20

Click here to load reader

संस्कृत ध्येयवाक्यानि

  • Upload
    kvs

  • View
    118

  • Download
    43

Embed Size (px)

Citation preview

Page 1: संस्कृत  ध्येयवाक्यानि

सं�स्कृ� त ध्येयेवा�क्ये�नि�

सं�पू�र्णा��: निवाभा�गा���� ध्येये

Page 2: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

2

प्रेरर्णा� स्त्रो�त

• अल्पू�क्षर�� अ�न्त, गा�म्भी!ये�, गाह��र्थ�ये$क्ता�नि� त�दृशध्येयेवा�क्ये�नि� गा$रुः� इवा, मि+त्रोमि+वा, श्रेये�भिभाला�षी! इवा अस्+��0 नि�रन्तर� प्रेरयेन्तिन्त। जी!वा�ये�� संत्प्रेदश��� कृ$ वा�न्तिन्त। सं�त्रो, +न्त्रो, तन्त्रो, सं�क्तिक्ता, सं$भा�निषीतरूपूर्णा असं�ख्ये�कृ�नि� प्रेरर्णा�वा�क्ये�नि� संन्तिन्त। त�नि� पूठ्य+���� जी��� ��त��त्सं�ह�, चै�तन्ये�, स्फू� र्तिंत= चै प्रे�प्नु$वान्तिन्त

Page 3: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

3

उद�हरर्णारूपूर्णा कृ�नि�चै� ध्येयेवा�क्ये�नि� पूश्ये�+�

1. भा�रतप्रेश�सं��द�रभ्ये अ�कृप्रे�श�संनि�कृकृ�ये�नि�वा�हर्णासं�स्थाः��,

प्रेश�संनि�कृतदिदतरनिवाद्या�सं�स्थाः��, स्वाच्छन्दसंवा�धा�र्मि+=कृसं��स्कृ� नितकृसं�स्थाः�� चै

निवानिवाधाग्रन्थेभ्ये� निवानिवाधासं�स्कृ� तसं�क्ताL� ध्येयेवा�क्येरूपूर्णा स्वा!कृ� त्ये स्वा स्वा लाक्ष्येसं�धा� प्रेरर्णा�� लाभान्त। एतत0 सं�स्कृ� तभा�षी�ये�� औन्नत्ये�

प्रेकृटयेनित ।

Page 4: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

4

भा�रत स����रस्य र�ज चि�न्हा�:

“संत्ये+वा जीयेत निवास्त�त निवावारर्णा:• भा�रत+ह�र�ज्ये� “संत्ये+वा

जीयेत” इनित +$ण्डकृ�पूनि�षीद� वा�क्ये� ध्येयेवा�क्येरूपूर्णा स्वा!कृ� त+0। भा�रतप्रेश�सं�स्ये र�जी+$दिWकृ�ये�+0 अङ्0 निकृतमि+द� संवा���0 प्रेरयेनित। जी��� संवा�द� संत्ये+�गाY जी!वा�� ये�पूयेये$� इनित भा�वा� एतद्वा�क्ये� स्वा!कृ� त+0।

Page 5: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

5

जी��! जीन्+भा�मि+श्च स्वागा��दनिपू गार!येसं!

�पू�ला संवा�कृ�रस्ये र�जीक्तिचैन्ह+0 ध्येये वा�क्ये • �पू�लाप्रेश�सं�� “जी��! • जीन्+भा�मि+श्च स्वागा��दनिपू • गार!येसं!” इनित +$ण्डकृ�पूनि�षीद�• वा�क्ये� ध्येयेवा�क्येरूपूर्णा• स्वा!कृ� त+0।

Page 6: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

6

भा�रतस्ये संवा\न्नतन्ये�ये�लायेस्ये

येत� धा+�� तत� जीये�” (Supreme Court Of India) ध्येयेवा�क्ये�

• भा�रतस्ये संवा\न्नतन्ये�ये�लायेस्ये (Supreme Court Of India) ध्येयेवा�क्ये� “येत� धा+�� तत� जीये�”इनित +ह�भा�रत�त0 स्वा!कृ� त+0। येत्रो धा+�� वात�त तत्रो निह निवाजीये� नि�श्चये� इत्येर्थ��।

Page 7: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

7

भा�रतस्य ल��सभा�य�मी!

“धोमी��क्रप्र�त�न�य” ध्येयेवा�क्ये� • भा�रतस्ये ला�कृसंभा�ये�+0

अध्येक्षस्थाः��स्ये उपूरिर क्तिलाखि_त+0 अस्तिस्त – “धा+�चैक्रप्रेवात���ये” इनित । त� धा+�बु$द्ध्या� संभा� चै�लामियेतव्या� इनित प्रेरर्णा�� लाभात�मि+नित क्तिचैन्तमियेत्वा� तद्वा�क्ये� स्थाः�निपूत+0।

Page 8: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

8

भा�रतस्य डा��! -त�र! कि�भा�गोस्य

“संवा� अस्+�कृ� धा+��” ध्येयेवा�क्ये+0 –• भा�रतस्ये ड�कृ0 -त�र0 निवाभा�गास्ये

ध्येयेवा�क्ये+0 –

• “संवा� अस्+�कृ� धा+��”

• तद�$गा$र्णातये� उद्या�निगा��

• अहर्नि�=श� संवा�रत�� भावान्तिन्त।

Page 9: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

9

भा�रत�य र'ल! कि�भा�गोस्य ��क्यमी!

“श्रे+ एवा जीयेत” र'ल! कि�भा�गो) • भा�रत!ये र�ला0 निवाभा�गास्ये वा�क्ये+0

–• “श्रे+ एवा जीयेत”।• श्रे+जी!निवा��, कृ+�कृर�� जी�����

सं$_ये�त्रो�र्थg कृ�येg कृ$ वा�न्तिन्त।• र�ला0 निवाभा�गा� निवाजीये+�गाY

चै�लायेन्तिन्त चै।

Page 10: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

10

भा�रतस्ये जी!वा�बु!+�नि�गा+�

“ये�गाक्ष+� वाह�म्येह+0” ध्येयेवा�क्येरूपू• भा�रतस्ये जी!वा�बु!+�नि�गा+�

इनित सं�स्थाः� श्रे!+द0 भागावाद्गीjत�ये��

• “ये�गाक्ष+� वाह�म्येह+0” • इनित वा�क्ये� ध्येयेवा�क्येरूपूर्णा

स्वा!कृ� त्ये जी����� ये�गा-• क्ष+नि�वा�हर्णा�र्थg व्यावास्थाः��

कृर�नित।

Page 11: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

11

भा�रत�य ��य�स*न�

“�भा� स्पृ�श� दjप्त+0” ध्येयेवा�क्ये�• “�भा� स्पृ�श� दjप्त+0”• इनित ध्येयेवा�क्ये� भा�रत!ये • वा�ये$सं�� इनित सं�स्थाः�ये��अस्तिस्त। • एतद0 भागावाद्गीjत�ये��

एकृ�दश�ध्ये�ये�त0• स्वा!कृ� त+0।वा�ये$सं��ये�� शक्तिक्ता�

दjन्तिप्त� आकृ�शपूये�न्त� व्या�प्त+0 इत्येर्थg सं�चैयेनित एतद्वा�क्ये+0।

Page 12: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

12

भा�रत!ये �n सं��

“श� �� वारुःर्णा�” प्रेरर्णा��• भा�रत!ये �n सं��• “श� �� वारुःर्णा�” • इनित उपूनि�षीद0 +न्त्रो� स्वा!कृ� त्ये

प्रेरर्णा�� प्रे�प्नु�नित । जीला�क्तिधादवास्ये वारुःर्णास्ये अ�$ग्रहर्णा दशरक्षर्णाकृ�येY संवा�द� नि�+ग्�� भावानित।

Page 13: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

13

आकृ�शवा�र्णा!

“बुहुजी�निहत�ये बुहुजी�सं$_�ये” “बुहुजी�निहत�ये बुहुजी�सं$_�ये”आकृ�शवा�र्णा!

• “बुहुजी�निहत�ये बुहुजी�सं$_�ये” इनित वा�क्ये��$गा$र्णा� जी�����

• निहत�र्थg, सं$_�र्थg, सं�गा!त, • सं�निहत्ये, सं��स्कृ� नितकृ�दिद • कृ�ये�क्र+�� जी���0 रञ्जयेनित।

Page 14: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

14

दूरदश��0

“संत्ये� भिशवा� सं$न्दर+0” सं$न्दरसं�स्कृ� तवा�क्ये�• दूरदश��0• “संत्ये� भिशवा� सं$न्दर+0”• इनित सं$न्दरसं�स्कृ� तवा�क्ये� • ध्येयेवा�क्येरूपूर्णा स्वा!कृ� त्ये • श्रेव्या, दृश्ये+�ध्ये+� • जी�+��रञ्ज�कृ�ये�क्र+��0 • ये�जीयेनित।

Page 15: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

15

र�निsये निवाद्या�भ्ये�संगावाषीर्णा-प्रेभिशक्षर्णा पूरिरषीद�

“असंत� +� संद्गी+ये”

“असंत� +� संद्गी+ये”• र�निsये निवाद्या�भ्ये�संगावाषीर्णा-

प्रेभिशक्षर्णा पूरिरषीद�• (ऎ�0 सं! ई आर0 दिट)

ध्येयेवा�क्ये+0• “असंत� +� संद्गी+ये”• इनित वात�त।

Page 16: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

16

कृ न्Wjये निवाद्या�लाये सं�घट�+0

“तत्त्वा� पू�षीण्र्णापू�वा�र्णा$” ईश�वा�स्ये�पूनि�षीद� +न्त्रो�• कृ न्Wjये निवाद्या�लाये सं�घट�+0 • इनित कृ न्W संवा�कृ�रस्ये निवाद्या� • निवाभा�गास्ये ध्येयेवा�क्ये+स्तिस्त • “तत्त्वा� पू�षीण्र्णापू�वा�र्णा$”• इनित ईश�वा�स्ये�पूनि�षीद� • +न्त्रो�।

Page 17: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

17

�वा�दये निवाद्या�लाये����

“प्रेज्ञा��� ब्रह्म” +ह�वा�क्ये+0• ग्र�+!र्णा निवाद्या�र्थ{र्णा��

निवाद्या�निवाकृ�सं�र्थg कृ न्W संवा�कृ�रर्णा सं�स्थाः�निपूत �वा�दये निवाद्या�लाये���� प्रेरर्णावा�क्ये+0 “प्रेज्ञा��� ब्रह्म”

• इनित +ह�वा�क्ये+0। एतत0 त�त्तर!ये उपूनि�षीद� उद्धृ~त+0। प्रेज्ञा��+0 एवा ब्रह्मस्वारूपू+0। अत� ज्ञा��� संम्पा�द�!ये+0।

Page 18: संस्कृत  ध्येयवाक्यानि

04/15/2023 18

र�+कृ� ष्र्णा+ठः�

“तन्न� ह�सं� प्रेचै�दये�त0” “तन्न� ह�सं� प्रेचै�दये�त0”• � कृ वाला� भा�रतदश, पूरन्त$ निवाश्वे

सं$प्रेक्तिसंद्धृ आध्ये�न्तित्+कृ तर्थ� संवा� सं�स्थाः� श्रे! र�+कृ� ष्र्णा+ठः� (Sri Rama Krishna Mission) तत्+ठःस्ये ध्येयेवा�क्ये+0 “तन्न� ह�सं� प्रेचै�दये�त0”

• पूर+�त्+� बु$द्धिंद्धृ= संत्ये+�गाY प्रेचै�दये�त0 इत्येर्थ��। श्रे! र�+कृ� ष्र्णापूर+ह�संगा$र�� आशये��0 निवाश्वेव्या�प्त��0 कृत$g स्वा�+! निवावाकृ��न्द� स्थाः�निपूत� अये� +ठः�।

निकृश� गा�पू�ला +!�� कृ� Wjये निवाद्या�लाये संवा�ई +�धा�पू$र

Page 19: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

19

हरिरये��� र�ज्येस्ये धायेयेवा�क्ये�

“ये�गा� कृ+�सं$ कृnशला+0” य�गो+ �मी�स� �,शलमी!”• हरिरये��� र�ज्येस्ये धायेयेवा�क्ये�

• “ये�गा� कृ+�सं$ कृnशला+0”

• एतत0 श्रे!+द0 भागावाद्गीjत�ये�� उद्धृ~त+0।

Page 20: संस्कृत  ध्येयवाक्यानि

04/15/2023 कि�शन गो�पा�ल मी�न� �� द्री�य कि�द्या�लय स��ई मी�धो�पा� र

20

धान्येवा�द:-- निकृश� गा�पू�ला +!�� कृ न्द्रिन्Wये निवाद्या�लाये संवा�ई +�धा�पू$र

एवा� बुहुनिवाधा सं�स्कृ� तसं�क्ताये� अस्+��0 नि�रन्तर� प्रेरयेन्तिन्त, एषी� सं�स्कृ� तभा�षी�ये�� +निह+� अस्तिस्त।