14

Sanskrit great writers and poets...!!

Embed Size (px)

DESCRIPTION

Sanskrit great writers and poets...!!

Citation preview

Page 1: Sanskrit great writers and poets...!!
Page 2: Sanskrit great writers and poets...!!

रा�मभद्रा�चा�र्यः�जगद्गु�रुरा�मभद्रा�चा�र्यः �(१९५०–), पू�र्वा��श्रम� गिगरिराधरामिमश्रा�ख्र्यः�, आर्यः�र्वार्ते� उत्तराप्रदे�शरा�ज्र्यःस्थचिचात्रकू� टे� नि%र्वासन्ने�कू प्रख्र्यः�र्तेनिर्वाद्वर्वा�%* चिशक्षा�निर्वादे* राचा%�कू�रा प्रर्वाचा%कू�रा दे�श�नि%कू स%�र्ते%धम�गु.रुश्चा�स्ति2र्ते। स

रा�म�%न्देसम्प्रदे�र्यः2र्यः र्वार्ते�म�%जगुद्गु8रुरा�म�%न्दे�चा�र्यः�चार्ते.ष्टर्यः� एकू;ऽस्ति2र्ते, अस्ति2म%* पूदे� १९८८र्तेम� ईसर्वा@र्यः�ब्दे� प्रनिर्तेष्ठा�निपूर्तेर्वा�Cश्चा। स उत्तराप्रदे�शरा�ज्र्यः� चिचात्रकू� टेस्थ2र्यः र्ते.लस@दे�स%�मस्थ�निपूर्ते2र्यः श्र@र्ते.लस@पू@ठ इत्र्यः2र्यः

ध�र्मिमIकूस�म�जिजकूस�र्वा�सCस्थ�%2र्यः सCस्थ�पूकू;ऽध्र्यःक्षाश्चा। अनिपू चा, स चिचात्रकू� टेस्थिस्थर्ते2र्यः जगुद्गु8रुरा�मभद्रा�चा�र्यः�निर्वाकूल�ङ्गनिर्वाश्वनिर्वाद्या�लर्यः2र्यः सCस्थ�पूकू आज@र्वा%कू. ल�धिधपूनिर्तेश्चा। एषो; निर्वाश्वनिर्वाद्या�लर्यः

चार्ते.र्विर्वाIधनिर्वाकूल�ङ्गनिर्वाद्या�र्थिTIभ्र्यः एर्वा 2%�र्तेकू2%�र्तेकू;त्तरा�श्चा पू�ठ्यक्रम;पू�ध@ प्रदेदे�निर्ते। जगुद्गु8रुरा�मभद्रा�चा�र्यः� म�सद्वर्यः�ल्पू�र्यः�र्वा�र्वा %�त्रज्र्यः;निर्तेरानिYर्ते;ऽभर्वार्ते* – र्तेर्ते प्रभZनिर्ते प्रज्ञा�चाक्षा.रा�षो। अध्र्यःर्यः%�र्यः राचा%�र्यः\ र्वा� र्ते�% ब्रे�लचिलनिपू कूदे�निपू % प्रर्यः.क्ता�। बहुभ�षो�निर्वादेस्ति2र्ते द्व�विंर्वाIशनिर्तेभ�षो�सम्भा�षोणशdण्डः रा�मभद्रा�चा�र्यः�। स

सC2कूZ र्तेनिYन्द्यार्वाध@म\चिTल्र्यः�दिदेभ�षो�स. आश.कूनिर्वा राचा%�कू�राश्चा। र्ते�% अश@त्र्यःधिधकू� ग्रन्थाः� प्रण@र्ते�, र्यः�षो. चात्र्वा�रिरा मY�कू�व्या�नि% (सC2कूZ र्ते� द्व� निYन्द्या�C द्व� चा), रा�मचारिरार्तेम�%स� निYन्देlटेlकू�, अष्ट�ध्र्यः�य्र्यः�C

कू�व्या�त्मकूसC2कूZ र्तेटेlकू�, प्रस्थ�%त्रर्यः@सC2कूZ र्तेभ�ष्र्यः�नि% चा सम्मिpमचिलर्ते�नि%।स र्ते.लस@दे�सस�निYत्र्यःक्षा�त्र� भ�रार्ते2र्यः सर्वा�श्र�ष्ठानिर्वाश�षोज्ञा�षो. गुण्र्यःर्ते�, रा�मचारिरार्तेम�%स2र्यः एकू�र्यः� प्र�म�णिणकूप्रत्र्यः� सम्पा�देकूश्चा, एषो� प्रनिर्ते

र्ते.लस@पू@ठ� % प्रकू�चिशर्ते�।

Page 3: Sanskrit great writers and poets...!!
Page 4: Sanskrit great writers and poets...!!

र्वा�देव्या�समY�भ�रार्ते2र्यः राचा%�कू�रा भगुर्वा�%* व्या�स । र्वा�दे�%�C निर्वाभ�गु अ%�% कूZ र्ते इत्र्यःर्ते र्वा�देव्या�स इनिर्ते एर्ते2र्यः

%�म । द्वlपू� अ2र्यः जन्म अभर्वार्ते* इत्र्यःर्ते ‘कूZ ष्णद्व\पू�र्यः%’ इत्र्यःनिपू एर्ते2र्यः %�म । एर्ते2र्यः निपूर्ते� पूरा�शराम.नि% म�र्ते� चा सत्र्यःर्वार्ते@ ।

व्या�स2र्यः श\ल@ अनिपू र्वा�ल्म@कू� : इर्वा सराल� एर्वा । मY�भ�रार्तेम* अनिपू आधिधक्र्यः�% अ%.ष्ट.पूछ्न्देस� एर्वा उपूनि%बद्धम* अस्ति2र्ते । भगुर्वा�%* र्वा�देव्या�स: मYषो�: पूरा�शरा2र्यः पू.त्र: । एषो: कू\ र्वार्ते�रा�ज2र्यः पू�चिलर्तेपू.त्र्र्यः�

सत्र्यःर्वात्र्यः�: गुभ� जन्म प्र�प्र्तेर्वा�%* । एषो: कूश्चा% अलdनिकूकू: शचिक्तासम्पान्ने: मY�पू.रुषो: अनिपू चा मY�%�कू�राकू पू.रुषो: आस@र्ते* । एषो: ज%�%�C 2मराणशक्ता� : क्षा@णर्ते�C दृष्ट*र्वा� र्वा�दे�%�म* ऋग्र्वा�दे:, र्यःज.र्वा�दे:,

स�मर्वा�दे:, अTर्वा�णर्वा�दे: चा इनिर्ते निर्वाभज%म* अकूरा;र्ते* । प्रत्र्यः�कू�C सCनिYर्ते�म* अनिपू प्रत्र्यः�कू2म\ चिशष्र्यः�र्यः ब;धिधर्तेर्वा�%* । एकू\ कू2र्यः�: सCनिYर्ते�र्यः�: अनिपू अन्र्यः�न्र्यः�: श�खा�:, उपूश�खा�: चा अभर्वा%* । एर्वाC एर्ते2र्यः र्यःत्%�% र्वा\दिदेकूस�निYत्र्यः2र्यः बहुनिर्वा2र्ते�रा: अभर्वार्ते* । निर्वा2र्ते�राC व्या�स: इनिर्ते र्वादेन्तिन्र्ते । र्वा�दे2र्यः निर्वा2र्ते�रा: एर्ते�%

अभर्वार्ते* इनिर्ते कू�राण�% एषो: ‘र्वा�देव्या�स:’ %�p%� प्रचिसद्ध ज�र्ते: । एर्ते2र्यः जन्म कूस्ति2मणिश्चार्ते* द्वlपू� अभर्वार्ते* । श्र्यः�मलर्वाण�2र्यः एर्तेC ज%�: ‘कूZ ष्णद्व\पू�र्यः%’ इत्र्यःनिपू आह्वर्यःन्तिन्र्ते । बदेरा@र्वा%� एषो: आस@र्ते* इनिर्ते कू�राण�% एर्ते2र्यः %�म ‘ब�देरा�र्यःण:’ इत्र्यःनिपू आस@र्ते* । अष्ट�देशपू.रा�ण�:, मY�भ�रार्ते2र्यः राचा%�म* एषो: एर्वा अकूरा;र्ते*

। सCक्षा�पू�ण उपूनि%षोदे: र्तेत्त्र्वा�%* ब;धधिर्यःर्ते.C ब्रेह्मस�त्र�ण�C नि%म��णम* अकूरा;र्ते* । र्ते�षो�C निर्वाषोर्यः� अन्र्यः�न्र्यः�: आचा�र्यः��: भ�ष्र्यः�णिण राचाधिर्यःत्र्वा� 2र्वा�षो�C निर्वाणिभन्ने�%* अणिभप्र�र्यः�%* प्रकूदिटेर्तेर्वान्र्ते: ।

Page 5: Sanskrit great writers and poets...!!
Page 6: Sanskrit great writers and poets...!!

आदिदेशङ्* कूरा�चा�र्यः�शङ्� करा�चा�र्यः �  (निक्र2र्ते�ब्देम* ७८८ - निक्र2र्ते�ब्देम* ८२०), र्यः2र्यः�न्र्यः� अणिभध�%�

शङ्* कूराभगुर्वात्पू�दे�चा�र्यः� र्तेT� चा आदिदेशङ्* कूरा�चा�र्यः� इनिर्ते|आदिदेशङ्* कूरा�चा�र्यः� एकू भ�रार्ते@र्यः दे�श�नि%कू आस@र्ते*, र्यः�% अद्व\र्तेर्वा�दे�न्र्ते2र्यः चिसद्ध�न्र्ते दृढर्तेर्यः� प्र;द्बचिलर्ते ।

अद्व\र्तेर्वा�दे�न्र्ते र्वा�दे�न्र्ते2र्यः उपूसCप्रदे�र्यः र्वार्ते�र्ते� । पू�र्वा�म@म�Cस� इत्र्यःनिपू एर्ते2र्यः अपूराC %�म |अद्व\र्तेर्वा�दे�न्र्ते�%.स�राC ज@र्वाब्रेह्मण; अभ�दे ब्रेह्मण नि%गु.�णत्र्वाञ्चा उच्र्यःर्ते� । शङ्* कूरा

समग्रभ�रार्तेर्वाषो�2र्यः र्यः�त्र�C कूZ त्र्वा� 2र्वाकू�र्यःC देश�%C प्रर्वाचा%�भ्र्यः श�2त्र�T�भ्र्यःश्चा प्रस�रिरार्तेर्वा�%* । स देश%�म@ इनिर्ते अद्व\र्तेसCप्रदे�र्यः2र्यः सCघटे%कूर्ते�� मन्र्यःर्ते�, र्तेT� चा षोण्मर्ते इनिर्ते पू�ज%पूराम्पारा�र्यः�

सCस्थ�पूकू मन्र्यःर्ते� ।सC2कूZ र्ते�% राचिचार्ते� र्ते2र्यः कूZ र्तेर्यः, र्यः� सर्वा�� अनिपू अद्या�निपू प्र�प्र्यःम�%�,

अद्व\र्तेर्वा�दे�न्र्तेचिसद्ध�न्र्तेस्थ�पू%निर्वाषोर्यःकू� सन्तिन्र्ते । स उपूनि%षोदे*ब्रेह्मस�त्रसpमर्ते2र्यः सCन्र्यः�स2र्यः मYत्त�मनिपू प्रनिर्तेपू�दिदेर्तेर्वा�%*, र्यःस्ति2म%* कू�ल� म@म�Cस� सCप्रदे�र्यः�% दृढC कूम�कू�ण्डःC स्थ�निपूर्तेम�स@र्ते* सCन्र्यः�सश्चा नि%जिन्देर्ते: आस@र्ते* । शङ्* कूरा ब्रेह्मनिर्वाषोर्यः� उपूनि%षोदे प्र�म�ण्र्यःC प्र;क्तार्वा�%* | र्तेT� चा ब्रेह्मस�त्र�ण�म*, उपूनि%षोदे�C, भगुर्वाद्गुlर्ते�र्यः� चा भ�ष्र्यःC चिलखिखार्तेर्वा�%* | कूम�र्वा�दे22र्यः प्रर्वार्ते�कू� %

मण्डः%धिमश्र�ण सY ज्ञा�%र्वा�देC मण्डःधिर्यःत्र्वा� जिजर्तेर्वा�%* |

Page 7: Sanskrit great writers and poets...!!
Page 8: Sanskrit great writers and poets...!!

जर्यःदे�र्वा:सC2कूZ र्ते-सङ्गlर्तेर्यः;रुभर्यः;राप्र्यःर्यःC र्वा�त्त�।अ%�% राचिचार्तेC गु@र्तेगु;निर्वान्दे�ख्र्यःC कू�व्याC ल;कू� प्रचिसद्धम*।अद्या�र्वाधिध र्वा\ष्णर्वामजिन्देरा�ष्र्वा�र्ते2र्यः मध.रापूदे�नि% भक्ताज%\: स�देराC गु@र्यःन्र्ते�।2र्वार्यःC जर्यःदे�र्वा�% प्रनिर्तेपूदेC र्ते�ल-रा�गुर्यः;रुल्ल�खा:

कूZ र्ते: पूराC 2र्वाराचिलप्र्यःभ�र्वा�देध.%� र्ते�षो�C जर्यःदे�र्वा�णिभप्र�र्तेC चाल%C % ज्ञा�र्यःर्ते�। गु@र्तेगु;निर्वान्दे� रा�ध�कूZ ष्णर्यः;ल�ल� र्वार्णिणIर्ते�:। रा�ध�कूZ ष्णर्यः;ल�ल� भ�रार्ते@र्यःम%2स. म�ध.र्यः�भ�र्वाC ज%र्यःन्त्र्यः�र्वा।र्तेत्र�निपू जर्यःदे�र्वा2र्यः शब्देराचा%�निर्ते दुग्धशकू� रा�र्यः;गु;ऽर्यःC सCज�र्ते:!गु@र्तेगु;निर्वान्दे2र्यः�%.र्वा�दे�: प्र�र्यः: सर्वा��स. भ�रार्ते@र्यःभ�षो�स. ज�र्ते�:।आङ्* ग्ल-

ल�दिटे%-जम�%भ�षो�2र्वानिपू र्ते2र्यः�%.र्वा�दे� अभर्वा%*।

जर्यःदे�र्वा2र्यः जन्म १२र्तेम� शर्तेकू� र्वाङ्गप्र�न्र्ते� कू� न्दुल�ख्र्यः� ग्र�म�ऽभर्वार्ते*। मज@र्यःदे�र्वा2र्ते2र्यः निपूर्ते�।दुदे�र्वार्वाश�द्ब�ल्र्यः एर्वा र्ते2र्यः म�र्ते�निपूर्तेराd दिदेर्वाङ्गर्तेd।जर्यःदे�र्वा; जगुन्ने�Tपू.रा@म�गुत्र्यः न्र्यःर्वासर्ते*।कूनिर्तेपूर्यःदिदेर्वास�%न्र्तेराC स

र्ते@T�र्यः�त्र�र्यः\ प्रस्थिस्थर्ते:।र्तेर्ते;ऽ%न्र्तेराC र्ते2र्यः निर्वार्वा�Y: सम्पान्ने:|पूत्न्र्यः� सY भ्रम%* स गु@र्तेगु;निर्वान्देC व्याराचार्यःर्ते*।इर्ते;ऽनिपू र्ते2र्यः दुदे�र्वाC % सम�प्र्तेम*।र्यःdर्वा% एर्वा र्ते2र्यः भ�र्यः�� मZर्ते�|अर्ते@र्वा खिखान्ने: स र्यःश;दे�%न्दे%2र्यः

चिशष्र्यःत्र्वाङ्गlकूZ र्तेर्वा�%*। मZत्र्यः;: पू�र्वा� स 2र्वाग्र�मC प्र�प्र्ते:। र्तेत्र\र्वा कूनिर्तेपूर्यःदिदेर्वास�%न्र्तेराC र्ते2र्यः दे�Y�न्र्ते;ऽभर्वार्ते*।अस्ति2मन्ग्र�म� र्ते2र्यः सम�धिधस्थ�%C पू�ज्र्यःर्ते�।र्तेत्र प्रनिर्तेर्वाषो� मकूरासङ्क्र�न्तिन्र्तेदिदे%� र्यः�त्र� भर्वानिर्ते।

Page 9: Sanskrit great writers and poets...!!
Page 10: Sanskrit great writers and poets...!!

कूZ ष्णदे�र्वारा�र्यःक� ष्णदे�वरा�र्यः� निर्वाजर्यः%गुरा स�म्रा�ज्र्यः2र्यः र्ते.ळु.र्वा� र्वाCश2र्यः रा�ज� आस@र्ते*। भ�रार्ते@र्यः�निर्तेY�स� प्रख्र्यः�र्तेC

निर्वाजर्यः%गुरास�म्रा�ज्र्यःम* । र्ते2र्यः पू�लकू कूणिश्चार्ते* स.सम्पान्ने रा�ज� आस@र्ते* । स 2र्वापूरा�क्रम�ण बलर्यः.क्ताC शत्र.स\न्र्यःC जिजत्र्वा� अनिपू, पू.% शत्रd देर्यः�गु.णC देश�र्यःनिर्ते 2म । अर्ते स चाक्रर्वार्ते� उत्तम, र्यः;ग्र्यः पूरिरापू�लकू प्रज�राञ्जकूश्चा इनिर्ते कू�र्विर्तेIर्ते आस@र्ते* । र्ते2र्यः कू�ल� Yम्मिम्पा%गुरा2र्यः र्वा@T@षो.

रात्%�नि%, र्वाज्रा�णिण चा ज�ण��नि%, ध�न्र्यः�नि% इर्वा निर्वाक्र�ण्र्ते� 2म । धम�2र्यः, लचिलर्तेकूल�%�C चा उदे�राभ�र्वा�% आश्रर्यःC कूस्थिल्पूर्तेर्वा�%* आस@र्ते* स राचिसकू । 2र्वार्यःC मY�कूनिर्वा स%* अनिपू

पूराकूनिर्वार्ते�%.रा�गु@ आस@र्ते* स । %गुरा� आपूण�षो. र्यःT� स�म�न्र्यःर्वाणिणज ध�न्र्यः2र्यः निर्वाक्रर्यःणC कू. र्वा�न्तिन्र्ते र्तेT� एर्तेद्दे�श@र्यः� र्वाणिणज रात्%�नि% र्वाज्रा�णिण रा�श@कूZ त्र्यः र्ते�षो�C निर्वाक्रर्यःणC कू. र्वा�न्तिन्र्ते 2म । र्ते2र्यः रा�ज्र्यः�

रा�नित्रसमर्यः�ऽनिपू र्यः.र्वार्तेर्यः आभराण�नि% धZत्र्वा� निर्वा%� भर्यःम* एकू�निकून्र्यः एर्वा सञ्चारान्तिन्र्ते 2म । अन्र्यःदे�श�भ्र्यः आगुर्ते� र्यः�नित्रण र्ते2र्यः रा�ज्र्यःम* एर्वाम* आस@दिदेनिर्ते 2र्वाग्रन्थाः�षो. उस्थिल्लखिखार्तेर्वान्र्ते सन्तिन्र्ते

। र्ते�% ज्ञा�र्यःर्ते� र्तेर्ते* रा�ज्र्यःC निकूर्यःर्ते* ध%र्वार्ते*, रा�ज� चा निकूर्यः�%* समT� आस@र्ते* इनिर्ते ।स प्रभ. एर्वा श्र@कूZ ष्णदे�र्वारा�र्यः निर्वाजर्यः%गुरास�म्रा�ज्र्यः2र्यः चाक्रर्वार्ते� ।

गिवजर्यःनगरासा�म्रा�ज्र्यःस्र्यः गिवस्ता�रा�श्र@ कूZ ष्णदे�र्वारा�र्यः ज�निर्ते रा�ड्डी@

Page 11: Sanskrit great writers and poets...!!
Page 12: Sanskrit great writers and poets...!!

मध्र्वा�चा�र्यः�

मध्व�चा�र्यः � (१२३८-१३१७) र्वा�दे�न्र्तेश�2त्र2र्यः प्रर्वार्ते�कू आस@र्ते* । "'आ%न्देर्ते@T�'" इनिर्ते र्ते2र्यः�ऽपूराC %�म । %�रा�र्यःणपूस्थिण्डःर्ते�चा�र्यः� 'स.मध्र्वानिर्वाजर्यः'%�मकू� ग्रन्थाः� श्र@मदे�चा�र्यः�2र्यः ज@र्वा%चारिरात्रC र्वार्णिणIर्तेर्वा�%*

। भ�रार्ते2र्यः देश�%श�2त्र�षो. ’द्व\र्तेC’ प्रम.खाC निर्वाचिशष्टC चा श�2त्रC र्वार्ते�र्ते� । र्ते2र्यः श�2त्र2र्यः प्रर्वार्ते�कू मध्र्वा�चा�र्यः� । ’अर्यःC र्वा�र्यः.-भ@म-अर्वार्ते�रार्यः; पूराC मध्र्वा�चा�र्यः�2र्यः अर्वार्ते�राC प्र�पू’ इनिर्ते ख्र्यः�निर्ते ।

आचा�र्यः�2र्यः जन्म १२३८ र्तेम� र्वाषो� पू�जकूक्षा�त्र� अभर्वार्ते* । पू�जकू इनिर्ते ग्र�म उडः.पू@ इत्र्यः2र्यः %गुरा2र्यः सम@पू� अस्ति2र्ते । मध्र्वा�चा�र्यः� मध्र्यःगु�Yभट्ट-र्वा�देर्वार्ते@ इनिर्ते देम्पात्र्यः;: पू.त्र:। निपूर्तेराd ब�लकू2र्यः 'र्वा�स.दे�र्वा'

इनिर्ते %�मकूराणC कूZ र्तेर्वान्र्तेd । ११ र्वाषो�र्यः; र्वा�स.दे�र्वा: सCन्र्यः�सC 2र्वा@कूZ र्तेर्वा�%* । १२४९ र्तेम� सCर्वात्सरा� र्वा�स.दे�र्वा: अच्र्यः.र्तेप्रज्ञा इनिर्ते आचा�र्यः��र्ते* %�मदेlक्षा�C 2र्वा@कूZ र्तेर्वा�%* । आचा�र्यः� अच्र्यः.र्तेप्रज्ञा र्वा�स.दे�र्वा�र्यः

'पू�ण�प्रज्ञा' इनिर्ते %�म देत्तर्वा�%* । र्ते2र्यः अगु�धC पू�स्थिण्डःत्र्यःC चा दृष्ट*र्वा� आचा�र्यः�: 'आ%न्देर्ते@T�' इनिर्ते अपूराC %�म देत्तर्वा�%* । निकून्र्ते. आचा�र्यः� मध्र्वा2र्ते. श्र.निर्तेप्रनिर्तेपू�दिदेर्ते�% 'मध्र्वा' (र्यःदेl म%. प्रदिदेर्वा; मध्र्वा

आदेर्वा�) इनिर्ते %�p%� एर्वा प्रचिसद्ध । र्ते2र्यः चिसद्ध�न्र्ते2र्यः %�म ' र्तेत्त्र्वार्वा�दे ' इनिर्ते । निकून्र्ते. मध्र्वा�चा�र्यः�2र्यः चिसद्ध�न्र्ते 'द्व\र्तेमर्तेम*' इत्र्यः�र्वा प्रचिसद्ध:।

Page 13: Sanskrit great writers and poets...!!
Page 14: Sanskrit great writers and poets...!!