5
Retour à la page d’accueil Pºru PauÒ†i = Prav∞ra ¿‹vara Raudræ‹va ›ºraseni Manasyu Sauv∞r∞ Subhru Sa‡hananaVægmin ¤cepu KakÒepu Kƒka≈epu Sthæ≈∂ilyepu Vanepu Sthalepu Tejepu Satyepu Dharmepu Sa‡tænepu Apsaræ Matinæra Ta‡su Mahat Atiratha Druhyu Ilina Rathantar∞ DußÒanta ›ºra Bh∞ma Pravasu Vasu ›akuntalæ Bharata 3 épouses 9 fils Bhºmanyu né d'un sacrifice offert par Bharadvæja PuÒkarin∞ Suhotra Suhotar Suhavis Suyajus Vitatha+ + AikÒvak∞ Ajam∞∂ha Sum∞∂ha Purum∞∂ha Dhºmin∞ N∞l∞ Ke‹in∞ ·kÒa DußÒanta ParameÒ†hin Jahnu Jana Rºpina + + Les Pæñcæla Les Ku‹ika Sa‡vara≈a Tapat∞ Kuru Væhin∞ A‹vavant AbhiÒyant Citraratha Muni Janamejaya ParikÒit ›abalæ‹va Abhiræja Viræja ›ælmali Ucchaißsravas Bhadrakæra Jitæri KakÒasena Ugrasena Citrasena Indrasena SuÒena Bh∞masena Janamejaya ... DhƒtaræÒ†ra Pæ≈∂u Bæhl∞ka Padæti NiÒadha Jæmbunæda Ku≈∂odara Vasæti Hastin Ku≈∂ika Vitarka Indræbha Krætha Ku≈∂ala Havißsravas Sumanyu Prat∞pa Devæpi ›æ‡tanu Bæhl∞ka Yayæti ›armiÒ†hæ + + Devayæn∞ Yadu Turvasu Dhruyu A≈u Pºru Les Yædava Les Paurava Descendance de Yayæti

Genealogie Mahabharata

Embed Size (px)

Citation preview

Page 1: Genealogie Mahabharata

Retour à la page d’accueil

Pºru PauÒ†i=

Prav∞ra ¿‹vara Raudræ‹va›ºraseniManasyuSauv∞r∞

Subhru Sa‡hananaVægmin

¤cepu KakÒepu Kƒka≈epu Sthæ≈∂ilyepu Vanepu Sthalepu TejepuSatyepuDharmepu Sa‡tænepu

Apsaræ

Matinæra

Ta‡su Mahat Atiratha DruhyuIlina

Rathantar∞

DußÒanta ›ºra Bh∞ma Pravasu Vasu›akuntalæBharata

3 épouses

9 fils Bhºmanyu né d'un sacrifice offert par BharadvæjaPuÒkarin∞

Suhotra Suhotar Suhavis Suyajus

Vitatha+ +

AikÒvak∞

Ajam∞∂ha Sum∞∂ha Purum∞∂haDhºmin∞ N∞l∞ Ke‹in∞

·kÒa DußÒanta ParameÒ†hin Jahnu Jana Rºpina

+ +

Les Pæñcæla Les Ku‹ikaSa‡vara≈aTapat∞KuruVæhin∞

A‹vavant AbhiÒyantCitraratha Muni Janamejaya

ParikÒit ›abalæ‹va AbhiræjaViræja ›ælmali UcchaißsravasBhadrakæra Jitæri

KakÒasena Ugrasena CitrasenaIndrasena SuÒena Bh∞masena

Janamejaya...

DhƒtaræÒ†raPæ≈∂u Bæhl∞ka PadætiNiÒadha Jæmbunæda Ku≈∂odara Vasæti

HastinKu≈∂ika Vitarka IndræbhaKrætha Ku≈∂ala Havißsravas Sumanyu

Prat∞pa

Devæpi ›æ‡tanu Bæhl∞ka

Yayæti

›armiÒ†hæ

+

+

Devayæn∞ Yadu

Turvasu

DhruyuA≈uPºru

Les Yædava

Les Paurava

Descendance de Yayæti

Page 2: Genealogie Mahabharata

2

DakÒaAditi

VivasvantManu

IlæPurºravas

ÆyusNahuÒaYayætiDevayæn∞ ›armiÒ†hæ=

=Yadu Turvasu Dhruyu A≈u Pºru Kausalyæ

=Janamejaya =Anantæ

Les YædavaPræcinvant A‹mak∞

=

Sa‡yati Varæ©g∞

=

Aha‡pati

=

Bhænumat∞Sarvabhauma

=

SunandæJayatsenaAræc∞na

==

Su‹ravæ

Maryædæ

MahæbhaumaAyutanæyinAkrodhanaDevætithi

==

=

= SuyajñæBhæsæKara≈∂u

Maryædæ

¤ca·kÒa

Matinæra

Ilina

SudevæJvælæ

Sarasvat∞Kælind∞

=

==

=

Ta‡su

Bharata

=

Rathantar∞

Sudevæ

DußÒanta ›akuntalæ

=

BhºmanyuSuhotraHastin

VikuŠhana

SunandæVijayæ

Suvar≈æYa‹odharæ

=

=

==

=Ajam∞∂ha

Sa‡vara≈aKuru

Vu∂ºrathaArugvatParikÒit

==

==

==

Vimælæ, ·kÒæ (Gændhæra)Tapat∞

Subhæng∞

AmƒtæSuya‹æ

(2400 fils)

PratipaDevæpi ›æ‡tanu

= SunandæBæhl∞ka

Sa‡priyæ

Bh∞masena Sukumær∞=

(Mædhava)

(fille de DƒÒadvat)(fille de Kƒtav∞rya)(Kaikeya)

(Vidarbha)(Vidarbha)

(fille de Prasenajit)(fille de Pƒthu‹ravas)

(Kalinga)(Videha)

(Anga)(fille de TakÒaka)

(fille de Vi‹væmitra)(Kæ‹i)

(Da‹ærha)

(Trigarta)(IkÒvæku)

(Da‹ærha)

(fille de Vivasvant)(Da‹ærha)

(Mædhava)(Maghada)(fille de Bahuda)

(Kaikeya)(›ibi)

(5 fils)

Le défricheur du KurukÒetra

Eponyme de la lignée

Fondateur de Hæstinapura

›æ‡tanu

Satyavat∞

+

+

Ga©gæ Bh∞Òma

Vicitrav∞ryaCitræ©gada

+Ambikæ

+

Ambælikæ Pæ©∂u

DhƒtaræÒ†ra

Paræ‹ara Vyæsa

Les Pæ©∂ava et les Kaurava

+servante Vidura

Vicitrav∞rya+

++

Devæpi

Bæhlika

Prat∞pa

Somadatta Bhºri‹ravas

Page 3: Genealogie Mahabharata

3

Les rapports entre

KƒÒ≈a et les Pæ≈∂ava

VasudevaRohin∞

Baladeva

+Subhadræ

Arjuna

+KƒÒ≈a

Satyabhamæ+

Kunt∞

ݼraYadu Abhimanyu

+Pæ≈∂u Les Pæ≈∂ava

›amba

Draupad∞

Drupada

Draupad∞

DhƒÒ†adyumna

›ikha≈∂in (Ambæ)

V∞raketu, Citraketu, Sudhanvan, Citravarman, Citraratha, Suratha,›atru‡jaya, Balæn∞ka, Jayæn∞ka,Jaya, PƒÒadhra, Candradeva

roi des Pæñcæla

nés du sacrifice de Yæja

Pæ≈∂u

Kunt∞

Sºrya Kar≈a

Nakula

Sahadeva

Mædr∞

+

(A‹vin)

YudhiÒ†ira(Dharma)

Bh∞ma(Væyu)

Arjuna(Indra)

Les Pæ≈∂ava

+ Draupad∞

+ Draupad∞+ Hidi‡b∞

+ Draupad∞+ Subhadræ+ Ulºp∞+ Citræ©gadæ

+ Draupad∞

+ Draupad∞

Prativindhya

Sutasoma

›rutak∞rtaAbhimanyu

Babhruvæhana

›atæn∞ka

›rutakarman

Gha†otkaca

ParikÒit+ UttaræJanamejaya

+ Devikæ Yaudheya

+

+ Madravat∞Iravant

Page 4: Genealogie Mahabharata

4

DhƒtaræÒ†ra

Gændhær∞+

Duryodhana

servante+

Duß‹æsana ...(+ 97 fils)Duß‹æla

Yuyutsu

Les Kaurava

DhƒtaræÒ†raGændhær∞+

Gændhær∞

Subala

Acala

VƒkÒaka

›akuni

GajaGavækÒaCarmavantArjava›ukaVƒÒabha

GavækÒa

›arabha

SubhagaBhænudatta

Les Kaurava

roi de Gandhæra

Vibhu

Dro≈a et Kƒpa

Yavakr∞taBharadvæja+ Ghƒtæc∞ Dro≈a

+ Kƒp∞ A‹vatthæman

Kƒpa

›aradvant+ Jælapad∞

Gautama›rucævat∞

Bhƒgu

Cyavana

Aurva

Kævya U‹anas

Dadh∞caPaulomæ

SukanyæPramati Ruru

Pramadvaræ›unaka ›aunaka

Devayan∞Yayæti

Yadu

Turvasu

KƒÒ≈a

·c∞ka Vi‹væmitra

Ræma

Ala‡busæSarasvata

Descendance de Bhƒgu

›armiÒ†hæ Les Pæ≈∂avaLes KauravaPºru

Page 5: Genealogie Mahabharata

5

GædhiSatyavat∞·c∞ka Jamadagni

Vi‹væmitra

Renukæ+

Ræma

Ku‹ika

AurvaBhƒgu

Vi‹væmitra et Ræma

Retour à la page d’accueil