क षणतऩङगरभ । ऊरधवयत ा तलरऩाषा तलशवरऩाम ल नभ नभ ॥४०॥ ṛtagm’ sat’yam’ param’

bram’ha puruṣhaṅ’ kṛṣh’ṇapiṅ’galam |

ūrdh’varētaṁ’ virūpāk’ṣhaṁ’

viśh’varūpāya vai namō namaḥa || 40 ||

वलय ल रदरसतस रदराम नभ , असत । ऩरऴ ल रदरसनमश नभ नभ । sar’vō vai rud’ras’tas’mai rud’rāya namō , as’tu |

puruṣhō vai rud’ras’ san’mahō namō namaḥa |

तलशवा बनता बलन ा तचता फहधा जाता जामभान ा च मत । वलय ह ऴ रदरसतस रदराम नभ , असत ॥४१॥ viśh’vam’ bhūtam’ bhuvanañ’ chit’ram’ bahudhā

jātañ’ jāyamānañ’ cha yate |

sar’vōh’ hyēṣha rud’ras’tas’mai

rud’rāya namō , as’tu || 41 ||

कदरदराम परच तव भ ढषभाम तवयव । ल चभ ळातभ हद । वलय ह ऴ रदरसतस रदराम नभ , असत ॥४२॥ kad’rud’rāyap’ prachētasē mīḍhuṣh’ṭamāya tav’yasē |

vōchēma śhan’tamagm’ hṛdē |

sar’vōh’ hyēṣha rud’ras’tas’mai

rud’rāya namō , as’tu || 42 ||

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 16: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

14

Laghunyāsaḥa

–––––––––––––––––––––––– ––––––––––––––––––––––––

[KYV TB 3-10-8-4]

ॐ अतिभ लातच तशरतः । लाघ दम । हदमा भतम । अशभभ त । अभ ता बरमहतण । ag’nir’mē vāchiśh’ śhritaḥa | vāg’ghṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

लामय भ पराण तशरतः । पराण हदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । vāyur’mēēp’ prāṇēśh’ śhritaḥa | prāṇō hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

वनमय भ चष तऴ तशरतः । चष हवदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । sūr’yō mē chak’ṣhuṣhiśh’ śhritaḥa | chak’ṣhur’hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

चनदभा भ भनतव तशरतः । भन हदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । chan’dramā mē manasiśh’ śhritaḥa | manō hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

तदळ भ शर त तशरताः । शर त हदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । diśhō mēśh’ śhrōt’rēēśh’ śhritā-ḥa | śhrōt’ragm’ hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

Laghunyāsaḥa

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 17: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

15

Laghunyāsaḥa

आऩ भ यततव तशरताः । यत हदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । āpō mē rētasiśh’ śhritā-ḥa | rētō hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

ऩ तथल भ ळय य तशरता । ळय य हदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । pṛthivī mē śharīrēśh’ śhritā | śharīragm’ hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

ओऴतधलनसपतम भ र भव तशरताः । र भातन हदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । ōṣhadhivanas’patayō mē lōmasuśh’ śhritā-ḥa |

lōmāni hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

इनद भ फर तशरतः । फर हदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । in’drō mē balēēśh’ śhritaḥa | balagm’ hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi | ऩज वन भ भन तन व तशरतः । भनधा व हदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । par’jan’yō mē mūrdh’niśh’ śhritaḥa | mūr’dhā hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi | ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 18: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

16

Laghunyāsaḥa

ईळान भ भन तशरतः । भनहवदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । īśhānō mē man’yauśh’ śhritaḥa | man’yur’hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

आता भ , आततन तशरतः । आता हदम । हदमा भतम । अशभभ त । अभ ता बरमहतण । āt’mā ma , āt’maniśh’ śhritaḥa | āt’mā hṛdayē |

hṛdayam’ mayi | ahamamṛtēē | amṛtam’ bram’haṇi |

ऩनभ व , आता ऩनयाम यागात । ऩन पराणः ऩनयाकन तभागात । punar’ma , āt’mā punarāyurāgāāte |

puna[fp]’ prāṇa[fp]’ punarākūtamāgāāte |

ल शवानय यतशभतबला वल धानः । अततसतषठतवभ तसय ग ऩाः ॥ vaiśh’vāānarō raśh’mibhir’vāvṛdhānaḥa |

an’tas’tiṣh’ṭhat’vamṛtas’ya gōpā-ḥa ||

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 19: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

17

Śhrī Rudra Namaka

–––––––––––––––––––– ––––––––––––––––––––

[KYV TS 4-5]

Anuvākaḥa 1 ॐ नभ बगलत रदराम ॥ namō bhagavatē rud’rāya || [as per tradition]

ॐ नभसत रदर भनल , उत त , इऴल नभ । नभसत , असत धनवन फाहभाभ त त नभ ॥१॥ namas’tē rud’ra man’yava , utō ta , iṣhavē namaḥa |

namas’tē , as’tu dhan’vanē

bāhubh’yāmuta tē namaḥa || 1 ||

मा त , इऴ तळलतभा तळला फबनल त धन । तळला ळयवया मा तल तमा न रदर भ डम ॥२॥ yā ta , iṣhuśh’ śhivatamā

śhivam’ babhūva tē dhanuḥu |

śhivā śharav’yā yā tava tayā nō rud’ra mṛḍaya || 2 ||

मा त रदर तळला तननयघ याऽऩाऩकातळन । तमा नसतनला ळतभमा तगतय ळतातब चाकळ तश ॥३॥ yā tē rud’ra śhivā tanūraghōrā (a)pāpakāśhinī |

tayā nas’tanuvā śhan’tamayā

giriśhan’tābhi chākaśhīhi || 3 ||

मातभऴ तङगतयळत शसत तफबषय वसतल । तळलाा तगतयत ताा कर भा तश व ऩरऴा जगत ॥४॥ yāmiṣhuṅ’ giriśhan’ta has’tē bibhar’ṣhyas’tavē |

śhivāṅ’ girit’ra tāṅ’ kuru mā

higm’sī[fp]’ puruṣhañ’ jagate || 4 ||

Śhrī Rudra Namaka

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 20: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

18

Śhrī Rudra Namaka

तळलन लचवा तवा तगतयळाचछा लदाभतव । मथा न वल वतभजजगदमकषम व भना , अवत ॥५॥ śhivēna vachasāt’ tvā giriśhāt’chhā vadāmasi |

yathā nas’ sar’vamij’jagadayak’ṣhmagm’

sumanā , asate || 5 ||

अधयल चदतधलकता परथभ दवय तबऴक । अश शच वला वञमभमनतसला वशच मातधान ॥६॥ adh’yavōchadadhivak’tāp’

prathamō daiv’yō bhiṣhake |

ahīgeśh’cha sar’vāāñ’jam’bhayant’ sar’vāāśh’cha

yātudhān’yaḥa || 6 ||

अव मसतामर , अरण , उत फभरः व भङगर । म चभा रदरा , अतबत तदष तशरताः वशसरळ ऽलऴा शड , ईभश ॥७॥ asau yas’tām’rō , aruṇa , uta babh’rus’ sumaṅ’galaḥa |

yē chēmāgm’rud’rā , abhitō dik’ṣhuśh’ śhritās’ sahas’raśhō (a)vaiṣhāgm’hēḍa , īmahē || 7 ||

अव म ऽलवऩ वतत न रग ल तलर तशतः । उतन ा ग ऩा , अदळनदळनदशाम व । उतन ा तलशवा बनतातन व दष भ डमातत नः ॥८॥ asau yō (a)vasar’pati nīlag’rīvō vilōhitaḥa |

utainaṅ’ gōpā , adṛśhan’nadṛśhan’nudahār’yaḥa |

utainaṁ’ viśh’vā bhūtāni sa dṛṣh’ṭō mṛḍayāti naḥa || 8 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 21: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

19

Śhrī Rudra Namaka

नभ , असत न रग लाम वशसराषाम भ ढऴ । अथ म , असय वततवान ऽशा तभ ऽकया नभ ॥९॥ namō , as’tu nīlag’rīvāya sahas’rāk’ṣhāya mīḍhuṣhēē |

athō yē , as’ya sat’tvānō (a)han’

tēbh’yō (a)karan’ namaḥa || 9 ||

पर भ ञच धनवनसतवभबम यात व म जा वभ । माशच त शसत , इऴल ऩया ता बगल लऩ ॥१०॥ pra muñ’cha dhan’vanas’ tvamubhayōrārt’niyōrj’yām |

yāśh’cha tē has’ta ,

iṣhava[fp]’ parā tā bhagavō vapa || 10 ||

अलतततय धन सतव वशसराष ळतऴध । तनळ म व ळलयानाा भखा तळल न व भना बल ॥११॥ avatat’ya dhanus’tvagm’ sahas’rāk’ṣha śhatēṣhudhē |

niśhīr’ya śhal’yānām’

mukhā śhivō nas’ sumanā bhava || 11 || तलजा धन कऩतदिन तलळलय फाणला , उत । अन ळनसयऴल , आबयसय तनऴङगतथ ॥१२॥ vij’yan’ dhanu[hk]’ kapar’dinō

viśhal’yō bāṇavāgm’ , uta |

anēśhan’nas’yēṣhava , ābhuras’ya niṣhaṅ’gathiḥi || 12 ||

मा त शततभी ढषभ शसत फबनल त धन । yā tē hētir’mīḍhuṣh’ṭama has’tē babhūva tē dhanuḥu | w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 22: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

20

Śhrī Rudra Namaka

तमाऽसान - तलशवतसतवभमकषममा ऩतय बभज ॥१३॥ tayā (a)s’māne , viśh’vatas’tvamayak’ṣhmayā

parib’bhuja || 13 ||

नभसत , असतवाम धामानातताम ध षणल । उबाभाभ त त नभ फाहभाा तल धनवन ॥१४॥ namas’tē , ast’vāyudhāyānātatāya dhṛṣh’ṇavēē |

ubhābh’yāmuta tē namō bāhubh’yān’

tava dhan’vanē || 14 ||

ऩतय त धनवन शततयसान ल णकत तलशवत । अथ म , इऴ तधसतलाऽऽय , असतन ध तश तभ ॥१५॥ pari tē dhan’vanō hētiras’mān’ vṛṇak’tu viśh’vataḥa |

athō ya , iṣhudhis’tavā (ā)rē ,

as’man’ni dhēhi tam || 15 ||

नभसत , असत बगलन तलशवशवयाम भशादलाम तरयमबकाम ततऩयातकाम ततकातिकाराम कारातिरदराम न रकणठाम भ तयञमाम वलशवयाम वदातळलाम शर भनमशादलाम नभ ॥

namas’tē , as’tu bhagavan’ viśh’vēśh’varāya

mahādēvāyat’ tryam’bakāyat’ tripurān’takāyat’

trikāg’nikālāya kālāg’nirud’rāya nīlakaṇ’ṭhāya

mṛt’yuñ’jayāya sar’vēśh’varāya sadāśhivāyaśh’

śhrīman’ mahādēvāya namaḥa || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 23: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

21

Śhrī Rudra Namaka

Anuvākaḥa 2 नभ तशयणमफाशल वनान तदळाा च ऩतम नभ नभ ल षभ शतय कळभः

ऩळन नाा ऩतम नभ नभ वतसपञयाम ततवऴ भत ऩथ नाा ऩतम नभ नभ फभलळाम तलवयातधनऽनानाा ऩतम नभ

namō hiraṇ’yabāhavē sēnān’yē diśhāñ’ cha patayē

namō namō vṛk’ṣhēbh’yō harikēśhēbh’ya[fp]’

paśhūnām’ patayē namō namas’ sas’piñ’jarāyat’

tviṣhīmatē pathīnām’ patayē namō namō

babh’luśhāya viv’yādhinē (a)n’nānām’ patayē namō

नभ शतय कळाम ऩल ततन ऩ षानाा ऩतम नभ नभ बलसय शतय जगताा ऩतम नभ नभ रदरामाऽऽततातलन षताणाा ऩतम नभ नभ वनतामाशनतयाम लनानाा ऩतम नभ

namō harikēśhāyōpavītinē puṣh’ṭānām’ patayē namō

namō bhavas’ya hēt’yai jagatām’ patayē namō namō

rud’rāyā (ā)tatāvinēk’ kṣhēt’rāṇām’ patayē namō

namas’ sūtāyāhan’tyāya vanānām’ patayē namō

नभ य तशताम थऩतम ल षाणाा ऩतम नभ नभ भतनतरण लातणजाम कषाणाा ऩतम नभ नभ बलतम लातयलस ताम ऴध नाा ऩतम नभ

namō rōhitāyas’ sthapatayē vṛk’ṣhāṇām’ patayē namō namō man’triṇē vāṇijāya kak’ṣhāṇām’ patayē namō namō bhuvan’tayē vārivas’kṛtāyauṣhadhīnām’ patayē namō w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 24: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

22

Śhrī Rudra Namaka

नभ , उिघय ऴामाऽऽकरनदमत ऩतत नाा ऩतम नभ नभ क तसनल ताम धालत वततवनाा ऩतम नभ ॥

nama , ut’chair’ghōṣhāyāk’ (ā)kran’dayatē pat’tīnām’

patayē namō nama[hk]’ kṛt’snavītāya dhāvatē sat’tvanām’ patayē namaḥa ||

Anuvākaḥa 3

नभ वशभानाम तनवयातधन , आवयातधन नाा ऩतम नभ नभ ककबाम तनऴतङगण सतनानाा ऩतम नभ नभ तनऴतङगण , इऴतधभत तसयाणाा ऩतम नभ नभ लञचत ऩतयलञचत सतामननाा ऩतम नभ

namas’ sahamānāya niv’yādhina , āv’yādhinīnām’

patayē namō nama[hk]’ kakubhāya niṣhaṅ’giṇēēs’

stēnānām’ patayē namō namō niṣhaṅ’giṇa ,

iṣhudhimatē tas’karāṇām’ patayē namō namō

vañ’chatē parivañ’chatēs’ stāyūnām’ patayē namō

नभ तनच यल ऩतयचयामायणमानाा ऩतम नभ नभ व कातलभ तजघा वदभय भषणताा ऩतम नभ नभ ऽतवभदभय नकता चयदभयः परक तानाा ऩतम नभ नभ , उषण तऴण तगतयचयाम कलञचानाा ऩतम नभ

namō nichēravē paricharāyāraṇ’yānām’ patayē namō namas’ sṛkāvibh’yō jighāgm’sad’bhyō muṣh’ṇatām’

patayē namō namō (a)simad’bhyō nak’tañ’ charad’bhya[fp]’ prakṛn’tānām’ patayē namō nama ,

uṣh’ṇīṣhiṇē giricharāya kuluñ’chānām’ patayē namō ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 25: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

23

Śhrī Rudra Namaka

नभ , इऴ भदभय धनवातलभशच ल नभ नभ , आतनवानभ परततदधानभशच ल नभ नभ , आमचछदभय तलव जदभयशच ल नभ नभ ऽसयदभय तलधयदभयशच ल नभ नभ , आव नभ ळमानभशच ल नभ

nama , iṣhumad’bhyō dhan’vāvibh’yaśh’cha vō namō

nama , ātan’vānēbh’ya[fp]’ pratidadhānēbh’yaśh’cha

vō namō nama , āyat’chhad’bhyō visṛjad’bhyaśh’cha

vō namō namō (a)s’yad’bhyō vidh’yad’bhyaśh’cha

vō namō nama , āsīnēbh’yaśh’ śhayānēbh’yaśh’cha

vō namō

नभ सवऩदभय जागदभयशच ल नभ नभतसतषठदभय धालदभयशच ल नभ नभ वबाभ वबाऩततभशच ल नभ नभ , अशव भ ऽशवऩततभशच ल नभ ॥

namas’ svapad’bhyō jāg’rad’bhyaśh’cha vō namō

namas’tiṣh’ṭhad’bhyō dhāvad’bhyaśh’cha vō namō

namas’ sabhābh’yas’ sabhāpatibh’yaśh’cha vō namō namō , aśh’vēbh’yō (a)śh’vapatibh’yaśh’cha

vō namaḥa ||

Anuvākaḥa 4 नभ , आवयातधन भ तलतलधयत भशच ल नभ नभ ,

उगणाभसत शत भशच ल नभ नभ ग तसभ ग तसऩततभशच ल नभ nama , āv’yādhinīībh’yō

vividh’yan’tībh’yaśh’cha vō namō

nama , ugaṇābh’yas’tṛgm’ hatībh’yaśh’cha vō namō

namō gṛt’sēbh’yō gṛt’sapatibh’yaśh’cha vō namō ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 26: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

24

Śhrī Rudra Namaka

नभ वरात भ वरातऩततभशच ल नभ नभ गणभ गणऩततभशच ल नभ नभ तलरऩभ तलशवरऩभशच ल नभ नभ भशदभय , षललकभशच ल नभ नभ यतथभ ऽयथभशच ल नभ नभ यथ भ यथऩततभशच ल नभ

namōv’ vrātēēbh’yōv’ vrātapatibh’yaśh’cha vō namō namō gaṇēbh’yō gaṇapatibh’yaśh’cha vō namō

namō virūpēbh’yō viśh’varūpēbh’yaśh’cha vō namō

namō mahad’bhyaḥa , kṣhul’lakēbh’yaśh’cha vō

namō namō rathibh’yō (a)rathēbh’yaśh’cha vō namō

namō rathēēbh’yō rathapatibh’yaśh’cha vō namō

नभ वनाभः वनातनभशच ल नभ नभ , षतत भ वङगरश त भशच ल नभ नभसतषभ यथकायभशच ल नभ नभ करारभः कभायभशच ल नभ

namas’ sēnāābh’yas’ sēnānibh’yaśh’cha vō namō

namaḥa , kṣhat’tṛbh’yas’ saṅg’rahītṛbh’yaśh’cha vō

namō namas’tak’ṣhabh’yō rathakārēbh’yaśh’cha vō

namō nama[hk]’ kulālēbh’ya[hk]’

kar’mārēēbh’yaśh’cha vō namō

नभ ऩ तञष भ तनऴादभशच ल नभ नभ , इऴ क दभय धनवक दभयशच ल नभ नभ भ गमभ शवतनभशच ल नभ नभ शवभ शवऩततभशच ल नभ ॥

nama[fp]’ puñ’jiṣh’ṭēēbh’yō niṣhādēbh’yaśh’cha vō

namō nama , iṣhukṛd’bhyō dhan’vakṛd’bhyaśh’cha

vō namō namō mṛgayubh’yaśh’ śhvanibh’yaśh’cha

vō namō namaśh’ śhvabh’yaśh’ śhvapatibh’yaśh’cha

vō namaḥa || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 27: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

25

Śhrī Rudra Namaka

Anuvākaḥa 5 नभ बलाम च रदराम च नभ ळला वम च ऩळ ऩतम च

नभ न रग लाम च तळततकणठाम च नभ कऩतदिन च वयपकळाम च नभ वशसराषाम च ळतधनवन च

namō bhavāya cha rud’rāya cha namaśh’ śhar’vāya cha paśhupatayē cha namō nīlag’rīvāya cha śhitikaṇ’ṭhāya cha nama[hk]’ kapar’dinē chav’ vyup’takēśhāya cha

namas’ sahas’rāk’ṣhāya cha śhatadhan’vanē cha

नभ तगतयळाम च तळतऩतलषाम च नभ भ ढषभाम चऴ भत च नभ हरसवाम च लाभनाम च नभ फ शत च लऴीीमव च

namō giriśhāya cha śhipiviṣh’ṭāya cha

namō mīḍhuṣh’ṭamāya chēṣhumatē cha

namōōh’ hras’vāya cha vāmanāya cha

namō bṛhatē cha var’ṣhīyasē cha

नभ ल दधाम च वाल रधन च नभ , अतगमाम च परथभाम च नभ , आळल चातजयाम च नभ ळ तरमाम च ळ भाम च नभ , ऊमया वम चालसवनाम च नभ सर तसयाम च व पाम च ॥

namō vṛd’dhāya cha saṁ’vṛdh’vanē cha namō , ag’riyāya chap’ prathamāya cha nama , āśhavē chājirāya cha namaśh’ śhīgh’riyāya cha śhībh’yāya cha

nama , ūr’myāya chāvas’van’yāya cha

namas’ srōtas’yāya chad’ dvīp’yāya cha || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 28: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

26

Śhrī Rudra Namaka

Anuvākaḥa 6 नभ जषठाम च कतनषठाम च नभ ऩनल वजाम चाऩयजाम च

नभ भधयभाम चाऩगलभाम च नभ जघनाम च फतनमाम च namōōj’ jyēṣh’ṭhāya cha kaniṣh’ṭhāya cha

nama[fp]’ pūr’vajāya chāparajāya cha

namō madh’yamāya chāpagal’bhāya cha

namō jaghan’yāya cha budh’niyāya cha

नभ व भाम च परततवमा वम च नभ मामयाम च षमयाम च नभ , उल वमा वम च खलयाम च नभ शल कयाम चालवानाम च

namas’ sōbh’yāya chap’ pratisar’yāya cha

namō yām’yāya chak’ kṣhēm’yāya cha

nama , ur’var’yāya cha khal’yāya cha

namaśh’ śhlōk’yāya chāvasān’yāya cha

नभ लनाम च करकषाम च नभ शरलाम च परततशरलाम च नभ , आळऴ णाम चाऽऽळयथाम च नभ ळनयाम चालतबनदत च

namō van’yāya cha kak’ṣhyāya cha

namaśh’ śhravāya chap’ pratiśh’ravāya cha nama , āśhuṣhēṇāya chā (ā)śhurathāya cha namaśh’ śhūrāya chāvabhin’datē cha

नभ लतभ वण च लरतथन च नभ तफतिन च कलतचन च नभ शर ताम च शरतव नाम च ॥

namō var’miṇē cha varūthinē cha namō bil’minē cha kavachinē cha namaśh’ śhrutāya chaśh’ śhrutasēnāya cha || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 29: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

27

Śhrī Rudra Namaka

Anuvākaḥa 7 नभ दनदभाम चाऽऽशननाम च नभ ध षणल च परभ ळाम च

नभ दताम च परतशताम च नभ तनऴतङगण चऴतधभत च नभसत कषणऴल चाऽऽम तधन च नभ सवाम धाम च व धनवन च

namō dun’dubh’yāya chā (ā)hanan’yāya cha

namō dhṛṣh’ṇavē chap’ pramṛśhāya cha

namō dūtāya chap’ prahitāya cha

namō niṣhaṅ’giṇē chēṣhudhimatē cha

namas’tīk’ṣhṇēṣhavē chā (ā)yudhinē cha

namas’ svāyudhāya cha sudhan’vanē cha

नभ सरतयाम च ऩरथाम च नभ काटाम च न पाम च नभ वनदयाम च वयसयाम च नभ नादयाम च लळताम च नभ कन पाम चालटाम च नभ लषया वम चालषया वम च

namas’ srut’yāya cha path’yāya cha

nama[hk]’ kāṭ’yāya cha nīp’yāya cha namas’ sūd’yāya cha saras’yāya cha

namō nād’yāya cha vaiśhan’tāya cha

nama[hk]’ kūp’yāya chāvaṭ’yāya cha namō varṣh’yāya chāvarṣh’yāya cha

नभ भघाम च तलदय तयाम च नभ , ईतिमाम चाऽऽतपाम च नभ लातयाम च यतममाम च नभ लासतवयाम च लासतऩाम च ॥

namō mēgh’yāya cha vid’yut’yāya cha nama , īdh’riyāya chā (ā)tap’yāya cha namō vāt’yāya cha rēṣh’miyāya cha namō vās’tav’yāya cha vās’tupāya cha || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 30: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

28

Śhrī Rudra Namaka

Anuvākaḥa 8 ॥ ॐ शय शय शय शय ॐ ॥ नभ व भाम च रदराम च नभसतामराम

चारणाम च नभ ळङगाम च ऩळ ऩतम च नभ , उगाम च ब भाम च नभ , अगलधाम च दयलधाम च नभ शनतर च शन मव च

|| hara hara hara hara ||| namas’ sōmāya cha

rud’rāya cha namas’tām’rāya chāruṇāya cha

namaśh’ śhaṅ’gāya cha paśhupatayē cha

nama , ug’rāya cha bhīmāya cha

namō , ag’rēvadhāya cha dūrēvadhāya cha namō han’trē cha hanīyasē cha

नभ ल षभ शतयकळभ नभसतायाम नभ ळमभल च भम बल च नभ ळङकयाम च भमसयाम च नभ तळलाम च तळलतयाम च नभसत रथा वम च कन लयाम च नभ ऩामा वम चालामा वम च

namō vṛk’ṣhēbh’yō harikēśhēbh’yō namas’tārāya namaśh’ śham’bhavē cha mayōbhavē cha

namaśh’ śhaṅ’karāya cha mayas’karāya cha

namaśh’ śhivāya cha śhivatarāya cha namas’tīrth’yāya cha kūl’yāya cha nama[fp]’ pār’yāya chāvār’yāya cha

नभ परतयणाम च ततयणाम च नभ , आतामा वम चाऽऽरादयाम च नभ ळषपाम च पनाम च नभ तवकतयाम च परलाहाम च ॥

nama[fp]’ prataraṇāya chōt’taraṇāya cha

nama , ātār’yāya chā (ā)lād’yāya cha namaśh’ śhaṣh’pyāya cha phēn’yāya cha namas’ sikat’yāya chap’ pravāh’yāya cha || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 31: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

29

Śhrī Rudra Namaka

Anuvākaḥa 9

नभ , इतयणमाम च परऩरथाम च नभ तक तळराम च षमणाम च नभ कऩतदिन च ऩरसतम च नभ ग षठाम च ग हाम च नभसतलपाम च गहाम च नभ काटाम च गहवयषठाम च

nama , iriṇ’yāya chap’ prapath’yāya cha

nama[hk]’ kigm’śhilāya chak’ kṣhayaṇāya cha

nama[hk]’ kapar’dinē cha pulas’tayē cha namō gōṣh’ṭhyāya cha gṛh’yāya cha

namas’tal’pyāya cha gēh’yāya cha nama[hk]’ kāṭ’yāya cha gah’varēṣh’ṭhāya cha

नभ हरदयाम च तनलषपाम च नभ ऩा ववयाम च यजसयाम च नभ ळषकाम च शतयतयाम च नभ र पाम च रपाम च

namōōh’ hraday’yāya cha nivēṣhp’yāya cha nama[fp]’ pāgm’sav’yāya cha rajas’yāya cha

namaśh’ śhuṣh’kyāya cha harit’yāya cha namō lōp’yāya chōlap’yāya cha

नभ , ऊवया वम च वनमया वम च नभ ऩणमा वम च ऩण वळदयाम च नभ ऽऩग यभाणाम चातबघनत च नभ , आतिदत च परतिदत च

nama , ūr’vyāya cha sūr’myāya cha nama[fp]’ par’ṇyāya cha par’ṇaśhad’yāya cha

namō (a)paguramāṇāya chābhigh’natē cha

nama , āk’khidatē chap’ prak’khidatē cha ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 32: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

30

Śhrī Rudra Namaka

नभ लः तकतयकभ दलाना हदमभ नभ तलष णकभ नभ तलतचनवतभ नभ , आतनशवतभ नभ , आभ लतभ ॥

namō va[hk]’ kirikēbh’yō dēvānāgm’ hṛdayēbh’yō

namō vik’ṣhīṇakēbh’yō namō vichin’vat’kēbh’yō nama , ānir’hatēbh’yō nama , āmīvat’kēbh’yaḥa ||

Anuvākaḥa 10 दराऩ , अनवसपत दतय दरन रर तशत । एऴाा ऩरऴाणाभऴाा ऩळन नाा भा बभा वऽय भ , एऴाा तका चनाऽऽभभत ॥१॥ drāpē , an’dhasas’patē darid’ran’nīlalōhita |

ēṣhām’ puruṣhāṇāmēṣhām’ paśhūnām’ mā bhēr’mā

(a)rō mō , ēṣhāṅ’ kiñ’chanā (ā)mamate || 1 ||

मा त रदर तळला तननः तळला तलशवाशबऴज । तळला रदरसय बऴज तमा न भ ड ज लव ॥२॥ yā tē rud’ra śhivā tanūśh’ śhivā viśh’vāhabhēṣhajī |

śhivā rud’ras’ya bhēṣhajī tayā nō mṛḍa jīvasēē || 2 ||

इभा रदराम तलव कऩतदिन षमव याम पर बयाभश भततभ । मथा न ळभवद तवऩद चत षपद तलशवा ऩ ष ा गाभ , अतसननातयभ ॥३॥ imāgm’ rud’rāya tavasē kapar’dinēēk’

kṣhayad’vīrāyap’ pra bharāmahē matim |

yathā naśh’ śhamasad’ dvipadē

chatuṣh’padē viśh’vam’ puṣh’ṭaṅ’ grāmē ,

as’min’nanāturam || 3 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 33: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

31

Śhrī Rudra Namaka

भ डा न रदर त न भमस तध षमव याम नभवा तलधभ त । मचछा च म शच भन यामज तऩता तदशमाभ तल रदर परण त ॥४॥ mṛḍā nō rud’rōta nō mayas’kṛdhik’ kṣhayad’vīrāya

namasā vidhēma tē | yat’chhañ’ cha yōśh’cha manurāyajē pitā tadaśh’yāma

tava rud’rap’ praṇītau || 4 ||

भा न भशातभ त भा न , अबवका भा न , उषतभ त भा न , उतषतभ । भा न लध ः तऩतया भ त भातया तपरमा भा नसतनल रदर य तयऴः ॥५॥ mā nō mahān’tamuta mā nō , ar’bhakam’ mā na ,

uk’ṣhan’tamuta mā na , uk’ṣhitam |

mā nō vadhī[fp]’ pitaram’ mōta mātaram’ priyā

mā nas’tanuvō rud’ra rīriṣhaḥa || 5 ||

भानसत क तनम भा न , आमतऴ भा न ग ऴ भा न , अशवऴ य तयऴः । ल यानमा न रदर बातभत लध य शतलमत नभवा तलधभ त ॥६॥ mānas’tōkē tanayē mā na , āyuṣhi mā nō

gōṣhu mā nō , aśh’vēṣhu rīriṣhaḥa |

vīrān’mā nō rud’ra bhāmitō vadhīr’

haviṣh’man’tō namasā vidhēma tē || 6 ||

आयात त ग घन , उत ऩनरऴघन षमव याम व मनभस त , असत । यषा च न , अतध च दल बरनहधा च न ळभव मचछ तवफशा ॥७॥ ārāt’ tē gōgh’na , uta pūruṣhagh’nēk’ kṣhayad’vīrāya

sum’namas’mē tē , as’tu |

rak’ṣhā cha nō , adhi cha dēvab’ brūh’yadhā cha naśh’

śhar’ma yat’chhad’ dvibar’hāāḥa || 7 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 34: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

32

Śhrī Rudra Namaka

सततश शर ता गत ववदा मलान ा भ गा न ब भभ ऩश नभ गभ । भ डा जतयत रदर सतलान , अना त , असतन लऩत वना ॥८॥ stuhiśh’ śhrutaṅ’ gar’tasadañ’ yuvānam’

mṛgan’ na bhīmamupahat’numug’ram |

mṛḍā jarit’rē rud’ras’ stavānō , an’yan’ tē ,

as’man’ni vapan’tu sēnāāḥa || 8 ||

ऩतय ण रदरसय शततल वणकत ऩतय तवऴसय दभ व ततयघाम ः । अल तथया भघलदभयसतनषव भ ढवसत काम तनमाम भ डम ॥९॥ pariṇō rud’ras’ya hētir’vṛṇak’tu parit’

tvēṣhas’ya dur’matiraghāyō-ḥo |

avas’ sthirā maghavad’bhyas’tanuṣh’va

mīḍh’vas’tōkāya tanayāya mṛḍaya || 9 ||

भ ढषभ तळलतभ तळल न व भना बल । ऩयभ ल ष , आमधा तनधाम क ततता लवान , आ चय तऩनाका तफभरदा गतश ॥१०॥ mīḍhuṣh’ṭama śhivatama śhivō nas’ sumanā bhava |

paramē vṛk’ṣha , āyudhan’ nidhāya kṛt’tiṁ’ vasāna ,

ā chara pinākam’ bibh’radā gahi || 10 ||

तलतकतयद तलर तशत नभसत , असत बगलः । मासत वशसर शतम ऽनभसतन लऩत ताः ॥११॥ vikirida vilōhita namas’tē , as’tu bhagavaḥa |

yās’tē sahas’ragm’ hētayō (a)n’yamas’man’ni vapan’tu tā-ḥa || 11 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 35: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

33

Śhrī Rudra Namaka

वशसरातण वशसरधा फाहल सतल शतम । तावाभ ळान बगलः ऩयाच ना भखा क तध ॥१२॥ sahas’rāṇi sahas’radhā bāhuvōs’tava hētayaḥa |

tāsāmīśhānō bhagava[fp]’ parāchīnā mukhā kṛdhi || 12 ||

Anuvākaḥa 11 वशसरातण वशसरळ म रदरा , अतध बनमयाभ । तऴा वशसर म जनऽल धनवातन तनमतव ॥१॥ sahas’rāṇi sahas’raśhō yē rud’rā , adhi bhūm’yāām |

tēṣhāgm’ sahas’ra yōjanē (a)va dhan’vāni tan’masi || 1 ||

अतसन भशतयण व ल ऽततय ष बला , अतध ॥२॥ न रग लाः तळततकणठा ळला व , अधः , षभाचयाः ॥३॥ as’min’ mahat’yar’ṇavēē (a)n’tarik’ṣhē bhavā , adhi || 2 ||

nīlag’rīvāśh’ śhitikaṇ’ṭhāāśh’ śhar’vā ,

adhaḥa , kṣhamācharā-ḥa || 3 || न रग लाः तळततकणठा तदल रदरा , उऩतशरताः ॥४॥ म ल षऴ वतसपञया न रग ला तलर तशताः ॥५॥ म बनतानाभतधऩतम तलतळखाव कऩतदिन ॥६॥ nīlag’rīvāśh’ śhitikaṇ’ṭhā

divagm’ rud’rā , upaśh’ritā-ḥa || 4 ||

yē vṛk’ṣhēṣhu sas’piñ’jarā nīlag’rīvā vilōhitā-ḥa || 5 ||

yē bhūtānāmadhipatayō

viśhikhāsa[hk]’ kapar’dinaḥa || 6 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 36: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

34

Śhrī Rudra Namaka

म , अनऴ तलतलधयतत ऩात ऴ तऩफत जनान ॥७॥ म ऩथाा ऩतथ यषम , ऐरफ दा मवयध ॥८॥ म त था वतन परचयतत व कालत तनऴतङगण ॥९॥ yē , an’nēṣhu vividh’yan’ti pāt’rēṣhu pibatō janāne || 7 ||

yē pathām’ pathirak’ kṣhaya , ailabṛdā yav’yudhaḥa || 8 ||

yē tīr’thānip’ pracharan’ti sṛkāvan’tō niṣhaṅ’giṇaḥa || 9 ||

म , एतालतशच बनमा वशच तदळ रदरा तलततथय । तऴा वशसर म जनऽल धनवातन तनमतव ॥१०॥ ya , ētāvan’taśh’cha bhūyāgm’saśh’cha

diśhō rud’rā vitas’thirē |

tēṣhāgm’ sahas’ra yōjanē (a)va dhan’vāni tan’masi || 10 || नभ रदरभ म ऩ तथवयाा मऽततय ष म तदतल मऴाभना लात

लयऴभ-इऴलसतभ दळ पराच द वळ दतषणा दळ परत च द वळ द च द वळ रधा वसतभ नभसत न भ डमत त मा तवम मशच न वतष ता ल जमभ दधातभ ॥११॥

namō rud’rēbh’yō yē pṛthiv’yāñ’ yēē (a)n’tarik’ṣhē yē

divi yēṣhāman’naṁ’ vātō var’ṣhamiṣhavas’tēbh’yō daśhap’ prāchīr’daśha dak’ṣhiṇā daśhap’

pratīchīr’daśhōdīchīr’ daśhōrdh’vās’tēbh’yō

namas’tē nō mṛḍayan’tu tē yan’ dviṣh’mō yaśh’cha

nōd’ dvēṣh’ṭi taṁ’ vō jam’bhē dadhāmi || 11 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 37: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

35

Śhrī Rudra Namaka

Rudra Mantras तरयमबका मजाभश वगतना ऩ तषलध वनभ । उला वरकतभल फननान भ तय भ वष म भाऽभ तात । tryam’bakañ’ yajāmahē sugan’dhim’

puṣh’ṭivar’dhanam |

ur’vārukamiva ban’dhanān’

mṛt’yōr’muk’ṣhīya mā (a)mṛtāāte | [KYV TS 1-8-6-10]

म रदर , अि म , अपस म , ओऴध ऴ म रदर तलशवाबलनाऽऽतललळ तस रदराम नभ , असत ।

yō rud’rō , ag’nau yō , ap’su ya , ōṣhadhīṣhu yō rud’rō

viśh’vā bhuvanā (ā)vivēśha tas’mai

rud’rāya namō , as’tu | [KYV TS 5-5-9-3]

म त वशसरभमता ऩाळा भ तय भतया व म शतल । तान - मससय भाममा वला वनलमजाभश । भ तयल सवाशा भ तयल सवाशा । yē tē sahas’ramayutam’ pāśhā mṛt’yō

mar’tyāya han’tavē |

tāne , yaj’ñas’ya māyayā sar’vānavayajāmahē |

mṛt’yavēs’ svāhā mṛt’yavēs’ svāhāā | [KYV TA 10-57&58]

पराणानाा गतियतव रदर भा तलळातकः । तनाननापामसव । नभ रदराम तलषणल भ तय भ ऩातश । prāṇānāṅ’ gran’thirasi rud’rō mā viśhān’takaḥa |

tēnān’nēnāāp’yāyas’va |

namō rud’rāya viṣh’ṇavē mṛt’yur’mē pāhi | [KYV TA 10-75] ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 38: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

36

Śhrī Rudra Chamaka

तभ षतश मः तसवऴः व धनवाम तलशवसय षमतत बऴजसय । मकषवाभश व भनवाम रदरा नभ तबदलभव या दलसय । अमा भ शसत बगलानमा भ बगलततयः । अमा भ तलशव ब ऴज ऽमा तळलातबभळवनः ॥ tamuṣh’ ṣhṭuhi yas’ sviṣhus’ sudhan’vāyō

viśh’vas’yak’ kṣhayati bhēṣhajas’ya |

yak’ṣhvāāmahē sauūmanasāya rud’ran’ namōō

bhir’dēvamasuran’ duvas’ya | [RV S 5-42-11]

ayam’ mē has’tō bhagavānayam’ mē bhagavat’taraḥa |

ayam’ mēē viśh’va bhēēṣhajō (a)yaṁ’

śhivābhimar’śhanaḥa || [RV S 10-60-12]

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––––––––––––––– –––––––––––––––––––

[KYV TS 4-7]

Anuvākaḥa 1 ॐ अिा तलषणन वज ऴव भा लध वत लाा तगय । दय मनला वज तबया गतभ ॥ लाजशच भ परवलशच भ परमततशच भ परतवततशच भ ध ततशच भ करत शच भ सवयशच भ र कशच भ शरालशच भ शरततशच भ ag’nā viṣh’ṇū sajōṣhasēmā var’dhan’tu vāṅ’ giraḥa |

dyum’nair’vājēbhirā gatam || vājaśh’cha mēp’ prasavaśh’cha mēp’ prayatiśh’cha

mēp’ prasitiśh’cha mē dhītiśh’cha mēk’ kratuśh’cha

mēs’ svaraśh’cha mēśh’ śhlōkaśh’cha mēśh’

śhrāvaśh’cha mēśh’ śhrutiśh’cha mēj’

Śhrī Rudra Chamaka

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 39: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

37

Śhrī Rudra Chamaka

ज ततशच भ वलशच भ पराणशच भ ऽऩानशच भ वयानशच भ ऽव शच भ तचतता च भ , आध ता च भ लाक च भ भनशच भ चष शच भ शर ता च भ दषशच भ फरा च भ , ओजशच भ वशशच भ , आमशच भ जया च भ , आता च भ तननशच भ ळभव च भ लभ व च भऽङगातन च भऽथातन च भ ऩर तऴ च भ ळय यातण च भ ॥१॥

jyōtiśh’cha mē suvaśh’cha mēp’ prāṇaśh’cha mē

(a)pānaśh’cha mēv’ vyānaśh’cha mē (a)suśh’cha mē

chit’tañ’ cha ma , ādhītañ’ cha mē vāk’ cha mē manaśh’cha mē chak’ṣhuśh’cha mēśh’

śhrōt’rañ’ cha mē dak’ṣhaśh’cha mē balañ’ cha ma ,

ōjaśh’cha mē sahaśh’cha ma , āyuśh’cha mē

jarā cha ma , āt’mā cha mē tanūśh’cha mē

śhar’ma cha mē var’macha mē (a)ṅ’gāni cha mē (a)s’thāni cha mē parūgm’ṣhi cha mē

śharīrāṇi cha mē || 1 || Anuvākaḥa 2 जषठा च भ , आतधऩतया च भ भनशच भ बाभशच भ ऽभशच भ

ऽमभशच भ जभा च भ भतशभा च भ लतयभा च भ परतथभा च भ लमा व च भ दराघ मा च भ ल दधा च भ ल तदधशच भ वतया च भ शरदधा च भ

jyaiṣh’ṭhyañ’ cha ma , ādhipat’yañ’ cha mē

man’yuśh’cha mē bhāmaśh’cha mē (a)maśh’cha mē

(a)m’bhaśh’cha mē jēmā cha mē mahimā cha mē varimā cha mēp’ prathimā cha mē varṣh’mā cha mēd’

drāghuyā cha mē vṛd’dhañ’ cha mē vṛd’dhiśh’cha mē

sat’yañ’ cha mēśh’ śhrad’dhā cha mē ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 40: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

38

Śhrī Rudra Chamaka

जगि भ धना च भ लळशच भ ततवतऴशच भ कर डा च भ भ दशच भ जाता च भ जतनषयभाणा च भ वनकता च भ वक ता च भ तलतता च भ लदया च भ बनता च भ बतलषयि भ व गा च भ व ऩथा च भ , ऋदधा च भ , ऋतदधशच भ कपा च भ कतपशच भ भततशच भ वभततशच भ ॥२॥

jagat’cha mē dhanañ’ cha mē vaśhaśh’cha mēt’

tviṣhiśh’cha mēk’ krīḍā cha mē mōdaśh’cha mē

jātañ’ cha mē janiṣh’yamāṇañ’ cha mē

sūk’tañ’ cha mē sukṛtañ’ cha mē vit’tañ’ cha mē

vēd’yañ’ cha mē bhūtañ’ cha mē bhaviṣh’yat’cha mē

sugañ’ cha mē supathañ’ cha ma , ṛd’dhañ’ cha ma ,

ṛd’dhiśh’cha mē kḷp’tañ’ cha mē kḷp’tiśh’cha mē

matiśh’cha mē sumatiśh’cha mē || 2 ||

Anuvākaḥa 3 ळा च भ भमशच भ तपरमा च भ ऽनकाभशच भ काभशच भ व भनवशच भ बदरा च

भ शरमशच भ लसयशच भ मळशच भ बगशच भ दरतलणा च भ मता च भ धता व च भ षभशच भ ध ततशच भ तलशवा च भ भशशच भ वातलि भ

śhañ’ cha mē mayaśh’cha mēp’ priyañ’ cha mē

(a)nukāmaśh’cha mē kāmaśh’cha mē

saumanasaśh’cha mē bhad’rañ’ cha mēśh’

śhrēyaśh’cha mē vas’yaśh’cha mē yaśhaśh’cha mē bhagaśh’cha mēd’ draviṇañ’ cha mē yan’tā cha mē

dhar’tā cha mēk’ kṣhēmaśh’cha mē dhṛtiśh’cha mē

viśh’vañ’ cha mē mahaśh’cha mē saṁ’vit’cha mēj’ ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 41: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

39

Śhrī Rudra Chamaka

साता च भ वनशच भ परवनशच भ व या च भ रमशच भ , ऋता च भ ऽभ ता च भ ऽमकषमा च भ ऽनाभमि भ ज लात शच भ द घा वम तवा च भ ऽनतभता च भ ऽबमा च भ व गा च भ ळमना च भ वनऴा च भ व तदन ा च भ ॥३॥

jñāt’rañ’ cha mē sūśh’cha mēp’ prasūśh’cha mē sīrañ’ cha mē layaśh’cha ma , ṛtañ’ cha mē

(a)mṛtañ’ cha mē (a)yak’ṣhmañ’ cha mē

(a)nāmayat’cha mē jīvātuśh’cha mē

dīr’ghāyut’vañ’ cha mē (a)namit’rañ’ cha mē (a)bhayañ’ cha mē sugañ’ cha mē śhayanañ’ cha mē

sūṣhā cha mē sudinañ’ cha mē || 3 ||

Anuvākaḥa 4 ऊक व च भ वनन ता च भ ऩमशच भ यवशच भ घ ता च भ भध च भ

वतधशच भ वऩ ततशच भ क तऴशच भ ल तषशच भ जता च भ , औतिदया च भ यतमशच भ यामशच भ ऩ ष ा च भ ऩतषशच भ तलब च भ परब च भ फह च भ बनमशच भ ऩनण च भ ऩनण वतया च भ ऽतषततशच भ

ūrk’ cha mē sūnṛtā cha mē payaśh’cha mē

rasaśh’cha mē ghṛtañ’ cha mē madhu cha mē

sag’dhiśh’cha mē sapītiśh’cha mē kṛṣhiśh’cha mē vṛṣh’ṭiśh’cha mē jait’rañ’ cha ma , aud’bhid’yañ’ cha

mē rayiśh’cha mē rāyaśh’cha mē puṣh’ṭañ’ cha mē puṣh’ṭiśh’cha mē vibhu cha mēp’ prabhu cha mē

bahu cha mē bhūyaśh’cha mē pūr’ṇañ’ cha mē

pūr’ṇatarañ’ cha mē (a)k’ṣhitiśh’cha mē ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 42: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

40

Śhrī Rudra Chamaka

कन मलाशच भ ऽना च भ ऽष ि भ वर शमशच भ मलाशच भ भाऴाशच भ ततराशच भ भ दगाशच भ खिाशच भ ग धनभाशच भ भवयाशच भ तपरमङगलशच भ ऽणलशच भ शमाभाकाशच भ न लायाशच भ ॥४॥

kūyavāśh’cha mē (a)n’nañ’ cha mē (a)k’ṣhut’cha mēv’

vrīhayaśh’cha mē yavāāśh’cha mē māṣhāāśh’cha mē tilāāśh’cha mē mud’gāśh’cha mē khal’vāāśh’cha mē

gōdhūmāāśh’ cha mē masurāāśh’cha mēp’

priyaṅ’gavaśh’cha mē (a)ṇavaśh’cha mēśh’

śhyāmākāāśh’cha mē nīvārāāśh’cha mē || 4 ||

Anuvākaḥa 5 अशभा च भ भ तततका च भ तगयमशच भ ऩल वताशच भ तवकताशच भ

लनसपतमशच भ तशयणमा च भ ऽमशच भ व वा च भ तऩ शच भ शमाभा च भ र शा च भ ऽतिशच भ , आऩशच भ ल रधशच भ , ओऴधमशच भ क षऩचा च भ ऽक षऩचा च भ गामयाशच भ ऩळल , आयणमाशच मसन कलपताा

aśh’mā cha mē mṛt’tikā cha mē girayaśh’cha mē par’vatāśh’cha mē sikatāśh’cha mē

vanas’patayaśh’cha mē hiraṇ’yañ’ cha mē (a)yaśh’cha mē sīsañ’ cha mēt’ trapuśh’cha mēśh’

śhyāmañ’ cha mē lōhañ’ cha mē (a)g’niśh’cha ma ,

āpaśh’cha mē vīrudhaśh’cha ma ,

ōṣhadhayaśh’cha mē kṛṣh’ṭapat’chyañ’ cha mē

(a)kṛṣh’ṭapat’chyañ’ cha mēg’ grām’yāśh’cha mē

paśhava , āraṇ’yāśh’cha yaj’ñēna kal’pan’tāṁ’ ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 43: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

41

Śhrī Rudra Chamaka

तलतता च भ तलतततशच भ बनता च भ बनततशच भ लव च भ लवततशच भ कभव च भ ळतकतशच भ ऽथ वशच भ , एभशच भ , इततशच भ गततशच भ ॥५॥

vit’tañ’ cha mē vit’tiśh’cha mē bhūtañ’ cha mē bhūtiśh’cha mē vasu cha mē vasatiśh’cha mē

kar’ma cha mē śhak’tiśh’cha mē (a)r’thaśh’cha ma ,

ēmaśh’cha ma , itiśh’cha mē gatiśh’cha mē || 5 ||

Anuvākaḥa 6 अतिशच भ , इनदशच भ व भशच भ , इनदशच भ वतलता च भ , इनदशच भ

वयसवत च भ , इनदशच भ ऩनऴा च भ , इनदशच भ फ शसपततशच भ , इनदशच भ तभतशच भ , इनदशच भ लरणशच भ , इनदशच भ तवषा च भ , इनदशच भ धाता च भ , इनदशच भ तलषण शच भ , इनदशच भ ऽतशवन च भ , इनदशच भ भरतशच भ , इनदशच भ तलशव च भ दला , इनदशच भ

ag’niśh’cha ma , in’draśh’cha mē sōmaśh’cha ma ,

in’draśh’cha mē savitā cha ma , in’draśh’cha mē

saras’vatī cha ma , in’draśh’cha mē pūṣhā cha ma ,

in’draśh’cha mē bṛhas’patiśh’cha ma ,

in’draśh’cha mē mit’raśh’cha ma , in’draśh’cha mē

varuṇaśh’cha ma , in’draśh’cha mēt’

tvaṣh’ṭā cha ma , in’draśh’cha mē dhātā cha ma ,

in’draśh’cha mē viṣh’ṇuśh’cha ma , in’draśh’cha mē

(a)śh’vinau cha ma , in’draśh’cha mē

marutaśh’cha ma , in’draśh’cha mē viśh’vē cha mē dēvā , in’draśh’cha mē ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 44: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

42

Śhrī Rudra Chamaka

ऩ तथल च भ , इनदशच भ ऽततय षा च भ , इनदशच भ दय शच भ , इनदशच भ तदळशच भ , इनदशच भ भनधा व च भ , इनदशच भ परजाऩततशच भ , इनदशच भ ॥६॥

pṛthivī cha ma , in’draśh’cha mē (a)n’tarik’ṣhañ’ cha ma ,

in’draśh’cha mēd’ dyauśh’cha ma , in’draśh’cha mē

diśhaśh’cha ma , in’draśh’cha mē mūr’dhā cha ma ,

in’draśh’cha mēp’ prajāpatiśh’cha ma ,

in’draśh’cha mē || 6 ||

Anuvākaḥa 7 अ ळशच भ यतशभशच भ ऽदाभशच भ ऽतधऩततशच भ ,

उऩा ळशच भ ऽतमा वभशच भ , ऐनदलामलशच भ भतालरणशच भ , agm’śhuśh’cha mē raśh’miśh’cha mē

(a)dāābh’yaśh’cha mē (a)dhipatiśh’cha ma ,

upāgm’śhuśh’cha mē (a)n’tar’yāmaśh’cha ma ,

ain’dravāyavaśh’cha mē mait’rāvaruṇaśh’cha ma ,

आतशवनशच भ परततपरथानशच भ ळ करशच भ भि च भ , आगमणशच भ लशवदलशच भ िलशच भ लशवानयशच भ , ऋतगशाशच भ ऽततगाहाशच भ , ऐनदािशच भ लशवदलशच भ

āśh’vinaśh’cha mēp’ pratip’ras’thānaśh’cha mē

śhuk’raśh’cha mē man’thī cha ma , āg’rayaṇaśh’cha mē vaiśh’vadēvaśh’cha mēd’ dhruvaśh’cha mē vaiśh’vānaraśh’cha ma , ṛtug’rahāśh’cha mē

(a)tig’rāh’yāāśh’cha ma , ain’drāg’naśh’cha mē vaiśh’vadēvaśh’cha mē ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 45: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

43

Śhrī Rudra Chamaka

भरतवत माशच भ भाशनदशच भ , आतदतयशच भ वातलतशच भ वायसवतशच भ ऩ षणशच भ ऩा न लतशच भ शातयम जनशच भ ॥७॥

marut’vatīyāāśh’cha mē māhēnd’raśh’cha ma ,

ādit’yaśh’cha mē sāvit’raśh’cha mē

sāras’vataśh’cha mē pauṣh’ṇaśh’cha mē

pāt’nīvataśh’cha mē hāriyōjanaśh’cha mē || 7 ||

Anuvākaḥa 8 इधमशच भ फतशिशच भ लतदशच भ तधतषणमाशच भ सरचशच भ

चभवाशच भ गालाणशच भ सवयलशच भ , उऩयलाशच भ ऽतधऴलण च भ दर णकरळशच भ

idh’maśh’cha mē bar’hiśh’cha mē vēdiśh’cha mē dhiṣh’ṇiyāśh’cha mēs’ sruchaśh’cha mē

chamasāśh’cha mēg’ grāvāṇaśh’cha mēs’

svaravaśh’cha ma , uparavāśh’cha mē

(a)dhiṣhavaṇē cha mēd’ drōṇakalaśhaśh’cha mē

लामवयातन च भ ऩनतब ि भ , आधलन मशच भ , आि िा च भ शतलधा वन ा च भ ग शाशच भ वदशच भ ऩय डाळाशच भ ऩचताशच भ ऽलब थशच भ सवगाकायशच भ ॥८॥

vāyav’yāni cha mē pūtabhṛt’cha ma ,

ādhavanīyaśh’cha ma , āg’nīīdh’rañ’ cha mē

havir’dhānañ’ cha mē gṛhāśh’cha mē sadaśh’cha mē

purōḍāśhāāśh’cha mē pachatāśh’cha mē

(a)vabhṛthaśh’cha mēs’ svagākāraśh’cha mē || 8 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 46: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

44

Śhrī Rudra Chamaka

Anuvākaḥa 9 अतिशच भ घभ वशच भ ऽकव शच भ वनम वशच भ पराणशच भ ऽशवभधशच भ ऩ तथल

च भ ऽतदततशच भ तदततशच भ दय शच भ ळ लय यङगरम तदळशच भ ag’niśh’cha mē ghar’maśh’cha mē (a)r’kaśh’cha mē

sūr’yaśh’cha mēp’ prāṇaśh’cha mē

(a)śh’vamēdhaśh’cha mē pṛthivī cha mē (a)ditiśh’cha mē ditiśh’cha mēd’ dyauśh’cha mē

śhak’varīraṅ’gulayō diśhaśh’cha mē

मसन कलपताभ क च भ वाभ च भ सत भशच भ मज शच भ द षा च भ तऩशच भ , ऋतशच भ वरता च भ ऽश यातम ल वषटा फ शदरथतय च भ मसन कलपताभ ॥९॥

yaj’ñēna kal’pan’tāmṛk’ cha mē sāma cha mēs’

stōmaśh’cha mē yajuśh’cha mē dīk’ṣhā cha mē

tapaśh’cha ma , ṛtuśh’cha mēv’ vratañ’ cha mē

(a)hōrāt’rayōōr’vṛṣh’ṭyā bṛhad’rathan’tarē cha mē

yaj’ñēna kal’pētām || 9 ||

Anuvākaḥa 10 गबा शच भ लतसाशच भ तरयतलशच भ तरयल च भ तदतयलाट च भ तदतय श च

भ ऩञचातलशच भ ऩञचाल च भ ततलतसशच भ ततलतसा च भ gar’bhāāśh’cha mē vat’sāśh’cha mēt’ tryaviśh’cha mēt’

tryavī cha mē dit’yavāṭ’ cha mē dit’yauhī cha mē

pañ’chāviśh’cha mē pañ’chāvī cha mēt’

trivat’saśh’cha mēt’ trivat’sā cha mē ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 47: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

45

Śhrī Rudra Chamaka

तम वलाट च भ तमयश च भ ऩषठलाि भ ऩषठ श च भ , उषा च भ लळा च भ , ऋऴबशच भ लशि भ ऽनड लाञच भ ध नशच भ , आमम वसन कलपताा पराण मसन कलपताभऩान मसन कलपताा

tur’yavāṭ’ cha mē tur’yauhī cha mē paṣh’ṭhavāt’cha mē

paṣh’ṭhauhī cha ma , uk’ṣhā cha mē vaśhā cha ma ,

ṛṣhabhaśh’cha mē vēhat’cha mē (a)naḍ’ vāñ’cha mē

dhēnuśh’cha ma , āyur’yaj’ñēna kal’patām’ prāṇō

yaj’ñēna kal’patāmapānō yaj’ñēna kal’patāṁ’

वयान मसन कलपताा चष म वसन कलपता शर ता मसन कलपताा भन मसन कलपताा लामसन कलपताभाता मसन कलपताा मस मसन कलपताभ ॥१०॥

vyānō yaj’ñēna kal’patāñ’ chak’ṣhur’yaj’ñēna

kal’patāgeśh’ śhrōt’rañ’ yaj’ñēna kal’patām’ manō

yaj’ñēna kal’patāṁ’ vāg’yaj’ñēna kal’patāmāt’mā

yaj’ñēna kal’patāñ’ yaj’ñō yaj’ñēna kal’patām || 10 ||

Anuvākaḥa 11 एका च भ ततसरशच भ ऩञच च भ वप च भ नल च भ , एकादळ च भ

तम दळ च भ ऩञचदळ च भ वपदळ च भ नलदळ च भ , ēkā cha mē tis’raśh’cha mē pañ’cha cha mē

sap’ta cha mē nava cha ma , ēkādaśha cha mēt’

trayōdaśha cha mē pañ’chadaśha cha mē

sap’tadaśha cha mē navadaśha cha ma , ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 48: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

46

Śhrī Rudra Chamaka

एकतल ळततशच भ तम तल ळततशच भ ऩञचतल ळततशच भ वपतल ळततशच भ नलतल ळततशच भ , एकतत ळि भ तमति ळि भ

ēkavigm’śhatiśh’cha mēt’ trayōvigm’śhatiśh’cha mē

pañ’chavigm’śhatiśh’cha mē sap’tavigm’śhatiśh’cha

mē navavigm’śhatiśh’cha ma , ēkat’rigm’śhat’cha

mēt’ trayas’trigm’śhat’cha mē

चतसरशच भ ऽष च भ वादळ च भ ऴ डळ च भ तल ळततशच भ चत तल व ळततशच भ ऽषातल ळततशच भ वातत ळि भ ऴति ळि भ चतवातय ळि भ चत शचतवातय ळि भ ऽषाचतवातय ळि भ

chatas’raśh’cha mē (a)ṣh’ṭau cha mēd’ dvādaśha cha mē ṣhōḍaśha cha mē vigm’śhatiśh’cha mē

chatur’vigm’śhatiśh’cha mē

(a)ṣh’ṭāvigm’śhatiśh’cha mēd’ dvāt’rigm’śhat’cha mē

ṣhaṭ’trigm’śhat’cha mē chat’vārigm’śhat’cha mē

chatuśh’chat’vārigm’śhat’cha mē

(a)ṣh’ṭāchat’vārigm’śhat’cha mē

लाजशच परवलशचातऩजशच करत शच वलशच भनधा व च वयतशनमशचाऽऽनतयामनशचानतयशच ब लनशच बलनशचातधऩततशच ॥११॥

vājaśh’chap’ prasavaśh’chāpijaśh’chak’ kratuśh’cha suvaśh’cha mūr’dhā chav’ vyaśh’niyaśh’chā

(ā)n’tyāyanaśh’ chānt’yaśh’cha

bhauvanaśh’cha bhuvanaśh’chādhipatiśh’cha || 11 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 49: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

47

Puruṣha Sūktam

Śhānti Mantra इडा दलहभ वन म वसन फ वशसपततरकथाभदातन ळ तवऴतवशव दलाः

वनकत लाच ऩ तथतल भातभा व भा तश व य भध भतनषय भध जतनषय iḍā dēvahūr’manur’ yaj’ñanīr’

bṛhas’patiruk’thāmadāni śhagm’siṣhad’viśh’vē

dēvās’ sūūk’ta vācha[fp]’ pṛthivi mātar’mā mā

higm’sīr’ madhu maniṣh’yē madhu janiṣh’yē भध लरकषातभ भध लतदषयातभ भध भत दलभ लाचभदयाव ळशरन ऴणमाा

भन षय भसता भा दला , अलत ळ बाम तऩतय ऽन भदत ॥ madhu vak’ṣhyāmi madhu vadiṣh’yāmi madhu matīn’

dēvēbh’yō vāchamud’yāsagm’ śhuśh’rūṣhēṇ’yāām’ manuṣh’yēēbh’yas’tam’ mā dēvā , avan’tu śhōbhāyai

pitarō (a)nu madan’tu ||

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––––––––––––––––––– –––––––––––––––––––––––

[KYV TA 3-12-1 to 3-13-2] & [RV S 10-90 ; SYVM 31 ; SYVK 35 ; SV 617 ; AV 19-6]

ॐ तचछाम याल ण भश । गात ा मसाम । गात ा मसऩतम । दल सवतसतयसत नः । सवतसतभा वन ऴभः । ऊरध तजगात बऴजभ । ळा न , असत तवऩद । ळा चत षपद ॥ ॐ ळातत ळातत ळातत ॥ tat’chhañ’yōrāvṛṇīmahē | gātuñ’ yaj’ñāya |

gātuñ’ yaj’ñapatayē | daivīīs’ svas’tiras’tu naḥa | svas’tir’mānuṣhēbh’yaḥa | ūr’dhvañ’ jigātu bhēṣhajam | śhan’ nō , as’tud’ dvipadēē | śhañ’ chatuṣh’padē | śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

Puruṣha Sūktam

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 50: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

48

Puruṣha Sūktam

वशसरळ ऴा व ऩरऴः । वशसराषः वशसर ऩात । sahas’raśhīr’ṣhā puruṣhaḥa |

sahas’rāk’ṣhas’ sahas’rapā-te |

व बनतभा तलशवत ल तवा । अतयततषठद दळाङगरभ ॥१॥ sa bhūmiṁ’ viśh’vatō vṛt’vā | at’yatiṣh’ṭhad’ daśhāṅ’gulam || 1 ||

ऩरऴ , एलद वल वभ । मद बनता मि बवयभ । puruṣha , ēvēdagm’ sar’vam’m | yad’ bhūtañ’ yat’cha bhav’yam’m |

उताभ तततवसयळानः । मदन नाततय शतत ॥२॥ utāmṛtat’tvas’yēśhānaḥa | yadan’nēnātirōhati || 2 ||

एतालानसय भतशभा । अत जामा शच ऩनरऴः । ētāvānas’ya mahimā | atōj’ jyāyāgeśh’cha pūruṣhaḥa |

ऩाद ऽसय तलशवा बनतातन । ततऩादसयाभ ता तदतल ॥३॥ pādōō (a)s’ya viśh’vā bhūtāni |

tripādas’yāmṛtan’ divi || 3 ||

ततऩादरध व , उद त ऩरऴः । ऩाद ऽसयशाऽऽबलातपन । tripādūr’dhva , udait’ puruṣhaḥa |

pādōō (a)s’yēhā (ā)bhavāt’ punaḥa |

तत तलषवङवयकराभत । वाळनानळन , अतब ॥४॥ tatō viṣh’vaṅ’ vyak’rāmate |

sāśhanānaśhanē , abhi || 4 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 51: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

49

Puruṣha Sūktam

तसाद तलयाडजामत । तलयाज , अतध ऩनरऴः । tas’māād’ virāḍajāyata | virājō , adhi pūruṣhaḥa |

व जात , अतयतयचत । ऩशचाद बनतभभथ ऩ यः ॥५॥ sa jātō , at’yarit’chyata |

paśh’chād’ bhūmimathō puraḥa || 5 ||

मत ऩरऴण शतलऴा । दला मसभतनवत । yat’ puruṣhēṇa haviṣhāā |

dēvā yaj’ñamatan’vata |

लवत , असयाऽऽव दाजभ । ग म , इधमः ळयदधतलः ॥६॥ vasan’tō , as’yā (ā)sīdāj’yam’m | grīṣh’ma , idh’maśh’ śharad’dhaviḥi || 6 ||

वपासयाऽऽवनपतयधम । ततसप वतभध क ताः । sap’tās’yā (ā)san’ paridhayaḥa | tris’sap’ta samidha[hk]’ kṛtā-ḥa |

दला मदयसा तनवानाः । अफनन ऩरऴा ऩळभ ॥७॥ dēvā yad’yaj’ñan’ tan’vānā-ḥa | abadh’nan’ puruṣham’ paśhum || 7 ||

ता मसा फय तशतऴ पर षन । ऩरऴा जातभगतः । tañ’ yaj’ñam’ bar’hiṣhip’ prauk’ṣhan’ne | puruṣhañ’ jātamag’rataḥa |

तन दला , अमजत । वाधया , ऋऴमशच म ॥८॥ tēna dēvā , ayajan’ta | sādh’yā , ṛṣhayaśh’cha yē || 8 || w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 52: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

50

Puruṣha Sūktam

तसाद मसात वल वहत । वमभ ता ऩ ऴदाजभ । tas’māād’ yaj’ñāt’ sar’vahutaḥa | sam’bhṛtam’ pṛṣhadāj’yam |

ऩळन सता शचकर लामवयान । आयणमान गामयाशच म ॥९॥ paśhūges’tāgeśh’chak’rē vāyav’yāne |

āraṇ’yān’ grām’yāśh’cha yē || 9 ||

तसाद मसात वल वहत । ऋचसाभातन जतसय । tas’māād’ yaj’ñāt’ sar’vahutaḥa |

ṛchas’ sāmāni jaj’ñirē |

छनदा तव जतसय तसात । मज सतसादजामत ॥१०॥ chhan’dāgm’si jaj’ñirē tas’māāte |

yajus’ tas’mādajāyata || 10 ||

तसादशवा , अजामत । म क च बमादतः । गाल श जतसय तसात । तसाजजाता , अजालम ॥११॥ tas’mādaśh’vā , ajāyan’ta | yē kē chōbhayādataḥa |

gāvō ha jaj’ñirē tas’māāte |

tas’māāj’jātā , ajāvayaḥa || 11 ||

मत ऩरऴा वयदधः । कततधा वयकलपमन । भखा तकभसय क फाह । कालनरऩादालचत ॥१२॥ yat’ puruṣhaṁ’ vyadadhuḥu |

katidhāv’ vyakal’payan’ne | mukhaṅ’ kimas’ya kau bāhū |

kāvūrūpādāvut’chyētē || 12 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 53: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

51

Puruṣha Sūktam

बरामहण ऽसय भखभाव त । फाह याजन क तः । brām’haṇōō (a)s’sya mukhamāsī-te |

bāhū rājan’ya[hk]’ kṛtaḥa |

ऊर तदसय मद लशम । ऩदभया ळन दर , अजामत ॥१३॥ ūrū tadas’ya yad’ vaiśh’yaḥa |

pad’bhyāgm’ śhūd’rō , ajāyata || 13 ||

चनदभा भनव जातः । चष सनमयी , अजामत । chand’ramā manasō jātaḥa |

chak’ṣhōs’sūr’yō , ajāyata |

भखातदनदशचातिशच । पराणाद लामयजामत ॥१४॥ mukhādin’draśh’chāg’niśh’cha |

prāṇād’ vāyurajāyata || 14 ||

नाभा , आव दततय षभ । ळ षणय दय सभलत वत । nābh’yā , āsīdan’tarik’ṣham |

śhīr’ṣhṇōd’ dyaus’samavar’tata |

ऩदभयाभ बनतभतदिळशशर तात । तथा र का , अकलपमन ॥१५॥ pad’bhyām’ bhūmir’ diśhaśh’ śhrōt’rāāte |

tathā lōkāgm’ , akal’payan’ne || 15 ||

लदाशभता ऩरऴा भशातभ । आतदतयलण तभवसत ऩाय । vēdāhamētam’ puruṣham’ mahān’tam’m |

ādit’yavar’ṇan’ tamasas’tu pārē |

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 54: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

52

Puruṣha Sūktam

वला व तण रऩातण तलतचतय ध य । नाभातन क तवाऽतबलदन मदासत ॥१६॥ sar’vāṇi rūpāṇi vichit’ya dhīraḥa |

nāmāni kṛt’vā (a)bhivadane yadās’tēē || 16 ||

धाता ऩ यसताद मभ दाजशाय । ळकरः परतलवानपरतदळशचतसरः । dhātā puras’tād’ yamudājahāra |

śhak’ra[fp]’ pravid’vān’pradiśhaśh’chatas’raḥa |

तभला तलवानभ त , इश बलतत । नानः ऩिा , अमनाम तलदयत ॥१७॥ tamēvaṁ’ vid’vānamṛta , iha bhavati | nān’ya[fp]’ pan’thā , ayanāya vid’yatē || 17 ||

मसन मसभमजत दलाः । तातन धभा व तण परथभानावन । yaj’ñēna yaj’ñamayajan’ta dēvā-ḥa |

tāni dhar’māṇip’ prathamān’yāsan’ne |

त श नाका भतशभान वचत । मत ऩनल वाधयासतत दलाः ॥१८॥ tē ha nākam’ mahimānas’ sachan’tē |

yat’ra pūr’vē sādh’yās’san’ti dēvā-ḥa || 18 ||

अदभयसमभनतः ऩ तथवय यवाि । तलशवकभ वणसभलत वतातध । ad’bhyas’sam’bhūta[fp]’ pṛthiv’yai rasāāt’cha |

viśh’vakar’maṇas’samavar’tatādhi |

तसय तवषा तलदधदरन ऩभ तत । ततपरऴसय तलशवभाजानभग ॥१९॥ tas’yat’ tvaṣh’ṭā vidadhad’rūpamēti |

tat’puruṣhas’ya viśh’vamājānamag’rēē || 19 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 55: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

53

Puruṣha Sūktam

लदाशभता ऩरऴा भशातभ । आतदतयलण तभव ऩयसतात । vēdāhamētam’ puruṣham’ mahān’tam’m |

ādit’yavar’ṇan’ tamasa[fp]’ paras’tā-te |

तभला तलवानभ त , इश बलतत । नानः ऩिा तलदयतऽमनाम ॥२०॥ tamēvaṁ’ vid’vānamṛta , iha bhavati |

nān’ya[fp]’ pan’thā vid’yatē (a)yanāya || 20 ||

परजाऩततशचयतत गब , अतः । अजामभान फहधा तलजामत । prajāpatiśh’charati gar’bhē , an’taḥa |

ajāyamānō bahudhā vijāyatē |

तसय ध या ऩतय जानतत म तनभ । भय च नाा ऩदतभचछतत लधव ॥२१॥ tas’ya dhīrā[fp]’ parijānan’ti yōnim’m |

marīchīnām’ padamit’chhan’ti vēdhasaḥa || 21 ||

म दलभ , आतऩतत । म दलानाा ऩ य तशतः । yō dēvēbh’ya , ātapati | yō dēvānāām’ purōhitaḥa |

ऩनलय म दलभ जातः । नभ रचाम बरामहम ॥२२॥ pūr’vō yō dēvēbh’yō jātaḥa |

namō ruchāyab’ brām’hayē || 22 ||

रचा बरामहा जनमतः । दला , अग तदबरलन । rucham’ brām’hañ’ janayan’taḥa |

dēvā , ag’rē tadab’ruvan’ne | ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 56: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

54

Nārāyaṇa Sūktam

मसतवला बरामहण तलदयात । तसय दला , अवनवळ ॥२३॥ yas’tvaivam’ brāām’haṇō vid’yā-te |

tas’ya dēvā , asan’ vaśhēē || 23 ||

हर शच त रकषम शच ऩतनय । अश यात ऩाशव । hrīśh’cha tē lak’ṣhmīśh’cha pat’nyauū |

ahōrāt’rē pār’śhvē |

नषतातण रऩभ । अतशवन वयाततभ । nak’ṣhat’rāṇi rūpam | aśh’vinauv’ vyāt’tam’m |

इषा भतनऴाण । अभ ा भतनऴाण । वल भतनऴाण ॥२४॥ (तचछाम याल ण भश…) iṣh’ṭam’ maniṣhāṇa | amum’ maniṣhāṇa | sar’vam’ maniṣhāṇa || 24 || (tat’chhañ’ yōrāvṛṇīmahē…)

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

–––––––––––––––––––––– ––––––––––––––––––––––

[KYV TA 4-10-13]

ॐ धाता ऩ यसताद मभ दाजशाय । ळकरः परतलवानपरतदळशचतसरः । dhātā puras’tād’ yamudājahāra |

śhak’ra[fp]’ pravid’vān’pradiśhaśh’chatas’raḥa |

तभला तलवानभ त , इश बलतत । नानः ऩिा , अमनाम तलदयत । tamēvaṁ’ vid’vānamṛta , iha bhavati | nān’ya[fp]’ pan’thā , ayanāya vid’yatē |

Nārāyaṇa Sūktam

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 57: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

55

Nārāyaṇa Sūktam

वशसरळ य ऴ ा दला तलशवाषा तलशवळमभलभ । तलशवा नायामणा दलभषया ऩयभा ऩदभ ॥१॥ sahas’raśhīr’ṣhan’ dēvaṁ’ viśh’vāk’ṣhaṁ’

viśh’vaśham’bhuvam | viśh’van’ nārāyaṇan’ dēvamak’ṣharam’

paramam’ padam || 1 ||

तलशवत ऩयभातनतया तलशवा नायामण शतयभ । तलशवभलदा ऩरऴसततवशवभऩज लतत ॥२॥ viśh’vata[fp]’ paramān’nit’yaṁ’

viśh’van’ nārāyaṇagm’ harim | viśh’vamēvēdam’ puruṣhas’tad’viśh’vamupajīvati || 2 ||

ऩतता तलशवसयाऽऽतशवय ळाशवत तळलभचतभ । नायामणा भशास मा तलशवाताना ऩयामणभ ॥३॥ patiṁ’ viśh’vas’yā (ā)t’mēśh’varagm’

śhāśh’vatagm’ śhivamat’chyutam |

nārāyaṇam’ mahāj’ñēyaṁ’

viśh’vāt’mānam’ parāyaṇam || 3 ||

नायामण ऩय ज ततयाता नायामणः ऩयः । नायामणऩया बरमह तततवा नायामणः ऩयः ॥४॥ nārāyaṇa parōj’ jyōtirāt’mā nārāyaṇa[fp]’ paraḥa |

nārāyaṇa param’ bram’ha tat’tvan’ nārāyaṇa[fp]’ paraḥa || 4 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 58: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

56

Nārāyaṇa Sūktam

नायामण ऩय धयाता धयान ा नायामणः ऩयः । मि तकतञचजजगतसल दशमत शरनमतऽतऩ ला ॥५॥ nārāyaṇa parōd’ dhyātād’

dhyānan’ nārāyaṇa[fp]’ paraḥa | yat’cha kiñ’chij’ jagat’sar’van’

dṛśh’yatēēśh’ śhrūyatē (a)pi vā || 5 ||

अतफ वतशशच ततसल वयाप नायामणः तथतः । अनतभवयमा कतल वभ दरऽता तलशवळमभलभ ॥६॥ an’tar’bahiśh’cha tat’ sar’vaṁ’

vyāp’ya nārāyaṇas’ sthitaḥa | anan’tamav’yayaṅ’ kavigm’

samud’rē (a)n’taṁ’ viśh’va śham’bhuvam || 6 ||

ऩदमक ळ परत काळ हदमा चापध भ खभ । अध तनषटा तलतसतात नाभाभ ऩतय ततषठतत ॥७॥ pad’makōśhap’ pratīkāśhagm’

hṛdayañ’ chāp’yadhōmukham |

adhō niṣh’ṭyā vitas’tyān’tē

nābh’yāmupari tiṣh’ṭhati || 7 ||

जवारभाराकरा बात तलशवसयाऽऽमतना भशत । वतत तळरातबसत रमबतयाक ळवतनबभ ॥८॥ jvālamālākulam’ bhātī viśh’vas’yāyatanam’ mahate | san’tatagm’ śhilābhis’tu

lam’bat’yākōśhasan’nibham || 8 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 59: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

57

Nārāyaṇa Sūktam

तसयात वतऴय वनकषमा ततसनथवल परतततषठतभ । तसय भधय भशानतितल वशवातच वतल वशवत भखः ॥९॥ tas’yān’tē suṣhiragm’ sūk’ṣhman’

tas’min’n’thsar’vam’ pratiṣh’ṭhitam |

tas’ya madh’yē mahānag’nir’

viśh’vār’chir’viśh’vatōmukhaḥa || 9 ||

व ऽगब तलबजततषठनाशायभजयः कतलः । ततम वगनरध वभधशळाम यशभमसतसय वतता ॥१०॥ sō (a)g’rabhug’vibhajan’tiṣh’ṭhan’

nāhāramajara[hk]’ kaviḥi |

tir’yagūrdh’vamadhaśh’śhāyī

raśh’mayas’tas’ya san’tatā || 10 ||

वताऩमतत सवा दशभाऩादतरभसतकः । तसय भधय लतहतळखा , अण म रधा व वयलतथतः ॥११॥ san’tāpayatis’ svan’ dēhamāpādatalamas’takaḥa |

tas’ya madh’yē van’hiśhikhā ,

aṇīyōōrdh’vāv’ vyavas’thitaḥa || 11 ||

न रत मदभधयथातवदयललखल बासवया । न लायळनकलततनव ऩ ता बासवतयणनऩभा ॥१२॥ nīlatōyada madh’yas’thād’ vid’yul’lēkhēva bhās’varā |

nīvāraśhūkavat’tan’vī pītā bhāās’vat’yaṇūpamā || 12 ||

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 60: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

58

Nārāyaṇa Sūktam

तसया तळखामा भधय ऩयभाता वयलतथतः । व बरमह व तळल व शतय वनद व ऽषयः ऩयभः सवयाट ॥१३॥ tas’yāāśh’ śhikhāyā madh’yē

paramāāt’māv’ vyavas’thitaḥa | sab’ bram’ha sa śhivas’ sa haris’ sēn’dras’

sō (a)k’ṣhara[fp]’ paramas’ svarā-ṭe || 13 ||

ऋत वतया ऩया बरमह ऩ रऴा क षणतऩङगरभ । ऊरधवयत ा तलरऩाषा तलशवरऩाम ल नभ नभ ॥१४॥ ṛtagm’ sat’yam’ param’

bram’ha puruṣhaṅ’ kṛṣh’ṇapiṅ’galam |

ūr’dhvarētaṁ’ virūpāk’ṣhaṁ’

viśh’varūpāya vai namō namaḥa || 14 ||

नायामणाम तलदमश लावद लाम ध भतश । तन तलषणः परच दमात ॥१५॥ nārāyaṇāya vid’mahē vāsudēvāya dhīmahi |

tan’nō viṣh’ṇu[fp]’ prachōdayāāte || 15 ||

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 61: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

59

Nārāyaṇa Upaniṣhat

–––––––––––––––––––– ––––––––––––––––––––

[as per tradition]

ॐ वश नाललत । वश न बनकत । वश तलम कयलालश । तजतसवनालध तभसत भा तलतवऴालश ॥ saha nāvavatu | saha nau bhunak’tu |

saha vīr’yaṅ’karavāvahai |

tējas’vināvadhītamas’tu mā vid’viṣhāvahaiī ||

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

ॐ अथ ऩरऴ श ल नायामण ऽकाभमत परजाः व जम तत । नायामणात पराण जामत । भनः वलतनदमातण च । atha puruṣhō ha vai nārāyaṇō (a)kāmayatap’ prajās’ sṛjēyēti |

nārāyaṇāt’ prāṇō jāyatē | manas’ sar’vēn’driyāṇi cha |

खा लामजयततयाऩः ऩ तथल तलशवसय धातयण । नायामणाद बरमहा जामत । नायामणाद रदर जामत । khaṁ’ vāyur’jyōtirāpa[fp]’ pṛthivī viśh’vas’ya dhāriṇī |

nārāyaṇād’ bram’hā jāyatē | nārāyaṇād’ rud’rō jāyatē |

नायामणातदनद जामत । नायामणात परजाऩतमः परजामत । नायामणाद वादळातदतया रदरा लवलः वला वतण च छनदा तव । nārāyaṇādin’drō jāyatē |

nārāyaṇāt’ prajāpataya[fp]’ prajāyan’tē |

nārāyaṇād’ dvādaśhādit’yā

rud’rā vasavas’ sar’vāṇi cha chhan’dāgm’si |

Nārāyaṇa Upaniṣhat

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 62: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

60

Nārāyaṇa Upaniṣhat

नायामणादल वभ तपदयत । नायामण परलत वत । नायामण परर मत ॥१॥ nārāyaṇādēva samut’pad’yan’tē |

nārāyaṇēp’ pravar’tan’tē | nārāyaṇēp’ pralīyan’tē || 1 ||

ॐ । अथ तनतय नायामणः । बरमहा नायामणः । तळलशच नायामणः । ळकरशच नायामणः । | atha nit’yō nārāyaṇaḥa | bram’hā nārāyaṇaḥa |

śhivaśh’cha nārāyaṇaḥa | śhak’raśh’cha nārāyaṇaḥa |

दयालाऩ तथवय च नायामणः । कारशच नायामणः । तदळशच नायामणः । ऊरधवशच नायामणः । dyāvāpṛthiv’yau cha nārāyaṇaḥa |

kālaśh’cha nārāyaṇaḥa | diśhaśh’cha nārāyaṇaḥa |

ūr’dhvaśh’cha nārāyaṇaḥa |

अधशच नायामणः । अतफ वतशशच नायामणः । नायामण , एलद वल वभ । मद बनता मि बवयभ । adhaśh’cha nārāyaṇaḥa |

an’tar’bahiśh’cha nārāyaṇaḥa |

nārāyaṇa , ēvēdagm’ sar’vam | yad’ bhūtañ’ yat’cha bhav’yam’m |

तनषकर तनयञन तनतल वकलप तनयाखयातः ळदध दल , एक नायामणः । niṣh’kalō nirañ’janō nir’vikal’pō nirākh’yātaśh’ śhud’dhō dēva , ēkō nārāyaṇaḥa | w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 63: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

61

Nārāyaṇa Upaniṣhat

न तवत म ऽतसत कतशचत । म , एला लद । व तलषणयल बलतत व तलषणयल बलतत ॥२॥ nad’ dvitīyōō (a)s’ti kaśh’chite | ya , ēvaṁ’ vēda |

sa viṣh’ṇurēva bhavati sa viṣh’ṇurēva bhavati || 2 ||

ओतभतयग वयाशयत । नभ , इतत ऩशचात । नायामणामतय ऩतयषात । ōmit’yag’rēv’ vyāharē-te | nama , iti paśh’chā-te |

nārāyaṇāyēt’yupariṣh’ṭā-te |

ओतभतयकाषयभ । नभ , इतत व , अषय । नायामणामतत ऩञचाषयातण । ōmit’yēkāk’ṣharam | nama , itid’ dvē , ak’ṣharē |

nārāyaṇāyēti pañ’chāāk’ṣharāṇi |

एतद ल नायामणसयाषाषया ऩदभ । म श ल नायामणसयाषाषया ऩदभधयतत । ētad’ vai nārāyaṇas’yāṣh’ṭāk’ṣharam’ padam |

yō ha vai nārāyaṇas’yāṣh’ṭāk’ṣharam’ padamadh’yēti |

अनऩबरलसलवभामयतत । तलनदत पराजाऩतय यामसप ऴा ग ऩतयभ । anapab’ruvas’sar’vamāyurēti |

vin’datēp’ prājāpat’yagm’ rāyas’pōṣhaṅ’gaupat’yam |

तत ऽभ तततवभशनत तत ऽभ तततवभशन त , इतत । म , एला लद ॥३॥ tatō (a)mṛtat’vamaśh’nutē tatō

(a)mṛtat’vamaśh’nuta , iti | ya , ēvaṁ’ vēda || 3 ||

परतयगाननदा बरमह ऩरऴा परणलसवरऩभ । prat’yagānan’dam’ bram’ha puruṣham’ praṇavas’varūpam | w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 64: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

62

Nārāyaṇa Upaniṣhat

अकाय , उकाय भकाय , इतत । ताऽनकधा वभबयत तदतद तभतत । मभकता भचत म ग जनमवावायफननात । akāra , ukāra makāra , iti | tā (a)nēkadhā samabharat’ tadētadōmiti |

yamuk’tvā much’yatē yōgī

jan’masaṁ’sāraban’dhanā-te |

ॐ नभ नायामणामतत भनतर ऩावकः । namō nārāyaṇāyēti man’trōpāsakaḥa |

लकणठबलनर का गतभषयतत । ततददा ऩया ऩणडय का तलसान घनभ । तसात ततददालनमातभ । बरमहणम दलक ऩ त बरमहणम भधवनदन भ । vaikuṇ’ṭhabhuvanalōkaṅ’ gamiṣh’yati | tadidam’ param’ puṇ’ḍarīkaṁ’ vij’ñāna ghanam |

tas’māt’ tadidāvan’māt’ram | bram’haṇ’yō dēvakīput’rōb’

bram’haṇ’yō madhusūdanōm |

वलवबनतथभका नायामणभ । कायण रऩभकाय ऩयबरमह भ । एतदथल व तळय म ऽध त । sar’vabhūtas’thamēkan’ nārāyaṇam | kāraṇa rūpamakāra parab’ram’hōm |

ētadathar’va śhirōyō (a)dhītē |

परातयध मान याततक ता ऩाऩा नाळमतत । वामभध मान तदलवक ता ऩाऩा नाळमतत । prātaradhīyānō rāt’rikṛtam’ pāpan’ nāśhayati |

sāyamadhīyānō divasakṛtam’ pāpan’ nāśhayati | ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 65: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

63

Śhraddhā Sūktam

भाधयतनदनभातदतयातबभख ऽध मान ऩञचऩातक ऩऩातकात परभ चत । वलव लद ऩायामण ऩ णमा रबत । mādh’yan’dinamādit’yābhimukhō (a)dhīyāna[fp]’

pañ’chapātakōpapātakāāt’ pramuch’yatē | sar’va vēda pārāyaṇa puṇ’yaṁ’ labhatē |

नायामण वामजभलाप तत नायामण वामजभलाप तत । म , एला लद । इतय ऩतनऴत ॥५॥ (वश नाललत…) nārāyaṇa sāyuj’yamavāp’nōti

nārāyaṇa sāyuj’yamavāp’nōti |

ya , ēvaṁ’ vēda | it’yupaniṣhate || 5 || (saha nāvavatu…)

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

–––––––––––––––––––––– ––––––––––––––––––––––

[KYV TB 2-8-8-6]

ॐ शरदधमाऽतिः वतभधयत । शरदधमा तलनदत शतलः । शरदधाा बगसय भनध वतन । śhrad’dhayā (a)g’nis’ samidh’yatē |

śhrad’dhayā vin’datē haviḥi |

śhrad’dhām’ bhagas’ya mūr’dhani |

लचवाऽऽलदमाभतव । तपरम शरदध ददतः । तपरम शरदध तददावतः । vachasā (ā)vēdayāmasi |

priyag’geśh’ śhrad’dhē dadataḥa |

priyag’geśh’ śhrad’dhē didāsataḥa |

Śhraddhā Sūktam

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 66: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

64

Śhraddhā Sūktam

तपरमा ब जऴ मजवव । इदा भ , उतदता क तध । मथा दला , अव यऴ । priyam’ bhōjēṣhu yaj’vasu |

idam’ ma , uditaṅ’ kṛdhi | yathā dēvā , asurēṣhu |

शरदधाभ गऴ चतकरय । एला ब जऴ मजवव । असाकभतदता क तध । śhrad’dhāmug’rēṣhu chak’rirē |

ēvam’ bhōjēṣhu yaj’vasu | as’mākamuditaṅ’ kṛdhi |

शरदधाा दला मजभानाः । लामग ऩा , उऩावत । शरदधा हदयमाऽऽकन तया । śhrad’dhān’ dēvā yajamānā-ḥa | vāyugōpā , upāsatē |

śhrad’dhāgm’ hṛday’yayā (ā)kūūt’yā |

शरदधमा हमत शतलः । शरदधाा परातशव लाभश । शरदधाा भधयातदन ा ऩतय । śhrad’dhayā hūyatē haviḥi |

śhrad’dhām’ prātar’havāmahē |

śhrad’dhām’ madh’yan’dinam’ pari |

शरदधा वनम वसय तनमरतच । शरदध शरदधाऩमश भा । शरदधा दलानतधलसत । śhrad’dhāgm’ sūr’yas’ya nim’ruchi |

śhrad’dhēśh’ śhrad’dhāpayēha māā |

śhrad’dhā dēvānadhivas’tē |

शरदधा तलशवतभदा जगत । शरदधाा काभसय भातयभ । शतलऴा लध वमाभतव । śhrad’dhā viśh’vamidañ’ jagate |

śhrad’dhāṅ’ kāmas’ya mātaram’m |

haviṣhā var’dhayāmasi |

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 67: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

65

Dūrvā Sūktam

–––––––––––––––––––––––– ––––––––––––––––––––––––

[KYV TA 10-1-7&8]

ॐ वशसरऩयभा दल ळतभनरा ळताङकया । वलव शयत भ ऩाऩ ा दला व दससवपनाळन ॥१॥ sahas’raparamā dēvī śhatamūlā śhatāṅ’kurā | sar’vagm’ haratu mē pāpan’

dūr’vā dus’svap’na nāśhanī || 1 ||

काणडाताणडात परय शत ऩरऴः ऩरऴ ऩतय । एलान दल परतन वशसरण ळतन च ॥२॥ kāṇ’ḍāāt’kāṇ’ḍāt’ prarōhan’tī

paruṣha[fp]’ paruṣha[fp]’ pari | ēvānō dūr’vēp’ pratanu sahas’rēṇa śhatēna cha || 2 || मा ळतन परतन तऴ वशसरण तलय शतव । तसयासत दल षक तलधभ शतलऴा लमभ ॥३॥ yā śhatēnap’ pratanōṣhi sahas’rēṇa virōhasi |

tas’yāās’tē dēvīṣh’ṭakē vidhēma haviṣhā vayam || 3 || अशवकरात यथकरात तलषणकरात लवनया । तळयवा धायतमषयातभ यषसव भाा ऩद ऩद ॥४॥ aśh’vak’rān’tē rathak’rān’tē

viṣh’ṇuk’rāān’tē vasun’dharā |

śhirasā dhārayiṣh’yāmi

rak’ṣhas’va māām’ padēpadē || 4 || ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

Dūrvā Sūktam

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 68: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

66

Durgā Sūktam

–––––––––––––––––––––––– ––––––––––––––––––––––––

[KYV TA 10-2-1]

ॐ जातलदव वनलाभ व भभयात मत तनदशातत लद । व न ऩऴ वदतत दगा वतण तलशवा नाललतवना दतयताऽतयतिः ॥१॥ jātavēdasē sunavāma sōmamarātīyatō nidahāti vēdaḥa | sa na[fp]’ par’ṣhadati dur’gāṇi viśh’vā nāvēvasin’dhun’ duritā (a)t’yag’niḥi || 1 ||

ताभतिलणा तऩवा जवरती लय चनी कभ वपरऴ जषाा । दगा दल ळयणभशा परऩदय व तयतव तयव नभ ॥२॥ tāmag’nivar’ṇān’ tapasāj’ jvalan’tīṁ’ vairōchanīṅ’ kar’maphalēṣhu juṣh’ṭāām |

dur’gān’ dēvīgm’ śharaṇamaham’

prapad’yē sutarasi tarasē namaḥa || 2 ||

अि तवा ऩायमा नवय , असानथसथसवतसततबयतत दगा वतण तलशवा । ऩनशच ऩ थव फहरा न , उली बला त काम तनमाम ळाम ः ॥३॥ ag’nēt’ tvam’ pārayā nav’yō ,

as’mānth’svas’tibhirati dur’gāṇi viśh’vāā | pūśh’cha pṛth’vī bahulā na ,

ur’vī bhavā tōkāya tanayāya śhañ’yō-ḥo || 3 ||

तलशवातनन दग वशा जातलदव तवन ा न नाला सदतयताऽततऩतऴ व । अि , अततलनमनवा ग णान ऽसाका फ धयतलता तनननाभ ॥४॥ viśh’vāninō dur’gahā jātavēdas’ sin’dhun’ na nāvā duritā (a)tipar’ṣhi |

ag’nē , at’rivan’manasā gṛṇānōō (a)s’mākam’

bōdh’yavitā tanūnāām || 4 ||

Durgā Sūktam

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 69: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

67

Durgā Sūktam

ऩ तनातजत वशभानभ गभति हलभ ऩयभातसधथात । व न ऩऴ वदतत दगा वतण तलशवा षाभदल , अततदतयताऽतयतिः॥५॥ pṛtanājitagm’ sahamānamug’ramag’nigm’

huvēma paramāt’sadhas’thāāte | sa na[fp]’ par’ṣhadati dur’gāṇi viśh’vāk’ kṣhāmad’dēvō , ati duritā (a)t’yag’niḥi || 5 ||

पर तऴ कभ ड , अरधयऴ वनाि श ता नवयशचवततस । सवाा चाि तनला तऩपरमसवासभा च व बगभामजसव ॥६॥ prat’nōṣhi kamīḍ’yō , adh’varēṣhu

sanāt’cha hōtā nav’yaśh’chasat’si |

svāñ’ chāāg’nē tanuvam’ pip’rayas’vās’mabh’yañ’

cha saubhagamāyajas’va || 6 ||

ग तबज वषभमज तनतऴकता तलनद तलषण यन वञचयभ । नाकसय ऩ षठभतब वालवान लषणली र क , इश भादमताभ ॥७॥ gōbhir’juṣh’ṭamayujō niṣhik’tan’

tavēēn’dra viṣh’ṇōranusañ’charēma |

nākas’ya pṛṣh’ṭhamabhi saṁ’vasānō

vaiṣh’ṇavīṁ’ lōka , iha mādayan’tām || 7 ||

कातयामनाम तलदमश कनकभातय ध भतश । तन दतग वः परच दमात ॥८॥ kāt’yāyanāya vid’mahē kan’yakumāri dhīmahi |

tan’nō dur’gi[fp]’ prachōdayāāte || 8 || ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi || w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 70: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

68

Mēdhā Sūktam

–––––––––––––––––––––––– ––––––––––––––––––––––––

[KYV – (1) TA 7-4-1 (2) TA 10-41 to 10-44]

ॐ मशछनदवाभ ऴब तलशवरऩः । छनद भ ऽधयभ तातसा फबनल । yaśh’chhan’dasāmṛṣhabhō viśh’varūpaḥa |

chhan’dōbh’yō (a)dh’yamṛtāāt’sam’ babhūva |

व भनद भधमा सप ण त । अभ तसय दल धायण बनमावभ । sa mēn’drō mēdhayāās’ spṛṇōtu |

amṛtas’ya dēva dhāraṇō bhūyāsam |

ळय या भ तलचऴ वणभ । तजहवा भ भध भततभा । कणा व भाा बनतय तलशर लभ । śharīram’ mē vichar’ṣhaṇam |

jih’vā mē madhumat’tamā |

kar’ṇāābh’yām’ bhūri viśh’ruvam |

बरमहणः क ळ ऽतव भधमाऽतऩतशतः । शर ता भ ग ऩाम । bram’haṇa[hk]’ kōśhō (a)si mēdhayā (a)pihitaḥa |

śhrutam’ mē gōpāya | (1)

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

भधादल ज ऴभाणा न , आगा तवशवाच बदरा व भनसय भाना । तवमा जषा न दभाना दरकतान फ शवदभ तलदथ व ल या ॥ mēdhādēvī juṣhamāṇā na ,

āgāād’viśh’vāchī bhad’rā sumanas’ya mānā | tvayā juṣh’ṭā nudamānā duruk’tāān’

bṛhad’vadēma vidathē suvīrāāḥa ||

Mēdhā Sūktam

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 71: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

69

Mēdhā Sūktam

तवमा जष , ऋतऴब वलतत दतल तवमा बरमहाऽऽगतशर रत तवमा । तवमा जषतशचता तलनदत लव वा न जऴसव दरतलण न भध ॥ tvayā juṣh’ṭa , ṛṣhir’bhavati dēvit’ tvayāb’

bram’hā (ā)gataśh’rīrutat’ tvayāā | tvayā juṣh’ṭaśh’chit’raṁ’ vin’datē vasu sānō

juṣhas’vad’ draviṇō na mēdhē ||

भधाा भ , इनद ददात भ धाा द ल वयसवत । भधाा भ , अतशवनाल बालाधतताा ऩषकयसरजा ॥ mēdhām’ ma , in’drō dadātu mēdhān’ dēvī saras’vatī |

mēdhām’ mē , aśh’vināvubhāvādhat’tām’

puṣh’karas’rajā ||

अपसयाव च मा भ धा गनलऴ च मनमन । द ली भ धा वयसवत वा भाा भ धा व यतबज वऴता सवाशा ॥ ap’sarāsu cha yā mēdhā

gan’dhar’vēṣhu cha yan’manaḥa | daivīīm’ mēdhā saras’vatī sā māām’

mēdhā surabhir’ juṣhatāges’ svāhāā ||

आ भाा भ धा व यतबतल वशवरऩा तशयणमलणा व जगत जगमया । ऊजवसवत ऩमवा तऩनवभाना वा भाा भ धा व परत का जऴताभ ॥ ā māām’ mēdhā surabhir’ viśh’varūpā

hiraṇ’yavar’ṇā jagatī jagam’yā | ūr’jas’vatī payasā pin’vamānā sā māām’

mēdhā sup’ratīkā juṣhan’tām || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 72: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

70

Sarva Dēvatā Gāyatrī

भतम भ धाा भतम परजाा भयतिसतज दधात भतम भ धाा भतम परजाा भम नद , इतनदमनदधात भतम भ धाा भतम परजाा भतम वनमय भराज दधात ॥

mayi mēdhām’ mayip’ prajām’ may’yag’nis’tējō

dadhātu mayi mēdhām’ mayip’ prajām’

mayīn’dra , in’driyan’ dadhātu mayi mēdhām’

mayip’ prajām’ mayi sūr’yōb’ bhrājō dadhātu || (2)

शाव शावाम तलदमश ऩयभशावाम ध भतश । तन शावः परच दमात ॥ haṁ’sa haṁ’sāya vid’mahē paramahaṁ’sāya dhīmahi |

tan’nō haṁ’sa[fp]’ prachōdayāāte || ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––––––––––––––– –––––––––––––––––––

[KYV TA 10-1-5 to 10-1-7]

ॐ ऩरऴसय तलदम वशसराषसय भशादलसय ध भतश । तन रदरः परच दमात ॥१॥ puruṣhas’ya vid’ma

sahas’rāk’ṣhas’ya mahādēvas’ya dhīmahi |

tan’nō rud’ra[fp]’ prachōdayāāte || 1 ||

ततपरऴाम तलदमश भशादलाम ध भतश । तन रदरः परच दमात ॥२॥ tat’puruṣhāya vid’mahē mahādēvāya dhīmahi |

tan’nō rud’ra[fp]’ prachōdayāāte || 2 ||

Sarva Dēvatā Gāyatrī

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 73: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

71

Sarva Dēvatā Gāyatrī

ततपरऴाम तलदमश लकरत णडाम ध भतश । तन दततः परच दमात ॥३॥ tat’puruṣhāya vid’mahē vak’ratuṇ’ḍāya dhīmahi |

tan’nō dan’ti[fp]’ prachōdayāāte || 3 ||

ततपरऴाम तलदमश चकरत णडाम ध भतश । तन नतनदः परच दमात ॥४॥ tat’puruṣhāya vid’mahē chak’ratuṇ’ḍāya dhīmahi |

tan’nō nan’di[fp]’ prachōdayāāte || 4 ||

ततपरऴाम तलदमश भशाव नाम ध भतश । तनषषणभखः परच दमात ॥५॥ tat’puruṣhāya vid’mahē mahāsēnāya dhīmahi |

tan’naṣh’ṣhaṇ’mukha[fp]’ prachōdayāāte || 5 ||

ततपरऴाम तलदमश वलण वऩषाम ध भतश । तन गरडः परच दमात ॥६॥ tat’puruṣhāya vid’mahē suvar’ṇapak’ṣhāya dhīmahi |

tan’nō garuḍa[fp]’ prachōdayāāte || 6 ||

लदातनाम तलदमश तशयणमगबा वम ध भतश । तन बरमह परच दमात ॥७॥ vēdāt’manāya vid’mahē hiraṇ’yagar’bhāya dhīmahi |

tan’nōōb’ bram’hap’ prachōdayāāte || 7 ||

नायामणाम तलदमश लावद लाम ध भतश । तन तलषणः परच दमात ॥८॥ nārāyaṇāya vid’mahē vāsudēvāya dhīmahi |

tan’nō viṣh’ṇu[fp]’ prachōdayāāte || 8 ||

लजरनखाम तलदमश त कषणद षटराम ध भतश । तन नायतव शः परच दमात ॥९॥ vaj’ranakhāya vid’mahē

tīk’ṣhṇadag’geṣh’ṭrāya dhīmahi |

tan’nō nārasigm’ha[fp]’ prachōdayāāte || 9 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 74: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

72

Pavamāna Sūktam

बासयाम तलदमश भशदयततकयाम ध भतश । तन , आतदतयः परच दमात ॥१०॥ bhās’karāya vid’mahē mahad’yutikarāya dhīmahi |

tan’nō , ādit’ya[fp]’ prachōdayāāte || 10 ||

ल शवानयाम तलदमश रार राम ध भतश । तन , अतिः परच दमात ॥११॥ vaiśh’vānarāya vid’mahē lālīlāya dhīmahi |

tan’nō , ag’ni[fp]’ prachōdayāāte || 11 ||

कातयामनाम तलदमश कनकभातय ध भतश । तन दतग वः परच दमात ॥१२॥ kāt’yāyanāya vid’mahē kan’yakumāri dhīmahi |

tan’nō dur’gi[fp]’ prachōdayāāte || 12 ||

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––––––––––––––––– –––––––––––––––––––––

[(1) KYV TS 5-6-1-1 to 5-6-1-4 (2) KYV TB 1-4-8-1 to 1-4-8-6]

ॐ तशयणमलणा व ळचमः ऩालका माव जातः कशमऩ मातसवनद । अतिा मा गब वन दतधय तलरऩासता न , आऩ ळ सय ना बलत ॥१॥ hiraṇ’yavar’ṇāśh’ śhuchaya[fp]’ pāvakā yāsu

jāta[hk]’ kaśh’yapō yās’vin’draḥa |

ag’niñ’ yā gar’bhan’ dadhirē virūpās’tā na , āpaśh’

śhag’ges’ syōnā bhavan’tu || 1 ||

Pavamāna Sūktam

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 75: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

73

Pavamāna Sūktam

मावा याजा लरण मातत भधय वतयान त , अलऩशमा जनानाभ । भध शचत ळचम माः ऩालकासता न , आऩ ळ सय ना बलत ॥२॥ yāsāgm’ rājā varuṇō yāti madh’yē sat’yānṛtē ,

avapaśh’yañ’ janānām |

madhuśh’chutaśh’ śhuchayō yā[fp]’ pāvakās’tā na ,

āpaśh’ śhag’ges’ syōnā bhavan’tu || 2 ||

मावाा द ला तदतल क णलतत बषा मा , अततय ष फहधा बलतत । माः ऩ तथली ऩमव नदतत ळ करासता न , आऩ ळ सय ना बलत ॥३॥ yāsāān’ dēvā divi kṛṇ’van’ti bhak’ṣhañ’ yā ,

an’tarik’ṣhē bahudhā bhavan’ti | yā[fp]’ pṛthivīm’ payasōn’dan’ti śhuk’rās’tā na ,

āpaśh’ śhag’ges’ syōnā bhavan’tu || 3 ||

तळलन भा चष ऴा ऩशमताऽऽऩः तळलमा तनल ऩ सप ळत तवचा भ । śhivēna mā chak’ṣhuṣhā paśh’yatā (ā)paśh’ śhivayā

tanuvōpas’ spṛśhatat’ tvacham’ mē |

वला व अि यपस ऴद हल ल भतम लचय फरभ ज तन धतत ॥४॥ sar’vāgm’ , ag’nīgm’ rap’suṣhadō huvē vō mayi

var’chō balamōjō ni dhat’ta || 4 || (1)

ऩलभान वलज वन । ऩतलत ण तलचऴ वतणः । मः ऩ ता व ऩ नात भा ॥५॥ pavamānas’ suvar’janaḥa | pavit’rēṇa vichar’ṣhaṇiḥi | ya[fp]’ pōtā sa punātu mā || 5 ||

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 76: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

74

Pavamāna Sūktam

ऩ नत भा दलजनाः । ऩ नत भनल तधमा । ऩ नत तलशव , आमल ॥६॥ punan’tu mā dēvajanā-ḥa | punan’tu manavō dhiyā |

punan’tu viśh’va , āyavaḥa || 6 ||

जातलदः ऩतलतलत । ऩतलत ण ऩनातश भा । ळ करण दल द दयत । अि करतवा करतन यन ॥७॥ jātavēda[fp]’ pavit’ravate | pavit’rēṇa punāhi mā |

śhuk’rēṇa dēva dīd’yate | ag’nēk’ krat’vāk’ kratūgm’ ranu || 7 ||

मतत ऩतलतभतच वतऴ । अि तलततभतया । बरमह तन ऩन भश ॥८॥ yat’tē pavit’ramar’chiṣhi | ag’nē vitataman’tarā | bram’ha tēna punīmahē || 8 ||

उबाभाा दल वतलतः । ऩतलत ण वलन च । इदा बरमह ऩन भश ॥९॥ ubhābh’yāān’ dēva savitaḥa | pavit’rēṇa savēna cha |

idam’ bram’ha punīmahē || 9 ||

ल शवद ल ऩ नत दवयागात । मसय फहव सतनल ल तऩ षठाः । vaiśh’vadēvī punatī dēv’yāgāāte |

yas’yai bah’vīs’tanuvō vītapṛṣh’ṭhā-ḥa |

तमा भदतः वधभादयऴ । लम सयाभ ऩतम यम णाभ ॥१०॥ tayā madan’tas’ sadhamād’yēṣhu |

vayag’ges’ syāma patayō rayīṇām || 10 ||

ल शवानय यतशभतबभा व ऩनात । लात पराणन तऴय भम बनः । vaiśh’vānarō raśh’mibhir’mā punātu |

vāta[fp]’ prāṇēnēṣhirō mayō bhū-ḥu | ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 77: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

75

Pavamāna Sūktam

दयालाऩ तथल ऩमवा ऩम तबः । ऋतालय मतसम भा ऩन ताभ ॥११॥ dyāvāpṛthivī payasā payōbhiḥi |

ṛtāvarī yaj’ñiyē mā punītām || 11 ||

फ शति वतलतसत तब । लतऴ वषठदल भनमतबः । अि दष ऩनातश भा । मन दला , अऩ नत । मनाऽऽऩ तदवया कळ । तन तदवयन बरमहणा । इदा बरमह ऩन भश ॥१२॥ bṛhad’bhis’ savitas’tṛbhiḥi | var’ṣhiṣh’ṭhair’dēva man’mabhiḥi |

ag’nē dak’ṣhaiī[fp]’ punāhi mā |

yēna dēvā , apunata | yēnā (ā)pō div’yaṅ’ kaśhaḥa |

tēna div’yēnab’ bram’haṇā |

idam’ bram’ha punīmahē || 12 ||

मः ऩालभान यधयतत । ऋतऴतब वमभ त यवभ । वलव व ऩनतभशनातत । ya[fp]’ pāvamānīrad’dhyēti | ṛṣhibhis’ sam’bhṛtagm’ rasam’m | sar’vagm’ sa pūtamaśh’nāti |

सवतदता भाततयशवना । ऩालभान मय , अधयतत । svaditam’ mātariśh’vanā | pāvamānīr’yō , adh’yēti |

ऋतऴतब वमभ त यवभ । तस वयसवत दश । ष य वतऩ वभ वधनदकभ ॥१३॥ ṛṣhibhis’ sam’bhṛtagm’ rasam’m | tas’mai saras’vatī duhē |

kṣhīragm’ sar’pir’madhūdakam || 13 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 78: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

76

Pavamāna Sūktam

ऩालभान ः सवसतमन ः । व दघा तश ऩमसवत ः । ऋतऴतब वमभ त यव । pāvamānīs’ svas’tyayanī-ḥi |

sudughā hi payas’vatī-ḥi | ṛṣhibhis’ sam’bhṛtō rasaḥa |

बरामहणषवभ त तशतभ । ऩालभान तदि ळत नः । इभा र कभथ , अभभ । brām’haṇēṣh’vamṛtagm’ hitam |

pāvamānīr’diśhan’tu naḥa | imaṁ’ lōkamathō , amum |

काभानतसभध वमत नः । दल दलः वभाब ताः । ऩालभान ः सवसतमन ः । kāmān’tsamar’dhayan’tu naḥa |

dēvīr’dēvais’ samābhṛtā-ḥa |

pāvamānīs’ svas’tyayanī-ḥi |

व दघा तश घ त चत । ऋतऴतब वमभ त यव । बरामहणषवभ त तशतभ ॥१४॥ sudughā hi ghṛtaśh’chutaḥa |

ṛṣhibhis’ sam’bhṛtō rasaḥa |

brām’haṇēṣh’vamṛtagm’ hitam || 14 ||

मन दलाः ऩतलत ण । आताना ऩ नत वदा । तन वशसरधायण । ऩालभानः ऩ नत भा । पराजाऩतया ऩतलतभ । ळत दयाभ तशयणभमभ । yēna dēvā[fp]’ pavit’rēṇa | āt’mānam’ punatē sadāā |

tēna sahas’radhārēṇa | pāvamān’ya[fp]’ punan’tu mā |

prājāpat’yam’ pavit’ram’m |

śhatōd’yāmagm’ hiraṇ’mayam’m | w

ww

ved

avish

wa.

com

ww

w sa

ived

a.ne

t

Page 79: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

77

Mantra Puṣhpam

तन बरमहतलद लमभ । ऩनता बरमह ऩन भश । इनद वन त वश भा ऩनात । tēnab’ bram’havidō vayam |

pūtam’ bram’ha punīmahē |

in’dras’ sunītī saha mā punātu |

व भ सवसता लरणः वभ चा । मभ याजा परभ णातब ऩनात भा । जातलदा भ ज वमनतया ऩनात ॥१५॥ sōmas’ svas’tyā varuṇas’ samīt’chyāā |

yamō rājāāp’ pramṛṇābhi[fp]’ punātu mā |

jātavēdā mōr’jayan’tyā punātu || 15 || (2)

बनब वलसल ॥ (तचछाम याल ण भश…) bhūr’bhuvas’suvaḥa || (tat’chhañ’yōrāvṛṇīmahē…)

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

–––––––––––––––––––––– ––––––––––––––––––––––

[KYV TA 1-22-1 to 1-22-7]

ॐ म ऽऩाा ऩषपा लद । ऩषपलानपरजालानपळ भानभलतत । चनदभा ला , अऩाा ऩषपभ । ऩषपलानपरजालानपळ भानभलतत ॥१॥ yō (a)pām’ puṣh’paṁ’ vēda |

puṣh’pavān’ prajāvāān’ paśhumān’ bhavati |

chan’dramā vā , apām’ puṣh’pam’m |

puṣh’pavān’ prajāvāān’ paśhumān’ bhavati || 1 || म , एला लद । म ऽऩाभामतन ा लद । आमतनलानभलतत ।

ya , ēvaṁ’ vēda | yō (a)pāmāyatanaṁ’ vēda |

āyatanavān’bhavati |

Mantra Puṣhpam

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 80: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

78

Mantra Puṣhpam

अतिला व , अऩाभामतनभ । आमतनलानभलतत । म ऽियामतन ा लद । आमतनलानभलतत । आऩ ला , अियामतनभ । आमतनलानभलतत ॥२॥ ag’nir’vā , apāmāyatanam | āyatanavān’bhavati |

yōō (a)g’nērāyatanaṁ’ vēda | āyatanavān’bhavati | āpōvā , ag’nērāyatanam | āyatanavān’bhavati || 2 ||

म , एला लद । म ऽऩाभामतन ा लद । आमतनलानभलतत । ya , ēvaṁ’ vēda | yō (a)pāmāyatanaṁ’ vēda |

āyatanavān’bhavati |

लामला व , अऩाभामतनभ । आमतनलानभलतत । म लाम यामतन ा लद । आमतनलानभलतत । आऩ ल लाम यामतनभ । आमतनलानभलतत ॥३॥ vāyur’vā , apāmāyatanam | āyatanavān’bhavati | yō vāyōrāyatanaṁ’ vēda |

āyatanavān’bhavati | āpō vai vāyōrāyatanam |

āyatanavān’bhavati || 3 ||

म , एला लद । म ऽऩाभामतन ा लद । आमतनलानभलतत । ya , ēvaṁ’ vēda | yō (a)pāmāyatanaṁ’ vēda |

āyatanavān’bhavati |

अव ल तऩनऩाभामतनभ । आमतनलानभलतत । म ऽभषय तऩत , आमतना लद । आमतनलानभलतत । आऩ ला , अभषय तऩत , आमतनभ । आमतनलानभलतत ॥४॥ asau vai tapan’napāmāyatanam | āyatanavān’bhavati | yō (a)muṣh’ya tapata , āyatanaṁ’ vēda |

āyatanavān’bhavati |

āpō vā , amuṣh’ya tapata , āyatanam |

āyatanavān’bhavati || 4 || ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 81: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

79

Mantra Puṣhpam

म , एला लद । म ऽऩाभामतन ा लद । आमतनलानभलतत । ya , ēvaṁ’ vēda | yō (a)pāmāyatanaṁ’ vēda |

āyatanavān’bhavati |

चनदभा ला , अऩाभामतनभ । आमतनलानभलतत । मशचनदभव , आमतना लद । आमतनलानभलतत । आऩ ल चनदभव , आमतनभ । आमतनलानभलतत ॥५॥ chan’dramā vā , apāmāyatanam | āyatanavān’bhavati |

yaśh’ chan’dramasa , āyatanaṁ’ vēda |

āyatanavān’bhavati |

āpō vai chan’dramasa , āyatanam |

āyatanavān’bhavati || 5 ||

म , एला लद । म ऽऩाभामतन ा लद । आमतनलानभलतत । ya , ēvaṁ’ vēda | yō (a)pāmāyatanaṁ’ vēda |

āyatanavān’bhavati |

नषतातण ला , अऩाभामतनभ । आमतनलानभलतत । म नषताणाभामतन ा लद । आमतनलानभलतत । आऩ ल नषताणाभामतनभ । आमतनलानभलतत ॥६॥ nak’ṣhat’rāṇi vā , apāmāyatanam | āyatanavān’bhavati |

yō nak’ṣhat’rāṇāmāyatanaṁ’ vēda |

āyatanavān’bhavati | āpō vai nak’ṣhat’rāṇāmāyatanam |

āyatanavān’bhavati || 6 ||

म , एला लद । म ऽऩाभामतन ा लद । आमतनलानभलतत । ya , ēvaṁ’ vēda | yō (a)pāmāyatanaṁ’ vēda |

āyatanavān’bhavati | ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 82: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

80

Mantra Puṣhpam

ऩज वन ला , अऩाभामतनभ । आमतनलानभलतत । मः ऩज वनसयाऽऽमतना लद । आमतनलानभलतत । आऩ ल ऩज वनसयाऽऽमतनभ । आमतनलानभलतत ॥७॥ par’jan’yō vā , apāmāyatanam | āyatanavān’bhavati |

ya[fp]’ par’jan’yas’yā (ā)yatanaṁ’ vēda |

āyatanavān’bhavati | āpō vai par’jan’yas’yā (ā)yatanam |

āyatanavān’bhavati || 7 ||

म , एला लद । म ऽऩाभामतन ा लद । आमतनलानभलतत । ya , ēvaṁ’ vēda | yō (a)pāmāyatanaṁ’ vēda |

āyatanavān’bhavati |

वालतसय ला , अऩाभामतनभ । आमतनलानभलतत । मसालतसयसयाऽऽमतना लद । आमतनलानभलतत । आऩ ल वालतसयसयाऽऽमतनभ । आमतनलानभलतत ॥८॥ saṁ’vat’sarō vā , apāmāyatanam | āyatanavān’bhavati |

yas’saṁ’vat’saras’yā (ā)yatanaṁ’ vēda |

āyatanavān’bhavati |

āpō vai saṁ’vat’saras’yā (ā)yatanam |

āyatanavān’bhavati || 8 ||

म , एला लद । म ऽपस नाला परतततषठताा लद । परतयल ततषठतत ॥९॥ ya , ēvaṁ’ vēda |

yōō (a)p’su nāvam’ pratiṣh’ṭhitāṁ’ vēda |

prat’yēva tiṣh’ṭhati || 9 ||

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 83: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

81

Samāna Sūktam

याजातधयाजाम परवहवातशन । नभ लमा ल शरलणाम कभ वश । व भ काभानकाभकाभाम भहभ । काभ शवय ल शरलण ददात । rājādhirājāyap’ prasah’yasāhinēē |

namō vayaṁ’ vaiīśh’ravaṇāya kur’mahē |

sa mē kāmān’kāmakāmāya mah’yam’m |

kāmēśh’varō vaiīśh’ravaṇō dadātu |

कफ याम लशरलणाम । भशायाजाम नभ ॥१०॥ kubērāya vaiśh’ravaṇāya | mahārājāya namaḥa || 10 || ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

––––––––––––––––––––––– –––––––––––––––––––––––

[RV S 10-191]

ॐ वावतभदय लव ल ऴनि तलशवानम व , आ । इऱसपद वतभधयव व न लवनना बय ॥१॥ saṁ’samid’yuvasē vṛṣhan’nag’nē

viśh’vāān’yar’ya , ā |

iḻas’padē samidh’yasē sa nō vasūn’yā bhara || 1 ||

वा गचछरधा वा लदरधा वा ल भनाा तव जानताभ । दला बागा मथा ऩनल वाजानाना , उऩावत ॥२॥ saṅ’ gat’chhadh’vaṁ’ saṁ’ vadadh’vaṁ’

saṁ’ vō manāāṁ’si jānatām |

dēvā bhāgañ’ yathā pūr’vēē sañ’jānānā , upāsatē || 2 ||

Samāna Sūktam

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 84: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

82

Svasti Vāchaka Śhlōka

वभान भनतर वतभततः वभान वभान ा भन वश तचततभ ऴाभ । वभान ा भनतरभतब भनतम लः वभानन ल शतलऴा जश तभ ॥३॥ samānō man’tras’ samitis’ samānī

samānam’ manas’ saha chit’tamēēṣhām |

samānam’ man’tramabhi man’n’trayē

vas’ samānēna vō haviṣhāā juhōmi || 3 ||

वभान ल , आकन ततः वभाना हदमातन लः । वभानभसत ल भन मथा ल ववशावतत ॥४॥ samānī va , ākūūtis’ samānā hṛdayāni vaḥa |

samānamas’tu vō manō yathāā vas’ susahāsati || 4 ||

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

–––––––––––––––––– ––––––––––––––––––

(As chanted in Prasanthi Nilayam)

ॐ सवतसत परजाभ ऩतयऩारमताभ । नामन भागण भशी भश ळा ॥ svas’tip’ prajābh’ya[fp]’ paripālayan’tām | nyāyēna mār’gēṇa mahīm’ mahīśhā-ḥa || ग बरामहनभः ळबभसत तनतयभ । वभसतर काः व तखन बलत ॥(3x) gōb’ brām’haṇēbh’yaśh’ śhubhamas’tu nit’yam | samas’talōkās’ sukhinō bhavan’tu || (3x) ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

Svasti Vāchaka Śhlōka

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t

Page 85: www saiveda.net V www vedavishwa.com eda Mantr as V1 deva-rccs.pdf’ku rair ’ya jati sa vaiśh ’rava ōpa mō bha vati | 4- Q ˚7-4˚ ) 43- / (ˇ ˆ ) 0 (ˇ ˆ yō lājair ’ya

83

Kṣhamā Prārthanā

––––––––––––––––––––– –––––––––––––––

[svaras as per CD ‘Veda pārāyaṇam’ ]

ॐ मदषयऩदभरषा भाताश न ा त मद बलत । ततसल षमयताा दल नायामण नभ सतत । yadak’ṣharapadabh’raṣh’ṭam’

māt’rāhīnan’ tu yad’ bhavē-te |

tat’sar’vaṅ’ kṣham’yatān’ dēva

nārāyaṇa namōs’tutē |

तलवग वतफनदभातातण ऩदऩादाषयातण च । नननातन चातततयकतातन षभसव वाईीशवय । visar’gabin’dumāt’rāṇi padapādāk’ṣharāṇi cha |

nyūnāni chātirik’tānik’ kṣhamas’va sāīśh’vara |

अऩयाध वशसरातण तकरमतऽशतन वळा भमा । दाव ऽमतभतत भाा भतवा षभसव वाईीशवय । aparādha sahas’rāṇik’ kriyan’tē (a)har’niśham’ mayā |

dāsō (a)yamiti mām’ mat’vāk’ kṣhamas’va sāīśh’vara |

अनथा ळयणा नातसत तवभल ळयणा भभ । तसात कारणम बालन यष यष वाईीशवय । an’yathā śharaṇan’ nās’tit’ tvamēva śharaṇam’ mama |

tas’māt’ kāruṇ’ya bhāvēna rak’ṣha rak’ṣha sāīśh’vara |

शतय ॐ ततसत , शर वाईशवयाऩ वणभसत । hariḥi , ō-n tat’ sate , śhrī sāīśh’varār’paṇamas’tu || 5 ||

ॐ ळातत ळातत ळातत ॥ śhā-n’tiśh’ śhā-n’tiśh’ śhā-n’tiḥi ||

Kṣhamā Prārthanā

ww

w v

edav

ishw

a.co

m

ww

w sa

ived

a.ne

t