Transcript
Page 1: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

Shri Guru Paduka

Puja Vidhi

Page 2: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

1

` ïIicNmy sÌ‚rve nm>om çrécinmaya sadgurave namaù

Shri Guru Paduka Puja Vidhi

Aw ïIiv¹eZvrXyanm!,

atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha)

` zu¬aMbrxr< iv:[u< zizv[¡ ctuÉuRjm!, àsÚvdn< Xyayet! svRiv¹aepzaNtye.

om çuklämbaradharaà viñëuà çaçivarëaà caturbhujam, prasannavadanaà dhyäyet sarvavighnopaçäntaye.

Aw ïIguénmnm!,

atha çrégurunamanam. (Invoke the grace of Shri Guru)

` guéäRüa guéivR:[u> guédeRvae mheZvr>, guérev pr< äü tSmE ïIgurve nm>.

om gururbrahmä gururviñëuù gururdevo maheçvaraù, gurureva paraà brahma tasmai çrégurave namaù.

Aw Aacmnm!,

atha äcamanam. (Sip water thrice chanting the mantras and wash your hand)

Page 3: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

2

Shri Guru Paduka Puja Vidhi

` kezvay Svaha, ` naray{aay Svaha, ` maxvay Svaha, ` gaeivNday nm>.

om keçaväya svähä, om näräyaëäya svähä, om mädhaväya svähä, om govindäya namaù.

Aw tIwRinimRit>,

atha térthanirmitiù.(Touch the pot. Place flower or tulsi inside the water and invoke holy rivers in it.)

` g¼e c ymune cEv gaedavir srSvit, nmRde isNxu kaveir jle=iSmn! siÚix< k…é.

om gaìge ca yamune caiva godävari sarasvati, narmade sindhu käveri jale’smin sannidhià kuru.

Aw "{qapUjnm!,

atha ghaëöäpüjanam.(Worship the bell by placing a flower)

` Aagmaw¡ tu devana< gmnaw¡ tu r]sam!, k…veR "{qarv< tÇ devtaþanl]{am!.

om ägamärthaà tu devänäà gamanärthaà tu rakñasäm, kurve ghaëöäravaà tatra devatähvänalakñaëam.

Page 4: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

3

Shri Guru Paduka Puja Vidhi

Aw s»Lp>,

atha saìkalpaù.(Take a little water and flower in left hand. Cover it with right hand and keep on right thigh and take sankalpa)

` iv:[u> ` iv:[u> ` iv:[u> ` ïImhaiv:[aera}ya àvtRmanSy A* zuÉe zaeÉne muøteR prm pUJy guédevana< ïIicNmyanNdSvaimnam! AvtaraeTsv Avsre ASmak< ]em-SwEyR-vIyR-ivjy-Aayu>-AaraeGy-@eñyR AiÉv&˜(w¡ ïÏa-Éi´-}an-vEraGy-is˜(w¡ mae] is˜(w¡ laekzaNTyw¡ guépaÊka pUjn< kir:yam>,

om viñëuù om viñëuù om viñëuù om çrémahäviñëoräjïayä pravartamänasya adya çubhe çobhane muhürte parama püjya gurudevänäà çrécinmayänandasväminäm avatärotsava avasare asmäkaà kñema-sthairya-vérya-vijaya-äyuù-ärogya-aiçvarya abhivåddhyarthaà çraddhä-bhakti-jïäna-vairägya-siddhyarthaà mokña siddhyarthaà lokaçäntyarthaà gurupädukä püjanaà kariñyämaù.

Aw guéXyanm!,

atha gurudhyänam. (Close eyes. Meditate on Pujya Gurudev)

` Xyayaim icNmyanNd< guédev< mhamitm!, àempU[¡ i³yazIl< sda laekihte rtm!.

om dhyäyämi cinmayänandaà gurudevaà mahämatim, premapürëaà kriyäçélaà sadä lokahite ratam.

` ïIicNmy sÌ‚rve nm>, ïIgué< Xyayaim,

Page 5: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

4

Shri Guru Paduka Puja Vidhi

om çrécinmaya sadgurave namaù, çréguruà dhyäyämi.

Invoke the presence of Pujya Gurudev.

` ïIicNmy sÌ‚rve nm>, ïIguém! Aavahyaim, àitóapyaim, pUjyaim,

om çrécinmaya sadgurave namaù, çrégurum ävähayämi, pratiñöhäpayämi, püjayämi.

Offer a flower as seat for Pujya Gurudev.

` ïIicNmy sÌ‚rve nm>, AasnaweR pu:p< smpRyaim,

om çrécinmaya sadgurave namaù, äsanärthe puñpaà samarpayämi.

Offer a little water to wash the lotus feet of Pujya Gurudev.

` ïIicNmy sÌ‚rve nm>, padyae> pa*< smpRyaim,

om çrécinmaya sadgurave namaù, pädayoù pädyaà samarpayämi.

Offer a little water and a flower to wash the lotus hands of Pujya Gurudev.

Page 6: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

5

Shri Guru Paduka Puja Vidhi

` ïIicNmy sÌ‚rve nm>, hStyae> A¸y¡ smpRyaim,

om çrécinmaya sadgurave namaù, hastayoù arghyaà samarpayämi.

Offer water for Pujya Gurudev to drink.

` ïIicNmy sÌ‚rve nm>, muoe AacmnIy< smpRyaim,

om çrécinmaya sadgurave namaù, mukhe äcamanéyaà samarpayämi.

Offer water for bath of Pujya Gurudev.

` ïIicNmy sÌ‚rve nm>, zuÏaedkõan< smpRyaim,

om çrécinmaya sadgurave namaù, çuddhodakasnänaà samarpayämi.

Wipe the padukas.

` ïIicNmy sÌ‚rve nm>, %ÖtRyaim,

om çrécinmaya sadgurave namaù, udvartayämi.

Offer cloth.

` ïIicNmy sÌ‚rve nm>, vôawRm! A]tan! smpRyaim,

Page 7: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

6

Shri Guru Paduka Puja Vidhi

om çrécinmaya sadgurave namaù, vasträrtham akñatän samarpayämi.

Offer bhasma.

` ïIicNmy sÌ‚rve nm>, ÉSmr]a< smpRyaim,

om çrécinmaya sadgurave namaù, bhasmarakñäà samarpayämi.

Apply chandan and kumkum on padukas.

` ïIicNmy sÌ‚rve nm>, idVy pirml gNxan! xaryaim, gNxSy %pir hirÔak…»‚m< smpRyaim,

om çrécinmaya sadgurave namaù, divya parimala gandhän dhärayämi, gandhasya upari haridräkuìkumaà samarpayämi.

Offer akshatas on padukas.

` ïIicNmy sÌ‚rve nm>, A]tE> pUjyaim,

om çrécinmaya sadgurave namaù, akñataiù püjayämi.

Offer flowers and garland.

` ïIicNmy sÌ‚rve nm>, pu:pE> pUjyaim, pu:pmala< xaryaim,

Page 8: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

7

Shri Guru Paduka Puja Vidhi

om çrécinmaya sadgurave namaù, puñpaiù püjayämi, puñpamäläà dhärayämi.

Aw AcRna,

atha arcanä.

Offer flowers or akshatas for each name of Pujya Gurudev.

` Ajay nm> om ajäya namaù

` AVyyay avyayäya

` Aivnaizne avinäçine

` AicNTyay acintyäya

` Aàmeyay aprameyäya

` AiÖtIyay advitéyäya

` Ainketay aniketäya

` Anuzasniàyay anuçäsanapriyäya

` ANt>sai][e antaùsäkñiëe

` ANtyaRimne antaryämine (10)

` AanNday änandäya

` AaTmSvêpay ätmasvarüpäya

` Aa'!GlÉa;aivÊÄmay äìglabhäñäviduttamäya

` $Zvray éçvaräya

` %darùdyay udärahådayäya

` %TsahvxRkay utsähavardhakäya

` @kSmE ekasmai

` Aae»arivde oìkäravide

` ké[asagray karuëäsägaräya

` kmRpray[ay karmaparäyaëäya (20)

` kalatItay kälätétäya

` kEvLySvêpay kaivalyasvarüpäya

` k«taTmne kåtätmane

` k«tk«Tyay kåtakåtyäya

` gIta}any}àcarkay gétäjïänayajïapracärakäya

` gurve gurave

` gu[atItay guëätétäya

` ¢Nwk«te granthakåte

` icNmyay cinmayäya

Page 9: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

8

Shri Guru Paduka Puja Vidhi

` iDÚs<zyay chinnasaàçayäya (30)

` jgdaTmne jagadätmane

` jgTsai][e jagatsäkñiëe

` jniàyay janapriyäya

` ijteiNÔyay jitendriyäya

` jIväüEKyivde jévabrahmaikyavide

` jIvNmu´ay jévanmuktäya

` jI[RmiNdraeÏarkay jérëamandiroddhärakäya

` tpaevniz:yay tapovanaçiñyäya

` tpiSvne tapasvine

` tapnaznay täpanäçanäya (40)

` tIwRSvêpay térthasvarüpäya

` tejiSvne tejasvine

` dehatItay dehätétäya

` ÖNÖatItay dvandvätétäya

` †Finíyay dåòhaniçcayäya

` xmRs<Swapkay dharmasaàsthäpakäya

` xImte dhémate

` xIray dhéräya

` xEyRàday dhairyapradäya

` naray[ay näräyaëäya (50)

` injanNday nijänandäya

` inrpe]ay nirapekñäya

` in>Sp&hay niùspåhäya

` inépmay nirupamäya

` inivRkLpay nirvikalpäya

` inTyay nityäya

` inrÃnay niraïjanäya

` prmay paramäya

` präü[e parabrahmaëe

` pavnay pävanäya (60)

` pavkay pävakäya

` pué;aeÄmay puruñottamäya

` àsÚaTmne prasannätmane

` )lasi´rihtay phaläsaktirahitäya

` b÷É´ay bahubhaktäya

` bNxmaeckay bandhamocakäya

` äüinóay brahmaniñöhäya

` äüpray brahmaparäya

` Éynaznay bhayanäçanäya

` ÉartgaErvay bhäratagauraväya (70)

Page 10: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

9

Shri Guru Paduka Puja Vidhi

` ÉUçe bhümne

` mhavaKyaepdezkay mahäväkyopadeçakäya

` mh;Rye maharñaye

` mxurSvÉavay madhurasvabhäväya

` mnaehray manoharäya

` mhaTmne mahätmane

` mexaivne medhävine

` ytaTmne yatätmane

` y}k«te yajïakåte

` laekàisÏay lokaprasiddhäya (80)

` vaiGmne vägmine

` ivÉve vibhave

` ivnaediàyay vinodapriyäya

` ivnyzIlay vinayaçéläya

` vItragay vétarägäya

` vedaNtve*ay vedäntavedyäya

` zaNtay çäntäya

` zaiNtàday çäntipradäya

` zaôaeÏarkay çästroddhärakäya

` zuÏsÅvay çuddhasattväya (90)

` ïuitpargay çrutipäragäya

` ïaeiÇyay çrotriyäya

` sÛyaisne sannyäsine

` smbuÏye samabuddhaye

` siCcdanNday saccidänandäya

` svRihticNtkay sarvahitacintakäya

` sTys»Lpay satyasaìkalpäya

` sNtuòay santuñöäya

` saxve sädhave

` sumnse sumanase (100)

` suùde suhåde

` Svy<Jyaeit;e svayaàjyotiñe

` iSwtà}ay sthitaprajïäya

` ]mazIlay kñamäçéläya

` }anmUtRye jïänamürtaye

` }anyaeigne jïänayogine

` }ant&Ýay jïänatåptäya

` inTyzuÏbuÏmu´Svêpayom nityaçuddhabuddha- muktasvarüpäya (108)

` ïIicNmy sÌ‚rve nm>, om çrécinmaya sadgurave namaù.

Page 11: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

10

Shri Guru Paduka Puja Vidhi

Offer incense stick.

` ïIicNmy sÌ‚rve nm>, xUpm! Aaºapyaim,

om çrécinmaya sadgurave namaù, dhüpam äghräpayämi.

Offer ghee lamp.

` ïIicNmy sÌ‚rve nm>, dIp< sNdzRyaim,

om çrécinmaya sadgurave namaù, dépaà sandarçayämi.

Uncover the naivedya. Offer a little water and tulsi leaf into the naivedya.

Take a little water in a spoon and offer naivedya.

` ïIicNmy sÌ‚rve nm>, mhanEve*< invedyaim,

om çrécinmaya sadgurave namaù, mahänaivedyaà nivedayämi.

` àa[ay Svaha,

om präëäya svähä.

` Apanay Svaha,

om apänäya svähä.

Page 12: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

11

Shri Guru Paduka Puja Vidhi

` Vyanay Svaha,

om vyänäya svähä.

` %danay Svaha,

om udänäya svähä.

` smanay Svaha,

om samänäya svähä.

` äü[e Svaha,

om brahmaëe svähä.

Offer water for drinking and washing hands.

mXye mXye Am&tpanIy< smpRyaim, punracmn< smpRyaim,

madhye madhye amåtapänéyaà samarpayämi, punaräcamanaà samarpayämi.

Offer dakshina.

` ïIicNmy sÌ‚rve nm>, suv[Rpu:pdi][a< smpRyaim,

om çrécinmaya sadgurave namaù, suvarëapuñpadakñiëäà samarpayämi.

Offer camphor arati.

Aw m¼lnIrajnm!,

atha maìgalanéräjanam.

Page 13: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

12

Shri Guru Paduka Puja Vidhi

` n tÇ sUyaeR Éait n cNÔtark<nema iv*tae ÉaiNt k…tae=ymi¶>,tmev ÉaNtmnuÉait sv¡tSy Éasa svRimd< ivÉait. ` ïIicNmy sÌ‚rve nm>, m¼lnIrajn< sNdzRyaim,

om na tatra süryo bhäti na candratärakaà,nemä vidyato bhänti kuto'yamagniù.tameva bhäntamanubhäti sarvaàtasya bhäsä sarvamidaà vibhäti.om çrécinmaya sadgurave namaù, maìgalanéräjanaà sandarçayämi.

Aw rajaepcar>,

atha räjopacäraù.

icNmy AartI,

cinmaya äraté.

Light the arati and wave in front of Pujya Gurudev.

Aarit ïIicNmy sÌ‚é kI, idVy êp mUrit ké[a kI, Aarit sÌ‚é kI,

cr[ae< me< %nke zaiNt smaye, zr[agt kI æaiNt imqaye, pap tap sNtap hr[ kI, Aarit ïIicNmy sÌ‚é kI, Aarit sÌ‚é kI,

Page 14: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

13

Shri Guru Paduka Puja Vidhi

ved %pin;d! gIta kae gaya, xmR snatn i)r se jgaya, zuÏ nIit àIit z»r kI, Aarit ïIicNmy sÌ‚é kI, Aarit sÌ‚é kI,

isÏbai–f kI tpaeÉUim me<, inTy ibraje gué hmare, É´ ùdy AanNd öaet kI, Aarit ïIicNmy sÌ‚é kI, Aarit sÌ‚é kI,

ärati çrécinmaya sadguru ké, divya rüpa mürati karuëä ké, ärati sadguru ké.

caraëoà meà unake çänti samäye, çaraëägata ké bhränti miöäye, päpa täpa santäpa haraëa ké, ärati çrécinmaya sadguru ké, ärati sadguru ké.

veda upaniñad gétä ko gäyä, dharma sanätana phira se jagäyä, çuddha néti préti çaìkara ké, ärati çrécinmaya sadguru ké, ärati sadguru ké.

siddhabäòi ké tapobhümi meà, nitya biräje guru hamäre, bhakta hådaya änanda srota ké, ärati çrécinmaya sadguru ké, ärati sadguru ké.

Page 15: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

14

Shri Guru Paduka Puja Vidhi

Offer flowers.

` ïIicNmy sÌ‚rve nm>, pu:paÃil< smpRyaim,

om çrécinmaya sadgurave namaù, puñpäïjalià samarpayämi.

Do pradakshina namaskara.

` ïIicNmy sÌ‚rve nm>, àdi][nmSkaran! smpRyaim,

om çrécinmaya sadgurave namaù, pradakñiëanamaskärän samarpayämi.

With folded hands ask for Pujya Gurudev’s grace, blessings and forgiveness.

Aavahn< n janaim n janaim ivsjRnm!, pUja< cEv n janaim ]mSv prmeñr.

ävähanaà na jänämi na jänämi visarjanam, püjäà caiva na jänämi kñamasva parameçvara.

Take some water in right hand and offer to Pujya Gurudev.

kayen vaca mnseiNÔyEvaR buÏ(aTmna va àk«teSSvaÉavat!, kraeim y*t! skl< prSmE naray[ayeit smpRyaim.

käyena väcä manasendriyairvä buddhyätmanä vä prakåtessväbhävät, karomi yadyat sakalaà parasmai näräyaëäyeti samarpayämi.

Take a flower from the Padukas, smell it and keep it aside.

Page 16: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr

15

Shri Guru Paduka Puja Vidhi

Feel that Pujya Gurudev has entered into your heart.

%Öasnm!,

udväsanam.

` ïIicNmy sÌ‚rve nm>, ywaSwan< àitóapyaim, punragmnay c,

om çrécinmaya sadgurave namaù, yathästhänaà pratiñöhäpayämi, punarägamanäya ca.

zaiNt mÙ>,

çänti mantraù.

` pU[Rmd> pU[Rimd< pU[aRTpU[RmudCyte, pU[RSy pU[Rmaday pU[Rmevaviz:yte.` zaiNt> zaiNt> zaiNt>.

om pürëamadaù pürëamidaà pürëätpürëamudacyate, pürëasya pürëamädäya pürëamevävaçiñyate.om çäntiù çäntiù çäntiù.

. ` tt! st! .Om Tat Sat

Page 17: Shri Guru Paduka - d1dyr7ljeznkdv.cloudfront.net€¦ · Shri Guru Paduka Puja Vidhi Aw ïIiv¹eZvrXyanm!, atha çrévighneçvaradhyänam. (Invoke the grace of Shri Ganesha) ` zu¬aMbrxr