5
´ÉÏxÉÔ£Çü Sri Suktam AÉãÇ ÌWûUýhrÉuÉhÉÉïÇ WûËUþhÉÏÇ xÉÑýuÉhÉïþUeÉýiÉxÉëþeÉÉÇ | ōm hirayavarṇāṁ hariṇīṁ suvarṇarajatasrajām cÉýÇSìÉÇ ÌWûýUhqÉþrÉÏÇ sÉý¤qÉÏÇ eÉÉiÉþuÉãSÉã qÉý AÉuÉþWû|| candrāṁ hiraṇmayīṁ lakṣmīṁ jātavedo ma āvaha iÉÉÇ qÉý AÉuÉþWû eÉÉiÉþuÉãSÉã sÉý¤qÉÏqÉlÉþmÉaÉÉÍqÉlÉÏÿqÉç | tāṁ ma āvaha jātavedo lakṣmīmanapagāminīm rÉxrÉÉýÇ ÌWûUþhrÉÇ ÌuÉýÇSãrÉÇ aÉÉqɵÉýÇ mÉÑÂþwÉÉlÉýWûqÉç || yasyāṁ hirayavindeyagāmaśvaṁ puruṣānaham AýµÉýmÉÔýuÉÉïÇ UþjÉqÉýkrÉÉÇ WûýÎxiÉlÉÉÿSmÉëýoÉÉãÍkÉþlÉÏqÉç | aśvapūrvāṁ rathamadhyāṁ hastinādapramodinīm Í´ÉrÉþÇ SãýuÉÏqÉÑmÉþÀûrÉãý ´ÉÏqÉÉïÿSãýuÉÏeÉÑïþwÉiÉÉqÉç || śriyaṁ devīmupahvaye śrīrmā devīrjuṣatām

´ÉÏxÉÔ£Çü - Welcome to Atirudram.com website´ÉÏxÉÔ£Çü Sri Suktam AÉãÇ ÌWûUýhrÉuÉhÉÉïÇ WûËUþhÉÏÇ xÉÑýuÉhÉïþUeÉýiÉxÉëþeÉÉÇ | ōm hiraṇyavarṇāṁ

  • Upload
    others

  • View
    3

  • Download
    0

Embed Size (px)

Citation preview

  • ´ÉÏxÉÔ£Çü Sri Suktam

    AÉãÇ ÌWûUýhrÉuÉhÉÉïÇ WûËUþhÉÏÇ xÉÑýuÉhÉïþUeÉýiÉxÉëþeÉÉÇ | ōm hiraṇyavarṇāṁ hariṇīṁ suvarṇarajatasrajām

    cÉýÇSìÉÇ ÌWûýUhqÉþrÉÏÇ sÉý¤qÉÏÇ eÉÉiÉþuÉãSÉã qÉý AÉuÉþWû|| candrāṁ hiraṇmayīṁ lakṣmīṁ jātavedo ma āvaha

    iÉÉÇ qÉý AÉuÉþWû eÉÉiÉþuÉãSÉã sÉý¤qÉÏqÉlÉþmÉaÉÉÍqÉlÉÏÿqÉç | tāṁ ma āvaha jātavedo lakṣmīmanapagāminīm

    rÉxrÉÉýÇ ÌWûUþhrÉÇ ÌuÉýÇSãrÉÇ aÉÉqɵÉýÇ mÉÑÂþwÉÉlÉýWûqÉç || yasyāṁ hiraṇyaṁ vindeyaṁ gāmaśvaṁ puruṣānaham

    AýµÉýmÉÔýuÉÉïÇ UþjÉqÉýkrÉÉÇ WûýÎxiÉlÉÉÿSmÉëýoÉÉãÍkÉþlÉÏqÉç | aśvapūrvāṁ rathamadhyāṁ hastinādapramodinīm

    Í´ÉrÉþÇ SãýuÉÏqÉÑmÉþÀûrÉãý ´ÉÏqÉÉïÿSãýuÉÏeÉÑïþwÉiÉÉqÉç || śriyaṁ devīmupahvaye śrīrmā devīrjuṣatām

    cankolekStamp

  • MüÉýÇ xÉÉãýÎxqÉýiÉÉÇ ÌWûUþhrÉmÉëÉýMüÉUÉþqÉÉSìÉïÇ euÉsÉþÇiÉÏÇ iÉ×ýmiÉÉÇ iÉýmÉïrÉþÇiÉÏqÉç | kāṁ sosmitāṁ hiraṇyaprākārāmārdrāṁ jvalantīṁ tṛaptāṁ tarpayantīm

    mÉý©ãý ÎxjÉýiÉÉÇ mÉý©uÉþhÉÉïÇ iÉÉÍqÉýWûÉãmÉþÀûrÉãý Í´ÉrÉqÉç || padme sthitāṁ padmavarṇāṁ tāmihopahvaye śriyam

    cÉýÇSìÉÇ mÉëþpÉÉýxÉÉÇ rÉýzÉxÉÉý euÉsÉþÇiÉÏýÇ Í´ÉrÉþÇ sÉÉãýMãü SãýuÉeÉÑþ¹ÉqÉÑSÉýUÉqÉç | candrāṁ prabhāsāṁ yaśasā jvalaṁtīṁ śriyaṁ loke devajuṣṭāmudārām

    iÉÉÇ mÉýÍ©lÉÏÿqÉÏÇ zÉUþhÉqÉýWÇû mÉëmÉþ±ãÅsÉý¤qÉÏqÉãïþ lÉzrÉiÉÉýÇ iuÉÉÇ uÉ×þhÉã || tāṁ padminīmīṁ śaraṇamahaṁ prapadye alakṣmīrme naśyatāṁ tvāṁ vṛṇe

    AÉýÌSýirÉýuÉþhÉãïý iÉmÉýxÉÉãÅÍkÉþeÉÉýiÉÉã uÉlÉýxmÉÌiÉýxiÉuÉþ uÉ×ý¤ÉÉãÅjÉ ÌoÉýsuÉÈ | ādityavarṇe tapaso’dhijāto vanaspatistava vṛkṣo’tha bilvaḥ

    iÉxrÉý TüsÉÉÿÌlÉý iÉmÉýxÉÉ lÉÑþSÇiÉÑ qÉÉýrÉÉÇiÉþUÉrÉɶÉþ oÉÉý½É AþsÉý¤qÉÏÈ || tasya phalāni tapasā nudantu māyāntarāyāśca bāhyā alakṣmīḥ

    EmÉæþiÉÑý qÉÉÇ SãþuÉxÉýZÉÈ MüÐýÌiÉï¶É qÉÍhÉþlÉÉ xÉýWû | upaitu māṁ devasakhaḥ kīrtiśca maṇinā saha

  • mÉëÉýSÒýpÉÔïýiÉÉãÅÎxqÉþ UÉ·íãýÅÎxqÉlÉç MüÐýÌiÉïqÉ×þήýÇ SýSÉiÉÑþ qÉã || prādurbhūto’smi rāṣṭre’smin kīrtimṛddhiṁ dadātu me

    ¤ÉÑÎimÉþmÉÉýxÉÉqÉýsÉÉÇ erÉãý¸ÉqÉþsÉý¤qÉÏÇ lÉÉþzÉrÉÉýqrÉWûqÉç | kṣutpipāsāmalāṁ jyeṣṭhāmalakṣmīṁ nāśayāmyaham

    ApÉÔþÌiÉqÉxÉþqÉ×ήýÇ cÉ xÉuÉÉïýÇ ÌlÉhÉÑïþS qÉãý aÉ×WûÉÿiÉç || abhūtimasamṛddhiṁ ca sarvāṁ nirṇuda me gṛahāt

    aÉýÇkÉý²ÉýUÉÇ SÒþUÉkÉýwÉÉïýÇ ÌlÉýirÉmÉÑþ¹ÉÇ MüUÏýÌwÉhÉÏÿqÉç | gandhadvārāṁ durādharṣāṁ nityapuṣṭāṁ karīṣiṇīm

    DýµÉUÏaÉçþÇ xÉuÉïþpÉÔiÉÉýlÉÉýÇ iÉÉÍqÉýWûÉãmÉþÀûrÉãý Í´ÉrÉqÉç || īśvarīṁ sarvabhūtānāṁ tāmihopahvaye śriyam

    qÉlÉþxÉÈ MüÉqÉýqÉÉMÔüÿÌiÉÇ uÉÉýcÉÈ xÉýirÉqÉþzÉÏqÉÌWû | manasaḥ kāmamākūtiṁ vācaḥ satyamaśīmahi

    mÉýzÉÔýlÉÉÇ ÃýmÉqɳÉþxrÉý qÉÌrÉý ´ÉÏÈ ´ÉþrÉiÉÉýÇ rÉzÉÈ || paśūnāṁ rūpamannasya mayi śrīḥ śrayatāṁ yaśaḥ

    MüýSïqÉãþlÉ mÉëþeÉÉ pÉÔýiÉÉý qÉýÌrÉý xÉÇpÉþuÉ MüýSïqÉ | kardamena prajā bhūtā mayi sambhava kardama

  • Í´ÉrÉþÇ uÉÉýxÉrÉþ qÉã MÑüsÉã qÉÉýiÉUþÇ mÉ©ýqÉÉÍsÉþlÉÏqÉç | śriyaṁ vāsaya me kule mātaraṁ padmamālinīm

    AÉmÉþÈ xÉ×ýeÉÇiÉÑþ ÎxlÉýakÉÉýÌlÉý ÍcÉýYsÉÏiÉ uÉýxÉ qÉãý aÉ×Wãû | āpaḥ sṛjantu snigdhāni ciklīta vasa me gṛhe

    ÌlÉ cÉþ SãýuÉÏÇ qÉÉýiÉUýÇ Í´ÉrÉþÇ uÉÉýxÉrÉþ qÉã MÑüýsÉã | ni ca devīṁ mātaragï śriyaṁ vāsaya me kule

    AÉýSìÉïÇ mÉÑýwMüËUþhÉÏÇ mÉÑý̹ýÇ ÌmÉýÇaÉýsÉÉÇ mÉþ©qÉÉýÍsÉlÉÏqÉç | ārdrāṁ puṣkariṇīṁ puṣṭiṁ suvarṇāṁ hemamālinīm

    cÉýÇSìÉÇ ÌWûýUhqÉþrÉÏÇ sÉý¤qÉÏýÇ eÉÉiÉþuÉãSÉã qÉý AÉuÉþWû || candrāṁ hiraṇmayīṁ lakṣmīṁ jātavedo ma āvaha

    AÉýSìÉïÇ rÉýÈ MüËUþhÉÏÇ rÉý̹ýÇ xÉÑýuÉýhÉÉïÇ WãûþqÉqÉÉýÍsÉlÉÏqÉç | ārdrāṁ yaḥ kariṇīṁ yaṣṭiṁ piṅgalāṁ padmamālinīm

    xÉÔýrÉÉïÇ ÌWûýUhqÉþrÉÏÇ sÉý¤qÉÏýÇ eÉÉiÉþuÉãSÉã qÉý AÉuÉþWû | sūryāṁ hiraṇmayīṁ lakṣmīṁ jātavedo ma āvaha

    iÉÉÇ qÉý AÉuÉþWûý eÉÉiÉþuÉãSÉã sÉý¤qÉÏqÉlÉþmÉaÉÉýÍqÉlÉÏÿqÉç | tāṁ ma āvaha jātavedo lakṣmīmanapagāminīm

  • rÉxrÉÉýÇ ÌWûUþhrÉýÇ mÉëpÉÔþiÉýÇ aÉÉuÉÉãþ SÉýxrÉÉãŵÉÉÿlÉç ÌuÉýÇSãrÉýÇ mÉÑÂþwÉÉlÉýWûqÉç || yasyāṁ hiraṇyaṁ prabhūtaṁ gāvo dāsyo’śvānvindeyaṁ puruṣānaham

    qÉýWûÉýSãýurÉæ cÉþ ÌuÉý©Wãûþ ÌuÉwhÉÑmÉý¦ÉÏ cÉþ kÉÏqÉÌWû | mahādevyai ca vidmahe viṣṇupatnī ca dhīmahi

    iɳÉÉãþ sɤqÉÏÈ mÉëcÉÉãýSrÉÉÿiÉç || tanno lakṣmīḥ pracodayāt