2
नीलांबरो नीलवपुः करीट गृताकरो धनुमान् चतुभुजः सूयसुतः सः सदा ममयारदः शांतः उवाच शृणुवं ऋषयः सव शन पीडाहरं महत् कवचं शनराजय सौरैरदमनुमं कवचं देवतावासं पंजर संगकम् शनैर ीतकरं सवसौभायदायकम् अथ शन पंजर कवचम् शनैरः पातु भालं मे सूयनंदनः नेे छायामजः पातु पातु कण यमानुजः 1 नासां वैववतः पातु मुखं मे भाकरः सदा नधकं ठ मे कं ठं भुजौ पातु महाभुजः 2 कं धौ पातु शनैव करौ पातु शुभदः वः पातु यमाता कु पावसततथा 3 नाभ हपतः पातु मंदः पातु कट तथा ममांतकः पातु यमो जानुयुगं तथा 4 पादौ मंदगतः पातु सवागं पातु पपलः अंगोपांगान सवाण रेन् मे सूयनंदनः 5 Shani Vajrapanjara Kavacham

S h an i V aj r ap an j ar a K av ac h am

  • Upload
    others

  • View
    10

  • Download
    0

Embed Size (px)

Citation preview

Page 1: S h an i V aj r ap an j ar a K av ac h am

नीलांबरो नीलवपुः �करीट�गृ���ता��करो धनु�मान् ।चतुभु�जः सूय�सुतः �स�ःसदा मम�या�रदः �शांतः ॥

��ा उवाच ।

शृणु�वं ऋषयः सव� श�न पीडाहर ंमहत् ।कवचं श�नराज�य सौरै�रदमनु�मं ॥

कवचं देवतावासं व� पंजर संंगकम् ।शनै�र �ी�तकरं सव�सौभा�यदायकम् ॥

अथ �ी श�न व� पंजर कवचम् ।

ॐ �ी शनै�रः पातु भालं मे सूय�नंदनः ।

ने�े छाया�मजः पातु पातु कण� यमानुजः ॥ 1 ॥

नासां वैव�वतः पातु मुखं मे भा�करः सदा ।��न�धकंठ� मे कंठं भुजौ पातु महाभुजः ॥ 2 ॥

�कंधौ पातु श�न�ैव करौ पातु शुभ�दः ।

व�ः पातु यम�ाता कु��� पा�व�सत�तथा ॥ 3 ॥

ना�भ� �हप�तः पातु मंदः पातु क�ट� तथा ।ऊ� ममांतकः पातु यमो जानुयुगं तथा ॥ 4 ॥

पादौ मंदग�तः पातु सवा�गं पातु �प�पलः ।

अंगोपांगा�न सवा��ण र�ेन् मे सूय�नंदनः ॥ 5 ॥

Shani Vajrapanjara Kavacham

Page 2: S h an i V aj r ap an j ar a K av ac h am

फल�ु�तः

इ�येत�कवचम् �द�ं पठे�सूय�सुत�य यः ।न त�य जायते पीडा �ीतो भव�त सूय�जः ॥

�यज�म��तीय�ो मृ�यु�ानगतो�पवा ।कल��ो गतोवा�प सु�ीत�तु सदा श�नः ॥

अ�म�ो सूय�सुते �ये ज�म��तीयगे ।

कवचं पठते �न�यं न पीडा जायते �व�चत् ॥

इ�येत�कवचं �द�ं सौरेय����म�तं पुरा ।�ादशा�मज�म�दोषा�ाशयते सदा ।

ज�मल�न��तान् दोषान् सवा��ाशयते �भुः ॥

इ�त �ी ��ांडपुराणे ��नारदसंवादे श�नव�पंजर कवचंसंपूण�म् ॥