600
1 नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स Sahassapå¬isuttanta अप्म् स्वाक्खातो भगवता धम्मो

अप्म् स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

  • Upload
    others

  • View
    2

  • Download
    0

Embed Size (px)

Citation preview

Page 1: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

1

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

Sahassapå¬isuttanta

अप्म्

स्वाक्खातो भगवता धम्मो

Page 2: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

2

भवनिरोध निब्बानट्

Page 3: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

3

दाघनिकाय 5

सालक्खन्धवग्ग 7

महावग्ग 16

पा†इकवग्ग 33

मज्झिमनिकाय 37

MËlapaˆˆåsap嬥 39

Majjhimapaˆˆåsap嬥 99

Uparipaˆˆåsap嬥 118

सट्युत्तनिकाय 181

सगाथावग्ग 183

निदानवग्ग 198

खन्धवग्ग 246

SaŒyatanavagga 324

महावग्ग 400

A!गुत्तरनिकाय 433

एक-दुक-तिकनिपात 435

चतुक्कनिपात 453

पञ्चक-छक्कनिपात 471

सत्तक-A††हक-नवकनिपात 489

दसक-एकादसकनिपात 501

खुद्दकनिकाय 509

धम्मपाद 511

उदान 519

इतिवुत्तक 526

सुत्तनिपात 536

थेरगाथा 571

थेरागाथा 594

Page 4: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

4

Page 5: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

5

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

दाघनिकाय

सालक्खन्धवग्ग

महावग्ग

पा†इकवग्ग

स्वाक्खातो भगवता धम्मो

Page 6: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

6

Page 7: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

7

दाघनिकाय सालक्खन्धवग्ग

| |सालक्खन्धवग्ग ब्रह्मजालसुत्तन्त। |

|| ||ये हि केचि भिक्खवे samaˆå वा bråhmaˆå वा पुब्बन्तकप्पिका च अपरन्तकप्पिका च

पुब्बन्तापरन्तकप्पिका च, पुब्बन्तापरन्तानुदि††हिनो पुब्बन्तापरन्तट् आरब्भ अन्-

एकविहितानि अधिवुत्तिपदानि अभिवदन्ति – सब्बे ते इमेः’ एव द्वास††हिया vatthËhi एतेसट्

वा अञ्ञतरेन, n’ अत्थि इतो बहिद्धा. तयिदट् भिक्खवे तथागतो पजानाति: इमे दि††हि-

††हाना एवट् गहिता एवट् पराम††हा एवट् गतिका भविस्सन्ति एवम् अभिसम्पराया ति. तञ्

च तथागतो पजानाति ततो च उत्तरितरट् पजानाति, तञ् च पजाननट् न परामसति. अपरा-

मसतो c’ अस्स पच्चत्तञ् ञेव निब्बुति विदिता. वेदनानट् समुदयञ् च अत्थगमञ् च

अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ विदित्वा, अनुपादा विमुत्तो भिक्खवे

तथागतो॥ ॥DN1:329॥

| |सालक्खन्धवग्ग ब्रह्मजालसुत्तन्त। |

|| ||तत्र भिक्खवे ये ते samaˆabråhmaˆå सस्सतवादा, सस्सतट् अत्तानञ् च लोकञ् च

पञ्ञापेन्ति चतुहि vatthËhi; तद् अपि तेसट् भवतट् samaˆabråhmaˆånaµ अजानतट्

अपस्सतट् वेदयितट्, taˆhågatånaµ परितसितविप्फन्दितम् एव॥ ॥तत्र भिक्खवे ये ते

samaˆabråhmaˆå एकच्चसस्सतिका एकच्चासस्सतिका, एकच्चट् सस्सतट् एकच्चट् असस्सतट्

अत्तानञ् च लोकञ् च पञ्ञापेन्ति चतुहि vatthËhi; तद् अपि तेसट् भवतट् samaˆabråhma-

ˆआनट् अजानतट् अपस्सतट् वेदयितट्, taˆhågatånaµ परितसितविप्फन्दितम् एव॥ ॥तत्र

भिक्खवे ये ते samaˆabråhmaˆå अन्तानन्तिका, अन्तानन्तट् लोकस्स पञ्ञापेन्ति चतुहि

vatthËhi; तद् अपि तेसट् भवतट् samaˆabråhmaˆånaµ अजानतट् अपस्सतट् वेदयितट्,

taˆhågatånaµ परितसितविप्फन्दितम् एव॥ ॥तत्र भिक्खवे ये ते samaˆabråhmaˆå

अमराविक्खेपिका, तत्थ तत्थ पञ्हट् पु††हा समाना वाचाविक्खेपट् आपज्जन्ति अमरा-

विक्खेपट् चतुहि vatthËhi; तद् अपि तेसट् भवतट् samaˆabråhmaˆånaµ अजानतट्

अपस्सतट् वेदयितट्, taˆhågatånaµ परितसितविप्फन्दितम् एव॥ ॥तत्र भिक्खवे ये ते

samaˆabråhmaˆå अधिच्चसमुप्पन्निका, अधिच्चसमुप्पन्नट् अत्तानञ् च लोकञ् च पञ्-

ञापेन्ति द्वाहि vatthËhi; तद् अपि तेसट् भवतट् samaˆabråhmaˆånaµ अजानतट् अपस्सतट्

वेदयितट्, taˆhågatånaµ परितसितविप्फन्दितम् एव॥ ॥तत्र भिक्खवे ये ते samaˆa-

bråhmaˆå पुब्बन्तकप्पिका पुब्बन्तानुदि††हिनो पुब्बन्तट् आरब्भ अनेकविहितानि अधि-

Page 8: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

8

वुत्तिपदानि अभिवदन्ति a††हादसहि vattËhi; तद् अपि तेसट् भवतट् samaˆabråhmaˆå-

नट् अजानतट् अपस्सतट् वेदयितट्, taˆhågatånaµ परितसितविप्फन्दितम् एव॥ ॥DN1॥

| |सालक्खन्धवग्ग ब्रह्मजालसुत्तन्त। |

|| ||तत्र भिक्खवे ये ते samaˆabråhmaˆå उद्धमाघतनिका सञ्ञिवादा, उद्धम्

आघतना सञ्ञिट् अत्तानट् पञ्ञापेन्ति so¬asahi vatthËhi; तद् अपि तेसट् भवतट् samaˆa-

bråhmaˆånaµ अजानतट् अपस्सतट् वेदयितट्, taˆhågatånaµ परितसितविप्फन्दितम् एव॥

||तत्र भिक्खवे ये ते samaˆabråhmaˆå उद्धमाघतनिका असञ्ञिवादा, उद्धम् आघतना

असञ्ञिट् अत्तानट् पञ्ञापेन्ति a††हहि vatthËhi; तद् अपि तेसट् भवतट् samaˆabråhmaˆ-

आनट् अजानतट् अपस्सतट् वेदयितट् taˆhågatånaµ परितसितविप्फन्दितम् एव॥ ॥तत्र

भिक्खवे ये ते samaˆabråhmaˆå उद्धमाघतनिका n’ एवसञ्ञिनासञ्ञिवादा, उद्धम्

आघतना n’ एव सञ्ञिट् नासञ्ञिट् अत्तानट् पञ्ञापेन्ति a††हहि vatthËhi; तद् अपि तेसट्

भवतट् samaˆabråhmaˆånaµ अजानतट् अपस्सतट् वेदयितट्, taˆhågatånaµ परितसित-

विप्फन्दितम् एव॥ ॥तत्र भिक्खवे ये ते samaˆabråhmaˆå उच्छेदवादा, सतो सत्तस्स

उच्छेदट् विनासट् विभवट् पञ्ञापेन्ति सत्तहि vatthËhi; तद् अपि तेसट् भवतट् सम्-

aˆabråhmaˆånaµ अजानतट् अपस्सतट् वेदयितट्, taˆhågatånaµ परितसितविप्फन्दितम्

एव॥ ॥तत्र भिक्खवे ये ते samaˆabråhmaˆå परमदि††हधम्मनिब्बानवादा, सतो

सत्तस्स परमदि††हधम्मनिब्बानट् पञ्ञापेन्ति पञ्चहि vatthËhi; तद् अपि तेसट्

भवतट् samaˆabråhmaˆånaµ अजानतट् अपस्सतट् वेदयितट्, taˆhågatånaµ परितसित-

विप्फन्दितम् एव॥ ॥तत्र भिक्खवे ये ते samaˆabråhmaˆå अपरन्तकप्पिका अपरन्ता-

नुदि††हिनो अपरन्तट् आरब्भ अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति चतुचत्तारासाय

vattËhi; तद् अपि तेसट् भवतट् samaˆabråhmaˆånaµ अजानतट् अपस्सतट् वेदयितट्,

taˆhågatånaµ परितसितविप्फन्दितम् एव॥ ॥DN1॥

| |सालक्खन्धवग्ग ब्रह्मजालसुत्तन्त। |

|| ||ये पि ते samaˆabråhmaˆå पुब्बन्तकप्पिका च अपरन्तकप्पिका च पुब्बन्तापरन्त-

कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-

वुत्तिपदानि अभिवदन्ति द्वास††हिया vattËhi. सब्बे ते छहि फस्सायतनेहि फुस्स फुस्स

प†इसट्वेदेन्ति, तेसट् वेदनापच्चया taˆhå, taˆhåpaccayå उपादानट्, उपादानपच्चया

भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपा-

Page 9: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

9

यासा सम्भवन्ति. यतो खो भिक्खवे भिक्खु छन्नट् फस्सायतनानट् समुदयञ् च

अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति – अयट् इमेहि

सब्बेः’ एव उत्तरितरट् पजानाति॥ ॥ये हि केचि भिक्खवे samaˆå वा bråhmaˆå वा पुब्बन्-

तकप्पिका वा अपरन्तकप्पिका वा पुब्बन्तापरन्तकप्पिका वा पुब्बन्तापरन्तानुदि††हिनो;

पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधिवुत्तिपदानि अभिवदन्ति – सब्बे ते इमेः’

एव द्वास††इया vatthËhi अन्तोजालिकता. एत्थ सिता व उम्मुज्जमाना उम्मुज्जन्ति, एत्थ परिया-

पन्ना अन्तोजालिकता व उम्मुज्जमाना उम्मुज्जन्ति. सेय्यथा पि भिक्खवे दक्खो केव††o

वा केव††अन्तेवासा वा सुखुमच्छिकेन जालेन परित्तट् उदकदहट् ओत्थरेय्य, तस्स

एवम् अस्स: ये खो केचि इमस्मिट् उदकदहे o¬årikå påˆå, सब्बे ते अन्तोजालिकता एत्थ सिता

व उम्मुज्जमाना उम्मुज्जन्ति. एत्थ परियापन्ना अन्तोजालिकता व उम्मुज्जमाना उम्मुज्ज-

न्ता ति॥ ॥उच्छिन्नभवनेत्तिको भिक्खवे तथागतस्स कायो ति††हति. याव्’ अस्स कायो †हस्सति

ताव नट् दक्खिन्ति देवमनुस्सा. कायस्स भेदा उद्धट् जावितपरियादाना न दक्खिन्ति

देवमनुस्सा. सेय्यथा पि भिक्खवे अम्बपिˆ"iyå वˆ†अच्छिन्नाय यानि कानिचि अम्बानि

वˆ†Ëpanibandhanåni, सब्बानि तानि तद् अन्वयानि भवन्ति. एवम् एव खो भिक्खवे उच्-

छिन्नभवनेत्तिको तथागतस्स कायो ति††हति. याव्’ अस्स कायो †हस्सति ताव नट् दक्खिन्ति

देवमनुस्सा. कायस्स भेदा उद्धट् जावितपरियादाना न दक्खिन्ति देवमनुस्सा ति॥

||DN1||

| |सालक्खन्धवग्ग सामञ्ञफलसुत्तन्त। |

|| ||सो एवट् समाहिते चित्ते परिसुद्धे परियोदाते अन!gaˆe vigatËpakkilese mËdËbhËte

कम्मनिये †हिते आनेज्जप्पत्ते – ñåˆadassanåya चित्तट् अभिनाहरति अभिनिन्नामेति. सो

एवट् पजानन्ति: अयट् खो मे कायो rËp¥ cåtummahåbhËtiko मातापेत्तिकसम्भवो

odanakummåsËpacayo, अनिच्चुच्छादनपरिमद्दनभेदनविद्धट्सनधम्मो – इदञ्

च पन मे viññåˆaµ एत्थ सितट् एत्थ प†इबद्धट्. सेय्यथा पि उदायि maˆi ve¬uriyo

सुभो, जातिमा a††हट्सो सुपरिकम्मकतो अच्छो विप्पसन्नो सब्बाकारसम्पन्नो, तत्र्’

अस्स सुत्तट् आवुतट् नालट् वा पातट् वा लोहितट् वा ओदातट् वा पˆ"usuttaµ वा. तट् एनट्

चक्खुमा पुरिसो हत्थे करित्वा पच्चवेक्खेय्य: अयट् खो maˆi ve¬uriyo सुभो, जातिमा

a††हट्सो सुपरिकम्मकतो अच्छो विप्पसन्नो सब्बाकारसम्पन्नो, तत्र्’ इदट् सुत्तट्

आवुतट् नालट् वा पातट् वा लोहितट् वा ओदातट् वा पˆ"usuttaµ वा ति॥ ॥DN2:83॥

Page 10: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

10

| |सालक्खन्धवग्ग अम्ब††हसुत्तन्त। |

|| ||यदा भगवा अञ्ञासि bråhmaˆaµ पोक्खरसातिट् कल्लचित्तट् मुदुचित्तट् vin¥varaˆa-

चित्तट् उदग्गचित्तट् पसन्नचित्तट् अथ या बुद्धानट् सामुक्कट्सिका धम्मदेसना

तट् पकासेसि – दुक्खट् समुदयट् निरोधट् मग्गट्. सेय्यथा पि नाम सुद्धट्

वत्थट् apagatakå¬akaµ सम्मदेव रजनट् patigaˆheyya, एवम् एव bråhmaˆassa

पोक्खरसातिस्स तस्मिञ् ञेव आसने, विरजट् वातमलट् धम्मचक्खुट् उदपादि: यट्

किञ्चि समुदयधम्मट् सब्बन्तट् निरोधधम्मन् ति॥ ॥अथ खो bråhmaˆo पोक्ख-

रसाति दि††हधम्मो पत्तधम्मो विदितधम्मो pariyogå¬hadhammo, tiˆˆavicikiccho

विगतकथ!कथो वेसारज्जप्पत्तो अपरपच्चयो सत्थु सासने. भगवन्तट् एतद् अवोच:

अभिक्कन्तट् भो गोतमो अभिक्कन्तट् भो गोतमो! सेय्यथा पि भो गोतम निक्कुज्जितट्

वा उक्कुज्जेय्य, प†इच्छन्नट् वा विवरेय्य, mˬहस्स वा मग्गट् आचिक्खेय्य, अन्धकारे

वा तेलपजोतट् धारेय्य चक्खुमन्तो rËpåni दक्खिन्ता ति, एवम् एव भोता गोतमेन

अनेकपरियायेन धम्मो पकासितो॥ ॥DN3:221॥

| |सालक्खन्धवग्ग जालियसुत्तन्त। |

|| ||ñåˆadassanåya चित्तट् अभिनाहरति अभिनिन्नामेति. यो नु खो आवुसो भिक्खु एवट्

जानाति एवट् पस्सति, कल्लन् नु खो तस्स्’ एतट् वचनाय: तट् जावट् तट् सरारन् ति वा अञ्ञट्

जावट् अञ्ञट् सरारन् ति वा ति? यो सो आवुसो भिक्खु एवट् जानाति एवट् पस्सति, कल्लन् तस्स्’

एतट् वचनाय: तट् जावट् तट् सरारन् ति वा अञ्ञट् जावट् अञ्ञट् सरारन् ति वा ति. अहट् खो

पन्’ एतट् आवुसो एवट् जानामि एवट् पस्सामि, अथ च पनाहट् न वदामि: तट् जावट् तट्

सरारन् ति वा अञ्ञट् जावट् अञ्ञट् सरारन् ति वा॥ ॥नापरट् इत्थत्तयाति पजानाति. यो नु खो

आवुसो भिक्खु एवट् जानाति एवट् पस्सति, कल्लन् नु खो तस्स्’ एतट् वचनाय: तट् जावट्

तट् सरारन् ति वा अञ्ञट् जावट् अञ्ञट् सरारन् ति वा ति? यो सो आवुसो भिक्खु एवट् जानाति

एवट् पस्सति, न कल्लन् तस्स्’ एतट् वचनाय: तट् जावट् तट् सरारन् ति वा अञ्ञट् जावट् अञ्-

ञट् सरारन् ति वा ति. अहट् खो पन्’ एतट् आवुसो एवट् जानामि एवट् पस्सामि, अथ च पन्-

आहट् न वदामि: तट् जावट् तट् सरारन् ति वा अञ्ञट् जावट् अञ्ञट् सरारन् ति वा ति॥ ॥DN7॥

Page 11: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

11

| |सालक्खन्धवग्ग पो††हपादसुत्तन्त। |

|| ||तस्स्’ इमे पञ्च n¥varaˆe पहाने अत्तनि समनुपस्सतो पामुज्जट् जायति. पमुदितस्स

पाति जायति, पातिमनस्स कायो पस्सम्भति; पस्सद्धकायो सुखट् वेदेति, सुखिनो चित्तट्

समाधियति. सो विविच्च्’ एव कामेहि विविच्च अकुसलेहि धम्मेहि, सवितक्कट् सविचारट्

विवेकजट् पातिसुखट् प†हमज्झानट् उपसम्पज्ज विहरति. तस्स या पुरिमा कामसञ्ञा

सा निरुज्झति. विवेकजट् पातिसुखट् सुखुमसच्चसञ्ञा तस्मिट् समये होति, विवेकजट्

पातिसुखट् सुखुमसच्चसञ्ञा येव तस्मिट् समये होति. एवम् पि सिक्खा एका सञ्ञा

उप्पज्जन्ति, सिक्खा एका सञ्ञा निरुज्झन्ति. अयट् सिक्खा ति भगवा अवोच॥ ॥पुन च परट्

पो††हपाद भिक्खु वितक्कविचारानट् vËpasamå अज्झत्तट् सम्पसादनट् चेतसो एकोदिब्-

बावट् अवितक्कट् अविचारट् समाधिजट् पातिसुखट् दुतियज्झानट् उपसम्पज्ज विहरति.

तस्स या पुरिमा विवेकजट् पातिसुखट् सुखुमसच्चसञ्ञा सा निरुज्झति. समाधिजट्

पातिसुखट् सुखुमसच्चसञ्ञा तस्मिट् समये होति, समाधिजट् पातिसुखट् सुखुम-

सच्चसञ्ञा येव तस्मिट् समये होति. एवम् पि सिक्खा एका सञ्ञा उप्पज्जन्ति, सिक्खा एका

सञ्ञा निरुज्झन्ति. अयट् सिक्खा ति भगवा अवोच॥ ॥DN9:10॥

| |सालक्खन्धवग्ग पो††हपादसुत्तन्त। |

|| ||यतो खो पो††हपाद भिक्खु इध सकसञ्ञा होति, सो ततो अमुत्र ततो अमुत्र अनु-

पुब्बेन सञ्ञग्गट् फुसति. तस्स सञ्ञग्गे †हितस्स एवञ् होति: चेतयमानस्स मे पापियो

अचेतयमानस्स मे सेय्यो. अहञ् चे व खो पन चेतेय्यट् अभिस!खरेय्यट्, इमा च मे

सञ्ञा निरुज्झेय्युट्, अञ्ञा च o¬årikå सञ्ञा उप्पज्जेय्युट्. यन् nËnå ’हट् न चेतेय्यट् न

abhisa!khareyyan ti? so na c’ eva ceteti na abhisa!kharoti. tassa acetayato anabhi-

स!खरोतो ता c’ एव सञ्ञा निरुज्झन्ति, अञ्ञा च o¬årikå सञ्ञा न उप्पज्जन्ति. सो निरोधट्

फुसति. एवट् खो पो††हपाद अनुपुब्बाभिसञ्ञानिरोधसम्पजानसमापत्ति होति॥ ॥DN9॥

| |सालक्खन्धवग्ग पो††हपादसुत्तन्त। |

|| ||सञ्ञा नु खो भन्ते प†हमट् उप्पज्जति पच्छा ñåˆaµ, उदाहु प†हमट् ñåˆaµ

उप्पज्जति, पच्छ सञ्ञा, उदाहु सञ्ञा च ñåˆañ च अपुब्बट् अचरिमट् उप्पजन्ता ति? सञ्ञा

खो पो††हपाद प†हमट् उप्पज्जति पच्छा ñåˆaµ, सञ्ञुप्पादा च पन ñåˆuppådo होति.

सो एवट् पजानाति: इदप्पच्चया किर मे ñåˆaµ उदपादा ति. इमिना p’ एतट् पो††हपाद

Page 12: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

12

परियायेन वेदितब्बट् यथा सञ्ञा प†हमट् उप्पज्जति पच्छा ñåˆaµ, सञ्ञुप्पादा च

पन ñåˆuppådo होता ति|| ||DN9:20||

| |सालक्खन्धवग्ग पो††हपादसुत्तन्त। |

|| ||सञ्ञा नु खो भन्ते पुरिसस्स अत्ता, उदाहु अञ्ञा सञ्ञा अञ्ञो अत्ता ति? किट् पन त्वट्

पो††हपाद अत्तानट् पच्चेसा ति? o¬årikaµ खो अहट् भन्ते अत्तानट् पच्चेमि rËpiµ चातुम्-

mahåbhËtikaµ कबलि!काराहारभक्खन् ति. o¬åriko च हि ते पो††हपाद अत्ता अभविस्स

rËp¥ catummahåbhËtiko कबलि!काराहारभक्खो, एवट् सन्तट् खो ते पो††हपाद अञ्ञा

व सञ्ञा भविस्सति अञ्ञो अत्ता. तद् इमिना p’ एतट् पो††हपाद परियायेन वेदितब्बट्, यथा

अञ्ञा व सञ्ञा भविस्सति अञ्ञो अत्ता: ति††हत्’ एव्’ अयट् पो††हपाद o¬åriko अत्ता rËp¥ चातुम्-

mahåbhËtiko कबलि!काराहारभक्खो, अथ इमस्स पुरिसस्स अञ्ञा व सञ्ञा उप्पज्जन्ति

अञ्ञा व सञ्ञा निरुज्झन्ति. इमिना पि खो एतट् पो††हपाद परियायेन वेदितब्बट्, यथा

अञ्ञा व सञ्ञा भविस्सति अञ्ञो अत्ता ति॥ ॥मनोमयट् खो अहट् भन्ते अत्तानट् पच्चेमि

सब्ब!गपच्च!गट् अहानिन्द्रियन् ति. मनोमयो च हि ते पो††हपाद अत्ता अभविस्स सब्ब्-

a!गपच्च!गा अहानिन्द्रियो ति, एवट् सन्तट् पि खो ते पो††हपाद अञ्ञा व सञ्ञा भविस्सति

अञ्ञो अत्ता. तद् इमिना p’ एतट् पो††हपाद परियायेन वेदितब्बट्, यथा अञ्ञा व सञ्ञा

भविस्सति अञ्ञो अत्ता: ति††हत्’ एव्’ अयट् पो††हपाद मनोमयो अत्ता सब्ब!गपच्च!गा

अहानिन्द्रियो, अथ इमस्स पुरिसस्स अञ्ञा व सञ्ञा उप्पज्जन्ति अञ्ञा व सञ्ञा निरुज्झन्ति.

इमिना पि खो एतट् पो††हपाद परियायेन वेदितब्बट्, यथा अञ्ञा व सञ्ञा भविस्सति

अञ्ञो अत्ता ति॥ ॥arËpiµ खो अहट् भन्ते अत्तानट् पच्चेमि सञ्ञामयन् ति. arËp¥ च हि ते

पो††हपाद अत्ता अभविस्स सञ्ञामयो, एवट् सन्तट् पि खो ते पो††हपाद अञ्ञा व सञ्ञा

भविस्सति अञ्ञो अत्ता. तद् इमिना p’ एतट् पो††हपाद परियायेन वेदितब्बट्, यथा अञ्ञा व

सञ्ञा भविस्सति अञ्ञो अत्ता: ति††हत्’ एव्’ अयट् पो††हपाद arËp¥ अत्ता सञ्ञामयो, अथ

इमस्स पुरिसस्स अञ्ञा व सञ्ञा उप्पज्जन्ति अञ्ञा व सञ्ञा निरुज्झन्ति. इमिना पि खो एतट्

पो††हपाद परियायेन वेदितब्बट्, यथा अञ्ञा व सञ्ञा भविस्सति अञ्ञो अत्ता ति॥ ॥DN9॥

| |सालक्खन्धवग्ग पो††हपादसुत्तन्त। |

|| ||किट् पन भन्ते होति तथागतो परम् maraˆå, इदम् एव सच्चट् मोघम् अञ्ञन् ति?

अव्याकतट् खो एतट् पो††हपाद मया: होति तथागतो परम् maraˆå, इदम् एव सच्चट्

मोघम् अञ्ञन् ति. किट् पन भन्ते न होति तथागतो परम् maraˆå, इदम् एव सच्चट्

Page 13: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

13

मोघम् अञ्ञन् ति? एतम् पि खो पो††हपाद मया अव्याकतट्: न होति तथागतो परम्

maraˆå, इदम् एव सच्चट् मोघम् अञ्ञन् ति. किट् पन भन्ते होति च न च होति तथागतो

परम् maraˆå, इदम् एव सच्चट् मोघम् अञ्ञन् ति? अव्याकतट् खो एतट् पो††हपाद

मया: होति च न च होति तथागतो परम् maraˆå, इदम् एव सच्चट् मोघम् अञ्ञन् ति. किट्

पन भन्ते n’ एव होति न न होति तथागतो परम् maraˆå, इदम् एव सच्चट् मोघम्

अञ्ञन् ति? एतम् पि खो पो††हपाद मया अव्याकतट्: n’ एव होति न न होति तथागतो परम्

maraˆå, इदम् एव सच्चट् मोघम् अञ्ञन् ति. कस्मा भन्ते भगवता अव्याकतन् ति? न h’

एतट् पो††हपाद अत्थसठितट् न धम्मसठितट् न आदिब्रह्मचरियकट्, न निब्बि-

दाय न विरगाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय

सट्वत्तति. तस्मा तट् मया अव्याकतन् ति॥ ॥किट् पन भन्ते भगवता व्याकतन् ति? इदट्

दुक्खन् ति पो††हपाद मया व्याकतट्. अयट् दुक्खसमुदयो ति खो पो††हपाद मया

व्याकतट्. अयट् दुक्खनिरोध ति खो पो††हपाद मया व्याकतट्. अयट् दुक्खनिरोध-

गामिना पतिपदा ति खो पो††हपाद मया व्याकतन् ति. कस्मा पन्’ एतट् भन्ते भगवता

व्याकतन् ति? एतञ् हि खो पो††हपाद अत्थसठितट् एतट् धम्मसठितट् एतट् आदिब्रः-

मचरियकट्, एतट् निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय

निब्बानाय सट्वत्तति. तस्मा तट् मया व्याकतन् ति॥ ॥DN9:27॥

| |सालक्खन्धवग्ग पो††हपादसुत्तन्त। |

|| ||o¬årikassa खो अहट् पो††हपाद अत्तप†इलाभस्स पहानाय धम्मट् देसेमि; यथा

प†इपन्नानट् वो स!किलेसिका धम्मा पहायिस्सन्ति, वोदानिया धम्मा अभिव""हिस्सन्ति,

paññåpåripËriµ वेपुल्लतञ् च दि††हे व धम्मे सयट् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज

विहरिस्सथा ति. सिया खो पन ते पो††हपाद एवम् अस्स: स!किलेसिका धम्मा पहायिस्सन्ति,

वोदानिया धम्मा अभिव""हिस्सन्ति, paññåpåripËriµ वेपुल्लत च दि††हे व धम्मे

सयट् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, दुक्खो च खो विहारो ति. न खो पन्’

एतट् पो††हपाद एवट् द††हब्बट्. स!किलेसिका c’ एव धम्मा पहायिस्सन्ता, वोदानिया

धम्मा अभिव""हिस्सन्ति, paññåpåripËriµ वेपुल्लतञ् च दि††हे व धम्मे सयट् अभिञ्-

ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, पामुज्जञ् c’ एव भविस्सति पाति च पस्सद्धि च

सति च सम्पजञ्ञञ् च सुखो च विहारो॥ ॥मनोमयस्स पि खो अहट् पो††हपाद अत्त-

प†इलाभस्स पहानाय धम्मट् देसेमि; यथा प†इपन्नानट् वो स!किलेसिका धम्मा

पहायिस्सन्ति, वोदानिया धम्मा अभिव""हिस्सन्ति, paññåpåripËriµ वेपुल्लतञ् च दि††हे व

धम्मे सयट् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सथा ति. सिया खो पन ते

Page 14: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

14

पो††हपाद एवम् अस्स: स!किलेसिका धम्मा पहायिस्सन्ति, वोदानिया धम्मा अभिव"-

"हिस्सन्ति, paññåpåripËriµ वेपुल्लत च दि††हे व धम्मे सयट् अभिञ्ञा सच्छिकत्वा

उपसम्पज्ज विहरिस्सति, दुक्खो च खो विहारो ति. न खो पन्’ एतट् पो††हपाद एवट्

द††हब्बट्. स!किलेसिका c’ एव धम्मा पहायिस्सन्ता, वोदानिया धम्मा अभिव""हिस्सन्-

ति, paññåpåripËriµ वेपुल्लतञ् च दि††हे व धम्मे सयट् अभिञ्ञा सच्छिकत्वा उपसम्-

पज्ज विहरिस्सति, पामुज्जञ् c’ एव भविस्सति पाति च पस्सद्धि च सति च सम्पजञ्ञञ् च

सुखो च विहारो॥ ॥अरुपस्स पि खो अहट् पो††हपाद अत्तप†इलाभस्स पहानाय धम्मट्

देसेमि; यथा प†इपन्नानट् वो स!किलेसिका धम्मा पहायिस्सन्ति, वोदानिया धम्मा

अभिव""हिस्सन्ति, paññåpåripËriµ वेपुल्लतञ् च दि††हे व धम्मे सयट् अभिञ्ञा सच्छि-

कत्वा उपसम्पज्ज विहरिस्सथा ति. सिया खो पन ते पो††हपाद एवम् अस्स: स!किलेसिका

धम्मा पहायिस्सन्ति, वोदानिया धम्मा अभिव""हिस्सन्ति, paññåpåripËriµ वेपुल्लतञ् च

दि††हे व धम्मे सयट् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, दुक्खो च खो

विहारो ति. न खो पन्’ एतट् पो††हपाद एवट् द††हब्बट्. स!किलेसिका c’ एव धम्मा

पहायिस्सन्ता, वोदानिया धम्मा अभिव""हिस्सन्ति, paññåpåripËriµ वेपुल्लतञ् च दि††हे व

धम्मे सयट् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरिस्सति, पामुज्जञ् c’ एव भविस्सति

पाति च पस्सद्धि च सति च सम्पजञ्ञञ् च सुखो च विहारो॥ ॥DN9:40॥

| |सालक्खन्धवग्ग पो††हपादसुत्तन्त। |

|| ||सचे तट् चित्त एवट् पुच्छेय्युट्: अहोसि त्वट् अतातम् अद्धानट् न त्वट् न अहोसि,

भविस्ससि त्वट् अनागतम् अद्धानट् न त्वट् न भविस्ससि, अत्थि त्वट् एतरहि न त्वट् n’

अत्था ति? एवट् पु††˙o त्वट् चित्त किन् ति व्याकरेय्यासा ति? सचे मट् भन्ते एवट्

पुच्छेय्युट्: अहोसि त्वट् आतातम् अद्धानट् न त्वट् न अहोसि, भविस्ससि त्वट् अनागतम्

अद्धानट् न त्वट् न भविस्ससि, अत्थि त्वट् एतरहि न त्वट् n’ अत्था ति? एवट् पु††हो

अहट् भन्ते एवट् व्याकरेय्यट्: अहोस्’ अहट् अतातम् अद्धानट् नाहट् नाहोसिट्, भ-

विस्साम्’ अहट् अनागतम् अद्धानट् नाहट् न भविस्सामि, अत्थाहट् एतरहि नाहट् n’ अत्था

ति? एवट् पु††हो अहट् भन्ते एवट् व्याकरेय्यन् ति॥ ॥सचे पन तट् चित्त एवट्

पुच्छेय्युट्: यो ते अहोसि अतातो अत्तप†इलाभो स्वेव ते अत्तप†इलाभो सच्चो, मोघो अनागतो

मोघो पच्चुप्पन्नो? यो वा ते भविस्सति अनागतो अत्तप†इलाभो स्वेव ते अत्तप†इलाभो

सच्चो, मोघो अनागतो मोघो पच्चुप्पन्नो? यो वा ते एतरहि पच्चुप्पन्नो अत्तप†इलाभो

स्वेव ते अत्तप†इलाभो सच्चो, मोघो अतातो मोघो अनागतो ति? एवट् पु††हो त्वट् चित्त किन् ति

व्याकरेय्यासा ति?॥ ॥सचे पन मट् भन्ते एवट् पुच्छेय्युट्: यो ते अहोसि अतातो

Page 15: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

15

अत्तप†इलाभो स्वेव ते अत्तप†इलाभो सच्चो, मोघो अनागतो मोघो पच्चुप्पन्नो? यो वा ते

भविस्सति अनागतो अत्तप†इलाभो स्वेव ते अत्तप†इलाभो सच्चो, मोघो अनागतो मोघो

पच्चुप्पन्नो? यो वा ते एतरहि पच्चुप्पन्नो अत्तप†इलाभो स्वेव ते अत्तप†इलाभो सच्चो,

मोघो अतातो मोघो अनागतो ति? एवट् पु††हो अहट् भन्ते एवट् व्याकरेय्यट्: यो मे

अहोसि अतातो अत्तप†इलाभो स्वेव मे अत्तप†इलाभो तस्मिट् समये सच्चो अहोसि, मोघो

अनागतो मोघो पच्चुप्पन्नो. यो वा मे भविस्सति अनागतो अत्तप†इलाभो स्वेव मे

अत्तप†इलाभो तस्मिट् समये सच्चो भविस्सति, मोघो अतातो मोघो पच्चुप्पन्नो. यो मे

एतरहि पच्चुप्पन्नो अत्तप†इलाभो स्वेव मे अत्तप†इलाभो सच्चो, मोघो अतातो मोघो

अनागतो ति. एवट् पु††हो अहट् भन्ते व्याकरेय्यन् ति॥…॥एवम् एव खो चित्त यस्मिट् स-

मये o¬åriko अत्तप†इलाभो होति, n’ एव तस्मिट् समये मनोमयो अत्तप†इलाभो ति

स!खट् गच्छति, न arËpo अत्तप†इलाभो ति स!खट् गच्छति, o¬åriko अत्तप†इलाभो त्वेव

तस्मिट् समये स!खट् गच्छति. यस्मिट् चित्त समये मनोमयो अत्तप†इलाभो होति, n’

एव तस्मिट् समये o¬åriko अत्तप†इलाभो ति स!खट् गच्छति, न arËpo अत्तप†इलाभो ति

स!खट् गच्छति, मनोमयो अत्तप†इलाभो त्वेव तस्मिट् समये स!खट् गच्छति.

यस्मिट् चित्त समये arËpo अत्तप†इलाभो होति, n’ एव तस्मिट् समये o¬åriko अत्तप†i-

लाभो ति स!खट् गच्छति, न मनोमयो अत्तप†इलाभो ति स!खट् गच्छति, arËpo अत्त-

प†इलाभो त्वेव तस्मिट् समये स!खट् गच्छति. इति मा खो चित्त लोकसमञ्ञा लोक-

निरुत्तियो लोकवोहारा लोकपञ्ञत्तियो – या हि तथागतो वोहरति अपरामसन् ति॥ ॥DN9:50॥

| |सालक्खन्धवग्ग केवद्धसुत्तन्त। |

|| ||न खो एसो भिक्खु पञ्हो एवट् पुच्छितब्बो: कत्थ नु खो भन्ते इमे चत्तारो

mahåbhËtå अपरिसेसा निरुज्झन्ति, सेय्यथादट् प†हवाधातु आपोधातु तेजोधातु våyodhåtË

ति? एवञ् च खो एसो भिक्खु पञ्हो पुच्छितब्बो॥

||कत्थ आपो च प†हवा तेजो वायो न गाधति?

कत्थ दाघञ् च रस्सञ् च अनुट् thËlaµ सुभासुभट्?

कत्थ नामञ् च rËpañ च असेसट् उपरुज्झता ति?॥ [तत्र veyyåkaraˆaµ भवति]

||विञ्ञानट् अनिदस्सनट् अनन्तट् सब्बतो पहट्

एत्थ आपो च प†हवा तेजो वायो न गाधति

एत्थ दाघञ् च रस्सञ् च अनुट् thËlaµ सुभासुभट्

एत्थ नामञ् च rËpañ च असेसट् उपरुज्झति

viññåˆassa निरोधेन एत्थ्’ एतट् उपरुज्झता ति॥DN11॥

Page 16: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

16

दाघनिकाय महावग्ग

| |महावग्ग माहपदानसुत्तन्त। |

|| ||अद्दसा खो भिक्खवे विपस्सा कुमारो uyyånabhËmiµ निय्यन्तो महाजनकायट्

सन्निपतितट् नानारत्तानञ् च दुस्सानट् मिलातट् कयिरमानट्. दिस्वा सारथिट् आमन्तेसि:

किन् नु खो सो सम्म सारथि महाजनकायो सन्निपतितो नानारत्तानञ् च दुस्सानट्

मिलातट् कयिरता ति? एसो खो देव कालकतो नामा ति. तेन हि सम्म सारथि येन सो

कालकतो तेन रथट् पेसेहा ति. एवट् देवा ति खो भिक्खवे सारथि विपस्सिस्स कुमारस्स

प†इस्सुत्वा येन सो कालकतो तेन रथट् पेसेसि. अद्दसा खो भिक्खवे विपस्सा कुमारो

पेतट् कालकतट्. दिस्वा सारथिट् आमन्तेसि: किट् पनायट् सम्म सारथि कालकतो नामा

ति? एसो खो देव कालकतो नाम: न दानि तट् दक्खिन्ति माता वा पिता वा अञ्ञे वा

ञातिसालोहिता, सो पि न दक्खिस्सति मातरट् वा पितरट् वा अञ्ञे वा ञातिसालोहिते ति॥ ॥किट्

pana samma sårathi aham pi maraˆadhammo maraˆaµ anat¥to ti? mam pi na dakkhinti

देवो वा देवा वा अञ्ञे वा ञातिसालोहिता, अहम् पि न दक्खिस्सामि देवट् वा देविट् वा अञ्ञे

ञातिसालोहिते ति? त्वञ् च देव मयञ् c’ अम्हा सब्बे maraˆadhammå maraˆaµ अनताता. तम्

पि न दक्खिन्ति देवो वा देवा वा अञ्ञे वा ञातिसालोहिता. त्वम् पि न दक्खिस्ससि देवट् वा

देविट् वा अञ्ञे वा ञातिसालोहिते ति॥ ॥तेन हि सम्म सारथि अलन् दान्’ अज्ज uyyånabhËmiyå,

इतो व अन्तेपुरट् पच्चनिय्याहा ति. एवट् देवा ति खो भिक्खवे सारथि विपस्सिस्स

कुमारस्स प†इस्सुत्वा ततो व अन्तेपुरट् पच्चनिय्यासि. तत्र सुदट् भिक्खवे विपस्सा

कुमारो अन्तेपुरगतो दुक्खा दुम्मनो पज्झायति: धिरत्थु किर भो जाति नाम, यत्र हि

नाम जातस्स जरा पञ्ञायिस्सति ब्याधि पञ्ञायिस्सति maraˆaµ पञ्ञायिस्सता ति॥ ॥DN14॥

| |महावग्ग महापदानसुत्तन्त। |

|| ||अथ खो भिक्खवे विपस्सिस्स बोधिसत्तस्स våsËpagatassa रहोगतस्स प†इसल्लानस्स

एवट् चेतसो परिवितक्को उदपादि: किच्छट् वतायट् लोको आपन्नो जायति च जायति च मायति

च चवति च उप्पज्जति च. अथ च पन्’ इमस्स दुक्खस्स nissaraˆaµ नप्पजानाति जरा-

maraˆassa. कुदस्सु नाम इमस्स दुक्खस्स nissaraˆaµ पञ्ञायिस्सति jaråmaraˆasså ति?॥

||अथ खो भिक्खवे विपस्सिस्स बोधिसत्तस्स एतद् अहोसि: किञ् हि नु खो सति jaråmaraˆaµ

होति? किम्पच्चया jaråmaraˆan ति? अथ खो भिक्खवे विपस्सिस्स बोधिसत्तस्स योनिसो-

मनसिकारा अहु पञ्ञाय अभिसमयो: जातिया खो सति jaråmaraˆaµ होति जातिपच्चया जरा-

Page 17: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

17

maraˆan ति. अथ खो भिक्खवे विपस्सिस्स बोधिसत्तस्स एतद् अहोसि: किञ् हि नु खो सति जाति

होति? किम्पच्चया जाता ति? अथ खो भिक्खवे विपस्सिस्स बोधिसत्तस्स योनिसोमनसिकारा

अहु पञ्ञाय अभिसमयो: भवे खो सति जाति होति भवपच्चया जाता ति॥ ॥DN14॥

| |महावग्ग महानिदानसुत्तन्त। |

|| ||अच्छरियट् भन्ते अब्भुतट् भन्ते या व गम्भारो चायट् भन्ते प†इच्चसमुप्पादो

गम्भारावभासो च. अथ च पन मे उत्तानकुत्तानको विय खायता ति. मा h’ एवट्

आनन्द अवच, मा h’ एवट् आनन्द अवच. गम्भारो चायट् आनन्द प†इच्चसमुप्पादो

गम्भारावभासो च. एतस्स आनन्द धम्मस्स अननुबोधा अप्प†इवेधा एवम् अयट् पजा

तन्ताकुलकजाता गुलागुˆ†हिकजाता muñjababbajabhËtå अपायट् दुग्गतिट् विनिपातट् सट्सा-

रट् नातिवत्तति॥ ॥DN15:1॥

| |महावग्ग महानिदानसुत्तन्त। |

|| ||अत्थि इदप्पच्चया jaråmaraˆan ति? इति पु††हेन सता आनन्द, अत्था ति ’स्स वचनायट्.

किम्पच्चया jaråmaraˆan ति? इति चे वदेय्य, जातिपच्चया jaråmaraˆan ति इच्च् अस्स वचना-

यट्. अत्थि इदप्पच्चया जाता ति? इति पु††हेन सता आनन्द, अत्था ति ’स्स वचनायट्. किम्पच्-

चया जाता ति? इति चे वदेय्य, भवपच्चया जाता ति इच्च् अस्स वचनायट्. अत्थि इदप्पच्चया

भवो ति? इति पु††हेन सता आनन्द, अत्था ति ’स्स वचनायट्. किम्पच्चया भवो ति? इति चे

वदेय्य, उपादानपच्चया भवो ति इच्च् अस्स वचनायट्. अत्थि इदप्पच्चया उपादानन् ति? इति

पु††हेन सता आनन्द, अत्था ति ’स्स वचनायट्. किम्पच्चया उपादानन् ति? इति चे वदेय्य,

taˆhåpaccayå उपादानन् ति इच्च् अस्स वचनायट्. अत्थि इदप्पच्चया taˆhå ति? इति पु††हेन

सता आनन्द, अत्था ति ’स्स वचनायट्. किम्पच्चया taˆhå ति? इति चे वदेय्य, वेदनापच्चया

taˆhå ति इच्च् अस्स वचनायट्. अत्थि इदप्पच्चया वेदना ति? इति पु††हेन सता आनन्द, अत्था ति

’स्स वचनायट्. किम्पच्चया वेदना ति? इति चे वदेय्य, फस्सपच्चया वेदना ति इच्च् अस्स

वचनायट्. अत्थि इदप्पच्चया फस्सो ति? इति पु††हेन सता आनन्द, अत्था ति ’स्स वचनायट्.

किम्पच्चया फस्सो ति? इति चे वदेय्य, nåmarËpapaccayå फस्सो ति इच्च् अस्स वचनायट्॥

||अत्थि इदप्पच्चया nåmarËpan ति? इति पु††हेन सता आनन्द, अत्था ति ’स्स वचनायट्. किम्-

पच्चया nåmarËpan ति? इति चे वदेय्य, viññåˆapaccayå nåmarËpan ति इच्च् अस्स वचनायट्.

अत्थि इदप्पच्चया viññåˆan ति? इति पु††हेन सता आनन्द, अत्था ति ’स्स वचनायट्. किम्-

Page 18: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

18

पच्चया viññåˆan ति? इति चे वदेय्य, nåmarËpapaccayå viññåˆan ति इच्च् अस्स वचनायट्॥

||DN15:2||

| |महावग्ग महानिदानसुत्तन्त। |

|| ||जातिपच्चया jaråmaraˆan ति, इति खो पन्’ एतट् वुत्तट्. तद् आनन्द इमिना p’ एतट्

परियायेन वेदितब्बट् यथा जातिपच्चया jaråmaraˆaµ: जाति च हि आनन्द नाभविस्स

सब्बेन सब्बट् सब्बथा सब्बट् कस्सचि किम्हिचि, सेय्यथादट् देवानट् वा देवत्ताय,

गन्धब्बानट् वा गन्धब्बत्ताय, यक्खानट् वा यक्खत्ताय, bhËtånaµ वा bhËtattåya,

मनुस्सानट् वा मनुस्सत्ताय, चतुप्पदानट् वा चतुप्पदत्ताय, पक्खानट् वा पक्खत्-

ताय, सिरिट्सपानट् वा सिरिट्सपत्ताय. तेसट् तेसञ् च हि आनन्द सत्तानट् तथत्ताय जाति

नाभविस्स सब्बसो जातिया असति जातिनिरोधा – अपि नु खो jaråmaraˆaµ पञ्ञायेथा ति? नो

h’ एतट् भन्ते. तस्मात् इः’ आनन्द एस्’ एव हेतु एतट् निदानट् एस समुदयो एस पच्चयो

jaråmaraˆassa, यद् इदट् जाति|| ||DN15:4||

| |महावग्ग महानिदानसुत्तन्त। |

|| ||भवपच्चया जाता ति, इति खो पन्’ एतट् वुत्तट्. तद् आनन्द इमिना p’ एतट् परियायेन

वेदितब्बट् यथा भवपच्चया जाति: भवो च हि आनन्द नाभविस्स सब्बेन सब्बट्

सब्बथा सब्बट् कस्सचि किम्हिचि, सेय्यथादट् कामभवो वा rËpabhavo वा arËpabhavo

वा. सब्बसो भवे असति भवनिरोधा – अपि नु खो जाति पञ्ञायेथा ति? नो h’ एतट् भन्ते.

तस्मात् इः’ आनन्द एस्’ एव हेतु एतट् निदानट् एस समुदयो एस पच्चयो जातिया, यद् इदट्

भवो॥ ॥DN15:5॥

| |महावग्ग महानिदानसुत्तन्त। |

|| ||उपादानपच्चया भवो ति, इति खो पन्’ एतट् वुत्तट्. तद् आनन्द इमिना p’ एतट्

परियायेन वेदितब्बट् यथा उपादानपच्चया भवो: उपादानञ् च हि आनन्द नाभविस्स

सब्बेन सब्बट् सब्बथा सब्बट् कस्सचि किम्हिचि, सेय्यथादट् kåmËpådånaµ वा दि††h-

Ëpådånaµ वा s¥labbatËpådånaµ वा attavådËpådånaµ वा. सब्बसो उपादाने असति उपादान-

निरोधा – अपि नु खो भवो पञ्ञायेथा ति? नो h’ एतट् भन्ते. तस्मात् इः’ आनन्द एस्’ एव

हेतु एतट् निदानट् एस समुदयो एस पच्चयो भवस्स, यद् इदट् उपादानट्॥ ॥DN15:6॥

Page 19: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

19

| |महावग्ग महानिदानसुत्तन्त। |

|| ||taˆhåpaccayå उपादानन् ति, इति खो पन्’ एतट् वुत्तट्. तद् आनन्द इमिना p’ एतट् परिया-

येन वेदितब्बट् यथा taˆhåpaccayå उपादानट्: taˆhå च हि आनन्द नाभविस्स सब्बेन

सब्बट् सब्बथा सब्बट् कस्सचि किम्हिचि, सेय्यथादट् rËpataˆhå saddataˆhå gandha-

taˆhå rasataˆhå pho††habbataˆhå dhammataˆhå. sabbaso taˆhåya असति taˆhånirodhå – अपि

नु खो उपादानट् पञ्ञायेथा ति? नो h’ एतट् भन्ते. तस्मात् इः’ आनन्द एस्’ एव हेतु एतट्

निदानट् एस समुदयो एस पच्चयो उपादानस्स, यद् इदट् taˆhå॥ ॥वेदनापच्चया taˆhå

ति, इति खो पन्’ एतट् वुत्तट्. तद् आनन्द इमिना p’ एतट् परियायेन वेदितब्बट् यथा

वेदनापच्चया taˆhå: वेदना च हि आनन्द नाभविस्स सब्बेन सब्बट् सब्बथा सब्बट्

कस्सचि किम्हिचि, सेय्यथादट् चक्खुसम्फस्सजा वेदना, सोतसम्फस्सजा वेदना, घा-

नसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्फस्सजा वेदना, मनोसम्-

फस्सजा वेदना. सब्बसो वेदनाय असति वेदनानिरोधा – अपि नु खो taˆhå पञ्ञायेथा

ति? नो h’ एतट् भन्ते. तस्मात् इः’ आनन्द एस्’ एव हेतु एतट् निदानट् एस समुदयो एस

पच्चयो taˆhåya, यद् इदट् वेदना॥ ॥इति खो पन्’ एतट् आनन्द वेदनट् प†इच्च taˆhå,

taˆhaµ प†इच्च परियेसना, परियेसनट् प†इच्च लाभो, लाभट् प†इच्च विनिच्छयो,

विनिच्छयट् प†इच्च छन्दरागो, छन्दरागट् प†इच्च अज्झोसानट्, अज्झोसानट् प†इच्च

परिग्गहो, परिग्गहट् प†इच्च मच्छरियट्, मच्छरियट् प†इच्च आरक्खो, आरक्ख्-

ådhikaraˆaµ दˆ"ådånasatthådånakalahaviggahavivådatuvaµtuvapesuññamusåvådå –

अनेके पापका अकुसला धम्मा सम्भवन्ति॥…॥taˆhaµ प†इच्च परियेसना ति, इति खो पन्’

एतट् वुत्तट्. तद् आनन्द इमिना p’ एतट् परियायेन वेदितब्बट्, यथा taˆhaµ प†इच्च

परियेसना: taˆhå च हि आनन्द नाभविस्स सब्बेन सब्बट् सब्बथा सब्बट् कस्सचि

kimhici, seyyath¥daµ kåmataˆhå bhavataˆhå vibhavataˆhå. sabbaso taˆhåya asati taˆhå-

निरोधा – अपि नु खो परियेसना पञ्ञायेथा ति? नो h’ एतट् भन्ते. तस्मात् इः’ आनन्द एस्’

एव हेतु एतट् निदानट् एस समुदयो एस पच्चयो परियेसनाय, यद् इदट् taˆhå. इति खो

आनन्द इमे द्वे धम्मा द्वयेन वेदनाय एक samosaraˆå भवन्ति॥ ॥DN15:9॥

Page 20: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

20

| |महावग्ग महानिदानसुत्तन्त। |

|| ||फस्स प†इच्च वेदना ति, इति खो पन्’ एतट् वुत्तट्. तद् आनन्द इमिना p’ एतट् परिया-

येन वेदितब्बट्, यथा फस्सपच्चया वेदना. फस्सो च हि आनन्द नाभविस्स सब्बेन

सब्बट् सब्बथा सब्बट् कस्सचि किम्हिचि, सेय्यथादट् चक्खुसम्फस्सो सोतसम्फस्सो

घानसम्फस्सो जिव्हासम्फस्सो कायसम्फस्सो मनोसम्फस्सो. सब्बसो फस्से असति

फस्सनिरोधा – अपि नु खो वेदना पञ्ञायेथा ति? नो h’ एतट् भन्ते. तस्मात् इः’ आनन्द

एस्’ एव हेतु एतट् निदानट् एस समुदयो एस पच्चयो वेदनाय, यद् इदट् फस्सो॥

||nåmarËpapaccayå फस्सो ति, इति खो पन्’ एतट् वुत्तट्. तद् आनन्द इमिना p’ एतट् परिया-

येन वेदितब्बट् यथा nåmarËpapaccayå फस्सो: येहि आनन्द आकारेहि येहि लि!गेहि येहि

निमित्तेहि येहि उद्देसेहि नामकायस्स पञ्ञत्ति होति, तेसु आकारेसु तेसु लि!गेसु तेसु निमित्-

तेसु तेसु उद्देसेसु असति – अपि नु खो rËpakåye अधिवचनसम्फस्सो पञ्ञायेथा ति? नो

h’ एतट् भन्ते॥ ॥येहि आनन्द आकारेहि येहि लि!गेहि येहि निमित्तेहि येहि उद्देसेहि rËpa-

कायस्स पञ्ञत्ति होति, तेसु आकारेसु तेसु लि!गेसु तेसु निमित्तेसु तेसु उद्देसेसु असति – अपि नु

खो नामकाये प†इघसम्फस्सो पञ्ञायेथा ति? नो h’ एतट् भन्ते॥ ॥येहि आनन्द आकारेहि

येहि लि!गेहि येहि निमित्तेहि येहि उद्देसेहि नामकायस्स च rËpakayassa च पञ्ञत्ति होति,

तेसु आकारेसु तेसु लि!गेसु तेसु निमित्तेसु तेसु उद्देसेसु असति – अपि नु खो अधिवचन-

सम्फस्सो वा प†इघसम्फस्सो वा पञ्ञायेथा ति? नो h’ एतट् भन्ते॥ ॥येहि आनन्द आका-

रेहि येहि लि!गेहि येहि निमित्तेहि येहि उद्देसेहि nåmarËpassa पञ्ञत्ति होति, तेसु आकारेसु

तेसु लि!गेसु तेसु निमित्तेसु तेसु उद्देसेसु असति – अपि नु खो फस्सो पञ्ञायेथा ति? नो h’

एतट् भन्ते. तस्मात् इः’ आनन्द एस्’ एव हेतु एतट् निदानट् एस समुदयो एस पच्चयो

फस्सस्स, यद् इदट् nåmarËpaµ॥ ॥DN15:20||

| |महावग्ग महानिदानसुत्तन्त। |

|| ||viññåˆapaccayå nåmarËpan ति, इति खो पन्’ एतट् वुत्तट्. तद् आनन्द इमिना p’ एतट्

परियायेन वेदितब्बट् यथा viññåˆapaccayå nåmarËpaµ. viññåˆañ च हि आनन्द मातु

कुच्छिस्मिट् न ओक्कमिस्सथ – अपि नु खो nåmarËpaµ मातु कुच्छिस्मिट् समुच्छिस्सथा

ति? नो h’ एतट् भन्ते. viññåˆañ च हि आनन्द मातु कुच्छिस्मिट् ओक्कमित्वा वोक्कमिस्सथ

– अपि नु खो nåmarËpaµ इत्थत्ताय अभिनिब्बत्तिस्सथा ति? नो h’ एतट् भन्ते. viññåˆañ च

हि आनन्द दहरस्स्’ एव सतो वोच्छिज्जिस्सथ कुमारस्स वा कुमारिकाय वा – अपि नु खो

nåmarËpaµ वु""हिट् विर्ˬहिट् वेपुल्लट् आपज्जिस्सथा ति? नो h’ एतट् भन्ते. तस्मात् इः’

Page 21: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

21

आनन्द एस्’ एव हेतु एतट् निदानट् एस समुदयो एस पच्चयो nåmarËpassa, यद् इदट्

viññåˆaµ|| ||nåmarËpapaccayå viññåˆan ति, इति खो पन्’ एतट् वुत्तट्. तद् आनन्द इमिना p’

एतट् परियायेन वेदितब्बट् यथा nåmarËpapaccayå viññåˆaµ. viññåˆañ च हि आनन्द

nåmarËpe पति††हट् नालभिस्सथ – अपि नु खो आयतिट् jåtijaråmaraˆaµ दुक्ख समु-

दयसम्भवो पञ्ञायेथा ति? नो h’ एतट् भन्ते. तस्मात् इः’ आनन्द एस्’ एव हेतु एतट्

निदानट् एस समुदयो एस पच्चयो viññåˆassa, यद् इदट् nåmarËpaµ. एत्तावता खो

आनन्द जायेथ वा जायेथ वा मायेथ वा चवेथ वा उपपज्जेथ वा, एत्तावता अधिवचन-

पथो एत्तावता निरुत्तिपथो एत्तावता पञ्ञत्तिपथो एत्तावता पञ्ञावचरट् एत्तावता व††अट्

व††अति इत्थत्तट् पञ्ञापनाय, यद् इदट् nåmarËpaµ सह viññåˆena॥ ॥DN15:21||

| |महवग्ग महानिदानसुत्तन्त। |

|| ||कित्तावता च आनन्द अत्तानट् पञ्ञापेन्तो पञ्ञापेति? rËpiµ वा हि आनन्द परित्तट्

अत्तानट् पञ्ञापेन्तो पञ्ञापेति: rËp¥ मे परित्तो अत्ता ति. rËpiµ वा हि आनन्द अनन्तट् अत्ता-

नट् पञ्ञापेन्तो पञ्ञापेति: rËp¥ मे अनन्तो अत्ता ति. arËpiµ वा हि आनन्द परित्तट् अत्तानट्

पञ्ञापेन्तो पञ्ञापेति: arËp¥ मे परित्तो अत्ता ति. arËpiµ वा हि आनन्द अनन्तट् अत्तानट् पञ्-

ञापेन्तो पञ्ञापेति: arËp¥ मे अनन्तो अत्ता ति॥ ॥तत्र्’ आनन्द यो सो rËpiµ परित्तट् अत्तानट्

पञ्ञापेन्तो पञ्ञापेति: एतरहि वा सो rËpiµ परित्तट् अत्तानट् पञ्ञापेन्तो पञ्ञापेति, तथा-

भाविट् वा सो rËpiµ परित्तट् अत्तानट् पञ्ञापेन्तो पञ्ञापेति; अतथट् व पन सन्तट्

तथत्ताय उपकप्पेस्सामा ति, इति वा पन्’ अस्स होति. एवट् सन्तट् खो आनन्द rËpiµ

परित्तत्तानुदि††हि अनुसेता ति इच्च् अलट् वचनाय॥ ॥तत्र्’ आनन्द यो सो rËpiµ अनन्तट् अत्ता-

नट् पञ्ञापेन्तो पञ्ञापेति: एतरहि वा सो rËpiµ अनन्तट् अत्तानट् पञ्ञापेन्तो पञ्ञापेति,

तथाभाविट् वा सो rËpiµ अनन्तट् अत्तानट् पञ्ञापेन्तो पञ्ञापेति; अतथट् व पन

सन्तट् तथत्ताय उपकप्पेस्सामा ति, इति वा पन्’ अस्स होति. एवट् सन्तट् खो आनन्द rËpiµ

अनन्तत्तानुदि††हि अनुसेता ति इच्च् अलट् वचनाय॥ ॥तत्र्’ आनन्द यो सो arËpiµ परित्तट् अत्ता-

नट् पञ्ञापेन्तो पञ्ञापेति: एतरहि वा सो arËpiµ परित्तट् अत्तानट् पञ्ञापेन्तो पञ्ञापेति,

तथाभाविट् वा सो arËpiµ परित्तट् अत्तानट् पञ्ञापेन्तो पञ्ञापेति; अतथट् व पन सन्-

तट् तथत्ताय उपकप्पेस्सामा ति, इति वा पन्’ अस्स होति. एवट् सन्तट् खो आनन्द arËpiµ

परित्तत्तानुदि††हि अनुसेता ति इच्च् अलट् वचनाय॥ ॥तत्र्’ आनन्द यो सो arËpiµ अनन्तट् अत्ता-

नट् पञ्ञापेन्तो पञ्ञापेति: एतरहि वा सो arËpiµ अनन्तट् अत्तानट् पञ्ञापेन्तो पञ्ञापेति,

तथाभाविट् वा सो arËpiµ अनन्तट् अत्तानट् पञ्ञापेन्तो पञ्ञापेति; अतथट् व पन सन्-

Page 22: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

22

तट् तथत्ताय उपकप्पेस्सामा ति, इति वा पन्’ अस्स होति. एवट् सन्तट् खो आनन्द arËpiµ

अनन्तत्तानुदि††हि अनुसेता ति इच्च् अलट् वचनाय॥ ॥DN15:23॥

| |महावग्ग महानिदानसुत्तन्त। |

|| ||कित्तावता च आनन्द अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति? rËpiµ वा हि आनन्द परित्तट्

अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति: rËp¥ मे परित्तो अत्ता ति. rËpiµ वा हि आनन्द अनन्तट्

अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति: rËp¥ मे अनन्तो अत्ता ति. arËpiµ वा हि आनन्द परित्तट्

अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति: arËp¥ मे परित्तो अत्ता ति. arËpiµ वा हि आनन्द अन्-

अन्तट् अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति: arËp¥ मे अनन्तो अत्ता ति॥ ॥तत्र्’ आनन्द यो सो

rËpiµ परित्तट् अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति: एतरहि वा सो rËpiµ परित्तट् अत्तानट्

न पञ्ञापेन्तो न पञ्ञापेति, तथाभाविट् वा सो rËpiµ परित्तट् अत्तानट् न पञ्ञापेन्तो न

पञ्ञापेति; अतथट् व पन सन्तट् तथत्ताय उपकप्पेस्सामा ति, इति वा पन्’ अस्स न होति.

एवट् सन्तट् खो आनन्द rËpiµ परित्तत्तानुदि††हि नानुसेता ति इच्च् अलट् वचनाय॥ ॥तत्र्’

आनन्द यो सो rËpiµ अनन्तट् अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति: एतरहि वा सो rËpiµ

अनन्तट् अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति, तथाभाविट् वा सो rËpiµ अनन्तट् अत्तानट्

न पञ्ञापेन्तो न पञ्ञापेति; अतथट् व पन सन्तट् तथत्ताय उपकप्पेस्सामा ति, इति वा

पन्’ अस्स न होति. एवट् सन्तट् खो आनन्द rËpiµ अनन्तत्तानुदि††हि नानुसेता ति इच्च् अलट्

वचनाय॥ ॥तत्र्’ आनन्द यो सो arËpiµ परित्तट् अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति:

एतरहि वा सो arËpiµ परित्तट् अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति, तथाभाविट् वा सो

arËpiµ परित्तट् अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति; अतथट् व पन सन्तट् तथत्ताय

उपकप्पेस्सामा ति, इति वा पन्’ अस्स न होति. एवट् सन्तट् खो आनन्द arËpiµ परित्तत्तानु-

दि††हि नानुसेता ति इच्च् अलट् वचनाय॥ ॥तत्र्’ आनन्द यो सो arËpiµ अनन्तट् अत्तानट् न पञ्-

ञापेन्तो न पञ्ञापेति: एतरहि वा सो arËpiµ अनन्तट् अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति,

तथाभाविट् वा सो arËpiµ अनन्तट् अत्तानट् न पञ्ञापेन्तो न पञ्ञापेति; अतथट् व पन

सन्तट् तथत्ताय उपकप्पेस्सामा ति, इति वा पन्’ अस्स न होति. एवट् सन्तट् खो आनन्द

arËpiµ अनन्तत्तानुदि††हि नानुसेता ति इच्च् अलट् वचनाय॥ ॥DN15:25॥

| |महावग्ग महानिदानसुत्तन्त। |

|| ||कित्तावता च आनन्द अत्तानट् समनुपस्समानो समनुपस्सति? वेदनट् वा हि आनन्द

अत्तानट् समनुपस्समानो समनुपस्सति: वेदना मे अत्ता ति. न h’ एव खो मे वेदना

Page 23: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

23

अत्ता, अप्प†इसट्वेदनो मे अत्ता ति, इति वा हि आनन्द अत्तानट् सम्नुपस्समानो समनु-

पस्सति. न h’ एव खो मे वेदना अत्ता, नो पि अप्प†इसट्वेदनो मे अत्ता; अत्ता मे वेदियति

वेदनाधम्मो हि मे अत्ता ति, इति वा हि आनन्द अत्तानट् सम्नुपस्समानो समनुपस्सति॥

||तत्र्’ आनन्द यो सो एवट् आह: वेदना मे अत्ता ति, सो एवट् अस्स वचनायो: तिस्सो खो इमा

आवुसो वेदना, सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना. इमासट् त्वट् तिस्-

सन्नट् वेदनानट् कतमट् अत्तनो समनुपस्ससा ति? यस्मिट् आनन्द समये सुखट्

वेदनट् वेदेति, n’ एव तस्मिट् समये दुक्खट् वेदनट् वेदेति न अदुक्खमसुखट्

वेदनट् वेदेति, सुखञ् ञेव तस्मिट् समये वेदनट् वेदेति. यस्मिट् आनन्द समये

दुक्खट् वेदनट् वेदेति, n’ एव तस्मिट् समये सुखट् वेदनट् वेदेति न अदुक्खम्-

असुखट् वेदनट् वेदेति, दुक्खञ् ञेव तस्मिट् समये वेदनट् वेदेति. यस्मिट् आनन्द

समये अदुक्खमसुखट् वेदनट् वेदेति, n’ एव तस्मिट् समये सुखट् वेदनट्

वेदेति न दुक्खट् वेदनट् वेदेति, अदुक्खमसुखञ् ञेव तस्मिट् समये वेदनट्

वेदेति. सुखा पि खो आनन्द वेदना अनिच्चा स!खता पतिच्चसमुप्पन्ना खयधम्मा

वयधम्मा विरागधम्मा निरोधधम्मा. दुक्खा पि खो आनन्द वेदना अनिच्चा स!-

खता पतिच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा.

अदुक्खामसुखा पि खो आनन्द वेदना अनिच्चा स!खता पतिच्चसमुप्पन्ना खयधम्-

मा वयधम्मा विरागधम्मा निरोधधम्मा. तस्स सुखट् वेदनट् वेदियमानस्स

एसो मे अत्ता ति होति, तस्सा येव सुखाय वेदनाय निरोधा व्यागा मे अत्ता ति होति. दुक्खट्

वेदनट् वेदियमानस्स एसो मे अत्ता ति होति, तस्सा येव दुक्खाय वेदनाय निरोधा व्यागा

मे अत्ता ति होति. अदुक्खमसुखट् वेदनट् वेदियमानस्स एसो मे अत्ता ति होति, तस्सा येव

अदुक्खमसुखाय वेदनाय निरोधा व्यागा मे अत्ता ति होति. इति सो दि††हे व धम्मे

अनिच्चट् sukhadukkhavokiˆˆaµ उप्पादवयधम्मट् अत्तानट् समनुपस्समानो सम-

नुपस्सति यो सो एवम् आह: वेदना मे अत्ता ति. तस्मात् इः’ आनन्द एतेन p’ एतट् नक्खमति:

वेदना मे अत्ता ति समनुपस्सितुट्॥ ॥तत्र्’ आनन्द यो सो एवट् आह: न h’ एव खो मे वेद-

ना अत्ता, अप्प†इसट्वेदनो मे अत्ता ति. सो एवट् अस्स वचनायो: यत्थ पन्’ आवुसो सब्बसो

वेदयितट् n’ अत्थि, अपि नु खो तत्थ अस्मा ति सिया ति? नो h’ एतट् भन्ते. तस्मात् इः’ आनन्द

एतेन p’ एतट् नक्खमति: न h’ एव खो मे वेदना अत्ता, अप्प†इसट्वेदनो मे अत्ता ति

समनुपस्सितुट्॥ ॥तत्र्’ आनन्द यो सो एवट् आह: न h’ एव खो मे वेदना अत्ता, नो पि

अप्प†इसट्वेदनो मे अत्ता; अत्ता मे वेदियति वेदनाधम्मो हि मे अत्ता ति. सो एवम् अस्स

वचनायो: वेदना व हि आवुसो सब्बेन सब्बट् सब्बथा सब्बट् अपरिसेसा निरुज्झेय्युट्

सब्बसो वेदनाय असति वेदनानिरोधा अपि नु खो तत्थ अयट् अहम् अस्मा ति सिया ति? नो h’

एतट् भन्ते. तस्मात् इः’ आनन्द एतेन p’ एतट् नक्खमति: न h’ एव खो मे वेदना अत्ता,

Page 24: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

24

नो पि अप्प†इसट्वेदनो अत्ता; अत्ता मे वेदियति, वेदनाधम्मो हि मे अत्ता ति समनुपस्सि-

तुट्॥ ॥यतो खो आनन्द भिक्खु n’ एव वेदनट् अत्तानट् समनुपस्सति; नो पि अप्प†इसट्-

वेदनट् अत्तानट् समनुपस्सति; नो पि अत्ता मे वेदियति, वेदनाधम्मो हि मे अत्ता ति

समनुपस्सति. सो एवट् असमनुपस्सन्तो न किञ्चि लोके उपादियति. अनुपादियट् न परि-

तस्सति, अपरितस्सट् पच्चत्तञ् ञेव परिनिब्बायति. kh¥ˆå जाति वुसितट् ब्रह्मचरियट्

कतट् करˆ¥yaµ नापरट् इत्थत्तायाति पजानाति॥ ॥DN15॥

| |महावग्ग महानिदानसुत्तन्त। |

|| ||एवट् विमुत्तचित्तट् खो आनन्द भिक्खुट् यो एवट् वदेय्य: होति तथागतो परम्

maraˆå ति, इति ’स्स दि††हा ति तद् अकल्लट्. न होति तथागतो परम् maraˆå ति, इति ’स्स दि††हा ति

तद् अकल्लट्. होति च न च होति तथागतो परम् maraˆå ति, इति ’स्स दि††हा ति तद् अकल्लट्. n’

एव होति न न होति तथागतो परम् maraˆå ति, इति ’स्स दि††हा ति तद् अकल्लट्. तट् किस्स हेतु?

यावत्’ आनन्द अधिवचनट् यावता अधिवचनपथो, यावता निरुत्ति यावता निरुत्तिपथो,

यावता पञ्ञत्ति यावता पञ्ञत्तिपथो, यावता पञ्ञा यावता पञ्ञावचरट्, यावता व††अट्

यावता व††अट् व††अति. तद् अभिञ्ञा विमुत्तो भिक्खु, तद् अभिञ्ञा विमुत्तो भिक्खु न

जानाति न पस्सति, इति ’स्स दि††हा ति तद् अकल्लट्॥ ॥DN15:32॥

| |महावग्ग महानिदानसुत्तन्त। |

|| ||तत्र्’ आनन्द यायट् प†हमा viññåˆa††हिति नानत्तकाया नानत्तसञ्ञिनो सेय्यथा पि

मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका; यो नु खो आनन्द तञ् च पजानाति, तस्सा च

समुदयट् पजानाति, तस्सा च अत्थगमट् पजानाति, तस्सा च अस्सादट् पजानाति, तस्सा च

आदानवट् पजानाति, तस्सा च nissaraˆaµ पजानाति – कल्लन् नु तेन तद् अभिनन्दितुन् ति? नो

h’ एतट् भन्ते॥ ॥तत्र्’ आनन्द यायट् दुतिया viññåˆa††हिति नानत्तकाया एकत्तसञ्ञिनो

सेय्यथा पि देवा ब्रह्मकायिका प†हमाभिनिब्बत्ता; यो नु खो आनन्द तञ् च पजानाति,

तस्सा च समुदयट् पजानाति, तस्सा च अत्थगमट् पजानाति, तस्सा च अस्सादट् पजानाति,

तस्सा च आदानवट् पजानाति, तस्सा च nissaraˆaµ पजानाति – कल्लन् नु तेन तद् अभिनन्दितुन्

ति? नो h’ एतट् भन्ते॥ ॥तत्र्’ आनन्द यायट् ततिय viññåˆa††हिति एकत्तकाया नानत्तसञ्ञिनो

सेय्यथा पि देवा आभस्सरा; यो नु खो आनन्द तञ् च पजानाति, तस्सा च समुदयट्

पजानाति, तस्सा च अत्थगमट् पजानाति, तस्सा च अस्सादट् पजानाति, तस्सा च आदानवट्

पजानाति, तस्सा च nissaraˆaµ पजानाति – कल्लन् नु तेन तद् अभिनन्दितुन् ति? नो h’ एतट्

Page 25: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

25

भन्ते॥ ॥तत्र्’ आनन्द यायट् चतुत्था viññåˆa††हिति एकत्तकाया एकत्तसञ्ञिनो सेय्यथा पि

देवा subhakiˆˆå; यो नु खो आनन्द तञ् च पजानाति, तस्सा च समुदयट् पजानाति, तस्सा च

अत्थगमट् पजानाति, तस्सा च अस्सादट् पजानाति, तस्सा च आदानवट् पजानाति, तस्सा च

nissaraˆaµ पजानाति – कल्लन् नु तेन तद् अभिनन्दितुन् ति? नो h’ एतट् भन्ते॥ ॥तत्र्’ आनन्द

यायट् पञ्चमा viññåˆa††हिति सब्बसो rËpasaññånaµ समतिक्कमा प†इघसञ्ञानट्

अत्थगमा नानत्तसञ्ञानट् अमनसिकारा, अनन्तो आकासो ति åkåsånañcåyatanËpagå; यो नु

खो आनन्द तञ् च पजानाति, तस्सा च समुदयट् पजानाति, तस्सा च अत्थगमट् पजानाति,

तस्सा च अस्सादट् पजानाति, तस्सा च आदानवट् पजानाति, तस्सा च nissaraˆaµ पजानाति –

कल्लन् नु तेन तद् अभिनन्दितुन् ति? नो h’ एतट् भन्ते॥ ॥तत्र्’ आनन्द यायट् छ††हा विञ्-

ñåˆa††हिति सब्बसो आकासानञ्चायतनट् समतिक्कमा, अनन्तट् viññåˆan ति viññåˆañcå-

yatanËpagå; यो नु खो आनन्द तञ् च पजानाति, तस्सा च समुदयट् पजानाति, तस्सा च

अत्थगमट् पजानाति, तस्सा च अस्सादट् पजानाति, तस्सा च आदानवट् पजानाति, तस्सा च

nissaraˆaµ पजानाति – कल्लन् नु तेन तद् अभिनन्दितुन् ति? नो h’ एतट् भन्ते॥ ॥तत्र्’ आनन्द

यायट् सत्तमा viññåˆa††हिति viññåˆañcåyatanaµ समतिक्कमा, n’ अत्थि किञ्चा ति आकिञ्चञ्ञा-

yatanËpagå; यो नु खो आनन्द तञ् च पजानाति, तस्सा च समुदयट् पजानाति, तस्सा च

अत्थगमट् पजानाति, तस्सा च अस्सादट् पजानाति, तस्सा च आदानवट् पजानाति, तस्सा च

nissaraˆaµ पजानाति – कल्लन् नु तेन तद् अभिनन्दितुन् ति? नो h’ एतट् भन्ते॥ ॥DN15:35॥

| |महावग्ग महापरिनिब्बानसुत्तन्त। |

|| ||तत्र खो भगवा bhikkhË आमन्तेसि: चतुन्नट् भिक्खवे अरियसच्चानट् अननुबोधा

अप्प†इवेधा एवट् इदट् दाघम् अद्धानट् सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्-

हाकञ् च. कतमेसट् चतुन्नट्? दुक्खस्स भिक्खवे अरियसच्चस्स अननुबोधा

अप्प†इवेधा एवट् इदट् दाघम् अद्धानट् सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्-

हाकञ् च. दुक्खसमुदयस्स भिक्खवे अरियसच्चस्स अननुबोधा अप्प†इवेधा एवट्

इदट् दाघम् अद्धानट् सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्हाकञ् च. दुक्ख-

निरोधस्स भिक्खवे अरियसच्चस्स अननुबोधा अप्प†इवेधा एवट् इदट् दाघम् अद्धा-

नट् सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्हाकञ् च. दुक्खनिरोधगामिनिया प†i-

पदाय भिक्खवे अरियसच्चस्स अननुबोधा अप्प†इवेधा एवट् इदट् दाघम् अद्धानट्

सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्हाकञ् च॥ ॥तयिदट् भिक्खवे दुक्खट्

अरियसच्चट् अनुबुद्धट् प†इविद्धट्, दुक्खसमुदयट् अरियसच्चट् अनुबुद्धट्

प†इविद्धट्, दुक्खनिरोधट् अरिय सच्चट् अनुबुद्धट् प†इविद्धट्, दुक्खनिरोध-

Page 26: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

26

गामिना प†इपदा अरियसच्चट् अनुबुद्धट् प†इविद्धट्: उच्छिन्ना bhavataˆhå kh¥ˆå

भवनेत्ति n’ अत्थि दानि पुनब्भवो ति. इदट् अवोच भगवा इदट् वत्वा सुगतो अथापरट्

एतद् अवोच सत्था॥

||चतुन्नट् अरियसच्चानट् yathåbhËtaµ अदस्सना

सट्सितट् दाघम् अद्धानट् तासु तास्’ एव जातिसु॥

||तानि एतानि दि††हानि भवनेत्ति samËhatå

उच्छिन्नट् mËlaµ दुक्खस्स n’ अत्थि दानि पुनब्भवो ति॥DN16॥

| |महावग्ग महापरिनिब्बानसुत्तन्त। |

|| ||तत्र खो भगवा bhikkhË आमन्तेसि: चतुन्नट् भिक्खवे धम्मानट् अननुबोधा

अप्प†इवेधा एवट् इदट् दाघम् अद्धानट् सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्-

हाकञ् च. कतमेसट् चतुन्नट्? अरियस्स भिक्खवे सालस्स अननुबोधा अप्प†इवेधा

एवट् इदट् दाघम् अद्धानट् सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्हाकञ् च.

अरियस्स भिक्खवे समाधिस्स अननुबोधा अप्प†इवेधा एवट् इदट् दाघम् अद्धानट्

सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्हाकञ् च. अरियाय भिक्खवे पञ्ञाय अननु-

बोधा अप्प†इवेधा एवट् इदट् दाघम् अद्धानट् सन्धावितट् सट्सरितट् ममञ् c’ एव

तुम्हाकञ् च. अरियाय भिक्खवे विमुत्तिया अननुबोधा अप्प†इवेधा एवट् इदट् दाघम्

अद्धानट् सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्हाकञ् च॥ ॥तयिदट् भिक्खवे

अरियट् सालट् अनुबुद्धट् प†इविद्धट्, अरियो समाधि अनुबुद्धो प†इविद्धो, अरिया

पञ्ञा अनुबुद्धा प†इविद्धा, अरिया विमुत्ति अनुबुद्धा प†इविद्धा: उच्छिन्ना bhavataˆhå,

kh¥ˆå भवनेत्ति, n’ अत्थि दानि पुनब्भवो ति॥ ॥DN16:42॥

| |महावग्ग जनवसभसुत्तन्त। |

|| ||तट् किट् मञ्ञन्ति भोन्तो देवा तवतिट्सा? याव सुप्पञ्ञत्ता v’ इमे तेन भगवता

जानता पस्सता अरहता सम्मासम्बुद्धेन सत्त समाधिपरिक्खारा सम्मासमाधिस्स

भावनाय समाधिस्स påripËriyå. कतमे सत्त? सेय्यथादट् सम्मादि††हि सम्मास!-

कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति. या खो भो

इमेहि सत्त a!गेहि चित्तस्स्’ एकग्गता परिक्खता, अयट् वुच्चति भो अरियो सम्मासमाधि

Page 27: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

27

सौपनिसो इति पि सपरिक्खारो इति पि॥ ॥सम्मादि††हिस्स भो सम्मास!कप्पो पहोति,

सम्मास!कप्पस्स सम्मावाचा पहोति सम्मावाचस्स सम्माकम्मन्तो पहोति, सम्मा-

कम्मन्तस्स सम्माआजावो पहोति, सम्माआजावस्स सम्मावायामो पहोति, सम्मावायाम-

स्स सम्मासति पहोति, सम्मासतिस्स सम्मासमाधि पहोति, सम्मासमाधिस्स सम्मा-

ñåˆaµ पहोति, sammåñåˆassa सम्माविमुत्ति पहोति. यञ् हि तट् भो सम्मावदमानो

वदेय्य: स्वाक्खातो भगवता धम्मो, सन्दि††हिको अकालिको एहिपस्सिको ओपनयिको पच्-

चतट् वेदितब्बो viññËh¥ ति, apårËtå अमतस्स द्वारा ति – इदट् एव तट् सम्मावदमानो

वदेय्य॥ ॥DN18:27॥

| |महावग्ग सक्कपञ्हसुत्तन्त। |

|| ||वितक्को पन मारिस किन्निदानो किट्समुदयो किट्जातिको किम्पभवो, किस्मिट् सति

वितक्को होति, किस्मिट् असति वितक्को न होता ति? वितक्को खो देवानट् इन्द पपञ्चसञ्ञा-

स!खानिदानो पपञ्चसञ्ञास!खासमुदयो पपञ्चसञ्ञास!खाजातिको पपञ्चसञ्ञा-

स!खापभवो पपञ्चसञ्ञास!खाय सति वितक्को होति, पपञ्चसञ्ञास!खाय असति वि-

तक्को न होता ति॥ ॥DN21:22॥

| |महावग्ग सक्कपञ्हसुत्तन्त। |

|| ||इति ह सक्को देवानट् इन्दो भगवतो भासितट् अभिनन्दित्वा अनुमोदित्वा भगवन्तट्

एतद् अवोच: एजा भन्ते रोगो एजा गˆ"o एजा सल्लट् एजा इमट् पुरिसट् परिक""हति, तस्स

तस्स्’ एव भवस्स अभिनिप्फत्तिया तस्मा अयट् पुरिसो उच्चावचम् आपज्जति॥ ॥DN21:27॥

| |महावग्ग महासतिप††हानसुत्तन्त। |

|| ||कतमञ् च भिक्खवे दुक्खसमुदयट् अरियसच्चट्? यायट् taˆhå पोनोभविका

नन्दिरागसहगता तत्र तत्राभिनन्दिना, सेय्यथादट् kåmataˆhå bhavataˆhå विभव-

taˆhå. सा खो पन्’ एसा भिक्खवे taˆhå कत्थ उप्पज्जमाना उप्पज्जति कत्थ निविसमाना

निविसति? यट् लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ नि-

विसमाना निविसति. किञ्चि लोके piyarËpaµ såtarËpaµ?|| ||चक्खुट् लोके piyarËpaµ सात-

rËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. सोतट् लोके

piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति.

Page 28: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

28

घानट् लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविस-

माना निविसति. जिव्हा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति

एत्थ निविसमाना निविसति. कायो लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना

उप्पज्जति एत्थ निविसमाना निविसति. मनो लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति॥…॥cakkhuviññåˆaµ लोके piyarËpaµ

såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. sotaviññåˆaµ

लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना

निविसति. ghånaviññåˆaµ लोके piyarËpa såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति

एत्थ निविसमाना निविसति. jivhåviññåˆaµ लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. kåyaviññåˆaµ लोके piyarËpaµ सात-

rËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. manoviññåˆaµ

लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निवि-

सति॥ ॥चक्खुसम्फस्सो लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति

एत्थ निविसमाना निविसति. सोतसम्फस्सो लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. घानसम्फस्सो लोके piyarËpa सात-

rËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. जिव्हासम्फस्सो

लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना

निविसति. कायसम्फस्सो लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति

एत्थ निविसमाना निविसति. मनोसम्फस्सो लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति॥ ॥चक्खुसम्फस्सजा वेदना लोके पिय-

rËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति.

सोतसम्फस्सजा वेदना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति

एत्थ निविसमाना निविसति. घानसम्फस्सजा वेदना लोके piyarËpa såtarËpaµ, एत्थ्’ एसा

taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. जिव्हासम्फस्सजा वेदना लोके

piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति.

कायसम्फस्सजा वेदना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्प-

ज्जति एत्थ निविसमाना निविसति. मनोसम्फस्सजा वेदना लोके piyarËpaµ såtarËpaµ, एत्थ्’

एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति॥ ॥DN22:19॥

Page 29: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

29

| |महावग्ग महासतिप††हानसुत्तन्त। |

|| ||कतमञ् च भिक्खवे दुक्खसमुदयट् अरियसच्चट्? यायट् taˆhå पोनोभविका

नन्दिरागसहगता तत्र तत्राभिनन्दिना, सेय्यथादट् kåmataˆhå bhavataˆhå विभव-

taˆhå. सा खो पन्’ एसा भिक्खवे taˆhå कत्थ उप्पज्जमाना उप्पज्जति कत्थ निविसमाना

निविसति? यट् लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ

निविसमाना निविसति. किञ्चि लोके piyarËpaµ såtarËpaµ?||…||rËpå लोके piyarËpaµ सात-

rËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. सद्दा लोके

piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति.

गन्धा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविस-

माना निविसति. रसा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ

निविसमाना निविसति. फो††हब्बा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना

उप्पज्जति एत्थ निविसमाना निविसति. धम्मा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति॥…॥rËpasaññå लोके piyarËpaµ सात-

rËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. सद्दसञ्ञा लोके

piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति.

गन्धसञ्ञा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ

निविसमाना निविसति. रससञ्ञा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना

उप्पज्जति एत्थ निविसमाना निविसति. फो††हब्बसञ्ञा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा

taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. धम्मसञ्ञा लोके piyarËpaµ

såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति॥ ॥rËpasañ-

चेतना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना

निविसति. सद्दसञ्चेतना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति

एत्थ निविसमाना निविसति. गन्धसञ्चेतना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. रससञ्चेतन लोके piyarËpaµ सात-

rËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. फो††हब्बसञ्ञा

लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना

निविसति. धम्मसञ्ञा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति

एत्थ निविसमाना निविसति॥…॥rËpavitakko लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. सद्दवितक्को लोके piyarËpaµ såtarËpaµ,

एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. गन्धवितक्को लोके

piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति.

Page 30: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

30

रसवितक्को लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ

निविसमाना निविसति. फो††हब्बवितक्को लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå उप्प-

ज्जमाना उप्पज्जति एत्थ निविसमाना निविसति. धम्मवितक्को लोके piyarËpaµ såtarËpaµ,

एत्थ्’ एसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति॥ ॥DN22:19॥

| |महावग्ग महासतिप††हानसुत्तन्त। |

|| ||कतमञ् च भिक्खवे दुक्खनिरोधट् अरियसच्चट्? यो तस्सा येव taˆhåya असेस-

विरागनिरोधो चागो प†इनिस्सग्गो मुत्ति अनालयो. सा खो पन्’ एसा भिक्खवे taˆhå कत्थ

पहायमाना पहायति कत्थ निरुज्झमाना निरुज्झति? यट् लोके piyarËpaµ såtarËpaµ,

एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. किञ्चि लोके piyarËpaµ

såtarËpaµ?|| ||चक्खुट् लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति

एत्थ निरुज्झमाना निरुज्झति. सोतट् लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहाय-

माना पहायति एत्थ निरुज्झमाना निरुज्झति. घानट् लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा

taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. जिव्हा लोके piyarËpaµ såtarËpaµ,

एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. कायो लोके piyarËpaµ

såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. मनो लोके

piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झ-

ति||…||cakkhuviññåˆaµ लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति

एत्थ निरुज्झमाना निरुज्झति. sotaviññåˆaµ लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. ghånaviññåˆaµ लोके piyarËpaµ सात-

rËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. jivhåviññåˆaµ

लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना नि-

रुज्झति. kåyaviññåˆaµ लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति

एत्थ निरुज्झमाना निरुज्झति. manoviññåˆaµ लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति॥ ॥चक्खुसम्फस्सो लोके piyarËpaµ

såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. सोतसम्-

फस्सो लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झ-

माना निरुज्झति. घानसम्फस्सो लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना

पहायति एत्थ निरुज्झमाना निरुज्झति. जिव्हासम्फस्सो लोके piyarËpaµ såtarËpaµ, एत्थ्’

एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. कायसम्फस्सो लोके पिय-

rËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति.

Page 31: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

31

मनोसम्फस्सो लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ

निरुज्झमाना निरुज्झति॥ ॥चक्खुसम्फस्सजा वेदना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा

taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. सोतसम्फस्सजा वेदना लोके

piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति.

घानसम्फस्सजा वेदना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहा-

यति एत्थ निरुज्झमाना निरुज्झति. जिव्हासम्फस्सजा वेदना लोके piyarËpaµ såtarËpaµ,

एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. कायसम्फस्सजा

वेदना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झ-

माना निरुज्झति. मनोसम्फस्सजा वेदना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति॥ ॥DN22:20॥

| |महावग्ग महासतिप††हानसुत्तन्त। |

|| ||कतमञ् च भिक्खवे दुक्खनिरोधट् अरियसच्चट्? यो तस्सा येव taˆhåya असेस-

विरागनिरोधो चागो प†इनिस्सग्गो मुत्ति अनालयो. सा खो पन्’ एसा भिक्खवे taˆhå कत्थ

पहायमाना पहायति कत्थ निरुज्झमाना निरुज्झति? यट् लोके piyarËpaµ såtarËpaµ,

एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. किञ्चि लोके piyarËpaµ

såtarËpaµ?||…||rËpå लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति

एत्थ निरुज्झमाना निरुज्झति. सद्दा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहाय-

माना पहायति एत्थ निरुज्झमाना निरुज्झति. गन्धा लोके piyarËpaµ såtarËpaµ एत्थ्’ एसा

taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. रसा लोके piyarËpaµ såtarËpaµ,

एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. फो††हब्बा लोके

piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति.

धम्मा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झ-

माना निरुज्झति॥…॥rËpasaññå लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना

पहायति एत्थ निरुज्झमाना निरुज्झति. सद्दसञ्ञा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा

taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. गन्धसञ्ञा लोके piyarËpaµ

såtarËpaµ एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. रससञ्ञा

लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरु-

ज्झति. फो††हब्बसञ्ञा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति

एत्थ निरुज्झमाना निरुज्झति. धम्मसञ्ञा लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति॥ ॥rËpasañcetanå लोके piyarËpaµ सात-

Page 32: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

32

rËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. सद्दसञ्चेतना

लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरु-

ज्झति. गन्धसञ्चेतना लोके piyarËpaµ såtarËpaµ एत्थ्’ एसा taˆhå पहायमाना पहायति

एत्थ निरुज्झमाना निरुज्झति. रससञ्चेतना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå

पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. फो††हब्बसञ्चेतना लोके piyarËpaµ

såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. धम्म-

सञ्चेतना लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झ-

माना निरुज्झति॥…॥ rËpavitakko लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना

पहायति एत्थ निरुज्झमाना निरुज्झति. सद्दवितक्को लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा

taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. गन्धवितक्को लोके piyarËpaµ

såtarËpaµ एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति. रसवितक्को

लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना

निरुज्झति. फो††हब्बवितक्को लोके piyarËpaµ såtarËpaµ, एत्थ्’ एसा taˆhå पहायमाना

पहायति एत्थ निरुज्झमाना निरुज्झति. धम्मवितक्को लोके piyarËpaµ såtarËpaµ, एत्थ्’

एसा taˆhå पहायमाना पहायति एत्थ निरुज्झमाना निरुज्झति॥ ॥DN22:20॥

Page 33: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

33

दाघनिकाय पा†इकवग्ग

| |पा†इकवग्ग सम्पसादनायसुत्तन्त। |

|| ||अपरम् पन भन्ते एतद् आनुत्तरियट् यथा भगवा धम्मट् देसेति गब्भावक्कन्-

तासु. चतस्सो इमा भन्ते गब्भावक्कन्तियो: इध भन्ते एकच्चो असम्पजानो c’ एव मातु

कुच्छिट् ओक्कमति, असम्पजानो मातु कुच्छिस्मिट् †हाति, असम्पजानो मातु कुच्छिस्मा

निक्खमति; अयट् प†हमा गब्भावक्कन्ति॥ ॥पुन च परट् भन्ते इध्’ एकच्चो सम्-

पजानो पि खो मातु कुच्छिट् ओक्कमति, असम्पजानो मातु कुच्छिस्मिट् †हाति, असम्पजानो

मातु कुच्छिस्मा निक्खमति; अयट् दुतिया गब्भावक्कन्ति॥ ॥पुन च परट् भन्ते इध्’

एकच्चो सम्पजानो मातु कुच्छिट् ओक्कमति, सम्पजानो मातु कुच्छिस्मिट् †हाति, असम्-

पजानो मातु कुच्छिस्मा निक्खमति; अयट् ततिया गब्भावक्कन्ति॥ ॥पुन च परट् भन्ते

इध्’ एकच्चो सम्पजानो c’ एव मातु कुच्छिट् ओक्कमति, सम्पजानो मातु कुच्छिस्मिट्

†हाति, सम्पजानो मातु कुच्छिस्मा निक्खमति; अयट् चतुत्था गब्भावक्कन्ति॥ ॥एतद्

आनुत्तरियट् भन्ते गब्भावक्कन्तासु. तट् भगवा असेसम् अभिजानाति. तट् भगवतो

असेसट् अभिजानतो उत्तरिट् अभिञ्ञेय्यट् n’ अत्थि, यद् अभिजानट् अञ्ञो samaˆo वा

bråhmaˆo वा भगवता भिय्यो ’भिञ्ञतरो अस्स यद् इदट् गब्भावक्कन्तासु॥ ॥DN28:5॥

| |पा†इकवग्ग सम्पसादनायसुत्तन्त। |

|| ||पुन च परट् भन्ते इध्’ एकच्चो samaˆo वा bråhmaˆo वा आतप्पम् अन्वाय पधानम्

अन्वाय अनुयोगम् अन्वाय अप्पमादम् अन्वाय सम्मामनसिकारम् अन्वाय tathårËpaµ

चेतोसमाधिट् फुसति, यथा समाहिते चित्ते इमम् एव कायट् उद्धट् पादतला अधो

केसमत्थका तचपरियन्तट् pËraµ नानप्पकारस्स असुचिनो पच्चवेक्खति. अत्थि

इमस्मिट् काये: केसा लोमा नखा दन्ता तचो मट्सट् नहारु a††हा a††हामिञ्जा वक्कट्

हदयट् यकनट् किलोमकट् पिहकट् पप्फासट् अन्तट् antaguˆaµ उदरियट् करासट्

पित्तट् सेम्हट् पुब्बो लोहितट् सेदो मेदु अस्सु वसा खेलो सि!घानिका लसिका मुत्तट्,

अतिक्कम्म च पुरिसस्स छविमट्सलोहितट् a††हिट् पच्चवेक्खति – पुरिसस्स च

viññåˆasotaµ पजानाति उभयतो अब्बोच्छिन्नट् इधलोके पति††हितञ् च परलोके पति-

††हितञ् च; अयट् ततिया दस्सनसमापत्ति॥ ॥पुन च परट् भन्ते इध्’ एकच्चो samaˆo वा

bråhmaˆo वा आतप्पम् अन्वाय पधानम् अन्वाय अनुयोगम् अन्वाय अप्पमादम् अन्वाय

सम्मामनसिकारम् अन्वाय tathårËpaµ चेतोसमाधिट् फुसति, यथा समाहिते चित्ते

Page 34: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

34

इमम् एव कायट् उद्धट् पादतला अधो केसमत्थका तचपरियन्तट् pËraµ नानप्प-

कारस्स असुचिनो पच्चवेक्खति. अत्थि इमस्मिट् काये: केसा लोमा नखा दन्ता तचो मट्सट्

नहारु a††हा a††हामिञ्जा वक्कट् हदयट् यकनट् किलोमकट् पिहकट् पप्फासट्

अन्तट् antaguˆaµ उदरियट् करासट् पित्तट् सेम्हट् पुब्बो लोहितट् सेदो मेदु अस्सु वसा

खेलो सि!घानिका लसिका मुत्तट्, अतिक्कम्म च पुरिसस्स छविमट्सलोहितट् a††हिट्

पच्चवेक्खति – पुरिसस्स च viññåˆasotaµ पजानाति उभयतो अब्बोच्छिन्नट् इधलोके

अप्पति††हितञ् च परलोके अप्पति††हितञ् च; अयट् चतुत्था दस्सनसमापत्ति॥ ॥DN28:7॥

| |पा†इकवग्ग सम्पसादनायसुत्तन्त। |

|| ||अपरम् पन भन्ते एतद् आनुत्तरियट् यथा भगवा धम्मट् देसेति सत्तानट्

cutËpapåtañåˆe. इध भन्ते एकच्चो samaˆo वा bråhmaˆo वा आतप्पम् अन्वाय पधानम्

अन्वाय अनुयोगम् अन्वाय अप्पमादम् अन्वाय सम्मामनसिकारम् अन्वाय tathårËpaµ

चेतोसमाधिट् फुसति, यथा समाहिते चित्ते दिब्बेन चक्खुना विसुद्धेन अतिक्कन्त-

मानुसकेन सत्ते पस्सति: चवमाने उप्पज्जमाने हाने पˆ¥te suvaˆˆe dubbaˆˆe सुगते

दुग्गते, yathåkammËpage सत्ते पजानाति. इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्-

नागता वचादुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता, अरियानट् उपवादका

मिच्छादि††हिका, मिच्छादि††हिकम्मसमादाना. ते कायस्स भेदा परम् maraˆå, अपायट्

दुग्गतिट् विनिपातट् निरयट् उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन सम्-

अन्नागता वचासुचरितेन समन्नागता मनोसुचरितेन समन्नागता अरियानट् अनुप-

वादका सम्मादि††हिका, सम्मादि††हिकम्मसमादाना. ते कायस्स भेदा परम् maraˆå,

सुगतिट् सग्गट् लोकट् उपपन्ना ति॥ ॥इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुस-

केन, सत्ते पस्सति चवमाने उपपज्जमाने हाने पˆ¥te suvaˆˆe dubbaˆˆe सुगते दुग्ग-

ते, yathåkammËpage सत्ते पजानाति. एतद् आनुत्तरियट् भन्ते सत्तानट् cutËpapåtañåˆe॥

||DN28:17||

| |पा†इकवग्ग पासादिकसुत्तन्त। |

|| ||अञ्ञतरो सब्रह्मचारा स!घे धम्मट् भासेय्य, तत्र चे तुम्हाकट् एवम् अस्स:

अयट् खो आयस्मा अत्थञ् c’ एव मिच्छा ग!हाति व्यञ्जनानि च मिच्छा रोपेता ति, तस्स n’

एव अभिनन्दितब्बट् न प†इक्कोसितब्बट्. अनभिनन्दित्वा अप्प†इक्कोसित्वा, सो एवम् अस्स

वचनायो: इमस्स नु खो आवुसो अत्थस्स, इमानि वा व्यञ्जनानि एतानि वा व्यञ्जनानि. कत-

Page 35: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

35

मानि ओपायिकतरानि? इमेसट् वा व्यञ्जनानट् अयट् वा अत्थो एसो वा अत्थो. कतमो

ओपायिकतरो ति? सो चे एवट् वदेय्य: इमस्स खो आवुसो अत्थस्स इमान्’ एव व्यञ्जनानि

ओपायिकतरानि यानि c’ एव एतानि; इमेसट् व्यञ्जनानट् अयट् एव अत्थो ओपायिकतरो यो c’

एव एसो ति. सो n’ एव उस्सादेतब्बो न अपसादेतब्बो. अनुस्सादेत्वा न अपसादेत्वा, सो व

साधुकट् सञ्ञापेतब्बो तस्स च अत्थस्स तेसञ् च व्यञ्जनानट् निसन्तिया॥ ॥DN29:18॥

| |पा†इकवग्ग पासादिकसुत्तन्त। |

|| ||अतातट् खो चुन्द अद्धानट् आरब्भ तथागतस्स satånusåriviññåˆaµ होति, सो

यावतकट् आक!खति तावतकट् अनुस्सरति. अनागतञ् च खो अद्धानट् आरब्भ तथागत-

स्स बोधिजट् ñåˆaµ उप्पज्जति: अयट् अन्तिमा जाति n’ अत्थि दानि पुनब्भवो ति॥…॥इमेसञ् च

चुन्द पुब्बन्तसहगतानट् दि††हिनिस्सयानट्, इमेसञ् च अपरन्तसहगतानट् दि††हिनिस्-

सयानट् पहानाय समतिक्कमाय एवट् मया इमे चत्तारो सतिप††हाना देसिता पञ्ञत्ता.

कतमे चत्तारो? इध चुन्द भिक्खु काये कायानुपस्सा विहरति आतापा सम्पजानो सतिमा,

विनेय्य लोके अभिज्झादोमनस्सट्. वेदनासु वेदनानुपस्सा विहरति आतापा सम्पजानो स-

तिमा, विनेय्य लोके अभिज्झादोमनस्सट्. चित्ते चित्तानुपस्सा विहरति आतापा सम्पजानो सति-

मा, विनेय्य लोके अभिज्झादोमनस्सट्. धम्मेसु धम्मानुपस्सा विहरति आतापा सम्प-

जानो सतिमा, विनेय्य लोके अभिज्झादोमनस्सट्॥DN29:27॥

| |पा†इकवग्ग स!गातिसुत्तन्त। |

|| ||कतमा च आवुसो समाधिभावना भाविता बहुलाकता सतिसम्पजञ्ञाय सट्वत्तति?

इध्’ आवुसो भिक्खुनो विदिता वेदना उप्पज्जन्ति विदिता उप††हहन्ति विदिता अब्भत्थट् गच्-

छन्ति, विदिता सञ्ञा उप्पज्जन्ति विदिता उप††हहन्ति विदिता अब्भत्थट् गच्छन्ति, विदिता

वितक्का उप्पज्जन्ति विदिता उप††हहन्ति विदिता अब्भत्थट् गच्छन्ति. अयट् आवुसो समाधि-

भावना भाविता बहुलाकता सतिसम्पजञ्ञाय सट्वत्तति॥ ॥कतमा च आवुसो समाधि-

भावना भाविता बहुलाकता आसवानट् खयाय सट्वत्तति? इध्’ आवुसो भिक्खु पञ्चस्’

उपादानक्खन्धेसु उदयब्बयानुपस्सा विहरति: इति rËpaµ इति rËpassa समुदयो इति rËpa-

स्स अत्थगमो, इति वेदना इति वेदनाय समुदयो इति वेदनाय अत्थगमो, इति सञ्ञा इति

सञ्ञाय समुदयो इति सञ्ञाय अत्थगमो, इति स!खारा इति स!खारानट् समुदयो इति स!-

खारानट् अत्थगमो, इति viññåˆaµ इति viññåˆassa समुदयो इति viññåˆassa अत्थगमो ति.

अयट् आवुसो समाधिभावना भाविता बहुलाकता आसवानट् खयाय सट्वत्तति॥ ॥DN33॥

Page 36: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

36

| |पा†इकवग्ग स!गातिसुत्तन्त। |

|| ||चतस्सो viññåˆa††हितियो: rËpËpåyaµ वा आवुसो viññåˆaµ ति††हमानट् ति††हति rËpå-

rammaˆaµ rËpappati††हट् nandËpavesanaµ, वुद्धिट् विर्ˬहिट् वेपुल्लट् आपज्जति. वेद-

nËpåyaµ वा आवुसो viññåˆaµ ति††हमानट् ति††हति vedanårammaˆaµ वेदनप्पति††हट्

nandËpavesanaµ, वुद्धिट् विर्ˬहिट् वेपुल्लट् आपज्जति. saññËpåyaµ वा आवुसो viññåˆaµ

ति††हमानट् ति††हति saññårammaˆaµ सञ्ञप्पति††हट् nandËpavesanaµ, वुद्धिट् विर्ˬ-

हिट् वेपुल्लट् आपज्जति. स!khårËpåyaµ वा आवुसो viññåˆaµ ति††हमानट् ति††हति स!खारा-

rammaˆaµ स!खारप्पति††हट् nandËpavesanaµ, वुद्धिट् विर्ˬहिट् वेपुल्लट् आपज्जति॥

||DN33||

| |पा†इकवग्ग स!गातिसुत्तन्त। |

|| ||चत्तारो अत्तभावप†इलाभा: अत्थ्’ आवुसो अत्तभावप†इलाभो यस्मिट् अत्तभावप†इलाभे

अत्तसञ्चेतना येव कमति नो परसञ्चेतना. अत्थ्’ आवुसो अत्तभावप†इलाभो यस्मिट् अत्त-

भावप†इलाभे परसञ्चेतना येव कमति नो अत्तसञ्चेतना. अत्थ्’ आवुसो अत्तभाव-

प†इलाभो यस्मिट् अत्तभावप†इलाभे अत्तसञ्चेतना c’ एव कमति परसञ्चेतना च. अत्थ्’

आवुसो अत्तभावप†इलाभो यस्मिट् अत्तभावप†इलाभे n’ एव अत्तसञ्चेतना कमति नो

परसञ्चेतना॥ ॥DN33:4॥

| |पा†इकवग्ग दसुत्तरसुत्तन्त। |

|| ||कतमे तयो धम्मा दुप्प†इविज्झा? तिस्सो निस्सारˆ¥yå धातुयो: कामानट् एतट् निस्स-

raˆañ ञद् इदट् नेक्खम्मट्. rËpånaµ एतट् nissaraˆaµ यद् इदट् आरुप्पट्. यट् खो

पन किञ्चि bhËtaµ स!खतट् प†इच्चसमुप्पन्नट्, निरोधो तस्स nissaraˆaµ. इमे तयो

धम्मा दुप्प†इविज्झा॥ ॥DN34:3॥

Page 37: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

37

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

मज्झिमनिकाय

MËlapaˆˆåsap嬥

Majjhimapaˆˆåsap嬥

Uparipaˆˆåsap嬥

स्वाक्खातो भगवता धम्मो

Page 38: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

38

Page 39: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

39

मज्झिमनिकाय MËlapaˆˆåsap嬥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स अकोविदो

अरियधम्मे अविनातो सप्पुरिसानट् अदस्सावा, सप्पुरिसधम्मस्स अकोविदो सप्पुरिस-

धम्मे अविनातो: प†हविट् प†हवितो सञ्जानाति. प†हविट् प†हवितो सञ्ञत्वा; प†हविट्

मञ्ञति, प†हविया मञ्ञति, प†हवितो मञ्ञति, प†हविम् मे ति मञ्ञति, प†हविट् अभि-

नन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥आपट् आपतो सञ्जानाति. आपट् आपतो

सञ्ञत्वा; आपट् मञ्ञति, आपस्मिट् मञ्ञति, आपतो मञ्ञति, आपम् मे ति मञ्ञति, आपट्

अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥तेजट् तेजतो सञ्जानाति. तेजट्

तेजतो सञ्ञत्वा; तेजट् मञ्ञति, तेजस्मिट् मञ्ञति, तेजतो मञ्ञति, तेजम् मे ति मञ्ञति,

तेजट् अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥वायट् वायतो सञ्जानाति.

वायट् वायतो सञ्ञत्वा; वायट् मञ्ञति, वायस्मिट् मञ्ञति, वायतो मञ्ञति, वायम् मे

ति मञ्ञति, वायट् अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥bhËte bhË-

ततो सञ्जानाति. bhËte bhËtato सञ्ञत्वा; bhËte मञ्ञति, bhËtesu मञ्ञति, bhËtato मञ्ञति,

bhËte मे ति मञ्ञति, bhËte अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥

||देवे देवतो सञ्जानाति. देवे देवतो सञ्ञत्वा; देवे मञ्ञति, देवेसु मञ्ञति, देवतो

मञ्ञति, देवे मे ति मञ्ञति, देवे अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदा-

मि॥ ॥पजापतिट् पजापतितो सञ्जानाति. पजापतिट् पजापतितो सञ्ञत्वा; पजापतिट् मञ्ञति,

पजापतिस्मिट् मञ्ञति, पजापतितो मञ्ञति, पजापतिम् मे ति मञ्ञति, पजापतिट् अभिनन्-

दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥MN1:3-9॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||यो पि सो भिक्खवे भिक्खु अरहट् kh¥ˆआसवो वुसितवा कतकरˆ¥yo ओहितभारो

अनुप्पत्तसदत्थो parikkh¥ˆअभवसट्योजनो सम्मदञ्ञा विमुत्तो, सो पि प†हविट् प-

†हवितो अभिजानाति. प†हविट् प†हवितो अभिञ्ञाय; प†हविट् न मञ्ञति, प†हविया न

मञ्ञति, प†हवितो न मञ्ञति, प†हविम् मे ति न मञ्ञति, प†हविट् नाभिनन्दति. तट्

किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥आपट् आपतो अभिजानाति. आपट् आपतो अभिञ्ञाय;

आपट् न मञ्ञति, आपस्मिट् न मञ्ञति, आपतो न मञ्ञति, आपम् मे ति न मञ्ञति, आपट्

नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥तेजट् तेजतो अभिजानाति. तेजट्

Page 40: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

40

तेजतो अभिञ्ञाय; तेजट् न मञ्ञति, तेजस्मिट् न मञ्ञति, तेजतो न मञ्ञति, तेजम् मे ति

न मञ्ञति, तेजट् नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥वायट्

वायतो अभिजानाति. वायट् वायतो अभिञ्ञाय; वायट् न मञ्ञति, वायस्मिट् न मञ्ञति,

वायतो न मञ्ञति, वायम् मे ति न मञ्ञति, वायट् नाभिनन्दति. तट् किस्स हेतु?

परिञ्ञातट् तस्सा ति वदामि॥ ॥bhËte bhËtato अभिजानाति. bhËte bhËtato अभिञ्ञाय; bhËte न

मञ्ञति, bhËtesu न मञ्ञति, bhËtato न मञ्ञति, bhËte मे ति न मञ्ञति, bhËte नाभि-

नन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥देवे देवतो अभिजानाति. देवे देवतो

अभिञ्ञाय; देवे न मञ्ञति, देवेसु न मञ्ञति, देवतो न मञ्ञति, देवे मे ति न मञ्-

ञति, देवे नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥पजापतिट् पजापति-

to अभिजानाति. पजापतिट् पजापतितो अभिञ्ञाय; पजापतिट् न मञ्ञति, पजापतिस्मिट् न

मञ्ञति, पजापतितो न मञ्ञति, पजापतिम् मे ति न मञ्ञति, पजापतिट् नाभिनन्दति. तट्

किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥MN1:51-57॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स अकोविदो

अरियधम्मे अविनातो सप्पुरिसानट् अदस्सावा, सप्पुरिसधम्मस्स अकोविदो सप्पुरिस-

धम्मे अविनातो॥…॥ब्रह्मट् ब्रह्मतो सञ्जानाति. ब्रह्मट् ब्रह्मतो सञ्ञत्वा; ब्रः-

मट् मञ्ञति, ब्रह्मनि मञ्ञति, ब्रह्मतो मञ्ञति, ब्रह्मम् मे ति मञ्ञति, ब्रह्मट्

अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥आभस्सरे आभस्सरतो सञ्जा-

नाति. आभस्सरे आभस्सरतो सञ्ञत्वा; आभस्सरे मञ्ञति, आभस्सरेसु मञ्ञति, आभ-

स्सरतो मञ्ञति, आभस्सरे मे ति मञ्ञति, आभस्सरे अभिनन्दति. तट् किस्स हेतु?

अपरिञ्ञातट् तस्सा ति वदामि|| ||subhakiˆˆe subhakiˆˆato sañjånåti. subhakiˆˆe subha-

kiˆˆato सञ्ञत्वा; subhakiˆˆe मञ्ञति, subhakiˆˆesu मञ्ञति, subhakiˆˆato मञ्ञति,

subhakiˆˆe मे ति मञ्ञति, subhakiˆˆe अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति

वदामि॥ ॥वेहप्फले वेहप्फलतो सञ्जानाति. वेहप्फले वेहप्फलतो सञ्ञत्वा; वेह-

प्फले मञ्ञति, वेहप्फलेसु मञ्ञति, वेहप्फलतो मञ्ञति, वेहप्फले मे ति मञ्ञति,

वेहप्फले अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥अभिभुट्

abhibhËto सञ्जानाति. अभिभुट् abhibhËto सञ्ञत्वा; अभिभुट् मञ्ञति, अभिभुस्मिट्

मञ्ञति, abhibhËto मञ्ञति, अभिभुम् मे ति मञ्ञति, अभिभुट् अभिनन्दति. तट् किस्स

हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥MN1:10-14॥

Page 41: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

41

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||यो पि सो भिक्खवे भिक्खु अरहट् kh¥ˆआसवो वुसितवा कतकरˆ¥yo ओहितभारो

अनुप्पत्तसदत्थो parikkh¥ˆअभवसट्योजनो सम्मदञ्ञा विमुत्तो, सो पि॥…॥ब्रह्मट्

ब्रह्मतो अभिजानाति. ब्रह्मट् ब्रह्मतो अभिञ्ञाय; ब्रह्मट् न मञ्ञति, ब्रह्मनि न

मञ्ञति, ब्रह्मतो न मञ्ञति, ब्रह्मम् मे ति न मञ्ञति, ब्रह्मट् नाभिनन्दति. तट्

किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥आभस्सरे आभस्सरतो अभिजानाति. आभस्सरे

आभस्सरतो अभिञ्ञाय; आभस्सरे न मञ्ञति, आभस्सरेसु न मञ्ञति, आभस्सरतो न

मञ्ञति, आभस्सरे मे ति न मञ्ञति, आभस्सरे नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट्

तस्सा ति वदामि|| ||subhakiˆˆe subhakiˆˆato अभिजानाति. subhakiˆˆe subhakiˆˆato अभि-

ञ्ञाय; subhakiˆˆe न मञ्ञति, subhakiˆˆesu न मञ्ञति, subhakiˆˆato न मञ्ञति,

subhakiˆˆe मे ति न मञ्ञति, subhakiˆˆe नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा

ति वदामि॥ ॥वेहप्फले वेहप्फलतो अभिजानाति. वेहप्फले वेहप्फलतो अभिञ्ञाय;

वेहप्फले न मञ्ञति, वेहप्फलेसु न मञ्ञति, वेहप्फलतो न मञ्ञति, वेहप्फले

मे ति न मञ्ञति, वेहप्फले नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥

||अभिभुट् abhibhËto अभिजानाति. अभिभुट् abhibhËto अभिञ्ञाय; अभिभुट् न मञ्ञति,

अभिभुस्मिट् न मञ्ञति, abhibhËto न मञ्ञति, अभिभुम् मे ति न मञ्ञति, अभिभुट्

नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥MN1:51-57॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स अकोविदो

अरियधम्मे अविनातो सप्पुरिसानट् अदस्सावा, सप्पुरिसधम्मस्स अकोविदो सप्पुरिस-

धम्मे अविनातो॥…॥आकासानञ्चायतनट् आकासानञ्चायतनतो सञ्जानाति. आकासानञ्चायत-

नट् आकासानञ्चायतनतो सञ्ञत्वा; आकासानञ्चायतनट् मञ्ञति, आकासानञ्चायतनस्मिट्

मञ्ञति, आकासानञ्चायतनतो मञ्ञति, आकासानञ्चायतनम् मे ति मञ्ञति, आकासानञ्चा-

यतनट् अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥viññåˆañcåyatanaµ

viññåˆañcåyatanato सञ्जानाति. viññåˆañcåyatanaµ viññåˆañcåyatanato सञ्ञत्वा; विञ्ञा-

ˆअञ्चायतनट् मञ्ञति, viññåˆañcåyatanasmiµ मञ्ञति, viññåˆañcåyatanato मञ्ञति,

viññåˆañcåyatanam मे ति मञ्ञति, viññåˆañcåyatanaµ अभिनन्दति. तट् किस्स हेतु?

अपरिञ्ञातट् तस्सा ति वदामि॥ ॥आकिञ्चञ्ञायतनट् आकिञ्चञ्ञायतनतो सञ्जानाति. आकिञ्चञ्ञ्-

आयतनट् आकिञ्चञ्ञायतनतो सञ्ञत्वा; आकिञ्चञ्ञायतनट् मञ्ञति, आकिञ्चञ्ञायतन-

Page 42: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

42

स्मिट् मञ्ञति, आकिञ्चञ्ञायतनतो मञ्ञति, आकिञ्चञ्ञायतनम् मे ति मञ्ञति, आकिञ्-

चञ्ञायतनट् अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥n’ एवसञ्ञा-

नासञ्ञायतनट् n’ एवसञ्ञानासञ्ञायतनतो सञ्जानाति. n’ एवसञ्ञानासञ्ञायतनट् n’

एवसञ्ञानासञ्ञायतनतो सञ्ञत्वा; n’ एवसञ्ञानासञ्ञायतनट् मञ्ञति, n’ एवसञ्ञा-

नासञ्ञायतनस्मिट् मञ्ञति, n’ एवसञ्ञानासञ्ञायतनतो मञ्ञति, n’ एवसञ्ञानासञ्ञा-

यतनम् मे ति मञ्ञति, n’ एवसञ्ञानासञ्ञायतनट् अभिनन्दति. तट् किस्स हेतु?

अपरिञ्ञातट् तस्सा ति वदामि॥ ॥MN1:15-18॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||यो पि सो भिक्खवे भिक्खु अरहट् kh¥ˆआसवो वुसितवा कतकरˆ¥yo ओहितभारो

अनुप्पत्तसदत्थो parikkh¥ˆअभवसट्योजनो सम्मदञ्ञा विमुत्तो, सो पि॥…॥आकासा-

नञ्चायतनट् आकासानञ्चायतनतो अभिजानाति. आकासानञ्चायतनट् आकासानञ्चायतनतो

अभिञ्ञाय; आकासानञ्चायतनट् न मञ्ञति, आकासानञ्चायतनस्मिट् न मञ्ञति, आकासा-

नञ्चायतनतो न मञ्ञति, आकासानञ्चायतनम् मे ति न मञ्ञति, आकासानञ्चायतनट्

नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥viññåˆañcåyatanaµ विञ्ञा-

ˆअञ्चायतनतो अभिजानाति. viññåˆañcåyatanaµ viññåˆañcåyatanato अभिञ्ञाय; viññåˆañ-

चायतनट् न मञ्ञति, viññåˆañcåyatanasmiµ न मञ्ञति, viññåˆañcåyatanato न

मञ्ञति, viññåˆañcåyatanam मे ति न मञ्ञति, viññåˆañcåyatanaµ नाभिनन्दति. तट्

किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥आकिञ्चञ्ञायतनट् आकिञ्चञ्ञायतनतो अभिजानाति.

आकिञ्चञ्ञायतनट् आकिञ्चञ्ञायतनतो अभिञ्ञाय; आकिञ्चञ्ञायतनट् न मञ्ञति, आकिञ्-

चञ्ञायतनस्मिट् न मञ्ञति, आकिञ्चञ्ञायतनतो न मञ्ञति, आकिञ्चञ्ञायतनम् मे ति न

मञ्ञति, आकिञ्चञ्ञायतनट् नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥

||n’ एवसञ्ञानासञ्ञायतनट् n’ एवसञ्ञानासञ्ञायतनतो अभिजानाति. n’ एवसञ्ञाना-

सञ्ञायतनट् n’ एवसञ्ञानासञ्ञायतनतो अभिञ्ञाय; n’ एवसञ्ञानासञ्ञायतनट् न

मञ्ञति, n’ एवसञ्ञानासञ्ञायतनस्मिट् न मञ्ञति, n’ एवसञ्ञानासञ्ञायतनतो न

मञ्ञति, n’ एवसञ्ञानासञ्ञायतनम् मे ति न मञ्ञति, n’ एवसञ्ञानासञ्ञायतनट्

नाभिनन्दति. तट् किस्स हेतु? परिञ्ञातट् तस्सा ति वदामि॥ ॥MN1:58-61॥

Page 43: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

43

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स अकोविदो

अरियधम्मे अविनातो सप्पुरिसानट् अदस्सावा, सप्पुरिसधम्मस्स अकोविदो सप्पुरिस-

धम्मे अविनातो॥…॥दि††हट् दि††हतो सञ्जानाति. दि††हट् दि††हतो सञ्ञत्वा; दि††हट् मञ्ञ-

ति, दि††हस्मिट् मञ्ञति, दि††हतो मञ्ञति, दि††हम् मे ति मञ्ञति, दि††हट् अभिनन्दति. तट्

किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि. सुतट् सुततो सञ्जानाति. सुतट् सुततो सञ्ञत्वा;

सुतट् मञ्ञति, सुतस्मिट् मञ्ञति, सुततो मञ्ञति, सुतम् मे ति मञ्ञति, सुतट् अभिनन्-

दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि. मुतट् मुततो सञ्जानाति. मुतट् मुततो

सञ्ञत्वा; मुतट् मञ्ञति, मुतस्मिट् मञ्ञति, मुततो मञ्ञति, मुतम् मे ति मञ्ञति,

मुतट् अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि. विञ्ञातट् विञ्ञाततो

सञ्जानाति. विञ्ञातट् विञ्ञाततो सञ्ञत्वा; विञ्ञातट् मञ्ञति, विञ्ञातस्मिट् मञ्ञति, विञ्ञा-

ततो मञ्ञति, विञ्ञातम् मे ति मञ्ञति, विञ्ञातट् अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट्

तस्सा ति वदामि॥ ॥MN1:19॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||दि††हट् दि††हतो अभिजानाति. दि††हट् दि††हतो अभिञ्ञाय; दि††हट् मा मञ्ञि, दि††ह-

स्मिट् मा मञ्ञि, दि††हतो मा मञ्ञि, दि††हम् मे ति मा मञ्ञि, दि††हट् मा अभिनन्दि. तट्

किस्स हेतु? परिञ्ञेय्यट् तस्सा ति वदामि. सुतट् सुततो अभिजानाति. सुतट् सुततो अभिञ्ञाय;

सुतट् मा मञ्ञि, सुतस्मिट् मा मञ्ञि, सुततो मा मञ्ञि, सुतम् मे ति मा मञ्ञि, सुतट्

मा अभिनन्दि. तट् किस्स हेतु? परिञ्ञेय्यट् तस्सा ति वदामि. मुतट् मुततो अभिजानाति.

मुतट् मुततो अभिञ्ञाय; मुतट् मा मञ्ञि, मुतस्मिट् मा मञ्ञि, मुततो मा मञ्ञि,

मुतम् मे ति मा मञ्ञि, मुतट् मा अभिनन्दि. तट् किस्स हेतु? परिञ्ञेय्यट् तस्सा ति

वदामि. विञ्ञातट् विञ्ञाततो अभिजानाति. विञ्ञातट् विञ्ञाततो अभिञ्ञाय; विञ्ञातट् मा

मञ्ञि, विञ्ञातस्मिट् मा मञ्ञि, विञ्ञाततो मा मञ्ञि, विञ्ञातम् मे ति मा मञ्ञि, विञ्ञातट्

मा अभिनन्दि. तट् किस्स हेतु? परिञ्ञेय्यट् तस्सा ति वदामि॥ ॥MN1:43॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||तथागतो पि भिक्खवे अरहट् सम्मासम्बुद्धो॥…॥दि††हट् दि††हतो अभिजानाति.

दि††हट् दि††हतो अभिञ्ञाय; दि††हट् न मञ्ञति, दि††हस्मिट् न मञ्ञति, दि††हतो न मञ्-

Page 44: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

44

ञति, दि††हम् मे ति न मञ्ञति, दि††हट् नाभिनन्दति. तट् किस्स हेतु? नन्दा दुक्खस्स

mËlan ति इति विदित्वा, भवा जाति bhËtassa jaråmaraˆan ति. तस्मात् इह भिक्खवे तथागतो

सब्बसो taˆhånaµ खया विरागा निरोधा चागा प†इनिस्सग्गा अनुत्तरट् सम्मासम्बोधिट्

अभिसम्बुद्धो ति वदामि॥ ॥सुतट् सुततो अभिजानाति. सुतट् सुततो अभिञ्ञाय; सुतट् न

मञ्ञति, सुतस्मिट् न मञ्ञति, सुततो न मञ्ञति, सुतम् मे ति न मञ्ञति, सुतट् नाभि-

नन्दति. तट् किस्स हेतु? नन्दा दुक्खस्स mËlan ति इति विदित्वा, भवा जाति bhËtassa जरा-

maraˆan ति. तस्मात् इह भिक्खवे तथागतो सब्बसो taˆhånaµ खया विरागा निरोधा चागा

प†इनिस्सग्गा अनुत्तरट् सम्मासम्बोधिट् अभिसम्बुद्धो ति वदामि॥ ॥मुतट् मुततो

अभिजानाति. मुतट् मुततो अभिञ्ञाय; मुतट् न मञ्ञति, मुतस्मिट् न मञ्ञति, मुततो

न मञ्ञति, मुतम् मे ति न मञ्ञति, मुतट् नाभिनन्दति. तट् किस्स हेतु? नन्दा

दुक्खस्स mËlan ति इति विदित्वा, भवा जाति bhËtassa jaråmaraˆan ति. तस्मात् इह भिक्खवे

तथागतो सब्बसो taˆhånaµ खया विरागा निरोधा चागा प†इनिस्सग्गा अनुत्तरट् सम्मा-

सम्बोधिट् अभिसम्बुद्धो ति वदामि॥ ॥विञ्ञातट् विञ्ञाततो अभिजानाति. विञ्ञातट् विञ्ञात-

to अभिञ्ञाय; विञ्ञातट् न मञ्ञति, विञ्ञातस्मिट् न मञ्ञति, विञ्ञाततो न मञ्ञति,

विञ्ञातम् मे ति न मञ्ञति, विञ्ञातट् नाभिनन्दति. तट् किस्स हेतु? नन्दा दुक्खस्स

mËlan ति इति विदित्वा, भवा जाति bhËtassa jaråmaraˆan ति. तस्मात् इह भिक्खवे तथागतो

सब्बसो taˆhånaµ खया विरागा निरोधा चागा प†इनिस्सग्गा अनुत्तरट् सम्मासम्बोधिट्

अभिसम्बुद्धो ति वदामि॥ ॥MN1:187॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स अकोविदो

अरियधम्मे अविनातो सप्पुरिसानट् अदस्सावा, सप्पुरिसधम्मस्स अकोविदो सप्पुरिस-

धम्मे अविनातो॥…॥एकत्तट् एकत्ततो सञ्जानाति. एकत्तट् एकत्ततो सञ्ञत्वा; एकत्तट् मञ्-

ञति, एकत्तस्मिट् मञ्ञति, एकत्ततो मञ्ञति, एकत्तम् मे ति मञ्ञति, एकत्तट् अभिनन्दति.

तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि. नानात्तट् नानात्ततो सञ्जानाति. नानात्तट्

नानात्ततो सञ्ञत्वा; नानात्तट् मञ्ञति, नानात्तस्मिट् मञ्ञति, नानात्ततो मञ्ञति, नानात्तम्

मे ति मञ्ञति, नानात्तट् अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि. सब्-

बट् सब्बतो सञ्जानाति. सब्बट् सब्बतो सञ्ञत्वा; सब्बट् मञ्ञति, सब्बस्मिट् मञ्ञति,

सब्बतो मञ्ञति, सब्बम् मे ति मञ्ञति, सब्बट् अभिनन्दति. तट् किस्स हेतु? अपरिञ्-

ञातट् तस्सा ति वदामि. निब्बानट् निब्बानतो सञ्जानाति. निब्बानट् निब्बानतो सञ्ञत्वा;

Page 45: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

45

निब्बानट् मञ्ञति, निब्बानस्मिट् मञ्ञति, निब्बानतो मञ्ञति, निब्बानम् मे ति मञ्ञति,

निब्बानट् अभिनन्दति. तट् किस्स हेतु? अपरिञ्ञातट् तस्सा ति वदामि॥ ॥MN1:23॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||एकत्तट् एकत्ततो अभिजानाति. एकत्तट् एकत्ततो अभिञ्ञाय; एकत्तट् मा मञ्ञि, एकत्त-

स्मिट् मा मञ्ञि, एकत्ततो मा मञ्ञि, एकत्तम् मे ति मा मञ्ञि, एकत्तट् मा अभिनन्दि. तट्

किस्स हेतु? परिञ्ञेय्यट् तस्सा ति वदामि. नानात्तट् नानात्ततो अभिजानाति. नानात्तट्

नानात्ततो अभिञ्ञाय; नानात्तट् मा मञ्ञि, नानात्तस्मिट् मा मञ्ञि, नानात्ततो मा मञ्ञि,

नानात्तम् मे ति मा मञ्ञि, नानात्तट् मा अभिनन्दि. तट् किस्स हेतु? परिञ्ञेय्यट् तस्सा ति

वदामि. सब्बट् सब्बतो अभिजानाति. सब्बट् सब्बतो अभिञ्ञाय; सब्बट् मा मञ्ञि,

सब्बस्मिट् मा मञ्ञि, सब्बतो मा मञ्ञि, सब्बम् मे ति मा मञ्ञि, सब्बट् मा अभि-

नन्दि. तट् किस्स हेतु? परिञ्ञेय्यट् तस्सा ति वदामि. निब्बानट् निब्बानतो अभिजानाति.

निब्बानट् निब्बानतो अभिञ्ञाय; निब्बानट् मा मञ्ञि, निब्बानस्मिट् मा मञ्ञि, निब्बानतो

मा मञ्ञि, निब्बानम् मे ति मा मञ्ञि, निब्बानट् मा अभिनन्दि. तट् किस्स हेतु? परिञ्ञेय्-

यट् तस्सा ति वदामि॥ ॥MN1:47॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||तथागतो पि भिक्खवे अरहट् सम्मासम्बुद्धो॥…॥एकत्तट् एकत्ततो अभिजानाति.

एकत्तट् एकत्ततो अभिञ्ञाय; एकत्तट् न मञ्ञति, एकत्तस्मिट् न मञ्ञति, एकत्ततो न

मञ्ञति, एकत्तम् मे ति न मञ्ञति, एकत्तट् नाभिनन्दति. तट् किस्स हेतु? नन्दा दुक्ख-

स्स mËlan ति इति विदित्वा, भवा जाति bhËtassa jaråmaraˆan ति. तस्मात् इह भिक्खवे तथागतो

सब्बसो taˆhånaµ खया विरागा निरोधा चागा प†इनिस्सग्गा अनुत्तरट् सम्मासम्बोधिट्

अभिसम्बुद्धो ति वदामि॥ ॥नानात्तट् नानात्ततो अभिजानाति. नानात्तट् नानात्ततो अभिञ्ञाय;

नानात्तट् न मञ्ञति, नानात्तस्मिट् न मञ्ञति, नानात्ततो न मञ्ञति, नानात्तम् मे ति न

मञ्ञति, नानात्तट् नाभिनन्दति. तट् किस्स हेतु? नन्दा दुक्खस्स mËlan ति इति विदित्वा,

भवा जाति bhËtassa jaråmaraˆan ति. तस्मात् इह भिक्खवे तथागतो सब्बसो taˆhånaµ

खया विरागा निरोधा चागा प†इनिस्सग्गा अनुत्तरट् सम्मासम्बोधिट् अभिसम्बुद्धो ति

वदामि॥ ॥सब्बट् सब्बतो अभिजानाति. सब्बट् सब्बतो अभिञ्ञाय; सब्बट् न मञ्ञति,

सब्बस्मिट् न मञ्ञति, सब्बतो न मञ्ञति, सब्बम् मे ति न मञ्ञति, सब्बट् नाभिनन्-

दति. तट् किस्स हेतु? नन्दा दुक्खस्स mËlan ति इति विदित्वा, भवा जाति bhËtassa जरामर-

Page 46: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

46

ˆअन् ति. तस्मात् इह भिक्खवे तथागतो सब्बसो taˆhånaµ खया विरागा निरोधा चागा

प†इनिस्सग्गा अनुत्तरट् सम्मासम्बोधिट् अभिसम्बुद्धो ति वदामि॥ ॥निब्बानट् निब्बा-

नतो अभिजानाति. निब्बानट् निब्बानतो अभिञ्ञाय; निब्बानट् न मञ्ञति, निब्बानस्मिट् न

मञ्ञति, निब्बानतो न मञ्ञति, निब्बानम् मे ति न मञ्ञति, निब्बानट् नाभिनन्दति. तट्

किस्स हेतु? नन्दा दुक्खस्स mËlan ति इति विदित्वा, भवा जाति bhËtassa jaråmaraˆan ति.

तस्मात् इह भिक्खवे तथागतो सब्बसो taˆhånaµ खया विरागा निरोधा चागा प†इनिस्सग्गा

अनुत्तरट् सम्मासम्बोधिट् अभिसम्बुद्धो ति वदामि॥ ॥MN1:191॥

| |mËlapariyåyavagga mËlapariyåyasutta| |

|| ||यो पि सो भिक्खवे भिक्खु अरहट् kh¥ˆआसवो वुसितवा कतकरˆ¥yo ओहितभारो

अनुप्पत्तसदत्थो parikkh¥ˆअभवसट्योजनो सम्मदञ्ञा विमुत्तो, सो पि॥…॥दि††हट्

दि††हतो अभिजानाति. दि††हट् दि††हतो अभिञ्ञाय; दि††हट् न मञ्ञति, दि††हस्मिट् न मञ्-

ञति, दि††हतो न मञ्ञति, दि††हम् मे ति न मञ्ञति, दि††हट् नाभिनन्दति. तट् किस्स हेतु?

खया रागस्स वातरागत्ता. सुतट् सुततो अभिजानाति. सुतट् सुततो अभिञ्ञाय; सुतट् न

मञ्ञति, सुतस्मिट् न मञ्ञति, सुततो न मञ्ञति, सुतम् मे ति न मञ्ञति, सुतट्

नाभिनन्दति. तट् किस्स हेतु? खया रागस्स वातरागत्ता. मुतट् मुततो अभिजानाति. मुतट्

मुततो अभिञ्ञाय; मुतट् न मञ्ञति, मुतस्मिट् न मञ्ञति, मुततो न मञ्ञति, मुतम्

मे ति न मञ्ञति, मुतट् नाभिनन्दति. तट् किस्स हेतु? खया रागस्स वातरागत्ता.

विञ्ञातट् विञ्ञाततो अभिजानाति. विञ्ञातट् विञ्ञाततो अभिञ्ञाय; विञ्ञातट् न मञ्ञति,

विञ्ञातस्मिट् न मञ्ञति, विञ्ञाततो न मञ्ञति, विञ्ञातम् मे ति न मञ्ञति, विञ्ञातट्

नाभिनन्दति. तट् किस्स हेतु? खया रागस्स वातरागत्ता॥…॥दि††हट् दि††हतो अभिजानाति.

दि††हट् दि††हतो अभिञ्ञाय; दि††हट् न मञ्ञति, दि††हस्मिट् न मञ्ञति, दि††हतो न

मञ्ञति, दि††हम् मे ति न मञ्ञति, दि††हट् नाभिनन्दति. तट् किस्स हेतु? खया दोसस्स

वातदोसत्ता. सुतट् सुततो अभिजानाति. सुतट् सुततो अभिञ्ञाय; सुतट् न मञ्ञति, सुतस्मिट्

न मञ्ञति, सुततो न मञ्ञति, सुतम् मे ति न मञ्ञति, सुतट् नाभिनन्दति. तट् किस्स

हेतु? खया दोसस्स वातदोसत्ता. मुतट् मुततो अभिजानाति. मुतट् मुततो अभिञ्ञाय;

मुतट् न मञ्ञति, मुतस्मिट् न मञ्ञति, मुततो न मञ्ञति, मुतम् मे ति न मञ्ञति,

मुतट् नाभिनन्दति. तट् किस्स हेतु? खया दोसस्स वातदोसत्ता. विञ्ञातट् विञ्ञाततो

अभिजानाति. विञ्ञातट् विञ्ञाततो अभिञ्ञाय; विञ्ञातट् न मञ्ञति, विञ्ञातस्मिट् न मञ्ञति,

विञ्ञाततो न मञ्ञति, विञ्ञातम् मे ति न मञ्ञति, विञ्ञातट् नाभिनन्दति. तट् किस्स हेतु?

खया दोसस्स वातदोसत्ता॥…॥दि††हट् दि††हतो अभिजानाति. दि††हट् दि††हतो अभिञ्ञाय;

Page 47: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

47

दि††हट् न मञ्ञति, दि††हस्मिट् न मञ्ञति, दि††हतो न मञ्ञति, दि††हम् मे ति न मञ्ञ-

ति, दि††हट् नाभिनन्दति. तट् किस्स हेतु? खया मोहस्स वातमोहत्ता. सुतट् सुततो

अभिजानाति. सुतट् सुततो अभिञ्ञाय; सुतट् न मञ्ञति, सुतस्मिट् न मञ्ञति, सुततो न

मञ्ञति, सुतम् मे ति न मञ्ञति, सुतट् नाभिनन्दति. तट् किस्स हेतु? खया मोहस्स

वातमोहत्ता. मुतट् मुततो अभिजानाति. मुतट् मुततो अभिञ्ञाय; मुतट् न मञ्ञति,

मुतस्मिट् न मञ्ञति, मुततो न मञ्ञति, मुतम् मे ति न मञ्ञति, मुतट् नाभिनन्दति.

तट् किस्स हेतु? खया मोहस्स वातमोहत्ता. विञ्ञातट् विञ्ञाततो अभिजानाति. विञ्ञातट्

विञ्ञाततो अभिञ्ञाय; विञ्ञातट् न मञ्ञति, विञ्ञातस्मिट् न मञ्ञति, विञ्ञाततो न मञ्ञ-

ति, विञ्ञातम् मे ति न मञ्ञति, विञ्ञातट् नाभिनन्दति. तट् किस्स हेतु? खया मोहस्स

वातमोहत्ता॥ ॥MN1॥

| |mËlapariyåya सब्बासवसुत्त| |

|| ||कतमे च भिक्खवे आसवा दस्सना पहातब्बा? इध भिक्खवे अस्सुतवा पुथुज्जनो

अरियानट् अदस्सावा अरियधम्मस्स अकोविदो अरियधम्मे अविनातो, सप्पुरिसानट् अदस्सा-

वा सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनातो: मनसिकरˆ¥ye धम्मे नप्-

पजानाति अमनसिकरˆ¥ye धम्मे नप्पजानाति. सो मनसिकरˆ¥ye धम्मे अप्पजानन्तो

अमनसिकरˆ¥ye धम्मे अप्पजानन्तो: ये धम्मा न मनसिकरˆ¥yå ते धम्मे मन-

सिकरोति, ये धम्मा मनसिकरˆ¥yå ते धम्मे न मनसिकरोति॥ ॥कतमे च भिक्खवे

धम्मा न मनसिकरˆ¥yå ये धम्मे मनसिकरोति? यस्स भिक्खवे धम्मे मनसि-

करोतो: अनुप्पन्नो वा कामासवो उप्पज्जति उप्पन्नो वा कामासवो पव""हति, अनुप्पन्नो

वा भवासवो उप्पज्जति उप्पन्नो वा भवावसो पव""हति, अनुप्पन्नो वा अविज्जासवो

उप्पज्जति उप्पन्नो वा अविज्जासवो पव""हति. इमे धम्मा न मनसिकरˆ¥yå ये धम्मे

मनसिकरोति॥ ॥कतमे च भिक्खवे धम्मा मनसिकरˆ¥yå ये धम्मे न मनसि-

करोति? यस्स भिक्खवे धम्मे मनसिकरोतो: अनुप्पन्नो वा कामासवो न उप्पज्जति

उप्पन्नो वा कामासवो पहायति, अनुप्पन्नो वा भवासवो न उप्पज्जति उप्पन्नो वा भ-

वासवो पहायति, अनुप्पन्नो वा अविज्जासवो न उप्पज्जति उप्पन्नो वा अविज्जासवो पहायति.

इमे धम्मा मनसिकरˆ¥yå ये धम्मे न मनसिकरोति॥ ॥तस्स अमनसिकरˆ¥yånaµ

धम्मानट् मनसिकारा, मनसिकरˆ¥yånaµ धम्मानट् अमनसिकारा: अनुप्पन्ना c’

एव आसवा उप्पज्जन्ति, उप्पन्ना च आसवा पव""हन्ति. सो एवट् अयोनिसो मनसिकरोति:

अहोसिन् नु खो अहट् अतातम् अद्धानट्? न नु खो अहोसिट् अतातम् अद्धानट्? किन् नु खो

अहोसिट् अतातम् अद्धानट्? कथन्नु खो अहोसिट् अतातम् अद्धानट्? किट् हुत्वा, किट् अहोसिन्

Page 48: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

48

नु खो अहट् अतातम् अद्धानट्?॥ ॥भविस्सामि नु खो अहट् अनागतम् अद्धानट्? न नु

खो भविस्सामि अनागतम् अद्धानट्? किन् नु खो भविस्सामि अनागतम् अद्धानट्?

कथन् नु खो भविस्सामि अनागतम् अद्धानट्? किट् हुत्वा, किट् भविस्सामि नु खो अहट्

अनागतम् अद्धानन् ति?॥ ॥एतरहि वा पच्चुप्पन्नम् अद्धानट् अज्झत्तट् कथट्कथा होति:

अहन् नु खो ’स्मि? नो नु खो ’स्मि? किन् नु खो ’स्मि? कथन् नु खो ’स्मि? अयट् नु खो

सत्तो कुतो आगतो? सो कुहिट्गामा भविस्सता ति?॥ ॥तस्स एवट् अयोनिसो मनसिकरोतो छन्-

नट् दि††हानट् अञ्ञतरा दि††हि उप्पज्जति: अत्थि मे अत्ता ति वा ’स्स सच्चतो थेततो दि††हि

उप्पज्जति, n’ अत्थि मे अत्ता ति वा ’स्स सच्चतो थेततो दि††हि उप्पज्जति, अत्तना व अत्तानट्

सञ्जानामा ति वा ’स्स सच्चतो थेततो दि††हि उप्पज्जति, अत्तना व अनत्तानट् सञ्जानामा ति वा

’स्स सच्चतो थेततो दि††हि उप्पज्जति, अनत्तना व अत्तानट् सञ्जानामा ति वा ’स्स सच्चतो

थेततो दि††हि उप्पज्जति. अथ वा पन्’ अस्स एवट् दि††हि होति: यो मे अयट् अत्ता वदो वेदेय्यो

तत्र तत्र kalyåˆapåpakånaµ कम्मानट् विपाकट् प†इसट्वेदेति, सो खो पन मे अयट्

अत्ता निच्चो धुवो सस्सतो avipariˆåmadhammo सस्सतिसमट् तथ्’ एव †हस्सता ति॥ ॥इदट्

वुच्चति भिक्खवे दि††हिगतट् दि††हिगहनट् दि††हिकन्तारट् दि††hivisËkaµ दि††हिविप्-

फन्दितट् दि††हिसट्योजनट्. दि††हिसट्योजनसट्युत्तो भिक्खवे अस्सुतवा पुथुज्जनो न

परिमुच्चति जातिया jaråmaraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न

परिमुच्चति दुक्खस्मा ति वदामि॥ ॥MN2:5॥

| |mËlapariyåyavagga सब्बासवसुत्त| |

|| ||सुतवा च खो भिक्खवे अरियसावको अरियानट् दस्सावा अरियधम्मस्स कोविदो

अरियधम्मे सुविनातो, सप्पुरिसानट् दस्सावा सप्पुरिसधम्मस्स कोविदो सप्पुरिस-

धम्मे सुविनातो: मनसिकरˆ¥ye धम्मे पजानाति अमनसिकरˆ¥ye धम्मे पजानाति.

सो मनसिकरˆ¥ye धम्मे पजानन्तो अमनसिकरˆ¥ye धम्मे पजानन्तो: ये धम्मा

न मनसिकरˆ¥yå ते धम्मे न मनसिकरोति, ये धम्मा मनसिकरˆ¥yå ते धम्मे

मनसिकरोति॥ ॥कतमे च भिक्खवे धम्मा न मनसिकरˆ¥yå ये धम्मे न मनसि-

करोति? यस्स भिक्खवे धम्मे मनसिकरोतो: अनुप्पन्नो वा कामासवो उप्पज्जति उप्प्-

अन्नो वा कामासवो पव""हति, अनुप्पन्नो वा भवासवो उप्पज्जति उप्पन्नो वा भवासवो

पव""हति, अनुप्पन्नो वा अविज्जासवो उप्पज्जति उप्पन्नो वा अविज्जासवो पव""हति. इमे

धम्मा न मनसिकरˆ¥yå ये धम्मे न मनसिकरोति॥ ॥कतमे च भिक्खवे धम्मा

मनसिकरˆ¥yå ये धम्मे मनसिकरोति? यस्स भिक्खवे धम्मे मनसिकरोतो: अनुप्-

पन्नो वा कामासवो न उप्पज्जति उप्पन्नो वा कामासवो पहायति, अनुप्पन्नो वा भवासवो

Page 49: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

49

न उप्पज्जति उप्पन्नो वा भवासवो पहायति, अनुप्पन्नो वा अविज्जासवो न उप्पज्जति

उप्पन्नो वा अविज्जासवो पहायति. इमे धम्मा मनसिकरˆ¥yå ये धम्मे मनसिकरोति॥

||तस्स अमनसिकरˆ¥yånaµ धम्मानट् अमन्सिकारा, मनसिकरˆ¥yånaµ धम्मानट्

मनसिकारा: अनुप्पन्ना c’ एव आसवा न उप्पज्जन्ति, उप्पन्ना च आसवा पहायन्ति. सो इदट्

दुक्खन् ति योनिसो मनसिकरोति, अयट् दुक्खसमुदयो ति योनिसो मनसिकरोति, अयट्

दुक्खनिरोधो ति योनिसो मनसिकरोति, अयट् दुक्खनिरोधगामिना प†इपदा ति योनिसो

मनसिकरोति. तस्स एवट् मनसिकरोतो t¥ˆi सट्योजनानि पहायन्ति: सक्कायदि††हि विचि-

किच्छा सालब्बतपरामासो॥ ॥MN2:9॥

| |mËlapariyåyavagga सब्बासवसुत्त| |

|| ||कतमे च भिक्खवे आसवा सट्वरा पहातब्बा? इध भिक्खवे भिक्खु प†इस!खा

योनिसो चक्खुन्द्रियसट्वरसट्वुतो विहरति. यञ् हि ’स्स भिक्खवे चक्खुन्द्रियसट्-

वरट् असट्वुतस्स विहरतो उप्पज्जेय्युट् आसवा vighåtapari¬åhå, चक्खुन्द्रियसट्वरट्

सट्वुतस्स विहरतो एवट् स ते आसवा vighåtapari¬åhå न होन्ति॥ ॥प†इस!खा योनिसो

सोतिन्द्रियसट्वरसट्वुतो विहरति. यञ् हि ’स्स भिक्खवे सोतिन्द्रियसट्वरट् असट्वुत-

स्स विहरतो उप्पज्जेय्युट् आसवा vighåtapari¬åhå, सोतिन्द्रियसट्वरट् सट्वुतस्स विहर-

to एवट् स ते आसवा vighåtapari¬åhå न होन्ति॥ ॥प†इस!खा योनिसो घानिन्द्रियसट्वर-

सट्वुतो विहरति. यञ् हि ’स्स भिक्खवे घानिन्द्रियसट्वरट् असट्वुतस्स विहरतो

उप्पज्जेय्युट् आसवा vighåtapari¬åhå, घानिन्द्रियसट्वरट् सट्वुतस्स विहरतो एवट् स

ते आसवा vighåtapari¬åhå न होन्ति॥ ॥प†इस!खा योनिसो जिव्हिन्द्रियसट्वरसट्वुतो

विहरति. यञ् हि ’स्स भिक्खवे जिव्हिन्द्रियसट्वरट् असट्वुतस्स विहरतो उप्पज्जेय्युट्

आसवा vighåtapari¬åhå, जिव्हिन्द्रियसट्वरट् सट्वुतस्स विहरतो एवट् स ते आसवा

vighåtapari¬åhå न होन्ति॥ ॥प†इस!खा योनिसो कायिन्द्रियसट्वरसट्वुतो विहरति. यञ् हि

’स्स भिक्खवे कायिन्द्रियसट्वरट् असट्वुतस्स विहरतो उप्पज्जेय्युट् आसवा विघात-

pari¬åhå, कायिन्द्रियसट्वरट् सट्वुतस्स विहरतो एवट् स ते आसवा vighåtapari¬åhå न

होन्ति॥ ॥प†इस!खा योनिसो मनिन्द्रियसट्वरसट्वुतो विहरति. यञ् हि ’स्स भिक्खवे

मनिन्द्रियसट्वरट् असट्वुतस्स विहरतो उप्पज्जेय्युट् आसवा vighåtapari¬åhå, मन्-

इन्द्रियसट्वरट् सट्वुतस्स विहरतो एवट् स ते आसवा vighåtapari¬åhå न होन्ति॥ ॥यञ् हि

’स्स भिक्खवे सट्वरट् असट्वुतस्स विहरतो उप्पज्जेय्युट् आसवा vighåtapari¬åhå,

saµvaraµ सट्वुतस्स विहरतो एवट् स ते आसवा vighåtapari¬åhå na honti. ime vuccanti

भिक्खवे आसवा सट्वरा पहातब्बा॥ ॥MN2:12॥

Page 50: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

50

| |mËlapariyåyavagga धम्मदायादसुत्त| |

|| ||तत्र्’ आवुसो लोभो च पापको दोसो च पापको. लोभस्स च पहानाय दोसस्स च पहाना-

य अत्थि मज्झिमा प†इपदा, चक्खुकरˆ¥ ñåˆakaraˆ¥ उपसमाय अभिञ्ञाय सम्बोधाय

निब्बानाय सट्वत्तति॥…॥तत्र्’ आवुसो कोधो च पापको उपनाहो च पापको. कोधस्स च

पहानाय उपनाहस्स च पहानाय अत्थि मज्झिमा प†इपदा, चक्खुकरˆ¥ ñåˆakaraˆ¥

उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय सट्वत्तति॥…॥तत्र्’ आवुसो मक्खो च

पापको pa¬åso च पापको. मक्खस्स च पहानाय pa¬åsassa च पहानाय अत्थि मज्झिमा

प†इपदा, चक्खुकरˆ¥ ñåˆakaraˆ¥ उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय सट्-

वत्तति॥…॥तत्र्’ आवुसो इस्सा च पापको मच्छेरञ् च पापको. इस्साय च पहानाय मच्छेर-

स्स च पहानाय अत्थि मज्झिमा प†इपदा, चक्खुकरˆ¥ ñåˆakaraˆ¥ उपसमाय अभिञ्ञाय

सम्बोधाय निब्बानाय सट्वत्तति॥…॥तत्र्’ आवुसो माया च पापको सा†हेय्यञ् च पापको.

मायाय च पहानाय सा†हेय्यस्स च पहानाय अत्थि मज्झिमा प†इपदा, चक्खुकरˆ¥

ñåˆakaraˆ¥ उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय सट्वत्तति॥…॥तत्र्’ आवुसो

तम्भो च पापको सारम्भो च पापको. तम्भस्स च पहानाय सारम्भस्स च पहानाय

अत्थि मज्झिमा प†इपदा, चक्खुकरˆ¥ ñåˆakaraˆ¥ उपसमाय अभिञ्ञाय सम्बोधाय

निब्बानाय सट्वत्तति॥…॥तत्र्’ आवुसो मानो च पापको अतिमानो च पापको. मानस्स च

पहानाय अतिमानस्स च पहानाय अत्थि मज्झिमा प†इपदा, चक्खुकरˆ¥ ñåˆakaraˆ¥

उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय सट्वत्तति॥…॥तत्र्’ आवुसो मदो च पापको

पमादो च पापको. मदस्स च पहानाय, पमादस्स च पहानाय अत्थि मज्झिमा

प†इपदा, चक्खुकरˆ¥ ñåˆakaraˆ¥ उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय सट्-

वत्तति॥ ॥कतमा च सा आवुसो मज्झिमा प†इपदा, चक्खुकरˆ¥ ñåˆakaraˆ¥ उपसमाय

अभिञ्ञाय सम्बोधाय निब्बानाय सट्वत्तति? अयट् एव अरियो a††ह!गिको मग्गो, सेय्य-

थादट्: सम्मादि††हि सम्मास!कप्पो सम्मवाचा सम्माकम्मन्तो सम्माआजिवो सम्मा-

वायामो सम्मासति सम्मासमधि. अयट् खो सा आवुसो मज्झिमा प†इपदा, चक्खुकरˆ¥

ñåˆakaraˆ¥ उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय सट्वत्तति॥ ॥MN3:8॥

| |mËlapariyåyavagga भयभेरवसुत्त| |

|| ||सो एवट् समाहिते चित्ते परिसुद्धे परियोदाते अन!gaˆe vigatËpakkilese mudubhËte

कम्मनिये †हिते आनेज्जप्पत्ते, आसवानट् khayañåˆåya चित्तट् अभिनिन्नामेसिट्. सो इदट्

दुक्खन् ति yathåbhËtaµ अब्भञ्ञासिट्, अयट् दुक्खसमुदयो ति yathåbhËtaµ अब्भञ्-

Page 51: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

51

ञासिट्, अयट् दुक्खनिरोधो ति yathåbhËtaµ अब्भञ्ञासिट्, अयट् दुक्खनिरोधगामिना

प†इपदा ति yathåbhËtaµ अब्भञ्ञासिट्॥ ॥इमे आसवा ति yathåbhËtaµ अब्भञ्ञासिट्, अयट्

आसवसमुदयो ति yathåbhËtaµ अब्भञ्ञासिट्, अयट् आसवनिरोधो ति yathåbhËtaµ अब्भञ्-

ञासिट्, अयट् आसवनिरोधगामिना प†इपदा ति yathåbhËtaµ अब्भञ्ञासिट्॥ ॥तस्स मे एवट्

जानतो एवट् पस्सतो: कामासवा पि चित्तट् विमुच्चित्थ भवासवा पि चित्तट् विमुच्चित्थ

अविज्जासवा पि चित्तट् विमुच्चित्थ. विमुत्तस्मिट् विमुत्तन् ति ñåˆaµ अहोसि, kh¥ˆå जाति वुसि-

तट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति अब्भञ्ञासिट्. अयट् खो मे

bråhmaˆa रत्तिया पच्छिमे या मे ततिया विज्ज अधिगता: अविज्जा विहता विज्जा उप्पन्ना तमो

विहतो आलोको उप्पन्नो, यथा तट् अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो॥ ॥MN4:31॥

| |mËlapariyåyavagga vatthËpamasutta| |

|| ||स खो सो भिक्खवे भिक्खु: अभिज्झाविसमलोभो चित्तस्स उपक्किलेसो ति इति विदित्वा,

अभिज्झाविसमलोभट् चित्तस्स उपक्किलेसट् पजहति. ब्यापादो चित्तस्स उपक्किलेसो ति इति

विदित्व, ब्यापादट् चित्तस्स उपक्किलेसट् पजहति. कोधो चित्तस्स उपक्किलेसो ति इति विदित्वा,

कोधट् चित्तस्स उपक्किलेसट् पजहति. उपनाहो चित्तस्स उपक्किलेसो ति इति विदित्वा, उपना-

हट् चित्तस्स उपक्किलेसट् पजहति. मक्खो चित्तस्स उपक्किलेसो ति इति विदित्वा, मक्खट्

चित्तस्स उपक्किलेसट् पजहति. pa¬åso चित्तस्स उपक्किलेसो ति इति विदित्वा, pa¬åsaµ चित्तस्स

उपक्किलेसट् पजहति. इस्सा चित्तस्स उपक्किलेसो ति इति विदित्वा, इस्सट् चित्तस्स उपक्किलेसट्

पजहति. मच्छरियट् चित्तस्स उपक्किलेसो ति इति विदित्वा, मच्छरियट् चित्तस्स उपक्किले-

सट् पजहति. माया चित्तस्स उपक्किलेसो ति इति विदित्वा, मायट् चित्तस्स उपक्किलेसट् पजहति.

सा†हेय्यट् चित्तस्स उपक्किलेसो ति इति विदित्वा, सा†हेय्यट् चित्तस्स उपक्किलेसट् पजहति.

थम्भो चित्तस्स उपक्किलेसो ति इति विदित्वा, थम्भट् चित्तस्स उपक्किलेसट् पजहति. सार-

म्भो चित्तस्स उपक्किलेसो ति इति विदित्वा, सारम्भट् चित्तस्स उपक्किलेसट् पजहति. मानो

चित्तस्स उपक्किलेसो ति इति विदित्वा, मानट् चित्तस्स उपक्किलेसट् पजहति. अतामानो चित्तस्स

उपक्किलेसो ति इति विदित्वा, अतिमानट् चित्तस्स उपक्किलेसट् पजहति. मदो चित्तस्स उपक्-

किलेसो ति इति विदित्वा, मदट् चित्तस्स उपक्किलेसट् पजहति. पमादो चित्तस्स उपक्किलेसो ति इति

विदित्वा, पमादट् चित्तस्स उपक्किलेसट् पजहति॥ ॥MN7:4॥

Page 52: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

52

| |mËlapariyåyavagga vatthËpamasutta| |

|| ||सो मेत्तासहगतेन चेतसा एकट् दिसट् फरित्वा विहरति, तथा दुतियट् तथा ततियट्

तथा चतुत्थिट्, इति उद्धमधो तिरियट्, सब्बधि सब्बत्थताय सब्बावन्तट् लोकट् मेत्-

तासहगतेन चेतसा विपुलेन महग्गतेन appamåˆena अवेरेन अब्याबज्झेन फरित्वा

विहरति॥ ॥karuˆåsahagatena चेतसा एकट् दिसट् फरित्वा विहरति, तथा दुतियट् तथा

ततियट् तथा चतुत्थिट्, इति उद्धमधो तिरियट्, सब्बधि सब्बत्थताय सब्बावन्तट्

लोकट् karuˆåsahagatena चेतसा विपुलेन महग्गतेन appamåˆena अवेरेन अब्याबज्झेन

फरित्वा विहरति॥ ॥मुदितासहगतेन चेतसा एकट् दिसट् फरित्वा विहरति, तथा दुतियट्

तथा ततियट् तथा चतुत्थिट्, इति उद्धमधो तिरियट्, सब्बधि सब्बत्थताय सब्बावन्-

तट् लोकट् मुदितासहगतेन चेतसा विपुलेन महग्गतेन appamåˆena अवेरेन अब्याब-

ज्झेन फरित्वा विहरति॥ ॥उपेखासहगतेन चेतसा एकट् दिसट् फरित्वा विहरति, तथा

दुतियट् तथा ततियट् तथा चतुत्थिट्, इति उद्धमधो तिरियट्, सब्बधि सब्बत्थताय

सब्बावन्तट् लोकट् उपेखासहगतेन चेतसा विपुलेन महग्गतेन appamåˆena avere-

न अब्याबज्झेन फरित्वा विहरति॥ ॥सो अत्थि इदट् अत्थि हानट् अत्थि पˆ¥taµ अत्थि इमस्स

सञ्ञागतस्स उत्तरिट् nissaraˆan ति पजानाति. तस्स एवट् जानतो एवट् पस्सतो कामासवा पि

चित्तट् विमुच्चति, भवासवा पि चित्तट् विमुच्चति, अविज्जासवा पि चित्तट् विमुच्चति. विमुत्त-

स्मिट् विमुत्तन् इति ñåˆaµ होति, kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ

नापरट् इत्थत्तायाति पजानाति॥ ॥MN7:13॥

| |mËlapariyåyavagga सल्लेखसुत्त| |

|| ||या इमा भन्ते अनेकविहिता दि††हियो लोके उप्पज्जन्ति, अत्तवादप†इसट्युत्ता वा लोकवाद-

प†इसट्युत्ता वा. आदिम् एव नु खो भन्ते भिक्खुनो मनसिकरोतो, एवम् एतासट् दि††हा-

नट् पहानट् होति, एवम् एतासट् दि††हानट् प†इनिस्सग्गो होता ति?॥ ॥या इमा चुन्द अनेक-

विहिता दि††हियो लोके उप्पज्जन्ति, अत्तवादप†इसट्युत्ता वा लोकवादप†इसट्युत्ता वा: यत्थ

c’ एता दि††हियो उप्पज्जन्ति यत्थ च अनुसेन्ति यत्थ च समुदाचरन्ति तट् – n’ एतट् मम,

n’ एसो ’हम् अस्मि, न मेसो अत्ता ति – एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो;

एवम् एतासट् दि††हानट् पहानट् होति एवम् एतासट् दि††हानट् प†इनिस्सग्गो होति॥ ॥MN8:3॥

Page 53: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

53

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमो पन्’ आवुसो आहारो कतमो आहारसमुदयो कतमो आहारनिरोधो कतमा आहार-

निरोधगामिना प†इपदा? चत्तारो ’इमे आवुसो आहारा bhËtånaµ वा सत्तानट् †हितिया सम्भ-

वेसानट् वा अनुग्गहाय. कतमे चत्तारो? kaba¬i!कारो आहारो o¬åriko वा सुखुमो वा,

फस्सो दुतियो, मनोसञ्चेतना ततियो, viññåˆaµ चतुत्थो. taˆhåsamudayå आहारसमुदयो.

taˆhånirodhå आहारनिरोधो. अयम् एव अरियो a††ह!गिको मग्गो आहारनिरोधगामिनाप†i-

पदा, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्मा-

आजावो सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो खो आवुसो अरियसावको एवट्

आहारट् पजानाति, एवट् आहारसमुदयट् पजानाति, एवट् आहारनिरोधट् पजानाति, एवट्

आहारनिरोधगामिना प†इपदट् पजानाति: सो सब्बसो रागानुसयट् पहाय, प†इघानु-

सयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËhanitvå, अविज्जट् पहाय विज्जट्

उप्पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति. एत्तावता पि खो आवुसो अरियसावको

सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्चप्पसादेन समन्नागतो, आगतो इमट्

सद्धम्मन् ति॥ ॥MN9:11॥

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमट् पन्’ आवुसो jaråmaraˆaµ कतमो jaråmaraˆasamudayo कतमो jaråmaraˆa-

निरोधो कतमा jaråmaraˆanirodhagåmin¥ प†इपदा? या तेसट् तेसट् सत्तानट् तम्हि

तम्हि सत्तनिकाये जरा: j¥raˆatå खˆ"iccaµ पालिच्चट् वलित्तचता आयुनो सठानि इन्द्रिया-

नट् परिपाको, अयट् वुच्चत्’ आवुसो जरा. यट् तेसट् तेसट् सत्तानट् तम्हा तम्हा

सत्तनिकाया चुति: चवनता भेदो अन्तरधानट् maccumaraˆaµ कालकिरिया खन्धानट्

भेदो ka¬ebarassa निक्खेपो, इदट् वुच्चत्’ आवुसो maraˆaµ. इति अयञ् च जरा इदञ् च मर-

ˆअट्, इदट् वुच्चत्’ आवुसो jaråmaraˆaµ. जातिसमुदया jaråmaraˆasamudayo. जातिनिरोधा

jaråmaraˆanirodho. अयम् एव अरियो a††ह!गिको मग्गो jaråmaraˆanirodhagåmin¥ प†i-

पदा, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्मा-

आजावो सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो खो आवुसो अरियसावको एवट्

jaråmaraˆaµ पजानाति, एवट् jaråmaraˆasamudayaµ पजानाति, एवट् jaråmaraˆanirodhaµ

पजानाति, एवट् jaråmaraˆanirodhagåmin¥ प†इपदट् पजानाति: सो सब्बसो रागानुसयट्

पहाय, प†इघानुसयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËhanitvå, अविज्जट्

पहाय विज्जट् उप्पादेत्वा, दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति. एत्तावता पि खो

Page 54: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

54

आवुसो अरियसावको सम्मादि††हि होति, उजुगत ’स्स दि††हि धम्मे अवेच्चप्पसादेन समन्-

नागतो, आगतो इमट् सद्धम्मन् ति॥ ॥MN9:22॥

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमा पन्’ आवुसो जाति कतमो जातिसमुदयो, कतमो जातिनिरोधो, कतमा जातिनिरोध-

गामिना प†इपदा? या तेसट् तेसट् सत्तानट् तम्हि तम्हि सत्तनिकाये जाति: सञ्जाति ओक्कन्ति

अभिनिब्बत्ति खन्धानट् पातुभावो आयतनानट् प†इलाभो, अयट् वुच्चत्’ आवुसो जाति.

भवसमुदया जातिसमुदयो. भवनिरोधा जातिनिरोधो. अयम् एव अरियो a††ह!गिको मग्-

गो जातिनिरोधगामिना प†इपदा, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा

सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो खो

आवुसो अरियसावको एवट् जातिट् पजानाति, एवट् जातिसमुदयट् पजानाति, एवट् जातिनिरोधट्

पजानाति, एवट् जातिनिरोधगामिना प†इपदट् पजानाति: सो सब्बसो रागानुसयट् पहाय,

प†इघानुसयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËhanitvå, अविज्जट् पहाय

विज्जट् उप्पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति. एत्तावता पि खो आवुसो

अरियसावको सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्चप्पसादेन समन्नागतो,

आगतो इमट् सद्धम्मन् ति॥ ॥MN9:26॥

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमो पन्’ आवुसो भवो कतमो भवसमुदयो कतमो भवनिरोधो कतमा भ-

वनिरोधगामिना प†इपदा? तयो ’मे आवुसो भवा: कामभवो rËpabhavo arËpabhavo.

उपादानसमुदया भवसमुदयो. उपादाननिरोधा भवनिरोधो. अयम् एव अरियो a††h-

a!गिको मग्गो भवनिरोधगामिना प†इपदा, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो

सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मासमाधि॥

||यतो खो आवुसो अरियसावको एवट् भवट् पजानाति, एवट् भवसमुदयट् पजानाति,

एवट् भवनिरोधट् पजानाति, एवट् भवनिरोधगामिना प†इपदट् पजानाति: सो सब्बसो

रागानुसयट् पहाय, प†इघानुसयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samË-

हनित्वा, अविज्जट् पहाय विज्जट् उप्पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति.

एत्तावता पि खो आवुसो अरियसावको सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्च-

प्पसादेन समन्नागतो, आगतो इमट् सद्धम्मन् ति॥ ॥MN9:30॥

Page 55: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

55

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमट् पन्’ आवुसो उपादानट् कतमो उपादानसमुदयो कतमो उपादाननिरोधो

कतमा उपादाननिरोधगामिना प†इपदा? चत्तारो ’इमे आवुसो उपादाना: कामुपादानट्,

दि††हुपादानट्, सालब्बतुपादानट्, अत्तवादुपादानट्. taˆhåsamudayå उपादानसमुदयो.

taˆhånirodhå उपादाननिरोधो. अयम् एव अरियो a††ह!गिको मग्गो उपादाननिरोधगामिना

प†इपदा, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो

सम्माआजावो सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो खो आवुसो अरियसावको

एवट् उपादानट् पजानाति, एवट् उपादानसमुदयट् पजानाति, एवट् उपादाननिरोधट्

पजानाति, एवट् उपादाननिरोधगामिना प†इपदट् पजानाति: सो सब्बसो रागानुसयट्

पहाय, प†इघानुसयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËhanitvå अविज्जट्

पहाय विज्जट् उप्पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति. एत्तावता पि खो

आवुसो अरियसावको सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्चप्पसादेन समन्-

नागतो, आगतो इमट् सद्धम्मन् ति॥ ॥MN9:34॥

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमा पन्’ आवुसो taˆhå कतमो taˆhåsamudayo कतमो taˆhånirodho कतमा taˆhå-

निरोधगामिना प†इपदा? छयिमे आवुसो taˆhåkåyå: rËpataˆhå saddataˆhå gandhataˆhå

rasataˆhå pho††habbataˆhå dhammataˆhå. वेदनासमुदया taˆhåsamudayo. वेदनानि-

रोधा taˆhånirodho. अयम् एव अरियो a††ह!गिको मग्गो taˆhånirodhagåmin¥ प†इपदा,

सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो

सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो खो आवुसो अरियसावको एवट् taˆhaµ

पजानाति, एवट् taˆhåsamudayaµ पजानाति, एवट् taˆhånirodhaµ पजानाति, एवट् taˆhå-

निरोधगामिना प†इपदट् पजानाति: सो सब्बसो रागानुसयट् पहाय, प†इघानुसयट्

प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËhanitvå, अविज्जट् पहाय विज्जट् उप्पा-

देत्वा, दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति. एत्तावता पि खो आवुसो अरियसावको

सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्चप्पसादेन समन्नागतो, आगतो इमट्

सद्धम्मन् ति॥ ॥MN9:38॥

Page 56: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

56

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमा पन्’ आवुसो वेदना कतमो वेदनासमुदयो कतमो वेदनानिरोधो कतमा

वेदनानिरोधगामिना प†इपदा? छयिमे आवुसो वेदनाकाया: चक्खुसम्फस्सजा वेदना,

सोतसम्फस्सजा वेदना, घानसम्फस्सजा वेदना, जिव्हासम्फस्सजा वेदना, कायसम्-

फस्सजा वेदना, मनोसम्फस्सजा वेदना. फस्ससमुदया वेदनासमुदयो. फस्सनि-

रोधा वेदनानिरोधो. अयम् एव अरियो a††ह!गिको मग्गो वेदनानिरोधगामिना प†इपदा,

सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो

सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो खो आवुसो अरियसावको एवट् वेदनट्

पजानाति, एवट् वेदनासमुदयट् पजानाति, एवट् वेदनानिरोधट् पजानाति, एवट् वेद-

नानिरोधगामिना प†इपदट् पजानाति: सो सब्बसो रागानुसयट् पहाय, प†इघानुसयट्

प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËhanitvå, अविज्जट् पहाय विज्जट् उप्-

पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति. एत्तावता पि खो आवुसो अरियसावको

सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्चप्पसादेन समन्नागतो, आगतो इमट्

सद्धम्मन् ति॥ ॥MN9:42॥

| |mËlapariyåyavagga सम्मादि††हिसुत्त्त| |

|| ||कतमो पन्’ आवुसो फस्सो कतमो फस्ससमुदयो कतमो फस्सनिरोधो कतमा

फस्सनिरोधगामिना प†इपदा? छयिमे आवुसो फस्सकाया: चक्खुसम्फस्सो सोतसम्-

फस्सो घानसम्फस्सो जिव्हासम्फस्सो कायसम्फस्सो मनोसम्फस्सो. sa¬åyatana-

समुदया फस्ससमुदयो. sa¬åyatananirodhå फस्सनिरोधो. अयम् एव अरियो a††ह!गिको

मग्गो फस्सनिरोधगामिना प†इपदा, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्-

मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो

खो आवुसो अरियसावको एवट् फस्सट् पजानाति, एवट् फस्ससमुदयट् पजानाति, एवट्

फस्सनिरोधट् पजानाति, एवट् फस्सनिरोधगामिना प†इपदट् पजानाति: सो सब्बसो

रागानुसयट् पहाय, प†इघानुसयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËha-

नित्वा, अविज्जट् पहाय विज्जट् उप्पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति.

एत्तावता पि खो आवुसो अरियसावको सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्च-

प्पसादेन समन्नागतो, आगतो इमट् सद्धम्मन् ति॥ ॥MN9:46॥

Page 57: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

57

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमट् पन्’ आवुसो sa¬åyatanaµ कतमो sa¬åyatanasamudayo कतमो sa¬åyatana-

निरोधो कतमा sa¬åyatananirodhagåmin¥ प†इपदा? छयिमानि आवुसो आयतनानि: चक्खा-

यतनट् सोतायतनट् घानायतनट् जिव्हायतनट् कायायतनट् मनायतनट्. नाम-

rËpasamudayå sa¬åyatanasamudayo. nåmarËpanirodhå sa¬åyatananirodho. अयम् एव अरियो

a††ह!गिको मग्गो sa¬åyatananirodhagåmin¥ प†इपदा, सेय्यथादट् सम्मादि††हि सम्मा-

स!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मा-

समाधि॥ ॥यतो खो आवुसो अरियसावको एवट् sa¬åyatanaµ पजानाति, एवट् sa¬åyatana-

समुदयट् पजानाति, एवट् sa¬åyatananirodhaµ पजानाति, एवट् sa¬åyatananirodhagåmin¥

प†इपदट् पजानाति: सो सब्बसो रागानुसयट् पहाय, प†इघानुसयट् प†इविनोदेत्वा,

अस्मा ति दि††हिमानानुसयट् samËhanitvå, अविज्जट् पहाय विज्जट् उप्पादेत्वा; दि††हे व

dhamme dukkhass’ antakaro hoti. एत्तावता पि खो आवुसो अरियसावको सम्मादि††हि होति,

उजुगता ’स्स दि††हि धम्मे अवेच्चप्पसादेन समन्नागतो, आगतो इमट् सद्धम्मन् ति॥

||MN9:50||

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमट् पन्’ आवुसो nåmarËpaµ कतमो nåmarËpasamudayo कतमो nåmarËpa-

निरोधो कतमा nåmarËpanirodhagåmin¥ प†इपदा? वेदना सञ्ञा चेतना फस्सो मनसि-

कारो, इदट् वुच्चत्’ आवुसो नामट्. चत्तारि च mahåbhËtåni चतुन्नञ् च mahåbhËtånaµ

उपादाय rËpaµ, इदट् वुच्चत्’ आवुसो rËpaµ. इति इदञ् च नामट् इदञ् च rËpaµ; इदट्

वुच्चत्’ आवुसो nåmarËpaµ. viññåˆasamudayå nåmarËpasamudayo. viññåˆanirodhå

nåmarËpanirodho. अयम् एव अरियो a††ह!गिको मग्गो nåmarËpanirodhagåmin¥ प†इपदा,

सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो

सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो खो आवुसो अरियसावको एवट् नाम-

rËpaµ पजानाति, एवट् nåmarËpasamudayaµ पजानाति, एवट् nåmarËpanirodhaµ पजानाति,

एवट् nåmarËpanirodhagåmin¥ प†इपदट् पजानाति: सो सब्बसो रागानुसयट् पहाय,

प†इघानुसयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËhanitvå, अविज्जट् पहाय

विज्जट् उप्पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति. एत्तावता पि खो आवुसो

अरियसावको सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्चप्पसादेन समन्नागतो,

आगतो इमट् सद्धम्मन् ति॥ ॥MN9:54॥

Page 58: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

58

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमट् पन्’ आवुसो viññåˆaµ कतमो viññåˆasamudayo कतमो viññåˆanirodho

कतमा viññåˆanirodhagåmin¥ प†इपदा? छयिमे आवुसो viññåˆakåyå: cakkhuviññåˆaµ

sotaviññåˆaµ ghånaviññåˆaµ jivhåviññåˆaµ kåyaviññåˆaµ manoviññåˆaµ. स!खार-

समुदया viññåˆasamudayo. स!खारनिरोधा viññåˆanirodho. अयम् एव अरियो a††ह!-

गिको मग्गो viññåˆanirodhagåmin¥ प†इपदा सेय्यथादट् सम्मादि††हि सम्मास!कप्पो

सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मासमाधि॥

||यतो खो आवुसो अरियसावको एवट् viññåˆaµ पजानाति, एवट् viññåˆasamudayaµ पजा-

नाति, एवट् viññåˆanirodhaµ पजानाति, एवट् viññåˆanirodhagåmin¥ प†इपदट् पजानाति: सो

सब्बसो रागानुसयट् पहाय, प†इघानुसयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट्

samËhanitvå, अविज्जट् पहाय विज्जट् उप्पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो

होति. एत्तावता पि खो आवुसो अरियसावको सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे

अवेच्चप्पसादेन समन्नागतो, आगतो इमट् सद्धम्मन् ति॥ ॥MN9:58॥

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमे पन्’ आवुसो स!खारा कतमो स!खारसमुदयो कतमो स!खारनिरोधो

कतमा स!खारनिरोधगामिना प†इपदा? तयो ’मे आवुसो स!खारा: कायस!खारो वचा-

स!खारो चित्तस!खारो. अविज्जासमुदया स!खारसमुदयो. अविज्जानिरोधा स!खार-

निरोधो. अयम् एव अरियो a††ह!गिको मग्गो स!खारनिरोधगामिना प†इपदा, सेय्यथादट्

सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो

सम्मासति सम्मासमाधि॥ ॥यतो खो आवुसो अरियसावको एवट् स!खारट् पजानाति, एवट्

स!खारसमुदयट् पजानाति, एवट् स!खारनिरोधट् पजानाति, एवट् स!खारनिरोध-

गामिना प†इपदट् पजानाति: सो सब्बसो रागानुसयट् पहाय, प†इघानुसयट् प†i-

विनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËhanitvå, अविज्जट् पहाय विज्जट् उप्पादेत्वा;

di††he va dhamme dukkhass’ antakaro hoti. एत्तावता पि खो आवुसो अरियसावको सम्मा-

दि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्चप्पसादेन समन्नागतो, आगतो इमट्

सद्धम्मन् ति॥ ॥MN9:62॥

Page 59: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

59

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमा पन्’ आवुसो अविज्जा कतमो अविज्जासमुदयो कतमो अविज्जानिरोधो कतमा

अविज्जानिरोधगामिना प†इपदा? यट् खो आवुसो दुक्खे aññåˆaµ, दुक्खसमुदये अञ्ञा-

ˆअट्, दुक्खनिरोधे aññåˆaµ, दुक्खनिरोधगामिना प†इपदाय aññåˆaµ; अयट् वुच्चत्’

आवुसो अविज्जा. आसवसमुदया अविज्जासमुदयो. आसवनिरोधा अविज्जानिरोधो. अयम् एव

अरियो a††ह!गिको मग्गो अविज्जानिरोधगामिना प†इपदा, सेय्यथादट् सम्मादि††हि सम्मा-

स!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मा-

समाधि॥ ॥यतो खो आवुसो अरियसावको एवट् अविज्जट् पजानाति, एवट् अविज्जासमुदयट्

पजानाति, एवट् अविज्जानिरोधट् पजानाति, एवट् अविज्जानिरोधगामिना प†इपदट् पजानाति: सो

सब्बसो रागानुसयट् पहाय, प†इघानुसयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट्

samËhanitvå, अविज्जट् पहाय विज्जट् उप्पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो

होति. एत्तावता पि खो आवुसो अरियसावको सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे

अवेच्चप्पसादेन समन्नागतो, आगतो इमट् सद्धम्मन् ति॥ ॥MN9:66॥

| |mËlapariyåyavagga सम्मादि††हिसुत्त| |

|| ||कतमो पन्’ आवुसो आसवो कतमो आसवसमुदयो कतमो आसवनिरोधो कतमा

आसवनिरोधगामिना प†इपदा? तयो ’मे आवुसो आसवा: कामासवो भवासवो अविज्जासवो.

अविज्जासमुदया आसवसमुदयो. अविज्जानिरोधा आसवनिरोधो. अयम् एव अरियो a††ह!गिको

मग्गो आसवनिरोधगामिना प†इपदा, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मा-

वाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो खो

आवुसो अरियसावको एवट् आसवट् पजानाति, एवट् आसवसमुदयट् पजानाति, एवट् आसव-

निरोधट् पजानाति, एवट् आसवनिरोधगामिना प†इपदट् पजानाति: सो सब्बसो रागानु-

सयट् पहाय, प†इघानुसयट् प†इविनोदेत्वा, अस्मा ति दि††हिमानानुसयट् samËhanitvå,

अविज्जट् पहाय विज्जट् उप्पादेत्वा; दि††हे व धम्मे दुक्खस्स्’ अन्तकरो होति. एत्तावता पि

खो आवुसो अरियसावको सम्मादि††हि होति, उजुगता ’स्स दि††हि धम्मे अवेच्चप्पसादेन

समन्नागतो, आगतो इमट् सद्धम्मन् ति॥ ॥MN9:70॥

Page 60: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

60

| |mËlapariyåyavagga सतिप††हानसुत्त| |

|| ||पुन च परट् भिक्खवे भिक्खु इमम् एव कायट् यथा†हितट् yathåpaˆihitaµ

धातुसो पच्चवेक्खति: अत्थि इमस्मिट् काये प†हवाधातु आपोधातु तेजोधातु våyodhåtË

ति. सेय्यथा पि भिक्खवे दक्खो गोघातको वा गोघातकन्तेवासा वा गाविट् वधित्वा

चातुम्महापथे बिलसो प†इविभजित्वा निसिन्नो अस्स, एवम् एव खो भिक्खवे भिक्खु

इमम् एव कायट् यथा†हितट् yathåpaˆihitaµ धातुसो पच्चवेक्खति: अत्थि इमस्मिट् काये

प†हवाधातु आपोधातु तेजोधातु våyodhåtË ति॥ ॥इति अज्झत्तट् वा काये कायानुपस्सा विहर-

ति, बहिद्धा वा काये कायानुपस्सा विहरति, अज्झत्तबहिद्धा वा काये कायानुपस्सा विहरति.

समुदयधम्मानुपस्सा वा कायस्मिट् विहरति, वयधम्मानुपस्सा वा कायस्मिट् वि-

हरति, समुदयवयधम्मानुपस्सा वा कायस्मिट् विहरति. अत्थि कायो ति वा पन्’ अस्स

सति पच्चुप††हिता होति यावद् एव ñåˆamattåya पतिस्सतिमत्ताय, अनिस्सितो च विहरति न च

किञ्चि लोके उपादियति. एवम् पि भिक्खवे भिक्खु काये कायानुपस्सा विहरति॥ ॥MN10:12॥

| |mËlapariyåyavagga सतिप††हानसुत्त| |

|| ||कथञ् च भिक्खवे भिक्खु वेदनासु वेदनानुपस्सा विहरति? इध भिक्खवे

भिक्खु सुखट् वेदनट् वेदियमानो, सुखट् वेदनट् वेदियामा ति पजानाति; दुक्खट्

वेदनट् वेदियमानो, दुक्खट् वेदनट् वेदियामा ति पजानाति; अदुक्खमसुखट् वेद-

नट् वेदियमानो अदुक्खमसुखट् वेदनट् वेदियामा ति पजानाति॥ ॥सामिसट् वा सुखट्

वेदनट् वेदियमानो, सामिसट् वा सुखट् वेदनट् वेदियामा ति पजानाति. निरामिसट् वा

सुखट् वेदनट् वेदियमानो, निरामिसट् वा सुखट् वेदनट् वेदियामा ति पजानाति.

सामिसट् वा दुक्खट् वेदनट् वेदियमानो, सामिसट् वा दुक्खट् वेदनट् वेदियामा ति

पजानाति. निरामिसट् वा दुक्खट् वेदनट् वेदियमानो, निरामिसट् वा दुक्खट् वेदनट्

वेदियामा ति पजानाति. सामिसट् वा अदुक्खमसुखट् वेदनट् वेदियमानो, सामिसट् वा

अदुक्खमसुखट् वेदनट् वेदियामा ति पजानाति. निरामिसट् वा अदुक्खमसुखट्

वेदनट् वेदियमानो, निरामिसट् वा अदुक्खमसुखट् वेदनट् वेदियामा ति पजानाति॥

||इति अज्झत्तट् वा वेदनासु वेदनानुपस्सा विहरति, बहिद्धा वा वेदनासु वेदनानुपस्सा

विहरति, अज्झत्तबहिद्धा वा वेदनासु वेदनानुपस्सा विहरति. समुदयधम्मानुपस्सा

वा वेदनासु विहरति, वयधम्मानुपस्सा वा वेदनासु विहरति, समुदयवयधम्मा-

नुपस्सा वा वेदनासु विहरति. अत्थि वेदना ति वा पन्’ अस्स सति पच्चुप††हिता होति यावद्

Page 61: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

61

एव ñåˆamattåya पतिस्सतिमत्ताय, अनिस्सितो च विहरति न च किञ्चि लोके उपादियति. एवट्

खो भिक्खवे भिक्खु वेदनासु वेदनानुपस्सा विहरति॥ ॥MN10:32॥

| |mËlapariyåyavagga सतिप††हानसुत्त| |

|| ||कथञ् च भिक्खवे भिक्खु चित्ते चित्तानुपस्सा विहरति? इध भिक्खवे भिक्खु:

सरागट् वा चित्तट् सरागट् चित्तन् ति पजानाति, वातरागट् वा चित्तट् वातरागट् चित्तन् ति पजा-

नाति. सदोसट् वा चित्तट् सदोसट् चित्तन् ति पजानाति, वातदोसट् वा चित्तट् वातदोसट् चित्तन् ति

पजानाति. समोहट् वा चित्तट् समोहट् चित्तन् ति पजानाति, वातमोहट् वा चित्तट् वातमोहट्

चित्तन् ति पजानाति. स!खित्तट् वा चित्तट् स!खित्तट् चित्तन् ति पजानाति, विक्खित्तट् वा चित्तट्

विक्खित्तट् चित्तन् ति पजानाति. महग्गतट् वा चित्तट् महग्गत्तट् चित्तन् ति पजानाति, अम-

हग्गतट् वा चित्तट् अमहग्गतट् चित्तन् ति पजानाति. सौत्तरट् वा चित्तट् सौत्तरट् चित्तन्

ति पजानाति, अनुत्तरट् वा चित्तट् अनुत्तरट् चित्तन् ति पजानाति. समाहितट् वा चित्तट् समा-

हितट् चित्तन् ति पजानाति, असमाहितट् वा चित्तट् असमाहितट् चित्तन् ति पजानाति. विमुत्तट् वा

चित्तट् विमुत्तट् चित्तन् ति पजानाति, अविमुत्तट् वा चित्तट् अविमुत्तट् चित्तन् ति पजानाति॥ ॥इति

अज्झत्तट् वा चित्ते चित्तानुपस्सा विहरति, बहिद्धा वा चित्ते चित्तानुपस्सा विहरति, अज्झत्त-

बहिद्धा वा चित्ते चित्तानुपस्सा विहरति. समुदयधम्मानुपस्सा वा चित्तस्मिट् विहरति,

वयधम्मानुपस्सा वा चित्तस्मिट् विहरति, समुदयवयधम्मानुपस्सा वा चित्तस्मिट्

विहरति. अत्थि चित्तन् ति वा पन्’ अस्स सति पच्चुप††हिता होति यावद् एव ñåˆamattåya पतिस्-

सतिमत्ताय, अनिस्सितो च विहरति न च किञ्चि लोके उपादियति. एवट् खो भिक्खवे भिक्खु

चित्ते चित्तानुपस्सा विहरति॥ ॥MN10:34॥

| |mËlapariyåyvagga सतिप††हानसुत्त| |

|| ||पुन च परट् भिक्खवे भिक्खु धम्मेसु धम्मानुपस्सा विहरति छसु अज्झत्-

तिकबाहिरेसु आयतनेसु. कथञ् च भिक्खवे भिक्खु धम्मेसु धम्मानुपस्सा विहरति

छसु अज्झत्तिकबाहिरेसु आयतनेसु? इध भिक्खवे भिक्खु चक्खुञ् च पजानाति rËpe च

पजानाति, यञ् च तद् उभयट् प†इच्च उप्पज्जति सट्योजनट् तञ् च पजानाति. यथा च अनु-

प्पन्नस्स सट्योजनस्स उप्पादो होति तञ् च पजानाति; यथा च उप्पन्नस्स सट्योजनस्स

पहानट् होति तञ् च पजानाति; यथा च पहानस्स सट्योजनस्स आयतिट् अनुप्पादो होति तञ्

च पजानाति॥ ॥सोतञ् च पजानाति सद्दे च पजानाति, यञ् च तद् उभयट् प†इच्च उप्पज्जति

सट्योजनट् तञ् च पजानाति. यथा च अनुप्पन्नस्स सट्योजनस्स उप्पादो होति तञ् च

Page 62: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

62

पजानाति; यथा च उप्पन्नस्स सट्योजनस्स पहानट् होति तञ् च पजानाति; यथा च

पहानस्स सट्योजनस्स आयतिट् अनुप्पादो होति तञ् च पजानाति॥ ॥घानञ् च पजानाति

गन्धे च पजानाति, यञ् च तद् उभयट् प†इच्च उप्पज्जति सट्योजनट् तञ् च पजानाति.

यथा च अनुप्पन्नस्स सट्योजनस्स उप्पादो होति तञ् च पजानाति; यथा च उप्पन्नस्स

सट्योजनस्स पहानट् होति तञ् च पजानाति; यथा च पहानस्स सट्योजनस्स आयतिट्

अनुप्पादो होति तञ् च पजानाति॥ ॥जिव्हञ् च पजानाति रसे च पजानाति, यञ् च तद् उभयट्

प†इच्च उप्पज्जति सट्योजनट् तञ् च पजानाति. यथा च अनुप्पन्नस्स सट्योजनस्स उप्-

पादो होति तञ् च पजानाति; यथा च उप्पन्नस्स सट्योजनस्स पहानट् होति तञ् च

पजानाति; यथा च पहानस्स सट्योजनस्स आयतिट् अनुप्पादो होति तञ् च पजानाति॥ ॥कायञ्

च पजानाति फो††हब्बे च पजानाति, यञ् च तद् उभयट् प†इच्च उप्पज्जति सट्योजनट् तञ्

च पजानाति. यथा च अनुप्पन्नस्स सट्योजनस्स उप्पादो होति तञ् च पजानाति; यथा च

उप्पन्नस्स सट्योजनस्स पहानट् होति तञ् च पजानाति; यथा च पहानस्स सट्योजनस्स

आयतिट् अनुप्पादो होति तञ् च पजानाति॥ ॥मनञ् च पजानाति धम्मे च पजानाति, यञ् च तद्

उभयट् प†इच्च उप्पज्जति सट्योजनट् तञ् च पजानाति. यथा च अनुप्पन्नस्स सट्यो-

जनस्स उप्पादो होति तञ् च पजानाति; यथा च उप्पन्नस्स सट्योजनस्स पहानट् होति तञ्

च पजानाति; यथा च पहानस्स सट्योजनस्स आयतिट् अनुप्पादो होति तञ् च पजानाति॥ ॥इति

अज्झत्तट् वा धम्मेसु धम्मानुपस्सा विहरति, बहिद्धा वा धम्मेसु धम्मा-

नुपस्सा विहरति, अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सा विहरति. समुदय-

धम्मानुपस्सा वा धम्मएसु विहरति, वयधम्मानुपस्सा वा धम्मेसु विहरति,

समुदयवयधम्मानुपस्सा वा धम्मेसु विहरति. अत्थि धम्मा ति वा पन्’ अस्स सति

पच्चुप††हिता होति यावद् एव ñåˆamattåya पतिस्सतिमत्ताय, अनिस्सितो च विहरति न च किञ्चि

लोके उपादियति. एवट् खो भिक्खवे भिक्खु धम्मेसु धम्मानुपस्सा विहरति छसु

अज्झत्तिकबाहिरेसु आयतनेसु॥ ॥MN10:40॥

| |mËlapariyåyavagga सतिप††हानसुत्त| |

|| ||पुन च परट् भिक्खवे भिक्खु धम्मेसु धम्मानुपस्सा विहरति चतुसु

अरियसच्चेसु. कथञ् च भिक्खवे भिक्खु धम्मेसु धम्मानुपस्सा विहरति चतुसु

अरियसच्चेसु? इध भिक्खवे भिक्खु: इदट् दुक्खन् ति yathåbhËtaµ पजानाति, अयट्

दुक्खसमुदयो ति yathåbhËtaµ पजानाति, अयट् दुक्खनिरोधो ति yathåbhËtaµ पजानाति,

अयट् दुक्खनिरोधगामिना प†इपदा ति yathåbhËtaµ पजानाति॥ ॥इति अज्झत्तट् वा ध-

म्मेसु धम्मानुपस्सा विहरति, बहिद्धा वा धम्मेसु धम्मानुपस्सा विहरति,

Page 63: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

63

अज्झत्तबहिद्धा वा धम्मेसु धम्मानुपस्सा विहरति. समुदयधम्मानुपस्सा वा

धम्मेसु विहरति, वयधम्मानुपस्सा वा धम्मेसु विहरति, समुदयवयधम्म्-

आनुपस्सा वा धम्मेसु विहरति. अत्थि धम्मा ति वा पन्’ अस्स सति पच्चुप††हिता होति

यावद् एव ñåˆamattåya पतिस्सतिमत्ताय, अनिस्सितो च विहरति न च किञ्चि लोके उपादियति.

एवट् खो भिक्खवे भिक्खु धम्मेसु धम्मानुपस्सा विहरति चतुसु अरियसच्चेसु॥

||MN10:40||

| |साहनादवग्ग cˬअसाहनादसुत्त। |

|| ||dve ’må bhikkhave di††hiyo: bhavadi††hi ca vibhavadi††hi ca. ye hi keci bhikkhave

samaˆå वा bråhmaˆå वा भवदि††हिट् अल्लाना भवदि††हिट् उपगता भवदि††हिट् अज्झोसिता,

विभवदि††हिया ते प†इविरुद्धा. ये हि केचि भिक्खवे samaˆå वा bråhmaˆå वा विभव-

दि††हिट् अल्लाना विभवदि††हिट् उपगता विभवदि††हिट् अज्झोसिता, भवदि††हिया ते प†i-

विरुद्धा॥ ॥ये हि केचि भिक्खवे samaˆå वा bråhmaˆå वा इमासट् द्विन्नट् दि††हानट्

समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ नप्-

पजानन्ति; ते सरागा ते सदोसा ते समोहा ते sataˆhå ते सौपादाना ते अविद्दसुनो ते

अनुरुद्धप†इविरुद्धा ते पपञ्चारामा पपञ्चरतिनो – ते न परिमुच्चन्ति जातिया जराय

maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चन्ति दुक्ख-

स्मा ति वदामि॥ ॥ये च खो केचि भिक्खवे samaˆå वा bråhmaˆå वा इमासट् द्विन्नट्

दि††हानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च यथा-

bhËtaµ पजानन्ति; ते वातरागा ते वातदोसा ते वातमोहा ते v¥tataˆhå ते अनुपादाना ते

विद्दसुनो ते अननुरुद्धप्प†इविरुद्धा ते निप्पपञ्चारामा निप्पपञ्चरतिनो – ते परि-

मुच्चन्ति जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि,

परिमुच्चन्ति दुक्खस्मा ति वदामि॥ ॥MN11:6॥

| |साहनादवग्ग cˬअसाहनादसुत्त। |

|| ||सन्ति भिक्खवे एके samaˆabråhmaˆå सब्बुपादानपरिञ्ञावादा प†इजानमाना ते न

सम्मा सब्बुपादानपरिञ्ञट् पञ्ञापेन्ति: कामुपादानस्स परिञ्ञट् पञ्ञापेन्ति, दि††हु-

पादानस्स परिञ्ञट् पञ्ञापेन्ति, सालब्बतुपादानस्स परिञ्ञट् पञ्ञापेन्ति, न अत्तवादु-

पादानस्स परिञ्ञट् पञ्ञापेन्ति. तट् किस्स हेतु? इमञ् हि ते भोन्तो samaˆabråhmaˆå

एकट् †हानट् yathåbhËtaµ नप्पजानन्ति, तस्मा ते भोन्तो samaˆabråhmaˆå सब्बुपादान-

Page 64: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

64

परिञ्ञावादा प†इजानमाना, ते न सम्मा सब्बुपादानपरिञ्ञट् पञ्ञापेन्ति: कामुपादा-

नस्स परिञ्ञट् पञ्ञापेन्ति, दि††हुपादानस्स परिञ्ञट् पञ्ञापेन्ति, सालब्बतुपादानस्स

परिञ्ञट् पञ्ञापेन्ति, न अत्तवादुपादानस्स परिञ्ञट् पञ्ञापेन्ति॥ ॥evarËpe खो भिक्ख-

वे धम्मविनये यो सत्थरि पसादो सो न सम्मग्गतो अक्खायति, यो धम्मे पसादो सो

न सम्मग्गतो अक्खायति, या सालेसु paripËrakåritå सा न सम्मग्गता अक्खायति, या

सहधम्मिकेसु पियमनापता सा न सम्मग्गता अक्खायति. तट् किस्स हेतु? एवञ् h’

एतट् भिक्खवे होति यथा तट् दुरक्खाते धम्मविनये दुप्पवेदिते अनिय्यानिके

अनुपसमसट्वत्तनिके असम्मासम्बुद्धप्पवेदिते॥ ॥तथागतो च खो भिक्खवे

अरहट् सम्मासम्बुद्धो सब्बुपादानपरिञ्ञावादो प†इजानमानो सम्मा सब्बुपादान-

परिञ्ञट् पञ्ञापेति: कामुपादानस्स परिञ्ञट् पञ्ञापेति, दि††हुपादानस्स परिञ्ञट्

पञ्ञापेति, सालब्बतुपादानस्स परिञ्ञट् पञ्ञापेति, अत्तवादुपादानस्स परिञ्ञट् पञ्-

ञापेति॥ ॥evarËpe खो भिक्खवे धम्मविनये यो सत्थरि पसादो सो सम्मग्गतो

अक्खायति, यो धम्मे पसादो सो सम्मग्गतो अक्खायति, या सालेसु paripËrakåritå सा

सम्मग्गता अक्खायति, या सहधम्मिकेसु पियमनापता सा सम्मग्गता अक्खायति. तट्

किस्स हेतु? एवञ् h’ एतट् भिक्खवे होति यथा तट् स्वाक्खाते धम्मविनये सुप्पवेदिते

निय्यानिके उपसमसट्वत्तनिके सम्मासम्बुद्धप्पवेदिते॥ ॥MN11:12॥

| |साहनादवग्ग मधुपिˆ"ikasutta। |

|| ||एकम् अन्तट् †हितो खो दˆ"apåˆi सक्को भगवन्तट् एतद् अवोच: किट्वादा samaˆo

किमक्खाया ति? यथावादा खो आवुसो सदेवके लोके समारके सब्रह्मके sassamaˆa-

bråhmaˆiyå पजाय सदेवमनुस्साय न केनचि लोके विग्गय्ह ति††हति; यथा च पन

कामेहि विसट्युत्तट् विहरन्तट् तट् bråhmaˆaµ, अकथट्कथिट् छिन्नकुक्कुच्चट्

भवाभवे v¥tataˆhaµ सञ्ञा नानुसेन्ति: एवट्वादा खो अहट् आवुसो एवट् अक्खाया ति.

एवट् वुत्ते दˆ"apåˆi सक्को सासट् ओकम्पेत्वा जिव्हट् nillå¬etvå तिविसाखट् नला†इकट्

नला†e वु††हापेत्वा दˆ"am ओलुब्भ पक्कामि॥ ॥MN18:4॥

| |साहनादवग्ग मधुपिˆ"ikasutta। |

|| ||एवट् वुत्ते अञ्ञतरो भिक्खु भगवन्तट् एतद् अवोच: किट्वादा पन भन्ते भगवा

सदेवके लोके समारके सब्रह्मके sassamaˆabråhmaˆiyå पजाय सदेवमनुस्साय न

kenaci loke viggayha ti††hati? कथञ् च पन भन्ते भगवन्तट् कामेहि visaµyuttaµ

Page 65: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

65

विहरन्तट् तट् bråhmaˆaµ, अकथट्कथिट् छिन्नकुक्कुच्चट् भवाभवे v¥tataˆhaµ

सञ्ञा नानुसेन्ति?॥ ॥यतो निदानट् भिक्खु पुरिसट् पपञ्चसञ्ञास!खा समुदाचरन्ति,

एत्थ चे n’ अत्थि अभिनन्दितब्बट् अभिवदितब्बट् अज्झोसितब्बट्: es’ ev’ anto rågånusay-

ånaµ, es’ ev’ anto pa†ighånusayånaµ, es’ ev’ anto di††hånusayånaµ, es’ ev’ anto vicikic-

छानुसयानट्, एस्’ एव्’ अन्तो मानानुसयानट्, एस्’ एव्’ अन्तो भवरागानुसयानट्, एस्’ एव्’

अन्तो अविज्जानुसयानट्; एस्’ एव्’ अन्तो दˆ"ådånasatthådånakalahaviggahavivådatuvantuvap-

एसुञ्ञमुसावादानट्. एत्थ्’ एते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ता ति||||MN18:8॥

| |साहनादवग्ग मधुपिˆ"ikasutta। |

|| ||चक्खुञ् c’ आवुसो प†इच्च rËpe च उप्पज्जति चक्खुविञ्ञानट्. tiˆˆaµ स!गति फस्सो.

फस्सपच्चया वेदना. यट् वेदेति तट् सञ्जानाति. यट् सञ्जानाति तट् वितक्केति, यट् वितक्-

केति तट् पपञ्चेति; यट् पपञ्चेति ततोनिदानट् पुरिसट् पपञ्चसञ्ञास!खा समुदाच-

रन्ति अतातानागतपच्चुप्पन्नेसु चक्खुविञ्ञेय्येसु rËpesu॥ ॥सोतञ् c’ आवुसो प†इच्च सद्दे

च उप्पज्जति सोतविञ्ञानट्. tiˆˆaµ स!गति फस्सो. फस्सपच्चया वेदना. यट् वेदेति तट्

सञ्जानाति. यट् सञ्जानाति तट् वितक्केति, यट् वितक्केति तट् पपञ्चेति; यट् पपञ्चेति ततो-

निदानट् पुरिसट् पपञ्चसञ्ञास!खा समुदाचरन्ति अतातानागतपच्चुप्पन्नेसु सोतविञ्-

ञेय्येसु सद्देसु॥ ॥घानञ् c’ आवुसो प†इच्च गन्धे च उप्पज्जति घानविञ्ञानट्. tiˆˆaµ

स!गति फस्सो. फस्सपच्चया वेदना. यट् वेदेति तट् सञ्जानाति. यट् सञ्जानाति तट् वित-

क्केति, यट् वितक्केति तट् पपञ्चेति; यट् पपञ्चेति ततोनिदानट् पुरिसट् पपञ्चसञ्ञा-

स!खा समुदाचरन्ति अतातानागतपच्चुप्पन्नेसु घानविञ्ञेय्येसु गन्धेसु॥ ॥जिव्हञ् c’

आवुसो प†इच्च रसे च उप्पज्जति जिव्हाविञ्ञानट्. tiˆˆaµ स!गति फस्सो. फस्सपच्चया वे-

दना. यट् वेदेति तट् सञ्जानाति. यट् सञ्जानाति तट् वितक्केति, यट् वितक्केति तट् पपञ्चेति;

यट् पपञ्चेति ततोनिदानट् पुरिसट् पपञ्चसञ्ञास!खा समुदाचरन्ति अतातानागत-

पच्चुप्पन्नेसु जिव्हाविञ्ञेय्येसु रसेसु॥ ॥कायञ् c’ आवुसो प†इच्च फो††हब्बे च उप्पज्जति

कायविञ्ञानट्. tiˆˆaµ स!गति फस्सो. फस्सपच्चया वेदना. यट् वेदेति तट् सञ्जानाति.

यट् सञ्जानाति तट् वितक्केति, यट् वितक्केति तट् पपञ्चेति; यट् पपञ्चेति ततोनिदानट्

पुरिसट् पपञ्चसञ्ञास!खा समुदाचरन्ति अतातानागतपच्चुप्पन्नेसु कायविञ्ञेय्येसु

फो††हब्बेसु॥ ॥मनञ् c’ आवुसो प†इच्च धम्मे च उप्पज्जति मनोविञ्ञानट्. tiˆˆaµ स!-

गति फस्सो. फस्सपच्चया वेदना. यट् वेदेति तट् सञ्जानाति. यट् सञ्जानाति तट् वितक्के-

ति, यट् वितक्केति तट् पपञ्चेति; यट् पपञ्चेति ततोनिदानट् पुरिसट् पपञ्चसञ्ञास!खा

समुदाचरन्ति अतातानागतपच्चुप्पन्नेसु मनोविञ्ञेय्येसु धम्मेसु॥ ॥MN18:16॥

Page 66: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

66

| |साहनादवग्ग मधुपिˆ"ukasutta। |

|| ||सो वत्’ आवुसो चक्खुस्मिट् सति rËpe सति cakkhuviññåˆe सति फस्सपञ्ञत्तिट्

पञ्ञापेस्सता ति †हानम् एतट् विज्जति. फस्सपञ्ञत्तिया सति वेदनापञ्ञत्तिट् पञ्ञापेस्सता

ति †हानम् एतट् विज्जति. वेदनापञ्ञत्तिया सति सञ्ञापञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट्

विज्जति. सञ्ञापञ्ञत्तिया सति वितक्कपञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति; वितक्-

कपञ्ञत्तिया सति पपञ्चसञ्ञास!khåsamudåcaraˆapaññattiµ पञ्ञापेस्सता ति †हानम्

एतट् विज्जति॥ ॥सो वत्’ आवुसो सोतस्मिट् सति सद्दे सति sotaviññåˆe सति फस्सपञ्ञत्तिट्

पञ्ञापेस्सता ति †हानम् एतट् विज्जति. फस्सपञ्ञत्तिया सति वेदनापञ्ञत्तिट् पञ्ञापेस्सता

ति †हानम् एतट् विज्जति. वेदनापञ्ञत्तिया सति सञ्ञापञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट्

विज्जति. सञ्ञापञ्ञत्तिया सति वितक्कपञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति; वितक्-

कपञ्ञत्तिया सति पपञ्चसञ्ञास!khåsamudåcaraˆapaññattiµ पञ्ञापेस्सता ति †हानम्

एतट् विज्जति॥ ॥सो वत्’ आवुसो घानस्मिट् सति गन्धे सति ghånaviññåˆe सति फस्सपञ्-

ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति. फस्सपञ्ञत्तिया सति वेदनापञ्ञत्तिट् पञ्ञा-

पेस्सता ति †हानम् एतट् विज्जति. वेदनापञ्ञत्तिया सति सञ्ञापञ्ञत्तिट् पञ्ञापेस्सता ति

†हानम् एतट् विज्जति. सञ्ञापञ्ञत्तिया सति वितक्कपञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट्

विज्जति; वितक्कपञ्ञत्तिया सति पपञ्चसञ्ञास!khåsamudåcaraˆapaññattiµ पञ्ञापेस्सता

ति †हानम् एतट् विज्जति॥ ॥सो वत्’ आवुसो जिव्हाय सति रसे सति jivhåviññåˆe सति फस्सपञ्-

ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति. फस्सपञ्ञत्तिया सति वेदनापञ्ञत्तिट् पञ्ञा-

पेस्सता ति †हानम् एतट् विज्जति. वेदनापञ्ञत्तिया सति सञ्ञापञ्ञत्तिट् पञ्ञापेस्सता ति

†हानम् एतट् विज्जति. सञ्ञापञ्ञत्तिया सति वितक्कपञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट्

विज्जति; वितक्कपञ्ञत्तिया सति पपञ्चसञ्ञास!khåsamudåcaraˆapaññattiµ पञ्ञापेस्सता

ति †हानम् एतट् विज्जति॥ ॥सो वत्’ आवुसो कायस्मिट् सति फो††हब्बे सति kåyaviññåˆe सति

फस्सपञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति. फस्सपञ्ञत्तिया सति वेदनापञ्-

ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति. वेदनापञ्ञत्तिया सति सञ्ञापञ्ञत्तिट् पञ्ञा-

पेस्सता ति †हानम् एतट् विज्जति. सञ्ञापञ्ञत्तिया सति वितक्कपञ्ञत्तिट् पञ्ञापेस्सता ति

†हानम् एतट् विज्जति; वितक्कपञ्ञत्तिया सति पपञ्चसञ्ञास!khåsamudåcaraˆapaññattiµ

पञ्ञापेस्सता ति †हानम् एतट् विज्जति॥ ॥सो वत्’ आवुसो मनस्मिट् सति धम्मे सति मनो-

viññåˆe सति फस्सपञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति. फस्सपञ्ञत्तिया सति

वेदनापञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति. वेदनापञ्ञत्तिया सति सञ्ञापञ्ञत्-

तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति. सञ्ञापञ्ञत्तिया सति वितक्कपञ्ञत्तिट् पञ्ञापेस्-

Page 67: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

67

सता ति †हानम् एतट् विज्जति; वितक्कपञ्ञत्तिया सति पपञ्चसञ्ञास!khåsamudåcaraˆa-

पञ्ञत्तिट् पञ्ञापेस्सता ति †हानम् एतट् विज्जति॥ ॥MN18:17॥

| |साहनादवग्ग मधुपिˆ"ukasutta। |

|| ||सो वत्’ आवुसो चक्खुस्मिट् असति rËpe असति cakkhuviññåˆe असति फस्सपञ्ञत्तिट्

पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति. फस्सपञ्ञत्तिया असति वेदनापञ्ञत्तिट् पञ्ञा-

पेस्सता ति n’ एतट् †हानट् विज्जति. वेदनापञ्ञत्तिया असति सञ्ञापञ्ञत्तिट् पञ्ञापेस्सता ति n’

एतट् †हानट् विज्जति. सञ्ञापञ्ञत्तिया असति वितक्कपञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट्

†हानट् विज्जति; वितक्कपञ्ञत्तिया असति पपञ्चसञ्ञास!khåsamudåcaraˆapaññattiµ पञ्-

ञापेस्सता ति n’ एतट् †हानट् विज्जति॥ ॥सो वत्’ आवुसो सोतस्मिट् असति सद्दे असति sotaviññåˆe

असति फस्सपञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति. फस्सपञ्ञत्तिया असति

वेदनापञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति. वेदनापञ्ञत्तिया असति सञ्ञा-

पञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति. सञ्ञापञ्ञत्तिया असति वितक्कपञ्ञत्तिट्

पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति; वितक्कपञ्ञत्तिया असति पपञ्चसञ्ञास!खा-

samudåcaraˆapaññattiµ पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति॥ ॥सो वत्’ आवुसो घान-

स्मिट् असति गन्धे असति ghånaviññåˆe असति फस्सपञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट्

†हानट् विज्जति. फस्सपञ्ञत्तिया असति वेदनापञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट्

विज्जति. वेदनापञ्ञत्तिया असति सञ्ञापञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति.

सञ्ञापञ्ञत्तिया असति वितक्कपञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति; वितक्क-

पञ्ञत्तिया असति पपञ्चसञ्ञास!khåsamudåcaraˆapaññattiµ पञ्ञापेस्सता ति n’ एतट्

†हानट् विज्जति॥ ॥सो वत्’ आवुसो जिव्हाय असति रसे असति jivhåviññåˆe असति फस्सपञ्ञत्तिट्

पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति. फस्सपञ्ञत्तिया असति वेदनापञ्ञत्तिट् पञ्ञा-

पेस्सता ति n’ एतट् †हानट् विज्जति. वेदनापञ्ञत्तिया असति सञ्ञापञ्ञत्तिट् पञ्ञापेस्सता ति n’

एतट् †हानट् विज्जति. सञ्ञापञ्ञत्तिया असति वितक्कपञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट्

†हानट् विज्जति; वितक्कपञ्ञत्तिया असति पपञ्चसञ्ञास!khåsamudåcaraˆapaññattiµ पञ्-

ञापेस्सता ति n’ एतट् †हानट् विज्जति॥ ॥सो वत्’ आवुसो कायस्मिट् असति फो††हब्बे असति काय-

viññåˆe असति फस्सपञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति. फस्सपञ्ञत्तिया

असति वेदनापञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति. वेदनापञ्ञत्तिया असति

सञ्ञापञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति. सञ्ञापञ्ञत्तिया असति वितक्क-

पञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति; वितक्कपञ्ञत्तिया असति पपञ्चसञ्ञा-

स!khåsamudåcaraˆapaññattiµ पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति॥ ॥सो वत्’ आवुसो

Page 68: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

68

मनस्मिट् असति धम्मे असति manoviññåˆe असति फस्सपञ्ञत्तिट् पञ्ञापेस्सता ति n’

एतट् †हानट् विज्जति. फस्सपञ्ञत्तिया असति वेदनापञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट्

†हानट् विज्जति. वेदनापञ्ञत्तिया असति सञ्ञापञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट्

विज्जति. सञ्ञापञ्ञत्तिया असति वितक्कपञ्ञत्तिट् पञ्ञापेस्सता ति n’ एतट् †हानट् विज्जति;

वितक्कपञ्ञत्तिया असति पपञ्चसञ्ञास!khåsamudåcaraˆapaññattiµ पञ्ञापेस्सता ति n’

एतट् †हानट् विज्जति॥ ॥MN18:18॥

| | ततियवग्ग alagaddËpamasutta| |

|| ||इध पन भिक्खवे एकच्चे कुलपुत्ता धम्मट् pariyåpuˆanti: सुत्तट् गेय्यट्

veyyåkaraˆaµ गाथट् उदानट् इतिवुत्तकट् जातकट् अब्भुतधम्मट् वेदल्लट्. ते तट्

धम्मट् pariyåpuˆitvå तेसट् धम्मानट् पञ्ञाय अत्थट् उपपरिक्खन्ति. तेसट् ते

धम्मा पञ्ञाय अत्थट् उपपरिक्खतट् निज्झानट् खमन्ति. ते न c’ एव उपारम्भा-

निसट्स धम्मट् pariyåpuˆanti न इतिवादप्पमोक्खानिसट्सा. यस्स c’ अत्थाय धम्-

मट् pariyåpuˆanti तञ् c’ अस्स अत्थट् अनुभोन्ति. तेसट् ते धम्मा सुग्गहाता दाघरत्तट्

हिताय सुखाय सट्वत्तन्ति. तट् किस्स हेतु? सुग्गहातत्ता भिक्खवे धम्मानट्॥

||MN22:11||

| | ततियवग्ग alagaddËpamasutta| |

|| ||छयिमानि भिक्खवे दि††हि††हानानि. कतमानि छ? इध भिक्खवे अस्सुतवा पुथु-

ज्जनो अरियानट् अदस्सावि अरियधम्मस्स अकोविदो अरियधम्मे अविनातो, सप्पुरिसानट्

अदस्सावा सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनातो. rËpaµ एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. वेदनट् एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति समनुपस्सति. सञ्ञट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति.

स!खारे एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. यम् p’ इदट् दि††हट्

सुतट् मुतट् विञ्ञातट् पत्तट् परियेसितट् अनुविचरितट् मनसा, तम् पि एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. यम् p’ इदट् दि††हि††हानट्: सो लोको सो अत्ता सो

पेच्च भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadhammo, सस्सतिसमट् तथ्’ एव

†हस्सामा ति, तम् पि एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति॥ ॥सुतवा च

खो भिक्खवे अरियसावको अरियानट् दस्सावि अरियधम्मस्स कोविदो अरियधम्मे

सुविनातो, सप्पुरिसानट् दस्सावा सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनातो.

Page 69: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

69

rËpaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. वेदनट् n’ एतट्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. सञ्ञट् n’ एतट् मम, n’ एसो

’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. स!खारे n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति समनुपस्सति. यम् p’ इदट् दि††हट् सुतट् मुतट् विञ्ञातट् पत्तट् परि-

येसितट् अनुविचरितट् मनसा, तम् पि n’ एतट् मम, n’ एसो ’हम् अस्मि, n’ मेसो अत्ता ति

समनुपस्सति. यम् p’ इदट् दि††हि††हानट्: सो लोको सो अत्ता सो पेच्च भविस्सामि निच्चो

धुवो सस्सतो avipariˆåmadhammo, सस्सतिसमट् तथ्’ एव †हस्सामा ति, तम् पि n’ एतट्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. सो एवट् समनुपस्सन्तो असति न

परितस्सता ति॥ ॥MN22:15॥

| | ततियवग्ग alagaddËpamasutta| |

|| ||सिया नु खो भन्ते बहिद्धा असति परितस्सना ति? सिया bhikkhË ति भगवा अवोच. इध

भिक्खु एकच्चस्स एवट् होति: ahË वत मे, तट् वत मे n’ अत्थि, सिया वत मे, तट्

वताहट् न लभामा ति. सो सोचति किलमति परिदेवति urattå¬iµ कन्दति सम्मोहट् आपज्जति.

एवट् खो भिक्खु बहिद्धा असति परितस्सना होता ति॥ ॥सिया पन भन्ते बहिद्धा असति

अपरितस्सना ति? सिया bhikkhË ति भगवा अवोच. इध भिक्खु एकच्चस्स न एवट् होति: ahË

वत मे, तट् वत मे n’ अत्थि, सिया वत मे, तट् वताहट् न लभामा ति. सो न सोचति न

किलमति न परिदेवति न urattå¬iµ कन्दति न सम्मोहट् आपज्जति. एवट् खो भिक्खु

बहिद्धा असति अपरितस्सना होता ति॥ ॥MN22:18॥

| | ततियवग्ग alagaddËpamasutta| |

|| ||सिया नु खो भन्ते अज्झत्तट् असति परितस्सना ति? सिया bhikkhË ति भगवा अवोच. इध

भिक्खु एकच्चस्स एवट् दि††हि होति: सो लोको सो अत्ता सो पेच्च भविस्सामि निच्चो धुवो सस्-

सतो avipariˆåmadhammo, सस्सतिसमट् तथ्’ एव †हस्सामा ति. सो suˆåti तथागतस्स वा

तथागतसावकस्स वा सब्बेसट् दि††हि††हानाधि††हानपरियु††हानाभिनिवेसानुसयानट्

समुग्घाताय, सब्बस!खारसमथाय sabbËpadhipa†इनिस्सग्गाय, taˆhakkhayåya विरा-

गाय निरोधाय निब्बानाय धम्मट् देसेन्तस्स. तस्स एवट् होति: उच्छिज्जिस्सामि नाम सु,

विनस्सिस्सामि नाम सु, न सु नाम भविस्सामा ति. सो सोचति किलमति परिदेवति urattå¬iµ

कन्दति सम्मोहट् आपज्जति. एवट् खो भिक्खु अज्झत्तट् असति परितस्सना होता ति॥ ॥सिया

पन भन्ते अज्झत्तट् असति अपरितस्सना ति? सिया bhikkhË ति भगवा अवोच. इध भिक्खु

Page 70: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

70

एकच्चस्स न एवट् दि††हि होति: सो लोको सो अत्ता सो पेच्च भविस्सामि निच्चो धुवो सस्सतो

avipariˆåmadhammo, सस्सतिसमट् तथ्’ एव †हस्सामा ति. सो suˆåti तथागतस्स वा तथा-

गतसावकस्स वा सब्बेसट् दि††हि††हानाधि††हानपरियु††हानाभिनिवेसानुसयानट् समु-

ग्घाताय, सब्बस!खारसमथाय sabbËpadhipa†इनिस्सग्गाय, taˆhakkhayåya विरागाय

निरोधाय निब्बानाय धम्मट् देसेन्तस्स. तस्स न एवट् होति: उच्छिज्जिस्सामि नाम सु,

विनस्सिस्सामि नाम सु, न सु नाम भविस्सामा ति. सो न सोचति न किलमति न परिदेवति न

urattå¬iµ कन्दति न सम्मोहट् आपज्जति. एवट् खो भिक्खु अज्झत्तट् असति अपरितस्सना

होता ति॥ ॥MN22:20॥

| | ततियवग्ग alagaddËpamasutta| |

|| ||तट् भिक्खवे परिग्गहट् parigaˆheyyåtha य्वास्स परिग्गहो निच्चो धुवो सस्सतो

avipariˆåmadhammo, सस्सतिसमट् तथ्’ एव ति††हेय्य. पस्सथ नो तुम्हे भिक्खवे तट्

परिग्गहट् य्वास्स परिग्गहो निच्चो धुवो सस्सतो avipariˆåmadhammo, सस्सतिसमट्

तथ्’ एव ति††हेय्या ति? नो h’ एतट् भन्ते. साधु भिक्खवे. अहम् पि खो तट् भिक्खवे

परिग्गहट् न समनुपस्सामि य्वास्स परिग्गहो निच्चो धुवो सस्सतो avipariˆåmadham-

मो, सस्सतिसमट् तथ्’ एव ति††हेय्य॥ ॥तट् भिक्खवे अत्तवादुपादानट् उपादियेथ यट्

स अत्तवादुपादानट् उपादियतो न उप्पज्जेय्युट् सोकपरिदेवदुक्खदोमनस्स्’ उपायासा.

पस्सथ नो तुम्हे भिक्खवे तट् अत्तवादुपादानट् यट् स अत्तवादुपादानट् उपादियतो

न उप्पज्जेय्युट् सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ति? नो h’ एतट् भन्ते. साधु

भिक्खवे. अहम् पि खो तट् भिक्खवे अत्तवादुपादानट् न समनुपस्सामि यट् स

अत्तवादुपादानट् उपादियतो न उप्पज्जेय्युट् सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥

||तट् भिक्खवे दि††हिनिस्सयट् निस्सयेथ यट् स दि††हिनिस्सयट् निस्सयतो न उपज्जेय्-

युट् सोकपरिदेवदुक्खदोमनस्स्’ उपायासा. पस्सथ नो तुम्हे भिक्खवे तट् di††hinis-

sayaµ yaµ sa di††हिनिस्सयट् निस्सयतो न उप्पज्जेय्युट् सोकपरिदेवदुक्खदोमनस्स्’

उपायासा ति? नो h’ एतट् भन्ते. साधु भिक्खवे. अहम् पि खो तट् भिक्खवे दि††हिनिस्स-

यट् न समनुपस्सामि यट् स दि††हिनिस्सयट् निस्सयतो न उप्पज्जेय्यट् सोकपरिदेव-

dukkhadomanass’ उपायासा॥ ॥अत्तनि वा भिक्खवे सति अत्तनियट् मे ति अस्सा ति? एवट्

भन्ते. अत्तनिये वा भिक्खवे सति अत्ता मे ति अस्सा ति? एवट् भन्ते. अत्तनि च भिक्खवे

अत्तनिये च सच्चतो थेततो अनुपलब्भमाने, यम् p’ इदट् दि††हि††हानट्: सो लोको सो अत्ता

सो पेच्च भविस्सामि निच्चो धुवो सस्सतो avpariˆåmadhammo, सस्सतिसमट् तथ्’ एव

Page 71: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

71

†हस्सामा ति – ननायट् भिक्खवे केवलो paripËro बालधम्मो ति? किञ् हि नो सिया भन्ते

केवलो paripËro बालधम्मो ति॥ ॥MN22:22॥

| | ततियवग्ग alagaddËpamasutta| |

|| ||विमुत्तस्मिट् विमुत्तम् इति ñåˆaµ होति. kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट्

करˆ¥yaµ नापरट् इत्थत्तायाति पजानाति. अयट् वुच्चति भिक्खवे भिक्खु उक्खित्तपलि-

घो इति पि, स!kiˆˆaparikho इति पि, अब्ब्ˬहेसिको इति पि, niragga¬o इति पि, अरियो पन्नद्धजो

पन्नभारो विसट्युत्तो इति पि॥ ॥कथञ् च भिक्खवे भिक्खु उक्खित्तपलिघो होति? इध

भिक्खवे भिक्खुनो अविज्जा पहाना होति, ucchinnamËlå तालावत्थुकता अनभावकता आय-

तिट् अनुप्पादधम्मा. एवट् खो भिक्खवे भिक्खु उक्खित्तपलिघो होति॥ ॥कथञ् च

भिक्खवे भिक्खु स!kiˆˆaparikho होति? इध भिक्खवे भिक्खुनो पोनोभविको जाति-

सट्सारो पहानो होति, ucchinnamËlo तालावत्थुकतो अनभावकतो आयतिट् अनुप्पादधम्-

मो. एवट् खो भिक्खवे भिक्खु स!kiˆˆaparikho होति॥ ॥कथञ् च भिक्खवे भिक्खु

अब्ब्ˬहेसिको होति? इध भिक्खवे भिक्खुनो taˆhå पहाना होति, ucchinnamËlå तालावत्थु-

कता अनभावकता आयतिट् अनुप्पादधम्मा. एवट् खो भिक्खवे भिक्खु अब्ब्ˬहेसिको

होति॥ ॥कथञ् च भिक्खवे भिक्खु niragga¬o होति? इध भिक्खवे भिक्खुनो पञ्च्’

ओरम्भागियानि सट्योजनानि पहानानि होन्ति, ucchinnamËlåni तालावत्थुकतानि अनभाव-

कतानि आयतिट् अनुप्पादधम्मानि. एवट् खो भिक्खवे भिक्खु niragga¬o होति॥ ॥कथञ्

च भिक्खवे भिक्खु अरियो पन्नद्धजो पन्नभारो विसट्युत्तो होति? इध भिक्खवे

भिक्खुनो अस्मिमानो पहानो होति, ucchinnamËlo तालावत्थुकतो अनभावकतो आयतिट्

अनुप्पादधम्मो. एवट् खो भिक्खवे भिक्खु पन्नद्धजो पन्नभारो विसट्युत्तो

होति॥ ॥एवट् विमुत्तचित्तट् खो भिक्खवे भिक्खुट् स इन्दा देवा स ब्रह्मका स

पजापतिका अन्वेसट् नाधिगच्छन्ति: इदट् निस्सितट् तथागतस्स viññåˆan ति. तट् किस्स

हेतु? दि††हे वाहट् भिक्खवे धम्मे तथागतट् अननुवेज्जो ति वदामि॥ ॥MN22:29॥

| | ततियवग्ग alagaddËpamasutta| |

|| ||एवट्वादिट् खो मट् भिखवे एवमक्खायिट्, एके samaˆabråhmaˆå असता तुच्छा

मुसा abhËtena अब्भाचिक्खन्ति: वेनयिको samaˆo गोतमो सतो सत्तस्स उच्छेदट् विना-

सट् विभवट् पञ्ञापेता ति. यथा वाहट् भिक्खवे न यथा चाहट् न वदामि, तथा

मट् ते भोन्तो samaˆabråhmaˆå असता तुच्छा मुसा abhËtena अब्भाचिक्खन्ति: वेनयिको

Page 72: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

72

samaˆo गोतमो सतो सत्तस्स उच्छेदट् विनासट् विभवट् पञ्ञापेता ति. पुब्बे चाहट्

भिक्खवे एतरहि च दुक्खञ् c’ एव पञ्ञापेमि दुक्खस्स च निरोधट्॥ ॥MN22:37॥

| | ततियवग्ग alagaddËpamasutta| |

|| ||तट् किट् मञ्ञथ भिक्खवे? यट् इमस्मिट् जेतवने tiˆaka††हसाखापलासट् तट्

जनो हरेय्य वा "अहेय्य वा यथापच्चयट् वा करेय्य, अपि नु तुम्हाकट् एवम् अस्स:

अम्हे जनो हरति वा "अहति वा यथापच्चयट् वा करोता ति? नो h’ एतट् भन्ते. तट् किस्स

हेतु? न हि नो एतट् भन्ते अत्ता वा अत्तनियट् वा ति. एवम् एव खो भिक्खवे यट् न

तुम्हाकट् तट् पजहथ, तट् वो पहानट् दाघरत्तट् हिताय सुखाय भविस्सति. किञ् च

भिक्खवे न तुम्हाकट्? rËpaµ भिक्खवे न तुम्हाकट् तट् पजहथ, तट् वो पहानट्

दाघरत्तट् हिताय सुखाय भविस्सति. वेदना भिक्खवे न तुम्हाकट् तट् पजहथ,

तट् वो पहानट् दाघरत्तट् हिताय सुखाय भविस्सति. सञ्ञा भिक्खवे न तुम्हाकट्

तट् पजहथ, तट् वो पहानट् दाघरत्तट् हिताय सुखाय भविस्सति. स!खारा भिक्ख-

वे न तुम्हाकट् तट् पजहथ, तट् वो पहानट् दाघरत्तट् हिताय सुखाय भविस्सति.

viññåˆaµ भिक्खवे न तुम्हाकट् तट् पजहथ, तट् वो पहानट् दाघरत्तट् हिताय

सुखाय भविस्सति॥ ॥एवट् स्वाक्खातो भिक्खवे मया धम्मो उत्तानो विव†o पकासितो

छिन्नपिलोतिको. एवट् स्वाक्खाते भिक्खवे मया धम्मे उत्ताने विव†e पकासिते छिन्न-

पिलोतिके, ये ते bhikkhË अरहन्तो kh¥ˆआसवा वुसितवन्तो कतकरˆ¥yå ओहितभारा अनुप्पत्-

तसदत्था parikkh¥ˆअभवसट्योजना सम्मदञ्ञा विमुत्ता, व††अट् तेसट् n’ अत्थि

पञ्ञापनाय॥ ॥MN22:41॥

| | ततियवग्ग अरियपरियेसनासुत्त। |

|| ||किञ् च भिक्खवे जातिधम्मट् वदेथ? पुत्तभरियट् भिक्खवे जातिधम्मट्,

दासिदासट् जातिधम्मट्, aje¬akaµ जातिधम्मट्, कुक्कु†asËkaraµ जातिधम्मट्, हत्-

thigavåssava¬avaµ जातिधम्मट्, jåtarËparajataµ जातिधम्मट्. जातिधम्मा h’ एते

भिक्खवे उपधयो, एत्था ’यट् गथितो मुच्छितो अज्झोपन्नो, अत्तना जातिधम्मो समानो

जातिधम्मञ् ञेव परियेसति॥ ॥किञ् च भिक्खवे जराधम्मट् वदेथ? पुत्तभरियट्

भिक्खवे जराधम्मट्, दासिदासट् जराधम्मट्, aje¬akaµ जराधम्मट्, कुक्कु†a-

sËkaraµ जराधम्मट्, hatthigavåssava¬avaµ जराधम्मट्, jåtarËparajataµ जरा-

धम्मट्. जराधम्मा h’ एते भिक्खवे उपधयो, एत्था ’यट् गथितो मुच्छितो अज्झो-

Page 73: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

73

पन्नो, अत्तना जराधम्मो समानो जराधम्मञ् ञेव परियेसति॥ ॥किञ् च भिक्खवे

ब्याधिधम्मट् वदेथ? पुत्तभरियट् भिक्खवे ब्याधिधम्मट्, दासिदासट्

ब्याधिधम्मट्, aje¬akaµ ब्याधिधम्मट्, कुक्कु†asËkaraµ ब्याधिधम्मट्, हत्-

thigavåssava¬avaµ ब्याधिधम्मट्. ब्याधिधम्मा h’ एते भिक्खवे उपधयो, एत्था

’यट् गथितो मुच्छितो अज्झोपन्नो, अत्तना ब्याधिधम्मो समानो ब्याधिधम्मञ् ञेव

परियेसति॥ ॥किञ् च भिक्खवे maraˆadhammaµ वदेथ? पुत्तभरियट् भिक्खवे

maraˆadhammaµ, दासिदासट् maraˆadhammaµ, aje¬akaµ maraˆadhammaµ, कुक्कु†a-

sËkaraµ maraˆadhammaµ, hatthigavåssava¬avaµ maraˆadhammaµ. maraˆadhammå h’

एते भिक्खवे उपधयो, एत्था ’यट् गथितो मुच्छितो अज्झोपन्नो, अत्तना maraˆadhammo

समानो maraˆadhammañ ञेव परियेसति॥ ॥MN26:6॥

| | ततियवग्ग अरियपरियेसनासुत्त। |

|| ||सो खो अहट् भिक्खवे अत्तना जातिधम्मो, समानो जातिधम्मे आदानवट् विदित्वा,

अजातट् अनुत्तरट् योगक्खेमट् निब्बानट् परियेसमानो; अजातट् अनुत्तरट् योगक्खे-

मट् निब्बानट् अज्झगमट्॥ ॥अत्तना जराधम्मो, समानो जराधम्मे आदानवट्

विदित्वा, अजरट् अनुत्तरट् योगक्खेमट् निब्बानट् परियेसमानो; अजरट् अनुत्तरट्

योगक्खेमट् निब्बानट् अज्झगमट्॥ ॥अत्तना ब्याधिधम्मो, समानो ब्याधिधम्मे

आदानवट् विदित्वा, अब्याधिट् अनुत्तरट् योगक्खेमट् निब्बानट् परियेसमानो; अब्याध्-

इट् अनुत्तरट् योगक्खेमट् निब्बानट् अज्झगमट्॥ ॥अत्तना maraˆadhammo, समानो

maraˆadhamme आदानवट् विदित्वा, अमतट् अनुत्तरट् योगक्खेमट् निब्बानट् परियेस-

मानो; अमतट् अनुत्तरट् योगक्खेमट् निब्बानट् अज्झगमट्॥ ॥अत्तना सोकधम्मो,

समानो सोकधम्मे आदानवट् विदित्वा, असोकट् अनुत्तरट् योगक्खेमट् निब्बानट्

परियेसमानो; असोकट् अनुत्तरट् योगक्खेमट् निब्बानट् अज्झगमट्॥ ॥अत्तना

स!किलेसधम्मो, समानो स!किलेसधम्मे आदानवट् विदित्वा, अस!किलि††हट् अनुत्तरट्

योगक्खेमट् निब्बानट् परियेसमानो; अस!किलि††हट् अनुत्तरट् योगक्खेमट् निब्बा-

नट् अज्झगमट्॥ ॥ñåˆañ च पन मे दस्सनट् उदपादि: अकुप्पा मे विमुत्ति अयट्

अन्तिमा जाति n’ अत्थि दानि पुनब्भवो ति. तस्स मय्हट् भिक्खवे एतद् अहोसि: अधिगतो खो

मे अयट् धम्मो गम्भारो दुद्दसो दुरनुबोधो सन्तो पˆ¥to अतक्कावचरो nipuˆo

पˆ"itavedan¥yo. आलयरामा खो पनायट् पजा आलयरता आलयसम्मुदिता. आलयरामाय

खो पन पजाय आलयरताय आलयसम्मुदिताय दुद्दसट् इदट् †हानट् यद् इदट्

Page 74: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

74

इदप्पच्चयता प†इच्चसमुप्पादो. इदम् पि खो †हानट् दुद्दसट् यद् इदट् सब्बस!kh-

आरसमथो sabbËpadhipa†इनिस्सग्गो, taˆhakkhayo विरागो निरोधो निब्बानट्॥ ॥MN26:18॥

| | ततियवग्ग महाहत्थिपदोपमसुत्त। |

|| ||कतमा c’ आवुसो प†हवाधातु? प†हवाधातु सिया अज्झत्तिका सिया बाहिरा. कतमा c’

आवुसो अज्झत्तिका प†हवाधातु? यट् अज्झत्तट् पच्चत्तट् kakkha¬aµ खरिगतट् उपादिˆ-

ˆअट्, सेय्यथादट् केसा लोमा नखा दन्ता तचो मट्सट् नहारु a††हा a††हिमिञ्जा वक्कट्

हदयट् यकनट् किलोमकट् पिहकट् पप्फासट् अन्तट् antaguˆaµ उदरियट् करासट्;

यट् वा पन्’ अञ्ञम् पि किञ्चि अज्झत्तट् पच्चत्तट् kakkha¬aµ खरिगतट् upådiˆˆaµ.

अयट् वुच्चत्’ आवुसो अज्झत्तिका प†हवाधातु. या c’ एव खो पन अज्झत्तिका प†हवाधातु या

च बाहिरा प†हवाधातु, प†हवाधातुर् एव्’ एसा. तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम् एतट् यथा-

bhËtaµ सम्मप्पञ्ञाय दिस्वा, प†हवाधातुया निब्बिन्दति प†हवाधातुया चित्तट् विराजेति॥

||होति खो सो आवुसो समयो यट् बाहिरा आपोधातु पकुप्पति, अन्तरहिता तस्मिट् समये

बाहिरा प†हवाधातु होति. तस्सा हि नाम आवुसो बाहिराय प†हवाधातुया ताव महल्लिकाय,

अनिच्चता पञ्ञायिस्सति खयधम्मता पञ्ञायिस्सति वयधम्मता पञ्ञायिस्सति विपरि-

ˆआमधम्मता पञ्ञायिस्सति; किट् पन्’ इमस्स मत्त††हकस्स कायस्स taˆhupådiˆˆassa?

अहन् ति वा ममन् ति वा अस्मा ति वा, अथ ख्वास्स नो t’ एव्’ एत्थ होति॥ ॥MN28:6॥

| | ततियवग्ग महाहत्थिपदोपमसुत्त। |

|| ||कतमा c’ आवुसो आपोधातु? आपोधातु सिया अज्झत्तिका सिया बाहिरा. कतमा c’ आवुसो

अज्झत्तिका आपोधातु? यट् अज्झत्तट् पच्चत्तट् आपो आपोगतट् upådiˆˆaµ, सेय्यथादट्

पित्तट् सेम्हट् पुब्बो लोहितट् सेदो मेदो अस्सु वसा khe¬o सि!ghåˆikå लसिका मुत्तट्, यट्

वा पन्’ अञ्ञम् पि किञ्चि अज्झत्तट् पच्चत्तट् आपो आपोगतट् upådiˆˆaµ. अयट् वुच्चत्’

आवुसो अज्झत्तिका आपोधातु. या c’ एव खो पन अज्झत्तिका आपोधातु या च बाहिरा आपोधातु,

आपोधातुर् एव्’ एसा. तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

दिस्वा, आपोधातुया निब्बिन्दति आपोधातुया चित्तट् विराजेति॥ ॥होति खो सो आवुसो समयो यट्

बाहिरा आपोधातु पकुप्पति. सा गामम् पि वहति निगमम् पि वहति नगरम् पि वहति

जनपदम् पि वहति जनपदपदेसम् पि वहति. होति खो सो आवुसो समयो यट्

Page 75: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

75

महासमुद्दे योजनसतिकानि पि उदकानि ओगच्छन्ति, द्वियोजनसतिकानि पि उदकानि ओग-

च्छन्ति, तियोजनसतिकानि पि उदकानि ओगच्छन्ति, चतुयोजनसतिकानि पि उदकानि ओगच्छन्ति,

पञ्चयोजनसतिकानि पि उदकानि ओगच्छन्ति, छयोजनसतिकानि पि उदकानि ओगच्छन्ति,

सत्तयोजनसतिकानि पि उदकानि ओगच्छन्ति॥…॥होति खो सो आवुसो समयो यट् महा-

समुद्दे a!गुलिपब्बतेमनमत्तट् पि उदकट् न होति. तस्सा हि नाम आवुसो बाहिराय

आपोधातुया ताव महल्लिकाय, अनिच्चता पञ्ञायिस्सति खयधम्मता पञ्ञायिस्सति वय-

धम्मता पञ्ञायिस्सति vipariˆåmadhammatå पञ्ञायिस्सति; किट् पन्’ इमस्स मत्त††ह-

कस्स कायस्स taˆhupådiˆˆassa? अहन् ति वा ममन् ति वा अस्मा ति वा, अथ ख्वास्स नो t’ एव्’

एत्थ होति॥ ॥MN28:11॥

| | ततियवग्ग महाहत्थिपदोपमसुत्त। |

|| ||कतमा c’ आवुसो तेजोधातु? तेजोधातु सिया अज्झत्तिका सिया बाहिरा. कतमा c’ आवुसो

अज्झत्तिका तेजोधातु? यट् अज्झत्तट् पच्चत्तट् तेजो तेजोगतट् upådiˆˆaµ, सेय्यथादट्

येन च सन्तप्पति, येन च जिरियति, येन च pari"ayhati, येन च असितपातखायितसायितट्

सम्मा pariˆåmaµ गच्छति; यट् वा पन्’ अञ्ञम् पि किञ्चि अज्झत्तट् पच्चत्तट् तेजो

तेजोगतट् upådiˆˆaµ. अयट् वुच्चत्’ आवुसो अज्झत्तिका तेजोधातु. या c’ एव खो पन

अज्झत्तिका तेजोधातु या च बाहिरा तेजोधातु, तेजोधातुर् एव्’ एसा. तट् n’ एतट् मम, n’ एसो

’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम्

एतट् yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा, तेजोधातुया निब्बिन्दति तेजोधातुया चित्तट्

विराजेति॥ ॥होति खो सो आवुसो समयो यट् बाहिरा तेजोधातु पकुप्पति. सा गामम् पि "अहति,

निगमट् पि "अहति, नगरट् पि "अहति, जनपदट् पि "अहति, जनपदपदेसट् पि "अहति.

सा हरितन्तट् वा, पन्थन्तट् वा, सेलन्तट् वा, उदकन्तट् वा, रमˆ¥yaµ वा bhËmi-

भागट् आगम्म अनाहारा निब्बायति. होति खो सो आवुसो समयो यट् कुक्कु†अपत्तेन पि

नहारुदद्दुलेन पि अग्गिट् गवेसन्ति. तस्सा हि नाम आवुसो बाहिराय तेजोधातुया ताव

महल्लिकाय, अनिच्चता पञ्ञायिस्सति खयधम्मता पञ्ञायिस्सति वयधम्मता पञ्ञा-

यिस्सति vipariˆåmadhammatå पञ्ञायिस्सति; किट् पन्’ इमस्स मत्त††हकस्स कायस्स

taˆhupådiˆˆassa? अहन् ति वा ममन् ति वा अस्मा ति वा, अथ ख्वास्स नो t’ एव्’ एत्थ होति॥

||MN28:16||

Page 76: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

76

| | ततियवग्ग महाहत्तिपदोपमसुत्त। |

|| ||कतमा c’ आवुसो वायोधातु? वायोधातु सिया अज्झत्तिका सिया बाहिरा. कतमा c’ आवुसो

अज्झत्तिका वायोधातु? यट् अज्झत्तट् पच्चत्तट् वायो वायोगतट् upådiˆˆaµ, सेय्यथादट्

उद्धट्गमा वाता, अधोगमा वाता, कुच्छिसया वाता, को††हसया वाता, a!गम!गानुसारिनो

वाता, अस्सासो पस्सासो इति वा; यट् वा पन्’ अञ्ञम् पि किञ्चि अज्झत्तट् पच्चत्तट् वायो वायो-

गतट् upådiˆˆaµ. अयट् वुच्चत्’ आवुसो अज्झत्तिका वायोधातु. या c’ एव खो पन अज्झत्तिका

वायोधातु या च बाहिरा वायोधातु, वायोधातुर् एव्’ एसा. तट् n’ एतट् मम, n’ एसो ’हम्

अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा, वायोधातुया निब्बिन्दति वायोधातुया चित्तट् विराजेति॥

||होति खो सो आवुसो समयो यट् बाहिरा वायोधातु पकुप्पति. सा गामट् पि वहति,

nigamam pi vahati, nagaram pi vahati, janapadam pi vahati, janapadapadesam pi vahati.

होति खो सो आवुसो समयो यट् गिम्हानट् पच्छिमे मासे तालवˆ†एन पि vidhËpanena पि

वातट् परियेसन्ति, ओस्सवने पि tiˆåni न इच्छन्ति. तस्सा हि नाम आवुसो बाहिराय वायो-

धातुया ताव महल्लिकाय, अनिच्चता पञ्ञायिस्सति खयधम्मता पञ्ञायिस्सति वयधम्-

मता पञ्ञायिस्सति vipariˆåmadhammatå पञ्ञायिस्सति; किट् पन्’ इमस्स मत्त††हकस्स

कायस्स taˆhupådiˆˆassa? अहन् ति वा ममन् ति वा अस्मा ति वा, अथ ख्वास्स नो t’ एव्’ एत्थ

होति॥ ॥MN28:21॥

| | ततियवग्ग महाहत्थिपदोपमसुत्त। |

|| ||अज्झत्तिकञ् चे आवुसो चक्खुट् अपरिभिन्नट् होति बाहिरा च rËpå न आपाथट्

आगच्छन्ति, नो च तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो

होति. अज्झत्तिकञ् चे आवुसो चक्खुट् अपरिभिन्नट् होति बाहिरा च rËpå आपाथट् आगच्छन्ति,

नो च तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो होति. यतो

च खो आवुसो अज्झत्तिकञ् c’ एव चक्खुट् अपरिभिन्नट् होति बाहिरा च rËpå आपाथट्

आगच्छन्ति, तज्जो च समन्नाहारो होति, एवट् तज्जस्स viññåˆabhågassa पातुभावो होति॥

||यट् tathåbhËtassa rËpaµ तट् rËpupådånakkhandhe स!गहट् गच्छति. या तथा-

bhËtassa वेदना सा वेदनुपादानक्खन्धे स!गहट् गच्छति. या tathåbhËtassa सञ्ञा सा

सञ्ञुपादानक्खन्धे स!गहट् गच्छति. ये tathåbhËtassa स!खारा ते स!खारुपादान-

क्खन्धे स!गहट् गच्छन्ति. यट् tathåbhËtassa viññåˆaµ तट् viññåˆupådånakkh-

अन्धे स!गहट् गच्छति. सो एवट् पजानाति: एवट् किर ’मेसट् पञ्चन्नट् उपादान-

Page 77: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

77

क्खन्धानट् स!गहो सन्निपातो समवायो होता ति. वुत्तट् खो पन्’ एतट् भगवता: यो

प†इच्चसमुप्पादट् पस्सति सो धम्मट् पस्सति, यो धम्मट् पस्सति सो प†इच्चसम्-

उप्पादट् पस्सता ति. प†इच्चसमुप्पन्ना खो पन्’ इमे यद् इदट् पञ्च्’ उपादानक्खन्धा.

यो इमेसु पञ्चस्’ उपादानक्खन्धेसु छन्दो आलयो अनुनयो अज्झोसानट् सो दुक्ख-

समुदयो. यो इमेसु पञ्चस्’ उपादानक्खन्धेसु छन्दरागविनयो छन्दरागपहानट्

सो दुक्खनिरोधो॥ ॥MN28:27॥

| | ततियवग्ग महाहत्थिपदोपमसुत्त। |

|| ||अज्झत्तिकञ् चे आवुसो सोतट् अपरिभिन्नट् होति बाहिरा च सद्दा न आपाथट् आगच्छन्ति,

नो च तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो होति.

अज्झत्तिकञ् चे आवुसो सोतट् अपरिभिन्नट् होति बाहिरा च सद्दा आपाथट् आगच्छन्ति, नो च

तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो होति. यतो च खो

आवुसो अज्झत्तिकञ् c’ एव सोतट् अपरिभिन्नट् होति बाहिरा च सद्दा आपाथट् आगच्छन्ति,

तज्जो च समन्नाहारो होति, एवट् तज्जस्स viññåˆabhågassa पातुभावो होति॥ ॥यट् तथा-

bhËtassa rËpaµ तट् rËpupådånakkhandhe स!गहट् गच्छति. या tathåbhËtassa वेदना सा

वेदनुपादानक्खन्धे स!गहट् गच्छति. या tathåbhËtassa सञ्ञा सा सञ्ञुपादान-

क्खन्धे स!गहट् गच्छति. ये tathåbhËtassa स!खारा ते स!खारुपादानक्खन्धे

स!गहट् गच्छन्ति. यट् tathåbhËtassa viññåˆaµ तट् viññåˆupådånakkhandhe स!ग-

हट् गच्छति. सो एवट् पजानाति: एवट् किर ’मेसट् पञ्चन्नट् उपादानक्खन्धानट्

स!गहो सन्निपातो समवायो होता ति. वुत्तट् खो पन्’ एतट् भगवता: यो प†इच्चसम्-

उप्पादट् पस्सति सो धम्मट् पस्सति, यो धम्मट् पस्सति सो प†इच्चसमुप्पादट्

पस्सता ति. प†इच्चसमुप्पन्ना खो पन्’ इमे यद् इदट् पञ्च्’ उपादानक्खन्धा. यो इमेसु

पञ्चस्’ उपादानक्खन्धेसु छन्दो आलयो अनुनयो अज्झोसानट् सो दुक्खसमुदयो. यो

इमेसु पञ्चस्’ उपादानक्खन्धेसु छन्दरागविनयो, छन्दरागपहानट् सो दुक्ख-

निरोधो॥ ॥MN28:29॥

| | ततियवग्ग महाहत्थिपदोपमसुत्त। |

|| ||अज्झत्तिकञ् चे आवुसो घानट् अपरिभिन्नट् होति बाहिरा च गन्धा न आपाथट्

आगच्छन्ति, नो च तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो

होति. अज्झत्तिकञ् चे आवुसो घानट् अपरिभिन्नट् होति बाहिरा च गन्धा आपाथट्

Page 78: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

78

आगच्छन्ति, नो च तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो

होति. यतो च खो आवुसो अज्झत्तिकञ् c’ एव घानट् अपरिभिन्नट् होति बाहिरा च गन्धा

आपाथट् आगच्छन्ति, तज्जो च समन्नाहारो होति, एवट् तज्जस्स viññåˆabhågassa पातुभावो

होति|| ||यट् tathåbhËtassa rËpaµ तट् rËpupådånakkhandhe स!गहट् गच्छति. या तथा-

bhËtassa वेदना सा वेदनुपादानक्खन्धे स!गहट् गच्छति. या tathåbhËtassa सञ्ञा सा

सञ्ञुपादानक्खन्धे स!गहट् गच्छति. ये tathåbhËtassa स!खारा ते स!खारुपादान-

क्खन्धे स!गहट् गच्छन्ति. यट् tathåbhËtassa viññåˆaµ तट् viññåˆupådåna-

क्खन्धे स!गहट् गच्छति. सो एवट् पजानाति: एवट् किर ’मेसट् पञ्चन्नट् उपादान-

क्खन्धानट् स!गहो सन्निपातो समवायो होता ति. वुत्तट् खो पन्’ एतट् भगवता: यो

प†इच्चसमुप्पादट् पस्सति सो धम्मट् पस्सति, यो धम्मट् पस्सति सो प†इच्चसम्-

उप्पादट् पस्सता ति. प†इच्चसमुप्पन्ना खो पन्’ इमे यद् इदट् पञ्च्’ उपादानक्खन्धा.

यो इमेसु पञ्चस्’ उपादानक्खन्धेसु छन्दो आलयो अनुनयो अज्झोसानट् सो दुक्खसम्-

उदयो. यो इमेसु पञ्चस्’ उपादानक्खन्धेसु छन्दरागविनयो, छन्दरागपहानट् सो

दुक्खनिरोधो॥ ॥MN28:31॥

| | ततियवग्ग महाहत्थिपदोपमसुत्त। |

|| ||अज्झत्तिकञ् चे आवुसो जिव्हा अपरिभिन्ना होति बाहिरा च रसा न आपाथट् आगच्छन्ति, नो

च तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो होति. अज्झत्ति-

कञ् चे आवुसो जिव्हा अपरिभिन्ना होति बाहिरा च रसा आपाथट् आगच्छन्ति, नो च तज्जो

समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो होति. यतो च खो

आवुसो अज्झत्तिकञ् c’ एव जिव्हा अपरिभिन्नट् होति बाहिरा च रसा आपाथट् आगच्छन्ति, तज्जो

च समन्नाहारो होति, एवट् तज्जस्स viññåˆabhågassa पातुभावो होति॥ ॥यट् tathåbhËtassa

rËpaµ तट् rËpupådånakkhandhe स!गहट् गच्छति. या tathåbhËtassa वेदना सा वेदन्-

उपादानक्खन्धे स!गहट् गच्छति. या tathåbhËtassa सञ्ञा सा सञ्ञुपादानक्खन्धे

स!गहट् गच्छति. ये tathåbhËtassa स!खारा ते स!खारुपादानक्खन्धे स!गहट्

गच्छन्ति. यट् tathåbhËtassa viññåˆaµ तट् viññåˆupådånakkhandhe स!गहट् गच्छति.

सो एवट् पजानाति: एवट् किर ’मेसट् पञ्चन्नट् उपादानक्खन्धानट् स!गहो सन्निपा-

to समवायो होता ति. वुत्तट् खो पन्’ एतट् भगवता: यो प†इच्चसमुप्पादट् पस्सति सो

धम्मट् पस्सति, यो धम्मट् पस्सति सो प†इच्चसमुप्पादट् पस्सता ति. प†इच्चसम्-

उप्पन्ना खो पन्’ इमे यद् इदट् पञ्च्’ उपादानक्खन्धा. यो इमेसु पञ्चस्’ उपादानक्ख्-

Page 79: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

79

अन्धेसु छन्दो आलयो अनुनयो अज्झोसानट् सो दुक्खसमुदयो. यो इमेसु पञ्चस्’ उपा-

दानक्खन्धेसु छन्दरागविनयो, छन्दरागपहानट् सो दुक्खनिरोधो॥ ॥MN28:33॥

| | ततियवग्ग महाहत्थिपदोपमसुत्त। |

|| ||अज्झत्तिकञ् चे आवुसो कायो अपरिभिन्नो होति बाहिरा च फो††हब्बा न आपाथट्

आगच्छन्ति, नो च तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो

होति. अज्झत्तिकञ् चे आवुसो कायो अपरिभिन्नो होति बाहिरा च फो††हब्बा आपाथट् आगच्छन्-

ति, नो च तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो होति.

यतो च खो आवुसो अज्झत्तिकञ् c’ एव कायो अपरिभिन्नो होति बाहिरा च फो††हब्बा आपाथट्

आगच्छन्ति, तज्जो च समन्नाहारो होति, एवट् तज्जस्स viññåˆabhågassa पातुभावो होति॥

||यट् tathåbhËtassa rËpaµ तट् rËpupådånakkhandhe स!गहट् गच्छति. या tathåbhËt-

अस्स वेदना सा वेदनुपादानक्खन्धे स!गहट् गच्छति. या tathåbhËtassa सञ्ञा सा

सञ्ञुपादानक्खन्धे स!गहट् गच्छति. ये tathåbhËtassa स!खारा ते स!खारुपादान-

क्खन्धे स!गहट् गच्छन्ति. यट् tathåbhËtassa viññåˆaµ तट् viññåˆupådånakkhan-

धे स!गहट् गच्छति. सो एवट् पजानाति: एवट् किर ’मेसट् पञ्चन्नट् उपादान-

क्खन्धानट् स!गहो सन्निपातो समवायो होता ति. वुत्तट् खो पन्’ एतट् भगवता: यो

प†इच्चसमुप्पादट् पस्सति सो धम्मट् पस्सति, यो धम्मट् पस्सति सो प†इच्चसम्-

उप्पादट् पस्सता ति. प†इच्चसमुप्पन्ना खो पन्’ इमे यद् इदट् पञ्च्’ उपादानक्खन्धा.

यो इमेसु पञ्चस्’ उपादानक्खन्धेसु छन्दो आलयो अनुनयो अज्झोसानट् सो दुक्ख-

समुदयो. यो इमेसु पञ्चस्’ उपादानक्खन्धेसु छन्दरागविनयो, छन्दरागपहा-

नट् सो दुक्खनिरोधो॥ ॥MN28:35॥

| | ततियवग्ग महाहत्थिपदोपमसुत्त। |

|| ||अज्झत्तिकञ् चे आवुसो मनो अपरिभिन्नो होति बाहिरा च धम्मा न आपाथट् आगच्छन्ति,

नो च तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो होति.

अज्झत्तिकञ् चे आवुसो मनो अपरिभिन्नो होति बाहिरा च धम्मा आपाथट् आगच्छन्ति, नो च

तज्जो समन्नाहारो होति, n’ एव ताव तज्जस्स viññåˆabhågassa पातुभावो होति. यतो च खो

आवुसो अज्झत्तिकञ् c’ एव मनो अपरिभिन्नो होति बाहिरा च धम्मा आपाथट् आगच्छन्ति,

तज्जो च समन्नाहारो होति, एवट् तज्जस्स viññåˆabhågassa पातुभावो होति॥ ॥यट् तथा-

bhËtassa rËpaµ तट् rËpupådånakkhandhe स!गहट् गच्छति. या tathåbhËtassa वेदना सा

Page 80: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

80

वेदनुपादानक्खन्धे स!गहट् गच्छति. या tathåbhËtassa सञ्ञा सा सञ्ञुपादान-

क्खन्धे स!गहट् गच्छति. ये tathåbhËtassa स!खारा ते स!खारुपादानक्खन्धे

स!गहट् गच्छन्ति. यट् tathåbhËtassa viññåˆaµ तट् viññåˆupådånakkhandhe स!ग-

हट् गच्छति. सो एवट् पजानाति: एवट् किर ’मेसट् पञ्चन्नट् उपादानक्खन्धानट्

स!गहो सन्निपातो समवायो होता ति. वुत्तट् खो पन्’ एतट् भगवता: यो प†इच्चसम्-

उप्पादट् पस्सति सो धम्मट् पस्सति, यो धम्मट् पस्सति सो प†इच्चसमुप्पादट्

पस्सता ति. प†इच्चसमुप्पन्ना खो पन्’ इमे यद् इदट् पञ्च्’ उपादानक्खन्धा. यो इमेसु

पञ्चस्’ उपादानक्खन्धेसु छन्दो आलयो अनुनयो अज्झोसानट् सो दुक्खसमुदयो. यो

इमेसु पञ्चस्’ उपादानक्खन्धेसु छन्दरागविनयो, छन्दरागपहानट् सो दुक्ख-

निरोधो॥ ॥MN28:37॥

| |महायमकवग्ग cˬअसच्चकसुत्त। |

|| ||कथट् पन भव! गोतमो सावके विनेति? कथट्भागा च पन भोतो गोतमस्स

सावकेसु अनुसासना बहुला पवत्तता ति? एवट् खो अहट् अग्गिवेस्सन सावके विनेमि,

एवट्भागा च पन मे सावकेसु अनुसासना बहुला पवत्तति. rËpaµ भिक्खवे अनिच्चट्

वेदना अनिच्चा सञ्ञा अनिच्चा स!खारा अनिच्चा viññåˆaµ अनिच्चट्; rËpaµ भिक्खवे अनत्ता

वेदना अनत्ता सञ्ञा अनत्ता स!खारा अनत्ता viññåˆaµ अनत्ता; सब्बे स!खारा अनिच्चा सब्बे

धम्मा अनत्ता ति. एवट् खो अहट् अग्गिवेस्सन सावके विनेमि, एवट्भागा च पन मे

सावकेसु अनुसासना बहुला पवत्तता ति॥ ॥उपमा मट् भो गोतम प†इभाता ति. प†इभातु

तट् अग्गिवेस्सना ति भगवा अवोच. सेय्यथा पि भो गोतम ये केच्’ इमे b¥jagåmabhËta-

गामा वुद्धिट् विर्ˬहिट् वेपुल्लट् आपज्जन्ति, सब्बे ते प†हविट् निस्साय प†हवियट् पति-

††हाय एवम् एते b¥jagåmabhËtagåmå वुद्धिट् विर्ˬहट् वेपुल्लट् आपज्जन्ति. सेय्यथा पि

वा पना भो गोतम ये केच्’ इमे बलकरˆ¥yå कम्मन्ता करायन्ति, सब्बे ते प†हविट्

निस्साय प†हवियट् पति††हाय एवम् एते बलकरˆ¥yå कम्मन्ता करायन्ति. एवम् एव खो

भो गोतम rËpattå ’यट् पुरिसपुग्गलो, rËpe पति††हाय पुञ्ञट् वा अपुञ्ञट् वा पसवति.

वेदनत्ता ’यट् पुरिसपुग्गलो, वेदनाय पति††हाय पुञ्ञट् वा अपुञ्ञट् वा पसवति.

सञ्ञत्ता ’यट् पुरिसपुग्गलो, सञ्ञाय पति††हाय पुञ्ञट् वा अपुञ्ञट् वा पसवति. स!-

खारत्ता ’यट् पुरिसपुग्गलो, स!खारेसु पति††हाय पुञ्ञट् वा अपुञ्ञट् वा पसवति.

viññåˆattå ’यट् पुरिसपुग्गलो, viññåˆe पति††हाय पुञ्ञट् वा अपुञ्ञट् वा पसवता ति॥

||ननु त्वट् अग्गिवेस्सन एवट् वदेसि: rËpaµ मे अत्ता, वेदना मे अत्ता, सञ्ञा मे अत्ता,

स!खारा मे अत्ता, viññåˆaµ मे अत्ता ति? अहञ् हि भो गोतम एवट् वदामि: rËpaµ मे अत्ता,

Page 81: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

81

वेदना मे अत्ता, सञ्ञा मे अत्ता, स!खारा मे अत्ता, viññåˆaµ मे अत्ता ति; अयञ् च महता

जनता ति॥ ॥MN35:9॥

| |महायमकवग्ग cˬअसच्चकसुत्त। |

|| ||तट् किट् मञ्ञसि अग्गिवेस्सन? यट् त्वट् एवट् वदेसि rËpam मे अत्ता ति, वत्तति ते

तस्मिट् rËpe वसो: एवम् मे rËpaµ होतु, एवम् मे rËpaµ मा अहोसा ति? नो h’ इदट् भो

गोतम. मनसिकरोहि अग्गिवेस्सन मनसिकरित्वा खो अग्गिवेस्सन व्याकरोहि. न खो ते

सन्धायति पुरिमेन वा पच्छिमट् पच्छिमेन वा पुरिमट्॥ ॥तट् किट् मञ्ञसि

अग्गिवेस्सन? यट् त्वट् एवट् वदेसि वेदना मे अत्ता ति, वत्तति ते तस्मिट् वेदनाय वसो:

एवम् मे वेदना होतु, एवम् मे वेदना मा अहोसा ति? नो h’ इदट् भो गोतम. मनसि-

करोहि अग्गिवेस्सन मनसिकरित्वा खो अग्गिवेस्सन व्याकरोहि. न खो ते सन्धायति

पुरिमेन वा पच्छिमट् पच्छिमेन वा पुरिमट्॥ ॥तट् किट् मञ्ञसि अग्गिवेस्सन? यट्

त्वट् एवट् वदेसि सञ्ञा मे अत्ता ति, वत्तति ते तस्मिट् सञ्ञाय वसो: एवम् मे सञ्ञा होतु,

एवम् मे सञ्ञा मा अहोसा ति? नो h’ इदट् भो गोतम. मनसिकरोहि अग्गिवेस्सन मनसि-

करित्वा खो अग्गिवेस्सन व्याकरोहि. न खो ते सन्धायति पुरिमेन वा पच्छिमट्

पच्छिमेन वा पुरिमट्॥ ॥तट् किट् मञ्ञसि अग्गिवेस्सन? यट् त्वट् एवट् वदेसि स!-

खारा मे अत्ता ति, वत्तति ते तस्मिट् स!खारेसु वसो: एवम् मे स!खारा होतु, एवम् मे

स!खारा मा अहोसा ति? नो h’ इदट् भो गोतम. मनसिकरोहि अग्गिवेस्सन मनसिकरित्वा

खो अग्गिवेस्सन व्याकरोहि. न खो ते सन्धायति पुरिमेन वा पच्छिमट् पच्छिमेन वा

पुरिमट्॥ ॥तट् किट् मञ्ञसि अग्गिवेस्सन? यट् त्वट् एवट् वदेसि viññåˆam मे अत्ता ति,

वत्तति ते तस्मिट् viññåˆe वसो: एवम् मे viññåˆaµ होतु, एवम् मे viññåˆaµ मा अहोसा ति?

नो h’ इदट् भो गोतम. मनसिकरोहि अग्गिवेस्सन मनसिकरित्वा खो अग्गिवेस्सन व्याक-

रोहि. न खो ते सन्धायति पुरिमेन वा पच्छिमट् पच्छिमेन वा पुरिमट्॥ ॥MN35:15॥

| |महायमकवग्ग cˬअसच्चकसुत्त। |

|| ||तट् किट् मञ्ञसि अग्गिवेस्सन? यो नु खो दुक्खट् अल्लानो दुक्खट् उपगतो

दुक्खट् अज्झोसितो, दुक्खट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति,

अपि नु खो सो सामट् वा दुक्खट् परिजानेय्य दुक्खट् वा परिक्खेपेत्वा विहरेय्या ति?

किञ् हि सिया भो गोतम, नो h’ इदट् भो गोतमा ति. तट् किट् मञ्ञसि अग्गिवेस्सन? ननु

त्वट् एवट् सन्ते दुक्खट् अल्लानो दुक्खट् उपगतो दुक्खट् अज्झोसितो, दुक्खट् एतट्

Page 82: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

82

मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्ससा ति? किञ् हि नो सिया भो गोतम, एवम्

एतट् भो गोतमा ति॥ ॥सेय्यथा पि अग्गिवेस्सन पुरिसो सारत्थिको सारगवेसा सारपरियेस-

नट् चरमानो, tiˆhaµ कु†हारिम् आदाय वनट् पविसेय्य. सो तत्थ पस्सेय्य महन्तट्

कदलिक्खन्धट् उजुट् नवट् अकुक्कुकजातट्. तट् एनट् mËle छिन्देय्य mËle छेत्वा

अग्गे छिन्देय्य, अग्गे छेत्वा पत्तव††इट् विनिब्भुजेय्य; सो तत्थ पत्तव††इट् विनिब्भु-

जन्तो, फेग्गुट् पि नाधिगच्छेय्य – कुतो सारट्. एवम् एव खो त्वट् अग्गिवेस्सन मया

सकस्मिट् वादे समनुयुञ्जियमानो समनुगाहियमानो समनुभासियमानो, रित्तो तुच्च्-

हो अपरद्धो॥ ॥MN35:21॥

| |महायमकवग्ग cˬअसच्चकसुत्त। |

|| ||कित्तावता च नु खो भोतो गोतमस्स सावको सासनकरो होति, ओवादपतिकरो tiˆˆa-

विचिकिच्छो विगतकथ!कथो वेसारज्जप्पत्तो अपरप्पच्चयो सत्थुसासने विहरता ति? इध्’

अग्गिवेस्सन मम सावको यट् किञ्चि rËpaµ अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा

बहिद्धा वा o¬årikaµ वा सुखुमट् वा हानट् वा पˆ¥taµ वा, यट् dËre सन्तिके वा;

सब्बट् rËpaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय पस्सति॥ ॥या काचि वेदना अतातानागतपच्चुप्पन्ना, अज्झत्तट् वा बहिद्धा

वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके वा; सब्बा वेदना n’ एतट्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

पस्सति॥ ॥या काचि सञ्ञा अतातानागतपच्चुप्पन्ना, अज्झत्तट् वा बहिद्धा वा o¬årikå वा

सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके वा; सब्बा सञ्ञा n’ एतट् मम, n’ एसो

’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सति॥ ॥ये केचि

स!खारा अतातानागतपच्चुप्पन्ना, अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना

वा पˆ¥tå वा, ये dËre सन्तिके वा; सब्बे स!खारा n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सति॥ ॥यट् किञ्चि viññåˆaµ

अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा वा o¬årikaµ वा सुखुमट् वा हानट् वा

पˆ¥taµ वा, यट् dËre सन्तिके वा; सब्बट् viññåˆaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सति. एत्तावता खो अग्गिवेस्सन

मम सावको सासनकरो होति, ओवादपतिकरो tiˆˆavicikiccho विगतकथ!कथो वेसा-

रज्जप्पत्तो अपरप्पच्चयो सत्थुसासने विहरता ति॥ ॥MN35:25॥

Page 83: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

83

| |महायमकवग्ग cˬअसच्चकसुत्त। |

|| ||कित्तावता पन भो गोतमो भिक्खु अरहट् होति, kh¥ˆआसवो वुसितवा कतकरˆ¥yo

ओहितभारो अनुप्पत्तसदत्थो parikkh¥ˆअभवसट्योजनो सम्मदञ्ञा विमुत्तो ति? इध्’

अग्गिवेस्सन भिक्खु यट् किञ्चि rËpaµ अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा

वा o¬årikaµ वा सुखुमट् वा हानट् वा पˆ¥taµ वा, यट् dËre सन्तिके वा; सब्बट् rËpaµ

n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्-

ञाय दिस्वा, अनुप्पादा विमुत्तो होति॥ ॥या काचि वेदना अतातानागतपच्चुप्पन्ना, अज्झत्तट्

वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके वा; सब्बा

वेदना n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय दिस्वा, अनुप्पादा विमुत्तो होति॥ ॥या काचि सञ्ञा अतातानागतपच्चुप्पन्ना,

अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके वा;

सब्बा सञ्ञा n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय दिस्वा, अनुप्पादा विमुत्तो होति॥ ॥ये केचि स!खारा अतातानागतपच्चु-

प्पन्ना, अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, ये dËre

सन्तिके वा; सब्बे स!खारा n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा, अनुप्पादा विमुत्तो होति॥ ॥यट् किञ्चि viññåˆaµ

अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा वा o¬årikaµ वा सुखुमट् वा हानट् वा

पˆ¥taµ वा, यट् dËre सन्तिके वा; सब्बट् viññåˆaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा, अनुप्पादा विमुत्तो होति॥

||एत्तावता खो अग्गिवेस्सन भिक्खु अरहट् होति, kh¥ˆआसवो वुसितवा कतकरˆ¥yo ओहित-

भारो अनुप्पत्तसदत्थो, parikkh¥ˆअभवसट्योजनो सम्मदञ्ञा विमुत्तो. एवट् विमु-

त्तचित्तो खो अग्गिवेस्सन भिक्खु ताहि अनुत्तरियेहि समन्नागतो होति: दस्सनानुत्तरियेन

प†इपदानुत्तरियेन विमुत्तानुत्तरियेन. एवट् विमुत्तो खो अग्गिवेस्सन भिक्खु तथा-

गतञ् ञेव सक्करोति गरुकरोति मानेति pËjeti: बुद्धो सो भगवा बोधाय धम्मट्

देसेति. दन्तो सो भगवा दमथाय धम्मट् देसेति. सन्तो सो भगवा समथाय

धम्मट् देसेति. tiˆˆo सो भगवा taraˆåya धम्मट् देसेति. परिनिब्बुतो सो भगवा

परिनिब्बानाय धम्मट् देसेता ति॥ ॥MN35:25॥

Page 84: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

84

| |महायमकवग्ग महासच्चकसुत्त। |

|| ||कथञ् च अग्गिवेस्सन अभावितकायो च होति अभावितचित्तो च? इध अग्गिवेस्सन

अस्सुतवतो पुथुज्जनस्स उप्पज्जति सुखा वेदना. सो सुखाय वेदनाय फु††हो समानो,

सुखसारागा च होति सुखसारागितञ् च आपज्जति. तस्स सा सुखा वेदना निरुज्झति. सुखाय

वेदनाय निरोधा उप्पज्जति दुक्खा वेदना. सो दुक्खाय वेदनाय फु††हो समानो सोचति

किलमति परिदेवति urattå¬iµ कन्दति सम्मोहट् आपज्जति. तस्स खो एसा अग्गिवेस्सन

उप्पन्ना पि सुखा वेदना, चित्तट् परियादाय ति††हति अभावितत्ता कायस्स. उप्पन्ना पि

दुक्खा वेदना, चित्तट् परियादाय ति††हति अभावितत्ता चित्तस्स. यस्स कस्सचि अग्गिवेस्सन

एवट् उभतोपक्खट्; उप्पन्ना पि सुखा वेदना चित्तट् परियादाय ति††हति अभावितत्ता

कायस्स, उप्पन्ना पि दुक्खा वेदना चित्तट् परियादाय ति††हति अभावितत्ता चित्तस्स. एवट्

खो अग्गिवेस्सन अभावितकायो च होति अभावितचित्तो च॥ ॥कथञ् च अग्गिवेस्सन भावित-

कायो च होति भावितचित्तो च? इध अग्गिवेस्सन सुतवतो अरियसावकस्स उप्पज्जति सुखा

वेदना. सो सुखाय वेदनाय फु††हो समानो, नो सुखसारागा होति न सुखसारागितञ् च

आपज्जति. तस्स सा सुखा वेदना निरुज्झति. सुखाय वेदनाय निरोधा उप्पज्जति दुक्खा

वेदना. सो दुक्खाय वेदनाय फु††हो समानो न सोचति न किलमति न परिदेवति न

urattå¬iµ कन्दति न सम्मोहट् आपज्जति. तस्स खो एसा अग्गिवेस्सन उप्पन्ना पि सुखा

वेदना, चित्तट् न परियादाय ति††हति भावितत्ता कायस्स. उप्पन्ना पि दुक्खा वेदना,

चित्तट् न परियादाय ति††हति भावितत्ता चित्तस्स. यस्स कस्सचि अग्गिवेस्सन एवट् उभतो-

पक्खट्; उप्पन्ना पि सुखा वेदना चित्तट् न परियादाय ति††हति भावितत्ता कायस्स,

उप्पन्ना पि दुक्खा वेदना चित्तट् न परियादाय ति††हति भावितत्ता चित्तस्स. एवट् खो

अग्गिवेस्सन भावितकायो च होति भावितचित्तो चा ति॥ ॥MN36:8॥

| |महायमकवग्ग महासच्चकसुत्त। |

|| ||सेय्यथा पि अग्गिवेस्सन अल्लट् क††हट् सस्नेहट् आरका उदका थले निक्खित्तट्, अथ

पुरिसो आगच्छेय्य uttaråraˆiµ आदाय: अग्गिट् अभिनिब्बत्तेस्सामि तेजो पातुकरिस्सामा ति. तट्

किट् मञ्ञसि अग्गिवेस्सन? अपि नु सो पुरिसो अमुट् अल्लट् क††हट् सस्नेहट् आरका उदका

थले निक्खित्तट्, uttaråraˆaµ आदाय अभिमन्थेन्तो अग्गिट् अभिनिब्बत्तेय्य तेजो

पातुकरेय्या ति? नो h’ इदट् भो गोतम. तट् किस्स हेतु? अदुञ् हि भो गोतम अल्लट्

क††हट् सस्नेहट्; किञ्चापि आरका उदका थले निक्खित्तट्, यावद् एव च पन सो पुरिसो

किलमथस्स विघातस्स भागा अस्सा ति॥ ॥एवम् एव खो अग्गिवेस्सन ये हि केचि samaˆå वा

Page 85: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

85

bråhmaˆå वा कायेन c’ एव कामेहि vËpaka††हा विहरन्ति, यो च नेसट् कामेसु कामच्छ्-

अन्दो कामस्नेहो काममुच्छा कामपिपासा kåmapari¬åho सो च अज्झत्तट् न सुप्पहानो

होति न सुप्प†इप्पस्सद्धो. ओपक्कमिका चे पि ते भोन्तो samaˆabråhmaˆå दुक्खा तिप्पा

क†उका वेदना वेदियन्ति, अभब्बा व ते ñåˆåya दस्सनाय अनुत्तराय सम्बोधाय. नो चे

पि ते भोन्तो samaˆabråhmaˆå ओपक्कमिका दुक्खा तिप्पा क†उका वेदना वेदियन्ति,

अभब्बा व ते ñåˆåya दस्सनाय अनुत्तराय सम्बोधाय॥ ॥MN36:18॥

| |महायमकवग्ग महासच्चकसुत्त। |

|| ||यस्स कस्सचि अग्गिवेस्सन ये आसवा स!किलेसिका पोनोभविका सदरा दुक्खविपाका

आयतिट् jåtijaråmaraˆiyå अप्पहाना, तट् अहट् सम्म्ˬहो ति वदामि. आसवानञ् hi aggives-

सन अप्पहाना सम्म्ˬहो ति होति. यस्स कस्सचि अग्गिवेस्सन ये आसवा स!किलेसिका पोनो-

भविका सदरा दुक्खविपाका आयतिट् jåtijaråmaraˆiyå पहाना, तट् अहट् असम्म्ˬहो ति

वदामि. आसवानञ् हि अग्गिवेस्सन पहाना असम्म्ˬहो ति होति॥ ॥तथागतस्स खो अग्गिवेस्स-

न ये आसवा स!किलेसिका पोनोभविका सदरा दुक्खविपाका आयतिट् jåtijaråmaraˆiyå

पहाना, ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा. सेय्यथा पि

अग्गिवेस्सनतालो मत्थकाच्छिन्नो अभब्बो पुन विर्ˬहिया, एवम् एव खो अग्गिवेस्सन

तथागतस्स ये आसवा स!किलेसिका पोनोभविका सदरा दुक्खविपाका आयतिट् जातिजरा-

maraˆiyå पहाना, ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा॥

||MN36:47||

| |महायमकवग्ग mahåtaˆhåsankhayasutta| |

|| ||एकमन्तट् निसिन्नट् खो साति भिक्खुट् केव††अपुत्तट् भगवा एतद् अवोच: सच्चट्

किर ते साति evarËpaµ पापकट् दि††हिगतट् उप्पन्नट्: तथाहट् भगवता धम्मट्

देसितट् आजानामि, यथा तद् एव्’ इदट् viññåˆaµ सन्धावति सट्सरति अनञ्ञन् ति? एवट्

ब्या खो अहट् भन्ते भगवता धम्मट् देसितट् आजानामि, यथा तद् एव्’ इदट् विञ्-

ñåˆaµ सन्धावति सट्सरति अनञ्ञन् ति॥ ॥कतमन् तट् साति viññåˆan ति? य्वायट् भन्ते

वदो वेदेय्यो तत्र तत्र kalyåˆapåpakånaµ कम्मानट् विपाकट् प†इसट्वेदेता ति. कस्स

नु खो नाम त्वट् मोघपुरिस मया एवट् धम्मट् देसितट् आजानासि? ननु मया

मोघपुरिस अनेकपरियायेन प†इच्चसमुप्पन्नट् viññåˆaµ वुत्तट्: अञ्ञत्र पच्चया

n’ अत्थि viññåˆassa सम्भवो ति? अथ च पन त्वट् मोघपुरिस अत्तना दुग्गहातेन

Page 86: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

86

अम्हे c’ एव अब्भाचिक्खसि अत्तानञ् च khaˆasi बहुञ् च अपुञ्ञट् पसवसि. तञ् हि ते

मोघपुरिस भविस्सति दाघरत्तट् अहिताय दुक्खाया ति॥ ॥अथ खो भगवा bhikkhË

आमन्तेसि. तट् किट् मञ्ञथ भिक्खवे? अपि नायट् साति भिक्खु केव††अपुत्तो उस्माकतो

पि इमस्मिट् धम्मविनये ति? किञ् हि सिया भन्ते नो h’ एतट् भन्ते ति. एवट् वुत्ते साति

भिक्खु केव††अपुत्तो tuˆh¥bhËto म!kubhËto पत्तक्खन्धो अधोमुखो पज्झायन्तो

अप्प†इभानो निसादि॥ ॥MN38:5॥

| |महायमकवग्ग mahåtaˆhåsankhayasutta| |

|| ||यञ् ञद् एव भिक्खवे पच्चयट् प†इच्च उप्पज्जति viññåˆaµ तेन तेन्’ एव स!खट्

गच्छति: चक्कुञ् च प†इच्च rËpe च उप्पज्जति viññåˆaµ cakkhuviññåˆan t’ एव स!खट्

गच्छति. सोतञ् च प†इच्च सद्दे च उप्पज्जति viññåˆaµ sotaviññåˆaµ t’ एव स!खट् गच्-

छति. घानञ् च प†इच्च गन्धे च उप्पज्जति viññåˆaµ ghånaviññåˆaµ t’ एव स!खट्

गच्छति. जिव्हञ् च प†इच्च रसे च उप्पज्जति viññåˆaµ jivhåviññåˆaµ t’ एव स!खट् गच्-

छति. कायञ् च प†इच्च फो††हब्बे च उप्पज्जति viññåˆaµ kåyaviññåˆaµ t’ एव स!खट्

गच्छति. मनञ् च प†इच्च धम्मे च उप्पज्जति viññåˆaµ manoviññåˆaµ t’ एव

स!खट् गच्छति॥ ॥सेय्यथा पि भिक्खवे यञ् ञद् एव पच्चयट् प†इच्च अग्गि जलति तेन

तेन्’ एव स!खट् गच्छति: क††हञ् च प†इच्च अग्गि जलति क††हग्गि t’ एव स!खट्

गच्छति. सकलिकञ् च प†इच्च अग्गि जलति सकलिकग्गि t’ एव स!खट् गच्छति. tiˆañ च

प†इच्च अग्गि जलति tiˆaggi t’ एव स!खट् गच्छति. गोमयञ् च प†इच्च अग्गि जलति

गोमयग्गि t’ एव स!खट् गच्छति. थुसञ् च प†इच्च अग्गि जलति थुसग्गि t’ एव स!खट्

गच्छति. स!कारञ् च प†इच्च अग्गि जलति स!कारग्गि t’ एव स!खट् गच्छति॥ ॥MN38:8॥

| |महायमकवग्ग mahåtaˆhåsankhayasutta| |

|| ||bhËtaµ इदन् ति भिक्खवे पस्सथा ति? एवट् भन्ते. तद् आहारसम्भवन् ति भिक्खवे

पस्सथा ति? एवट् भन्ते. तद् आहारनिरोधा यट् bhËtaµ, तट् निरोधधम्मन् ति

भिक्खवे पस्सथा ति? एवट् भन्ते॥ ॥bhËtaµ इदट् नो’ ssË ति भिक्खवे क!खातो

उप्पज्जति विचिकिच्छा ति? एवट् भन्ते. तद् आहारसम्भवट् नो’ ssË ति भिक्खवे क!खातो

उप्पज्जति विचिकिच्छा ति? एवट् भन्ते. तद् आहारनिरोधा यट् bhËtaµ, तट् निरोध-

धम्मट् नो’ ssË ति क!खातो उप्पज्जति विचिकिच्छा ति? एवट् भन्ते॥ ॥bhËtaµ इदन् ति

भिक्खवे yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो या विचिकिच्छा सा पहायता ति? एवट्

Page 87: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

87

भन्ते. तद् आहारसम्भवन् ति भिक्खवे yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो या

विचिकिच्छा सा पहायता ति? एवट् भन्ते. तद् आहारनिरोधा यट् bhËtaµ, तट् निरोध-

धम्मन् ति भिक्खवे yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो या विचिकिच्छा सा पहायता

ति? एवट् भन्ते॥ ॥bhËtaµ इदन् ति भिक्खवे इति पि वो एत्थ निविचिकिच्छा ति? एवट् भन्ते.

तद् आहारसम्भवन् ति भिक्खवे इति पि वो एत्थ निविचिकिच्छा ति? एवट् भन्ते. तद् आहार-

निरोधा यट् bhËtaµ, तट् निरोधधम्मन् ति भिक्खवे इति पि वो एत्थ निविचिकिच्छा ति?

एवट् भन्ते॥ ॥bhËtaµ इदन् ति भिक्खवे yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हन् ति?

एवट् भन्ते. तद् आहारसम्भवन् ति भिक्खवे yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हन्

ति? एवट् भन्ते. तद् आहार निरोधा यट् bhËtaµ, तट् निरोधधम्मन् ति भिक्खवे

yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हन् ति? एवट् भन्ते॥ ॥इमञ् चे तुम्हे भिक्खवे

दि††हिट् एवट् परिसुद्धट् एवट् परियोदातट्, अल्लायेथ केलायेथ धनायेथ ममा-

येथ; अपि नु तुम्हे भिक्खवे kullËpamaµ धम्मट् देसितट् आजानेय्याथ, nittharaˆa-

त्थाय नो gahaˆatthåyå ति? नो h’ एतट् भन्ते. इमञ् चे तुम्हे भिक्खवे दि††हिट् एवट्

परिसुद्धट् एवट् परियोदातट्, न अल्लायेथ न केलायेथ न धनायेथ न ममायेथ;

अपि नु तुम्हे भिक्खवे kullËpamaµ धम्मट् देसितट् आजानेय्याथ, nittharaˆatthåya नो

gahaˆatthåyå ति? एवट् भन्ते|| ||MN38:9||

| |महायमकवग्ग mahåtaˆhåsankhayasutta| |

|| ||चत्तारो ’इमे भिक्खवे आहारा bhËtånaµ वा सत्तानट् †हितिया सम्भवेसानट् वा

अनुग्गहाय. कतमे चत्तारो? kaba¬i!कारो आहारो o¬åriko वा सुखुमो वा, फस्सो दुतियो,

मनोसञ्चेतना ततिया, viññåˆaµ चतुत्थट्. इमे च भिक्खवे चत्तारो आहारा किन्निदाना

किट्समुदया किट्जातिका किम्पभवा? इमे चत्तारो आहारा taˆhånidånå taˆhåsamudayå

taˆhåjåtikå taˆhåpabhavå|| ||taˆhå चायट् भिक्खवे किन्निदाना किट्समुदया किट्जातिका

किम्पभवा? taˆhå वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदनापभवा. वेदना

चायट् भिक्खवे किन्निदाना किट्समुदया किट्जातिका किम्पभवा? वेदना फस्सनिदाना

फस्ससमुदया फस्सजातिका फस्सपभवा. फस्सो चायट् भिक्खवे किन्निदानो किट्-

समुदयो किट्जातिको किम्पभवो? फस्सो sa¬åyatananidåno sa¬åyatanasamudayo sa¬åya-

तनजातिको sa¬åyatanapabhavo. sa¬åyatanañ c’ इदट् भिक्खवे किन्निदानट् किट्समुद-

यट् किट्जातिकट् किम्पभवट्? sa¬åyatanaµ nåmarËpanidånaµ nåmarËpasamudayaµ

nåmarËpajåtikaµ nåmarËpapabhavaµ. nåmarËpañ c’ इदट् भिक्खवे किन्निदानट् किट्-

समुदयट् किट्जातिकट् किम्पभवट्? nåmarËpaµ viññåˆanidånaµ viññåˆasamudayaµ

Page 88: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

88

viññåˆajåtikaµ viññåˆapabhavaµ. viññåˆañ c’ इदट् भिक्खवे किन्निदानट् किट्समु-

दयट् किट्जातिकट् किम्पभवट्? viññåˆaµ स!खारनिदानट् स!खारसमुदयट्

स!खारजातिकट् स!खारपभवट्. स!खारा c’ इमे भिक्खवे किन्निदाना किट्समुदया

किट्जातिका किम्पभवा? स!खारा अविज्जानिदाना अविज्जासमुदया अविज्जाजातिका अविज्जापभवा॥

||MN38:15||

| |महायमकवग्ग mahåtaˆhåsankhayasutta| |

|| ||इमस्मिट् सति इदट् होति, इमस्स्’ उप्पादा इदट् उप्पज्जति, यद् इदट् अविज्जापच्चया

स!खारा, स!खारपच्चया viññåˆaµ, viññåˆapaccayå nåmarËpaµ, nåmarËpapaccayå

sa¬åyatanaµ, sa¬åyatanapaccayå फस्सो, फस्सपच्चया वेदना, वेदनापच्चया taˆhå,

taˆhåpaccayå उपादानट्, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया जरा-

maraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा सम्भवन्ति. एवम् एतस्स केवलस्स

दुक्खक्खन्धस्स समुदयो होति॥…॥इमस्मिट् असति इदट् न होति, इमस्स निरोधा इदट्

निरुज्झति, यद् इदट् अविज्जानिरोधा स!खारनिरोधो, स!खारनिरोधा viññåˆanirodho,

viññåˆånirodhå nåmarËpanirodho, nåmarËpanirodhå sa¬åyatananirodho, sa¬åyatananiro-

धा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा taˆhånirodho, taˆhå-

निरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जाति-

निरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स

केवलस्स दुक्खक्खन्धस्स निरोधो होति॥ ॥अपि नु तुम्हे भिक्खवे एवट् जानन्ता एवट्

पस्सन्ता पुब्बन्तट् वा प†इधावेय्याथ: अहेसुम्ह नु खो मयट् अतातम् अद्धानट्?

ननु खो अहेसुम्ह अतातम् अद्धानट्? किन् नु खो अहेसुम्ह अतातम् अद्धानट्? कथन् नु

खो अहेसुम्ह अतातम् अद्धानट्? किञ् हुत्वा, किट् अहेसुम्ह नु खो मयट् अतातम्

अद्धानन् ति? नो h’ एतट् भन्ते. अपि नु तुम्हे भिक्खवे एवट् जानन्ता एवट् पस्सन्ता

अपरन्तट् वा आधावेय्याथ: भविस्साम नु खो मयट् अनागतम् अद्धानट्? ननु खो

भविस्साम अनागतम् अद्धानट्? किन् नु खो भविस्साम अनागतम् अद्धानट्? कथन्

नु खो भविस्साम अनागतम् अद्धानट्? किञ् हुत्वा, किट् भविस्साम नु खो मयट्

अनागतम् अद्धानन् ति? नो h’ एतट् भन्ते. अपि नु तुम्हे भिक्खवे एवट् जानन्ता एवट्

पस्सन्ता एतरहि वा पच्चुप्पन्नम् अद्धानट् अज्झत्तट् कथट्कथा अस्सथ: अहन् नु खो

’smi? no nu kho ’smi? kin nu kho ’smi? kathan nu kho ’smi? ayan nu kho satto kuto

आगतो, सो कुहिट्गामा भविस्सता ति? नो h’ एतट् भन्ते॥ ॥MN38:22॥

Page 89: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

89

| |महायमकवग्ग mahåtaˆhåsankhayasutta| |

|| ||सो चक्खुना rËpaµ दिस्वा, piyarËpe rËpe सारज्जति appiyarËpe rËpe ब्यापज्जति. अनुप-

††हितकायसति च विहरति परित्तचेतसो, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् yathåbhËtaµ

नप्पजानाति यत्थ्’ अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो सोतेन

सद्दट् सुत्वा, piyarËpe सद्दे सारज्जति appiyarËpe सद्दे ब्यापज्जति. अनुप††हितकायसति

च विहरति परित्तचेतसो, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् yathåbhËtaµ नप्पजानाति

यत्थ्’ अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो घानेन गन्धट्

घायित्वा, piyarËpe गन्धे सारज्जति appiyarËpe गन्धे ब्यापज्जति. अनुप††हितकायसति च

विहरति परित्तचेतसो, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् yathåbhËtaµ नप्पजानाति यत्थ्’

अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो जिव्हाय रसट् सायित्वा,

piyarËpe रसे सारज्जति appiyarËpe रसे ब्यापज्जति. अनुप††हितकायसति च विहरति परित्त-

चेतसो, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् yathåbhËtaµ नप्पजानाति यत्थ्’ अस्स ते

पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो कायेन फो††हब्बट् फुसित्वा,

piyarËpe फो††हब्बे सारज्जति appiyarËpe फो††हब्बे ब्यापज्जति. अनुप††हितकायसति च

विहरति परित्तचेतसो, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् yathåbhËtaµ नप्पजानाति यत्थ्’

अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो मनसा धम्मट् विञ्ञाय,

piyarËpe धम्मे सारज्जति appiyarËpe धम्मे ब्यापज्जति. अनुप††हितकायसति च विहरति

परित्तचेतसो, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् yathåbhËtaµ नप्पजानाति यत्थ्’ अस्स ते

पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥ ॥सो एवट् अनुरोधविरोधट् समापन्नो;

यट् कञ्चि वेदनट् वेदेति, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, सो तट्

वेदनट् अभिनन्दति अभिवदति अज्झोसाय ति††हति. तस्स तट् वेदनट् अभिनन्दतो

अभिवदतो अज्झोसाय ति††हतो उप्पज्जति नन्दा. या वेदनासु नन्दा तद् उपादानट्. तस्स्’

उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेव-

dukkhadomanass’ upåyåså sambhavanti. evam etassa kevalassa dukkhakkhandhassa

samudayo hoti|| ||MN38:30||

| |महायमकवग्ग mahåtaˆhåsa!खयसुत्त। |

|| ||सो चक्खुना rËpaµ दिस्वा, piyarËpe rËpe न सारज्जति appiyarËpe rËpe न ब्यापज्जति.

उप††हितकायसति च विहरति appamåˆacetaso, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् यथा-

bhËtaµ पजानाति यत्थ्’ अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो सोतेन

Page 90: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

90

सद्दट् सुत्वा, piyarËpe सद्दे न सारज्जति appiyarËpe सद्दे न ब्यापज्जति. उप††हित-

कायसति च विहरति appamåˆacetaso, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् yathåbhËtaµ

पजानाति यत्थ्’ अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो घानेन

गन्धट् घायित्वा, piyarËpe गन्धे न सारज्जति appiyarËpe गन्धे न ब्यापज्जति. उप-

††हितकायसति च विहरति appamåˆacetaso, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् यथा-

bhËtaµ पजानाति यत्थ्’ अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो

जिव्हाय रसट् सायित्वा, piyarËpe रसे न सारज्जति appiyarËpe रसे न ब्यापज्जति. उप††हित-

कायसति च विहरति appamåˆacetaso, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् yathåbhËtaµ

पजानाति यत्थ्’ अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो कायेन फो†-

†हब्बट् फुसित्वा, piyarËpe फो††हब्बे न सारज्जति appiyarËpe फो††हब्बे न ब्यापज्जति.

उप††हितकायसति च विहरति appamåˆacetaso, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् यथा-

bhËtaµ पजानाति यत्थ्’ अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥…॥सो

मनसा धम्मट् विञ्ञाय, piyarËpe धम्मे न सारज्जति appiyarËpe धम्मे न ब्याप-

ज्जति. उप††हितकायसति च विहरति appamåˆacetaso, तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट्

yathåbhËtaµ पजानाति यत्थ्’ अस्स ते पापका अकुसला धम्मा अपरिसेसा निरुज्झन्ति॥ ॥सो

एवट् अनुरोधविरोधविप्पहानो; यट् कञ्चि वेदनट् वेदेति, सुखट् वा दुक्खट् वा

अदुक्खमसुखट् वा, सो तट् वेदनट् नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति.

तस्स तट् वेदनट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो. या वेदनासु नन्दा

सा निरुज्झति. तस्स नन्दानिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भव-

निरोधा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा

nirujjhanti. evam etassa kevalassa dukkhakkhandhassa nirodho hoti|| ||MN38:40||

| |cu¬ayamakavagga महावेदल्लसुत्त| |

|| ||viññåˆaµ viññåˆan ति आवुसो वुच्चति. कित्तावता नु खो आवुसो viññåˆan ति वुच्चता ति?

विजानाति विजानाता ति खो आवुसो तस्मा viññåˆan ति वुच्चति. किञ् च विजानाति? सुखन् ति पि

विजानाति, दुक्खन् ति पि विजानाति, अदुक्खमसुखन् ति पि विजानाति. विजानाति विजानाता ति खो

आवुसो तस्मा viññåˆan ति वुच्चता ति॥…॥वेदना वेदना ति आवुसो वुच्चति. कित्तावता नु खो

आवुसो वेदना ति वुच्चता ति? वेदेति वेदेता ति खो आवुसो तस्मा वेदना ति वुच्चति. किञ् च

वेदेति? सुखम् पि वेदेति, दुक्खम् पि वेदेति, अदुक्खमसुखम् पि वेदेति. वेदेति वेदेता

ति खो आवुसो तस्मा वेदना ति वुच्चता ति॥ ॥सञ्ञा सञ्ञा ति आवुसो वुच्चति. कित्तावता नु खो

आवुसो सञ्ञा ति वुच्चता ति? सञ्जानाति सञ्जानाता ति खो आवुसो तस्मा सञ्ञा ति वुच्चति. किञ् च

Page 91: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

91

सञ्जानाति? नालकम् पि सञ्जानाति, पातकम् पि सञ्जानाति, लोहितकम् पि सञ्जानाति, ओदातम् पि

सञ्जानाति. सञ्जानाति सञ्जानाता ति खो आवुसो तस्मा सञ्ञा ति वुच्चता ति॥ ॥या c’ आवुसो वेदना

या च सञ्ञा यञ् च viññåˆaµ, इमे धम्मा सट्स††हा उदाहु विसट्स††हा? लब्भा च पन्’

इमेसट् धम्मानट् विनिब्भुजित्वा विनिब्भुजित्वा nånåkaraˆaµ पञ्ञापेतुन् ति? या c’

आवुसो वेदना या च सञ्ञा यञ् च viññåˆaµ, इमे धम्मा सट्स††हा नो विसट्स††हा, न च

लब्भा इमेसट् धम्मानट् विनिब्भुजित्वा विनिब्भुजित्वा nånåkaraˆaµ पञ्ञापेतुट्. यञ्

h’ आवुसो वेदेति तट् सञ्जानाति, यट् सञ्जानाति तट् विजानाति. तस्मा इमे धम्मा सट्स††हा

नो विसट्स††हा, न च लब्भा इमेसट् धम्मानट् विनिब्भुजित्वा विनिब्भुजित्वा नानाकर-

ˆअट् पञ्ञापेतुन् ति॥ ॥MN43:4॥

| |cˬअयमकवग्ग महावेदल्लसुत्त। |

|| ||कति पन्’ आवुसो पच्चया सम्मादि††इया उप्पादायाति? द्वे खो आवुसो पच्चया सम्मा-

दि††हिया उप्पादाय: परतो च घोसो, योनिसो च मनसिकारो. इमे खो आवुसो द्वे पच्चया

सम्मादि††हिया उप्पादायाति. कति हि पन्’ आवुसो a!गेहि अनुग्गहाता सम्मादि††हि; चेतोविमु-

त्तिफला च होति चेतोविमुत्तिफलानिसट्सा च, पञ्ञाविमुत्तिफला च होति पञ्ञाविमुत्ति-

फलानिसट्सा चा ति? पञ्चहि खो आवुसो a!गेहि अनुग्गहाता सम्मादि††हि; चेतोविमुत्तिफला

च होति चेतोविमुत्तिफलानिसट्सा च पञ्ञाविमुत्तिफला च होति पञ्ञाविमुत्तिफलानिसट्सा

च. इध्’ आवुसो सम्मादि††हि सालानुग्गहाता च होति, सुतानुग्गहाता च होति, साकच्छानु-

ग्गहाता च होति, समथानुग्गहाता च होति, विपस्सनानुग्गहाता च होति॥ ॥MN43:13॥

| |cˬअयमकवग्ग महावेदल्लसुत्त। |

|| ||कति पन्’ आवुसो भवा ति? तयो ’मे आवुसो भवा: कामभवो rËpabhavo arËpabhavo

ति. कथट् पन्’ आवुसो आयतिट् पुनब्भवाभिनिब्बत्ति होता ति? avijjån¥varaˆånaµ खो

आवुसो सत्तानट् taˆhåsaµyojanånaµ तत्र तत्राभिनन्दना, एवट् आयतिट् पुनब्भवाभि-

निब्बत्ति होता ति. कथट् पन्’ आवुसो आयतिट् पुनब्भवाभिनिब्बत्ति न होता ति? अविज्जाविरागा

खो आवुसो विज्ज्’ उप्पादा taˆhånirodhå, एवट् आयतिट् पुनब्भवाभिनिब्बत्ति न होता ति॥

||MN43:15||

Page 92: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

92

| |cˬअयमकवग्ग महावेदल्लसुत्त। |

|| ||इमेसट् खो आवुसो पञ्चन्नट् इन्द्रियानट् नानाविसयानट् नानागोचरानट्, न

अञ्ञमञ्ञस्स गोचरविसयट् पच्चनुभोन्तानट्, किट् प†isaraˆaµ? को च नेसट् गोच-

रविसयट् पच्चनुभोता ति? पञ्च्’ इमामि आवुसो इन्द्रियानि नानाविसयानि नानागोचरानि, न

अञ्ञमञ्ञस्स गोचरविसयट् पच्चनुभोन्ति, सेय्यथादट् चक्खुन्द्रियट् सोतिन्द्रियट्

घानिन्द्रियट् जिव्हिन्द्रियट् कायिन्द्रियट्. इमेसट् खो आवुसो पञ्चन्नट् इन्द्रियानट्

नानाविसयानट् नानागोचरानट्, न अञ्ञमञ्ञस्स गोचरविसयट् पच्चनुभोन्तानट्,

मनो प†isaraˆaµ मनो च नेसट् गोचरविसयट् पच्चनुभोता ति॥ ॥MN43:21॥

| |cˬअयमकवग्ग महावेदल्लसुत्त। |

|| ||पञ्च्’ इमामि आवुसो इन्द्रियानि, सेय्यथादट् चक्खुन्द्रियट् सोतिन्द्रियट् घानिन्द्रियट्

जिव्हिन्द्रियट् कायिन्द्रियट्. इमानि खो आवुसो पञ्च्’ इन्द्रियानि किट् प†इच्च ति††हन्ता ति? पञ्च्’

इमामि आवुसो इन्द्रियानि, सेय्यथादट् चक्खुन्द्रियट् सोतिन्द्रियट् घानिन्द्रियट् जिव्ह्-

इन्द्रियट् कायिन्द्रियट्. इमानि खो आवुसो पञ्च्’ इन्द्रियानि आयुट् प†इच्च ति††हन्ता ति॥ ॥आयु

पन्’ आवुसो किट् प†इच्च ति††हता ति? आयु उस्मट् प†इच्च ति††हता ति. उस्मा पन्’ आवुसो किट्

प†इच्च ति††हता ति? उस्मा आयुट् प†इच्च ति††हता ति. इदान्’ एव खो मयट् आवुसो आयस्मतो

सारिपुत्तस्स भासितट् एवट् आजानाम: आयु उस्मट् प†इच्च ति††हता ति. इदान्’ एव खो मयट्

आयस्मतो सारिपुत्तस्स भासितट् एवट् आजानाम: उस्मा आयुट् प†इच्च ति††हता ति. यथाकथ्-

अट् पन्’ आवुसो इमस्स भासितस्स अत्थो द††हब्बो ति?॥ ॥तेन h’ आवुसो उपमन् ते करिस्सामि,

उपमाय p’ इध्’ एकच्चे viññË पुरिसा भासितस्स अत्थट् आजानन्ति. सेय्यथा पि आवुसो तेल-

प्पदापस्स झायतो; अच्चिट् प†इच्च आभा पञ्ञायति, आभट् प†इच्च अच्चि पञ्ञायति – एवम्

एव खो आवुसो आयु उस्मट् प†इच्च ति††हति, उस्मा च आयुट् प†इच्च ति††हता ति॥ ॥MN43:22॥

| |cˬअयमकवग्ग महावेदल्लसुत्त। |

|| ||यदा नु खो आवुसो इमट् कायट् कति धम्मा जहन्ति, अथायट् कायो उज्झितो अवक्-

खित्तो सेति यथा क††हट् अचेतनन् ति? यदा खो आवुसो इमट् कायट् तयो धम्मा जहन्ति:

आयु उस्मा च viññåˆaµ, अथायट् कायो उज्झितो अवक्खित्तो सेति यथा क††हट् अचेतनन् ति.

य्वायट् आवुसो मतो कालकतो, यो c’ आयट् भिक्खु सञ्ञावेदयितनिरोधट् समापन्नो –

इमेसट् किट् nånåkaraˆan ति?॥ ॥य्वायट् आवुसो मतो कालकतो: तस्स कायस!खारा

Page 93: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

93

निरुद्धा प†इप्पस्सद्धा, वचास!खारा निरुद्धा प†इप्पस्सद्धा, चित्तस!खारा निरुद्धा

प†इप्पस्सद्धा, आयु parikkh¥ˆo उस्मा vËpasantå इन्द्रियानि विपरिभिन्नानि. यो c’ आयट्

भिक्खु सञ्ञावेदयितनिरोधट् समापन्नो: तस्स पि कायस!खारा निरुद्धा प†इप्पस्-

सद्धा, वचास!खारा निरुद्धा प†इप्पस्सद्धा, चित्तस!खारा निरुद्धा प†इप्पस्सद्धा,

आयु aparikkh¥ˆo उस्मा avËpasantå इन्द्रियानि विप्पसन्नानि॥ ॥MN43:25॥

| |cˬअयमकवग्ग महावेदल्लसुत्त। |

|| ||कतमा c’ आवुसो सुञ्ञाता चेतोविमुत्ति? इध्’ आवुसो भिक्खु अरञ्ञगतो वा rukkhamËla-

गतो वा सुञ्ञागारोगतो वा, इति प†इसञ्चिक्खति सुञ्ञम् इदट् अत्तेन वा अत्तनियेन वा ति.

अयट् वुच्चत्’ आवुसो सुञ्ञता चेतोविमुत्ति॥ ॥MN43:33॥

| |cˬअयमकवग्ग महावेदल्लसुत्त। |

|| ||रागो खो आवुसो pamåˆakaraˆo दोसो pamåˆakaraˆo मोहो panåˆakaraˆo, ते kh¥ˆआस-

वस्स भिक्खुनो पहाना ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पाद-

धम्मा. यावता खो आवुसो appamåˆå चेतोविमुत्तियो अकुप्पा तासट् चेतोविमुत्ति अग्गम्

अक्खायति. सा खो पन्’ आकुप्पा चेतोविमुत्ति सुञ्ञा रागेन सुञ्ञा दोसेन सुञ्ञा मोहेन॥

||रागो खो आवुसो किञ्चनो दोसो किञ्चनो मोहो किञ्चनो, ते kh¥ˆआसवस्स भिक्खुनो पहाना

ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा. यावता खो आवुसो

आकिञ्चञ्ञा चेतोविमुत्तियो अकुप्पा तासट् चेतोविमुत्ति अग्गम् अक्खायति. सा खो पन्’ आकुप्पा

चेतोविमुत्ति सुञ्ञा रागेन सुञ्ञा दोसेन सुञ्ञा मोहेन॥ ॥रागो खो आवुसो nimittakaraˆo

दोसो nimittakaraˆo मोहो nimittakaraˆo, ते kh¥ˆआसवस्स भिक्खुनो पहाना उच्छिन्न-

mËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा. यावता खो आवुसो अनिमित्ता

चेतोविमुत्तियो अकुप्पा तासट् चेतोविमुत्ति अग्गम् अक्खायति. सा खो पन्’ आकुप्पा चेतो-

विमुत्ति सुञ्ञा रागेन सुञ्ञा दोसेन सुञ्ञा मोहेन॥ ॥MN43:35॥

| |cˬअयमकवग्ग cˬअवेदल्लसुत्त। |

|| ||सक्कायो सक्कायो ति अय्ये वुच्चति. कतमो नु खो अय्ये सक्कायो वुत्तो भगवता ति?

पञ्च खो इमे आवुसो विसाख उपादानक्खन्धा सक्कायो वुत्तो भगवता, सेय्यथादट्

rËpupådånakkhandho वेदनुपादानक्खन्धो सञ्ञुपादानक्खन्धो स!खारुपादान-

Page 94: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

94

क्खन्धो viññåˆupådånakkhandho. इमे खो आवुसो विसाख पञ्च्’ उपादानक्खन्धा सक्-

कायो वुत्तो भगवता ति॥ ॥साध्’ अय्ये ति खो विसाखो उपासको धम्मदिन्नाय भिक्खु-

निया भासितट् अभिनन्दित्वा अनुमोदित्वा धम्मदिन्नट् भिक्खुनिट् उत्तरिट् पञ्हट्

अपुच्छि: सक्कायसमुदयो सक्कायसमुदयो ति अय्ये वुच्चति. कतमो नु खो अय्ये

सक्कायसमुदयो वुत्तो भगवता ति? या ’यट् आवुसो विसाख taˆhå पोनोभविका नन्दि-

रागसहगता तत्र तत्राभिनन्दिना, सेय्यथादट् kåmataˆhå bhavataˆhå vibhavataˆhå.

अयट् खो आवुसो विसाख सक्कायसमुदयो वुत्तो भगवता ति॥ ॥सक्कायनिरोधो सक्काय-

निरोधो ति अय्ये वुच्चति. कतमो नु खो अय्ये सक्कायनिरोधो वुत्तो भगवता ति? यो खो

आवुसो विसाख तस्सा येव taˆhåya असेसविरागनिरोधो चागो प†इनिस्सग्गो मुत्ति अनालयो.

अयट् खो आवुसो विसाख सक्कायनिरोधो वुत्तो भगवता ति॥ ॥सक्कायनिरोधगामिना

प†इपदा सक्कायनिरोधगामिना प†इपदा ति अय्ये वुच्चति. कतमा नु खो अय्ये सक्काय-

निरोधगामिना प†इपदा वुत्ता भगवता ति? अयम् एव खो आवुसो विसाख अरियो a††ह!गिको

मग्गो सक्कायनिरोधगामिना प†इपदा वुत्ता भगवता, सेय्यथादट् सम्मादि††हि सम्म्-

आस!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मा-

समाधा ति॥ ॥MN44:2॥

| |cˬअयमकवग्ग cˬअवेदल्लसुत्त। |

|| ||कथट् पन्’ अय्ये सक्कायदि††हि होता ति? इध्’ आवुसो विसाख अस्सुतवा पुथुज्जनो

अरियानट् अदस्सावा अरियधम्मस्स अकोविदो अरियधम्मे अविनातो, सप्पुरिसानट् अदस्सा-

वा सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनातो: rËpaµ अत्ततो समनुपस्सति,

rËpavantaµ वा अत्तानट्, अत्तनि वा rËpaµ, rËpasmiµ वा अत्तानट्; वेदनट् अत्ततो

समनुपस्सति, वेदनावन्तट् वा अत्तानट्, अत्तनि वा वेदनट्, वेदनाय वा अत्तानट्;

सञ्ञट् अत्ततो समनुपस्सति, सञ्ञावन्तट् वा अत्तानट्, अत्तनि वा सञ्ञट्, सञ्ञाय वा

अत्तानट्; स!खारे अत्ततो समनुपस्सति, स!खारवन्तट् वा अत्तानट्, अत्तनि वा स!खारे,

स!खारेसु वा अत्तानट्; viññåˆaµ अत्ततो समनुपस्सति, viññåˆavantaµ वा अत्तानट्, अत्तनि

वा viññåˆaµ, viññåˆasmiµ वा अत्तानट्. एवट् खो आवुसो विसाख सक्कायदि††हि होता ति॥

||कथट् पन्’ अय्ये सक्कायदि††हि न होता ति? इध्’ आवुसो विसाख सुतवा अरियसावको

अरियानट् दस्सावा अरियधम्मस्स कोविदो अरियधम्मे सुविनातो, सप्पुरिसानट् दस्सावा

सप्पुरिसधम्मस्स कोविदो सपुरिसधम्मे सुविनातो: न rËpaµ अत्ततो समनुपस्सति,

न rËpavantaµ अत्तानट्, न अत्तनि rËpaµ, न rËpasmiµ अत्तानट्; न वेदनट् अत्ततो

समनुपस्सति, न वेदनावन्तट् अत्तानट्, न अत्तनि वेदनट्, न वेदनाय अत्तानट्; न

Page 95: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

95

सञ्ञट् अत्ततो समनुपस्सति, न सञ्ञावन्तट् अत्तानट्, न अत्तनि सञ्ञट्, न सञ्ञाय

अत्तानट्; न स!खारे अत्ततो समनुपस्सति, न स!खारवन्तट् अत्तानट्, न अत्तनि

स!खारे, न स!खारेसु अत्तानट्; न viññåˆaµ अत्ततो समनुपस्सति, न viññåˆavantaµ

अत्तानट्, न अत्तनि viññåˆaµ, न viññåˆasmiµ अत्तानट्. एवट् खो आवुसो विसाख सक्काय-

दि††हि न होता ति॥ ॥MN44:7॥

| |cˬअयमकवग्ग cˬअवेदल्लसुत्त। |

|| ||कतमो पन्’ अय्ये समाधि? कतमे समाधिनिमित्ता? कतमे समाधिपरिक्खारा?

कतमा समाधिभावना ति? या खो आवुसो विसाख चित्तस्स एकग्गता अयट् समाधि,

चत्तारो सतिप††हाना समाधिनिमित्ता, चत्तारो सम्मप्पधाना समाधिपरिक्खारा, या तेसञ्

ञेव धम्मानट् आसेवना भावना बहुलाकम्मट् अयट् तत्थ समाधिभावना ति॥

||MN44:12||

| |cˬअयमकवग्ग cˬअवेदल्लसुत्त। |

|| ||कति पन्’ अय्ये स!खारा ति? तयो ’मे आवुसो विसाख स!खारा: कायस!खारो वचा-

स!खारो चित्तस!खारो ति. कतमो पन्’ अय्ये कायस!खारो? कतमो वचास!खारो?

कतमो चित्तस!खारो ति? अस्सासपस्सासा खो आवुसो विसाख कायस!खारो, वितक्कविचारा

वचास!खारो, सञ्ञा च वेदना च चित्तस!खारो ति॥ ॥कस्मा पन्’ अय्ये अस्सासपस्सासा

कायस!खारो? कस्मा वितक्कविचारा वचास!खारो? कस्मा सञ्ञा च वेदना च

चित्तस!खारो ति? अस्सासपस्सासा खो आवुसो विसाख कायिका एते धम्मा कायप†इबद्धा,

तस्मा अस्सासपस्सासा कायस!खारो. पुब्बे खो आवुसो विसाख वितक्केत्वा विचारेत्वा पच्छा

वाचट् भिन्दति, तस्मा वितक्कविचारा वचास!खारो. सञ्ञा च वेदना च चेतसिका एते

धम्मा चित्तप†इबद्धा, तस्मा सञ्ञा च वेदना च चित्तस!खारो ति॥ ॥MN44:13॥

| |cˬअयमकवग्ग cˬअवेदल्लसुत्त। |

|| ||कतमा पन्’ अय्ये सुखा वेदना? कतमा दुक्खा वेदना? कतमा अदुक्खमसुखा

वेदना ति? यट् खो आवुसो विसाख कायिकट् वा चेतसिकट् वा सुखट् सातट् वेदयितट्,

अयट् सुखा वेदना. यट् खो आवुसो विसाख कायिकट् वा चेतसिकट् वा दुक्खट् असातट्

वेदयितट्, अयट् दुक्खा वेदना. यट् खो आवुसो विसाख कायिकट् वा चेतसिकट् वा n’

Page 96: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

96

एव सातट् नासातट् वेदयितट्, अयट् अदुक्खम्सुखा वेदना ति॥ ॥सुखा पन्’ अय्ये वेदना

किट्सुखा किट्दुक्खा? दुक्खा वेदना किट्दुक्खा किट्सुखा? अदुक्खमसुखा वेदना

किट्सुखा किट्दुक्खा? सुखा खो आवुसो विसाख वेदना †हितिसुखा vipariˆåmadukkhå.

दुक्खा वेदना †हितिदुक्खा vipariˆåmasukhå. अदुक्खमसुखा वेदना ñåˆasukhå

aññåˆadukkhå ति|| ||MN44:22||

| |cˬअयमकवग्ग cˬअवेदल्लसुत्त। |

|| ||सुखाय पन्’ अय्ये वेदनाय किटनुसयो अनुसेति? दुक्खाय वेदनाय किटनुसयो

अनुसेति? अदुक्खमसुखाय वेदनाय किटनुसयो अनुसेता ति? सुखाय खो आवुसो

विसाख वेदनाय रागानुसयो अनुसेति. दुक्खाय वेदनाय प†इघानुसयो अनुसेति. अदुक्-

खमसुखाय वेदनाय अविज्जानुसयो अनुसेता ति. सब्बाय नु खो अय्ये सुखाय वेदनाय

रागानुसयो अनुसेति? सब्बाय दुक्खाय वेदनाय प†इघानुसयो अनुसेति? सब्बाय अदुक्-

खमसुखाय वेदनाय अविज्जानुसयो अनुसेता ति? न खो आवुसो विसाख सब्बाय सुखाय

वेदनाय रागानुसयो अनुसेति. न सब्बाय दुक्खाय वेदनाय प†इघानुसयो अनुसेति. न

सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो अनुसेता ति॥…॥सुखाय पन्’ अय्ये

वेदनाय किट् पहातब्बट्? दुक्खाय वेदनाय किट् पहातब्बट्? अदुक्खमसुखाय

वेदनाय किट् पहातब्बन् ति? सुखाय खो आवुसो विसाख वेदनाय रागानुसयो

पहातब्बो. दुक्खाय वेदनाय प†इघानुसयो पहातब्बो. अदुक्खमसुखाय वेदनाय

अविज्जानुसयो पहातब्बो ति. सब्बाय नु खो अय्ये सुखाय वेदनाय रागानुसयो पहा-

तब्बो? सब्बाय दुक्खाय वेदनाय प†इघानुसयो पहातब्बो? सब्बाय अदुक्खम्-

असुखाय वेदनाय अविज्जानुसयो पहातब्बो ति? न खो आवुसो विसाख सब्बाय सुखाय

वेदनाय रागानुसयो पहातब्बो. न सब्बाय दुक्खाय वेदनाय प†इघानुसयो पहा-

तब्बो. न सब्बाय अदुक्खमसुखाय वेदनाय अविज्जानुसयो पहातब्बो ति॥ ॥MN44:25॥

| |cˬअयमकवग्ग महाधम्मसमादानसुत्त। |

|| ||इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानट् अदस्सावि अरियधम्मस्स अकोविदो

अरियधम्मे अविनातो, सप्पुरिसानट् अदस्सावा सप्पुरिसधम्मस्स अकोविदो सप्पुरिस-

धम्मे अविनातो: सेवितब्बे धम्मे न जानाति असेवितब्बे धम्मे न जानाति, भजितब्बे

धम्मे न जानाति अभजितब्बे धम्मे न जानाति. सो सेवितब्बे धम्मे अजानन्तो असेवि-

तब्बे धम्मे अजानन्तो, भजितब्बे धम्मे अजानन्तो अभजितब्बे धम्मे अजानन्तो.

Page 97: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

97

asevitabbe dhamme sevati sevitabbe dhamme na sevati, abhajitabbe dhamme bhajati bha-

jitabbe dhamme na bhajati. tassa asevitabbe dhamme sevato sevitabbe dhamme asevato,

अभजितब्बे धम्मे भजतो भजितब्बे धम्मे अभजतो; अनि††हा अकन्ता अमनापा धम्-

मा अभिव""हन्ति, i††हा कन्ता मनापा धम्मा परिहायन्ति. तट् किस्स हेतु? एवञ् h’ एतट्

भिक्खवे होति यथा तट् अविद्दसुनो॥ ॥सुतवा च खो भिक्खवे अरियसावको अरियानट्

दस्सावि अरियधम्मस्स कोविदो अरियधम्मे सुविनातो, सप्पुरिसानट् दस्सावा सप्पुरिस-

धम्मस्स कोविदो सपुरिसधम्मे सुविनातो: सेवितब्बे धम्मे पजानाति असेवितब्बे

धम्मे पजानाति, भजितब्बे धम्मे पजानाति अभजितब्बे धम्मे पजानाति. सो सेवित-

ब्बे धम्मे पजानन्तो असेवितब्बे धम्मे पजानन्तो, भजितब्बे धम्मे पजानन्तो

अभजितब्बे धम्मे पजानन्तो. असेवितब्बे धम्मे न सेवति सेवितब्बे धम्मे सेवति,

abhajitabbe dhamme na bhajati bhajitabbe dhamme bhajati. tassa asevitabbe dhamme

asevato sevitabbe dhamme sevato, abhajitabbe dhamme abhajato bhajitabbe dhamme

भजतो; अनि††हा अकन्ता अमनापा धम्मा परिहायन्ति, i††हा कन्ता मनापा धम्मा अभि-

व""हन्ति. तट् किस्स हेतु? एवञ् h’ एतट् भिक्खवे होति यथा तट् विद्दसुनो॥ ॥MN46:3॥

| |cˬअयमकवग्ग वामट्सकसुत्त। |

|| ||यथा यथा खो भिक्खवे भिक्खुनो सत्था धम्मट् देसेति उत्तरुत्तरिट् पˆ¥ta-

पˆ¥taµ kaˆhasukkasappa†इभागट्, तथा तथा सो तस्मिट् धम्मे अभिञ्ञाय इध्’

एकच्चट् धम्मट्, धम्मेसु नि††हट् गच्छति. सत्थरि पसादति: सम्मासम्बुद्धो

भगवा स्वाक्खतो भगवा धम्मो सुप†इपन्नो स!घो ति॥ ॥MN47:14॥

| |cˬअयमकवग्ग brahmanimantaˆikasutta| |

|| ||सब्बट् खो अहट् ब्रह्मे सब्बतो अभिञ्ञाय यावता सब्बस्स सब्बत्तेन अननु-

bhËtaµ तद् अभिञ्ञाय; सब्बट् नाहोसि, सब्बस्मिट् नाहोसि, सब्बतो नाहोसि, सब्बट् मे ति

नाहोसि, सब्बट् नाभिवदिट्॥ ॥एवम् पि खो अहट् ब्रह्मे n’ एव ते समसमो अभिञ्ञाय,

कुतो नाचेय्यट्? अथ खो अहम् एव तया भिय्यो ति. सचे खो ते मारिस सब्बस्स सब्बत्तेन

ananubhËtaµ, मा h’ एव ते रित्तकम् एव अहोसि तुच्छकम् एव अहोसि॥ ॥viññåˆaµ अनि-

दस्सनट् अनन्तट् सब्बतोपभट् – तट् प†हविया प†हवत्तेन ananubhËtaµ, आपस्स

आपत्तेन ananubhËtaµ, तेजस्स तेजत्तेन ananubhËtaµ, वायस्स वायत्तेन ananubhËtaµ,

bhËtånaµ bhËtattena ananubhËtaµ, देवानट् देवत्तेन ananubhËtaµ, पजापतिस्स पजा-

Page 98: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

98

पतत्तेन ananubhËtaµ, ब्रह्मानट् ब्रह्मत्तेन ananubhËtaµ, आभस्सरानट् आभस्स-

रत्तेन ananubhËtaµ, subhakiˆˆånaµ subhakiˆˆattena ananubhËtaµ, वेहप्फलानट्

वेहप्फलत्तेन ananubhËtaµ, अभिभुस्स अभिभत्तेन ananubhËtaµ, सब्बस्स सब्ब-

त्तेन ananubhËtaµ|| ||MN49:23||

| |cˬअयमकवग्ग brahmanimantaˆikasutta| |

|| ||अथ ख्वाहट् भिक्खवे tathårËpaµ इद्धाभिस!खारट् अभिस!खासिट्: एत्तावता

ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च सद्दञ् च मे सोस्सन्ति न च मट् दक्ख्-

इन्ता ति अन्तरहितो इमट् गाथट् अभासिट्॥

||भवे वाहट् भयट् दिस्वा, भवञ् च विभवेसिनट्

भवट् नाभिवदिट् कञ्चि, नन्दिञ् च न उपादियिन् ति॥

||अथ खो भिक्खवे ब्रह्मा च ब्रह्मपरिसा च ब्रह्मपारिसज्जा च अच्छरियब्भुत-

चित्तजाता अहेसुट्: अच्छरियट् वत भो अब्भुतट् वत भो samaˆassa गोतमस्स महिद्-

धिकता महानुभावता. न वत नो इतो पुब्बे दि††हो वा सुतो वा अञ्ञो samaˆo वा bråhmaˆo

वा एवट् महिद्धिको एवट् महानुभावो यथा ’यट् samaˆo गोतमो सक्यपुत्तो

सक्यकुला पब्बजितो. भवरामाय वत भो पजाय भवरताय भवसम्मुदिताय –

samËlaµ भवट् उदब्बहा ति॥ ॥MN49:27॥

Page 99: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

99

मज्झिमनिकाय Majjhimapaˆˆåsapå¬i

| |गहपतिवग्ग a††हकनागरसुत्त। |

|| ||कतमो पन भन्ते आनन्द तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धे-

न एकधम्मो अक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो,

अविमुत्तञ् c’ एव चित्तट् विमुच्चति, aparikkh¥ˆå च आसवा परिक्खयट् गच्छन्ति, अननु-

प्पत्तञ् च अनुत्तरट् योगक्खेमट् anupåpuˆåt¥ ति?॥ ॥इध गहपति भिक्खु विविच्च्’ एव

कामेहि विविच्च अकुसलेहि धम्मेहि, सवितक्कट् सविचारट्, विवेकजट् पातिसुखट्, प†h-

अमट् झानट् उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: इदम् पि खो प†हमट् झानट्

अभिस!खतट् अभिसञ्चेतयितट्॥…॥वितक्कविचारानट् vËpasamå अज्झत्तट् सम्पसाद-

नट् चेतसो एकोदिभावट् अवितक्कट् अविचारट् समाधिजट् पातिसुखट् दुतियट् झानट्

उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: इदम् पि खो दुतियट् झानट् अभिस!खतट्

अभिसञ्चेतयितट्॥…॥पातिया च विरागा उपेखको च विहरति सतो च सम्पजानो सुखञ् च

कायेन प†इसट्वेदेति यन् तट् अरिया आचिक्खन्ति: उपेखको सतिमा सुखविहारा ति ततियट्

झानट् उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: इदम् पि खो ततियट् झानट्

अभिस!खतट् अभिसञ्चेतयितट्॥…॥सुखस्स च पहाना दुक्खस्स च पहाना पुब्बे व

सोमनस्सदोमनस्सानट् अत्थगमा अदुक्खट् असुखट् उपेखासतिपारिसुद्धिट् चतु-

त्थट् झानट् उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: इदम् पि खो चतुत्थट् झानट्

अभिस!खतट् अभिसञ्चेतयितट्॥ ॥यट् खो पन किञ्चि अभिस!खतट् अभिसञ्चेतयितट्,

तद् अनिच्चट् निरोधधम्मन् ति पजानाति. सो तत्थ †हितो आसवानट् खयट् påpuˆåti. नो

चे आसवानट् खयट् påpuˆåti तेन्’ एव धम्मरागेन ताय धम्मनन्दिया, पञ्चन्नट्

ओरम्भागियानट् सट्योजनानट् परिक्खया ओपपातिको होति, तत्थपरिनिब्बाया अनावत्ति-

धम्मो तस्मा लोका॥ ॥MN52:3॥

| |गहपतिवग्ग a††हकनागरसुत्त। |

|| ||कतमो पन भन्ते आनन्द तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धे-

न एकधम्मो अक्खातो, यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो,

अविमुत्तञ् c’ एव चित्तट् विमुच्चति, aparikkh¥ˆå च आसवा परिक्खयट् गच्छन्ति, अननु-

प्पत्तञ् च अनुत्तरट् योगक्खेमट् anupåpuˆåt¥ ति? इध गहपति भिक्खु॥…॥सब्बसो

rËpasaññånaµ समतिक्कमा प†इघसञ्ञानट् अत्थ!गमा नानत्तसञ्ञानट् अमनसिकारा

Page 100: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

100

अनन्तो आकासो ति आकासानञ्चायतनट् उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: अयम् पि

खो आकासानञ्चायतनसमापत्ति अभिस!खता अभिसञ्चेतयिता॥…॥सब्बसो आकासानञ्चा-

यतनट् समतिक्कमा अनन्तट् viññåˆan ति viññåˆañcåyatanaµ उपसम्पज्ज विहरति. सो

इति प†इसञ्चिक्खति: अयम् पि खो viññåˆañcåyatanasamåpatti अभिस!खता अभिसञ्चेतयिता

||…||सब्बसो viññåˆañcåyatanaµ समतिक्कमा n’ अत्थि किञ्चा ति आकिञ्चञ्ञायतनट् उप-

सम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: अयम् पि खो आकिञ्चञ्ञायतनसमापत्ति अभिस!-

खता अभिसञ्चेतयिता॥ ॥यट् खो पन किञ्चि अभिस!खतट् अभिसञ्चेतयितट्, तद्

अनिच्चट् निरोधधम्मन् ति पजानाति. सो तत्थ †हितो आसवानट् खयट् påpuˆåti. नो चे

आसवानट् खयट् påpuˆåti तेन्’ एव धम्मरागेन ताय धम्मनन्दिया, पञ्चन्नट्

ओरम्भागियानट् सट्योजनानट् परिक्खया ओपपातिको होति, तत्थपरिनिब्बाया अनावत्ति-

धम्मो तस्मा लोका॥ ॥MN52:12॥

| |गहपतिवग्ग उपालिसुत्त। |

|| ||यदा भगवा अञ्ञासि उपालिट् गहपतिट् कल्लचित्तट् मुदुचित्तट् vin¥varaˆacittaµ

उदग्गचित्तट् पसन्नचित्तट्, अथ या बुद्धानट् सामुक्कट्सिका धम्मदेसना तट्

पकासेसि: दुक्खट् समुदयट् निरोधट् मग्गट्. सेय्यथा पि नाम सुद्धट् वत्थट्

apagatakå¬akaµ सम्मदेव रजनट् patigaˆheyya; एवम् एवट् उपालिस्स गहपतिस्स

तस्मिञ् ञेव आसने, विरजट् वातमलट् धम्मचक्खुट् उदपादि: यट् किञ्चि समुदय-

धम्मट् सब्बन् तट् निरोधधम्मन् ति. अथ खो उपालि गहपति दि††हधम्मो पत्त-

धम्मो विदितधम्मो pariyogå¬hadhammo tiˆˆavicikiccho विगतकथट्कथो वेसारज्ज्-

अप्पत्तो, अपरप्पच्चयो सत्थुसासने॥ ॥MN56:18॥

| |गहपतिवग्ग कुक्कुरवतिकसुत्त। |

|| ||कतमञ् च puˆˆa कम्मट् kaˆhasukkaµ kaˆhasukkavipåkaµ? इध puˆˆa एकच्चो

सब्याबज्झम् पि अब्याबज्झम् पि कायस!खारट् अभिस!खरोति, सब्याबज्झम् पि अब्याब-

ज्झम् पि वचास!खारट् अभिस!खरोति, सब्याबज्झम् पि अब्याबज्झम् पि मनोस!खारट्

अभिस!खरोति. सो सब्याबज्झम् पि अब्याबज्झम् पि कायस!खारट् अभिस!खरित्वा,

सब्याबज्झम् पि अब्याबज्झम् पि वचास!खारट् अभिस!खरित्वा, सब्याबज्झम् पि अब्या-

बज्झम् पि मनोस!खारट् अभिस!खरित्वा; सब्याबज्झम् पि अब्याबज्झम् पि लोकट्

उपपज्जति. तम् एनट् सब्याबज्झम् पि अब्याबज्झम् पि लोकट् उपपन्नट् समानट्,

Page 101: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

101

सब्याबज्झा पि अब्याबज्झा पि फस्सा फुसन्ति. सो सब्याबज्झेहि पि अब्याबज्झेहि पि फस्-

सेहि फु††हो समानो; सब्याबज्झम् पि अब्याबज्झम् पि वेदनट् वेदेति vokiˆˆaµ

सुखदुक्खट्, सेय्यथा पि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका॥ ॥इति खो puˆˆa

bhËtå bhËtassa उपपत्ति होति; यट् करोति तेन उपपज्जति उपपन्नम् एनट् फस्सा फु-

सन्ति. एवम् p’ अहट् puˆˆa: कम्मदायादा सत्ता ति वदामि. इदट् vuccati puˆˆa kammaµ

kaˆhasukkaµ kaˆhasukkavipåkaµ|| ||MN57:10||

| |gahapativagga apaˆˆakasutta| |

|| ||सन्ति गहपतयो एके samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: n’ अत्थि सब्बसो

भवनिरोधो ति. तेसञ् ञेव खो गहपतयो samaˆabråhmaˆånaµ एके samaˆabråhmaˆå

उजुविपच्चनाकवादा, ते एवट् आहट्सु: अत्थि सब्बसो भवनिरोधो ति. तट् किट् मञ्ञथ

गहपतयो ननु ’मे samaˆabråhmaˆå अञ्ञमञ्ञस्स उजुविपच्चनाकवादा ति? एवट्

भन्ते. तत्र गहपतयो viññË पुरिसो इति प†इसञ्चिक्खति: ये खो ते भोन्तो samaˆa-

bråhmaˆå एवट्वादिनो एवट्दि††हिनो n’ अत्थि सब्बसो भवनिरोधो ति, इदम् मे अदि††हट्.

ये पि ते भोन्तो samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो अत्थि सब्बसो भवनिरोधो

ति, इदम् मे अविदितट्. अहञ् c’ एव खो पन अजानन्तो अपस्सन्तो एकट्सेन आदाय वोह-

रेय्यट्: इदम् एव सच्चट् मोघम् अञ्ञन् ति; न मे तट् अस्स patirËpaµ॥ ॥ये खो ते

भोन्तो samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो n’ अत्थि सब्बसो भवनिरोधो ति; सचे

तेसट् भवतट् saµaˆabråhmaˆånaµ सच्चट् वचनट्, †हानम् एतट् विज्जति ये ते देवा

arËpino सञ्ञामया, apaˆˆakam मे तत्र्’ Ëpapatti भविस्सति. ये पन ते भोन्तो samaˆa-

bråhmaˆå एवट्वादिनो एवट्दि††हिनो अत्थि सब्बसो भवनिरोधो ति; सचे तेसट् भवतट्

samaˆabråhmaˆånaµ सच्चट् वचनट्, †हानम् एतट् विज्जति यट् दि††हे व धम्मे

परिनिब्बायिस्सामि॥ ॥ये खो ते भोन्तो samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो n’ अत्थि

सब्बसो भवनिरोधो ति; तेसम् अयट् दि††हि सारागाय सन्तिके सट्योगाय सन्तिके अभि-

नन्दनाय सन्तिके अज्झोसानाय सन्तिके उपादानाय सन्तिके. ये पन ते भोन्तो samaˆa-

bråhmaˆå एवट्वादिनो एवट्दि††हिनो अत्थि सब्बसो भवनिरोधो ति; तेसम् अयट् दि††हि

असारागाय सन्तिके असट्योगाय सन्तिके अनभिनन्दनाय सन्तिके अनज्झोसानाय सन्तिके

अनुपादानाय सन्तिके ति. सो इति प†इस!खाय भवानञ् ञेव निब्बिदाय विरागाय निरोधाय

प†इपन्नो होति॥ ॥MN60:32॥

Page 102: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

102

| |भिक्खुवग्ग महाराहुलोवादसुत्त। |

|| ||प†हवासमट् राहुल भावनट् भावेहि. प†हवासमञ् हि ते राहुल भावनट्

भावयतो उप्पन्ना मनापामनापा फस्सा चित्तट् न परियादाय †हस्सन्ति. सेय्यथा पि

राहुल प†हविया सुचिम् पि निक्खिपन्ति असुचिम् पि निक्खिपन्ति, gËthagatam पि निक्खिपन्ति

मुत्तगतम् पि निक्खिपन्ति khe¬agatam पि निक्खिपन्ति पुब्बगतम् पि निक्खिपन्ति लोहित-

गतम् पि निक्खिपन्ति; न च तेन प†हवा a††आयति वा हरायति वा जिगुच्छति वा. एवम् एव

खो त्वट् राहुल प†हवासमट् भावनट् भावेहि. प†हवासमञ् हि ते राहुल भावनट्

भावयतो उप्पन्ना मनापामनापा फस्सा चित्तट् न परियादाय †हस्सन्ति॥ ॥आपोसमट्

राहुल भावनट् भावेहि. आपोसमञ् हि ते राहुल भावनट् भावयतो उप्पन्ना मनापा-

मनापा फस्सा चित्तट् न परियादाय †हस्सन्ति. सेय्यथा पि राहुल आपस्मिट् सुचिम् पि

धोवन्ति असुचिम् पि धोवन्ति, gËthagatam पि धोवन्ति मुत्तगतम् पि धोवन्ति khe¬agatam

पि धोवन्ति पुब्बगतम् पि धोवन्ति लोहितगतम् पि धोवन्ति; न च तेन आपो a††आयति वा

हरायति वा जिगुच्छति वा. एवम् एव खो त्वट् राहुल आपोसमट् भावनट् भावेहि.

आपोसमञ् हि ते राहुल भावनट् भावयतो उप्पन्ना मनापामनापा फस्सा चित्तट् न

परियादाय †हस्सन्ति॥ ॥तेजोसमट् राहुल भावनट् भावेहि. तेजोसमञ् हि ते राहुल

भावनट् भावयतो उप्पन्ना मनापामनापा फस्सा चित्तट् न परियादाय †हस्सन्ति. सेय्-

यथा पि राहुल तेजो सुचिम् पि "अहति असुचिम् पि "अहति, gËthagatam पि "अहति मुत्तगतम् पि

"अहति khe¬agatam पि "अहति पुब्बगतम् पि "अहति लोहितगतम् पि "अहति; न च तेन तेजो

a††आयति वा हरायति वा जिगुच्छति वा. एवम् एव खो त्वट् राहुल तेजोसमट् भावनट्

भावेहि. तेजोसमञ् हि ते राहुल भावनट् भावयतो उप्पन्ना मनापामनापा फस्सा

चित्तट् न परियादाय †हस्सन्ति॥ ॥वायोसमट् राहुल भावनट् भावेहि. वायोसमञ् हि ते

राहुल भावनट् भावयतो उप्पन्ना मनापामनापा फस्सा चित्तट् न परियादाय

†हस्सन्ति. सेय्यथा पि राहुल वायो सुचिम् पि उपवायति असुचिम् पि उपावायति, gËthagatam पि

उपवायति मुत्तगतम् पि उपवायति khe¬agatam पि उपवायति पुब्बगतम् पि उपवायति

लोहितगतम् पि उपवायति; न च तेन वायो a††आयति वा हरायति वा जिगुच्छति वा. एवम् एव

खो त्वट् राहुल वायोसमट् भावनट् भावेहि. वायोसमञ् हि ते राहुल भावनट्

भावयतो उप्पन्ना मनापामनापा फस्सा चित्तट् न परियादाय †हस्सन्ति॥ ॥MN62:13॥

Page 103: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

103

| |भिक्खुवग्ग cˬअमालु!क्यासुत्त। |

|| ||सस्सतो लोको ति मालु!क्यापुत्त दि††हिया सति ब्रह्मचरियवासो अभविस्साति एवट् नो.

असस्सतो लोको ति मालु!क्यापुत्त दि††हिया सति ब्रह्मचरियवासो अभविस्साति एवम् पि नो.

सस्सतो लोको ति मालु!क्यापुत्त दि††हिया सति; असस्सतो लोको ति वा दि††हिया सति – अत्थ्’ एव जाति

अत्थि जरा अत्थि maraˆaµ सन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा, येसाहट् दि††हे व

धम्मे निघातट् पञ्ञपेमि॥ ॥अन्तवा लोको ति मालु!क्यापुत्त दि††हिया सति ब्रह्म-

चरियवासो अभविस्साति एवट् नो. अनन्तवा लोको ति मालु!क्यापुत्त दि††हिया सति

ब्रह्मचरियवासो अभविस्साति एवम् पि नो. अन्तवा लोको ति मालु!क्यापुत्त दि††हिया सति;

अनन्तवा लोको ति वा दि††हिया सति – अत्थ्’ एव जाति अत्थि जरा अत्थि maraˆaµ सन्ति सोक-

परिदेवदुक्खदोमनस्स्’ उपायासा, येसाहट् दि††हे व धम्मे निघातट् पञ्ञपेमि॥

||तट् जावट् तट् सरारन् ति मालु!क्यापुत्त दि††हिया सति ब्रह्मचरियवासो अभविस्साति एवट्

नो. अञ्ञट् जावट् अञ्ञट् सरारन् ति मालु!क्यापुत्त दि††हिया सति ब्रह्मचरियवासो

अभविस्साति एवम् पि नो. तट् जावट् तट् सरारन् ति मालु!क्यापुत्त दि††हिया सति; अञ्ञट्

जावट् अञ्ञट् सरारन् ति वा दि††हिया सति – अत्थ्’ एव जाति अत्थि जरा अत्थि maraˆaµ सन्ति सोक-

परिदेवदुक्खदोमनस्स्’ उपायासा, येसाहट् दि††हे व धम्मे निघातट् पञ्-

ञपेमि॥…॥तस्मात् इह मालु!क्यापुत्त अव्याकतञ् च मे अव्याकततो धारेथ, व्याकतञ् च

मे व्याकततो धारेथ. किञ् च मालु!क्यापुत्त मया अव्याकतट्? सस्सतो लोको ति मया

अव्याकतट्. असस्सतो लोको ति मया अव्याकतट्. अन्तवा लोको ति मया अव्याकतट्. अनन्तवा

लोको ति मया अव्याकतट्. तट् जावट् तट् सरारन् ति मया अव्याकतट्. अञ्ञट् जावट् अञ्ञट्

सरारन् ति मया अव्याकतट्॥…॥कस्मा c’ एतट् मालु!क्यापुत्त मया अव्याकतट्? न h’

एतट् मालु!क्यापुत्त अत्थसठितट् n’ आदिब्रह्मचरियिकट्, न निब्बिदाय न विरागाय न

निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय सट्वत्तति. तस्मा

तट् मया अव्याकतट्॥ ॥किञ् च मालु!क्यापुत्त मया व्याकतट्? इदट् दुक्खन् ति मालु!ky-

आपुत्त मया व्याकतट्. अयट् दुक्खसमुदयो ति मया व्याकतट्. अयट् दुक्खनिरोधो

ति मया व्याकतट्. अयट् दुक्खनिरोधगामिना प†इपदा ति मया व्याकतट्. कस्मा c’

एतट् मालु!क्यापुत्त मया व्याकतट्? एतञ् हि मालु!क्यापुत्त अत्थसठितट् एतट् आदि-

ब्रह्मचरियिकट्, एतट् निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय

निब्बानाय सट्वत्तति. तस्मा तट् मया व्याकतट्॥ ॥MN63:6॥

Page 104: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

104

| |भिक्खुवग्ग cˬअमालु!क्यासुत्त। |

|| ||होति तथागतो परम् maraˆå ति मालु!क्यापुत्त दि††हिया सति ब्रह्मचरियवासो

अभविस्साति एवट् नो. न होति तथागतो परम् maraˆå ति मालु!क्यापुत्त दि††हिया सति

ब्रह्मचरियवासो अभविस्साति एवम् पि नो. होति तथागतो परम् maraˆå ति मालु!क्यापुत्त

दि††हिया सति; न होति तथागतो परम् maraˆå ति वा दि††हिया सति – अत्थ्’ एव जाति अत्थि जरा

अत्थि maraˆaµ सन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा, येसाहट् दि††हे व धम्मे

निघातट् पञ्ञपेमि॥ ॥होति च न च होति तथागतो परम् maraˆå ति मालु!क्यापुत्त

दि††हिया सति ब्रह्मचरियवासो अभविस्साति एवट् नो. n’ एव होति न न होति तथागतो

परम् maraˆå ति मालु!क्यापुत्त दि††हिया सति ब्रह्मचरियवासो अभविस्साति एवम् पि नो.

होति च न च होति तथागतो परम् maraˆå ति मालु!क्यापुत्त दि††हिया सति; n’ एव होति न न

होति तथागतो परम् maraˆå ति वा दि††हिया सति – अत्थ्’ एव जाति अत्थि जरा अत्थि maraˆaµ

सन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा, येसाहट् दि††हे व धम्मे निघातट् पञ्-

ञपेमि. तस्मात् इह मालु!क्यापुत्त अव्याकतञ् च मे अव्याकततो धारेथ, व्याकतञ् च मे

व्याकततो धारेथ. किञ् च मालु!क्यापुत्त मया अव्याकतट्?॥…॥होति तथागतो परम्

maraˆå ति मया अव्याकतट्. न होति तथागतो परम् maraˆå ति मया अव्याकतट्. होति च

न च होति तथागतो परम् maraˆå ति मया अव्याकतट्. n’ एव होति न न होति तथागतो

परम् maraˆå ति मया अव्याकतट्. कस्मा c’ एतट् मालु!क्यापुत्त मया अव्याकतट्? न h’

एतट् मालु!क्यापुत्त अत्थसठितट् n’ आदिब्रह्मचरियिकट्, न निब्बिदाय न विरागाय न

निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय सट्वत्तति. तस्मा

तट् मया अव्याकतट्॥ ॥किञ् च मालु!क्यापुत्त मया व्याकतट्? इदट् दुक्खन् ति मालु!ky-

आपुत्त मया व्याकतट्. अयट् दुक्खसमुदयो ति मया व्याकतट्. अयट् दुक्खनिरोधो

ति मया व्याकतट्. अयट् दुक्खनिरोधगामिना प†इपदा ति मया व्याकतट्. कस्मा c’

एतट् मालु!क्यापुत्त मया व्याकतट्? एतञ् हि मालु!क्यापुत्त अत्थसठितट् एतट् आदि-

ब्रह्मचरियिकट्, एतट् निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय

निब्बानाय सट्वत्तति. तस्मा तट् मया व्याकतट्॥ ॥MN63:7॥

| |भिक्खुवग्ग महामालु!क्यासुत्त। |

|| ||इध्’ आनन्द अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स अकोविदो अरिय-

धम्मे अविनातो, सप्पुरिसानट् अदस्सावा सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे

अविनातो; सक्कायदि††हिपरियु††हितेन चेतसा विहरति सक्कायदि††हिपरेतेन, उप्पन्नाय च

Page 105: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

105

सक्कायदि††हिया nissaraˆaµ yathåbhËtaµ नप्पजानाति, तस्स सा सक्कायदि††हि थामगता

अप्प†इविनाता ओरम्भागियट् सट्योजनट्. विचिकिच्छापरियु††हितेन चेतसा विहरति विचि-

किच्छापरेतेन, उप्पन्नाय च विचिकिच्छाय nissaraˆaµ yathåbhËtaµ नप्पजानाति, तस्स सा

विचिकिच्छा थामगता अप्प†इविनाता ओरम्भागियट् सट्योजनट्. सालब्बतपरामासपरि-

यु††हितेन चेतसा विहरति सालब्बतपरामासपरेतेन, उप्पन्नस्स च सालब्बतपरामास-

स्स nissaraˆaµ yathåbhËtaµ नप्पजानाति, तस्स सो सालब्बतपरामासो थामगतो अप्प†इवि-

नातो ओरम्भागियट् सट्योजनट्. कामरागपरियु††हितेन चेतसा विहरति कामरागपरे-

तेन, उप्पन्नस्स च कामरागस्स nissaraˆaµ yathåbhËtaµ नप्पजानाति, तस्स सो काम-

रागो थामगतो अप्प†इविनातो ओरम्भागियट् सट्योजनट्. ब्यापादपरियु††हितेन चेतसा

विहरति ब्यापादपरेतेन, उप्पन्नस्स च ब्यापादस्स nissaraˆaµ yathåbhËtaµ नप्पजाना-

ति, तस्स सो ब्यापादो थामगतो अप्प†इविनातो ओरम्भागियट् सट्योजनट्॥ ॥MN64:5॥

| |भिक्खुवग्ग महामालु!क्यासुत्त। |

|| ||सुतवा च खो आनन्द अरियसावको अरियानट् दस्सावा अरियधम्मस्स कोविदो अरिय-

धम्मे सुविनातो, सप्पुरिसानट् दस्सावा सप्पुरिसधम्मस्स कोविदो सपुरिसधम्मे

सुविनातो; न सक्कायदि††हिपरियु††हितेन चेतसा विहरति न सक्कायदि††हिपरेतेन, उप्प-

न्नाय च सक्कायदि††हिया nissaraˆaµ yathåbhËtaµ पजानाति, तस्स सा सक्कायदि††हि

सानुसया पहायति. न विचिकिच्छापरियु††हितेन चेतसा विहरति न विचिकिच्छापरेतेन,

उप्पन्नाय च विचिकिच्छाय nissaraˆaµ yathåbhËtaµ पजानाति, तस्स सा विचिकिच्छा सानुस-

या पहायति. न सालब्बतपरामासपरियु††हितेन चेतसा विहरति न सालब्बतपरामास-

परेतेन, उप्पन्नस्स च सालब्बतपरामासस्स nissaraˆaµ yathåbhËtaµ पजानाति, तस्स सो

सालब्बतपरामासो सानुसायो पहायति. न कामरागपरियु††हितेन चेतसा विहरति न

कामरागपरेतेन, उप्पन्नस्स च कामरागस्स nissaraˆaµ yathåbhËtaµ पजानाति, तस्स

सो कामरागो सानुसायो पहायति. न ब्यापादपरियु††हितेन चेतसा विहरति न ब्यापाद-

परेतेन, उप्पन्नस्स च ब्यापादस्स nissaraˆaµ yathåbhËtaµ पजानाति, तस्स सो ब्यापादो

सानुसायो पहायति॥ ॥MN64:5॥

| |भिक्खुवग्ग महामालु!क्यासुत्त। |

|| ||सेय्यथा पि आनन्द ग!गा नदा pËrå उदकस्स समतित्तिका काकपेय्या, अथ दुब्बलको

पुरिसो आगच्छेय्य: अहट् इमिस्सा ग!गाय नदिया तिरियट् बाहाय सोतट्, छेत्वा सोत्थिना

Page 106: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

106

पारट् गच्छामा ति. सो न sakkuˆeyya ग!गाय नदिया तिरियट् बाहाय सोतट्, छेत्वा

सोत्थिना पारट् गन्तुट्. एवम् एव खो आनन्द यस्स कस्सचि सक्कायनिरोधाय धम्मे

देसियमाने, चित्तट् न पक्खन्दति नप्पसादति न सन्ति††हति न विमुच्चति; सेय्यथा पि सो

दुब्बलको पुरिसो एवम् एते द††हब्बा॥ ॥सेय्यथा पि आनन्द ग!गा नदा pËrå उदकस्स

समतित्तिका काकपेय्या, अथ बलवा पुरिसो आगच्छेय्य: अहट् इमिस्सा ग!गाय नदिया

तिरियट् बाहाय सोतट्, छेत्वा सोत्थिना पारट् गच्छामा ति. सो sakkuˆeyya ग!गाय नदिया

तिरियट् बाहाय सोतट्, छेत्वा सोत्थिना पारट् गन्तुट्. एवम् एव खो आनन्द यस्स कस्सचि

सक्कायनिरोधाय धम्मे देसियमाने, चित्तट् पक्खन्दति पसादति सन्ति††हति विमुच्च-

ति; सेय्यथा पि सो बलवा पुरिसो एवम् एते द††हब्बा॥ ॥MN64:8॥

| |भिक्खुवग्ग महामालु!क्यासुत्त। |

|| ||कतमो c’ आनन्द मग्गो कतमा प†इपदा पञ्चन्नट् ओरम्भागियानट् सट्योजना-

नट् पहानाय? इध्’ आनन्द भिक्खु उपधिविवेका अकुसलानट् धम्मानट् पहाना

सब्बसो कायदु††हुल्लानट् प†इप्पस्सद्धिया; विविच्च्’ एव कामेहि विविच्च अकुसलेहि

धम्मेहि, सवितक्कट् सविचारट्, विवेकजट् पातिसुखट्, प†हमट् झानट् उपसम्-

पज्ज विहरति॥…॥वितक्कविचारानट् vËpasamå अज्झत्तट् सम्पसादनट् चेतसो एकोदि-

भावट् अवितक्कट् अविचारट् समाधिजट् पातिसुखट् दुतियट् झानट् उपसम्पज्ज

विहरति॥…॥पातिया च विरागा उपेखको च विहरति सतो च सम्पजानो सुखञ् च कायेन

प†इसट्वेदेति यन् तट् अरिया आचिक्खन्ति: उपेखको सतिमा सुखविहारा ति ततियट् झानट्

उपसम्पज्ज विहरति॥…॥सुखस्स च पहाना दुक्खस्स च पहाना पुब्बे व सोमनस्स-

दोमनस्सानट् अत्थगमा अदुक्खट् असुखट् उपेखासतिपारिसुद्धिट् चतुत्थट् झानट्

उपसम्पज्ज विहरति॥ ॥सो यद् एव तत्थ होति rËpagataµ वेदनागतट् सञ्ञागतट्

स!खारगतट् viññåˆagataµ ते धम्मे अनिच्चतो दुक्खतो रोगतो गˆ"ato सल्लतो

अघतो आबाधतो परतो पलोकतो सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि

चित्तट् प†इवापेति. सो ते हि धम्मेहि चित्तट् प†इवापेत्वा, अमताय धातुया चित्तट्

उपसठरति: एतट् सन्तट् एतट् पˆ¥tµ यद् इदट् सब्बस!खारसमथो sabbËpadhi-

प†इनिस्सग्गो taˆhakkhayo विरागो निरोधो निब्बानन् ति. सो तत्थ††हितो आसवानट् खयट्

påpuˆåti. नो चे आसवानट् खयट् påpuˆåti तेन्’ एव धम्मरागेन ताय धम्म-

नन्दिया; पञ्चन्नट् ओरम्भागियानट् सट्योजनानट् परिक्खया ओपपातिको होति, तत्थ-

परिनिब्बाया अनावत्तिधम्मो तस्मा लोका॥ ॥MN64:9॥

Page 107: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

107

| |भिक्खुवग्ग महामालु!क्यासुत्त। |

|| ||कतमो c’ आनन्द मग्गो कतमा प†इपदा पञ्चन्नट् ओरम्भागियानट् सट्योजना-

नट् पहानाय?॥…॥पुन च परट् आनन्द भिक्खु सब्बसो rËpasaññånaµ समतिक्कमा

प†इघसञ्ञानट् अत्थगमा नानत्तसञ्ञानट् अमनसिकारा अनन्तो आकासो ति आकासानञ्चा-

यतनट् उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: अयम् पि खो आकासानञ्चायतन-

समापत्ति अभिस!खता अभिसञ्चेतयिता॥…॥सब्बसो आकासानञ्चायतनट् समतिक्कमा

अनन्तट् viññåˆan ति viññåˆañcåyatanaµ उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति:

अयम् पि खो viññåˆañcåyatanasamåpatti अभिस!खता अभिसञ्चेतयिता॥…॥सब्बसो विञ्-

ñåˆañcåyatanaµ समतिक्कमा n’ अत्थि किञ्चा ति आकिञ्चञ्ञायतनट् उपसम्पज्ज विहरति॥

||सो यद् एव तत्थ होति वेदनागतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ ते

धम्मे अनिच्चतो दुक्खतो रोगतो गˆ"ato सल्लतो अघतो आबाधतो परतो पलोकतो

सुञ्ञतो अनत्ततो समनुपस्सति. सो तेहि धम्मेहि चित्तट् प†इवापेति. सो ते हि धम्मेहि

चित्तट् प†इवापेत्वा, अमताय धातुया चित्तट् उपसठरति: एतट् सन्तट् एतट् पˆ¥tµ यद्

इदट् सब्बस!खारसमथो sabbËpadhipa†इनिस्सग्गो taˆhakkhayo विरागो निरोधो निब्बा-

नन् ति. सो तत्थ††हितो आसवानट् खयट् påpuˆåti. नो चे आसवानट् खयट् påpuˆåti तेन्’

एव धम्मरागेन ताय धम्मनन्दिया; पञ्चन्नट् ओरम्भागियानट् सट्योजनानट्

परिक्खया ओपपातिको होति, तत्थपरिनिब्बाया अनावत्तिधम्मो तस्मा लोका॥ ॥MN64:9॥

| |भिक्खुवग्ग ल†उकिकोपमसुत्त। |

|| ||एवम् एव खो उदायि इध्’ एकच्चो पुग्गलो उपधिपहानाय प†इपन्नो होति उपधि-

प†इनिस्सग्गाय. तम् एनट् उपधिपहानाय प†इपन्नट् उपधिप†इनिस्सग्गाय, कदाचि

करहचि सतिसम्मोसा, उपधिप†इसट्युत्ता सरस!कप्पा समुदाचरन्ति. दन्धो उदायि

सतुप्पादो, अथ खो नट् खिप्पम् एव पजहति, विनोदेति व्यन्तिकरोति अनभावट् गमेति.

इमम् पि खो अहट् उदायि पुग्गलट् सट्युत्तो ति वदामि नो विसट्युत्तो. तट् किस्स हेतु?

इन्द्रियवेमत्तता हि मे उदायि इमस्मिट् पुग्गले विदित्वा॥ ॥इध पन्’ उदायि एकच्चो पुग्गलो

उपधि दुक्खस्स mËlan ति इति विदित्वा, निरुपधि होति उपधिस!खये विमुत्तो. इमट् खो

अहट् उदायि पुग्गलट् विसट्युत्तो ति वदामि नो सट्युत्तो. तट् किस्स हेतु? इन्द्रियवेमत्त-

ता हि मे उदायि इमस्मिट् पुग्गले विदिता॥ ॥MN66:16॥

Page 108: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

108

| |भिक्खुवग्ग का†आगिरिसुत्त। |

|| ||कतमो च भिक्खवे पुग्गलो पञ्ञाविमुत्तो? इध भिक्खवे एकच्चो पुग्गलो ये ते

सन्ता विमोखा अतिक्कम्म rËpe आरुप्पा ते न कायेन फस्सित्वा विहरति, पञ्ञाय c’ अस्स

दिस्वा आसवा parikkh¥ˆå होन्ति. अयट् वुच्चति भिक्खवे पुग्गलो पञ्ञाविमुत्तो. इमस्स पि

खो अहट् भिक्खवे भिक्खुनो न अप्पमादेन करˆ¥yan ति वदामि॥…॥कतमो च

भिक्खवे पुग्गलो दि††हिप्पत्तो? इध भिक्खवे एकच्चो पुग्गलो ये ते सन्ता विमोखा

अतिक्कम्म rËpe आरुप्पा ते न कायेन फस्सित्वा विहरति, पञ्ञाय c’ अस्स दिस्वा एकच्चे

आसवा parikkh¥ˆå होन्ति. तथागतप्पवेदिता c’ अस्स धम्मा पञ्ञाय वोदि††हा होन्ति

वोचरिता. अयट् वुच्चति भिक्खवे पुग्गलो दि††हिप्पत्तो. इमस्स पि खो अहट् भिक्खवे

भिक्खुनो अप्पमादेन करˆ¥yan ति वदामि॥…॥कतमो च भिक्खवे पुग्गलो धम्म्-

आनुसारा? इध भिक्खवे एकच्चो पुग्गलो ये ते सन्ता विमोखा अतिक्कम्म rËpe आरुप्पा ते

न कायेन फस्सित्वा विहरति, पञ्ञाय c’ अस्स दिस्वा आसवा aparikkh¥ˆå होन्ति. तथा-

गतप्पवेदिता c’ अस्स धम्मा पञ्ञाय मत्तसो निज्झानट् खमन्ति, अपि c’ अस्स इमे

धम्मा होन्ति, सेय्यथादट् सद्धिन्द्रियट् विरियिन्द्रियट् सतिन्द्रियट् समाधिन्द्रियट्

पञ्ञिन्द्रियट्. अयट् वुच्चति भिक्खवे पुग्गलो धम्मानुसारा. इमस्स पि खो अहट्

भिक्खवे भिक्खुनो अप्पमादेन करˆ¥yan ति वदामि॥ ॥MN70:16॥

| |भिक्खुवग्ग का†आगिरिसुत्त। |

|| ||नाहट् भिक्खवे आदिकेन्’ एव अञ्ञाराधनट् वदामि. अपि च भिक्खवे अनुपुब्ब-

सिक्खा अनुपुब्बकिरिया अनुपुब्बप†इपदा अञ्ञाराधना होति. कथञ् च भिक्खवे

अनुपुब्बसिक्खा अनुपुब्बकिरिया अनुपुब्बप†इपदा अञ्ञाराधना होति? इध भिक्खवे

सद्धाजातो उपस!कमति, उपस!कमन्तो पयिरुपासति. पयिरुपासन्तो सोतट् ओदहति,

ओहितसोतो धम्मट् suˆåti. सुत्वा धम्मट् धारेति, धतानट् धम्मानट् अत्थट्

उपपरिक्खति. अत्थट् उपपरिक्खतो धम्मा निज्झानट् खमन्ति, धम्मनिज्झान-

खन्तिया सति छन्दो जायति. छन्दजातो उस्सहति, उस्सहित्वा तुलेति. तुलयित्वा पदहति,

पहितत्तो समानो कायेन c’ एव परमट् सच्चट् सच्छिकरोति पञ्ञाय च नट् अतिविज्झ

पस्सति॥ ॥MN70:22॥

Page 109: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

109

| |परिब्बाजकवग्ग अग्गिवच्छगोत्तसुत्त। |

|| ||होति तथागतो परम् maraˆå ति खो वच्छ दि††हिगतम् एतट्, दि††हिगहनट् दि††हि-

कन्तारट् दि††hivisËkaµ दि††हिविप्फन्दितट् दि††हिसट्योजनट्. सदुक्खट् सविघातट्

सौपायासट् sapari¬åhaµ. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्-

ञाय न सम्बोधाय न निब्बानाय सट्वत्तति॥ ॥न होति तथागतो परम् maraˆå ति खो

वच्छ दि††हिगतम् एतट्, दि††हिगहनट् दि††हिकन्तारट् दि††hivisËkaµ दि††हिविप्फन्दितट्

दि††हिसट्योजनट्. सदुक्खट् सविघातट् सौपायासट् sapari¬åhaµ. न निब्बिदाय न

विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय

सट्वत्तति॥ ॥होति च न च होति तथागतो परम् maraˆå ति खो वच्छ दि††हिगतम् एतट्,

दि††हिगहनट् दि††हिकन्तारट् दि††hivisËkaµ दि††हिविप्फन्दितट् दि††हिसट्योजनट्. सदु-

क्खट् सविघातट् सौपायासट् sapari¬åhaµ. न निब्बिदाय न विरागाय न निरोधाय न

उपसमाय न अभिञ्ञाय न सम्बोधाय न निब्बानाय सट्वत्तति॥ ॥n’ एव होति न न होति

तथागतो परम् maraˆå ति खो वच्छ दि††हिगतम् एतट्, दि††हिगहनट् दि††हिकन्तारट्

दि††hivisËkaµ दि††हिविप्फन्दितट् दि††हिसट्योजनट्. सदुक्खट् सविघातट् सौपायासट्

sapari¬åhaµ. न निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न

सम्बोधाय न निब्बानाय सट्वत्तति. इमट् खो अहट् वच्छ आदिनवट् सम्पस्समानो

एवट् इमानि सब्बसो दि††हिगतानि अनुपगतो ति॥ ॥अत्थि पन भोतो गोतमस्स किञ्चि दि††हि-

गतन् ति? दि††हिगतन् ति खो वच्छ अपनातम् एतट् तथागतस्स. दि††हट् h’ एतट् वच्छ

तथागतेन: इति rËpaµ इति rËpassa समुदयो इति rËpassa अत्थगमो, इति वेदना इति वेदनाय

समुदयो इति वेदनाय अत्थगमो, इति सञ्ञा इति सञ्ञाय समुदयो इति सञ्ञाय अत्थगमो,

इति स!खारा इति स!खारानट् समुदयो इति स!खारानट् अत्थगमो, इति viññåˆaµ इति

viññåˆassa समुदयो इति viññåˆassa अत्थगमो ति. तस्मा तथागतो सब्बमञ्ञितानट्

सब्बमथितानट् सब्बाह!कारमम!कारमानानुसयानट् खया विरागा निरोधा चागा

प†इनिस्सग्ग अनुपादा विमुत्तो ति वदामा ति॥ ॥MN72:14॥

| |परिब्बाजकवग्ग अग्गिवच्छगोत्तसुत्त। |

|| ||एवट् विमुत्तचित्तो पन भो गोतम भिक्खु कुहिट् उपपज्जता ति? इति पु††हो समानो:

उपपज्जता ति खो वच्छ न उपेता ति वदेसि. तेन हि भो गोतम न उपपज्जता ति? इति पु††हो

समानो: न उपपज्जता ति खो वच्छ न उपेता ति वदेसि. तेन हि भो गोतम उपपज्जति च

न च उपपज्जता ति? इति पु††हो समानो: उपपज्जति च न च उपपज्जता ति खो वच्छ न उपेता

Page 110: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

110

ति वदेसि. तेन हि भो गोतम n’ एव उपपज्जति न न उपपज्जता ति? इति पु††हो समानो: n’

एव उपपज्जति न न उपपज्जता ति खो वच्छ न उपेता ति वदेसि. एत्थाहट् भो गोतम

aññåˆam आपादिट् एत्थ सम्मोहम् आपादिट्, या पि मे एसा भोतो गोतमस्स पुरिमेन

कथासल्लापेन अहु पसादमत्ता सा पि मे एतरहि अन्तरहिता ति॥ ॥अलञ् हि ते वच्छ अञ्ञा-

ˆआय अलट् सम्मोहाय. गम्भारो h’ अयट् वच्छ धम्मो, दुद्दसो दुरनुबोधो सन्तो

पˆ¥to अतक्कावचरो nipuˆo पˆ"itavedaniyo. सो तया दुज्जानो, अञ्ञदि††हिकेन अञ्ञख-

न्तिकेन अञ्ञरुचिकेन अञ्ञत्रयोगेन अञ्ञत्राचरियकेन॥ ॥तट् किम् मञ्ञसि वच्छ?

सचे ते पुरतो अग्गि जलेय्य जानेय्यासि त्वट्: अयम् मे पुरतो अग्गि जलता ति? सचे मे भो

गोतम पुरतो अग्गि जलेय्य जानेय्याहट्: अयम् मे पुरतो अग्गि जलता ति. सचे पन तट्

वच्छ एवट् पुच्छेय्य: यो ते अयट् पुरतो अग्गि जलति, अयट् अग्गि किट् प†इच्च जलता ति –

एवट् पु††हो त्वट् वच्छ किन्ति व्याकरेय्यासा ति? सचे मट् भो गोतम एवट् पुच्छेय्य:

यो ते अयट् पुरतो अग्गि जलति, अयट् अग्गि किट् प†इच्च जलता ति – एवट् पु††हो अहट् भो

गोतम एवट् व्याकरेय्यट्: यो मे अयट् पुरतो अग्गि जलति अयट् अग्गि tiˆaka††हुपादानट्

प†इच्च जलता ति॥ ॥सचे ते वच्छ पुरतो सो अग्गि निब्बायेय्य जानेय्यासि त्वट्: अयम् मे

पुरतो अग्गि निब्बुतो ति? सचे मे भो गोतम पुरतो सो अग्गि निब्बायेय्य जानेय्याहट्:

अयम् मे पुरतो अग्गि निब्बुतो ति. सचे पन तट् वच्छ एवट् पुच्छेय्य: यो ते अयट्

पुरतो अग्गि निब्बुतो, सो अग्गि इतो कतमट् दिसट् गतो पुरत्थिमट् वा पच्छिमट् वा

उत्तरट् वा dakkhiˆaµ वा ति – एवट् पु††हो त्वट् वच्छ किन्ति व्याकरेय्यासा ति? न उपेति

भो गोतम. यञ् हि सो भो गोतम अग्गि tiˆaka††हुपादानट् प†इच्च अजलि, तस्स च

परियादाना अञ्ञस्स च अनुपहारा अनाहारो निब्बुतो t’ एव स!खट् गच्छता ति॥ ॥MN72:17॥

| |परिब्बाजकवग्ग अग्गिवच्छगोत्तसुत्त। |

|| ||एवम् एव खो वच्छ येन rËpena तथागतट् पञ्ञापयमानो पञ्ञापेय्य, तट्

rËpaµ तथागतस्स पहानट् ucchinnamËlaµ तालावत्थुकतट् अनभावकतट् आयतिट्

अनुप्पादधम्मट्. rËpasa!खाविमुत्तो खो वच्छ तथागतो गम्भारो अप्पमेय्यो दुप्-

परियोगाहो सेय्यथा पि महासमुद्दो. उपपज्जता ति न उपेति, न उपपज्जता ति न उपेति,

उपपज्जति च न च उपपज्जता ति न उपेति, n’ एव उपपज्जति न न उपपज्जता ति न उपेति॥

||याय वेदनाय तथागतट् पञ्ञापयमानो पञ्ञापेय्य, सा वेदना तथागतस्स पहाना

ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा. वेदनास!खाविम्-

उत्तो खो वच्छ तथागतो गम्भारो अप्पमेय्यो दुप्परियोगाहो सेय्यथा पि महा-

समुद्दो. उपपज्जता ति न उपेति, न उपपज्जता ति न उपेति, उपपज्जति च न च उपपज्जता ति

Page 111: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

111

न उपेति, n’ एव उपपज्जति न न उपपज्जता ति न उपेति॥ ॥याय सञ्ञया तथागतट्

पञ्ञापयमानो पञ्ञापेय्य, सा सञ्ञाय तथागतस्स पहाना ucchinnamËlå तालावत्थु-

कता अनभावकता आयतिट् अनुप्पादधम्मा. सञ्ञस!खाविमुत्तो खो वच्छ तथागतो

गम्भारो अप्पमेय्यो दुप्परियोगाहो सेय्यथा पि महासमुद्दो. उपपज्जता ति न उपेति, न

उपपज्जता ति न उपेति, उपपज्जति च न च उपपज्जता ति न उपेति, n’ एव उपपज्जति न न

उपपज्जता ति न उपेति॥ ॥येहि स!खारेहि तथागतट् पञ्ञापयमानो पञ्ञापेय्य, ते

स!खारा तथागतस्स पहाना ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अन्-

उप्पादधम्मा. स!खारस!खाविमुत्तो खो वच्छ तथागतो गम्भारो अप्पमेय्यो

दुप्परियोगाहो सेय्यथा पि महासमुद्दो. उपपज्जता ति न उपेति, न उपपज्जता ति न उपेति,

उपपज्जति च न च उपपज्जता ति न उपेति, n’ एव उपपज्जति न न उपपज्जता ति न उपेति॥

||येन viññåˆena तथागतट् पञ्ञापयमानो पञ्ञापेय्य, तट् viññåˆaµ तथागतस्स

पहानट् ucchinnamËlaµ तालावत्थुकतट् अनभावकतट् आयतिट् अनुप्पादधम्मट्.

viññåˆasa!खाविमुत्तो खो वच्छ तथागतो गम्भारो अप्पमेय्यो दुप्परियोगाहो सेय्-

यथा पि महासमुद्दो. उपपज्जता ति न उपेति, न उपपज्जता ति न उपेति, उपपज्जति च न च

उपपज्जता ति न उपेति, n’ एव उपपज्जति न न उपपज्जता ति न उपेति॥ ॥MN72:20॥

| |परिब्बाजकवग्ग दाघनखसुत्त। |

|| ||तत्र्’ अग्गिवेस्सन ये ते samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: एकच्चट् मे

खमति एकच्चट् मे न खमता ति – या हि खो नेसट् खमति सायट् दि††हि सारागाय

सन्तिके सट्योगाय सन्तिके अभिनन्दनाय सन्तिके अज्झोसानाय सन्तिके उपादानाय सन्तिके;

या हि खो नेसट् न खमति सायट् दि††हि असारागाय सन्तिके असट्योगाय सन्तिके अनभि-

नन्दनाय सन्तिके अनज्झोसानाय सन्तिके अनुपादानाय सन्तिके॥…॥तत्र्’ अग्गिवेस्सन ये ते

samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: एकच्चट् मे खमति एकच्चट् मे न

खमता ति – तत्थ viññË पुरिसो इति प†इसञ्चिक्खति या खो मे अयट् दि††हि: एकच्चट् मे

खमति एकच्चट् मे न खमता ति. इमञ् चे अहट् दि††हिट् थामसा परामस्स अभिनिविस्स

वोहरेय्यट्: इदम् एव सच्चट् मोघम् अञ्ञन् ति, द्वाहि मे अस्स विग्गहो: यो चायट्

samaˆo वा bråhmaˆo वा एवट्वादा एवट्दि††हि: सब्बट् मे खमता ति; यो चायट् samaˆo

वा bråhmaˆo वा एवट्वादा एवट्दि††हि: सब्बट् मे न खमता ति. इमेहि मे अस्स द्वाहि

विग्गहो, इति विग्गहे सति विवादो. विवादे सति विघातो, विघाते सति विहेसा. इति सो विग्गहञ्

च विवादञ् च विघातञ् च विहेसञ् च अत्तनि सम्पस्समानो; तञ् c’ एव दि††हिट् पजहति,

Page 112: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

112

अञ्ञञ् च दि††हिट् न उपादियति – एवम् एतासट् दि††हानट् पहानट् होति एवम् एतासट्

दि††हानट् प†इनिस्सग्गो होति॥ ॥MN74:5॥

| |परिब्बाजकवग्ग दाघनखसुत्त। |

|| ||यस्मिट् अग्गिवेस्सन समये सुखट् वेदनट् वेदेति: n’ एव तस्मिट् समये

दुक्खट् वेदनट् वेदेति न अदुक्खमसुखट् वेदनट् वेदेति, सुखञ् ञेव तस्मिट्

समये वेदनट् वेदेति. यस्मिट् अग्गिवेस्सन समये दुक्खट् वेदनट् वेदेति: n’ एव

तस्मिट् समये सुखट् वेदनट् वेदेति न अदुक्खमसुखट् वेदनट् वेदेति, दुक्खञ्

ञेव तस्मिट् समये वेदनट् वेदेति. यस्मिट् अग्गिवेस्सन समये अदुक्खमसुखट्

वेदनट् वेदेति: n’ एव तस्मिट् समये सुखट् वेदनट् वेदेति न दुक्खट् वेदनट्

वेदेति, अदुक्खमसुखञ् ञेव तस्मिट् समये वेदनट् वेदेति॥ ॥सुखा पि खो अग्गि-

वेस्सन वेदना अनिच्चा, स!खता प†इच्चसमुप्पन्ना खयधम्मा वयधम्मा

विरागधम्मा निरोधधम्मा. दुक्खा पि खो अग्गिवेस्सन वेदना अनिच्चा, स!खता

प†इच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. अदुक्-

खमसुखा पि खो अग्गिवेस्सन वेदना अनिच्चा, स!खता प†इच्चसमुप्पन्ना खय-

धम्मा वयधम्मा विरागधम्मा निरोधधम्मा॥ ॥एवट् passaµ aggivessana

सुतवा अरियसावको: सुखाय पि वेदनाय निब्बिन्दति, दुक्खाय पि वेदनाय निब्बिन्दति,

अदुक्खमसुखाय पि वेदनाय निब्बिन्दति. निब्बिन्दट् विरज्जति, विरागा विमुच्चति. विमुत्-

तस्मिट् विमुत्तम् इति ñåˆaµ होति, kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ

नापरट् इत्थत्तायाति पजानाति. एवट् विमुत्तचित्तो खो अग्गिवेस्सन भिक्खु न केनचि सट्-

वदति न केनचि विवदति, यञ् च लोके वुत्तट् तेन वोहरति अपरामसन् ति॥ ॥MN74:10॥

| |परिब्बाजकवग्ग मागन्दियसुत्त। |

|| ||एवम् एव खो मागन्दिय अतातम् पि अद्धानट् कामा दुक्खसम्फस्सा c’ एव महा-

भितापा च mahåpari¬åhå च. अनागतम् पि अद्धानट् कामा दुक्खसम्फस्सा c’ एव

महाभितापा च mahåpari¬åhå च. एतरहि पि पच्चुप्पन्नम् अद्धानट् कामा दुक्खसम्-

फस्सा c’ एव महाभितापा च mahåpari¬åhå च. इमे च मागन्दिय सत्ता कामेसु अवातरागा

kåmataˆhåhi खज्जमाना kåmapari¬åhena pari"ayhamånå, उपहतिन्द्रिया: दुक्खसम्-

फस्सेस्’ एव कामेसु सुखट् इति विपरातसञ्ञट् पच्चलत्थुट्॥ ॥सेय्यथा पि मागन्दिय

कु††हा पुरिसो अरुगत्तो पक्कगत्तो किमाहि खज्जमानो नखेहि vaˆamukhåni विप्पत-

Page 113: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

113

च्छमानो, a!गारकासुया कायट् परितापेति; यथा यथा खो मागन्दिय असु कु††हा पुरिसो

अरुगत्तो पक्कगत्तो किमाहि खज्जमानो नखेहि vaˆamukhåni विप्पतच्छमानो, a!गार-

कासुया कायट् परितापेति – तथा तथा ’स्स तानि vaˆamukhåni असुचितरानि c’ एव होन्ति दुग्-

गन्धतरानि च pËtikataråni च, होति c’ एव काचि सातमत्ता अस्सादमत्ता यद् इदट्

vaˆamukhånaµ कˆ"Ëvanahetu. एवम् एव खो मागन्दिय सत्ता कामेसु अवातरागा

kåmataˆhåhi खज्जमाना kåmapari¬åhena pari"ayhamånå कामे प†इसेवन्ति; यथा यथा

खो मागन्दिय सत्ता कामेसु अवातरागा kåmataˆhåhi खज्जमाना kåmapari¬åhena

pari"ayhamånå कामे प†इसेवन्ति – तथा तथा तेसट् सत्तानट् kåmataˆhå c’ एव पव""h-

अति kåmapari¬åhena च pari"ayhanti, होति c’ एव काचि सातमत्ता अस्सादमत्ता यद् इदट्

पञ्च kåmaguˆe प†इच्च|| ||MN75:16||

| |परिब्बाजकवग्ग मागन्दियसुत्त। |

|| ||एवम् एव खो मागन्दिय अहञ् c’ एव ते धम्मट् देसेय्यट्: इदन् तट् आरोग्यट् इदन्

तट् निब्बानन् ति, सो त्वट् आरोग्यट् जानेय्यासि निब्बानट् पस्सेय्यासि. तस्स ते सह चक्ख्’

उप्पाद, यो पञ्चस्’ उपादानक्खन्धेसु छन्दरागो सो पहायेथ. अपि च ते एवम् अस्स

दाघरत्तट् वत भो अहट् इमिना चित्तेन निकतो वञ्चितो पलद्धो. अहञ् हि rËpañ ञेव

उपादियमानो उपादियिट्, वेदनञ् ञेव उपादियमानो उपादियिट्, सञ्ञञ् ञेव उपादिय-

मानो उपादियिट्, स!खारे येव उपादियमानो उपादियिट्, viññåˆañ ञेव उपादियमानो

उपादियिट्. तस्स मे उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ

सोकपरिदेवदुक्खदोमनस्स्’ उपायासा सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्ख्-

अन्धस्स समुदयो होता ति॥ ॥एवट् पसन्नो अहट् भोतो गोतमस्स: पहोति मे भवट्

गोतमो तथा धम्मट् देसेतुट् यथा ’हट् इमम्हा आसना अनन्दो वु††हहेय्यन् ति॥

||तेन हि त्वट् मागन्दिय सप्पुरिसे भजेय्यासि. यतो खो त्वट् मागन्दिय सप्पुरिसे

भजिस्ससि, ततो त्वट् मागन्दिय सद्धम्मट् सोस्ससि. यतो खो त्वट् मागन्दिय सद्-

धम्मट् सोस्ससि, ततो त्वट् मागन्दिय धम्मानुधम्मट् प†इपज्जिस्ससि. यतो खो

त्वट् मागन्दिय धम्मानुधम्मट् प†इपज्जिस्ससि, ततो त्वट् मागन्दिय सामञ् ञेव

ञस्ससि सामट् दक्खिसि: इमे रोगा गˆ"å सल्ला, इध रोगा गˆ"å सल्ला अपरिसेसा निरुज्झन्ति.

तस्स मे उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरा-

maraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्-

खक्खन्धस्स निरोधो होता ति॥ ॥MN75:24॥

Page 114: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

114

| |परिब्बाजकवग्ग महासकुलुदायिसुत्त। |

|| ||पुन च परट् उदायि अक्खाता मया सावकानट् प†इपदा यथा प†इपन्ना मे सावका

आसवानट् खया, अनासवट् चेतोविमुत्तिट् पञ्ञाविमुत्तिट् दि††हे व धम्मे सयट्

अभिञ्ञा सच्छिकत्वा, उपसम्पज्ज विहरन्ति. सेय्यथा पि उदायि पब्बतस!खेपे उदक-

रहदो अच्छो विप्पसन्नो अनाविलो, तत्थ चक्खुमा पुरिसो तारे †हितो पस्सेय्य: सिप्पिसम्-

बुकम् पि सक्खरक†हलम् पि मच्छगुम्बम् पि चरन्तम् पि ति††हन्तम् पि. तस्स एवट्

अस्स: अयट् खो उदकरहदो अच्छो विप्पसन्नो अनाविलो तत्र्’ इमे सिप्पिसम्बुका पि

सक्खरक†हला पि मच्छगुम्बा पि चरन्ति पि ति††हन्ति पा ति॥ ॥MN77:36॥

| |परिब्बाजकवग्ग samaˆamaˆ"ikåsutta| |

|| ||कतमे च थपति अकुसलस!कप्पा? कामस!कप्पो ब्यापादस!कप्पो विहिट्सा-

स!कप्पो. इमे वुच्चन्ति थपति अकुसलस!कप्पा. इमे च थपति अकुसलस!कप्पा किट्

समु††हाना? समु††हानम् पि नेसट् वुत्तट्: सञ्ञासमु††हाना ति ’स्स वचनायट्. कतमा

सञ्ञा? सञ्ञा पि हि बहु अनेकविधा नानप्पकारिका कामसञ्ञा ब्यापादसञ्ञा विहिट्सा-

सञ्ञा, इतो समु††हाना अकुसलस!कप्पा॥ ॥इमे च थपति अकुसलस!कप्पा कुहिट् अपरिसेसा

निरुज्झन्ति? निरोधो पि नेसट् वुत्तो: इध थपति भिक्खु विविच्च्’ एव कामेहि विविच्च

अकुसलेहि धम्मेहि, सवितक्कट् सविचारट् विवेकजट् पातिसुखट् प†हमज्झानट्

उपसम्पज्ज विहरति, एत्थ्’ एते अकुसलस!कप्पा अपरिसेसा निरुज्झन्ति॥ ॥कथट् प†इपन्नो

च थपति अकुसलानट् स!कप्पानट् निरोधाय प†इपन्नो होति? इध थपति भिक्खु

अनुप्पन्नानट् पापकानट् अकुसलानट् धम्मानट् अनुप्पादाय छन्दट् जनेति, वाय-

मति विरियट् आरभति चित्तट् paggaˆhåti पदहति. उप्पन्नानट् पापकानट् अकुसलानट्

धम्मानट् पहानाय छन्दट् जनेति, वायमति विरियट् आरभति चित्तट् paggaˆhåti

पदहति. अनुप्पन्नानट् कुसलानट् धम्मानट् उप्पादाय छन्दट् जनेति, वायमति

विरियट् आरभति चित्तट् paggaˆhåti पदहति. उप्पन्नानट् कुसलानट् धम्मानट् †हितिया

असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय påripËriyå छन्दट् जनेति, वायमति

विरियट् आरभति चित्तट् paggaˆhåti पदहति॥ ॥MN78:12॥

Page 115: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

115

| |परिब्बाजकवग्ग samaˆamaˆ"ikåsutta| |

|| ||कतमे च थपति कुसलस!कप्पा? नेक्खम्मस!कप्पो अब्यापादस!कप्पो अविहिट्-

सास!कप्पो. इमे वुच्चन्ति थपति कुसलस!कप्पा. इमे च थपति कुसलस!कप्पा किट्

समु††हाना? समु††हानम् पि नेसट् वुत्तट्: सञ्ञासमु††हाना ति ’स्स वचनायम्. कतमा

सञ्ञा? सञ्ञा पि हि बहु अनेकविधा नानप्पकारिका नेक्खम्मसञ्ञा अब्यापादसञ्ञा

अविहिट्सासञ्ञा, इतो समु††हाना कुसलस!कप्पा॥ ॥इमे च थपति कुसलस!कप्पा कुहिट्

अपरिसेस निरुज्झन्ति? निरोधो पि नेसट् वुत्तो: इध थपति भिक्खु वितक्कविचारानट्

vËpasamå अज्झत्तट् सम्पसादनट् चेतसो एकोदिभावट् अवितक्कट् अविचारट् समाधि-

जट् पातिसुखट् दुतियज्झानट् उपसम्पज्ज विहरति, एत्थ्’ एते कुसलस!कप्पा अपरिसेसा

निरुज्झन्ति॥ ॥कथट् प†इपन्नो च थपति अकुसलानट् स!कप्पानट् निरोधाय प†इपन्नो

होति? इध थपति भिक्खु अनुप्पन्नानट् पापकानट् अकुसलानट् धम्मानट् अनु-

प्पादाय छन्दट् जनेति, वायमति विरियट् आरभति चित्तट् paggaˆhåti पदहति. उप्पन्-

नानट् पापकानट् अकुसलानट् धम्मानट् पहानाय छन्दट् जनेति, वायमति विरियट्

आरभति चित्तट् paggaˆhåti पदहति. अनुप्पन्नानट् कुसलानट् धम्मानट् उप्पादाय

छन्दट् जनेति, वायमति विरियट् आरभति चित्तट् paggaˆhåti पदहति. उप्पन्नानट् कु-

सलानट् धम्मानट् †हितिया असम्मोसाय भिय्योभावाय वेपुल्लाय भावनाय påripËri-

या छन्दट् जनेति, वायमति विरियट् आरभति चित्तट् paggaˆhåti पदहति॥ ॥MN78:12॥

| |परिब्बाजकवग्ग cˬअसकुलुदायिसुत्त। |

|| ||यो खो उदायि अनेकविहितट् पुब्बेनिवासट् अनुस्सरेय्य, सेय्यथादट् एकम् पि जातिट्

द्वे पि जातियो तिस्सो पि जातियो चतस्सो पि जातियो पञ्च पि जातियो, दस पि जातियो वासतिम् पि

जातियो तिट्सम् पि जातियो चत्तारासम् पि जातियो पञ्ञासम् पि जातियो, जातिसतम् पि जातिसहस्सम्

पि जातिसतसहस्सम् पि, अनेके पि सट्व††अकप्पे अनेके पि विव††अकप्पे अनेके पि सट्व††a-

विव††अकप्पे; अमुत्र्’ आसिट् एवन्नामो एवट्गोत्तो evaµvaˆˆo एवमाहारो एवट् सुख-

दुक्खप†इसट्वेदा एवमायुपरियन्तो, सो ततो चुतो अमुत्र उदपादिट्; तत्र p’ आसिट् एवन्-

नामो एव!गोत्तो evaµvaˆˆo एवमाहारो एवट् सुखदुक्खप†इसट्वेदा एवमायुपरियन्-

to, so tato cuto idh’ Ëpapanno ति॥ ॥इति साकारट् सौद्देसट् अनेकविहितट् पुब्बेनिवासट्

अनुस्सरेय्य: सो वा मट् पुब्बन्तट् आरब्भ पञ्हट् पुच्छेय्य, तट् वाहट् पुब्बन्तट्

आरब्भ पञ्हट् पुच्छेय्यट्; सो वा मे पुब्बन्तट् आरब्भ पञ्हस्स veyyåkaraˆena

चित्तट् आराधेय्य, तस्स वाहट् पुब्बन्तट् आरब्भ पञ्हस्स veyyåkaraˆena चित्तट्

Page 116: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

116

आराधेय्यट्॥ ॥सो खो उदायि दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते

पस्सेय्य चवमाने उपपज्जमाने, हाने पˆ¥te suvaˆˆe dubbaˆˆe सुगते दुग्गते यथा-

kammËpage सत्ते पजानेय्य: इमे वत भोन्तो सत्ता कायदुच्चरितेन समन्नागता वचा-

दुच्चरितेन समन्नागता मनोदुच्चरितेन समन्नागता, अरियानट् उपवादका मिच्छा-

दि††हिका मिच्छादि††हिकम्मसमादाना; ते कायस्स भेदा परम् maraˆå अपायट् दुग्गतिट्

विनिपातट् निरयट् उपपन्ना. इमे वा पन भोन्तो सत्ता कायसुचरितेन समन्नागता

वचासुचरितेन समन्नागता मनोसुचरितेन समन्नागता, अरियानट् अनुपवादका सम्-

मादि††हिका सम्मादि††हिकम्मसमादाना; ते कायस्स भेदा परम् maraˆå सुगतिट्

सग्गट् लोकट् उपपन्ना ति॥ ॥इति दिब्बेन चक्खुना विसुद्धेन अतिक्कन्तमानुसकेन सत्ते

पस्सेय्य चवमाने उपपज्जमाने, हाने पˆ¥te suvaˆˆe dubbaˆˆe सुगते दुग्गते यथा-

kammËpage सत्ते पजानेय्य: सो वा मट् अपरन्तट् आरब्भ पञ्हट् पुच्छेय्य, तट्

वाहट् अपरन्तट् आरब्भ पञ्हट् पुच्छेय्यट्; सो वा मे अपरन्तट् आरब्भ पञ्हस्स

veyyåkaraˆena चित्तट् आराधेय्य, तस्स वाहट् अपरन्तट् आरब्भ पञ्हस्स वेय्या-

karaˆena चित्तट् आराधेय्यट्॥ ॥अपि c’ उदायि ति††हतु पुब्बन्तो ति††हतु अपरन्तो. धम्मन्

ते देसेस्सामि: इमस्मिट् सति इदट् होति, इमस्स्’ उप्पादा इदट् उप्पज्जति. इमस्मिट् असति इदट्

न होति, इमस्स निरोधा इदट् निरुज्झता ति॥ ॥MN79:7॥

| | राजवग्ग र††हपालसुत्त। |

|| ||उपनायति लोको अद्धुवो ति खो महाराज तेन भगवता जानता पस्सता अरहता

सम्मासम्बुद्धेन प†हमो धम्मुद्देसो उद्दि††हो, यट् अहट् ञत्वा च दिस्वा च सुत्वा

च अगारस्मा अनगारियट् पब्बजितो. attåˆo लोको अनभिस्सरो ति खो महाराज तेन

भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन दुतियो धम्मुद्देसो उद्दि††हो,

यट् अहट् ञत्वा च दिस्वा च सुत्वा च अगारस्मा अनगारियट् पब्बज्जितो. अस्सको लोको

सब्बट् पहाय गमनायन् ति खो महाराज तेन भगवता जानता पस्सता अरहता

सम्मासम्बुद्धेन ततियो धम्मुद्देसो उद्दि††हो, यट् अहट् ञत्वा च दिस्वा च सुत्वा च

अगारस्मा अनगारियट् पब्बज्जितो. Ëno लोको अतित्तो taˆhådåso ति खो महाराज तेन

भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन चतुत्थो धम्मुद्देसो उद्दि††हो,

यट् अहट् ञत्वा च दिस्वा च सुत्वा च अगारस्मा अनगारियट् पब्बजितो॥ ॥MN82:36॥

Page 117: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

117

| |राजवग्ग पियजातकसुत्त। |

|| ||अथ खो सो गहपति येन भगवा तेन्’ उपसट्कमि, उपसट्कमित्वा भगवन्तट्

अभिवादेत्वा एकमन्तट् निसादि. एकमन्तट् निसिन्नट् खो तट् गहपतिट् भगवा एतद्

अवोच: न खो ते गहपति सके चित्ते †हितस्स इन्द्रियानि अत्थि, ते इन्द्रियानट् अञ्ञथत्तन् ति.

किञ् हि मे भन्ते इन्द्रियानट् नाञ्ञथत्तम् भविस्सति? मय्हञ् हि भन्ते एकपुत्तको पियो

मनापो कालकतो, तस्स कालकिरियाय n’ एव कम्मन्ता प†इभन्ति न भत्तट् प†इभाति. सो

å¬åhanaµ गन्त्वा गन्त्वा कन्दामि: कहट् एकपुत्तक? कहट् एकपुत्तका ति? एवम् एतट्

गहपति पियजातिका हि गहपति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा पियप्पभविका

ति|| ||MN87:3||

| |bråhmaˆavagga चन्कासुत्त| |

|| ||छन्दस्स पन भो गोतम कतमो धम्मो बहुकारो? छन्दस्स बहुकारट्

धम्मट् मयट् भवन्तट् गोतमट् पुच्छामा ति? छन्दस्स्स खो भारद्वाज धम्-

मनिज्झानखन्ति बहुकारा. नो चे तट् धम्मनिज्झानट् खमेय्युट्, नयिदट् छन्दो

जायेथ; यस्मा च खो धम्मनिज्झानट् खमन्ति, तस्मा छन्दो जायति. तस्मा छन्-

दस्स धम्मनिज्झानखन्ति बहुकारा ति॥ ॥धम्मनिज्झानखन्तिया पन भो गोतम

कतमो धम्मो बहुकारो? धम्मनिज्झानखन्तिया बहुकारट् धम्मट् मयट्

भवन्तट् गोतमट् पुच्छामा ति? धम्मनिज्झानखन्तिया खो भारद्वाज अत्थ्’ उप-

परिक्खा बहुकारा. नो चे तट् अत्थट् उपपरिक्खेय्य, नयिदट् धम्मा निज्झानट्

खमेय्युट्; यस्मा च खो अत्थट् उपपरिक्खति, तस्मा धम्मा निज्झानट् खमन्ति.

तस्मा धम्मनिज्झानखन्तिया अत्थ्’ उपपरिक्खा बहुकारा ति॥ ॥अत्थ्’ उपपरिक्खाय पन

भो गोतमो कतमो धम्मो बहुकारो? अत्थ्’ उपपरिक्खाय बहुकारट् धम्मट्

मयट् भवन्तट् गोतमट् पुच्छामा ति? अत्थ्’ उपपरिक्खाय खो भारद्वाज धम्-

madhåraˆå बहुकारा. नो चे तट् धम्मट् धारेय्य, नयिदट् अत्थट् उपपरिक्खेय्य;

यस्मा च खो धम्मट् धारेति, तस्मा अत्थट् उपपरिक्खति. तस्मा अत्थ्’ उपपरिक्खाय

dhammadhåraˆå बहुकारा ति॥ ॥dhammadhåraˆåya पन भो गोतमो कतमो धम्मो

बहुकारो? dhammadhåraˆåya बहुकारट् धम्मट् मयट् भवन्तट् गोतमट्

पुच्छामा ति? dhammadhåraˆåya खो भारद्वाज धम्मसवनट् बहुकारट्. नो चे तट्

धम्मट् suˆeyya, नयिदट् धम्मट् धारेय्य; यस्मा च खो धम्मट् suˆåti, तस्मा

धम्मट् धारेति. तस्मा dhammadhåraˆåya धम्मसवनट् बहुकारन् ति॥ ॥MN95:26॥

Page 118: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

118

मज्झिमनिकाय Uparipaˆˆåsapå¬i

| |देवदहवग्ग देवदहसुत्त। |

|| ||कथञ् च भिक्खवे सफलो उपक्कमो होति सफलट् पधानट्? इध भिक्खवे

भिक्खु न h’ एव anaddhabhËtaµ, अत्तानट् दुक्खेन अद्धभावेति; धम्मिकञ् च

सुखट् न परिचज्जति, तस्मिञ् च सुखे अनधिमुच्छिते होति. सो एवट् पजानाति: इमस्स

खो मे दुक्खनिदानस्स, स!खारट् पदहतो स!खारप्पधाना विरागो होति. इमस्स

पन मे दुक्खनिदानस्स, अज्झ्’ उपेक्खतो उपेखट् भावयतो विरागो होता ति॥ ॥सो यस्स

ख्वास्स दुक्खनिदानस्स, स!खारट् पदहतो स!खारप्पधाना विरागो होति, स!खा-

रट् तत्थ पदहति; यस्स पन दुक्खनिदानस्स, अज्झ्’ उपेक्खतो उपेखट् भावयतो

विरागो होति, उपेखट् तत्थ भावेति. तस्स तस्स दुक्खनिदानस्स, स!खारट् पदहतो

स!खारप्पधाना विरागो होति; एवम् पि ’स्स तट् दुक्खट् nijjiˆˆaµ होति. तस्स तस्स

दुक्खनिदानस्स, अज्झ्’ उपेक्खतो उपेखट् भावयतो विरागो होति; एवम् पि ’स्स तट् दुक्-

खट् nijjiˆˆaµ होति|| ||MN101:23||

| |देवदहवग्ग पञ्चत्तयसुत्त। |

|| ||तयिदट् भिक्खवे तथागतो पजानाति ये खो ते भोन्तो samaˆabråhmaˆå सञ्ञिट् अत्ता-

नट् पञ्ञापेन्ति अरोगट् परम् maraˆå: rËpiµ वा ते भोन्तो samaˆabråhmaˆå सञ्ञिट्

अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå. arËpiµ वा ते भोन्तो samaˆabråhmaˆå सञ्ञिट्

अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå, rËpiñ च arËpiñ च वा ते भोन्तो samaˆa-

bråhmaˆå सञ्ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå, n’ एव rËpiµ वा ना rËpiµ

वा ते भोन्तो samaˆabråhmaˆå सञ्ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå.

एकत्तसञ्ञिट् वा ते भोन्तो samaˆabråhmaˆå सञ्ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम्

maraˆå, नानत्तसञ्ञिट् वा ते भोन्तो samaˆabråhmaˆå सञ्ञिट् अत्तानट् पञ्ञापेन्ति अरो-

गट् परम् maraˆå, परित्तसञ्ञिट् वा ते भोन्तो samaˆabråhmaˆå सञ्ञिट् अत्तानट्

पञ्ञापेन्ति अरोगट् परम् maraˆå, appamåˆasaññiµ वा ते भोन्तो samaˆabråhmaˆå सञ्-

ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå॥ ॥या वा पन्’ एसट् सञ्ञानट् परिसुद्धा

परमा अग्गा अनुत्तरिया अक्खायति, यदि rËpasaññånaµ यदि arËpasaññånaµ यदि

एकत्तसञ्ञानट् यदि नानत्तसञ्ञानट्, n’ अत्थि किञ्ता ति आकिञ्चञ्ञायतनट् एके अभिवदन्ति

Page 119: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

119

appamåˆaµ åˆañjaµ. तयिदट् स!खतट् o¬arikaµ अत्थि खो पन स!खारानट् निरोधो.

अत्थ्’ एतन् ति इति विदित्वा तस्स nissaraˆadassåv¥ तथागतो तद् उपातिवत्तो॥ ॥MN102:4॥

| |देवदहवग्ग पञ्चत्तयसुत्त। |

|| ||तयिदट् भिक्खवे तथागतो पजानाति ये खो ते भोन्तो samaˆabråhmaˆå असञ्ञिट्

अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå: rËpiµ वा ते भोन्तो samaˆabråhmaˆå असञ्ञिट्

अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå. arËpiµ वा ते भोन्तो samaˆabråhmaˆå

असञ्ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå, rËpiñ च arËpiñ च वा ते भोन्तो स-

maˆabråhmaˆå असञ्ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå, n’ एव rËpiµ ना rËp-

इट् वा ते भोन्तो samaˆabråhmaˆå असञ्ञिम् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå॥

||यो हि कोचि भिक्खवे samaˆo वा bråhmaˆo वा एवट् वदेय्य: अहट् अञ्ञत्र rËpå अञ्ञत्र

वेदनाय अञ्ञत्र सञ्ञाय अञ्ञत्र स!खारेहि अञ्ञत्र viññåˆassa, आगतिट् वा गतिट् वा

चुतिट् वा उप्पत्तिट् वा वुद्धिट् वा विर्ˬहिट् वा वेपुल्लट् वा पञ्ञापेस्सामा ति – n’ एतट्

†हानट् विज्जति. तयिदट् स!खतट् o¬årikaµ अत्थि खो पन स!खारानट् निरोधो. अत्थ्’

एतन् ति इति विदित्वा तस्स nissaraˆadassåv¥ तथागतो तद् उपातिवत्तो॥ ॥MN102:7॥

| |देवदहवग्ग पञ्चत्तयसुत्त। |

|| ||तयिदट् भिक्खवे तथागतो पजानाति ये खो ते भोन्तो samaˆabråhmaˆå n’ एव

सञ्ञिट् ना सञ्ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå: rËpiµ वा ते भोन्तो

samaˆabråhmaˆå n’ एव सञ्ञिट् ना सञ्ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå.

arËpiµ वा ते भोन्तो samaˆabråhmaˆå n’ एव सञ्ञिट् ना सञ्ञिट् अत्तानट् पञ्ञापेन्ति

अरोगट् परम् maraˆå, rËpiñ च arËpiñ च वा ते भोन्तो samaˆabråhmaˆå n’ एव सञ्ञिट्

ना सञ्ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå, n’ एव rËpiµ ना rËpiµ वा ते भोन्तो

samaˆabråhmaˆå n’ एव सञ्ञिट् ना सञ्ञिट् अत्तानट् पञ्ञापेन्ति अरोगट् परम् maraˆå॥

||ये हि केचि भिक्खवे samaˆabråhmaˆå दि††हसुतमुतविञ्ञातब्बस्स स!खारमत्तेन

एतस्स आयतनस्स उपसम्पदट् पञ्ञापेन्ति, व्यसनट् h’ एतट् भिक्खवे अक्खायति.

एतस्स आयतनस्स उपसम्पदाय: न h’ एतट् भिक्खवे आयतनट् सस!खारसमापत्ति

पत्तब्बट् अक्खायति, सस!खारावसेसासमापत्ति पत्तब्बट् एतट् भिक्खवे आयतनट्

अक्खायति. तयिदट् स!खतट् o¬årikaµ अत्थि खो पन स!खारानट् निरोधो. अत्थ्’ एतन् ति

इति विदित्वा तस्स nissaraˆadassåv¥ तथागतो तद् उपातिवत्तो॥ ॥MN102:10॥

Page 120: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

120

| |देवदहवग्ग पञ्चत्तयसुत्त। |

|| ||तयिदट् भिक्खवे तथागतो पजानाति, ये खो ते भोन्तो samaˆabråhmaˆå सतो

सत्तस्स उच्छेदट् विनासट् विभवट् पञ्ञापेन्ति, ते सक्कायभया सक्कायपरिजेगुच्छ

सक्कायञ् ञेव अनुपरिधावन्ति अनुपरिवत्तन्ति. सेय्यथा पि नाम sågaddËlabaddho da¬he

थम्भे वा खाले वा उपनिबद्धो, तम् एव थम्बट् वा खालट् वा अनुपरिधावति

अनुपरिवत्तति; एवट् एव्’ इमे भोन्तो samaˆabråhmaˆå सक्कायभया सक्कायपरिजे-

गुच्छा सक्कायञ् ञेव अनुपरिधावन्ति अनुपरिवत्तन्ति. तयिदट् स!खतट् o¬årikaµ अत्थि

खो पन स!खारानट् निरोधो. अत्थ्’ एतन् ति इति विदित्वा तस्स nissaraˆadassåv¥ तथागतो

तद् उपातिवत्तो॥ ॥MN102:12॥

| |देवदहवग्ग पञ्चत्तयसुत्त। |

|| ||तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: सस्सतो अत्ता च लोको

च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्-

वादिनो एवट्दि††हिनो: असस्सतो अत्ता च लोको च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥

तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: सस्सतो च असस्सतो च

अत्ता च लोको च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥तत्र भिक्खवे ये ते samaˆa-

bråhmaˆå एवट्वादिनो एवट्दि††हिनो: n’ एव सस्सतो n’ आसस्सतो अत्ता च लोको च, इदम् एव

सच्चट् मोघम् अञ्ञन् ति॥ ॥तेसट् वत अञ्ञत्र्’ एव सद्धाय अञ्ञत्र रुचिया अञ्ञत्र

अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दि††हिनिज्झानक्खन्तिया, पच्चत्तञ् ञेव ñåˆaµ

भविस्सति परिसुद्धट् परियोदातन् ति, n’ एतट् †हानट् विज्जति. पच्चत्तट् खो पन

भिक्खवे ñåˆe असति परिसुद्धे परियोदाते, यद् अपि ते भोन्तो samaˆabråhmaˆå तत्थ

ñåˆabhågamattam एव परियोदपेन्ति, तद् अपि तेसट् भवतट् samaˆabråhmaˆånaµ

उपादानट् अक्खायति. तयिदट् स!खतट् o¬årikaµ अत्थि खो पन स!खारानट् निरोधो

अत्थ्’ एतन् ति इति विदित्वा, तस्स nissaraˆadassåv¥ तथागतो तद् उपातिवत्तो॥ ॥MN102:15॥

| |देवदहवग्ग पञ्चत्तयसुत्त। |

|| ||तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: अन्तवा अत्ता च लोको

च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्-

वादिनो एवट्दि††हिनो: अनन्तवा अत्ता च लोको च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥

Page 121: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

121

तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: अन्तवा च अनन्तवा च

अत्ता च लोको च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥तत्र भिक्खवे ये ते samaˆa-

bråhmaˆå एवट्वादिनो एवट्दि††हिनो: n’ एव्’ अन्तवा n’ आनन्तवा अत्ता च लोको च, इदम् एव

सच्चट् मोघम् अञ्ञन् ति॥ ॥तेसट् वत अञ्ञत्र्’ एव सद्धाय अञ्ञत्र रुचिया अञ्ञत्र

अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दि††हिनिज्झानक्खन्तिया, पच्चत्तञ् ञेव ñåˆaµ

भविस्सति परिसुद्धट् परियोदातन् ति, n’ एतट् †हानट् विज्जति. पच्चत्तट् खो पन

भिक्खवे ñåˆe असति परिसुद्धे परियोदाते, यद् अपि ते भोन्तो samaˆabråhmaˆå तत्थ

ñåˆabhågamattam एव परियोदपेन्ति, तद् अपि तेसट् भवतट् samaˆabråhmaˆånaµ

उपादानट् अक्खायति. तयिदट् स!खतट् o¬årikaµ अत्थि खो पन स!खारानट् निरोधो

अत्थ्’ एतन् ति इति विदित्वा, तस्स nissaraˆadassåv¥ तथागतो तद् उपातिवत्तो॥ ॥MN102:15॥

| |देवदहवग्ग पञ्चत्तयसुत्त। |

|| ||तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: एकत्तसञ्ञा अत्ता च

लोको च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥तत्र भिक्खवे ये ते samaˆabråhmaˆå

एवट्वादिनो एवट्दि††हिनो: नानत्तसञ्ञा अत्ता च लोको च, इदम् एव सच्चट् मोघम् अञ्ञन्

ति॥…॥तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: परित्तसञ्ञा अत्ता

च लोको च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥तत्र भिक्खवे ये ते samaˆabråhmaˆå

एवट्वादिनो एवट्दि††हिनो: appamåˆasaññ¥ अत्ता च लोको च, इदम् एव सच्चट् मोघम्

अञ्ञन् ति॥ ॥तेसट् वत अञ्ञत्र्’ एव सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र

आकारपरिवितक्का अञ्ञत्र दि††हिनिज्झानक्खन्तिया, पच्चत्तञ् ञेव ñåˆaµ भविस्सति परि-

सुद्धट् परियोदातन् ति, n’ एतट् †हानट् विज्जति. पच्चत्तट् खो पन भिक्खवे ñåˆe असति

परिसुद्धे परियोदाते, यद् अपि ते भोन्तो samaˆabråhmaˆå तत्थ ñåˆabhågamattam एव

परियोदपेन्ति, तद् अपि तेसट् भवतट् samaˆabråhmaˆånaµ उपादानट् अक्खायति.

तयिदट् स!खतट् o¬årikaµ अत्थि खो पन स!खारानट् निरोधो अत्थ्’ एतन् ति इति विदित्वा,

तस्स nissaraˆadassåv¥ तथागतो तद् उपातिवत्तो॥ ॥MN102:15॥

| |देवदहवग्ग पञ्चत्तयसुत्त। |

|| ||तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: एकन्तसुखा अत्ता च

लोको च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥तत्र भिक्खवे ये ते samaˆabråhmaˆå

एवट्वादिनो एवट्दि††हिनो: एकन्तदुक्खा अत्ता च लोको च, इदम् एव सच्चट् मोघम्

Page 122: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

122

अञ्ञन् ति॥…॥तत्र भिक्खवे ये ते samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: सुख-

दुक्खा अत्ता च लोको च, इदम् एव सच्चट् मोघम् अञ्ञन् ति॥…॥तत्र भिक्खवे ये ते

samaˆabråhmaˆå एवट्वादिनो एवट्दि††हिनो: अदुक्खमसुखा अत्ता च लोको च, इदम् एव

सच्चट् मोघम् अञ्ञन् ति॥ ॥तेसट् वत अञ्ञत्र्’ एव सद्धाय अञ्ञत्र रुचिया अञ्ञत्र

अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दि††हिनिज्झानक्खन्तिया, पच्चत्तञ् ञेव ñåˆaµ

भविस्सति परिसुद्धट् परियोदातन् ति, n’ एतट् †हानट् विज्जति. पच्चत्तट् खो पन

भिक्खवे ñåˆe असति परिसुद्धे परियोदाते, यद् अपि ते भोन्तो samaˆabråhmaˆå तत्थ

ñåˆabhågamattam एव परियोदपेन्ति, तद् अपि तेसट् भवतट् samaˆabråhmaˆånaµ

उपादानट् अक्खायति. तयिदट् स!खतट् o¬årikaµ अत्थि खो पन स!खारानट् निरोधो

अत्थ्’ एतन् ति इति विदित्वा, तस्स nissaraˆadassåv¥ तथागतो तद् उपातिवत्तो॥ ॥MN102:15॥

| |देवदहवग्ग पञ्चत्तयसुत्त। |

|| ||तयिदट् भिक्खवे तथागतो पजानाति: अयट् खो भवट् samaˆo वा bråhmaˆo वा

पुब्बन्तानुदि††हानञ् च प†इनिस्सग्गा, अपरन्तानुदि††हानञ् च प†इनिस्सग्गा, सब्बसो काम-

सट्योजनानट् अनधि††हाना, पविवेकाय पातिया समतिक्कमा, निरामिसस्स सुखस्स

समतिक्कमा, अदुक्खमसुखाय वेदनाय समतिक्कमा; सन्तो ’हम् अस्मि, निब्बुतो

’हम् अस्मि, अनुपादानो ’हम् अस्मा ति समनुपस्सति॥ ॥अद्धा अयट् आय्समा निब्बानट्

सप्पायञ् ञेव प†इपदट् अभिवदति. अथ च पन्’ आयट् भवट् samaˆo वा bråhmaˆo

वा: पुब्बन्तानुदि††हिट् वा उपादियमानो उपादियति, अपरन्तानुदि††हिट् वा उपादियमानो

उपादियति, कामसट्योजनट् वा उपादियमानो उपादियति, पविवेकट् वा पातिट् उपादिय-

मानो उपादियति, निरामिसट् वा सुखट् उपादियमानो उपादियति, अदुक्खमसुखट् वा

वेदनट् उपादियमानो उपादियति. यञ् च खो अयट् आयस्मा सन्तो ’हम् अस्मि, निब्बुतो

’हम् अस्मि, अनुपादानो ’हम् अस्मा ति समनुपस्सति, तद् अप्’ इमस्स भोतो samaˆabråhma-

ˆअस्स उपादानट् अक्खावति. तयिदट् स!खतट् o¬årikaµ अत्थि खो पन स!खारानट्

निरोधो. अत्थ्’ एतन् ति इति विदित्वा तस्स nissaraˆadassåv¥ तथागतो तद् उपातिवत्तो॥ ॥इदट् खो

पन भिक्खवे तथागतेन अनुत्तरट् सन्तिवरपदट् अभिसम्बुद्धट्, यद् इदट्

छन्नट् फस्सायतनानट् समुदयञ् च अत्थ!गमञ् च अस्सादञ् च आदानवञ् च

nissaraˆañ च yathåbhËtaµ विदित्वा, अनुपादा विमोक्खो. तयिदट् भिक्खवे तथागतेन

अनुत्तरट् सन्तिवरपदट् अभिसम्बुद्धट्, यद् इदट् छन्नट् फस्सायतनानट् समु-

दयञ् च अत्थ!गमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ विदित्वा –

अनुपादा विमोक्खो ति॥ ॥MN102:24॥

Page 123: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

123

| |देवदहवग्ग सुनक्खत्तसुत्त। |

|| ||†हानट् खो पन्’ एतट् सुनक्खत्त विज्जति यट् इध्’ एकच्चस्स भिक्खुनो एवम् अस्स:

taˆhå खो सल्लट् samaˆena वुत्तट् अविज्जाविसदोसो छन्दरागब्यापादेहि रुप्पति. तम् मे

taˆhåsallaµ पहानट्, अपनातो अविज्जाविसदोसो, सम्मानिब्बानाधिमुत्तो ’हम् अस्मा ति. एवट्

माना अस्स अत्थट् समानट्, सो यानि सम्मानिब्बानाधिमुत्तस्स असप्पायानि, तानि अनुयुञ्-

जेय्य: असप्पायट् चक्खुना rËpadassanaµ अनुयुञ्जेय्य, असप्पायट् सोतेन सद्दट् अनु-

युञ्जेय्य, असप्पायट् घानेन गन्धट् अनुयुञ्जेय्य, असप्पायट् जिव्हाय रसट् अनुयुञ्-

जेय्य, असप्पायट् कायेन फो††हब्बट् अनुयुञ्जेय्य, असप्पायट् मनसा धम्मट्

अनुयुञ्जेय्य. तस्स असप्पायट् चक्खुना rËpadassanaµ अनुयुत्तस्स, असप्पायट् सोतेन

सद्दट् अनुयुत्तस्स असप्पायट् घानेन गन्धट् अनुयुत्तस्स, असप्पायट् जिव्हाय रसट्

अनुयुत्तस्स, असप्पायट् कायेन फो††हब्बट् अनुयुत्तस्स, असप्पायट् मनसा धम्मट्

अनुयुत्तस्स; रागो चित्तट् अनुद्धट्सेय्य. सो रागानुद्धसितेन चित्तेन maraˆaµ वा निग-

च्छेय्य maraˆamattaµ वा दुक्खट्॥…॥†हानट् खो पन्’ एतट् सुनक्खत्त विज्जति यट्

इध्’ एकच्चस्स भिक्खुनो एवम् अस्स: taˆhå खो सल्लट् samaˆena वुत्तट् अविज्जाविसदोसो

छन्दरागब्यापादेहि रुप्पति. तम् मे taˆhåsallaµ पहानट्, अपनातो अविज्जाविसदोसो, सम्-

मानिब्बानाधिमुत्तो ’हम् अस्मा ति. सम्मानिब्बानाधिमुत्तस्स एव सतो सो यानि सम्मा-

निब्बानाधिमुत्तस असप्पायानि तानि नानुयुञ्जेय्य: असप्पायट् चक्खुना rËpadassanaµ

नानुयुञ्जेय्य, असप्पायट् सोतेन सद्दट् नानुयुञ्जेय्य, असप्पायट् घानेन गन्धट्

नानुयुञ्जेय्य, असप्पायट् जिव्हाय रसट् नानुयुञ्जेय्य, असप्पायट् कायेन फो††हब्बट्

नानुयुञ्जेय्य, असप्पायट् मनसा धम्मट् नानुयुञ्जेय्य. तस्स असप्पायट् चक्खुना

rËpadassanaµ अननुयुत्तस्स, असप्पायट् सोतेन सद्दट् अननुयुत्तस्स असप्पायट् घान्-

एन गन्धट् अननुयुत्तस्स, असप्पायट् जिव्हाय रसट् अननुयुत्तस्स, असप्पायट् कायेन

फो††हब्बट् अननुयुत्तस्स, असप्पायट् मनसा धम्मट् अननुयुत्तस्स; रागो चित्तट्

नानुद्धट्सेय्य. सो न रागानुद्धसितेन चित्तेन n’ एव maraˆaµ वा निगच्छेय्य न

maraˆamattaµ वा दुक्खट्|| ||MN105:23||

Page 124: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

124

| |देवदहवग्ग सुनक्खत्तसुत्त। |

|| ||सो वत सुनक्खत्त भिक्खु छसु फस्सायतनेसु सट्वुतकारा: उपधि दुक्खस्स

mËlan ति इति विदित्वा निरुपधि उपधिस!खये विमुत्तो, उपधिस्मिट् वा कायट् उपसट्-

हरिस्सति चित्तट् वा उप्पादेस्सता ति – n’ एतट् †हानट् विज्जति॥ ॥सेय्यथा पि सुनक्खत्त

आपानायकट्सो vaˆˆasampanno गन्धसम्पन्नो सो च खो विसेन सट्सत्थो, अथ पुरिसो

आगच्छेय्य जावितुकामो अमरितुकामो सुखकामो दुक्खप†ikkËlo. तट् किट् मञ्ञसि

सुनक्खत्त? अपि नु सो पुरिसो अमुट् आपानायकट्सट् पिवेय्य यट् जञ्ञा: इमा ’हट् पित्वा

maraˆaµ वा निगच्छामि maraˆamattaµ वा दुक्खन् ति? नो h’ एतट् भन्ते. एवम् एव खो

सुनक्खत्त सो वत भिक्खु छसु फस्सायतनेसु सट्वुतकारा: उपधि दुक्खस्स mËlan

ति इति विदित्वा निरुपधि उपधिस!खये विमुत्तो, उपधिस्मिट् वा कायट् उपसठरिस्सति

चित्तट् वा उप्पादेस्सता ति – n’ एतट् †हानट् विज्जति॥ ॥सेय्यथा पि सुनक्खत्त आसाविसो

घोरविसो, अथ पुरिसो आगच्छेय्य जावितुकामो अमरितुकामो सुखकामो दुक्खप†ikkËlo.

तट् किट् मञ्ञसि सुनक्खत्त? अपि नु सो पुरिसो अमुस्स आसाविसस्स घोरविसस्स हत्थट्

वा a!गु††हट् वा दज्जा यट् जञ्ञा: इमिना ’हट् द††हो maraˆaµ वा निगच्छामि maraˆa-

मत्तट् वा दुक्खन् ति? नो h’ एतट् भन्ते. एवम् एव खो सुनक्खत्त सो वत भिक्खु

छसु फस्सायतनेसु सट्वुतकारा: उपधि दुक्खस्स mËlan ति इति विदित्वा निरुपधि

उपधिस!खये विमुत्तो, उपधिस्मिट् वा कायट् उपसठरिस्सति चित्तट् वा उप्पादेस्सता ति

– n’ एतट् †हानट् विज्जता ति॥ ॥MN105:28॥

| |देवदहवग्ग आनेञ्जसप्पायसुत्त। |

|| ||इध भन्ते भिक्खु एवट् प†इपन्नो होति: नो c’ अस्स नो च मे सिया, न भविस्सति न

मे भविस्सति, यद् अत्थि यट् bhËtaµ तट् पजहामा ति. एवट् उपेखट् प†इलभति. परि-

निब्बायि नु खो एसो भन्ते bhikkhË ति? अप्’ एत्थ्’ एकच्चो आनन्द भिक्खु परिनिब्बायेय्य,

अप्’ एत्थ्’ एकच्चो भिक्खु न परिनिब्बायेय्या ति. को नु खो भन्ते हेतु को पच्चयो, येन

अप्’ एत्थ्’ एकच्चो भिक्खु परिनिब्बायेय्य, अप्’ एत्थ्’ एकच्चो भिक्खु न परिनिब्बायेय्या

ति?॥ ॥इध्’ आनन्द भिक्खु एवट् प†इपन्नो होति: नो c’ अस्स नो च मे सिया, न भविस्सति न

मे भविस्सति, यद् अत्थि यट् bhËtaµ तट् पजहामा ति. एवट् उपेखट् प†इलभति. सो तट्

उपेखट् अभिनन्दति अभिवदति अज्झोसाय ति††हति. तस्स तट् उपेक्खट् अभिनन्दतो अभि-

वदतो अज्झोसाय ति††हतो, तन् निस्सितट् होति viññåˆaµ तद् उपादानट्. सौपादानो आनन्द

भिक्खु न परिनिब्बायता ति. कहट् पन सो भन्ते भिक्खु उपादियमानो उपादियता ति? n’

Page 125: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

125

एवसञ्ञानासञ्ञायतनट् आनन्दा ति. उपादानसे††हट् किर सो भन्ते भिक्खु उपादियमा-

नो उपादियता ति. उपादानसे††हट् सो आनन्द भिक्खु उपादियमानो उपादियति, उपादान-

से††हट् h’ एतट् आनन्द यद् इदट् n’एवसञ्ञानासञ्ञायतनट्॥ ॥इध्’ आनन्द भिक्खु

एवट् प†इपन्नो होति: नो c’ अस्स नो च मे सिया, न भविस्सति न मे भविस्सति, यद् अत्थि

यट् bhËtaµ तट् पजहामा ति. एवट् उपेखट् प†इलभति. सो तट् उपेखट् नाभिनन्दति

नाभिवदति न अज्झोसाय ति††हति. तस्स तट् उपेखट् अनभिनन्दतो अनभिवदतो अनज्झ्-

ओसाय ति††हतो, न तन् निस्सितट् होति viññåˆaµ न तद् उपादानट्. आनुपादानो आनन्द

भिक्खु परिनिब्बायता ति॥ ॥MN106:10॥

| |देवदहवग्ग आनेञ्जसप्पायसुत्त। |

|| ||कतमो पन भन्ते अरियो विमोक्खो ति? इध्’ आनन्द अरियसावको इति प†इसञ्चिक्खति:

ये च दि††हधम्मिका कामा ये च सम्परायिका कामा, या च दि††हधम्मिका कामसञ्ञा

या च सम्परायिका कामसञ्ञा, ये च दि††हधम्मिका rËpå ये च सम्परायिका rËpå, या च

दि††हधम्मिका rËpasaññå या च सम्परायिका rËpasaññå, या च åˆañjasaññå या च आकिञ्-

चञ्ञायतनसञ्ञा, या च n’ एवसञ्ञानासञ्ञायतनसञ्ञा – एस सक्कायो यावता सक्कायो.

एतट् अमतट् यद् इदट् अनुपादा चित्तस्स विमोक्को॥ ॥MN106:13॥

| |देवदहवग्ग mahåpuˆˆamasutta| |

|| ||इमे पन भन्ते पञ्च्’ उपादानक्खन्धा kimmËlakå ति? इमे खो भिक्खु पञ्च्’

उपादानक्खन्धा chandamËlakå ति. तञ् ञेव नु खो भन्ते उपादानट् ते पञ्च्’ उपादान-

क्खन्धा? उदाहु अञ्ञत्र पञ्च्’ उपादानक्खन्धेहि उपादानन् ति? न खो भिक्खु तञ्

ञेव उपादानट् ते पञ्च्’ उपादानक्खन्धा, न पि अञ्ञत्र पञ्च्’ उपादानक्खन्धेहि उपा-

दानट्. यो खो भिक्खु पञ्च्’ उपादानक्खन्धेसु छन्दरागो तट् तत्थ उपादानन् ति॥

||सिया पन भन्ते पञ्च्’ उपादानक्खन्धेसु छन्दरागावेमत्तता ति? सिया bhikkhË ति

भगवा अवोच: इध भिक्खु एकच्चस्स एवट् होति evaµrËpo सियट् अनागतम् अद्धानट्,

एवट्वेदनो सियट् अनागतम् अद्धानट्, एवट्सञ्ञो सियट् अनागतम् अद्धानट्,

एवट्स!खारो सियट् अनागतम् अद्धानट्, evaµviññåˆo सियट् अनागतम् अद्धानन् ति.

एवट् खो भिक्खु पञ्च्’ उपादानक्खन्धेसु छन्दरागवेमत्तता ति॥ ॥MN109:5॥

Page 126: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

126

| |देवदहवग्ग mahåpuˆˆamasutta| |

|| ||कित्तावता पन भन्ते खन्धानट् खन्धाधिवचनट् होता ति? यट् किञ्चि भिक्खु

rËpaµ अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा वा o¬årikaµ वा सुखुमट् वा

हानट् वा पˆ¥taµ वा, यट् dËre सन्तिके वा. अयट् rËpakkhandho. या काचि वेदना

अतातानागतपच्चुप्पन्ना, अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå

वा, या dËre सन्तिके वा. अयट् वेदनाक्खन्धो. या काचि सञ्ञा अतातानागतपच्चुप्पन्ना,

अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके वा.

अयट् सञ्ञाक्खन्धो. ये केचि स!खारा अतातानागतपच्चुप्पन्ना, अज्झत्तट् वा बहिद्धा

वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, ये dËre सन्तिके वा. अयट् स!खारक्खन्धो.

यट् किञ्चि viññåˆaµ अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा वा o¬årikaµ वा

सुखुमट् वा हानट् वा पˆ¥taµ वा, यट् dËre सन्तिके वा. अयट् viññåˆakkhandho.

एत्तावता खो भिक्खु खन्धानट् खन्धाधिवचनट् होता ति॥ ॥को नु खो भन्ते हेतु

को पच्चयो rËpakkhandhassa पञ्ञापनाय? को हेतु को पच्चयो वेदनाक्खन्धस्स

पञ्ञापनाय? को हेतु को पच्चयो सञ्ञाक्खन्धस्स पञ्ञापनाय? को हेतु को पच्चयो

स!खारक्खन्धस्स पञ्ञापनाय? को हेतु को पच्चयो viññåˆakkhandhassa पञ्ञा-

पनाया ति? चत्तारो खो भिक्खु महाभुता हेतु चत्तारो mahåbhËtå पच्चयो rËpakkh-

अन्धस्स पञ्ञापनाय. फस्सो हेतु फस्सो पच्चयो वेदनाक्खन्धस्स पञ्ञापनाय.

फस्सो हेतु फस्सो पच्चयो सञ्ञाक्खन्धस्स पञ्ञापनाय. फस्सो हेतु फस्सो पच्चयो

स!खारक्खन्धस्स पञ्ञापनाय. nåmarËpam खो भिक्खु हेतु nåmarËpaµ पच्चयो

viññåˆakkhandhassa पञ्ञापनाया ति|| ||MN109:9||

| |देवदहवग्ग mahåpuˆˆamasutta| |

|| ||कथट् पन भन्ते जानतो कथट् पस्सतो इमस्मिञ् च saviññåˆake काये बहिद्धा च

सब्बनिमित्तेसु अह!कारमम!कारमानानुसया न होन्ता ति? यट् किञ्चि भिक्खु rËpaµ

अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा वा o¬årikaµ वा सुखुमट् वा हानट् वा

पˆ¥taµ वा, यट् dËre सन्तिके वा; सब्बट् rËpaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सति॥ ॥या काचि वेदना

अतातानागतपच्चुप्पन्ना, अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå

वा, या dËre सन्तिके वा; सब्बा वेदना n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति

एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सति॥ ॥या काचि सञ्ञा अतातानागतपच्चुप्प्-

Page 127: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

127

अन्ना, अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके

वा; सब्बा सञ्ञा n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय पस्सति॥ ॥ये केचि स!खारा अतातानागतपच्चुप्पन्ना, अज्झत्तट् वा

बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, ये dËre सन्तिके वा; सब्बे स!खारा

n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्-

ञाय पस्सति. यट् किञ्चि viññåˆaµ अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा वा

o¬årikaµ वा सुखुमट् वा हानट् वा पˆ¥taµ वा, यट् dËre सन्तिके वा; सब्बट् viññåˆaµ

n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्-

ञाय पस्सति. एवट् खो भिक्खु जानतो एवट् पस्सतो इमस्मिञ् च saviññåˆake काये

बहिद्धा च सब्बनिमित्तेसु अह!कारमम!कारमानानुसया न होन्ता ति॥ ॥MN109:13॥

| |देवदहवग्ग mahåpuˆˆamasutta| |

|| ||अथ खो अञ्ञतरस्स भिक्खुनो एवट् चेतसो परिवितक्को उदपादि: इति किर भो rËpaµ

अनत्ता वेदना अनत्ता सञ्ञा अनत्ता स!खारा अनत्ता viññåˆaµ अनत्ता. अनत्तकतानि कम्मानि

कम् अत्तानट् फुसिस्सन्ता ति? अथ खो भगवा तस्स भिक्खुनो चेतसा चेतो परिवितक्कट्

अञ्ञाय bhikkhË आमन्तेसि: †हानट् खो पन्’ एतट् भिक्खवे विज्जति यट् इध्’ एकच्चो

मोघपुरिसो अविद्वा अविज्जागतो taˆhådhipateyyena चेतसा सत्थुसासनट् अतिधावितब्बट्

मञ्ञेय्य: इति किर भो rËpaµ अनत्ता वेदना अनत्ता सञ्ञा अनत्ता स!खारा अनत्ता viññåˆaµ

अनत्ता. अनत्तकतानि कम्मानि कम् अत्तानट् फुसिस्सन्ता ति? प†इच्च विनाता खो मे तुम्हे

भिक्खवे तत्र तत्र तेसु तेसु धम्मेसु. तट् किट् मञ्ञथ भिक्खवे?॥ ॥MN109:14॥

| |अनुपदवग्ग अनुपदसुत्त। |

|| ||तत्र्’ इदट् भिक्खवे सारिपुत्तस्स अनुपदधम्मविपस्सनाय होति: इध भिक्खवे

सारिपुत्तो विविच्च्’एव कामेहि विविच्च अकुसलेहि धम्मेहि, सवितक्कट् सविचारट्, विवेक-

जट् पातिसुखट्, प†हमज्झानट् उपसम्पज्ज विहरति. ये च प†हमज्झाने धम्मा

वितक्को च विचारो च पाति च सुखञ् च चित्त्’ एकग्गता च, फस्सो वेदना सञ्ञा चेतना,

चित्तट् छन्दो अधिमोक्खो विरियट् सति उपेखा मनसिकारो; त्यास्स धम्मा अनुपदव-

वत्थिता होन्ति. त्यास्स धम्मा विदिता उप्पज्जन्ति, विदिता उप††हहन्ति, विदिता अब्भत्थट्

गच्छन्ति. सो एवट् पजानाति: एवट् किर मे धम्मा अहुत्वा सम्भोन्ति, हुत्वा पतिवेदेन्ता

ति. सो तेसु धम्मेसु अनुपायो अनपायो अनिस्सितो अप†इबद्धो विप्पमुत्तो विसट्युत्तो वि-

Page 128: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

128

मरियादिकतेन चेतसा विहरति. सो अत्थि उत्तरिट् nissaraˆan ति पजानाति – तब्बहुलिकारा अत्थि

t’ ev’ assa hoti|| ||MN111:3||

| |anupadavagga chabbisodhanasutta| |

|| ||चत्तारो ’मे आवुसो वोहारा तेन भगवता जानता पस्सता अरहता सम्मासम्बुद्धेन

सम्मदक्खाता. कतमे चत्तारो? दि††हे दि††हवादिता, सुते सुतवादिता, मुते मुतवादिता,

विञ्ञाते विञ्ञातवादिता. इमे खो आवुसो चत्तारो वोहारा तेन भगवता जानता पस्सता अरहता

सम्मासम्बुद्धेन सम्मदक्खाता॥ ॥कथट् जानतो पन्’ आयस्मतो कथट् पस्सतो

इमेसु चतुसु वोहारेसु अनुपादाय आसवेहि चित्तट् विमुत्तन् ति? kh¥ˆआसवस्स भिक्खवे

भिक्खुनो वुसितवतो कतकरˆ¥yassa ओहितभारस्स अनुप्पत्तसदत्थस्स parikkh¥ˆa-

भवसट्योजनस्स सम्मदञ्ञाविमुत्तस्स अयट् अनुधम्मो होति veyyåkaraˆåya:

दि††हे खो अहट् आवुसो अनुपायो अनपायो अनिस्सितो अप्प†इबद्धो विप्पमुत्तो विसट्युत्तो

विमरियादिकतेन चेतसा विहरामि. सुते खो अहट् आवुसो अनुपायो अनपायो अनिस्सितो अप्प†i-

बद्धो विप्पमुत्तो विसट्युत्तो विमरियादिकतेन चेतसा विहरामि. मुते खो अहट् आवुसो

अनुपायो अनपायो अनिस्सितो अप्प†इबद्धो विप्पमुत्तो विसट्युत्तो विमरियादिकतेन चेतसा

विहरामि. विञ्ञाते खो अहट् आवुसो अनुपायो अनपायो अनिस्सितो अप्प†इबद्धो विप्पमुत्तो

विसट्युत्तो विमरियादिकतेन चेतसा विहरामि. एवट् खो मे आवुसो जानतो एवट् पस्सतो

इमेसु चतुसु वोहारेसु अनुपादाय आसवेहि चित्तट् विमुत्तन् ति॥ ॥MN112.3॥

| |अनुपदवग्ग छब्बिसोधनसुत्त। |

|| ||कथट् जानतो पन्’ आयस्मतो कथट् पस्सतो इमेसु पञ्चस्’ उपादानक्खन्धेसु

अनुपादाय आसवेहि चित्तट् विमुत्तन् ति? kh¥ˆआसवस्स भिक्खवे भिक्खुनो वुसितवतो

कतकरˆ¥yassa ओहितभारस्स अनुप्पत्तसदत्थस्स parikkh¥ˆअभवसट्योजनस्स सम्-

मदञ्ञाविमुत्तस्स, अयम् अनुधम्मो होति veyyåkaraˆåya॥ ||rËpaµ खो अहट् आवुसो

अबलट् विरागट् अनस्सासिकट् विदित्वा; ये rËpe उपाय्’ उपादाना चेतसो अधि††हानाभिनिवेसा-

नुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति पजानामि॥

||वेदनट् खो अहट् आवुसो अबलट् विरागट् अनस्सासिकट् विदित्वा; ये वेदने उपाय्’ उपा-

दाना चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा,

विमुत्तम् मे चित्तन् ति पजानामि॥ ॥सञ्ञट् खो अहट् आवुसो अबलट् विरागट् अनस्सासिकट्

विदित्वा; ये सञ्ञे उपाय्’ उपादाना चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा

Page 129: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

129

निरोधा चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति पजानामि॥ ॥स!खारे खो अहट् आवुसो

अबलट् विरागट् अनस्सासिकट् विदित्वा; ये स!खारेसु उपाय्’ उपादाना चेतसो अधि††हान्-

आभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति

पजानामि॥ ॥viññåˆaµ खो अहट् आवुसो अबलट् विरागट् अनस्सासिकट् विदित्वा; ये viññåˆe

उपाय्’ उपादाना चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा

प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति पजानामि. एवट् खो मे आवुसो जानतो एवट् पस्सतो

इमेसु पञ्चस्’ उपादानक्खन्धेसु अनुपादाय आसवेहि चित्तट् विमुत्तन् ति॥ ॥MN112:5॥

| |अनुपदवग्ग छब्बिसोधन्सुत्त। |

|| ||कथट् जानतो पन्’ आयस्मतो कथट् पस्सतो इमासु छसु धातुसु अनुपादाय आसवेहि

चित्तट् विमुत्तन् ति? kh¥ˆआसवस्स भिक्खवे भिक्खुनो वुसितवतो कतकरˆ¥yassa ओहित-

भारस्स अनुप्पत्तसदत्थस्स parikkh¥ˆअभवसट्योजनस्स सम्मदञ्ञाविमुत्तस्स,

अयम् अनुधम्मो होति veyyåkaraˆåya॥ ||प†हवाधातुट् खो अहट् आवुसो अनत्ततो उपग-

च्छिट्, न च प†हवाधातुनिस्सितट् अत्तानट्; ये च प†हवाधातुनिस्सिता उपाय्’ उपादाना

चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा, विमुत्-

तम् मे चित्तन् ति पजानामि॥ ॥आपोधातुट् खो अहट् आवुसो अनत्ततो उपगच्छिट्, न च

आपोधातुनिस्सितट् अत्तानट्; ये च आपोधातुनिस्सिता उपाय्’ उपादाना चेतसो अधि††हानाभि-

निवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति

पजानामि॥ ॥तेजोधातुट् खो अहट् आवुसो अनत्ततो उपगच्छिट्, न च तेजोधातुनिस्सितट्

अत्तानट्; ये च तेजोधातुनिस्सिता उपाय्’ उपादाना चेतसो अधि††हानाभिनिवेसानुसया, तेसट्

खया विरागा निरोधा चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति पजानामि॥ ॥वायोधातुट्

खो अहट् आवुसो अनत्ततो उपगच्छिट्, न च वायोधातुनिस्सितट् अत्तानट्; ये च वायो-

धातुनिस्सिता उपाय्’ उपादाना चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरो-

धा चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति पजानामि॥ ॥आकासधातुट् खो अहट् आवुसो

अनत्ततो उपगच्छिट्, न च आकासधातुनिस्सितट् अत्तानट्; ये च आकासधातुनिस्सिता उपाय्’

उपादाना चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा pa†inis-

सग्गा, विमुत्तम् मे चित्तन् ति पजानामि॥ ॥viññåˆadhåtuµ खो अहट् आवुसो अनत्ततो

उपगच्छिट्, न च viññåˆadhåtunissitaµ अत्तानट्; ये च viññåˆadhåtunissitå उपाय्’ उपा-

दाना चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा,

विमुत्तम् मे चित्तन् ति पजानामि. एवट् खो मे आवुसो जानतो एवट् पस्सतो इमासु छसु

धातुसु अनुपादाय आसवेहि चित्तट् विमुत्तन् ति॥ ॥MN112:7॥

Page 130: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

130

| |अनुपदवग्ग छब्बिसोधनसुत्त। |

|| ||कथट् जानतो पन्’ आयस्मतो कथट् पस्सतो इमेसु छसु अज्झत्तिकबाहिरेसु आयतन्-

एसु अनुपादाय आसवेहि चित्तट् विमुत्तन् ति? kh¥ˆआसवस्स भिक्खवे भिक्खुनो वुसितवतो

कतकरˆ¥yassa ओहितभारस्स अनुप्पत्तसदत्थस्स parikkh¥ˆअभवसट्योजनस्स सम्-

मदञ्ञाविमुत्तस्स, अयम् अनुधम्मो होति veyyåkaraˆåya॥ ||चक्खुस्मिट् आवुसो rËpe

cakkhuviññåˆe cakkhuviññåˆaviññåtabbesu धम्मेसु यो छन्दो यो रागो या नन्दा या

त!हा; ये उपाय्’ उपादाना चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा

चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति पजानामि॥ ॥सोतस्मिट् आवुसो सद्दे sotaviññåˆe

sotaviññåˆaviññåtabbesu धम्मेसु यो छन्दो यो रागो या नन्दा या त!हा; ये उपाय्’

उपादाना चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा pa†inis-

सग्गा, विमुत्तम् मे चित्तन् ति पजानामि॥ ॥घानस्मिट् आवुसो गन्धे ghånaviññåˆe घान-

viññåˆaviññåtabbesu धम्मेसु यो छन्दो यो रागो या नन्दा या त!हा; ये उपाय्’ उपादाना

चेतसो अधि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा, विमुत्-

तम् मे चित्तन् ति पजानामि॥ ॥जिव्हाय आवुसो रसे jivhåviññåˆe jivhåviññåˆaviññåtabbesu

धम्मेसु यो छन्दो यो रागो या नन्दा या त!हा; ये उपाय्’ उपादाना चेतसो अधि††हान्-

आभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति

पजानामि|| ||कायस्मिट् आवुसो फो††हब्बे kåyaviññåˆe kåyaviññåˆaviññåtabbesu धम्-

मेसु यो छन्दो यो रागो या नन्दा या त!हा; ये उपाय्’ उपादाना चेतसो अधि††हानाभि-

निवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति

पजानामि|| ||मनस्मिट् आवुसो धम्मे manoviññåˆe manoviññåˆaviññåtabbesu धम्-

मेसु यो छन्दो यो रागो या नन्दा या त!हा; ये उपाय्’ उपादाना चेतसो अधि††हानाभि-

निवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा, विमुत्तम् मे चित्तन् ति

पजानामि. एवट् खो मे आवुसो जानतो एवट् पस्सतो इमेसु छसु अज्झत्तिकबाहिरेसु

आयतनेसु अनुपादाय आसवेहि चित्तट् विमुत्तन् ति॥ ॥MN112:9॥

| |अनुपदवग्ग छब्बिसोधनसुत्त। |

|| ||एवट् समाहिते चित्ते परिसुद्धे परियोदाते अन!gaˆe vigatËpakkilese mudubhËte

कम्मनिये †हिते åˆañjappatte आसवानट् khayañåˆåya चित्तट् अभिनिन्नामेसिट्. सो इदट्

दुक्खन् ति yathåbhËtaµ अब्भञ्ञासिट्, अयट् दुक्खसमुदयो ति yathåbhËtaµ अब्भञ्-

ञासिट्, अयट् दुक्खनिरोधो ति yathåbhËtaµ अब्भञ्ञासिट्, अयट् दुक्खनिरोधगामिना

Page 131: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

131

प†इपदा ति yathåbhËtaµ अब्भञ्ञासिट्. इमे आसवा ति yathåbhËtaµ अब्भञ्ञासिट्, अयट्

आसवसमुदयो ति yathåbhËtaµ अब्भञ्ञासिट्, अयट् आसवनिरोधो ति yathåbhËtaµ अब्भञ्-

ञासिट्, अयट् आसवनिरोधगामिना प†इपदा ति yathåbhËtaµ अब्भञ्ञासिट्॥ ॥तस्स मे एवट्

जानतो एवट् पस्सतो कामासवा पि चित्तट् विमुच्चित्थ, भवासवा पि चित्तट् विमुच्चित्थ,

अविज्जासवा पि चित्तट् विमुच्चित्थ. विमुत्तस्मिट् विमुत्तम् इति ñåˆaµ अहोसि. kh¥ˆå जाति

वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति अब्भञ्ञासिट्. एवट् खो

मे आवुसो जानतो एवट् पस्सतो इमस्मिट् च saviññåˆake काये बहिद्धा च सब्बनिमित्तेसु

अह!कारमम!कारमानानुसया susamËhatå ति॥ ॥MN112:19॥

| |अनुपदवग्ग सप्पुरिससुत्त। |

|| ||पुन च परट् भिक्खवे असप्पुरिसो विविच्च्’ एव कामेहि विविच्च्’ अकुसलेहि धम्मेहि,

सवितक्कट् सविचारट्, विवेकजट् पातिसुखट् प†हमज्झानट् उपसम्पज्ज विहरति. सो

इति प†इसञ्चिक्खति: अहट् खो ’म्हि प†हमज्झानसमापत्तिया लाभा, इमे पन्’ अञ्ञे भिक्-

khË प†हमज्झानसमापत्तिया न लाभिनो ति. सो ताय प†हमज्झानसमापत्तिया अत्तान्’ उक्-

कट्सेति परट् वम्भेति. अयम् पि भिक्खवे असप्पुरिसधम्मो. सप्पुरिसो च खो

भिक्खवे इति पतिसञ्चिक्खति: प†हमज्झानसमापत्तिया पि खो अतम्मयता वुत्ता भग-

वता; येन येन हि मञ्ञन्ति ततो तट् होति अञ्ञथा ति. सो अतम्मयतञ् ञेव अन्तरट्

करित्वा, ताय प†हमज्झानसमापत्तिया n’ एव्’ अत्तान्’ उक्कट्सेति न परट् वम्भेति. अयम्

पि भिक्खवे सप्पुरिसधम्मो॥ ॥पुन च परट् भिक्खवे असप्पुरिसो वितक्कविचारानट्

vËpasamå अज्झत्तट् सम्पसादनट् चेतसो एकोदिभावट् अवितक्कट् अविचारट् समाधि-

जट् पातिसुखट् दुतियट् झानट् उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: अहट् खो

’म्हि दुतियज्झानसमापत्तिया लाभा, इमे पन्’ अञ्ञे bhikkhË दुतियज्झानसमापत्तिया न

लाभिनो ति. सो ताय दुतियज्झानसमापत्तिया अत्तान्’ उक्कट्सेति परट् वम्भेति. अयम् पि

भिक्खवे असप्पुरिसधम्मो. सप्पुरिसो च खो भिक्खवे इति पतिसञ्चिक्खति: दुतिय-

ज्झानसमापत्तिया पि खो अतम्मयता वुत्ता भगवता; येन येन हि मञ्ञन्ति ततो तट्

होति अञ्ञथा ति. सो अतम्मयतञ् ञेव अन्तरट् करित्वा, ताय दुतियज्झानसमापत्तिया n’

एव्’ अत्तान्’ उक्कट्सेति न परट् वम्भेति. अयम् पि भिक्खवे सप्पुरिसधम्मो॥ ॥पुन च

परट् भिक्खवे असप्पुरिसो पातिया च विरागा उपेखको च विहरति सतो च सम्पजानो

सुखञ् च कायेन प†इसट्वेदेति यन् तट् अरिया आचिक्खन्ति: उपेखको सतिमा सुखविहारा ति

ततियट् झानट् उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: अहट् खो ’म्हि ततिय-

ज्झानसमापत्तिया लाभा, इमे पन्’ अञ्ञे bhikkhË ततियज्झानसमापत्तिया न लाभिनो ति. सो

Page 132: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

132

ताय ततियज्झानसमापत्तिया अत्तान्’ उक्कट्सेति परट् वम्भेति. अयम् पि भिक्खवे

असप्पुरिसधम्मो. सप्पुरिसो च खो भिक्खवे इति पतिसञ्चिक्खति: ततियज्झानसमा-

पत्तिया पि खो अतम्मयता वुत्ता भगवता; येन येन हि मञ्ञन्ति ततो तट् होति अञ्ञथा

ति. सो अतम्मयतञ् ञेव अन्तरट् करित्वा, ताय ततियज्झानसमापत्तिया n’ एव्’ अत्तान्’

उक्कट्सेति न परट् वम्भेति. अयम् पि भिक्खवे सप्पुरिसधम्मो॥ ॥पुन च परट्

भिक्खवे असप्पुरिसो सुखस्स च पहाना दुक्खस्स च पहाना पुब्बे व सोमनस्स-

दोमनस्सानट् अत्थगमा अदुक्खट् असुखट् उपेखासतिपारिसुद्धिट् चतुत्थट् झानट्

उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: अहट् खो ’म्हि चतुत्थज्झानसमापत्तिया

लाभा, इमे पन्’ अञ्ञे bhikkhË चतुत्थज्झानसमापत्तिया न लाभिनो ति. सो ताय चतुत्थ-

ज्झानसमापत्तिया अत्तान्’ उक्कट्सेति परट् वम्भेति. अयम् पि भिक्खवे असप्पुरिस-

धम्मो. सप्पुरिसो च खो भिक्खवे इति पतिसञ्चिक्खति: चतुत्थज्झानसमापत्तिया पि

खो अतम्मयता वुत्ता भगवता; येन येन हि मञ्ञन्ति ततो तट् होति अञ्ञथा ति. सो

अतम्मयतञ् ञेव अन्तरट् करित्वा, ताय चतुत्थज्झानसमापत्तिया n’ एव्’ अत्तान्’ उक्कट्-

सेति न परट् वम्भेति. अयम् पि भिक्खवे सप्पुरिसधम्मो॥ ॥MN113:21॥

| |अनुपदवग्ग सप्पुरिससुत्त। |

|| ||पुन च परट् भिक्खवे असप्पुरिसो सब्बसो rËpasaññånaµ समतिक्कमा प†इघ-

सञ्ञानट् अत्थगमा नानत्तसञ्ञानट् अमनसिकारा: अनन्तो आकासो ति आकासानञ्चायतनट्

उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: अहट् खो ’म्हि आकासानञ्चायतनसमापत्तिया

लाभा, इमे पन्’ अञ्ञे bhikkhË आकासानञ्चायतनसमापत्तिया न लाभिनो ति. सो ताय

आकासानञ्चायतनसमापत्तिया अत्तान्’ उक्कट्सेति परट् वम्भेति. अयम् पि भिक्खवे

असप्पुरिसधम्मो. सप्पुरिसो च खो भिक्खवे इति पतिसञ्चिक्खति: आकासानञ्चायतन-

समापत्तिया पि खो अतम्मयता वुत्ता भगवता; येन येन हि मञ्ञन्ति ततो तट् होति

अञ्ञथा ति. सो अतम्मयतञ् ञेव अन्तरट् करित्वा, ताय आकासानञ्चायतनसमापत्तिया n’

एव्’ अत्तान्’ उक्कट्सेति न परट् वम्भेति. अयम् पि भिक्खवे सप्पुरिसधम्मो॥ ॥पुन च

परट् भिक्खवे असप्पुरिसो सब्बसो आकासानञ्चायतनट् समतिक्कमा: अनन्तट् विञ्ञा-

ˆअन् ति viññåˆañcåyatanaµ उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्खति: अहट् खो ’म्हि

viññåˆañcåyatanasamåpattiyå लाभा, इमे पन्’ अञ्ञे bhikkhË viññåˆañcåyatanasamåpatti-

या न लाभिनो ति. सो ताय viññåˆañcåyatanasamåpattiyå अत्तान्’ उक्कट्सेति परट् वम्भेति.

अयम् पि भिक्खवे असप्पुरिसधम्मो. सप्पुरिसो च खो भिक्खवे इति पतिसञ्चिक्खति:

viññåˆañcåyatanasamåpattiyå पि खो अतम्मयता वुत्ता भगवता; येन येन हि मञ्ञन्ति

Page 133: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

133

ततो तट् होति अञ्ञथा ति. सो अतम्मयतञ् ञेव अन्तरट् करित्वा, ताय viññåˆañcå-

यतनसमापत्तिया n’ एव्’ अत्तान्’ उक्कट्सेति न परट् वम्भेति. अयम् पि भिक्खवे

सप्पुरिसधम्मो॥ ॥पुन च परट् भिक्खवे असप्पुरिसो सब्बसो viññåˆañcåyatanaµ

समतिक्कमा: n’ अत्थि किञ्चा ति आकिञ्चञ्ञायतनट् उपसम्पज्ज विहरति. सो इति प†इसञ्चिक्-

खति: अहट् खो ’म्हि आकिञ्चञ्ञायतनसमापत्तिया लाभा, इमे पन्’ अञ्ञे bhikkhË

आकिञ्चञ्ञायतनसमापत्तिया न लाभिनो ति. सो ताय आकिञ्चञ्ञायतनसमापत्तिया अत्तान्’ उक्-

कट्सेति परट् वम्भेति. अयम् पि भिक्खवे असप्पुरिसधम्मो. सप्पुरिसो च खो

भिक्खवे इति पतिसञ्चिक्खति: आकिञ्चञ्ञायतनसमापत्तिया पि खो अतम्मयता वुत्ता

भगवता; येन येन हि मञ्ञन्ति ततो तट् होति अञ्ञथा ति. सो अतम्मयतञ् ञेव अन्तरट्

करित्वा, ताय आकिञ्चञ्ञायतनसमापत्तिया n’ एव्’ अत्तान्’ उक्कट्सेति न परट् वम्भेति.

अयम् पि भिक्खवे सप्पुरिसधम्मो॥ ॥पुन च परट् भिक्खवे असप्पुरिसो सब्बसो

आकिञ्चञ्ञायतनट् समतिक्कमा n’ एवसञ्ञानासञ्ञायतनट् उपसम्पज्ज विहरति. सो इति

प†इसञ्चिक्खति: अहट् खो ’म्हि n’ एवसञ्ञानासञ्ञायतनसमापत्तिया लाभा, इमे पन्’

अञ्ञे bhikkhË n’ एवसञ्ञानासञ्ञायतनसमापत्तिया न लाभिनो ति. सो ताय n’ एवसञ्ञा-

नासञ्ञायतनसमापत्तिया अत्तान्’ उक्कट्सेति परट् वम्भेति. अयम् पि भिक्खवे असप्-

पुरिसधम्मो. सप्पुरिसो च खो भिक्खवे इति पतिसञ्चिक्खति: n’ एवसञ्ञानासञ्ञा-

यतनसमापत्तिया पि खो अतम्मयता वुत्ता भगवता; येन येन हि मञ्ञन्ति ततो तट्

होति अञ्ञथा ति. सो अतम्मयतञ् ञेव अन्तरट् करित्वा, ताय n’ एवसञ्ञानासञ्ञायतन-

समापत्तिया n’ एव्’ अत्तान्’ उक्कट्सेति न परट् वम्भेति. अयम् पि भिक्खवे सप्पुरिस-

धम्मो॥ ॥MN113:25॥

| |अनुपदवग्ग सेवितब्बासेवितब्बसुत्त। |

|| ||अत्तभावप†इलाभट् p’ अहट् भिक्खवे दुविधेन: सेवितब्बम् पि असेवितब्बम् पि

तञ् c’ अञ्ञमञ्ञट् अत्तभावप†इलाभन् ति, इति खो पन्’ एतट् वुत्तट् भगवता. किञ् c’

एतट् प†इच्च वुत्तट्? yathårËpaµ भन्ते अत्तभावप†इलाभट् सेवतो अकुसला धम्मा

अभिव""हन्ति कुसला धम्मा परिहायन्ति, evarËpo अत्तभावप†इलाभो न सेवितब्बो.

yathårËpañ च खो भन्ते अत्तभावप†इलाभट् सेवतो अकुसला धम्मा परिहायन्ति

कुसला धम्मा अभिव""हन्ति, evarËpo अत्तभावप†इलाभो सेवितब्बो॥ ॥kathaµrËpaµ

भन्ते अत्तभावप†इलाभट् सेवतो अकुसला धम्मा अभिव""हन्ति कुसला धम्मा परि-

हायन्ति? सब्यापज्झट् भन्ते अत्तभावप†इलाभट् अभिनिब्बत्तयतो; अपरिनि††हितभा-

वाय अकुसला धम्मा अभिव""हन्ति कुसला धम्मा परिहायन्ति॥ ॥kathaµrËpaµ भन्ते

Page 134: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

134

अत्तभावप†इलाभट् सेवतो अकुसला धम्मा परिहायन्ति कुसला धम्मा अभिव""हन्ति?

अब्यापज्झट् भन्ते अत्तभावप†इलाभट् अभिनिब्बत्तयतो; परिनि††हितभावाय अकुसला

धम्मा परिहायन्ति कुसला धम्मा अभिव""हन्ति॥ ॥MN114:11॥

| |अनुपदवग्ग बहुधातुकसुत्त। |

|| ||कित्तावता पन भन्ते †हान्円हानकुसलो bhikkhË ति अलट् वचनाया ति? इध्’ आनन्द

भिक्खु: a††हानम् एतट् अनवकासो, यट् दि††हिसम्पन्नो पुग्गलो किञ्चि स!खारट् निच्च-

to upagaccheyya – n’ एतट् †हानट् विज्जता ति पजानाति. †हानञ् च खो एतट् विज्जति, यट्

पुथुज्जनो किञ्चि स!खारट् निच्चतो उपगच्छेय्य – †हानट् एतट् विज्जता ति पजानाति॥

||a††हानम् एतट् अनवकासो, यट् दि††हिसम्पन्नो पुग्गलो किञ्चि स!खारट् सुखतो उप-

गच्छेय्य – n’ एतट् †हानट् विज्जता ति पजानाति. †हानञ् च खो एतट् विज्जति, यट् पुथुज्जनो

किञ्चि स!खारट् सुखतो उपगच्छेय्य – †हानट् एतट् विज्जता ति पजानाति॥ ॥a††हानम् एतट्

अनवकासो, यट् दि††हिसम्पन्नो पुग्गलो किञ्चि धम्मट् अत्ततो उपगच्छेय्य – n’ एतट्

†हानट् विज्जता ति पजानाति. †हानञ् च खो एतट् विज्जति, यट् पुथुज्जनो किञ्चि धम्मट्

अत्ततो उपगच्छेय्य – †हानट् एतट् विज्जता ति पजानाति॥ ॥MN115:12॥

| |अनुपदवग्ग महाचत्तारासकसुत्त। |

|| ||तत्र भिक्खवे सम्मादि††हि पुब्ब!गमा होति. कथञ् च भिक्खवे सम्मादि††हि

पुब्ब!गमा होति? मिच्छादि††हिट् मिच्छादि††हा ति पजानाति सम्मादि††हिट् सम्मादि††हा ति

पजानाति – सा ’स्स होति सम्मादि††हि॥ ॥कतमा च भिक्खवे मिच्छादि††हि? n’ अत्थि दिन्नट्

n’ अत्थि यि††हट् n’ अत्थि हुतट्, n’ अत्थि सुक†अदुक्क†आनट् कम्मानट् फलट् विपाको, n’

अत्थि अयट् लोको n’ अत्थि परो लोको, n’ अत्थि माता n’ अत्थि पिता n’ अत्थि सत्ता ओपपातिका, n’

अत्थि लोके samaˆabråhmaˆå सम्मग्गता सम्माप†इपन्ना: ये इमञ् च लोकट् परञ् च

लोकट् सयट् अभिञ्ञा सच्छिकत्वा पवेदेन्ता ति. अयट् भिक्खवे मिच्छादि††हि. कतमा च

भिक्खवे सम्मादि††हि? सम्मादि††हिट् p’ अहट् भिक्खवे द्वयट् वदामि: अत्थि भिक्-

खवे सम्मादि††हि सासवा पुञ्ञाभागिया उपधिवेपक्का, अत्थि भिक्खवे सम्मादि††हि

अरिया अनासवा लोकुत्तरा मग्ग!गा॥ ॥कतमा च भिक्खवे सम्मादि††हि सासवा पुञ्ञा-

भागिया उपधिवेपक्का? अत्थि दिन्नट् अत्थि यि††हट् अत्थि हुतट्, अत्थि सुक†अदुक्क†आनट्

कम्मानट् फलट् विपाको, अत्थि अयट् लोको अत्थि परो लोको, अत्थि माता अत्थि पिता अत्थि सत्ता

ओपपातिका, अत्थि लोके samaˆabråhmaˆå सम्मग्गता सम्माप†इपन्ना: ये इमञ् च लोकट्

Page 135: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

135

परञ् च लोकट् सयट् अभिञ्ञा सच्छिकत्वा पवेदेन्ता ति. अयट् भिक्खवे सम्मादि††हि

सासवा पुञ्ञाभागिया उपधिवेपक्का॥ ॥कतमा च भिक्खवे सम्मादि††हि अरिया अनासवा

लोकुत्तरा मग्ग!गा? या खो भिक्खवे अरियचित्तस्स अनासवचित्तस्स अरियमग्गस्स सम्-

a!गिनो अरियमग्गट् भावयतो: पञ्ञा पञ्ञिन्द्रियट् पञ्ञाबलट् धम्मविचयसम्-

बोज्झ!गो सम्मादि††हि मग्ग!गा, अयट् भिक्खवे सम्मादि††हि अरिया अनासवा लोकुत्तरा

मग्ग!ग. यो मिच्छादि††हिया पहानाय वायमति सम्मादि††हिया उपसम्पदाय, स्वास्स

होति सम्मावायामो. सो सतो मिच्छादि††हिट् पजहति सतो सम्मादि††हिट् उपसम्पज्ज

विहरति, स्वास्स होति सम्मासति. इतिस्सिमे तयो धम्मा सम्मादि††हिट् अनुपरिधावन्ति

अनुपरिवत्तन्ति, सेय्यथादट् सम्मादि††हि सम्मावायामो सम्मासति॥ ॥MN117:4॥

| |अनुपदवग्ग आनापानसतिसुत्त। |

|| ||कथट् भाविता च भिक्खवे आनापानसति कथट् बहुलाकता चत्तारो सतिप††हाने

paripËreti? यस्मिट् समये भिक्खवे भिक्खु दाघट् वा अस्ससन्तो दाघट् अस्ससामा ति

पजानाति, दाघट् वा पस्ससन्तो दाघट् पस्ससामा ति पजानाति. रस्सट् वा अस्ससन्तो रस्सट्

अस्ससामा ति पजानाति, रस्सट् वा पस्ससन्तो रस्सट् पस्ससामा ति पजानाति. सब्बकाय-

प†इसम्वेदा अस्ससिस्सामा ति सिक्खति, सब्बकायप†इसम्वेदा पस्ससिस्सामा ति सिक्खति.

पस्सम्भयट् कायस!खारट् अस्ससिस्सामा ति सिक्खति, पस्सम्भयट् कायस!खारट्

पस्ससिस्सामा ति सिक्खति॥ ॥काये कायानुपस्सा भिक्खवे तस्मिट् समये भिक्खु विहरति,

आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. कायेसु कायञ्ञतरा ’हट्

भिक्खवे एतट् वदामि यद् इदट् अस्सासपस्सासट्. तस्मात् इह भिक्खवे काये कायानु-

पस्सा तस्मिट् समये भिक्खु विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झा-

दोमनस्सट्॥ ॥पातिप†इसम्वेदा अस्ससिस्सामा ति सिक्खति, पातिप†इसम्वेदा पस्ससिस्सामा ति

सिक्खति. सुखप†इसम्वेदा अस्ससिस्सामा ति सिक्खति, सुखप†इसम्वेदा पस्ससिस्सामा ति

सिक्खति. चित्तस!खारप†इसम्वेदा अस्ससिस्सामा ति सिक्खति, चित्तस!खारप†इसम्वेदा पस्-

ससिस्सामा ति सिक्खति. पस्सम्भयट् चित्तस!खारट् अस्ससिस्सामा ति सिक्खति, पस्सम्-

भयट् चित्तस!खारट् पस्ससिस्सामा ति सिक्खति॥ ॥वेदनासु वेदनानुपस्सा भिक्खवे

तस्मिट् समये भिक्खु विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्-

सट्. वेदनासु वेदनाञ्ञतरा ’हट् भिक्खवे एतट् वदामि यद् इदट् अस्सासपस्सासट्

साधुकट् मनसिकारट्. तस्मात् इह भिक्खवे वेदनासु वेदानानुपस्सा तस्मिट् समये

भिक्खु विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्॥ ॥चित्त-

प†इसम्वेदा अस्ससिस्सामा ति सिक्खति, चित्तप†इसम्वेदा पस्ससिस्सामा ति सिक्खति. अभिप्प-

Page 136: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

136

मोदयट् चित्तट् अस्ससिस्सामा ति सिक्खति, अभिप्पमोदयट् चित्तट् पस्ससिस्सामा ति सिक्खति.

समादहट् चित्तट् अस्ससिस्सामा ति सिक्खति, समादहट् चित्तट् पस्ससिस्सामा ति सिक्खति. वि-

मोचयट् चित्तट् अस्ससिस्सामा ति सिक्खति, विमोचयट् चित्तट् पस्ससिस्सामा ति सिक्खति॥ ॥चित्ते

चित्तानुपस्सा भिक्खवे तस्मिट् समये भिक्खु विहरति, आतापा सम्पजानो सतिमा विनेय्य

लोके अभिज्झादोमनस्सट्. नाहट् भिक्खवे मु††हस्सतिस्स असम्पजानस्स आनापानसति-

भावनट् वदामि. तस्मात् इह भिक्खवे चित्ते चित्तानुपस्सा तस्मिट् समये भिक्खु

विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्॥ ॥अनिच्चानुपस्सा

अस्ससिस्सामा ति सिक्खति, अनिच्चानुपस्सा पस्ससिस्सामा ति सिक्खति. विरागानुपस्सा अस्ससिस्सामा

ति सिक्खति, विरागानुपस्सा पस्ससिस्सामा ति सिक्खति. निरोधानुपस्सा अस्ससिस्सामा ति सिक्खति,

निरोधानुपस्सा पस्ससिस्सामा ति सिक्खति. प†इनिस्सग्गानुपस्सा अस्ससिस्सामा ति सिक्खति, प†i-

निस्सग्गानुपस्सा पस्ससिस्सामा ति सिक्खति॥ ॥धम्मेसु धम्मानुपस्सा भिक्खवे तस्मिट्

समये भिक्खु विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. सो

यट् तट् अभिज्झादोमनस्सानट् पहानट् तट् पञ्ञाय दिस्वा साधुकट् अज्झ्’ उपेक्खिता

होति. तस्मात् इह भिक्खवे धम्मेसु धम्मानुपस्सा तस्मिट् समये भिक्खु विहरति,

आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. एवट् भाविता खो भिक्खवे

आनापानसति एवट् बहुलाकता चत्तारो सतिप††हाने paripËreti॥ ॥MN118:24||

| |अनुपदवग्ग आनापानसतिसुत्त। |

|| ||कथट् भाविता च भिक्खवे चत्तारो सतिप††हाना कथट् बहुलाकता सत्त बोज्झ!गे

paripËrenti? यस्मिट् समये भिक्खवे भिक्खु काये कायानुपस्सा विहरति, आतापा सम्प-

जानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्, उप††हित्’ अस्स तस्मिट् समये सति होति

असम्मु††हा॥…॥यस्मिट् समये भिक्खवे भिक्खु वेदनासु वेदनानुपस्सा विहरति,

आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्, उप††हित्’ अस्स तस्मिट् समये

सति होति असम्मु††हा॥…॥यस्मिट् समये भिक्खवे भिक्खु चित्ते चित्तानुपस्सा विहरति,

आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्, उप††हित्’ अस्स तस्मिट् समये

सति होति असम्मु††हा॥…॥यस्मिट् समये भिक्खवे भिक्खु धम्मेसु धम्मानुपस्सा

विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्, उप††हित्’ अस्स तस्मिट्

समये सति होति असम्मु††हा॥ ॥यस्मिट् समये भिक्खवे भिक्खुनो उप††हिता सति होति

असम्मु††हा; सतिसम्बोज्झ!गो तस्मिट् समये भिक्खुनो आरद्धो होति, सतिसम्बोज्झ्-

a!गट् तस्मिट् समये भिक्खु भावेति, सतिसम्बोज्झ!गो तस्मिट् समये भिक्खुनो

bhåvanåpåripËriµ गच्छति॥ ॥सो तथासतो विहरन्तो, तट् धम्मट् पञ्ञाय पविचिनति

Page 137: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

137

पविचरति परिवामट्सट् आपज्जति. यस्मिट् समये भिक्खवे भिक्खु तथासतो विहर-

न्तो, तट् धम्मट् पञ्ञाय पविचिनति पविचरति परिवामट्सट् आपज्जति; धम्म-

विचयसम्बोज्झ!गो तस्मिट् समये भिक्खुनो आरद्धो होति, धम्मविचयसम्बोज्झ्-

a!गट् तस्मिट् समये भिक्खु भावेति, धम्मविचयसम्बोज्झ!गो तस्मिट् समये

भिक्खुनो bhåvanåpåripËriµ गच्छति॥ ॥तस्स तट् धम्मट् पञ्ञाय पविचिनतो पविच-

रतो परिवामट्सट् आपज्जतो, आरद्धट् होति विरियट् असल्लानट्. यस्मिट् समये भिक्ख-

वे भिक्खुनो तट् धम्मट् पञ्ञाय पविचिनतो पविचरतो परिवामट्सट् आपज्जतो,

आरद्धट् होति विरियट् असल्लानट्; विरियसम्बोज्झ!गो तस्मिट् समये भिक्खुनो आरद्-

धो होति, विरियसम्बोज्झ!गट् तस्मिट् समये भिक्खु भावेति, विरियसम्बोज्झ!गो

तस्मिट् समये भिक्खुनो bhåvanåpåripËriµ गच्छति॥ ॥आरद्धविरियस्स उप्पज्जति, पाति

निरामिसा. यस्मिट् समये भिक्खवे भिक्खुनो आरद्धविरियस्स उप्पज्जति, पाति निरामिसा;

पातिसम्बोज्झ!गो तस्मिट् समये भिक्खुनो आरद्धो होति, पातिसम्बोज्झ!गट् तस्मिट्

समये भिक्खु भावेति, पातिसम्बोज्झ!गो तस्मिट् समये भिक्खुनो bhåvanåpåripËriµ

गच्छति॥ ॥पातिमनस्स, कायो पि पस्सम्भति चित्तम् पि पस्सम्भति. यस्मिट् समये

भिक्खवे भिक्खुनो पातिमनस्स, कायो पि पस्सम्भति चित्तम् पि पस्सम्भति; पस्-

सद्धिसम्बोज्झ!गो तस्मिट् समये भिक्खुनो आरद्धो होति, पस्सद्धिसम्बोज्झ!गट्

तस्मिट् समये भिक्खु भावेति, पस्सद्धिसम्बोज्झ!गो तस्मिट् समये भिक्खुनो

bhåvanåpåripËriµ गच्छति॥ ॥पस्सद्धकायस्स सुखिनो, चित्तट् समाधियति. यस्मिट्

समये भिक्खवे भिक्खुनो पस्सद्धकायस्स सुखिनो, चित्तट् समाधियति; समाधि-

सम्बोज्झ!गो तस्मिट् समये भिक्खुनो आरद्धो होति, समाधिसम्बोज्झ!गट् तस्मिट्

समये भिक्खु भावेति, समाधिसम्बोज्झ!गो तस्मिट् समये भिक्खुनो भावना-

påripËriµ गच्छति॥ ॥सो तथासमाहितट् चित्तट् साधुकट्, अज्झुपेक्खिता होति. यस्मिट्

समये भिक्खवे भिक्खुनो तथासमाहितट् चित्तट् साधुकट्, अज्झुपेक्खिता होति;

उपेखासम्बोज्झ!गो तस्मिट् समये भिक्खुनो आरद्धो होति, उपेखासम्बोज्झ!गट्

तस्मिट् समये भिक्खु भावेति, उपेखासम्बोज्झ!गो तस्मिट् समये भिक्खुनो

bhåvanåpåripËriµ गच्छति|| ||MN118:30||

| |सुञ्ञतवग्ग cˬअसुञ्ञतसुत्त। |

|| ||पुन च परट् आनन्द भिक्खु अमनसिकरित्वा आकिञ्चञ्ञायतनसञ्ञट् अमनसि-

करित्वा n’ एवसञ्ञानासञ्ञायतनसञ्ञट्, अनिमित्तट् चेतोसमाधिट् प†इच्च मनसिकरोति

एकत्तट्. तस्स अनिमित्ते चेतोसमाधिम्हि चित्तट् पक्खन्दति पसादति सन्ति††हति विमुच्चति॥

Page 138: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

138

||सो एवट् पजानाति: ये अस्सु दरथा आकिञ्ञायतनसञ्ञट् प†इच्च ते ’ध न सन्ति, ये अस्सु

दरथा n’ एवसञ्ञानासञ्ञायतनसञ्ञट् प†इच्च ते ’ध न सन्ति, अत्थि c’ एवायट् दर-

थमत्ता, यद् इदट् इमम् एव कायट् प†इच्च sa¬åyatanikaµ जावितपच्चया ति. सो सुञ्ञट्

इदट् सञ्ञागतट् आकिञ्चञ्ञायतनसञ्ञाया ति पजानाति, सुञ्ञट् इदट् सञ्ञागतट् n’ एव-

सञ्ञानासञ्ञायतनसञ्ञाया ति पजानाति, अत्थि c’ एव्’ इदट् असुञ्ञतट्, यद् इदट् इमम् एव

कायट् प†इच्च sa¬åyatanikaµ जावितपच्चया ति. इति यञ् हि खो तत्थ न होति, तेन तट् सुञ्-

ञट् समनुपस्सति; यट् पन तत्थ अवसि††हट् होति तट् सन्तट् इदट् अत्था ति पजानाति.

एवम् पि ’स्स एसा आनन्द यथाभुच्चा अविपल्लत्था परिसुद्धा परमानुत्तरा सुञ्ञता-

वक्कन् ति भवति॥ ॥MN121:10॥

| |सुञ्ञतवग्ग cˬअसुञ्ञतसुत्त। |

|| ||पुन च परट् आनन्द भिक्खु अमनसिकरित्वा आकिञ्चञ्ञायतनसञ्ञट् अमनसि-

करित्वा n’ एवसञ्ञानासञ्ञायतनसञ्ञट्, अनिमित्तट् चेतोसमाधिट् प†इच्च मनसिकरोति

एकत्तट्. तस्स अनिमित्ते चेतोसमाधिम्हि चित्तट् पक्खन्दति पसादति सन्ति††हति विमुच्चति.

सो एवट् पजानाति: अयट् पि खो अनिमित्तो चेतोसमाधि अभिस!खतो अभिसञ्चेतयितो. यट्

खो पन किञ्चि अभिस!खतट् अभिसञ्चेतयितट्, तद् अनिच्चट् निरोधधम्मन् ति पजा-

नाति. तस्स एवट् जानतो एवट् पस्सतो: कामासवा पि चित्तट् विमुच्चति, भवासवा पि चित्तट्

विमुच्चति, अविज्जासवा पि चित्तट् विमुच्चति. विमुत्तस्मिट् विमुत्तम् इति ñåˆaµ होति. kh¥ˆå

जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति पजानाति॥ ॥सो एवट्

पजानाति: ये अस्सु दरथा कामासवट् प†इच्च ते ’ध न सन्ति, ये अस्सु दरथा भवासवट्

प†इच्च ते ’ध न सन्ति, ये अस्सु दरथा अविज्जासवट् प†इच्च ते ’ध न सन्ति. अत्थि c’ एव्’

आयट् दरथमत्ता, यद् इदट् इमम् एव कायट् प†इच्च sa¬åyatanikaµ जावितपच्चया ति. सो

सुञ्ञट् इदट् सञ्ञागतट् कामासवेना ति पजानाति, सुञ्ञट् इदट् सञ्ञागतट् भवासवेना

ति पजानाति, सुञ्ञट् इदट् सञ्ञागतट् अविज्जासवेना ति पजानाति. अत्थि c’ एव्’ इदट् असुञ्ञ-

तट्, यद् इदट् इमम् एव कायट् प†इच्च sa¬åyatanikaµ जावितपच्चया ति. इति यञ् हि खो

तत्थ न होति, तेन तट् सुञ्ञट् समनुपस्सति; यट् पन तत्थ अवसि††हट् होति तट्

सन्तट् इदट् अत्था ति पजानाति. एवम् अस्स एसा आनन्द यथाभुच्चा अविपल्लत्था परिसुद्धा

परमानुत्तरा सुञ्ञतावक्कन् ति भवति॥ ॥MN121:11॥

Page 139: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

139

| |सुञ्ञतवग्ग devadËtasutta| |

|| ||चोदिता devadËtehi ये पमज्जन्ति måˆavå

ते दाघरत्तट् सोचन्ति h¥nakåyËpagå नरा॥

||ये च खो devadËtehi सन्तो सप्पुरिसा इध

चोदिता नप्पमज्जन्ति अरियधम्मे कुदाचनट्॥

||उपादाने भयट् दिस्वा jåtimaraˆasambhave

अनुपादा विमुच्चन्ति jåtimaraˆasa!खये॥

||ते खेमपत्ता सुखिनो दि††हधम्माभिनिब्बुता

सब्बवेरभयाताता सब्बदुक्खट् उपच्चगुन् ति॥MN130॥

| |विभ!गवग्ग भद्देकरत्तसुत्त। |

|| ||अतातट् नान्वागमेय्य, नप्प†इक!खे अनागतट्

यद् अतातट् पहानन् तट्, अप्पत्तञ् च अनागतट्॥

||पच्चुप्पन्नञ् च यो धम्मट्, तत्थ तत्थ विपस्सति

असठारट् असट्कुप्पट्, तट् विद्वा manubrËhaye॥

||अज्ज्’ एव किच्चम् आतप्पट्, ko jaññå maraˆaµ suve?

na hi no saµgaran tena, mahasenena maccunå||

||एवट्विहारिम् आतापिट्, अहोरत्तम् अतन्दितट्

तट् वे भद्देकरत्तो ति, सन्तो आचिक्खते मुना ति॥MN131॥

| |विभ!गवग्ग भद्देकरत्तसुत्त। |

|| ||कथञ् च भिक्खवे अतातट् अन्वागमेति? evarËpo अहोसिट् अतातम् अद्धानन् ति तत्थ

नन्दिट् समन्वानेति. एवट्वेदनो अहोसिट् अतातम् अद्धानन् ति तत्थ नन्दिट् समन्वानेति.

Page 140: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

140

एवट्सञ्ञो अहोसिट् अतातम् अद्धानन् ति तत्थ नन्दिट् समन्वानेति. एवट्स!खारो अहोसिट्

अतातम् अद्धानन् ति तत्थ नन्दिट् समन्वानेति. evaµviññåˆo अहोसिट् अतातम् अद्धानन् ति

तत्थ नन्दिट् समन्वानेति. एवट् खो भिक्खवे अतातट् अन्वागमेति॥ ॥कथञ् च भिक्ख-

वे अतातट् नान्वागमेति? evarËpo अहोसिट् अतातम् अद्धानन् ति तत्थ नन्दिट् न समन्वान्-

एति. एवट्वेदनो अहोसिट् अतातम् अद्धानन् ति तत्थ नन्दिट् न समन्वानेति. एवट्सञ्ञो

अहोसिट् अतातम् अद्धानन् ति तत्थ नन्दिट् न समन्वानेति. एवट्स!खारो अहोसिट् अतातम्

अद्धानन् ति तत्थ नन्दिट् न समन्वानेति. evaµviññåˆo अहोसिट् अतातम् अद्धानन् ति तत्थ

नन्दिट् न समन्वानेति. एवट् खो भिक्खवे अतातट् नान्वागमेति॥ ॥कथञ् च भिक्खवे

अनागतट् प†इक!खति? evarËpo सियट् अनागतम् अद्धानन् ति तत्थ नन्दिट् समन्वानेति,

एवट्वेदनो सियट् अनागतम् अद्धानन् ति तत्थ नन्दिट् समन्वानेति. एवट्सञ्ञो सियट्

अनागतम् अद्धानन् ति तत्थ नन्दिट् समन्वानेति. एवट्स!खारो सियट् अनागतम् अद्-

धानन् ति तत्थ नन्दिट् समन्वानेति. evaµviññåˆo सियट् अनागतम् अद्धानन् ति तत्थ

नन्दिट् समन्वानेति. एवट् खो भिक्खवे अनागतट् प†इक!खति॥ ॥कथञ् च भिक्खवे

अनागतट् नप्प†इक!खति? evarËpo सियट् अनागतम् अद्धानन् ति तत्थ नन्दिट् न

समन्वानेति. एवट्वेदनो सियट् अनागतम् अद्धानन् ति तत्थ नन्दिट् न समन्वानेति.

एवट्सञ्ञो सियट् अनागतम् अद्धानन् ति तत्थ नन्दिट् न समन्वानेति. एवट्स!खारो

सियट् अनागतम् अद्धानन् ति तत्थ नन्दिट् न समन्वानेति. evaµviññåˆo सियट् अनाग-

तम् अद्धानन् ति तत्थ नन्दिट् न समन्वानेति. एवट् खो भिक्खवे अनागतट् नप्प†i-

ka!khati|| ||MN131||

| |vibha!gavagga bhaddekarattasutta| |

|| ||कथञ् च भिक्खवे पच्चुप्पन्नेसु धम्मेसु सठारति? इध भिक्खवे अस्सुतवा

पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स अकोविदो अरियधम्मे अविनातो, सप्पुरिसा-

नट् अदस्सावा सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनातो: rËpaµ अत्ततो

समनुपस्सति, rËpavantaµ वा अत्तानट्, अत्तनि वा rËpaµ, rËpasmiµ वा अत्तानट्; वेदनट्

अत्ततो समनुपस्सति, वेदनावन्तट् वा अत्तानट्, अत्तनि वा वेदनट्, वेदनाय वा अत्ता-

नट्; सञ्ञट् अत्ततो समनुपस्सति, सञ्ञावन्तट् वा अत्तानट्, अत्तनि वा सञ्ञट्, सञ्ञाय

वा अत्तानट्; स!खारे अत्ततो समनुपस्सति, स!खारवन्तट् वा अत्तानट्, अत्तनि वा स!खा-

रे, स!खारेसु वा अत्तानट्; viññåˆaµ अत्ततो समनुपस्सति, viññåˆavantaµ वा अत्तानट्,

अत्तनि वा viññåˆaµ, viññåˆasmiµ वा अत्तानट्. एवट् खो भिक्खवे पच्चुप्पन्नेसु ध-

म्मेसु सठारति॥ ॥कथञ् च भिक्खवे पच्चुप्पन्नेसु धम्मेसु न सठारति? इध

Page 141: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

141

भिक्खवे सुतवा अरियसावको अरियानट् दस्सावा अरियधम्मस्स कोविदो अरियधम्मे

विनातो, सप्पुरिसानट् दस्सावा सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे विनातो: न

rËpaµ अत्ततो समनुपस्सति, न rËpavantaµ अत्तानट्, न अत्तनि rËpaµ, न rËpasmiµ

अत्तानट्; न वेदनट् अत्ततो समनुपस्सति, न वेदनावन्तट् अत्तानट्, न अत्तनि वेदनट्,

न वेदनाय अत्तानट्; न सञ्ञट् अत्ततो समनुपस्सति, न सञ्ञावन्तट् अत्तानट्, न अत्तनि

सञ्ञट्, न सञ्ञाय अत्तानट्; न स!खारे अत्ततो समनुपस्सति, न स!खारवन्तट्

अत्तानट्, न अत्तनि स!खारे, न स!खारेसु अत्तानट्; न viññåˆaµ अत्ततो समनुपस्सति,

न viññåˆavantaµ अत्तानट्, न अत्तनि viññåˆaµ, न viññåˆasmiµ अत्तानट्. एवट् खो

भिक्खवे पच्चुप्पन्नेसु धम्मेसु न सठारति॥ ॥MN131:8॥

| |विभ!गवग्ग महाकच्चानभद्देकरत्तसुत्त। |

|| ||कथञ् c’ आवुसो अतातट् अन्वागमेति? इति मे चक्खुट् अहोसि अतातम् अद्धानट् इति rËpå ति,

तत्थ छन्दरागप†इबद्धट् होति viññåˆaµ. छन्दरागप†इबद्धत्ता viññåˆassa तद्

अभिनन्दति. तद् अभिनन्दन्तो अतातट् अन्वागमेति॥ ॥इति मे सोतट् अहोसि अतातम् अद्धानट्

इति सद्दा ति, तत्थ छन्दरागप†इबद्धट् होति viññåˆaµ. छन्दरागप†इबद्धत्ता

viññåˆassa तद् अभिनन्दति. तद् अभिनन्दन्तो अतातट् अन्वागमेति॥ ॥इति मे घानट् अहोसि

अतातम् अद्धानट् इति गन्धा ति, तत्थ छन्दरागप†इबद्धट् होति viññåˆaµ. छन्दराग-

प†इबद्धत्ता viññåˆassa तद् अभिनन्दति. तद् अभिनन्दन्तो अतातट् अन्वागमेति॥ ॥इति मे

जिव्हा अहोसि अतातम् अद्धानट् इति रसा ति, तत्थ छन्दरागप†इबद्धट् होति viññåˆaµ.

छन्दरागप†इबद्धत्ता viññåˆassa तद् अभिनन्दति. तद् अभिनन्दन्तो अतातम् अन्वागमे-

ति॥ ॥इति मे कायो अहोसि अतातम् अद्धानट् इति फो††हब्बा ति, तत्थ छन्दरागप†इबद्धट्

होति viññåˆaµ. छन्दरागप†इबद्धत्ता viññåˆassa तद् अभिनन्दति. तद् अभिनन्दन्तो

अतातट् अन्वागमेति॥ ॥इति मे मनो अहोसि अतातम् अद्धानट् इति धम्मा ति, तत्थ छन्द-

रागप†इबद्धट् होति viññåˆaµ. छन्दरागप†इबद्धत्ता viññåˆassa तद् अभिनन्दति.

तद् अभिनन्दन्तो अतातट् अन्वागमेति. एवट् खो आवुसो अतातट् अन्वागमेति॥ ॥MN133:13॥

| |विभ!गवग्ग महाकच्चानभद्देकरत्तसुत्त। |

||कथञ् c’ आवुसो अतातट् नान्वागमेति? इति मे चक्खुट् अहोसि अतातम् अद्धानट् इति rËpå ति,

न तत्थ छन्दरागप†इबद्धट् होति viññåˆaµ. न छन्दरागप†इबद्धत्ता viññåˆassa

न तद् अभिनन्दति. न तद् अभिनन्दन्तो अतातट् नान्वागमेति॥ ॥इति मे सोतट् अहोसि अतातम्

Page 142: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

142

अद्धानट् इति सद्दा ति, न तत्थ छन्दरागप†इबद्धट् होति viññåˆaµ. न छन्दराग-

प†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न तद् अभिनन्दन्तो अतातट् नान्वागमेति॥

||इति मे घानट् अहोसि अतातम् अद्धानट् इति गन्धा ति, न तत्थ छन्दरागप†इबद्धट्

होति viññåˆaµ. न छन्दरागप†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न तद् अभि-

नन्दन्तो अतातट् नान्वागमेति॥ ॥इति मे जिव्हा अहोसि अतातम् अद्धानट् इति रसा ति, न तत्थ

छन्दरागप†इबद्धट् होति viññåˆaµ. न छन्दरागप†इबद्धत्ता viññåˆassa न तद्

अभिनन्दति. न तद् अभिनन्दन्तो अतातट् नान्वागमेति. इति मे कायो अहोसि अतातम् अद्धा-

नट्॥ ॥इति फो††हब्बा ति, न तत्थ छन्दरागप†इबद्धट् होति viññåˆaµ. न छन्द-

रागप†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न तद् अभिनन्दन्तो अतातट् नान्वाग-

मेति॥ ॥इति मे मनो अहोसि अतातम् अद्धानट् इति धम्मा ति, न तत्थ छन्दरागप†i-

बद्धट् होति viññåˆaµ. न छन्दरागप†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न

तद् अभिनन्दन्तो अतातट् नान्वागमेति. एवट् खो आवुसो अतातट् नान्वागमेति॥ ॥MN133:14॥

| |विभ!गवग्ग महाकच्चानभद्देकरत्तसुत्त। |

|| ||कथञ् c’ आवुसो अनागतट् प†इक!खति? इति मे चक्खुट् सिया अनागतम् अद्धानट् इति

rËpå ति, अप्प†इलद्धस्स प†इलाभाय चित्तट् paˆidahati. चेतसो paˆidhånapaccayå तद् अभि-

नन्दति. तद् अभिनन्दन्तो अनागतट् प†इक!खति॥ ॥इति मे सोतट् सिया अनागतम् अद्धानट्

इति सद्दा ति, अप्प†इलद्धस्स प†इलाभाय चित्तट् paˆidahati. चेतसो paˆidhånapaccayå तद्

अभिनन्दति. तद् अभिनन्दन्तो अनागतट् प†इक!खति॥ ॥इति मे घानट् सिया अनागतम्

अद्धानट् इति गन्धा ति, अप्प†इलद्धस्स प†इलाभाय चित्तट् paˆidahati. चेतसो paˆidhåna-

पच्चया तद् अभिनन्दति. तद् अभिनन्दन्तो अनागतट् प†इक!खति॥ ॥इति मे जिव्हा सिया

अनागतम् अद्धानट् इति रसा ति, अप्प†इलद्धस्स प†इलाभाय चित्तट् paˆidahati. चेतसो

paˆidhånapaccayå तद् अभिनन्दति. तद् अभिनन्दन्तो अनागतट् प†इक!खति॥ ॥इति मे कायो

सिया अनागतम् अद्धानट् इति फो††हब्बा ति, अप्प†इलद्धस्स प†इलाभाय चित्तट् paˆidahati.

चेतसो paˆidhånapaccayå तद् अभिनन्दति. तद् अभिनन्दन्तो अनागतट् प†इक!खति॥ ॥इति

मे मनो सिया अनागतम् अद्धानट् इति धम्मा ति, अप्प†इलद्धस्स प†इलाभाय चित्तट्

paˆidahati. चेतसो paˆidhånapaccayå तद् अभिनन्दति. तद् अभिनन्दन्तो अनागतट् प†i-

क!खति. एवट् खो आवुसो अनागतट् प†इक!खति॥ ॥MN133:15॥

Page 143: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

143

| |विभ!गवग्ग महाकच्चानभद्देकरत्तसुत्त। |

|| ||कथञ् c’ आवुसो अनागतट् न प†इक!खति? इति मे चक्खुट् सिया अनागतम् अद्धानट्

इति rËpå ति, अप्प†इलद्धस्स प†इलाभाय चित्तट् न paˆidahati. चेतसो appaˆidhånapaccayå

न तद् अभिनन्दति. न तद् अभिनन्दन्तो अनागतट् न प†इक!खति॥ ॥इति मे सोतट् सिया

अनागतम् अद्धानट् इति सद्दा ति, अप्प†इलद्धस्स प†इलाभाय चित्तट् न paˆidahati. चेतसो

appaˆidhånapaccayå न तद् अभिनन्दति. न तद् अभिनन्दन्तो अनागतट् न प†इक!खति॥

||इति मे घानट् सिया अनागतम् अद्धानट् इति गन्धा ति, अप्प†इलद्धस्स प†इलाभाय चित्तट्

न paˆidahati. चेतसो appaˆidhånapaccayå न तद् अभिनन्दति. न तद् अभिनन्दन्तो

अनागतट् न प†इक!खति॥ ॥इति मे जिव्हा सिया अनागतम् अद्धानट् इति रसा ति, अप्प†इलद्ध-

स्स प†इलाभाय चित्तट् न paˆidahati. चेतसो appaˆidhånapaccayå न तद् अभिनन्दति. न

तद् अभिनन्दन्तो अनागतट् न प†इक!खति॥ ॥इति मे कायो सिया अनागतम् अद्धानट् इति

फो††हब्बा ति, अप्प†इलद्धस्स प†इलाभाय चित्तट् न paˆidahati. चेतसो appaˆidhåna-

पच्चया न तद् अभिनन्दति. न तद् अभिनन्दन्तो अनागतट् न प†इक!खति॥ ॥इति मे मनो

सिया अनागतम् अद्धानट् इति धम्मा ति, अप्प†इलद्धस्स प†इलाभाय चित्तट् न paˆidahati.

चेतसो appaˆidhånapaccayå न तद् अभिनन्दति. न तद् अभिनन्दन्तो अनागतट् न

प†इक!खति. एवट् खो आवुसो अनागतट् न प†इक!खति॥ ॥MN133:16॥

| |विभ!गवग्ग महाकच्चानभद्देकरत्तसुत्त। |

|| ||कथञ् c’ आवुसो पच्चुप्पन्नेसु धम्मेसु सठारति? यञ् c’ आवुसो चक्खुट् ये च

rËpå उभयम् एतट् पच्चुप्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने छन्दरागप†इबद्धट्

होति viññåˆaµ. छन्दरागप†इबद्धत्ता viññåˆassa तद् अभिनन्दति. तद् अभिनन्दन्तो

पच्चुप्पन्नेसु धम्मेसु सठारति॥ ॥यञ् c’ आवुसो सोतट् ये च सद्दा उभयम् एतट्

पच्चुप्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने छन्दरागप†इबद्धट् होति viññåˆaµ. छन्-

दरागप†इबद्धत्ता viññåˆassa तद् अभिनन्दति. तद् अभिनन्दन्तो पच्चुप्पन्नेसु धम्-

मेसु सठारति॥ ॥यञ् c’ आवुसो घानट् ये च गन्धा उभयम् एतट् पच्चुप्पन्नट्,

तस्मिञ् ञेव पच्चुप्पन्ने छन्दरागप†इबद्धट् होति viññåˆaµ. छन्दरागप†इबद्ध्-

अत्ता viññåˆassa तद् अभिनन्दति. तद् अभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु सठारति॥

||यञ् c’ आवुसो जिव्हा ये च रसा उभयम् एतट् पच्चुप्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने

छन्दरागप†इबद्धट् होति viññåˆaµ. छन्दरागप†इबद्धत्ता viññåˆassa तद् अभि-

नन्दति. तद् अभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु सठारति॥ ॥यञ् c’ आवुसो कायो ये च

Page 144: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

144

फो††हब्बा उभयम् एतट् पच्चुप्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने छन्दरागप†इब-

द्धट् होति viññåˆaµ. छन्दरागप†इबद्धत्ता viññåˆassa तद् अभिनन्दति. तद् अभिनन्-

दन्तो, पच्चुप्पन्नेसु धम्मेसु सठारति॥ ॥यञ् c’ आवुसो मनो ये च धम्मा उभयम्

एतट् पच्चुप्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने छन्दरागप†इबद्धट् होति viññåˆaµ.

छन्दरागप†इबद्धत्ता viññåˆassa तद् अभिनन्दति. तद् अभिनन्दन्तो पच्चुप्पन्नेसु

धम्मेसु सठारति. एवट् खो आवुसो पच्चुप्पन्नेसु धम्मेसु सठारति॥ ॥MN133॥

| |विभ!गवग्ग महाकच्चानभद्देकरत्तसुत्त। |

|| ||कथञ् c’ आवुसो पच्चुप्पन्नेसु धम्मेसु न सठारति? यञ् c’ आवुसो चक्खुट् ये च

rËpå उभयम् एतट् पच्चुप्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने न छन्दरागप†इबद्-

धट् होति viññåˆaµ. न छन्दरागप†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न तद्

अभिनन्दन्तो पच्चुप्पन्नेसु धम्मेसु न सठारति॥ ॥यञ् c’ आवुसो सोतट् ये च सद्दा

उभयम् एतट् पच्चुप्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने न छन्दरागप†इबद्धट् होति

viññåˆaµ. न छन्दरागप†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न तद् अभिनन्दन्-

to paccuppannesu dhammesu na सठारति॥ ॥यञ् c’ आवुसो घानट् ये च गन्धा उभयम्

एतट् पच्चुप्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने न छन्दरागप†इबद्धट् होति विञ्ञा-

ˆअट्. न छन्दरागप†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न तद् अभिनन्दन्तो

पच्चुप्पन्नेसु धम्मेसु न सठारति॥ ॥यञ् c’ आवुसो जिव्हा ये च रसा उभयम् एतट्

पच्चुप्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने न छन्दरागप†इबद्धट् होति viññåˆaµ. न

छन्दरागप†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न तद् अभिनन्दन्तो पच्चुप्पन्-

नेसु धम्मेसु न सठारति॥ ॥यञ् c’ आवुसो कायो ये च फो††हब्बा उभयम् एतट् पच्चु-

प्पन्नट्, तस्मिञ् ञेव पच्चुप्पन्ने न छन्दरागप†इबद्धट् होति viññåˆaµ. न छन्-

दरागप†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न तद् अभिनन्दन्तो पच्चुप्पन्नेसु

धम्मेसु न सठारति॥ ॥यञ् c’ आवुसो मनो ये च धम्मा उभयम् एतट् पच्चुप्पन्-

नट्, तस्मिञ् ञेव पच्चुप्पन्ने न छन्दरागप†इबद्धट् होति viññåˆaµ. न छन्दरा-

गप†इबद्धत्ता viññåˆassa न तद् अभिनन्दति. न तद् अभिनन्दन्तो पच्चुप्पन्नेसु ध-

म्मेसु न सठारति. एवट् खो आवुसो पच्चुप्पन्नेसु धम्मेसु न सठारति॥ ॥MN133॥

Page 145: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

145

| |विभ!गवग्ग saŒyatanavibha!गसुत्त| |

|| ||a††˙आदस मनोपविचारा वेदितब्बा ति इति खो पन्’ एतट् वुत्तट्. किञ् c’ एतट् प†इच्च

वुत्तट्? चक्खुना rËpaµ दिस्वा, सोमनस्स††हानायट् rËpaµ उपविचरति दोमनस्स††हा-

नायट् rËpaµ उपविचरति उपेख††हानायट् rËpaµ उपविचरति. सोतेन सद्दट् सुत्वा, सो-

मनस्स††हानायट् सद्दट् उपविचरति दोमनस्स††हानायट् सद्दट् उपविचरति उपेख†-

†हानायट् सद्दट् उपविचरति. घानेन गन्धट् घायित्वा, सोमनस्स††हानायट् गन्धट्

उपविचरति दोमनस्स††हानायट् गन्धट् उपविचरति उपेख††हानायट् गन्धट् उप-

विचरति. जिव्हाय रसट् सायित्वा, सोमनस्स††हानायट् रसट् उपविचरति दोमनस्स††हा-

नायट् रसट् उपविचरति उपेख††हानायट् रसट् उपविचरति. कायेन फो††हब्बट्

फुसित्वा, सोमनस्स††हानायट् फो††हब्बट् उपविचरति दोमनस्स††हानायट् फो††ह-

ब्बट् उपविचरति उपेख††हानायट् फो††हब्बट् उपविचरति. मनसा धम्मट् विञ्ञाय,

सोमनस्स††हानायट् धम्मट् उपविचरति दोमनस्स††हानायट् धम्मट् उपविचरति

उपेख††हानायट् धम्मट् उपविचरति. इति छ सोमनस्सुपविचारा, छ दोमनस्सुप-

विचारा, छ उपेखुपविचारा. a††हादस मनोपविचारा वेदितब्बा ति. इति यन् तट् वुत्तट् इदम्

एतट् प†इच्च वुत्तट्॥ ॥MN137:8॥

| |विभ!गवग्ग saŒyatanavibha!गसुत्त| |

|| ||तत्थ कतमानि छ गेहसितानि सोमनस्सानि? चक्खुविञ्ञेय्यानट् rËpånaµ i††हानट्

कन्तानट् मनापानट् मनोरमानट् लोकामिसप†इसट्युत्तानट् प†इलाभट् वा प†इलाब्-

हतो समनुपस्सतो, पुब्बे वा प†इलद्धपुब्बट् अतातट् निरुद्धट् vipariˆataµ समनु-

स्सरतो; उप्पज्जति सोमनस्सट्. यट् evarËpaµ सोमनस्सट् इदट् वुच्चति गेहसितट्

सोमनस्सट्॥ ॥सोतविञ्ञेय्यानट् सद्दानट् i††हानट् कन्तानट् मनापानट् मनोरमा-

नट् लोकामिसप†इसट्युत्तानट् प†इलाभट् वा प†इलाभतो समनुपस्सतो, पुब्बे वा

प†इलद्धपुब्बट् अतातट् निरुद्धट् vipariˆataµ समनुस्सरतो; उप्पज्जति सोमनस्सट्.

यट् evarËpaµ सोमनस्सट् इदट् वुच्चति गेहसितट् सोमनस्सट्॥ ॥घानविञ्ञेय्यानट्

गन्धानट् i††हानट् कन्तानट् मनापानट् मनोरमानट् लोकामिसप†इसट्युत्तानट्

प†इलाभट् वा प†इलाभतो समनुपस्सतो, पुब्बे वा प†इलद्धपुब्बट् अतातट् निरुद्धट्

vipariˆataµ समनुस्सरतो; उप्पज्जति सोमनस्सट्. यट् evarËpaµ सोमनस्सट् इदट्

वुच्चति गेहसितट् सोमनस्सट्॥ ॥जिव्हाविञ्ञेय्यानट् रसानट् i††हानट् कन्तानट् मना-

पानट् मनोरमानट् लोकामिसप†इसट्युत्तानट् प†इलाभट् वा प†इलाभतो समनुपस्स-

Page 146: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

146

to, pubbe vå pa†इलद्धपुब्बट् अतातट् निरुद्धट् vipariˆataµ समनुस्सरतो; उप्पज्जति

सोमनस्सट्. यट् evarËpaµ सोमनस्सट् इदट् वुच्चति गेहसितट् सोमनस्सट्॥ ॥काय-

विञ्ञेय्यानट् फो††हब्बानट् i††हानट् कन्तानट् मनापानट् मनोरमानट् लोकामिस-

प†इसट्युत्तानट् प†इलाभट् वा प†इलाभतो समनुपस्सतो, पुब्बे वा प†इलद्धपुब्बट्

अतातट् निरुद्धट् vipariˆataµ समनुस्सरतो; उप्पज्जति सोमनस्सट्. यट् evarËpaµ

सोमनस्सट् इदट् वुच्चति गेहसितट् सोमनस्सट्॥ ॥मनोविञ्ञेय्यानट् धम्मानट्

i††हानट् कन्तानट् मनापानट् मनोरमानट् लोकामिसप†इसट्युत्तानट् प†इलाभट् वा

प†इलाभतो समनुपस्सतो, पुब्बे वा प†इलद्धपुब्बट् अतातट् निरुद्धट् vipariˆataµ

समनुस्सरतो; उप्पज्जति सोमनस्सट्. यट् evarËpaµ सोमनस्सट् इदट् वुच्चति गेह-

सितट् सोमनस्सट्. इमानि छ गेहसितानि सोमनस्सानि॥ ॥MN137:10॥

| |विभ!गवग्ग saŒyatanavibha!गसुत्त| |

|| ||तत्थ कतमानि छ नेक्खम्मसितानि सोमनस्सानि? rËpånaµ त्वेव अनिच्चतट् विदित्वा

vipariˆåmaviråganirodhaµ, पुब्बे c’ एव rËpå एतरहि च, सब्बे ते rËpå अनिच्चा दुक्खा

vipariˆåmadhammå ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो; उप्पज्जति सोम-

नस्सट्. यट् evarËpaµ सोमनस्सट् इदट् वुच्चति नेक्खम्मसितट् सोमनस्सट्॥

||सद्दानट् त्वेव अनिच्चतट् विदित्वा vipariˆåmaviråganirodhaµ, पुब्बे c’ एव सद्दा

एतरहि च, सब्बे ते सद्दा अनिच्चा दुक्खा vipariˆåmadhammå ति एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय पस्सतो; उप्पज्जति सोमनस्सट्. यट् evarËpaµ सोमनस्स इदट् वुच्चति

नेक्खम्मसितट् सोमनस्सट्॥ ॥गन्धानट् त्वेव अनिच्चतट् विदित्वा vipariˆåmaviråga-

निरोधट्, पुब्बे c’ एव गन्धा एतरहि च, सब्बे ते गन्धा अनिच्चा दुक्खा vipariˆåma-

धम्मा ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो; उप्पज्जति सोमनस्सट्. यट्

evarËpaµ सोमनस्सट् इदट् वुच्चति नेक्खम्मसितट् सोमनस्सट्॥ ॥रसानट् त्वेव

अनिच्चतट् विदित्वा vipariˆåmaviråganirodhaµ, पुब्बे c’ एव रसा एतरहि च, सब्बे ते रसा

अनिच्चा दुक्खा vipariˆåmadhammå ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो;

उप्पज्जति सोमनस्सट्. यट् evarËpaµ सोमनस्सट् इदट् वुच्चति नेक्खम्मसितट् सोम-

नस्सट्॥ ॥फो††हब्बानट् त्वेव अनिच्चतट् विदित्वा vipariˆåmaviråganirodhaµ, पुब्बे c’

एव फो††हब्बा एतरहि च, सब्बे ते फो††हब्बा अनिच्चा दुक्खा vipariˆåmadhammå ति

एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो; उप्पज्जति सोमनस्सट्. यट् evarËpaµ

सोमनस्सट् इदट् वुच्चति नेक्खम्मसितट् सोमनस्सट्॥ ॥धम्मानट् त्वेव अनिच्चतट्

विदित्वा vipariˆåmaviråganirodhaµ, पुब्बे c’ एव धम्मा एतरहि च, सब्बे ते धम्मा

Page 147: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

147

अनिच्चा दुक्खा vipariˆåmadhammå ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो;

उप्पज्जति सोमनस्सट्. यट् evarËpaµ सोमनस्सट् इदट् वुच्चति नेक्खम्मसितट्

सोमनस्सट्. इमानि छ नेक्खम्मसितानि सोमनस्सानि॥ ॥MN137:11॥

| |विभ!गवग्ग saŒyatanavibha!गसुत्त| |

|| ||तत्थ कतमानि छ गेहसितानि दोमनस्सानि? चक्खुविञ्ञेय्यानट् rËpånaµ i††हानट्

कन्तानट् मनापानट् मनोरमानट् लोकामिसप†इसट्युत्तानट् अप्प†इलाभट् वा अप्प†i-

लाभतो समनुपस्सतो, पुब्बे वा अप्प†इलद्धपुब्बट् अतातट् निरुद्धट् vipariˆataµ

समनुस्सरतो; उप्पज्जति दोमनस्सट्. यट् evarËpaµ दोमनस्सट् इदट् वुच्चति गेहसि-

तट् दोमनस्सट्॥ ॥सोतविञ्ञेय्यानट् सद्दानट् i††हानट् कन्तानट् मनापानट् मनोर-

मानट् लोकामिसप†इसट्युत्तानट् अप्प†इलाभट् वा अप्प†इलाभतो समनुपस्सतो, पुब्बे

वा अप्प†इलद्धपुब्बट् अतातट् निरुद्धट् vipariˆataµ समनुस्सरतो; उप्पज्जति दोम-

नस्सट्. यट् evarËpaµ दोमनस्सट् इदट् वुच्चति गेहसितट् दोमनस्सट्॥ ॥घानविञ्-

ञेय्यानट् गन्धानट् i††हानट् कन्तानट् मनापानट् मनोरमानट् लोकामिसप†इसट्-

युत्तानट् अप्प†इलाभट् वा अप्प†इलाभतो समनुपस्सतो, पुब्बे वा अप्प†इलद्धपुब्बट्

अतातट् निरुद्धट् vipariˆataµ समनुस्सरतो; उप्पज्जति दोमनस्सट्. यट् evarËpaµ

दोमनस्सट् इदट् वुच्चति गेहसितट् दोमनस्सट्॥ ॥जिव्हाविञ्ञेय्यानट् रसानट् i††हा-

नट् कन्तानट् मनापानट् मनोरमानट् लोकामिसप†इसट्युत्तानट् अप्प†इलाभट् वा

अप्प†इलाभतो समनुपस्सतो, पुब्बे वा अप्प†इलद्धपुब्बट् अतातट् निरुद्धट् vipariˆa-

तट् समनुस्सरतो; उप्पज्जति दोमनस्सट्. यट् evarËpaµ दोमनस्सट् इदट् वुच्चति

गेहसितट् दोमनस्सट्॥ ॥कायविञ्ञेय्यानट् फो††हब्बानट् i††हानट् कन्तानट् मना-

पानट् मनोरमानट् लोकामिसप†इसट्युत्तानट् अप्प†इलाभट् वा अप्प†इलाभतो समनु-

पस्सतो, पुब्बे वा अप्प†इलद्धपुब्बट् अतातट् निरुद्धट् vipariˆataµ समनुस्सरतो;

उप्पज्जति दोमनस्सट्. यट् evarËpaµ दोमनस्सट् इदट् वुच्चति गेहसितट् दोमनस्-

सट्॥ ॥मनोविञ्ञेय्यानट् धम्मानट् i††हानट् कन्तानट् मनापानट् मनोरमानट्

लोकामिसप†इसट्युत्तानट् अप्प†इलाभट् वा अप्प†इलाभतो समनुपस्सतो, पुब्बे वा अप्-

प†इलद्धपुब्बट् अतातट् निरुद्धट् vipariˆataµ समनुस्सरतो; उप्पज्जति दोमनस्सट्.

यट् evarËpaµ दोमनस्सट् इदट् वुच्चति गेहसितट् दोमनस्सट्॥ ॥MN137:12॥

Page 148: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

148

| |विभ!गवग्ग saŒyantanavibha!गसुत्त| |

|| ||अत्थि भिक्खवे उपेखा नानत्ता नानत्तसिता, अत्थि उपेखा एकत्ता एकत्तसिता. कतमा च

भिक्खवे उपेखा नानत्ता नात्तसिता? अत्थि भिक्खवे उपेखा rËpesu अत्थि सद्देसु अत्थि

गन्धेसु अत्थि रसेसु अत्थि फो††हब्भेसु. अयट् भिक्खवे उपेखा नानत्ता नानत्तसिता.

कतमा च भिक्खवे उपेखा एकत्ता एकत्तसिता? अत्थि भिक्खवे उपेखा आकासानञ्चा-

यतननिस्सिता अत्थि viññåˆañcåyatananissitå अत्थि आकिञ्चञ्ञायतननिस्सिता अत्थि n’ एव-

सञ्ञानासञ्ञायतननिस्सिता. अयट् भिक्खवे उपेखा एकत्ता एकत्तसिता॥ ॥तत्र भिक्खवे

यायट् उपेखा एकत्ता एकत्तसिता तट् निस्साय तट् आगम्म, यायट् उपेखा नानत्ता

नानत्तसिता तट् पजहथ तट् समतिक्कमथ. एवट् एतिस्सा पहानट् होति एवट् एतिस्सा

समतिक्कमो होति. अतम्मयतट् भिक्खवे निस्साय अतम्मयतट् आगम्म, यायट्

उपेखा एकत्ता एकत्तसिता तट् पजहथ तट् समतिक्कमथ. एवट् एतिस्सा पहानट् होति

एवट् एतिस्सा समतिक्कमो होति॥ ॥MN137:17॥

| |vibha!gavagga uddesavibha!gasutta| |

|| ||तथा तथा भिक्खवे भिक्खु उपपरिक्खेय्य, यथा यथा ’स्स उपपरिक्खतो बहिद्-

धा c’ अस्स viññåˆaµ अविक्खित्तट् अविस†अट् अज्झत्तट् असˆ†हितट्; अनुपादाय न परितस्-

सेय्य. बहिद्धा भिक्खवे viññåˆe अविक्खित्ते अविस†e सति अज्झत्तट् असˆ†हिते अनुपादाय

अपरितस्सतो, आयतिट् jåtijaråmaraˆadukkhasamudayasambhavo न होता ति|| ||MN138:3||

| |vibha!gavagga uddesavibha!gasutta| |

|| ||कथञ् c’ आवुसो बहिद्धा viññåˆaµ विक्खित्तट् विस†अन् ति वुच्चति? इध्’ आवुसो

भिक्खुनो चक्खुना rËpaµ दिस्वा, rËpanimittånusår¥ viññåˆaµ होति rËpanimittassåda-

गथितट् rËpanimittassådavinibaddhaµ rËpanimittassådasaµyojanasaµyuttaµ; बहिद्धा

viññåˆaµ विक्खित्तट् विस†अन् ति वुच्चति॥ ॥सोतेन सद्दट् सुत्वा, सद्दनिमित्तानुसारा विञ्ञा-

ˆअट् होति सद्दनिमित्तस्सादगथितट् सद्दनिमित्तस्सादविनिबद्धट् सद्दनिमित्तस्सा-

दसट्योजनसट्युत्तट्; बहिद्धा viññåˆaµ विक्खित्तट् विस†अन् ति वुच्चति॥ ॥घानेन

गन्धट् घायित्वा, गन्धनिमित्तानुसारा viññåˆaµ होति गन्धनिमित्तस्सादगथितट्

गन्धनिमित्तस्सादविनिबद्धट् गन्धनिमित्तस्सादसट्योजनसट्युत्तट्; बहिद्धा विञ्-

ñåˆaµ विक्खित्तट् विस†अन् ति वुच्चति॥ ॥जिव्हाय रसट् सायित्वा, रसनिमित्तानुसारा viññåˆaµ

Page 149: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

149

होति रसनिमित्तस्सादगथितट् रसनिमित्तस्सादविनिबद्धट् रसनिमितस्सादसट्योजन-

सट्युत्तट्, बहिद्धा viññåˆaµ विक्खित्तट् विस†अन् ति वुच्चति॥ ॥कायेन फो††हब्बट्

फुसित्वा, फो††हब्बनिमित्तानुसारा viññåˆaµ होति फो††हब्बनिमित्तस्सादगथितट् फो†-

†हब्बनिमित्तस्सादविनिबद्धट् फो††हब्बनिमित्तस्सादसट्योजनसट्युत्तट्; बहिद्धा

viññåˆaµ विक्खित्तट् विस†अन् ति वुच्चति॥ ॥मनसा धम्मट् विञ्ञाय, धम्मनिमित्त्-

आनुसारा viññåˆaµ होति धम्मनिमित्तस्सादगथितट् धम्मनिमित्तस्सादविनिबद्धट्

धम्मनिमित्तस्सादसट्योजनसट्युत्तट्; बहिद्धा viññåˆaµ विक्खित्तट् विस†अन् ति

वुच्चति. एवट् खो आवुसो बहिद्धा viññåˆaµ विक्खित्तट् विस†अन् ति वुच्चति॥ ॥MN138:11॥

| |vibha!gavagga uddesavibha!gasutta| |

||कथञ् c’ आवुसो बहिद्धा viññåˆaµ अविक्खित्तट् अविस†अन् ति वुच्चति? इध्’ आवुसो

भिक्खुनो चक्खुना rËpaµ दिस्वा, न rËpanimittånusår¥ viññåˆaµ होति न rËpanimitt-

अस्सादगथितट् न rËpanimittassådavinibaddhaµ न rËpanimittassådasaµyojanasaµyut-

तट्; बहिद्धा viññåˆaµ अविक्खित्तट् अविस†अन् ति वुच्चति॥ ॥सोतेन सद्दट् सुत्वा, न

सद्दनिमित्तानुसारा viññåˆaµ होति न सद्दनिमित्तस्सादगथितट् न सद्दनिमित्तस्साद-

विनिबद्धट् न सद्दनिमित्तस्सादसट्योजनसट्युत्तट्; बहिद्धा viññåˆaµ अविक्खित्-

तट् अविस†अन् ति वुच्चति॥ ॥घानेन गन्धट् घायित्वा, न गन्धनिमित्तानुसारा viññåˆaµ

होति न गन्धनिमित्तस्सादगथितट् न गन्धनिमित्तस्सादविनिबद्धट् न गन्ध-

निमित्तस्सादसट्योजनसट्युत्तट्, बहिद्धा viññåˆaµ अविक्खित्तट् अविस†अन् ति वुच्चति॥

||जिव्हाय रसट् सायित्वा, न रसनिमित्तानुसारा viññåˆaµ होति न रसनिमित्तस्सादगथितट्

न रसनिमित्तस्सादविनिबद्धट् न रसनिमितस्सादसट्योजनसट्युत्तट्, बहिद्धा विञ्-

ñåˆaµ अविक्खित्तट् अविस†अन् ति वुच्चति॥ ॥कायेन फो††हब्बट् फुसित्वा, न फो††हब्ब-

निमित्तानुसारा viññåˆaµ होति न फो††हब्बनिमित्तस्सादगथितट् न फो††हब्बनिमित्त्-

अस्सादविनिबद्धट् न फो††हब्बनिमित्तस्सादसट्योजनसट्युत्तट्, बहिद्धा viññåˆaµ

अविक्खित्तट् अविस†अन् ति वुच्चति॥ ॥मनसा धम्मट् विञ्ञाय, न धम्मनिमित्तानुसारा

viññåˆaµ होति न धम्मनिमित्तस्सादगथितट् न धम्मनिमित्तस्सादविनिबद्धट् न

धम्मनिमित्तस्सादसट्योजनसट्युत्तट्; बहिद्धा viññåˆaµ अविक्खित्तट् अविस†अन् ति

वुच्चति. एवट् खो आवुसो बहिद्धा viññåˆaµ अविक्खित्तट् अविस†अन् ति वुच्चति॥ ॥MN138॥

Page 150: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

150

| |vibha!gavagga uddesavibha!gasutta| |

|| ||कथञ् च’ आवुसो अज्झत्तट् चित्तट् सˆ†हितन् ति वुच्चति? इध्’ आवुसो भिक्खु विविच्च्’ एव

कामेहि विविच्च अकुसलेहि धम्मेहि, सवितक्कट् सविचारट् विवेकजट् पातिसुखट्,

प†हमज्झानट् उपसम्पज्ज विहरति. तस्स विवेकजपातिसुखानुसारा viññåˆaµ होति, वि-

वेकजपातिसुखस्सादगथितट् विवेकजपातिसुखस्सादविनिबद्धट् विवेकजपातिसुखस्सा-

दसट्योजनसट्युत्तट्; अज्झत्तट् चित्तट् सˆ†हितन् ति वुच्चति॥ ॥पुन च परट् आवुसो

भिक्खु वितक्कविचारानट् vËpasamå, अज्झत्तट् सम्पसादनट् चेतसो एकोदिभावट्

अवितक्कट् अविचारट् समाधिजट् पातिसुखट्, दुतियज्झानट् उपसम्पज्ज विहरति. तस्स

समाधिजपातिसुखानुसारा viññåˆaµ होति, समाधिजपातिसुखस्सादगथितट् समाधिज-

पातिसुखस्सादविनिबद्धट् समाधिजपातिसुखस्सादसट्योजनसट्युत्तट्; अज्झत्तट् चित्-

तट् सˆ†हितन् ति वुच्चति॥ ॥पुन च परट् आवुसो भिक्खु पातिया च विरागा, उपेखको च

विहरति सतो च सम्पजानो सुखञ् च कायेन प†इसट्वेदेति, यन् तट् अरिया अचिक्खन्ति

उपेखको सतिमा सुखविहारा ति, ततियज्झानट् उपसम्पज्ज विहरति. तस्स उपेखानुसारा

viññåˆaµ होति, उपेखासुखस्सादगथितट्, उपेखासुखस्सादविनिबद्धट्, उपेखासुख्-

अस्सादसट्योजनसट्युत्तट्; अज्झत्तट् चित्तट् सˆ†हितन् ति वुच्चति॥ ॥पुन च परट् आवुसो

भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बे व सोमनस्सदोमनस्सानट् अत्-

थगमा, अदुक्खमसुखट् उपेखासतिपारिसुद्धिट्, चतुत्थज्झानट् उपसम्पज्ज विहर्-

अति. तस्स अदुक्खमसुखानुसारा viññåˆaµ होति, अदुक्खमसुखस्सादगथितट्, अदुक्ख्-

अमसुखस्सादविनिबद्धट्, अदुक्खमसुखस्सादसट्योजनसट्युत्तट्; अज्झत्तट् चित्-

तट् सˆ†हितन् ति वुच्चति. एवट् खो आवुसो अज्झत्तट् चित्तट् सˆ†हितन् ति वुच्चति॥ ॥MN138॥

| |vibha!gavagga uddesavibha!gasutta| |

|| ||कथञ् च’ आवुसो अज्झत्तट् चित्तट् असˆ†हितन् ति वुच्चति? इध्’ आवुसो भिक्खु विविच्च्’

एव कामेहि विविच्च अकुसलेहि धम्मेहि, सवितक्कट् सविचारट् विवेकजट् पातिसुखट्,

प†हमज्झानट् उपसम्पज्ज विहरति. तस्स न विवेकजपातिसुखानुसारा viññåˆaµ होति, न

विवेकजपातिसुखस्सादगथितट् न विवेकजपातिसुखस्सादविनिबद्धट् न विवेकजपाति-

सुखस्सादसट्योजनसट्युत्तट्; अज्झत्तट् चित्तट् असˆ†हितन् ति वुच्चति॥ ॥पुन च परट्

आवुसो भिक्खु वितक्कविचारानट् vËpasamå, अज्झत्तट् सम्पसादनट् चेतसो एकोदिभा-

वट् अवितक्कट् अविचारट् समाधिजट् पातिसुखट्, दुतियज्झानट् उपसम्पज्ज विहरति.

तस्स न समाधिजपातिसुखानुसारा viññåˆaµ होति, न समाधिजपातिसुखस्सादगथितट् न

Page 151: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

151

समाधिजपातिसुखस्सादविनिबद्धट् न समाधिजपातिसुखस्सादसट्योजनसट्युत्तट्,

अज्झत्तट् चित्तट् असˆ†हितन् ति वुच्चति॥ ॥पुन च परट् आवुसो भिक्खु पातिया च विरागा

उपेखको च विहरति, सतो च सम्पजानो सुखञ् च कायेन प†इसट्वेदेति, यन् तट् अरिया

अचिक्खन्ति उपेखको सतिमा सुखविहारा ति, ततियज्झानट् उपसम्पज्ज विहरति. तस्स न

उपेखानुसारा viññåˆaµ होति, न उपेखासुखस्सादगथितट् न उपेखासुखस्साद-

विनिबद्धट् न उपेखासुखस्सादसट्योजनसट्युत्तट्, अज्झत्तट् चित्तट् असˆ†हितन् ति

वुच्चति॥ ॥पुन च परट् आवुसो भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बे

व सोमनस्सदोमनस्सानट् अत्थगमा, अदुक्खमसुखट् उपेखासतिपारिसुद्धिट्,

चतुत्थज्झानट् उपसम्पज्ज विहरति. तस्स न अदुक्खमसुखानुसारा viññåˆaµ होति, न

अदुक्खमसुखस्सादगथितट् न अदुक्खमसुखस्सादविनिबद्धट् न अदुक्खम-

सुखस्सादसट्योजनसट्युत्तट्, अज्झत्तट् चित्तट् असˆ†हितन् ति वुच्चति. एवट् खो आवुसो

अज्झत्तट् चित्तट् सˆ†हितन् ति वुच्चति॥ ॥MN138:12॥

| |vibha!gavagga uddesavibha!gasutta| |

|| ||कथञ् c’ आवुसो उपादा परितस्सना होति? इध्’ आवुसो अस्सुतवा पुथुज्जनो अरियानट्

अदस्सावा अरियधम्मस्स अकोविदो अरियधम्मे अविनातो, सप्पुरिसानट् अदस्सावा सप्पुरि-

सधम्मस्स अकोविदो सप्पुरिसधम्मे अविनातो॥ ॥rËpaµ अत्ततो समनुपस्सति, rËpavan-

तट् वा अत्तानट्, अत्तनि वा rËpaµ, rËpasmiµ वा अत्तानट्. तस्स तट् rËpaµ vipariˆamati

अञ्ञथा होति. तस्स rËpavipariˆåmaññathåbhåvå rËpavipariˆåmånuparivatti viññåˆaµ

होति. तस्स rËpavipariˆåmånuparivattajå परितस्सना धम्मसमुप्पादा चित्तट् परिया-

दाय ति††हन्ति. चेतसो परियादाना उत्तासवा च होति विघातवा च अपेखवा च उपादाय च

परितस्सति॥ ॥वेदनट् अत्ततो समनुपस्सति, वेदनावन्तट् वा अत्तानट्, अत्तनि वा वेद-

नट्, वेदनाय वा अत्तानट्. तस्स सा वेदना vipariˆamati अञ्ञथा होति. तस्स वेदनाविपरि-

ˆआमञ्ञथाभावा vedanåvipariˆåmånuparivatti viññåˆaµ होति. तस्स vedanåvipariˆåm-

आनुपरिवत्तजा परितस्सना धम्मसमुप्पादा चित्तट् परियादाय ति††हन्ति. चेतसो परिया-

दाना उत्तासवा च होति विघातवा च अपेखवा च उपादाय च परितस्सति॥ ॥सञ्ञट् अत्ततो

समनुपस्सति, सञ्ञावन्तट् वा अत्तानट्, अत्तनि वा सञ्ञट्, सञ्ञाय वा अत्तानट्. तस्स सा

सञ्ञा vipariˆamati अञ्ञथा होति. तस्स saññåvipariˆåmaññathåbhåvå saññåvipariˆåmå-

नुपरिवत्ति viññåˆaµ होति. तस्स saññåvipariˆåmånuparivattajå परितस्सना धम्मसम्-

उप्पादा चित्तट् परियादाय ति††हन्ति. चेतसो परियादाना उत्तासवा च होति विघातवा च

अपेखवा च उपादाय च परितस्सति॥ ॥स!खारे अत्ततो समनुपस्सति, स!खारवन्तट् वा

Page 152: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

152

अत्तानट्, अत्तनि वा स!खारे, स!खारेसु वा अत्तानट्. तस्स ते स!खारा vipariˆamanti

अञ्ञथा होन्ति. तस्स स!khåravipariˆåmaññathåbhåvå स!khåravipariˆåmånuparivatti

viññåˆaµ होति. तस्स स!khåravipariˆåmånuparivattajå परितस्सना धम्मसमुप्पादा

चित्तट् परियादाय ति††हन्ति. चेतसो परियादाना उत्तासवा च होति विघातवा च अपेखवा च

उपादाय च परितस्सति॥ ॥viññåˆaµ अत्ततो समनुपस्सति, viññåˆavantaµ वा अत्तानट्,

अत्तनि वा viññåˆaµ, viññåˆasmiµ वा अत्तानट्. तस्स तट् viññåˆaµ vipariˆamati अञ्ञथा

होति. तस्स viññåˆavipariˆåmaññathåbhåvå viññåˆavipariˆåmånuparivatti viññåˆaµ होति.

तस्स viññåˆavipariˆåmånuparivattajå परितस्सना धम्मसमुप्पादा चित्तट् परियादाय

ति††हन्ति. चेतसो परियादाना उत्तासवा च होति विघातवा च अपेखवा च उपादाय च

परितस्सति. एवट् खो आवुसो उपादा परितस्सना होति॥ ॥MN138:20॥

| |vibha!gavagga uddesavibha!gasutta| |

|| ||कथञ् c’ आवुसो अनुपादा अपरितस्सना होति? इध्’ आवुसो सुतवा अरियसावको अरियानट्

दस्सावा अरियधम्मस्स कोविदो अरियधम्मे सुविनातो, सप्पुरिसानट् दस्सावा सप्पुरिस-

धम्मस्स कोविदो सप्पुरिसधम्मे सुविनातो. न rËpaµ अत्ततो समनुपस्सति, न rËpa-

वन्तट् वा अत्तानट्, न अत्तनि वा rËpaµ, न rËpasmiµ वा अत्तानट्. तस्स तट् rËpaµ विपरि-

ˆअमति अञ्ञथा होति. तस्स rËpavipariˆåmaññathåbhåvå न rËpavipariˆåmånuparivatti

viññåˆaµ होति. तस्स न rËpavipariˆåmånuparivattajå परितस्सना धम्मसमुप्पादा

चित्तट् न परियादाय ति††हन्ति. चेतसो अपरियादाना न c’ एव्’ उत्तासवा होति न च विघातवा

न च अपेखवा च अनुपादाय च न परितस्सति॥ ॥न वेदनट् अत्ततो समनुपस्सति, न

वेदनावन्तट् वा अत्तानट्, न अत्तनि वा वेदनट्, न वेदनाय वा अत्तानट्. तस्स सा

वेदना vipariˆamati अञ्ञथा होति. तस्स vedanåvipariˆåmaññathåbhåvå न वेदनाविपरि-

ˆआमानुपरिवत्ति viññåˆaµ होति. तस्स न vedanåvipariˆåmånuparivattajå परितस्सना

धम्मसमुप्पादा चित्तट् न परियादाय ति††हन्ति. चेतसो अपरियादाना न c’ एव्’ उत्तासवा

होति न च विघातवा न च अपेखवा अनुपादाय च न परितस्सति॥ ॥न सञ्ञट् अत्ततो

समनुपस्सति, न सञ्ञावन्तट् वा अत्तानट्, न अत्तनि वा सञ्ञट्, न सञ्ञाय वा अत्तानट्.

तस्स सा सञ्ञा vipariˆamati अञ्ञथा होति. तस्स saññåvipariˆåmaññathåbhåvå न सञ्ञा-

vipariˆåmånuparivatti viññåˆaµ होति. तस्स न saññåvipariˆåmånuparivattajå परितस्सना

धम्मसमुप्पादा चित्तट् न परियादाय ति††हन्ति. चेतसो अपरियादाना न c’ एव्’ उत्तासवा

होति न च विघातवा न च अपेखवा अनुपादाय च न परितस्सति॥ ॥न स!खारे अत्ततो

समनुपस्सति, न स!खारवन्तट् वा अत्तानट्, न अत्तनि वा स!खारे, न स!खारेसु वा

Page 153: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

153

अत्तानट्. तस्स ते स!खारा vipariˆamanti अञ्ञथा होन्ति. तस्स स!khåravipariˆåmaññathå-

भावा न स!khåravipariˆåmånuparivatti viññåˆaµ होति. तस्स न स!khåravipariˆåmånu-

परिवत्तजा परितस्सना धम्मसमुप्पादा चित्तट् न परियादाय ति††हन्ति. चेतसो अपरिया-

दाना न c’ एव्’ उत्तासवा होति न च विघातवा न च अपेखवा अनुपादाय च न परितस्सति॥

||न viññåˆaµ अत्ततो समनुपस्सति, न viññåˆavantaµ वा अत्तानट्, न अत्तनि वा विञ्ञा-

ˆअट्, न viññåˆasmiµ वा अत्तानट्. तस्स तट् viññåˆaµ vipariˆamati अञ्ञथा होति. तस्स

viññåˆavipariˆåmaññathåbhåvå न viññåˆavipariˆåmånuparivatti viññåˆaµ होति. तस्स न

viññåˆavipariˆåmånuparivattajå परितस्सना धम्मसमुप्पादा चित्तट् न परियादाय

ति††हन्ति. चेतसो अपरियादाना न c’ एव्’ उत्तासवा होति न च विघातवा न च अपेखवा

अनुपादाय च न परितस्सति. एवट् खो आवुसो अनुपादा अपरितस्सना होति॥ ॥MN138:21॥

| |vibha!gavagga araˆavibha!gasutta| |

|| ||येसट् केसञ्चि भवसट्योजनट् अप्पहानट्, सब्बे ते सदुक्खा सौपघाता

सौपापायासा sapari¬åhå मिच्छाप†इपन्ना ति; इति वदट् इत्थ्’ एके अपसादेति. येसट् केसञ्चि

भवसट्योजनट् पहानट्, सब्बे ते अदुक्खा अनुपघाता अनुपायासा apari¬åhå सम्मा-

प†इपन्ना ति; इति वदट् इत्थ्’ एके उस्सादेति. एवट् खो भिक्खवे उस्सादना च होति अपसादना

च, नो च धम्मदेसना॥…॥येसट् केसञ्चि भवसट्योजनट् अप्पहानट्, सब्बे ते स-

दुक्खा सौपघाता सौपापायासा sapari¬åhå मिच्छाप†इपन्ना ति न एवम् आह, भवसट्-

योजने खो अप्पहाने भवो अप्पहानो होता ति; इति वदट् धम्मट् एव देसेति. येसट्

केसञ्चि: भवसट्योजनट् पहानट्, सब्बे ते अदुक्खा अनुपघाता अनुपायासा apari¬åhå

सम्माप†इपन्ना ति न एवम् आह, भवसट्योजने च खो पहाने भवो पहानो होता ति; इति

वदट् धम्मट् एव देसेति. एवट् खो भिक्खवे n’ एव्’ उस्सादना होति न अपसादना,

धम्मदेसना च. उस्सादनञ् च जञ्ञा अपसादनञ् च जञ्ञा, उस्सादनञ् च ञत्वा अपसा-

दनञ् च ञत्वा, n’ एव्’ उस्सादेय्य न अपसादेय्य – धम्मट् एव देसेय्या ति॥ ॥MN139:7॥

| |विभ!गवग्ग धातुविभ!गसुत्त। |

|| ||अथापरट् viññåˆañ ञेव अवसिस्सति परिसुद्धट् परियोदातट्. तेन viññåˆena किञ्चि

जानाति? सुखन् ति पि विजानाति, दुक्खन् ति पि विजानाति, अदुक्खमसुखन् ति पि विजानाति.

सुखवेदनायट् भिक्खु फस्सट् प†इच्च उप्पज्जति सुखा वेदना. सो सुखट् वेदनट्

वेदियमानो: सुखट् वेदनट् वेदियामा ति पजानाति. तस्स्’ एव सुखवेदनायस्स फस्सस्-

Page 154: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

154

स निरोधा यट् तज्जट् वेदयितट्, सुखवेदनायट् फस्सट् प†इच्च उप्पन्ना सुखा वेद-

ना, सा निरुज्झति सा vËpasammat¥ ति पजानाति॥ ॥दुक्खवेदनायट् भिक्खु फस्सट् प†इच्च

उप्पज्जति दुक्खा वेदना. सो दुक्खट् वेदनट् वेदियमानो: दुक्खट् वेदनट् वेदि-

यामा ति पजानाति. तस्स्’ एव दुक्खवेदनायस्स फस्सस्स निरोधा यट् तज्जट् वेदयितट्,

दुक्खवेदनायट् फस्सट् प†इच्च उप्पन्ना दुक्खा वेदना, सा निरुज्झति सा vËpasammat¥

ति पजानाति॥ ॥अदुक्खमसुखवेदनायट् भिक्खु फस्सट् प†इच्च उप्पज्जति अदुक्खम्-

असुखा वेदना. सो अदुक्खमसुखट् वेदनट् वेदियमानो: अदुक्खमसुखट् वेद-

नट् वेदियामा ति पजानाति. तस्स्’ एव अदुक्खमसुखवेदनायस्स फस्सस्स निरोधा यट्

तज्जट् वेदयितट्, अदुक्खमसुखवेदनायट् फस्सट् प†इच्च उप्पन्ना अदुक्खम्-

असुखा वेदना, सा निरुज्झति सा vËpasammat¥ ति पजानाति॥ ॥सेय्यथा पि भिक्खु द्विन्नट्

क††हानट् सम्फस्ससमोधाना: उस्मा जायति तेजो अभिनिब्बत्तति, तेसञ् ञेव द्विन्नट्

क††हानट् नानाभावा विनिक्खेपा, या तज्जा उस्मा सा निरुज्झति सा vËpasammati॥ ॥MN140||

| |विभ!गवग्ग धातुविभ!गसुत्त। |

|| ||एवम् एव खो भिक्खु अथापरट् उपेखा येव अवसिस्सति परिसुद्धा परियोदाता

मुदु च कम्मञ्ञा च पभस्सरा च. सो एवट् पजानाति: इमञ् चे अहट् उपेखट् एवट्

परिसुद्धट् एवट् परियोदातट् आकासानञ्चायतनट् उपसठरेय्यट्, तद् अनुधम्मञ्

च चित्तट् भावेय्यट्; एवम् मे अयट् उपेखा तन् निस्सिता तद् उपादाना, चिरट् दाघम्

अद्धानट् ति††हेय्य॥ ॥इमञ् चे अहट् उपेखट् एवट् परिसुद्धट् एवट् परियोदातट्

viññåˆañcåyatanaµ उपसठरेय्यट्, तद् अनुधम्मञ् च चित्तट् भावेय्यट्; एवम् मे

अयट् उपेखा तन् निस्सिता तद् उपादाना, चिरट् दाघम् अद्धानट् ति††हेय्य॥ ॥इमञ् चे अहट्

उपेखट् एवट् परिसुद्धट् एवट् परियोदातट् आकिञ्चायतनट् उपसठरेय्यट्, तद्

अनुधम्मञ् च चित्तट् भावेय्यट्; एवम् मे अयट् उपेखा तन् निस्सिता तद् उपादाना, चिरट्

दाघम् अद्धानट् ति††हेय्य॥ ॥इमञ् चे अहट् उपेखट् एवट् परिसुद्धट् एवट् परि-

योदातट् n’ एवसञ्ञानासञ्ञायतनट् उपसठरेय्यट्, तद् अनुधम्मञ् च चित्तट्

भावेय्यट्; एवम् मे अयट् उपेखा तन् निस्सिता तद् उपादाना, चिरट् दाघम् अद्धानट्

ति††हेय्या ति॥ ॥सो एवट् पजानाति: इमञ् चे अहट् उपेखट् एवट् परिसुद्धट् एवट् परि-

योदातट् आकासानञ्चायतनट् उपसठरेय्यट्, तद् अनुधम्मञ् च चित्तट् भावेय्यट्;

स!खतम् एतट्. इमञ् चे अहट् उपेखट् एवट् परिसुद्धट् एवट् परियोदातट् विञ्ञा-

ˆअञ्चायतनट् उपसठरेय्यट्, तद् अनुधम्मञ् च चित्तट् भावेय्यट्; स!खतम्

एतट्. इमञ् चे अहट् उपेखट् एवट् परिसुद्धट् एवट् परियोदातट्, आकिञ्चायतनट्

Page 155: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

155

उपसठरेय्यट्, तद् अनुधम्मञ् च चित्तट् भावेय्यट्; स!खतम् एतट्. इमञ् चे

अहट् उपेखट् एवट् परिसुद्धट् एवट् परियोदातट् n’ एवसञ्ञानासञ्ञायतनट्

उपसठरेय्यट्, तद् अनुधम्मञ् च चित्तट् भावेय्यट्; स!खतम् एतन् ति॥ ॥सो n’ एव

अभिस!खरोति नाभिसञ्चेतयति भवाय वा विभवाय वा. सो अनभिस!खरोन्तो अनभि-

सञ्चेतयन्तो भवाय वा विभवाय वा, न किञ्चि लोके उपादियति. अनुपादियट् न

परितस्सति. अपरितस्सट् पच्चत्तञ् ञेव परिनिब्बायति. kh¥ˆå जाति वुसितट् ब्रह्मचरियट्

कतट् करनायट् नापरट् इत्थत्तायाति पजानाति॥ ॥MN140:20॥

| |विभ!गवग्ग धातुविभ!गसुत्त। |

|| ||सो n’ एव अभिस!खरोति नाभिसञ्चेतयति भवाय वा विभवाय वा. सो अनभिस!ख-

रोन्तो अनभिसञ्चेतयन्तो भवाय वा विभवाय वा न किञ्चि लोके उपादियति. अनुपादियट्

न परितस्सति. अपरितस्सट् पच्चत्तञ् ञेव परिनिब्बायति. kh¥ˆå जाति वुसितट् ब्रह्म-

चरियट् कतट् करनायट् नापरट् इत्थत्तायाति पजानाति॥ ॥सो सुखञ् चे वेदनट् वेदेति,

सा अनिच्चा ति पजानाति अनज्झोसिता ति पजानाति अनभिनन्दिता ति पजानाति. दुक्खञ् चे वेदनट्

वेदेति, सा अनिच्चा ति पजानाति अनज्झोसिता ति पजानाति अनभिनन्दिता ति पजानाति. अदुक्खम्-

असुखञ् चे वेदनट् वेदेति, सा अनिच्चा ति पजानाति अनज्झोसिता ति पजानाति अनभिनन्दिता ति

पजानाति॥ ॥सो सुखञ् चे वेदनट् वेदेति विसट्युत्तो नट् वेदेति. दुक्खञ् चे वेदनट्

वेदेति विसट्युत्तो नट् वेदेति. अदुक्खमसुखञ् चे वेदनट् वेदेति विसट्युत्तो नट् वे-

देति. सो कायपरियन्तिकट् वेदनट् वेदियमानो, कायपरियन्तिकट् वेदनट् वेदियामा ति

पजानाति. जावितपरियन्तिकट् वेदनट् वेदियमानो, जावितपरियन्तिकट् वेदनट् वेदियामा

ति पजानाति. कायस्स भेदा उद्धट् जावितपरियादाना, इध्’ एव सब्बवेदयितानि अभिनन्-

दितानि सातिभविस्सन्ता ति पजानाति॥ ॥सेय्यथा पि भिक्खु तेलञ् च प†इच्च वत्तिञ् च प†इच्च,

तेलप्पदापो झायति; तस्स्’ एव तेलस्स च वत्तिया च परियादाना, अञ्ञस्स च अनुपाहारा

अनाहारो निब्बायति॥ ॥MN140:22॥

| |विभ!गवग्ग धातुविभ!गसुत्त। |

|| ||सेय्यथा पि भिक्खु तेलञ् च प†इच्च वत्तिञ् च प†इच्च, तेलप्पदापो झायति; तस्स्’ एव

तेलस्स च वत्तिया च परियादाना, अञ्ञस्स च अनुपाहारा अनाहारो निब्बायति. एवम् एव भिक्-

खु कायपरियन्तिकट् वेदनट् वेदियमानो, कायपरियन्तिकट् वेदनट् वेदियामा ति

पजानाति. जावितपरियन्तिकट् वेदनट् वेदियमानो, जावितपरियन्तिकट् वेदनट् वेदियामा

Page 156: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

156

ति पजानाति. कायस्स भेदा उद्धट् जावितपरियादाना, इध्’ एव सब्बवेदयितानि अभि-

नन्दितानि सातिभविस्सन्ता ति पजानाति. तस्मा एवट् समन्नागतो भिक्खु इमिना परमेन

पञ्ञाधि††हानेन समन्नागतो होति. एसा हि भिक्खु परमा अरिया पञ्ञा, यद् इदट् सब्ब-

दुक्खक्खये ñåˆaµ॥ ॥तस्स सा विमुत्ति सच्चे †हिता अकुप्पा होति. तञ् हि भिक्खु मुसा यट्

मोसधम्मट्, तट् सच्चट् यट् अमोसधम्मट् निब्बानट्. तस्मा एवट् समन्नागतो

भिक्खु इमिना परमेन सच्चाधि††हानेन समन्नागतो होति. एतञ् हि भिक्खु परमट्

अरियसच्चट्, यद् इदट् अमोसधम्मट् निब्बानट्॥ ॥तस्स्’ एव खो पन पुब्बे अविद्द-

सुनो, उपधा होन्ति समत्ता samådiˆˆå. त्यस्स पहाना होन्ति ucchinnamËlå तालावत्थुकता

अनभावकता आयतिट् अनुप्पादधम्मा. तस्मा एवट् समन्नागतो भिक्खु इमिना परम्-

एन चागाधि††हानेन समन्नागतो होति. एसो हि भिक्खु परमो अरियो चागो, यद् इदट्

sabbËpadhipa†इनिस्सग्गो॥ ॥तस्स्’ एव खो पन पुब्बे अविद्दसुनो अभिज्झा होति छन्दो

सारागो, स्वास्स पहानो होति ucchinnamËlo तालावत्थुकतो अनभावकतो आयतिट् अनुप्पाद-

धम्मो. तस्स्’ एव खो पन पुब्बे अविद्दसुनो आघातो होति ब्यापादो सम्पदोसो, स्वास्स

पहानो होति ucchinnamËlo तालावत्थुकतो अनभावकतो आयतिट् अनुप्पादधम्मो. तस्स्’

एव खो पन पुब्बे अविद्दसुनो अविज्जा होति सम्मोहो सम्पदोसो, स्वास्स पहानो होति

ucchinnamËlo तालावत्थुकतो अनभावकतो आयतिट् अनुप्पादधम्मो. तस्मा एवट् सम-

न्नागतो भिक्खु इमिना परमेन उपसमाधि††हानेन समन्नागतो होति. एसो हि भिक्खु

परमो अरियो उपसमो, यद् इदट् रागदोसमोहानट् उपसमो॥ ॥MN140:22॥

| |विभ!गवग्ग धातुविभ!गसुत्त। |

|| ||यत्थ †हितट् मञ्ञुस्सवा नप्पवत्तन्ति, मञ्ञुस्सवे खो पन नप्पवत्तमाने मुनि

सन्तो ति वुच्चता ति. इति खो पन्’ एतट् वुत्तट्. किञ् c’ एतट् प†इच्च वुत्तट्? अस्मा ति भिक्खु

मञ्ञितट् एतट्, अयट् अहम् अस्मा ति मञ्ञितम् एतट्, भविस्सन् ति मञ्ञितट् एतट्, न

भविस्सन् ति मञ्ञितट् एतट्, rËp¥ भविस्सन् ति मञ्ञितट् एतट्, arËp¥ भविस्सन् ति

मञ्ञितट् एतट्, सञ्ञा भविस्सन् ति मञ्ञितट् एतट्, असञ्ञा भविस्सन् ति मञ्ञितट् एतट्,

n’ एवसञ्ञानासञ्ञा भविस्सन् ति मञ्ञितट् एतट्॥ ॥मञ्ञितट् भिक्खु रोगो मञ्ञितट्

गˆ"o मञ्ञितट् सल्लट्, सब्बमञ्ञितानट् त्वेव भिक्खु समतिक्कमा मुनि सन्तो ति

वुच्चति. मुनि खो पन भिक्खु सन्तो न जायति न जिय्यति न कुप्पति नप्पिहेति. तम् पि

’स्स भिक्खु n’ अत्थि येन जायेथ. अजायमानो किट् जिय्यिस्सति? अजिय्यमानो किट् मिय्यिस्सति?

अमिय्यमानो किट् कुप्पिस्सति? अकुप्पमानो किस्स पिहेस्सति? यत्थ †हितट् मञ्ञुस्सवा

Page 157: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

157

नप्पवत्तन्ति, मञ्ञुस्सवे खो पन नप्पवत्तमाने मुनि सन्तो ति वुच्चता ति. इति यन् तट्

वुत्तट् इदट् एतट् प†इच्च वुत्तट्॥ ॥MN140:30॥

| |sa¬åyatanavagga अनाथपिˆ"ikovådasutta| |

|| ||तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न चक्खुट् उपादियिस्सामि, न च मे

चक्खुनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते

गहपति एवट् सिक्खितब्बट्: न सोतट्ट् उपादियिस्सामि, न च मे सोतनिस्सितट् viññåˆaµ

भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्:

न घानट् उपादियिस्सामि, न च मे घाननिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते

गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न जिव्हट् उपादियिस्-

सामि, न च मे जिव्हानिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्.

तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न कायट् उपादियिस्सामि, न च मे काय-

निस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति

एवट् सिक्खितब्बट्: न मनट् उपादियिस्सामि, न च मे मनोनिस्सितट् viññåˆaµ

भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्॥ ॥MN143:5॥

| |sa¬åyatanavagga अनाथपिˆ"ikovådasutta| |

|| ||तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न rËpaµ उपादियिस्सामि, न च मे

rËpanissitaµ viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते

गहपति एवट् सिक्खितब्बट्: न सद्दट् उपादियिस्सामि, न च मे सद्दनिस्सितट् viññåˆaµ

भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्:

न गन्धट् उपादियिस्सामि, न च मे गन्धनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते

गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न रसट् उपादियिस्-

सामि, न च मे रसनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्.

तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न फो††हब्बट् उपादियिस्सामि, न च मे

फो††हब्बनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह

ते गहपति एवट् सिक्खितब्बट्: न धम्मट् उपादियिस्सामि, न च मे धम्मनिस्सितट्

viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्॥ ॥MN143:6॥

Page 158: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

158

| |sa¬åyatanavagga अनाथपिˆ"ikovådasutta| |

|| ||तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न cakkhuviññåˆaµ उपादियिस्सामि, न च

मे cakkhuviññåˆanissitaµ viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्.

तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न sotaviññåˆaµ उपादियिस्सामि, न च मे

sotaviññåˆanissitaµ viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह

ते गहपति एवट् सिक्खितब्बट्: न ghånaviññåˆaµ उपादियिस्सामि, न च मे घान-

viññåˆanissitaµ viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते

गहपति एवट् सिक्खितब्बट्: न jivhåviññåˆaµ उपादियिस्सामि, न च मे jivhåviññaˆa-

निस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति

एवट् सिक्खितब्बट्: न kåyaviññåˆaµ उपादियिस्सामि, न च मे kåyaviññåˆanissitaµ विञ्-

ñåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट्

सिक्खितब्बट्: न manoviññåˆaµ उपादियिस्सामि, न च मे manoviññåˆanissitaµ विञ्ञा-

ˆअट् भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्॥ ॥MN143:5॥

| |sa¬åyatanavagga अनाथपिˆ"ikovådasutta| |

|| ||तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न चक्खुसम्फस्सट् उपादियिस्सामि, न च

मे चक्खुसम्फस्सनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्.

तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न सोतसम्फस्सट् उपादियिस्सामि, न च मे

सोतसम्फस्सनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात्

इह ते गहपति एवट् सिक्खितब्बट्: न घानसम्फस्सट् उपादियिस्सामि, न च मे घान-

सम्फस्सनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह

ते गहपति एवट् सिक्खितब्बट्: न जिव्हासम्फस्सट् उपादियिस्सामि, न च मे जिव्हासम्-

फस्सनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते

गहपति एवट् सिक्खितब्बट्: न कायसम्फस्सट् उपादियिस्सामि, न च मे कायसम्-

फस्सनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते

गहपति एवट् सिक्खितब्बट्: न मनोसम्फस्सट् उपादियिस्सामि, न च मे मनो-

सम्फस्सनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्॥ ॥MN143:8॥

Page 159: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

159

| |sa¬åyatanavagga अनाथपिˆ"ikovådasutta| |

|| ||तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न चक्खुसम्फस्सजट् वेदनट् उपादि-

यिस्सामि, न च मे चक्खुसम्फस्सजट् वेदनानिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि

ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न सोतसम्फस्स-

जट् वेदनट् उपादियिस्सामि, न च मे सोतसम्फस्सजट् वेदनानिस्सितट् viññåˆaµ

भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्:

न घानसम्फस्सजट् वेदनट् उपादियिस्सामि, न च मे घानसम्फस्सजट् वेदना-

निस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति

एवट् सिक्खितब्बट्: न जिव्हासम्फस्सजट् वेदनट् उपादियिस्सामि, न च मे जिव्हासम्-

फस्सजट् वेदनानिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्.

तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न कायसम्फस्सजट् वेदनट् उपादियिस्सामि,

न च मे कायसम्फस्सजट् वेदनानिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति

सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न मनोसम्फस्सजट् वेद-

नट् उपादियिस्सामि, न च मे मनोसम्फस्सजट् वेदनानिस्सितट् viññåˆaµ भविस्सता ति.

एवञ् हि ते गहपति सिक्खितब्बट्॥ ॥MN143:9॥

| |sa¬åyatanavagga अनाथपिˆ"ikovådasutta| |

|| ||तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न प†हवाधातुट् उपादियिस्सामि, न च मे

प†हवाधातुनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह

ते गहपति एवट् सिक्खितब्बट्: न आपोधातुट् उपादियिस्सामि, न च मे आपोधातुनिस्सितट्

viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट्

सिक्खितब्बट्: न तेजोधातुट् उपादियिस्सामि, न च मे तेजोधातुनिस्सितट् viññåˆaµ भविस्-

सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न

वायोधातुट् उपादियिस्सामि, न च मे वायोधातुनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते

गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न आकासधातुट्

उपादियिस्सामि, न च मे आकासधातुनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति

सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न viññåˆadhåtuµ उपादियिस्-

सामि, न च मे viññåˆadhåtunissitaµ viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खि-

तब्बट्॥ ॥MN143:10॥

Page 160: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

160

| |sa¬åyatanavagga अनाथपिˆ"ikovådasutta| |

|| ||तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न rËpaµ उपादियिस्सामि, न च मे rËpanis-

सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति

एवट् सिक्खितब्बट्: न वेदनट् उपादियिस्सामि, न च मे वेदनानिस्सितट् viññåˆaµ

भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्:

न सञ्ञट् उपादियिस्सामि, न च मे सञ्ञानिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते

गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न स!खारे उपादि-

यिस्सामि, न च मे स!खारनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खि-

तब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न viññåˆaµ उपादियिस्सामि, न च मे

viññåˆanissitaµ viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्॥ ॥MN143॥

| |sa¬åyatanavagga अनाथपिˆ"ikovådasutta| |

|| ||तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न आकासानञ्चायतनट् उपादियिस्सामि, न च

मे आकासानञ्चायतननिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्.

तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न viññåˆanañcåyatanaµ उपादियिस्सामि, न च

मे viññåˆanañcåyatananissitaµ viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खि-

तब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न आकिञ्चञ्ञायतनट् उपादियिस्सामि,

न च मे आकिञ्चञ्ञायतननिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खि-

तब्बट्. तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न n’ एवसञ्ञानासञ्ञायतनट्

उपादियिस्सामि, न च मे n’ एवसञ्ञानासञ्ञायतननिस्सितट् viññåˆaµ भविस्सता ति. एवञ्

हि ते गहपति सिक्खितब्बट्॥ ॥MN143:12॥

| |sa¬åyatanavagga अनाथपिˆ"ikovådasutta| |

|| ||तस्मात् इह ते गहपति एवट् सिक्खितब्बट्: न इधलोकट् उपादियिस्सामि, न च मे

इधलोकनिस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते

गहपति एवट् सिक्खितब्बट्: न परलोकट् उपादियिस्सामि, न च मे परलोकनिस्सितट्

viññåˆaµ भविस्सता ति. एवञ् हि ते गहपति सिक्खितब्बट्. तस्मात् इह ते गहपति एवट्

सिक्खितब्बट्: यम् p’ इदट् दि††हट् सुतट् मुतट् विञ्ञातट् परियेसितट् अनुविचरितट्

Page 161: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

161

मनसा, तम् पि न उपादियिस्सामि, न च मे तन् निस्सितट् viññåˆaµ भविस्सता ति. एवञ् हि ते

गहपति सिक्खितब्बट्॥ ॥MN143:13॥

| |sa¬åyatanavagga छन्नोवादसुत्त| |

|| ||चक्खुस्मिट् आवुसो सारिपुत्त cakkhuviññåˆe cakkhuviññåˆaviññåtabbesu धम्मेसु

निरोधट् दिस्वा निरोधट् अभिञ्ञाय, चक्खुट् cakkhuviññåˆaµ cakkhuviññåˆaviññå-

तब्बे धम्मे n’ एतट् मम, n’ एसो ’हम् अस्मि, न मे सो अत्ता ति समनुपस्सामि॥

||सोतस्मिट् आवुसो सारिपुत्त sotaviññåˆe sotaviññåˆaviññåtabbesu धम्मेसु निरोधट्

दिस्वा निरोधट् अभिञ्ञाय, सोतट् sotaviññåˆaµ sotaviññåˆaviññåtabbe धम्मे n’ एतट्

मम, n’ एसो ’हम् अस्मि, न मे सो अत्ता ति समनुपस्सामि॥ ॥घानस्मिट् आवुसो सारिपुत्त,

ghånaviññåˆe ghånaviññåˆaviññåtabbesu धम्मेसु निरोधट् दिस्वा निरोधट् अभि-

ञ्ञाय, घानट् ghånaviññåˆaµ ghånaviññåˆaviññåtabbe धम्मे n’ एतट् मम, n’ एसो

’हम् अस्मि, न मे सो अत्ता ति समनुपस्सामि॥ ॥जिव्हाय आवुसो सारिपुत्त jivhåviññåˆe जिव्हा-

viññåˆaviññåtabbesu धम्मेसु निरोधट् दिस्वा निरोधट् अभिञ्ञाय, जिव्हट् जिव्हाविञ्-

ñåˆaµ jivhåviññåˆaviññåtabbe धम्मे n’ एतट् मम, n’ एसो ’हम् अस्मि, न मे सो अत्ता

ति समनुपस्सामि॥ ॥कायस्मिट् आवुसो सारिपुत्त kåyaviññåˆe kåyaviññåˆaviññåtabbesu

धम्मेसु निरोधट् दिस्वा निरोधट् अभिञ्ञाय, कायट् kåyaviññåˆaµ kåyaviññåˆa-

विञ्ञातब्बे धम्मे n’ एतट् मम, n’ एसो ’हम् अस्मि, न मे सो अत्ता ति समनुपस्सामि॥

||मनस्मिट् आवुसो सारिपुत्त manoviññåˆe manoviññåˆaviññåtabbesu धम्मेसु निरोध्-

अट् दिस्वा निरोधट् अभिञ्ञाय, मनट् manoviññåˆaµ manoviññåˆaviññåtabbe धम्मे

n’ एतट् मम, n’ एसो ’हम् अस्मि, न मे सो अत्ता ति समनुपस्सामि॥ ॥MN144:10॥

| |sa¬åyatanavagga छन्नोवादसुत्त| |

|| ||तस्मात् इः’ आवुसो छन्न इदम् पि तस्स भगवतो सासनट् निच्चकप्पट् मनसिकातब्-

बट्: निस्सितस्स चलितट् अनिस्सितस्स चलितट् n’ अत्थि. चलिते असति पस्सद्धि. पस्सद्धिया सति

नति न होति. नतिया असति आगतिगति न होति. आगतिगतिया असति cutËpapåto न होति. cutËpapåte

असति n’ एव्’ इध न हुरट् न उभयम् अन्तरेन – एस्’ एव्’ अन्तो दुक्खस्सा ति॥ ॥MN144:11॥

Page 162: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

162

| |sa¬åyatanavagga puˆˆovådasutta| |

|| ||सन्ति खो puˆˆa चक्खुविञ्ञेय्या rËpå i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå

रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय ति††हति; तस्स तट् अभिनन्दतो

अभिवदतो अज्झोसाय ति††हतो उप्पज्जति नन्दा. नन्दासमुदया दुक्खसमुदयो puˆˆå ति

वदामि॥ ॥सन्ति खो puˆˆa सोतविञ्ञेय्या सद्दा i††हा कन्ता मनापा piyarËpå kåmËpa-

सठिता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय ति††हति; तस्स तट्

अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो उप्पज्जति नन्दा. नन्दासमुदया दुक्खसमु-

दयो puˆˆå ति वदामि॥ ॥सन्ति खो puˆˆa घानविञ्ञेय्या गन्धा i††हा कन्ता मनापा

piyarËpå kåmËpasaµhitå रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय

ति††हति; तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो उप्पज्जति नन्दा. नन्दासमु-

दया दुक्खसमुदयो puˆˆå ति वदामि॥ ॥सन्ति खो puˆˆa जिव्हाविञ्ञेय्या रसा i††हा कन्ता

मनापा piyarËpå kåmËpasaµhitå रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झो-

साय ति††हति; तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो उप्पज्जति नन्दा. नन्दा-

समुदया दुक्खसमुदयो puˆˆå ति वदामि॥ ॥सन्ति खो puˆˆa कायविञ्ञेय्या फो††हब्बा

i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå रजनाया. तञ् चे भिक्खु अभिनन्दति

अभिवदति अज्झोसाय ति††हति; तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो उप्पज्जति

नन्दा. नन्दासमुदया दुक्खसमुदयो puˆˆå ति वदामि॥ ॥सन्ति खो puˆˆa मनोविञ्-

ञेय्या धम्मा i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå रजनाया. तञ् चे भिक्खु

अभिनन्दति अभिवदति अज्झोसाय ति††हति; तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय

ति††हतो उप्पज्जति नन्दा. नन्दासमुदया दुक्खसमुदयो puˆˆå ति वदामि॥ ॥MN145:3॥

| |sa¬åyatanavagga puˆˆovådasutta| |

|| ||सन्ति खो puˆˆa चक्खुविञ्ञेय्या rËpå i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå

रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति; तस्स तट् अनभि-

नन्दतो अनभिवदतो अनज्झोसाय ति††हतो नन्दा निरुज्झति. नन्दानिरोधा दुक्खनिरोधो

puˆˆå ति वदामि॥ ॥सन्ति खो puˆˆa सोतविञ्ञेय्या सद्दा i††हा कन्ता मनापा piyarËpå

kåmËpasaµhitå रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति;

तस्स तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो नन्दा निरुज्झति. नन्दानिरोधा

दुक्खनिरोधो puˆˆå ति वदामि॥ ॥सन्ति खो puˆˆa घानविञ्ञेय्या गन्धा i††हा कन्ता

मनापा piyarËpå kåmËpasaµhitå रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति

Page 163: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

163

नाज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो नन्दा

निरुज्झति. नन्दानिरोधा दुक्खनिरोधो puˆˆå ति वदामि॥ ॥सन्ति खो puˆˆa जिव्हाविञ्ञेय्या

रसा i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå रजनाया. तञ् चे भिक्खु नाभिनन्दति

नाभिवदति नाज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो

नन्दा निरुज्झति. नन्दानिरोधा दुक्खनिरोधो puˆˆå ति वदामि॥ ॥सन्ति खो puˆˆa काय-

विञ्ञेय्या फो††हब्बा i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå रजनाया. तञ् चे भिक्-

खु नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो अनभिवदतो

अनज्झोसाय ति††हतो नन्दा निरुज्झति. नन्दानिरोधा दुक्खनिरोधो puˆˆå ति वदामि॥ ॥सन्ति

खो puˆˆa मनोविञ्ञेय्या धम्मा i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå रजनाया.

तञ् चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो

अनभिवदतो अनज्झोसाय ति††हतो नन्दा निरुज्झति. नन्दानिरोधा दुक्खनिरोधो puˆˆå ति

वदामि॥ ॥MN145:4॥

| |sa¬åyatanavagga नन्दकोवादसुत्त| |

|| ||सेय्यथा पि भगिनियो तेलप्पदापस्स झायतो: तेलम् पि अनिच्चट् vipariˆåmadham-

मट्, व††¥ पि अनिच्चा vipariˆåmadhammå, अच्चा पि अनिच्चा vipariˆåmadhammå, आभा पि

अनिच्चा vipariˆåmadhammå. यो नु खो भगिनियो एवट् वदेय्य: अमुस्स तेलप्पदापस्स

झायतो: तेलम् पि अनिच्चट् vipariˆåmadhammaµ, व††¥ पि अनिच्चा vipariˆåmadhammå, अच्चा

पि अनिच्चा vipariˆåmadhammå; या च ख्वास्स आभा सा निच्चा धुवा सस्सता avipariˆåma-

धम्मा ति सम्मा नु खो सो भगिनियो वदमानो वदेय्या ति? नो h’ एतट् भन्ते. तट्

किस्स हेतु? अमुस्स हि भन्ते तेलप्पदापस्स झायतो: तेलम् पि अनिच्चट् vipariˆåmadham-

मट्, व††¥ पि अनिच्चा vipariˆåmadhammå, अच्चा पि अनिच्चा vipariˆåmadhammå; pagev’ assa

आभा अनिच्चा vipariˆåmadhammå ति॥ ॥एवम् एव खो भगिनियो यो नु खो एवम् वदेय्य:

छ खो ’मे अज्झत्तिका आयतना अनिच्चा vipariˆåmadhammå; यञ् च खो छ अज्झत्तिके

आयतने प†इच्च पतिसट्वेदेमि सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तट्

निच्चट् धुवट् सस्सतट् avipariˆåmadhamman ति सम्मा नु खो सो भगिनियो वदमानो

वदेय्या ति? नो h’ एतट् भन्ते. तट् किस्स हेतु? तज्जम् तज्जम् भन्ते पच्चयट् प†इच्च,

तज्जा तज्जा वेदना उप्पज्जन्ति. तज्जस्स तज्जस्स पच्चयस्स निरोधा, तज्जा तज्जा वेदना निरु-

ज्झन्ता ति॥ ॥MN146:9॥

Page 164: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

164

| |sa¬åyatanavagga नन्दकोवादसुत्त| |

|| ||सेय्यथा पि भगिनियो महतो रुक्खस्स ति††हतो सारवतो: mËlam पि अनिच्चट्

vipariˆåmadhammaµ, खन्धो पि अनिच्चो vipariˆåmadhammo, साखापलासम् पि अनिच्चट्

vipariˆåmadhammaµ, छाया पि अनिच्चा vipariˆåmadhammå. यो नु खो भगिनियो एवट्

वदेय्य: अमुस्स महतो रुक्खस्स ति††हतो सारवतो: mËlam पि अनिच्चट् vipariˆåma-

धम्मट्, खन्धो पि अनिच्चो vipariˆåmadhammo, साखापलासम् पि अनिच्चट् विपरि-

ˆआमधम्मट्; या च ख्वास्स छाया सा निच्चा धुवा सस्सता avipariˆåmadhammå ति

सम्मा नु खो सो भगिनियो वदमानो वदेय्या ति? नो h’ एतट् भन्ते. तट् किस्स हेतु?

अमुस्स हि भन्ते महतो रुक्खस्स ति††हतो सारवतो: mËlam पि अनिच्चट् vipariˆåma-

धम्मट्, खन्धो पि अनिच्चो vipariˆåmadhammo, साखापलासम् पि अनिच्चट् विपरि-

ˆआमधम्मट्; पगेव्’ अस्स छाया अनिच्चा vipariˆåmadhammå ति॥ ॥एवम् एव खो

भगिनियो यो नु खो एवट् वदेय्य: छ खो ’मे बाहिरा आयतना अनिच्चा vipariˆåma-

धम्मा. यञ् च खो छ बाहिरे आयतने प†इच्च पतिसट्वेदेमि सुखट् वा दुक्खट् वा

अदुक्खमसुखट् वा; तट् निच्चट् धुवट् सस्सतट् avipariˆåmadhamman ति सम्मा नु

खो सो भगिनियो वदमानो वदेय्या ति? नो h’ एतट् भन्ते. तट् किस्स हेतु? तज्जट् तज्जट्

भन्ते पच्चयट् प†इच्च, तज्जा तज्जा वेदना उप्पज्जन्ति. तज्जस्स तज्जस्स पच्चयस्स

निरोधा, तज्जा तज्जा वेदना निरुज्झन्ता ति॥ ॥MN146:10॥

| |sa¬åyatanavagga नन्दकोवादसुत्त| |

|| ||सेय्यथा पि भगिनियो दक्खो गोघातको वा गोघातकन्तेवासा वा गाविट् वधित्वा,

tiˆhena गोविकन्तनेन गाविट् विकन्तेय्य. अनुपहच्च अन्तरट् मट्सकायट् अनुपहच्च

बाहिरट् चम्मकायट्; यञ् ञद् एव तत्थ अन्तरा चिलामट् अन्तरा nahårË अन्तरा बन्ध-

नट्, तन् तद् एव tiˆhena गोविकन्तनेन सञ्छिन्देय्य स!कन्तेय्य सम्परिकन्तेय्य॥

||सञ्छिन्दित्वा सट्कन्तित्वा सम्परिकन्तित्वा; vidhËnitvå बाहिरट् चम्मकायट्, तेन्’ एव

चम्मेन तट् गाविट् प†इच्छादेत्वा, एवट् वदेय्य: तथ्’ एवायट् गावा सट्युत्ता इमिना

चम्मेना ति सम्मा नु खो सो भगिनियो वदमानो वदेय्या ति?॥ ॥नो h’ एतम् भन्ते. तट्

किस्स हेतु? असु हि भन्ते दक्खो गोघातको वा गोघातकन्तेवासा वा गाविट् वधित्वा,

tiˆhena गोविकन्तनेन गाविट् विकन्तेय्य. अनुपहच्च अन्तरट् मट्सकायट् अनुपहच्च

बाहिरट् चम्मकायट्; यञ् ञद् एव तत्थ अन्तरा चिलामट् अन्तरा nahårË अन्तरा बन्ध-

नट्, तन् तद् एव tiˆhena गोविकन्तनेन सञ्छिन्देय्य स!कन्तेय्य सम्परिकन्तेय्य.

Page 165: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

165

सञ्छिन्दित्वा स!कन्तित्वा सम्परिकन्तित्वा; vidhËnitvå बाहिरट् चम्मकायट्, तेन्’ एव

चम्मेन तट् गाविट् प†इच्छादेत्वा, किञ्चा पि सो एवट् वदेय्य: तथ्’ एवायट् गावा

सट्युत्ता इमिना चम्मेना ति अथ खो सा गावा विसट्युत्ता तेन चम्मेना ति॥ ॥उपमा खो

मे अयट् भगिनियो कता अत्थस्स विञ्ञापनाय. अयट् एव्’ एत्थ अत्थो: अन्तरो मट्सकायो

ति खो भगिनियो छन्नेतट् अज्झत्तिकानट् आयतनानट् अधिवचनट्. बाहिरो चम्मकायो

ति खो भगिनियो छन्नेतट् बाहिरानट् आयतनानट् अधिवचनट्. अन्तरा चिलामट् अन्तरा

nahårË अन्तरा बन्धनन् ति खो भगिनियो नन्दिरागस्स्’ एतट् अधिवचनट्. tiˆhaµ गोवि-

कन्तनन् ति खो भगिनियो अरियाय्’ एतट् पञ्ञाय अधिवचनट् – यायट् अरिया पञ्ञा अन्त-

रा किलेसट् अन्तरा सट्योजनट् अन्तरा बन्धनट्, सञ्छिन्दति स!खन्तति सम्परिकन्-

तति॥ ॥MN146:11॥

| |sa¬åyatanavagga cˬअराहुलोवादसुत्त| |

|| ||तट् किट् मञ्ञसि राहुल? चक्खुट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? rËpå निच्चा वा अनिच्चा वा ति? अनिच्चा

भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? चक्खुविञ्ञा-

ˆअट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||तट् किट् मञ्ञसि राहुल? चक्खुसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? यम् p’ इदट् चक्खुसम्फस्स-

पच्चया उप्पज्जति वेदनागतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ, तम् पि निच्चट्

वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्-

खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनु-

पस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥MN147:3॥

Page 166: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

166

| |sa¬åyatanavagga cˬअराहुलोवादसुत्त| |

|| ||तट् किट् मञ्ञसि राहुल? सोतट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? सद्दा निच्चा वा अनिच्चा वा ति? अनिच्चा

भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? sotaviññåˆaµ

निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा

ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट्

समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट्

मञ्ञसि राहुल? सोतसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति

वेदनागतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ, तम् पि निच्चट् वा अनिच्चट् वा ति?

अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट्

पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम,

एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥MN147:4॥

| |sa¬åyatanavagga cˬअराहुलोवादसुत्त| |

|| ||तट् किट् मञ्ञसि राहुल? घानट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? गन्धा निच्चा वा अनिच्चा वा ति? अनिच्-

चा भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? ghånaviññåˆaµ

निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा

ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट्

Page 167: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

167

समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट्

मञ्ञसि राहुल? घानसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? यम् p’ इदट् घानसम्फस्सपच्चया उप्प-

ज्जति वेदनागतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ, तम् पि निच्चट् वा अनिच्चट्

वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते.

यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट्

मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥MN147:5॥

| |sa¬åyatanavagga cˬअराहुलोवादसुत्त| |

|| ||तट् किट् मञ्ञसि राहुल? जिव्हा निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? रसा निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? jivhåviññåˆaµ निच्चट् वा अनिच्चट्

वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते.

यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट्

मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल?

जिव्हासम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||तट् किट् मञ्ञसि राहुल? यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदनागतट्

सञ्ञागतट् स!खारगतट् viññåˆagataµ, तम् पि निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भ-

न्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट्

दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम्

अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥MN147:6॥

Page 168: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

168

| |sa¬åyatanavagga cˬअराहुलोवादसुत्त| |

|| ||तट् किट् मञ्ञसि राहुल? कायो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? फो††हब्बा निच्चा वा अनिच्चा वा ति? अनिच्चा

भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? kåyaviññåˆaµ

निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा

ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट्

समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट्

मञ्ञसि राहुल? कायसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति

वेदनागतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ, तम् पि निच्चट् वा अनिच्चट् वा ति?

अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट्

पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम,

एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥MN147:7॥

| |sa¬åyatanavagga cˬअराहुलोवादसुत्त| |

|| ||तट् किट् मञ्ञसि राहुल? मनो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? धम्मा निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते.

यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट्

दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम्

अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? manoviññåˆaµ

निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा

ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट्

Page 169: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

169

समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥तट् किट्

मञ्ञसि राहुल? मनोसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि राहुल? यम् p’ इदट् मनोसम्फस्सपच्चया उप्प-

ज्जति वेदनागतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ, तम् पि निच्चट् वा अनिच्चट्

वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते.

यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट् एतट्

मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥MN147:3॥

| |sa¬åyatanavagga cˬअराहुलोवादसुत्त| |

|| ||एवट् पस्सट् राहुल सुतवा अरियसावको चक्खुस्मिट् निब्बिन्दति rËpesu निब्बिन्दति

cakkhuviññåˆe निब्बिन्दति चक्खुसम्फस्से निब्बिन्दति, यम् p’ इदट् चक्खुसम्फस्स-

पच्चया उप्पज्जति वेदनागतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ, तस्मिम् पि

निब्बिन्दति॥ ॥सोतस्मिट् निब्बिन्दति सद्देसु निब्बिन्दति sotaviññåˆe निब्बिन्दति सोतसम्फस्-

से निब्बिन्दति, यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति वेदनागतट् सञ्ञागतट्

स!खारगतट् viññåˆagataµ, तस्मिम् पि निब्बिन्दति॥ ॥घानस्मिट् निब्बिन्दति गन्धेसु

निब्बिन्दति ghånaviññåˆe निब्बिन्दति घानसम्फस्से निब्बिन्दति, यम् p’ इदट् घान-

सम्फस्सपच्चया उप्पज्जति वेदनागतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ,

तस्मिम् पि निब्बिन्दति॥ ॥जिव्हाय निब्बिन्दति रसेसु निब्बिन्दति jivhåviññåˆe निब्बिन्दति

जिव्हासम्फस्से निब्बिन्दति, यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदनागतट्

सञ्ञागतट् स!खारगतट् viññåˆagataµ, तस्मिम् पि निब्बिन्दति॥ ॥कायस्मिट् निब्बिन्दति

फो††हब्बेसु निब्बिन्दति kåyaviññåˆe निब्बिन्दति कायसम्फस्से निब्बिन्दति, यम् p’ इदट्

कायसम्फस्सपच्चया उप्पज्जति वेदनागतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ,

तस्मिम् पि निब्बिन्दति॥ ॥मनस्मिट् निब्बिन्दति धम्मेसु निब्बिन्दति manoviññåˆe निब्बिन्-

दति मनोसम्फस्से निब्बिन्दति, यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदना-

गतट् सञ्ञागतट् स!खारगतट् viññåˆagataµ, तस्मिम् पि निब्बिन्दति. निब्बिन्दट्

विरज्जति. विरागा विमुच्चति. विमुत्तस्मिट् विमुत्तम् इति ñåˆaµ होति. kh¥ˆå जाति वुसितट्

ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति पजानाता ति॥ ॥MN147:9॥

Page 170: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

170

| |saŒyatanavagga छछक्कसुत्त| |

|| ||छ taˆhåkåyå वेदितब्बा ति. इति खो पन्’ एतट् वुत्तट् किञ् c’ एतट् प†इच्च वुत्तट्? चक्-

खुञ् च प†इच्च rËpe च उप्पज्जति cakkhuviññåˆaµ, tiˆˆaµ स!गति फस्सो. फस्सपच्चया

वेदना, वेदनापच्चया taˆhå. सोतञ् च प†इच्च सद्दे च उप्पज्जति sotaviññåˆaµ, tiˆˆaµ

स!गति फस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå. घानञ् च प†इच्च गन्धे

च उप्पज्जति ghånaviññåˆaµ, tiˆˆaµ स!गति फस्सो. फस्सपच्चया वेदना, वेदना-

पच्चया taˆhå. जिव्हञ् च प†इच्च रसे च उप्पज्जति jivhåviññåˆaµ, tiˆˆaµ स!गति फस्सो.

फस्सपच्चया वेदना, वेदनापच्चया taˆhå. कायञ् च प†इच्च फो††हब्बे च उप्पज्जति

kåyaviññåˆaµ, tiˆˆaµ स!गति फस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå.

मनञ् च प†इच्च धम्मे च उप्पज्जति manoviññåˆaµ, tiˆˆaµ स!गति फस्सो. फस्स-

पच्चया वेदना, वेदनापच्चया taˆhå. छ taˆhåkåyå वेदितब्बा ति. इति यन् तट् वुत्तट्

इदट् एतट् प†इच्च वुत्तट्॥ ॥MN148:9॥

| |saŒyatanavagga छछक्कसुत्त| |

|| ||चक्खुट् अत्ता ति यो वदेय्य तट् न उपपज्जति. चक्खुस्स उप्पादो पि वयो पि पञ्ञा-

यति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स

एवम् आगतट् होति. तस्मा तट् न उपपज्जति चक्खुट् अत्ता ति यो वदेय्य. इति चक्खुट्

अनत्ता॥ ॥rËpå अत्ता ति यो वदेय्य तट् न उपपज्जति. rËpånaµ उप्पादो पि वयो पि पञ्ञायति;

यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति rËpå अत्ता ति यो वदेय्य. इति चक्खुट् अनत्ता rËpå

अनत्ता॥ ॥cakkhuviññåˆaµ अत्ता ति यो वदेय्य तट् न उपपज्जति. cakkhuviññåˆassa उप्पादो

पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च

वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति cakkhuviññåˆaµ अत्ता ति यो

वदेय्य. इति चक्खुट् अनत्ता rËpå अनत्ता cakkhuviññåˆaµ अनत्ता॥ ॥चक्खुसम्फस्सो अत्ता

ति यो वदेय्य तट् न उपपज्जति. चक्खुसम्फस्सस्स उप्पादो पि वयो पि पञ्ञायति; यस्स

खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति चक्खुसम्फस्सो अत्ता ति यो वदेय्य. इति चक्खुट्

अनत्ता rËpå अनत्ता cakkhuviññåˆaµ अनत्ता चक्खुसम्फस्सो अनत्ता॥ ॥वेदना अत्ता ति यो

वदेय्य तट् न उपपज्जति. वेदनाय उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पा-

दो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा

Page 171: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

171

तट् न उपपज्जति वेदना अत्ता ति यो वदेय्य. इति चक्खुट् अनत्ता rËpå अनत्ता चक्खुविञ्ञा-

ˆअट् अनत्ता चक्खुसम्फस्सो अनत्ता वेदना अनत्ता॥ ॥taˆhå अत्ता ति यो वदेय्य तट् न उप-

पज्जति. taˆhåya उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञा-

यति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति

taˆhå अत्ता ति यो वदेय्य. इति चक्खुट् अनत्ता rËpå अनत्ता cakkhuviññåˆaµ अनत्ता चक्खु-

सम्फस्सो अनत्ता वेदना अनत्ता taˆhå अनत्ता॥ ॥MN148:10॥

| |saŒyatanavagga छछक्कसुत्त| |

|| ||सोतट् अत्ता ति यो वदेय्य तट् न उपपज्जति. सोतस्स उप्पादो पि वयो पि पञ्ञायति;

यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति सोतट् अत्ता ति यो वदेय्य. इति सोतट् अनत्ता॥ ॥सद्दा

अत्ता ति यो वदेय्य तट् न उपपज्जति. सद्दानट् उप्पादो पि वयो पि पञ्ञायति; यस्स खो

पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट्

होति. तस्मा तट् न उपपज्जति सद्दा अत्ता ति यो वदेय्य. इति सोतट् अनत्ता सद्दा अनत्ता॥

||sotaviññåˆaµ अत्ता ति यो वदेय्य तट् न उपपज्जति. sotaviññåˆassa उप्पादो पि वयो पि

पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’

अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति sotaviññåˆaµ अत्ता ति यो वदेय्य. इति

सोतट् अनत्ता सद्दा अनत्ता sotaviññåˆaµ अनत्ता॥ ॥सोतसम्फस्सो अत्ता ति यो वदेय्य तट् न

उपपज्जति. सोतसम्फस्सस्स उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि

वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न

उपपज्जति सोतसम्फस्सो अत्ता ति यो वदेय्य. इति सोतट् अनत्ता सद्दा अनत्ता sotaviññåˆaµ

अनत्ता सोतसम्फस्सो अनत्ता॥ ॥वेदना अत्ता ति यो वदेय्य तट् न उपपज्जति. वेदनाय

उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्-

पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति वेदना अत्ता ति यो

वदेय्य. इति सोतट् अनत्ता सद्दा अनत्ता sotaviññåˆaµ अनत्ता सोतसम्फस्सो अनत्ता वेदना

अनत्ता॥ ॥taˆhå अत्ता ति यो वदेय्य तट् न उपपज्जति. taˆhåya उप्पादो पि वयो पि पञ्ञायति;

यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति taˆhå अत्ता ति यो वदेय्य. इति सोतट् अनत्ता सद्दा

अनत्ता sotaviññåˆaµ अनत्ता सोतसम्फस्सो अनत्ता वेदना अनत्ता taˆhå अनत्ता॥ ॥MN148॥

Page 172: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

172

| |saŒyatanavagga छछक्कसुत्त| |

|| ||घानट् अत्ता ति यो वदेय्य तट् न उपपज्जति. घानस्स उप्पादो पि वयो पि पञ्ञायति;

यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति घानट् अत्ता ति यो वदेय्य. इति घानट् अनत्ता॥

||गन्धा अत्ता ति यो वदेय्य तट् न उपपज्जति. गन्धानट् उप्पादो पि वयो पि पञ्ञायति;

यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति गन्धा अत्ता ति यो वदेय्य. इति घानट् अनत्ता गन्धा

अनत्ता॥ ॥ghånaviññåˆaµ अत्ता ति यो वदेय्य तट् न उपपज्जति. ghånaviññåˆassa उप्पादो पि

वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति

चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति ghånaviññåˆaµ अत्ता ति यो वद्-

एय्य. इति घानट् अनत्ता गन्धा अनत्ता ghånaviññåˆaµ अनत्ता॥ ॥घानसम्फस्सो अत्ता ति यो

वदेय्य तट् न उपपज्जति. घानसम्फस्सस्स उप्पादो पि वयो पि पञ्ञायति; यस्स खो

पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट्

होति. तस्मा तट् न उपपज्जति घानसम्फस्सो अत्ता ति यो वदेय्य. इति घानट् अनत्ता गन्-

धा अनत्ता ghånaviññåˆaµ अनत्ता घानसम्फस्सो अनत्ता॥ ॥वेदना अत्ता ति यो वदेय्य तट्

न उपपज्जति. वेदनाय उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि

पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपप-

ज्जति वेदना अत्ता ति यो वदेय्य. इति घानट् अनत्ता गन्धा अनत्ता ghånaviññåˆaµ अनत्ता

घानसम्फस्सो अनत्ता वेदना अनत्ता॥ ॥taˆhå अत्ता ति यो वदेय्य तट् न उपपज्जति. तˆ-

हाय उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे

उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति taˆhå अत्ता ति यो

वदेय्य. इति घानट् अनत्ता गन्धा अनत्ता ghånaviññåˆaµ अनत्ता घानसम्फस्सो अनत्ता

वेदना अनत्ता taˆhå अनत्ता॥ ॥MN148॥

| |saŒyatanavagga छछक्कसुत्त| |

|| ||जिव्हा अत्ता ति यो वदेय्य तट् न उपपज्जति. जिव्हाय उप्पादो पि वयो पि पञ्ञायति; यस्स

खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति जिव्हा अत्ता ति यो वदेय्य. इति जिव्हा अनत्ता॥ ॥रसा अत्ता ति

यो वदेय्य तट् न उपपज्जति. रसानट् उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन

उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति.

Page 173: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

173

तस्मा तट् न उपपज्जति रसा अत्ता ति यो वदेय्य. इति जिव्हा अनत्ता रसा अनत्ता॥ ॥जिव्हाविञ्ञा-

ˆअट् अत्ता ति यो वदेय्य तट् न उपपज्जति. jivhåviññåˆassa उप्पादो पि वयो पि पञ्ञायति;

यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति jivhåviññåˆaµ अत्ता ति यो वदेय्य. इति जिव्हा अनत्ता

रसा अनत्ता jivhåviññåˆaµ अनत्ता॥ ॥जिव्हासम्फस्सो अत्ता ति यो वदेय्य तट् न उपपज्जति.

जिव्हासम्फस्सस्स उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि

पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उप-

पज्जति जिव्हासम्फस्सो अत्ता ति यो वदेय्य. इति जिव्हा अनत्ता रसा अनत्ता jivhåviññåˆaµ अनत्ता

जिव्हासम्फस्सो अनत्ता॥ ॥वेदना अत्ता ति यो वदेय्य तट् न उपपज्जति. वेदनाय उप्पादो पि

वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति

चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति वेदना अत्ता ति यो वदेय्य. इति

जिव्हा अनत्ता रसा अनत्ता jivhåviññåˆaµ अनत्ता जिव्हासम्फस्सो अनत्ता वेदना अनत्ता॥

||taˆhå अत्ता ति यो वदेय्य तट् न उपपज्जति. taˆhåya उप्पादो पि वयो पि पञ्ञायति; यस्स

खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आग-

तट् होति. तस्मा तट् न उपपज्जति taˆhå अत्ता ति यो वदेय्य. इति जिव्हा अनत्ता रसा अनत्ता

jivhaviññåˆaµ अनत्ता जिव्हासम्फस्सो अनत्ता वेदना अनत्ता taˆhå अनत्ता॥ ॥MN148॥

| |saŒyatanavagga छछक्कसुत्त| |

|| ||कायो अत्ता ति यो वदेय्य तट् न उपपज्जति. कायस्स उप्पादो पि वयो पि पञ्ञायति; यस्स

खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति कायो अत्ता ति यो वदेय्य. इति कायो अनत्ता॥ ॥फो††हब्बा

अत्ता ति यो वदेय्य तट् न उपपज्जति. फो††हब्बानट् उप्पादो पि वयो पि पञ्ञायति; यस्स

खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति rËpå अत्ता ति यो वदेय्य. इति कायो अनत्ता फो††˙अब्बा

अनत्ता॥ ॥kåyaviññåˆaµ अत्ता ति यो वदेय्य तट् न उपपज्जति. kåyaviññåˆassa उप्पादो पि

वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति

चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति kåyaviññåˆaµ अत्ता ति यो वद्-

एय्य. इति कायो अनत्ता फो††हब्बा अनत्ता kåyaviññåˆaµ अनत्ता॥ ॥कायसम्फस्सो अत्ता ति यो

वदेय्य तट् न उपपज्जति. कायसम्फस्सस्स उप्पादो पि वयो पि पञ्ञायति; यस्स खो

पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट्

होति. तस्मा तट् न उपपज्जति कायसम्फस्सो अत्ता ति यो वदेय्य. इति कायो अनत्ता फो††ह-

Page 174: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

174

ब्बा अनत्ता kåyaviññåˆaµ अनत्ता कायसम्फस्सो अनत्ता॥ ॥वेदना अत्ता ति यो वदेय्य तट्

न उपपज्जति. वेदनाय उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि

पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उप-

पज्जति वेदना अत्ता ति यो वदेय्य. इति कायो अनत्ता फो††हब्बा अनत्ता kåyaviññåˆaµ अनत्ता

कायसम्फस्सो अनत्ता वेदना अनत्ता॥ ॥taˆhå अत्ता ति यो वदेय्य तट् न उपपज्जति. taˆhåya

उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे

उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति taˆhå अत्ता ति यो

वदेय्य. इति कायो अनत्ता फो††हब्बा अनत्ता kåyaviññåˆaµ अनत्ता कायसम्फस्सो अनत्ता

वेदना अनत्ता taˆhå अनत्ता॥ ॥MN148॥

| |saŒyatanavagga छछक्कसुत्त| |

|| ||मनो अत्ता ति यो वदेय्य तट् न उपपज्जति. मनस्स उप्पादो पि वयो पि पञ्ञायति;

यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम्

आगतट् होति. तस्मा तट् न उपपज्जति मनो अत्ता ति यो वदेय्य. इति मनो अनत्ता॥ ॥धम्मा

अत्ता ति यो वदेय्य तट् न उपपज्जति. धम्मानट् उप्पादो पि वयो पि पञ्ञायति; यस्स खो

पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट्

होति. तस्मा तट् न उपपज्जति धम्मा अत्ता ति यो वदेय्य. इति मनो अनत्ता धम्मा अनत्ता॥

||manoviññåˆaµ अत्ता ति यो वदेय्य तट् न उपपज्जति. manoviññåˆassa उप्पादो पि वयो पि

पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’

अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति manoviññåˆaµ अत्ता ति यो वदेय्य. इति

मनो अनत्ता धम्मा अनत्ता manoviññåˆaµ अनत्ता॥ ॥मनोसम्फस्सो अत्ता ति यो वदेय्य

तट् न उपपज्जति. मनोसम्फस्सस्स उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन

उप्पादो पि वयो पि पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति.

तस्मा तट् न उपपज्जति मनोसम्फस्सो अत्ता ति यो वदेय्य. इति मनो अनत्ता धम्मा

अनत्ता manoviññåˆaµ अनत्ता मनोसम्फस्सो अनत्ता॥ ॥वेदना अत्ता ति यो वदेय्य तट् न

उपपज्जति. वेदनाय उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि

पञ्ञायति, अत्ता मे उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उप-

पज्जति वेदना अत्ता ति यो वदेय्य. इति मनो अनत्ता धम्मा अनत्ता manoviññåˆaµ अनत्ता

मनोसम्फस्सो अनत्ता वेदना अनत्ता॥ ॥taˆhå अत्ता ति यो वदेय्य तट् न उपपज्जति. तˆ-

हाय उप्पादो पि वयो पि पञ्ञायति; यस्स खो पन उप्पादो पि वयो पि पञ्ञायति, अत्ता मे

उप्पज्जति च वेति चा ति इच्च्’ अस्स एवम् आगतट् होति. तस्मा तट् न उपपज्जति taˆhå अत्ता ति यो

Page 175: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

175

वदेय्य. इति मनो अनत्ता धम्मा अनत्ता manoviññåˆaµ अनत्ता मनोसम्फस्सो अनत्ता

वेदना अनत्ता taˆhå अनत्ता॥ ॥MN148:15॥

| |saŒyatanavagga छछक्कसुत्त| |

|| ||अयट् खो पन भिक्खवे सक्कायसमुदयगामिना प†इपदा: चक्खुट् एतट् मम,

एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. rËpe एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति समनुपस्सति. cakkhuviññåˆaµ एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति सम-

नुपस्सति. चक्खुसम्फस्सट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति.

वेदनट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. taˆhaµ एतट् मम,

एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति॥ ॥सोतट् एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति समनुपस्सति. सद्दे एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति.

sotaviññåˆaµ एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. सोतसम्फस्सट्

एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. वेदनट् एतट् मम, एसो ’हम्

अस्मि, एसो मे अत्ता ति समनुपस्सति. taˆhaµ एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति

समनुपस्सति॥ ॥घानट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति.

गन्धे एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. ghånaviññåˆaµ एतट्

मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. घानसम्फस्सट् एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. वेदनट् एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति समनुपस्सति. taˆhaµ एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति॥

||जिव्हट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. रसे एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. jivhåviññåˆaµ एतट् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति समनुपस्सति. जिव्हासम्फस्सट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति

समनुपस्सति. वेदनट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. तˆ-

हट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति॥ ॥कायट् एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. फो††हब्बे एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति समनुपस्सति. kåyaviññåˆaµ एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनु-

पस्सति. कायसम्फस्सट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति.

वेदनट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. taˆhaµ एतट् मम,

एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति॥ ॥मनट् एतट् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति समनुपस्सति. धम्मे एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्-

सति. manoviññåˆaµ एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. मनो-

Page 176: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

176

सम्फस्सट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. वेदनट् एतट्

मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. taˆhaµ एतट् मम, एसो ’हम् अस्मि,

एसो मे अत्ता ति समनुपस्सति॥ ॥MN148:16॥

| |saŒyatanavagga छछक्कसुत्त| |

|| ||अयट् खो पन भिक्खवे सक्कायनिरोधगामिना प†इपदा चक्खुट् n’ एतट् मम,

n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. rËpe n’ एतट् मम, n’ एसो ’हम् अस्मि,

न मेसो अत्ता ति समनुपस्सति. cakkhuviññåˆaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति समनुपस्सति. चक्खुसम्फस्सट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मे-

सो अत्ता ति समनुपस्सति. वेदनट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति

समनुपस्सति. taˆhaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति॥

||सोतट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. सद्दे n’ एतट्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. sotaviññåˆaµ n’ एतट् मम, n’

एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. सोतसम्फस्सट् n’ एतट् मम, n’ एसो

’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. वेदनट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति समनुपस्सति. taˆhaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति

समनुपस्सति॥ ॥घानट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति.

गन्धे n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. ghånaviññåˆaµ

n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. घानसम्फस्सट् n’

एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. वेदनट् n’ एतट् मम, n’

एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. taˆhaµ n’ एतट् मम, n’ एसो ’हम् अस्मि,

न मेसो अत्ता ति समनुपस्सति॥ ॥जिव्हट् n’ एतट् मम, n’एसो ’हम् अस्मि, न मेसो अत्ता ति

समनुपस्सति. रसे n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति.

jivhåviññåˆaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. जिव्हा-

सम्फस्सट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. वेदनट् n’

एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. taˆhaµ n’ एतट् मम, n’

एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति॥ ॥कायट् n’ एतट् मम, n’ एसो ’हम् अस्मि,

न मेसो अत्ता ति समनुपस्सति. फो††हब्बे n’ एतट् मम, n’ एसो ’हमस्मि, न मेसो अत्ता

ति समनुपस्सति. kåyaviññåˆaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति सम-

नुपस्सति. कायसम्फस्सट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्-

सति. वेदनट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. taˆhaµ n’

Page 177: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

177

एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति॥ ॥मनट् n’ एतट् मम, n’

एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. धम्मे n’ एतट् मम, n’ एसो ’हम् अस्मि,

न मेसो अत्ता ति समनुपस्सति. manoviññåˆaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो

अत्ता ति समनुपस्सति. मनोसम्फस्सट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति

समनुपस्सति. वेदनट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति.

taˆhaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति॥ ॥MN148॥

| |saŒyatanavagga छछक्कसुत्त| |

|| ||फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा. सो

सुखाय वेदनाय फु††हो समानो अभिनन्दति अभिवदति अज्झोसाय ति††हति, तस्स रागानु-

सयो अनुसेति. दुक्खाय वेदनाय फु††हो समानो सोचति किलमति परिदेवति urattå¬iµ

कन्दति सम्मोहट् आपज्जति, तस्स प†इघानुसयो अनुसेति. अदुक्खमसुखाय वेदनाय

फु††हो समानो तस्सा वेदनाय समुदयञ् च अत्थ!गमञ् च अस्सादञ् च आदानवञ् च

nissaraˆañ च yathåbhËtaµ नप्पजानाति, तस्स अविज्जानुसयो अनुसेति. सो वत भिक्खवे

सुखाय वेदनाय रागानुसयट् अप्पहाय, दुक्खाय वेदनाय प†इघानुसयट् अप्प†i-

विनोदेत्वा, अदुक्खमसुखाय वेदनाय अविज्जानुसयट् asamËhanitvå, अविज्जट् अप्पहाय

विज्जट् अनुप्पादेत्वा: दि††हे व धम्मे दुक्खस्स्’ अन्तकरो भविस्सता ति – n’ एतट् †हानट्

विज्जति॥…॥फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट् वा अदुक्खमसुखट्

वा. सो सुखाय वेदनाय फु††हो समानो नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति,

तस्स रागानुसयो नानुसेति. दुक्खाय वेदनाय फु††हो समानो न सोचति न किलमति न

परिदेवति न urattå¬iµ कन्दति न सम्मोहट् आपज्जति, तस्स प†इघानुसयो नानुसेति.

अदुक्खमसुखाय वेदनाय फु††हो समानो तस्सा वेदनाय समुदयञ् च अत्थ!गमञ्

च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति, तस्स अविज्जानुसयो नानुसे-

ति. सो वत भिक्खवे सुखाय वेदनाय रागानुसयट् पहाय, दुक्खाय वेदनाय प†i-

घानुसयट् प†इविनोदेत्वा, अदुक्खमसुखाय वेदनाय अविज्जानुसयट् samËhanitvå,

अविज्जट् पहाय विज्जट् उप्पादेत्वा: दि††हे व धम्मे दुक्खस्स्’ अन्तकरो भविस्सता ति –

†हानट् एतट् विज्जति॥ ॥MN148:28॥

Page 178: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

178

| |sa¬åyatanavagga mahåsa¬åyatanikasutta| |

|| ||तम् पि अजानट् अपस्सट् yathåbhËtaµ: चक्खुस्मिट् सारज्जति, rËpesu सारज्जति,

cakkhuviññåˆe सारज्जति, चक्खुसम्फस्से सारज्जति, यम् p’ इदट् चक्खुसम्फस्सपच्-

चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा तस्मिम् पि सार-

ज्जति॥…॥तम् पि अजानट् अपस्सट् yathåbhËtaµ: सोतस्मिट् सारज्जति, सद्देसु सारज्जति, सोत-

viññåˆe सारज्जति, सोतसम्फस्से सारज्जति, यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति

वेदयितट् सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा तस्मिम् पि सारज्जति॥…॥तम् पि

अजानट् अपस्सट् yathåbhËtaµ: घानस्मिट् सारज्जति, गन्धेसु सारज्जति, ghånaviññåˆe

सारज्जति, घानसम्फस्से सारज्जति, यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति वेद-

यितट् सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा तस्मिम् पि सारज्जति॥…॥तम् पि

अजानट् अपस्सट् yathåbhËtaµ: जिव्हाय सारज्जति, रसेसु सारज्जति, jivhåviññåˆe सारज्जति,

जिव्हासम्फस्से सारज्जति, यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट् सुक्-

हट् वा दुक्खट् वा अदुक्खमसुखट् वा तस्मिम् पि सारज्जति॥…॥तम् पि अजानट् अपस्सट्

yathåbhËtaµ: कायस्मिट् सारज्जति, फो††हब्बेसु सारज्जति, kåyaviññåˆe सारज्जति, कायसम्-

फस्से सारज्जति, यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा

दुक्खट् वा अदुक्खमसुखट् वा तस्मिम् पि सारज्जति॥…॥तम् पि अजानट् अपस्सट् यथा-

bhËtaµ: मनस्मिट् सारज्जति, धम्मेसु सारज्जति, manoviññåˆe सारज्जति, मनोसम्फस्से

सारज्जति, यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट्

वा अदुक्खमसुखट् वा तस्मिम् पि सारज्जति॥ ॥तस्स सारत्तस्स सट्युत्तस्स सम्म्ˬहस्स

अस्सादानुपस्सिनो विहरतो आयतिट् पञ्च्’ उपादानक्खन्धा उपचयट् गच्छन्ति. taˆhå c’

अस्स पोनोभविका नन्दारागसहगता तत्र तत्राभिनन्दिना सा c’ अस्स पव""हति. तस्स

कायिका पि दरथा पव""हन्ति चेतसिका पि दरथा पव""हन्ति. कायिका पि सन्तापा पव-

""हन्ति चेतसिका पि सन्तापा पव""हन्ति. कायिका पि pari¬åhå पव""हन्ति चेतसिका पि

pari¬åhå पव""हन्ति. सो कायदुक्खम् पि चेतोदुक्खम् पि प†इसट्वेदेति॥ ॥MN149:3॥

| |sa¬åyatanavagga mahåsa¬åyatanikasutta| |

|| ||तम् पि जानट् पस्सट् yathåbhËtaµ: चक्खुस्मिट् न सारज्जति, rËpesu न सारज्जति,

cakkhuviññåˆe न सारज्जति, चक्खुसम्फस्से न सारज्जति, यम् p’ इदट् चक्खुसम्-

फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा

तस्मिम् पि न सारज्जति॥…॥तम् पि जानट् पस्सट् yathåbhËtaµ: सोतस्मिट् न सारज्जति,

Page 179: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

179

सद्देसु न सारज्जति, sotaviññåˆe न सारज्जति, सोतसम्फस्से न सारज्जति, यम् p’ इदट्

सोतसम्फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट् वा अदुक्खमसुखट्

वा तस्मिम् पि न सारज्जति॥…॥तम् पि जानट् पस्सट् yathåbhËtaµ: घानस्मिट् न सारज्जति,

गन्धेसु न सारज्जति, ghånaviññåˆe न सारज्जति, घानसम्फस्से न सारज्जति, यम् p’

इदट् घानसम्फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा तस्मिम् पि न सारज्जति॥…॥तम् पि जानट् पस्सट् yathåbhËtaµ: जिव्हाय न

सारज्जति, रसेसु न सारज्जति, jivhåviññåˆe न सारज्जति, जिव्हासम्फस्से न सारज्जति, यम् p’

इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट् वा अदुक्खमसु-

खट् वा तस्मिम् पि न सारज्जति॥…॥तम् पि जानट् पस्सट् yathåbhËtaµ: कायस्मिट् न

सारज्जति, फो††हब्बेसु न सारज्जति, kåyaviññåˆe न सारज्जति, कायसम्फस्से न सारज्जति,

यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट् वा अदुक्-

खमसुखट् वा तस्मिम् पि न सारज्जति॥…॥तम् पि जानट् पस्सट् yathåbhËtaµ: मन-

स्मिट् न सारज्जति, धम्मेसु न सारज्जति, manoviññåˆe न सारज्जति, मनोसम्फस्से न

सारज्जति, यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट् सुखट् वा दुक्खट्

वा अदुक्खमसुखट् वा तस्मिम् पि न सारज्जति॥ ॥तस्स असारत्तस्स असट्युत्तस्स असम्म्-

ˬहस्स आदानवानुपस्सिनो विहरतो आयतिट् पञ्च्’ उपादानक्खन्धा अपचयट् गच्छन्ति.

taˆhå c’ अस्स पोनोभविका नन्दारागसहगता तत्र तत्राभिनन्दिना सा c’ अस्स पहायति.

तस्स कायिका पि दरथा पहायन्ति चेतसिका पि दरथा पहायन्ति. कायिका पि सन्तापा पहा-

यन्ति चेतसिका पि सन्तापा पहायन्ति. कायिका पि pari¬åhå पहायन्ति चेतसिका पि pari¬åhå

पहायन्ति. सो कायसुखट् पि चेतोसुखट् पि प†इसट्वेदेति॥ ॥MN149:9॥

| |sa¬åyatanavagga mahåsa¬åyatanikasutta| |

|| ||या yathåbhËtassa दि††हि स्वास्स होति सम्मादि††हि, यो yathåbhËtassa स!कप्पो स्वास्स

होति सम्मास!कप्पो, यो yathåbhËtassa वायामो स्वास्स होति सम्मावायामो, या yathåbhË-

तस्स सति स्वास्स होति सम्मासति, यो yathåbhËtassa समाधि स्वास्स होति सम्मासमाधि.

पुब्बे व खो पन्’ अस्स कायकम्मट् वचाकम्मट् आजावो सुपरिसुद्धो होति. एवट्

अस्सायट् अरियो a††ह!गिको मग्गो bhåvanåpåripËriµ गच्छति॥ ॥तस्स एवट् इमट् अरियट्

a††ह!गिकट् मग्गट् भावयतो: चत्तारो पि सतिप††हाना bhåvanåpåripËriµ गच्छन्ति,

चत्तारो पि सम्मप्पधाना bhåvanåpåripËriµ गच्छन्ति, चत्तारो पि इद्धिपादा भावना-

påripËriµ गच्छन्ति, पञ्च पि इन्द्रियानि bhåvanåpåripËriµ गच्छन्ति, पञ्च पि बलानि

bhåvanåpåripËriµ गच्छन्ति, सत्त पि बोज्झ!गा bhåvanåpåripËriµ gacchanti. tass’ ime

Page 180: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

180

द्वे धम्मा युगनन्धा वत्तन्ति समथो च विपस्सना च. सो ये धम्मा अभिञ्ञा

परिञ्ञेय्या ते धम्मे अभिञ्ञा परिजानाति. ये धम्मा अभिञ्ञा पहातब्बा ते धम्मे

अभिञ्ञा पजहति. ये धम्मा अभिञ्ञा भावेतब्बा ते धम्मे अभिञ्ञा भावेति. ये

धम्मा अभिञ्ञा सच्छिकातब्बा ते धम्मे अभिञ्ञा सच्छिकरोति॥ ॥कतमे च भिक्खवे

धम्मा अभिञ्ञा परिञ्ञेय्या? पञ्च्’ उपादानक्खन्धा ति ’स्स वचˆ¥yaµ, सेय्यथादट्

rËpËpådånakkhandho vedanËpådånakkhandho saññËpådånakkhandho स!khårËpådåna-

क्खन्धो viññåˆËpådånakkhandho. इमे धम्मा अभिञ्ञा परिञ्ञेय्या. कतमे च भिक्-

खवे धम्मा अभिञ्ञा पहातब्बा? अविज्जा च bhavataˆhå च इमे धम्मा अभिन्ना

पहातब्बा. कतमे च भिक्खवे धम्मा अभिञ्ञा भावेतब्बा? समथो च विपस्सना च

इमे धम्मा अभिञ्ञा भावेतब्बा. कतमे च भिक्खवे धम्मा अभिञ्ञा सच्छिकातब्बा?

विज्जा च विमुत्ति च इमे धम्मा अभिञ्ञा सच्छिकाततब्बा॥ ॥MN149:10॥

Page 181: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

181

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

सट्युत्तनिकाय

सगाथावग्ग

निदानवग्ग

खन्धवग्ग

SaŒyatanavagga

महावग्ग

स्वाक्खातो भगवता धम्मो

Page 182: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

182

Page 183: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

183

सट्युत्तनिकाय सगाथावग्ग

| |devatåsaµyutta oghataraˆasutta| |

|| ||कथन् नु त्वट् मारिस ओघम् अतरा ति? अप्पति††हट् ख्वाहट् आवुसो anåyËhaµ ओघम्

अतरिन् ति. यथा कथट् पन त्वट् मारिस अप्पति††हट् anåyËhaµ ओघम् अतरा ति? यदा

स्वाहट् आवुसो सन्ति††हामि तदास्सु सट्सादामि; यदा स्वाहट् आवुसो åyËhåmi तदास्सु

निब्बुय्हामि. एवट् ख्वाहट् आवुसो अप्पति††हट् anåyËhaµ ओघम् अतरिन् ति॥

||चिरस्सट् वत पस्सामि ब्राह्मनट् परिनिब्बुतट्

अप्पति††हट् anåyËhaµ tiˆˆam लोके विसत्तिकन् ति॥SN1:1॥

| |देवतासट्युत्त निमोक्खसुत्त। |

|| ||जानासि नो त्वट् मारिस सत्तानट् निमोक्खट् पमोक्खट् विवेकन् ति? जानामि ख्वाहट्

आवुसो सत्तानट् निमोक्खट् पमोक्खट् विवेकन् ति. यथा कथट् पन त्वट् मारिस

जानासि सत्तानट् निमोक्खट् पमोक्खट् विवेकन् ति?॥

||नन्दाभवपरिक्खया saññåviññåˆasa!खया

वेदनानट् निरोधा उपसमा एवट् ख्वाहम् आवुसो जानामि

सत्तानट् निमोक्खट् पमोक्खट् विवेकन् ति॥SN1:2॥

| |देवतासट्युत्त समिद्धिसुत्त। |

|| ||अक्खेय्यसञ्ञिनो सत्ता अक्खेय्यस्मिट् पति††हिता

अक्खेय्यम् अपरिञ्ञाय योगम् आयन्ति मच्चुनो॥

अक्खेय्यञ् च परिञ्ञाय अक्खातारट् न मञ्ञति

तञ् हि तस्स न होता ति येन नट् वज्जा न तस्स अत्थि॥

||सचे विजानासि वदेहि यक्खा ति. न ख्वाहट् भन्ते इमस्स भगवता स!खित्तेन भासित-

स्स वित्थारेन अत्थट् आजानामि. साधु मे भन्ते भगवा तथा भासतु यथाहट् इमस्स

भगवता स!खित्तेन भासितस्स वित्थारेन अत्थट् जानेय्यन् ति॥

Page 184: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

184

||समो विसेसा अथवा निहानो यो मञ्ञति सो विवदेथ तेन

तासु विधासु अविकम्पमानो समो विसेसा ति न तस्स होति॥

||सचे विजानासि वदेहि यक्खा ति. इमस्स पि ख्वाहट् भन्ते भगवता स!खित्तेन भासित-

स्स न वित्थारेन अत्थट् आजानामि. साधु मे भन्ते भगवा तथा भासतु यथाहट्

इमस्स भगवता स!खित्तेन भासितस्स वित्थारेन अत्थट् जानेय्यन् ति॥

||पहासि स!खट् न विमानम् अज्झगा अच्छेच्छि taˆham इध nåmarËpe

तम् छिन्नगन्धम् अनिघम् निरासम् परियेसमाना नाज्झागमुट्

देवा मनुस्सा इध वा हुरट् वा सग्गेसु वा सब्बनिवेसनेसु॥SN1:20॥

| |देवतासट्युत्त ज†आसुत्त। |

||अन्तोज†å बहिज†å, ज†आय ज†इता पजा

तट् तट् गोतम पुच्छामि, को इमट् विज†अये ज†अन् ति?॥

||साले पति††हाय नरो सपञ्ञो, चित्तट् पञ्ञञ्च भावयट्

आतापा निपको भिक्खु, सो इमट् विज†अये ज†अन्ति॥

||येसट् रागो च दोसो च, अविज्जा च विराजिता

kh¥ˆआसवा अरहन्तो, तेसट् विज†इता ज†å॥

||यत्थ नामञ् च rËpañ च, असेसम् उपरुज्झति

प†इघट् rËpasaññå च, एत्थ सा छिज्जते ज†å ति॥SN1:23॥

Page 185: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

185

| |देवतासट्युत्त अरहन्तसुत्त। |

|| ||यो होति भिक्खु अरहट् कतावा, kh¥ˆआसवो अन्तिमदेहधारा

मानट् नु खो सो उपागम्म भिक्खु:

अहट् वदामा ति पि सो वदेय्य, ममट् वदन्ता ति पि सो वदेय्या ति?॥

||पहानमानस्स न सन्ति गन्था, vidhËpitå मानगन्थस्स सब्बे

स वातिवत्तो यमतट् सुमेधो:

अहट् वदामा ति पि सो वदेय्य, ममट् वदन्ता ति पि सो वदेय्य

लोके समञ्ञट् कुसलो विदित्वा, वोहारमत्तेन सो वोहरेय्या ति॥SN1:25॥

| |देवतासट्युत्त सरासुत्त। |

|| ||कुतो सरा निवत्तन्ति, कत्थ व††अम् न व††अति?

कत्थ नामञ् च rËpañ च, असेसम् उपरुज्झता ति?॥

||यत्थ आपो च पथवा, तेजो वायो न गाधति

अतो सरा निवत्तन्ति, एत्थ व††अम् न व††अति

एत्थ नामञ् च rËpañ च, असेसम् उपरुज्झता ति॥SN1:27॥

| |देवतासट्युत्त महद्धनासुत्त। |

|| ||महद्धना महाभोगा, र††हवन्तो पि खत्तिया

अञ्ञमञ्ञाभिगिज्झन्ति, कामेसु अनल!कता॥

||तेसु उस्सुक्कजातेसु, भवसोतानुसारिसु

gedhataˆham पजहिट्सु, के लोकस्मिम् अनुस्सुक्का ति?॥

||हित्वा अगारम् पब्बजित्वा, हित्वा पुत्तट् पसुट् पियट्

हित्वा रागञ् च दोसञ् च, अविज्जञ् च विराजिय

kh¥ˆआसवा अरहन्तो, ते लोकस्मिट् अनुस्सुका ति॥SN1:28॥

Page 186: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

186

| |देवतासट्युत्त न सन्तिसुत्त। |

|| ||न ते कामा यानि चित्रानि लोके, स!कप्परागो पुरिसस्स कामो

ति††हन्ति चित्रानि तथ्’ एव लोके, अथ्’ एत्थ धारा विनयन्ति छन्दम्॥

||कोधट् जहे विप्पजहेय्य मानट्, सट्योजनट् सब्बम् अतिक्कमेय्य

तट् nåmarËpasmiµ असज्जमानट्, अकिञ्चनट् नानुपतन्ति दुक्खा॥

||पहासि स!खट् न विमानम् अज्झगा, अच्छेच्छि taˆham इध nåmarËpe

तट् छिन्नगन्थम् अनिघट् निरासट्, परियेसमाना न च अज्झगमुट्

देवा मनुस्सा इध वा हुरट् वा, सग्गेसु वा sabbanivesanesË ति॥SN1:34॥

| |देवतासट्युत्त घ†आकारसुत्त। |

|| ||कुसलट् भाससि तेसट्, मारपासप्पहायिनट्

कस्स ते धम्मम् अञ्ञाय, अच्छिदुट् भवभन्धनन् ति?॥

||न अञ्ञत्र भगवता, n’ अञ्ञत्र तव सासना

यस्स ते धम्मम् अञ्ञाय, अच्छिदुट् भवबन्धनट्॥

||यत्थ नामञ् च rËpañ च, असेसम् उपरुज्झति

तट् ते धम्मम् इध ञाय, अच्छिदुट् भवबन्धनन् ति॥SN1:50॥

| |देवतासट्युत्त जनसुत्ता। |

|| ||किट्सु जनेति पुरिसट्? किट्सु तस्स विधावति?

किट्सु सट्सारम् आपादि? किट्सु तस्स महब्भयन् ति?॥

||taˆhå जनेति पुरिसट्, चित्तम् अस्स विधावति

सत्तो सट्सारम् आपादि, दुक्खम् अस्स महब्भयन् ति॥

Page 187: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

187

||किट्सु जनेति पुरिसट्? किट्सु तस्स विधावति?

किट्सु सट्सारम् आपादि? किस्मा न परिमुच्चता ति?॥

||taˆhå जनेति पुरिसट्, चित्तम् अस्स विधावति

सत्तो सट्सारम् आपादि, दुक्खा न परिमुच्चता ति॥

||किट्सु जनेति पुरिसट्? किट्सु तस्स विधावति?

किट्सु सट्सारम् आपादि? किट्सु तस्स परायनन् ति?॥

||taˆhå जनेति पुरिसट्, चित्तम् अस्स विधावति

सत्तो सट्सारम् आपादि, कम्मट् तस्स परायनन् ति॥SN1:55-7॥

| |देवतासट्युत्त अद्धवग्ग। |

|| ||किट्सु सब्बट् अद्धभवि? किस्मा भायो न विज्जति?

किस्सस्स एकधम्मस्स? सब्ब्’ एव वसम् anvagË ति?॥

||नामम् सब्बम् अद्धभवि, नामा भायो न विज्जति

नामस्स एकधम्मस्स, सब्ब्’ एव वसम् anvagË ति॥1:61॥

|| ||केनस्सु नायति लोको? केनस्सु परिकिस्सति?

किस्सस्स एकधम्मस्स, सब्ब्’ एव वसम् anvagË ति?॥

||चित्तेन नायति लोको, चित्तेन परिकिस्सति

चित्तस्स एकधम्मस्स, सब्ब्’ एव वसम् anvagË ति॥1:62॥

||केनस्सु नायति लोको? केनस्सु परिकिस्सति?

किस्सस्स एकधम्मस्स, सब्ब्’ एव वसम् anvagË ति?॥

||taˆhåya नायति लोको, taˆhåya परिकिस्सति

taˆhåya एकधम्मस्स, सब्ब्’ एव वसम् anvagË ति॥1:63॥

Page 188: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

188

||किट्सु सट्योजनो लोको? किट्सु तस्स vicåraˆå?

किस्सस्सु विप्पहानेन, निब्बानम् इति वुच्चता ति॥

||नन्दा सट्योजनो लोको, वितक्क्’ अस्स vicåraˆå

taˆhåya विप्पहानेन, निब्बानम् इति वुच्चता ति॥SN1:64॥

||किट्सु सम्बन्धनो लोको? किट्सु तस्स vicåraˆå?

किस्सस्सु विप्पहानेन, सब्बट् छिन्दति बन्धनन् ति?॥

||नन्दा सम्बन्धनो लोको, वितक्क्’ अस्स vicåraˆå

taˆhåya विप्पहानेन, सब्बट् छिन्दति बन्धनन् ति॥1:65॥

| |देवतासट्युत्त अद्धवग्ग। |

||केनस्सु ’ब्भाहतो लोको? केनस्सु परिवारितो?

केन सल्लेन otiˆˆo, किस्स dhËpåyito सदा ति॥

||मच्चुनाब्भाहतो लोको, जराय परिवारितो

taˆhåsallena otiˆˆo, icchådhËpåyito सदा ति||1:66||

||केनस्सु u""इतो लोको? केनस्सु परिवारितो?

केनस्सु पिहितो लोको, किस्मिट् लोको पति††हितो ति?॥

||taˆhåya u""इतो लोको, जराय परिवारितो

मच्चुना पिहितो लोको, दुक्खे लोको पति††हितो ति॥1:67॥

||केनस्सु पिहितो लोको? किस्मिट् लोको पति††हितो?

केनस्सु u""इतो लोको, केनस्सु परिवारितो ति?॥

||मच्चुना पिहितो लोको, दुक्खे लोको पति††हितो

taˆhåya u""इतो लोको, जराय परिवारितो ति॥1:68॥

Page 189: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

189

||केनस्सु बज्झति लोको? किस्स विनयाय मुच्चति?

किस्सस्सु विप्पहानेन, सब्बट् छिन्दति बन्धनन् ति॥

||इच्छाय बज्झति लोको, इच्छाविनयाय मुच्चति

इच्छाय विप्पहानेन, सब्बट् छिन्दति बन्धनन् ति॥1:69॥

||किस्मिट् लोको समुप्पन्नो? किस्मिट् कुब्बति सन्थवट्?

किस्सा लोको उपादाय, किस्मिट् लोको विहञ्ञता ति?॥

||छसु लोको समुप्पन्नो, छसु कुब्बति सन्थवट्

छन्नम् एव उपादाय, छसु लोको विहञ्ञता ति॥SN1:70॥

| |देवपुत्तसट्युत्त दामलिसुत्त। |

|| ||करˆ¥yam एत्थ bråhmaˆena, पधानम् अकिलासुना

कामानट् विप्पहानेन, न तेन्’ आसिट्सते भवन् ति॥

||n’ अत्थि किच्चट् bråhmaˆassa [दामला ति भगवा] कतकिच्चो हि bråhmaˆo

याव न गाधम् लभति, नदासु åyËhati सब्बगत्तेहि जन्तु

गाधञ् च लद्धान थले †हितो सो, nåyËhati पारगतो हि सो ति॥

||एस्’ उपमा दामलि bråhmaˆassa, kh¥ˆआसवस्स निपकस्स झायिनो

पप्पुय्य jåtimaraˆassa अन्तट्, nåyËhati पारगतो हि सो ति॥SN2:5॥

| |देवपुत्तसट्युत्त चन्दनसुत्त। |

|| ||को sË ’ध तरति ओघट्, रत्तिन्दिवम् अतन्दितो?

अप्पति††हे अनालम्बे, को गम्भारे न सादता ति॥

||सब्बदा सालसम्पन्नो, पञ्ञवा सुसमाहितो

आरद्धविरियो पहितत्तो, ओघट् तरति दुत्तरट्॥

Page 190: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

190

||विरतो कामसञ्ञाय, rËpasaµyojanåtigo

nand¥bhavaparikkh¥ˆo, सो गम्भारे न सादता ति||SN2:15||

| |देवपुत्तसट्युत्त रोहितस्ससुत्त। |

|| ||अच्छरियट् भन्ते अब्भुतट् भन्ते. याव सुभासितम् इदट् भन्ते भगवता: यत्थ

खो आवुसो न जायति न जायति न मायति न चवति न उप्पज्जति; नाहट् तट् गमनेन लोक-

स्स अन्तट्, ञातेय्यट् द††हेय्यट् पत्तेय्यन् ति वदामा ति. न खो पनाहम् आवुसो अप्पत्वा

लोकस्स अन्तट्, दुक्खस्स अन्तकिरियट् वदामि. अपि ख्वाहट् आवुसो इमस्मिञ् ञेव व्याम-

मत्ते ka¬evare, सञ्ञिम्हि समनके: लोकञ् च पञ्ञापेमि लोकसमुदयञ् च लोकनिरोधञ्

च लोकनिरोधगामिनिञ् च प†इपदन् ति॥

||गमनेन न पत्तब्बो, लोकस्सन्तो कुदाचनट्

न च अप्पत्वा लोकन्तम्, दुक्खा अत्थि पमोचनट्॥

||तस्मा भवे lokavidË सुमेधो, lokantagË वुसितब्रह्मचरियो

लोकस्स अन्तट् समिताविञत्वा, n’ आसिट्सति लोकम् इमट् परञ् चा ति॥SN2:26॥

| |कोसलसट्युत्त राजसुत्त। |

|| ||अत्थि नु खो भन्ते जातस्स, अञ्ञत्र jaråmaraˆå ति? n’ अत्थि खो महाराज अञ्ञत्र

jaråmaraˆå. ये पि ते महाराज खत्तियमहासाला, a""हा महद्धना महाभोगा pahËta-

jåtarËparajatå pahËtavittËpakaraˆå pahËtadhanadhaññå, तेसट् पि जातानट् n’अत्थि अञ्ञत्र

jaråmaraˆå. ये पि ते महाराज bråhmaˆamahåsålå, a""हा महद्धना महाभोगा प-

hËtajåtarËparajatå pahËtavittËpakaraˆå pahËtadhanadhaññå, तेसट् पि जातानट् n’ अत्थि

अञ्ञत्र jaråmaraˆå. ये पि ते महाराज गहपतिमहासाला, a""हा महद्धना महाभोगा

pahËtajåtarËparajatå pahËtavittËpakaraˆå pahËtadhanadhaññå,तेसट् पि जातानट् n’ अत्थि

अञ्ञत्र jaråmaraˆå. ये हि ते महाराज bhikkhË अरहन्तो, kh¥ˆआसवा वुसितवन्तो कत-

करˆ¥yå ओहितभारा अनुप्पत्तसदत्था परिक्खानभवसट्योजना सम्मदञ्ञा विमुत्ता,

तेसट् पायट् कायो भेदनधम्मो निक्खेपनधम्मो ति॥ ॥SN3:3॥

Page 191: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

191

| |कोसलसट्युत्त अप्पमादसुत्त। |

|| ||तद् अमिना p’ एतट् आनन्द परियायेन वेदितब्बम्, यथा सकलम् एव्’ इदम् ब्रह्म-

चरियट् यद् इदट्: kalyåˆamittatå kalyåˆasahåyatå kalyåˆasampava!कता ति: ममञ् हि

आनन्द kalyåˆamittaµ आगम्म: जातिधम्मा सत्ता जातिया परिमुच्चन्ति. जराधम्मा सत्ता

जराय परिमुच्चन्ति. ब्याधिधम्मा सत्ता ब्याधिया परिमुच्चन्ति. maraˆadhammå सत्ता

maraˆena परिमुच्चन्ति. सोकपरिदेवदुक्खदोमनस्स्’ उपायासधम्मा सत्ता सोकपरि-

देवदुक्खदोमनस्स्’ उपायासेहि परिमुच्चन्ति॥ ॥SN3:18॥

| |मारसट्युत्त कस्सकसुत्त। |

|| ||मम्’ एव samaˆa चक्खु मम rËpå मम cakkhusamphassaviññåˆåyatanaµ;

कुहिट् मे samaˆa गन्त्वा मोक्खासि? मम्’ एव samaˆa सोतट् मम सद्दा मम सोत-

samphassaviññåˆåyatanaµ; कुहिट् मे samaˆa गन्त्वा मोक्खासि? मम्’ एव samaˆa

घानट् मम गन्धा मम ghånasamphassaviññåˆåyatanaµ; कुहिट् मे samaˆa गन्त्वा

मोक्खासि? मम्’ एव samaˆa जिह्वा मम रसा मम jihvåsamphassaviññåˆåyatanaµ;

कुहिट् मे samaˆa गन्त्वा मोक्खासि? मम्’ एव samaˆa कायो मम फो††हब्बा मम

kåyasamphassaviññåˆåyatanaµ; कुहिट् मे samaˆa गन्त्वा मोक्खासि? मम्’ एव samaˆa

मनो मम धम्मा मम manosamphassaviññåˆåyatanaµ; कुहिट् मे samaˆa गन्त्वा

मोक्खासि?|| ||तव्’ एव पापिम चक्खु तव rËpå तव cakkhusamphassaviññåˆåyatanaµ;

यत्थ च खो पापिम n’ अत्थि चक्खु n’ अत्थि rËpå n’ अत्थि cakkhusamphassaviññåˆå-

यतनट्, अगति तव तत्थ पापिम. तव्’ एव पापिम सोतट् तव सद्दा तव सोतसम्-

phassaviññåˆåyatanaµ; यत्थ च खो पापिम n’ अत्थि सोतट् n’ अत्थि सद्दा n’ अत्थि

sotasamphassaviññåˆåyatanaµ, अगति तव तत्थ पापिम. तव्’ एव पापिम घानट् तव

गन्धा तव ghånasamphassaviññåˆåyatanaµ; यत्थ च खो पापिम n’ अत्थि घानट् n’

अत्थि गन्धा n’ अत्थि ghånasamphassaviññåˆåyatanaµ, अगति तव तत्थ पापिम. तव्’ एव

पापिम जिह्वा तव रसा तव jihvåsamphassaviññåˆåyatanaµ; यत्थ च खो पापिम n’

अत्थि जिह्वा n’ अत्थि रसा n’ अत्थि jihvåsamphassaviññåˆåyatanaµ, अगति तव तत्थ पापिम.

तव्’ एव पापिम कायो तव फो††हब्बा तव kåyasamphassaviññåˆåyatanaµ; यत्थ च खो

पापिम n’ अत्थि कायो n’ अत्थि फो††हब्बा n’ अत्थि kåyasamphassaviññåˆåyatanaµ, अगति

तव तत्थ पापिम. तव्’ एव पापिम मनो तव धम्मा तव manosamphassaviññåˆå-

Page 192: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

192

यतनट्; यत्थ च खो पापिम n’ अत्थि मनो n’ अत्थि धम्मा n’ अत्थि मनोसम्फस्स-

viññåˆåyatanaµ, अगति तव तत्थ पापिम॥ ॥SN4:19॥

| |मारसट्युत्त गोधिकसुत्त। |

|| ||अथ खो भगवा bhikkhË आमन्तेसि: पस्सथ नो तुम्हे भिक्खवे एतट् धुमायि-

तत्तट् तिमिरायितत्तट्; गच्छत्’ एव पुरिमट् दिसट्, गच्छति पच्छिमट् दिसट्, गच्छति

उत्तरट् दिसट्, गच्छति dakkhiˆaµ दिसट्, गच्छति उद्धट्, गच्छति अधो, गच्छति

अनुदिसन् ति? एवट् भन्ते. एसो खो भिक्खवे मारो पापिमा गोधिकस्स कुलपुत्तस्स

viññåˆaµ समन्वेसति: कत्थ गोधिकस्स कुलपुत्तस्स viññåˆaµ पति††हितन् ति? अप्प-

ति††हितेन च भिक्खवे viññåˆena गोधिको कुलपुत्तो परिनिब्बुतो ति॥ ॥SN4:23॥

| |भिक्खुनासट्युत्त चालासुत्त। |

|| ||किन् नु त्वट् भिक्खुना न रोचेसा ति? जातिट् ख्वाहट् आवुसो न रोचेमि॥

||किन् नु त्वट् जातिट् न रोचेसि? जातो कामानि भुञ्जति

को नु त्वम् इदट् आदपयि: जातिम् मा रोचेसि भिक्खुना ति?॥

||जातस्स maraˆaµ होति, जातो दुक्खानि फुस्सति

बन्धट् वधट् परिक्लेसट्, तस्मा जातिम् न रोचये॥

||बुद्धो धम्मम् अदेसेसि, जातिया समतिक्कमट्

सब्बदुक्खप्पहानाय, सो मट् सच्चे निवेसयि॥

||ये च rËpupagå सत्ता, ये च årËppa††हायिनो

निरोधम् अप्पजानन्ता, आगन्तारो पुनब्भवन् ति॥SN5:6॥

Page 193: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

193

| |भिक्खुनासट्युत्त सेलासुत्त। |

|| ||केन्’ इदट् पकतट् बिम्बट्? क्वन् नु बिम्बस्स कारको?

क्वञ् च बिम्बट् समुप्पन्नट्? क्वन् नु बिम्बट् निरुज्झता ति?॥

||अथ खो सेलाय भिक्खुनिया एतद् अहोसि: को नु ख्वायट् मनुस्सो वा अमनुस्सो वा

गाथट् भासता ति. अथ खो सेलाय भिक्खुनिया एतद् अहोसि: मारो खो अयट् पापिमा मम

भयट् छम्भितत्तट् लोमहट्सट् उप्पादेतु कामो, समाधिम्हा चवेतु कामो गाथट्

भासिता ति. अथ खो सेला भिक्खुना मारो अयट् पापिमा इति विदित्वा मारट् पापिमन्तट्

गाथाहि पच्चभासि॥

||नयिदम् अत्तकतट् बिम्बट्, नयिदट् परकतम् अघट्

हेतुट् प†इच्च sambhËtaµ, हेतुभ!गा निरुज्झति॥

||यथा अञ्ञतरट् बाजट्, खेत्ते वुत्तट् virËhati

पथवारसञ् c’ आगम्म, सिनेहञ् च तद् उभयट्॥

||एवम् खन्धा च धातुयो, छ च आयतना इमे

हेतुट् प†इच्च sambhËtå, हेतुभ!गा निरुज्झरे ति॥SN5:9॥

| |भिक्खुनासट्युत्त वजिरासुत्त। |

|| ||केनायट् पकतो सत्तो? कुवट् सत्तस्स कारको?

कुवट् सत्तो समुप्पन्नो? कुवट् सत्तो निरुज्झता ति?॥

||अथ खो वजिराय भिक्खुनिया एतद् अहोसि: को नु ख्वायट् मनुस्सो वा अमनुस्सो वा

गाथट् भासता ति. अथ खो वजिराय भिक्खुनिया एतद् अहोसि: मारो खो अयट् पापिमा

मम भयट् छम्भितत्तट् लोमहट्सट् उप्पादेतु कामो, समाधिम्हा चवेतु कामो

गाथट् भासिता ति. अथ खो वजिरा भिक्खुना मारो अयट् पापिमा इति विदित्वा मारट्

पापिमन्तट् गाथाहि पच्चभासि॥

Page 194: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

194

||kin nu satto ti paccesi, मार दि††हिगतट् नु ते

सुद्धस!खारपुञ्जो ’यट्, नयिध sattËpalabbhati||

||यथा हि a!गसम्भारा, होति सद्दो रथो इति

एवट् खन्धेसु सन्तेसु, होति सत्तो ति सम्मुति॥

||दुक्खम् एव हि सम्भोति, दुक्खट् ति††हति वेति च

नाञ्ञत्र दुक्खा सम्भोति, नाञ्ञट् दुक्खा निरुज्झता ति॥SN5:10॥

| |ब्रह्मसट्युत्त आयाचनसुत्त। |

|| ||अथ खो भगवतो रहोगतस्स पतिसल्लानस्स, एवट् चेतसो परिवितक्को उदपादि:

अधिगतो खो म्यायट् धम्मो: गम्भारो दुद्दसो दुरनुबोधो सन्तो पˆ¥to अतक्का-

वचरो nipuˆo पˆ"itavedan¥yo. आलयरामा खो पनायट् पजा आलयरता आलयसमुदिता.

आलयरामाय खो पन पजाय आलयरताय आलयसमुदिताय; दुद्दसट् इदट् †हानट्, यद्

इदम् इदप्पच्चयता प†इच्चसमुप्पादो. इदट् पि खो †हानट् दुद्दसट्, यद् इदट् सब्ब-

स!खारसमथो सब्बुपधिप†इनिस्सग्गो त!हक्खयो विरागो निरोधो निब्बानट्. अहञ् c’

एव खो पन धम्मट् देसेय्यट्, परे च मे न आजानेय्युट्, सो ममस्स किलमथो सा

ममस्स विहेसा ति॥ ॥SN6:1॥

| |ब्रह्मसट्युत्त बकसुत्त। |

|| ||एवट् वुत्ते भगवा बकट् ब्रह्मानट् इदम् अवोच: अविज्जागतो वत भो बको

ब्रह्मा, अविज्जागतो वत भो बको ब्रह्मा. यत्र हि नाम: अनिच्चञ् ञेव समानट् निच्चन् ति

वक्खति, अधुवञ् ञेव समानट् धुवन् ति वक्खति, असस्सतञ् ञेव समानट् सस्सतन् ति

वक्खति, अकेवलञ् ञेव समानट् केवलन् ति वक्खति, चवनधम्मञ् ञेव समानट्

अचवनधम्मन् ति वक्खति. यत्थ च पन जयति च जायति च मायति च चवति च

उप्पज्जति च, तञ् च तथा वक्खति: इदञ् हि न जायति न जायति न मायति न चवति न

उप्पज्जति. सन्तञ् च पन्’ अञ्ञट् उत्तरिट् nissaraˆaµ, n’ atth’ aññaµ उत्तरिट् nissaraˆan ति

वक्खता ति॥ ॥SN6:4॥

Page 195: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

195

| |व!गाससट्युत्त अरतिसुत्त। |

|| ||अरतिञ् च रतिञ् च पहाय, सब्बसो गेहसितञ् च वितक्कट्

वनथट् न करेय्य कुहिञ्चि, निब्बनथो अरतो स हि भिक्खु॥

||यम् इध पुथविञ् च वेहासट्, rËpagatañ च जगतोगधट् किञ्चि

परिजायति सब्बम् अनिच्चट्, एवट् समेच्च चरन्ति मुतत्ता॥

||उपधासु जना गधिता, दि††हसुते प†इघे च मुते च

एत्थ विनोदाय छन्दम् अनेजो, यो तत्थ न लिम्पति तम् मुनिम् आहु॥

||अथ स††हिसिता सवितक्का, puthËjanatåya अधम्मनिवि††हा

न च वग्गगत्’ अस्स कुहिञ्चि, नो पन दु††हुल्लभाना स भिक्खु॥

||दब्बो चिररत्तसमाहितो, अकुहको निपको अपिहालु

सन्तपदम् अज्झगमा मुनि प†इच्च, परिनिब्बुतो क!खति कालन् ति॥SN8:2॥

Page 196: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

196

सट्युत्तनिकाय निदानवग्ग

| |निदानसट्युत्त महासक्यमुनिगोतमसुत्त। |

|| ||तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो सति jaråmaraˆaµ होति? किम्पच्चया

jaråmaraˆan ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो:

जातिया खो सति jaråmaraˆaµ होति, जातिपच्चया jaråmaraˆan ति॥ ॥तस्स मय्हट् भिक्खवे

एतद् अहोसि: किम्हि नु खो सति जाति होति? किम्पच्चया जाता ति? तस्स मय्हट् भिक्खवे

योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: भवे खो सति जाति होति, भवपच्चया जाता

ति॥ ॥तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो सति भवो होति? किम्पच्चया

भवो ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: उपादाने

खो सति भवो होति, उपादानपच्चया भवो ति॥ ॥तस्स मय्हट् भिक्खवे एतद् अहोसि:

किम्हि नु खो सति उपादानट् होति? किम्पच्चया उपादानन् ति? तस्स मय्हट् भिक्खवे

योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: taˆhåya खो सति उपादानट् होति, taˆhåpac-

चया उपादानन् ति॥ ॥तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो सति taˆhå होति?

किम्पच्चया taˆhå ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभि-

समयो: वेदनाय खो सति taˆhå होति, वेदनापच्चया taˆhå ति॥ ॥तस्स मय्हट् भिक्खवे

एतद् अहोसि: किम्हि नु खो सति वेदना होति? किम्पच्चया वेदना ति? तस्स मय्हट्

भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: फस्से खो सति वेदना होति,

फस्सपच्चया वेदना ति॥ ॥तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो सति फस्सो

होति? किम्पच्चया फस्सो ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय

अभिसमयो: sa¬åyatane खो सति फस्सो होति, sa¬åyatanapaccayå फस्सो ति॥ ॥तस्स मय्हट्

भिक्खवे एतद् अहोसि: किम्हि नु खो सति sa¬åyatanaµ होति? किम्पच्चया sa¬åyatanan ति?

तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: nåmarËpe खो सति

sa¬åyatanaµ होति nåmarËpapaccayå sa¬åyatanan ति|| ||तस्स मय्हट् भिक्खवे एतद् अहोसि:

किम्हि नु खो सति nåmarËpaµ होति? किम्पच्चया nåmarËpan ति? तस्स मय्हट् भिक्खवे

योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: viññåˆe खो सति nåmarËpaµ होति, viññåˆa-

पच्चया nåmarËpan ति॥ ॥तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो सति viññåˆaµ

होति? किम्पच्चया viññåˆan ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय

अभिसमयो: स!खारेसु खो सति viññåˆaµ होति, स!खारपच्चया viññåˆan ति॥ ॥तस्स

मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो सति स!खारा होन्ति? किम्पच्चया स!खारा

Page 197: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

197

ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: अविज्जाया खो

सति स!खारा होन्ति, अविज्जापच्चया स!खारा ति॥ ॥SN12:10॥

| |निदानसट्युत्त महासक्यमुनिगोतमसुत्त। |

|| ||तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो असति jaråmaraˆaµ न होति? किस्स

निरोधा jaråmaraˆa निरोधो ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय

अभिसमयो: जातिया खो असति jaråmaraˆaµ न होति, जातिनिरोधा jaråmaraˆanirodho ति॥

||तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो असति जाति न होति? किस्स निरोधा जाता

निरोधो ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: भवे

खो असति जाति न होति, भवनिरोधा जातानिरोधो ति॥ ॥तस्स मय्हट् भिक्खवे एतद् अहोसि:

किम्हि नु खो असति भवो न होति? किस्स निरोधा भवो निरोधो ति? तस्स मय्हट्

भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: उपादाने खो असति भवो न होति,

उपादाननिरोधा भवनिरोधो ति॥ ॥तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो

असति उपादानट् न होति? किस्स निरोधा उपादाननिरोधो ति? तस्स मय्हट् भिक्खवे

योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: taˆhåya खो असति उपादानट् न होति, taˆhå-

निरोधा उपादाननिरोधो ति॥ ॥तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो असति

taˆhå न होति? किस्स निरोधा taˆhånirodho ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा

अहु पञ्ञाय अभिसमयो: वेदनाय खो असति taˆhå न होति, वेदनानिरोधा taˆhånirodho

ति॥ ॥तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो असति वेदना न होति? किस्स निरोधा

वेदनानिरोधो ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो:

फस्से खो असति वेदना न होति, फस्सनिरोधा वेदनानिरोधो ति॥ ॥तस्स मय्हट्

भिक्खवे एतद् अहोसि: किम्हि नु खो असति फस्सो न होति? किस्स निरोधा फस्सोनिरोधो ति?

तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: sa¬åyatane खो

असति फस्सो न होति, sa¬åyatananirodhå फस्सनिरोधो ति॥ ॥तस्स मय्हट् भिक्खवे एतद्

अहोसि: किम्हि नु खो असति sa¬åyatanaµ न होति? किस्स निरोधा sa¬åyatananirodho ति? तस्स

मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: nåmarËpe खो असति

sa¬åyatanaµ न होति, nåmarËpanirodhå sa¬åyatananirodho ति|| ||तस्स मय्हट् भिक्खवे

एतद् अहोसि: किम्हि नु खो असति nåmarËpaµ न होति? किस्स निरोधा nåmarËpanirodho ति?

तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: viññåˆe खो असति

nåmarËpaµ न होति, viññåˆanirodhå nåmarËpanirodho ति|| ||तस्स मय्हट् भिक्खवे एतद्

अहोसि: किम्हि नु खो असति viññåˆaµ न होति? किस्स निरोधा viññåˆanirodho ति? तस्स

Page 198: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

198

मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: स!खारेसु खो असति

viññåˆaµ न होति, स!खारनिरोधा viññåˆanirodho ति॥ ॥तस्स मय्हट् भिक्खवे एतद्

अहोसि: किम्हि नु खो असति स!खारा न होन्ति? किस्स निरोधा स!खारनिरोधो ति? तस्स

मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: अविज्जाय खो असति

स!खारा न होन्ति, अविज्जानिरोधा स!खारानिरोधो ति॥ ॥SN12:10॥

| |निदानसट्युत्त आहारासुत्त। |

|| ||चत्तारो मे भिक्खवे आहारा bhËtånaµ वा सत्तानट् †हितिया सम्भवेसानट् वा अनुग्-

गहाय. कतमे चत्तारो? कबलि!कारो आहारो o¬åriko वा सुखुमो वा, फस्सो दुतियो,

मनोसञ्चेतना ततियो, viññåˆaµ चतुत्थट्. इमे खो भिक्खवे चत्तारो आहारा bhËtånaµ

वा सत्तानट् †हितिया सम्भवेसानट् वा अनुग्गहाय॥ ॥इमे च भिक्खवे चत्तारो आहारा

किन्निदाना किट्समुदया किट्जातिका किम्पभवा? इमे चत्तारो आहारा taˆhånidånå taˆhå-

समुदया taˆhåjåtikå taˆhåpabhavå. taˆhå चायट् भिक्खवे किन्निदाना किट्समुदया

किट्जातिका किम्पभवा? taˆhå वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदना-

पभवा. वेदना चायट् भिक्खवे किन्निदाना किट्समुदया किट्जातिका किम्पभवा?

वेदना फस्सनिदाना फस्ससमुदया फस्सजातिका फस्सपभवा. फस्सो चायट्

भिक्खवे किन्निदानो किट्समुदयो किट्जातिको किम्पभवो? फस्सो sa¬åyatananidåno

sa¬åyatanasamudayo sa¬åyatanajåtiko sa¬åyatanapabhavo. sa¬åyatanañ c’ इदट् भिक्खवे

किन्निदानट् किट्समुदयट् किट्जातिकट् किम्पभवट्? sa¬åyatanaµ nåmarËpanidånaµ

nåmarËpasamudayaµ nåmarËpajåtikaµ nåmarËpapabhavaµ|| ||SN12:11||

| |निदानसट्युत्त फग्गुनसुत्त। |

|| ||चत्तारो मे भिक्खवे आहारा bhËtånaµ वा सत्तानट् †हितिया सम्भवेसानट् वा अनुग्-

गहाय. कतमे चत्तारो? कबलि!कारो आहारो o¬åriko वा सुखुमो वा, फस्सो दुतियो,

मनोसञ्चेतना ततियो, viññåˆaµ चतुत्थट्. इमे खो भिक्खवे चत्तारो आहारा bhËtånaµ

वा सत्तानट् †हितिया सम्भवेसानट् वा अनुग्गहाय. एवट् वुत्ते आयस्मा mo¬iyaphagguno

भगवन्तट् एतद् अवोच॥ ॥को नु खो भन्ते viññåˆåhåraµ आहारेता ति? नो कल्लो पञ्हो ति

भगवा अवोच. आहारेता ति अहट् न वदामि. आहारेता ति चाहट् वदेय्यट्, तत्र्’ अस्स कल्लो

पञ्हो: को नु खो भन्ते आहारेता ति? एवञ् चाहट् न वदामि. एवट् मम् अवदन्तट्, यो

एवट् पुच्छेय्य: किस्स नु खो भन्ते viññåˆåhåro ति? एस कल्लो पञ्हो. तत्र कल्लट्

Page 199: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

199

veyyåkaraˆaµ: viññåˆåhåro आयतिट् पुनब्भवाभिनिब्बत्तिया पच्चयो. तस्मिट् bhËte सति

sa¬åyatanaµ, sa¬åyatanapaccayå फस्सो ति॥ ॥को नु खो भन्ते फुसता ति? नो कल्लो पञ्हो ति

भगवा अवोच. फुसता ति अहट् न वदामि. फुसता ति चाहट् वदेय्यट्, तत्र्’ अस्स कल्लो

पञ्हो: को नु खो भन्ते फुसता ति? एवञ् चाहट् न वदामि. एवट् मम् अवदन्तट्, यो

एवट् पुच्छेय्य: किम्पच्चया नु खो भन्ते फस्सो ति? एस कल्लो पञ्हो. तत्र कल्लट्

veyyåkaraˆaµ: sa¬åyatanapaccayå फस्सो, फस्सपच्चया वेदना ति॥ ॥को नु खो भन्ते

वेदियता ति? नो कल्लो पञ्हो ति भगवा अवोच. वेदियता ति अहट् न वदामि. वेदियता ति

चाहट् वदेय्यट्, तत्र्’ अस्स कल्लो पञ्हो: को नु खो भन्ते वेदियता ति? एवञ् चाहट् न

वदामि. एवट् मम् अवदन्तट्, यो एवट् पुच्छेय्य: किम्पच्चया नु खो भन्ते वेदना

ति? एस कल्लो पञ्हो. तत्र कल्लट् veyyåkaraˆaµ: फस्सपच्चया वेदना, वेदनापच्चया

taˆhå ति॥ ॥को नु खो भन्ते taˆh¥yat¥ ति? नो कल्लो पञ्हो ति भगवा अवोच. taˆh¥yat¥ ति

अहट् न वदामि. taˆh¥yat¥ ति चाहट् वदेय्यट्, तत्र्’ अस्स कल्लो पञ्हो: को नु खो भन्ते

taˆh¥yat¥ ति? एवञ् चाहट् न वदामि. एवट् मम् अवदन्तट्, यो एवट् पुच्छेय्य:

किम्पच्चया नु खो भन्ते taˆhå ति? एस कल्लो पञ्हो. तत्र कल्लट् veyyåkaraˆaµ: वेदना-

पच्चया taˆhå, taˆhåpaccayå उपादानन् ति॥ ॥को नु खो भन्ते उपादियता ति? नो कल्लो पञ्हो

ति भगवा अवोच. उपादियता ति अहट् न वदामि. उपादियता ति चाहट् वदेय्यट्, तत्र्’ अस्स

कल्लो पञ्हो: को नु खो भन्ते उपादियता ति? एवञ् चाहट् न वदामि. एवट् मम् अवदन्-

तट्, यो एवट् पुच्छेय्य: किम्पच्चया नु खो भन्ते उपादानन् ति? एस कल्लो पञ्हो. तत्र

कल्लट् veyyåkaraˆaµ: taˆhåpaccayå उपादानट्, उपादानपच्चया भवो ति॥ ॥SN12:12॥

| |निदानसट्युत्त कच्चानगोत्तसुत्त। |

|| ||सम्मादि††हि सम्मादि††हा ति भन्ते वुच्चति. कित्तावता नु खो भन्ते सम्मादि††हि होता

ति? द्वयनिस्सितो ख्वायट् कच्चान लोको येभुय्येन: अत्थितञ् c’ एव नत्थितञ् च. लोक-

समुदयट् खो कच्चान yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो या लोके, नत्थिता सा न

होति. लोकनिरोधट् खो कच्चान yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो या लोके, अत्थिता सा

न होति. उपायुपादानाभिनिवेसविनिबन्धो ख्वायट् कच्चान लोको येभुय्येन. तञ् चायट्

उपायुपादानट् चेतसो अधि††हानट् अभिनिवेसानुसयट् न उपेति न उपादियति नाधि††हाति;

अत्ता न मे ति. दुक्खम् एव उप्पज्जमानट् उप्पज्जति, दुक्खट् निरुज्झमानट् निरुज्झता

ति; न क!खति न विचिकिच्छति. अपरपच्चया ñåˆaµ एव्’ अस्स एत्थ होति. एत्तवता खो

कच्चान सम्मादि††˙i होति. सब्बट् अत्था ति, खो कच्चान अयट् एको अन्तो. सब्बट् n’ अत्था ति,

Page 200: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

200

अयट् दुतियो अन्तो. एते ते कच्चान उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मट्

देसेति॥ ॥SN12:15॥

| |निदानसट्युत्त धम्मकथिकसुत्त। |

|| ||भवस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय धम्मट् देसेति, धम्मकथिको

bhikkhË ति अलट् वचनाय. भवस्स चे भिक्खु निब्बिदाय विरागाय निरोधाय प†इपन्नो

होति, धम्मानुद्धम्मप†इपन्नो bhikkhË ति अलट् वचनाय. भवस्स चे भिक्खु

निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति, दि††हधम्मनिब्बानप्पत्तो bhikkhË ति

अलट् वचनाय॥ ॥SN12:16॥

| |निदानसट्युत्त अचेलकस्सपसुत्त। |

|| ||किन् नु खो भो गोतम सय!कतट् दुक्खन् ति? इति पु††हो समानो मा h’ एवट्

कस्सपा ति वदेसि. किट् पन भो गोतम पर!कतट् दुक्खन् ति? इति पु††हो समानो मा h’

एवट् कस्सपा ति वदेसि. किन् नु खो भो गोतम सय!कतञ् च पर!कतञ् च दुक्खन् ति?

इति पु††हो समानो, मा h’ एवट् कस्सपा ति वदेसि. किट् पन भो गोतम असय!करट्

अपर!कारट् अधिच्च समुप्पन्नट् दुक्खन् ति? इति पु††हो समानो, मा h’ एवट् कस्सपा

ति वदेसि. किन् नु खो भो गोतम n’ अत्थि दुक्खन् ति? इति पु††हो समानो, न खो कस्सप n’

अत्थि दुक्खम्; अत्थि खो कस्सप दुक्खन् ति वदेसि॥ ॥तेन हि भवट् गोतमो दुक्खट्

न जानाति न पस्सता ति? इति पु††हो समानो, न ख्वाहट् कस्सप दुक्खट् न जानामि न पस्-

सामि; जानामि ख्वाहट् कस्सप दुक्खट् पस्सामि ख्वाहट् कस्सप दुक्खन् ति वदेसि.

आचिक्खतु च मे भन्ते भगवा दुक्खट् देसेतु च मे भन्ते भगवा दुक्खन् ति॥ ॥सो

करोति सो प†इसम्वेदियता ति खो कस्सप आदितो सतो सय!कतट् दुक्खन् ति, इति वदट्

सस्सतम् एतट् परेति. अञ्ञो करोति अञ्ञो प†इसट्वेदियता ति खो कस्सप वेदनाभितुन्नस्स

सतो पर!कतट् दुक्खन्ति, इति वदट् उच्छेदम् एतट् परेति. एते ते कस्सप उभो अन्ते

अनुपगम्म मज्झेन तथागतो धम्मट् देसेति॥ ॥SN12:17॥

| |निदानसट्युत्त तिम्बरुकसुत्त। |

|| ||किन् नु खो भो गोतम सय!कतट् सुखदुक्खन् ति? इति पु††हो समानो, मा h’ एवट्

तिम्बरुका ति वदेसि. किट् पन भो गोतम पर!कतट् सुखदुक्खन् ति? इति पु††हो

Page 201: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

201

समानो, मा h’ एवट् तिम्बरुका ति वदेसि. किन् नु खो भो गोतम सय!कतञ् च पर!-

कतञ् च सुखदुक्खन् ति? इति पु††हो समानो, मा h’ एवट् तिम्बरुका ति वदेसि. किट् पन

भो गोतम असय!कारट् अपर!कारट् अधिच्च समुप्पन्नट् सुखदुक्खन् ति? इति

पु††हो समानो, मा h’ एवट् तिम्बरुका ति वदेसि. किन् नु खो भो गोतम n’ अत्थि

सुखदुक्खन् ति? इति पु††हो समानो न खो तिम्बरुक n’ अत्थि सुखदुक्खम्, अत्थि खो

तिम्बरुक सुखदुक्खन् ति वदेसि॥ ॥तेन हि भवट् गोतमो सुखदुक्खट् न जानाति न

पस्सता ति? इति पु††हो समानो न ख्वाहट् तिम्बरुक सुखदुक्खट् न जानामि न पस्सामि,

जानामि ख्वाहट् तिम्बरुक सुखदुक्खट् पस्सामि ख्वाहट् तिम्बरुक सुखदुक्खन् ति

वदेसि. आचिक्खतु च मे भवट् गोतमो सुखदुक्खट् देसेतु च मे भवट् गोतमो

सुखदुक्खन् ति॥ ॥सा वेदना सो वेदियता ति खो तिम्बरुक आदितो सतो सय!कतट्

सुखदुक्खन् ति, एवम् पाहट् न वदामि. अञ्ञा वेदना अञ्ञो वेदियता ति खो तिम्बरुक

वेदनाभितुन्नस्स सतो पर!कतट् सुखदुक्खन्ति, एवम् पाहट् न वदामि. एते ते

तिम्बरुक उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मट् देसेति॥ ॥SN12:18॥

| |निदानसट्युत्त बालपˆ"itasutta। |

|| ||avijjån¥varaˆassa भिक्खवे बालस्स taˆhåya सट्युत्तस्स एवम् अयट् कायो समुद्-

आगतो. इति अयञ् c’ एव कायो बहिद्धा च nåmarËpaµ – इत्थ्’ एतट् द्वयट्. द्वयट् प†इच्च

फस्सो; sa¬evåyatanåni येहि फु††हो बालो सुखदुक्खट् प†इसट्वेदियति, एतेसट् वा

अञ्ञतरेन. avijjån¥varaˆassa भिक्खवे पˆ"itassa taˆhåya सट्युत्तस्स एवम् अयट्

कायो समुदागतो. इति अयञ् c’ एव कायो बहिद्धा च nåmarËpaµ – इत्थ्’ एतट् द्वयट्.

द्वयट् प†इच्च फस्सो; sa¬evåyatanåni येहि फु††हो पˆ"ito सुखदुक्खट् प†इसट्वेदि-

यति, एतेसट् वा अञ्ञतरेन॥ ॥तत्र भिक्खवे को विसेसो को अधिप्पायो किट् nånåkaraˆaµ

पˆ"itassa बालेना ति? भगवम् mËlakå नो भन्ते धम्मा भगवम् नेत्तिका भगवम्

प†isaraˆå. sadhË वत भन्ते भगवन्तञ् ञेव प†इभातु एतस्स भासितस्स अत्थो.

भगवतो सुत्वा bhikkhË धारेस्सन्ता ति. तेन हि भिक्खवे suˆåtha साधुकट् मनसि-

करोथ भासिस्सामा ति. एवट् भन्ते ति खो ते bhikkhË भगवतो पच्चस्सोसुट्. भगवा

एतद् अवोच॥ ॥याय भिक्खवे अविज्जाय निवुत्तस्स बालस्स याय च taˆhåya सट्युत्तस्स,

अयट् कायो समुदागतो. सा c’ एव अविज्जा बालस्स अप्पहाना सा च taˆhå aparikkh¥ˆå. तट्

किस्स हेतु? न भिक्खवे बालो अचरि ब्रह्मचरियट् सम्मादुक्खक्खयाय. तस्मा बालो

कायस्स भेदा, kåyËpago होति. सो kåyËpago समानो, न परिमुच्चति जातिया jaråmaraˆena

सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. न परिमुच्चति दुक्खस्मा ति वदा-

Page 202: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

202

मि॥ ॥याय च भिक्खवे अविज्जाय निवुत्तस्स पˆ"itassa याय च taˆhåya सट्युत्तस्स अयट्

कायो समुदागतो. सा c’ एव अविज्जा पˆ"itassa पहाना सा च taˆhå parikkh¥ˆå. तट् किस्स

हेतु? अचरि भिक्खवे पˆ"ito ब्रह्मचरियट् सम्मादुक्खक्खयाय. तस्मा पˆ"ito

कायस्स भेदा, न kåyËpago होति. सो akåyËpago समानो, परिमुच्चति जातिया jaråmaraˆena

सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि. परिमुच्चति दुक्खस्मा ति वदामि.

अयट् खो भिक्खवे विसेसो अयम् अधिप्पायो इदट् nånåkaraˆaµ पˆ"itassa बालेन यद्

इदट् ब्रह्मचरियवासो ति॥ ॥SN12:19॥

| |निदानसट्युत्त पच्चयसुत्त। |

|| ||कतमो च भिक्खवे प†इच्चसमुप्पादो? जातिपच्चया भिक्खवे jaråmaraˆaµ, उप्पादा

वा तथागतानट् अनुप्पादा वा तथागतानट्, †हिता वा सा धातु धम्म††हितता धम्म-

नियामता इदप्पच्चयता. तट् तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा

अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा

ति चाह: जातिपच्चया भिक्खवे jaråmaraˆaµ॥ ॥भवपच्चया भिक्खवे जाति, उप्पादा वा

तथागतानट् अनुप्पादा वा तथागतानट्, †हिता वा सा धातु धम्म††हितता धम्म-

नियामता इदप्पच्चयता. तट् तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा

अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा

ति चाह: भवपच्चया भिक्खवे जाति॥ ॥उपादानपच्चया भिक्खवे भवो, उप्पादा वा

तथागतानट् अनुप्पादा वा तथागतानट्, †हिता वा सा धातु धम्म††हितता धम्म-

नियामता इदप्पच्चयता. तट् तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा

अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा

ति चाह: उपादानपच्चया भिक्खवे भवो॥ ॥SN12:20॥

| |निदानसट्युत्त पच्चयसुत्त। |

|| ||taˆhåpaccayå भिक्खवे उपादानट्, उप्पादा वा तथागतानट् अनुप्पादा वा तथागता-

नट्, †हिता वा सा धातु धम्म††हितता धम्मनियामता इदप्पच्चयता. तट् तथागतो

अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति

प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा ति चाह: taˆhapaccayå भिक्खवे उपादा-

नट्॥ ॥वेदनापच्चया भिक्खवे taˆhå, उप्पादा वा तथागतानट् अनुप्पादा वा तथागता-

नट्, †हिता वा सा धातु धम्म††हितता धम्मनियामता इदप्पच्चयता. तट् तथागतो

Page 203: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

203

अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति

प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा ति चाह: वेदनापच्चया भिक्खवे

taˆhå|| ||फस्सपच्चया भिक्खवे वेदना, उप्पादा वा तथागतानट् अनुप्पादा वा तथाग-

तानट्, †हिता वा सा धातु धम्म††हितता धम्मनियामता इदप्पच्चयता. तट् तथागतो

अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति

प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा ति चाह: फस्सपच्चया भिक्खवे

वेदना॥ ॥sa¬åyatanapaccayå भिक्खवे फस्सो, उप्पादा वा तथागतानट् अनुप्पादा वा

तथागतानट्, †हिता वा सा धातु धम्म††हितता धम्मनियामता इदप्पच्चयता. तट्

तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति

पञ्ञापेति प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा ति चाह: sa¬åyatanapaccayå

भिक्खवे फस्सो॥ ॥nåmarËpapaccayå भिक्खवे sa¬åyatanaµ, उप्पादा वा तथागतानट्

अनुप्पादा वा तथागतानट्, †हिता वा सा धातु धम्म††हितता धम्मनियामता

इदप्पच्चयता. तट् तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा,

आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा ति चाह:

nåmarËpapaccayå भिक्खवे sa¬åyatanaµ|| ||SN12:20||

| |निदानसट्युत्त पच्चयसुत्त। |

|| ||viññåˆapaccayå भिक्खवे nåmarËpaµ, उप्पादा वा तथागतानट् अनुप्पादा वा

तथागतानट्, †हिता वा सा धातु धम्म††हितता धम्मनियामता इदप्पच्चयता. तट्

तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति

पञ्ञापेति प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा ति चाह: viññåˆapaccayå

भिक्खवे nåmarËpaµ॥ ॥स!खारपच्चया भिक्खवे viññåˆaµ, उप्पादा वा तथागतानट्

अनुप्पादा वा तथागतानट्, †हिता वा सा धातु धम्म††हितता धम्मनियामता इद-

प्पच्चयता. तट् तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा,

आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा ति c’ आह:

स!खारपच्चया भिक्खवे viññåˆaµ॥ ॥अविज्जापच्चया भिक्खवे स!खारा, उप्पादा वा

तथागतानट् अनुप्पादा वा तथागतानट्, †हिता वा सा धातु धम्म††हितता धम्म-

नियामता इदप्पच्चयता. तट् तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा

अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति उत्तानाकरोति, पस्सथा

ति चाह: अविज्जापच्चया भिक्खवे स!खारा. इति खो भिक्खवे या तत्र तथता अवितथता

अनञ्ञथता इदप्पच्चयता: अयट् वुच्चति भिक्खवे प†इच्चसमुप्पादो॥ ॥SN12:20॥

Page 204: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

204

| |निदानसट्युत्त पच्चयसुत्त। |

|| ||कतमे च भिक्खवे प†इच्चसमुप्पन्ना धम्मा? jaråmaraˆaµ भिक्खवे अनिच्चट्

स!खतट् प†इच्चसमुप्पन्नट् खयधम्मट् वयधम्मट् विरागधम्मट् निरो-

धधम्मट्. जाति भिक्खवे अनिच्चा स!खता प†इच्चसमुप्पन्ना खयधम्मा वय-

धम्मा विरागधम्मा निरोधधम्मा. भवो भिक्खवे अनिच्चो स!खतो प†इच्च-

समुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो. उपादानट्

भिक्खवे अनिच्चट् स!खतट् प†इच्चसमुप्पन्नट् खयधम्मट् वयधम्मट्

विरागधम्मट् निरोधधम्मट्. taˆhå भिक्खवे अनिच्चा स!खता प†इच्चसमुप्पन्ना

खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. वेदना भिक्खवे अनिच्चा

स!खता प†इच्चसमुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोध-

धम्मा. फस्सो भिक्खवे अनिच्चो स!खतो प†इच्चसमुप्पन्नो खयधम्मो वय-

धम्मो विरागधम्मो निरोधधम्मो. sa¬åyatanaµ भिक्खवे अनिच्चट् स!खतट्

प†इच्चसमुप्पन्नट् खयधम्मट् वयधम्मट् विरागधम्मट् निरोधधम्-

मट्. nåmarËpaµ भिक्खवे अनिच्चट् स!खतट् प†इच्चसमुप्पन्नट् खयधम्मट्

वयधम्मट् विरागधम्मट् निरोधधम्मट्. viññåˆaµ भिक्खवे अनिच्चट् स!-

खतट् प†इच्चसमुप्पन्नट् खयधम्मट् वयधम्मट् विरागधम्मट् निरोध-

धम्मट्. स!खारा भिक्खवे अनिच्चा स!खता प†इच्चसमुप्पन्ना खयधम्मा वय-

धम्मा विरागधम्मा निरोधधम्मा. अविज्जा भिक्खवे अनिच्चा स!खता प†इच्च-

समुप्पन्ना खयधम्मा वयधम्मा विरागधम्मा निरोधधम्मा. इमे वुच्चन्ति

भिक्खवे प†इच्चसमुप्पन्ना धम्मा॥ ॥SN12:20॥

| |निदानसट्युत्त पच्चयसुत्त। |

|| ||यतो खो भिक्खवे अरियसावकस्स अयञ् च प†इच्चसमुप्पादो इमे च प†इच्चसम्-

उप्पन्ना धम्मा yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हा होन्ति, सो वत पुब्बन्तट् वा

प†इधाविस्सति: अहोसिन् नु ख्वाहट् अतातम् अद्धानट्? न नु खो अहोसिट् अतातम् अद्धा-

नट्? किन् नु खो अहोसिट् अतातम् अद्धानट्? कथन् नु खो अहोसिट् अतातम् अद्धानट्? किट्

हुत्वा, किट् अहोसिन् नु ख्वाहट् अतातम् अद्धानन् ति? अपरन्तट् वा उपधाविस्सति: भविस्-

सामि नु ख्वाहट् अनागतम् अद्धानट्? न नु खो भविस्सामि अनागतम् अद्धानट्? किन्

नु खो भविस्सामि अनागतम् अद्धानट्? कथन् नु खो भविस्सामि अनागतम् अद्धानट्?

किट् हुत्वा, किट् भविस्सामि नु ख्वाहट् अनागतम् अद्धानन् ti? etarahi vå paccuppan-

Page 205: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

205

नम् अद्धानट् अज्झत्तट् कथ!कथा भविस्सति: अहन् नु खो ’स्मि? न नु खो ’स्मि? किन्

नु खो ’स्मि? कथन् नु खो ’स्मि? अयट् नु खो सत्तो – कुतो आगतो? सो कुहि!गामा भविस्-

सता ति? n’ एतट् †हानट् विज्जति. तट् किस्स हेतु? तथा हि भिक्खवे अरियसावकस्स अयञ् च

प†इच्चसमुप्पादो इमे च प†इच्चसमुप्पन्ना धम्मा yathåbhËtaµ सम्मप्पञ्ञाय

सुदि††हा ति॥ ॥SN12:20॥

| |निदानसट्युत्त उपनिससुत्त। |

|| ||जानतो ’हम् भिक्खवे पस्सतो आसवानट् खयट् वदामि, नो अजानतो नो अप्पस्सतो.

किञ् च भिक्खवे जानतो किट् पस्सतो आसवानट् खयो होति? इति rËpaµ इति rËpassa समु-

दयो इति rËpassa अत्थ!गमो, इति वेदना इति वेदनाय समुदयो इति वेदनाय अत्थ!गमो,

इति सञ्ञा इति सञ्ञाय समुदयो इति सञ्ञाय अत्थ!गमो, इति स!खारा इति स!खारानट्

समुदयो इति स!खारानट् अत्थ!गमो, इति viññåˆaµ इति viññåˆassa समुदयो इति विञ्ञा-

ˆअस्स अत्थ!गमो. एवट् खो भिक्खवे जानातो एवट् पस्सतो आसवानट् खयो होति॥ ॥यम्

पि ’स्स तट् भिक्खवे खयस्मिट् खये ñåˆaµ तट् सौपनिसट् वदामि नो अनुपनिसम्.

का च भिक्खवे खये ñåˆassa उपनिसा. विमुत्ता ति ’स्स वचनायट्. विमुत्तिट् p’ अहट्

भिक्खवे सौपनिसट् वदामि नो अनुपनिसट्. का च भिक्खवे विमुत्तिया उपनिसा. विरागो

ति ’स्स वचनायट्. विरागट् p’ अहट् भिक्खवे सौपनिसट् वदामि नो अनुपनिसट्. का च

भिक्खवे विरागस्स उपनिसा. निब्बिदा ति ’स्स वचनायट्. निब्बिदम् p’ अहट् भिक्खवे

सौपनिसट् वदामि नो अनुपनिसट्. का च भिक्खवे निब्बिदाय उपनिसा. yathåbhËtañåˆa-

दस्सनन् ति ’स्स वचनायट्. yåthabhËtañåˆadassanaµ p’ अहट् भिक्खवे सौपनिसट्

वदामि नो अनुपनिसट्. का च भिक्खवे yathåbhËtañåˆadassanassa उपनिसा – समाधा ति

’स्स वचनायट्॥ ॥SN12:23॥

| |निदानसट्युत्त अञ्ञतित्थियसुत्त। |

|| ||प†इच्चसमुप्पन्नट् खो आवुसो दुक्खट् वुत्तट् भगवता. किट् प†इच्च? फस्सट्

प†इच्च. इति वदट् वुत्तवादा c’ एव भगवतो अस्स न च भगवन्तट् abhËtena अब्भाचिक्-

खेय्य धम्मस्स c’ आनुधम्मट् व्याकरेय्य; न च कोचि सहधम्मिको वादानुपातो

गारय्हट् †हानट् आगच्छेय्य. तत्र्’ आवुसो ये ते samaˆabråhmaˆå कम्मवादा सय!क-

तट् दुक्खट् पञ्ञापेन्ति, तद् अपि फस्सपच्चया. ये पि ते samaˆabråhmaˆå कम्मवादा

पर!कतट् दुक्खट् पञ्ञापेन्ति, तद् अपि फस्सपच्चया. ये पि ते samaˆabråhmaˆå

Page 206: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

206

कम्मवादा सय!कतञ् च पर!कतञ् च दुक्खट् पञ्ञापेन्ति, तद् अपि फस्सपच्चया. ये

पि ते samaˆabråhmaˆå कम्मवादा असय!कारट् अपर!कारट् अधिच्चसमुप्पन्नट्

दुक्खट् पञ्ञापेन्ति, तद् अपि फस्सपच्चया॥ ॥तत्र्’ आवुसो ये ते samaˆabråhmaˆå कम्म-

वादा सय!कतट् दुक्खट् पञ्ञापेन्ति, ते वत अञ्ञत्र फस्सा प†इसट्वेदिस्सन्ता ति n’

एतट् †हानट् विज्जति. ये पि ते samaˆabråhmaˆå कम्मवादा पर!कतट् दुक्खट्

पञ्ञापेन्ति, ते वत अञ्ञत्र फस्सा प†इसट्वेदिस्सन्ता ति n’ एतट् †हानट् विज्जति. ये पि ते

samaˆabråhmaˆå कम्मवादा सय!कतञ् च पर!कतञ् च दुक्खट् पञ्ञापेन्ति, ते वत

अञ्ञत्र फस्सा प†इसट्वेदिस्सन्ता ति n’ एतट् †हानट् विज्जति. ये पि ते samaˆabråhmaˆå

कम्मवादा असय!कारट् अपर!कारट् अधिच्चसमुप्पन्नट् दुक्खट् पञ्ञापेन्ति, ते

वत अञ्ञत्र फस्सा प†इसट्वेदिस्सन्ता ति n’ एतट् †हानट् विज्जता ति॥ ॥SN12:24॥

| |निदानसट्युत्त bhËmijasutta। |

|| ||काये वा h’ आनन्द सति कायसञ्चेतना हेतु उप्पज्जति अज्झत्तट् सुखदुक्खट्. वाचाय

वा h’ आनन्द सति वचासञ्चेतना हेतु उप्पज्जति अज्झत्तट् सुखदुक्खट्. मने वा h’

आनन्द सति मनोसञ्चेतना हेतु उप्पज्जति अज्झत्तट् सुखदुक्खट् – अविज्जापच्चया च॥

||सामट् वा तट् आनन्द कायस!खारट् अभिस!खरोति यट् पच्चयास्स तट् उप्पज्जति

अज्झत्तट् सुखदुक्खट्; परे वास्स तट् आनन्द कायस!खारट् अभिस!करोन्ति यट्

पच्चयास्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्. सम्पजानो वा तट् आनन्द काय-

स!खारट् अभिस!खरोति यट् पच्चयास्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्;

असम्पजानो वा तट् आनन्द कायस!खारट् अभिस!खरोति यट् पच्चयास्स तट् उप्पज्जति

अज्झत्तट् सुखदुक्खट्॥ ॥सामट् वा तट् आनन्द वचास!खारट् अभिस!खरोति यट्

पच्चयास्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्; परे वास्स तट् आनन्द वचास!खारट्

अभिस!करोन्ति यट् पच्चयास्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्. सम्पजानो वा

तट् आनन्द वचास!खारट् अभिस!खरोति यट् पच्चयास्स तट् उप्पज्जति अज्झत्तट् सु-

खदुक्खट्; असम्पजानो वा तट् आनन्द वचास!खारट् अभिस!खरोति यट् पच्चयास्स

तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्॥ ॥सामट् वा तट् आनन्द मनोस!खारट् अभिस!-

खरोति यट् पच्चयास्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्; परे वास्स तट् आनन्द

मनोस!खारट् अभिस!करोन्ति यट् पच्चयास्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्.

सम्पजानो वा तट् आनन्द मनोस!खारट् अभिस!खरोति यट् पच्चयास्स तट् उप्पज्जति

अज्झत्तट् सुखदुक्खट्; असम्पजानो वा तट् आनन्द मनोस!खारट् अभिस!खरोति

यट् पच्चयास्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्॥ ॥इमेसु छसु आनन्द धम्मेसु

Page 207: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

207

अविज्जा अनुपतिता. अविज्जाय त्वेव आनन्द असेसाविरागनिरोधा: सो कायो न होति यट् पच्चया-

स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्; सा वाचा न होति यट् पच्चयास्स तट् उप्पज्जति

अज्झत्तट् सुखदुक्खट्; सो मनो न होति यट् पच्चयास्स तट् उप्पज्जति अज्झत्तट् सुख-

दुक्खट्. खेत्तट् तट् न होति, वत्थु तट् न होति, आयतनट् तट् न होति, adhikaraˆaµ

तट् न होति, यट् पच्चयास्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खन् ति॥ ॥SN12:25॥

| |निदानसट्युत्त अञ्ञतित्थियसुत्त। |

|| ||प†इच्चसमुप्पन्नट् खो आवुसो सुखदुक्खट् वुत्तट् भगवता. किट् प†इच्च?

फस्सट् प†इच्च. इति वदट् वुत्तवादा c’ एव भगवतो अस्स न च भगवन्तट् abhËtena

अब्भाचिक्खेय्य धम्मस्स c’ आनुधम्मट् व्याकरेय्य; न च कोचि सहधम्मिको

वादानुपातो गारय्हट् †हानट् आगच्छेय्य. तत्र्’ आवुसो ये ते samaˆabråhmaˆå कम्म-

वादा सय!कतट् सुखदुक्खट् पञ्ञापेन्ति, तद् अपि फस्सपच्चया. ये पि ते samaˆa-

bråhmaˆå कम्मवादा पर!कतट् सुखदुक्खट् पञ्ञापेन्ति, तद् अपि फस्सपच्चया. ये

पि ते samaˆabråhmaˆå कम्मवादा सय!कतञ् च पर!कतञ् च सुखदुक्खट् पञ्-

ञापेन्ति, तद् अपि फस्सपच्चया. ये पि ते samaˆabråhmaˆå कम्मवादा असय!कारट्

अपर!कारट् अधिच्चसमुप्पन्नट् सुखदुक्खट् पञ्ञापेन्ति, तद् अपि फस्सपच्चया॥

||तत्र्’ आवुसो ये ते samaˆabråhmaˆå कम्मवादा सय!कतट् सुखदुक्खट् पञ्ञापेन्ति,

ते वत अञ्ञत्र फस्सा प†इसट्वेदिस्सन्ता ति n’ एतट् †हानट् विज्जति. ये पि ते samaˆa-

bråhmaˆå कम्मवादा पर!कतट् सुखदुक्खट् पञ्ञापेन्ति, ते वत अञ्ञत्र फस्सा

प†इसट्वेदिस्सन्ता ति n’ एतट् †हानट् विज्जति. ये पि ते samaˆabråhmaˆå कम्मवादा सय!-

कतञ् च पर!कतञ् च सुखदुक्खट् पञ्ञापेन्ति, ते वत अञ्ञत्र फस्सा प†इसट्-

वेदिस्सन्ता ति n’ एतट् †हानट् विज्जति. ये पि ते samaˆabråhmaˆå कम्मवादा असय!कारट्

अपर!कारट् अधिच्चसमुप्पन्नट् सुखदुक्खम् पञ्ञापेन्ति, ते वत अञ्ञत्र फस्सा

प†इसट्वेदिस्सन्ता ति n’ एतट् †हानट् विज्जता ति॥ ॥SN12:25॥

| |निदानसट्युत्त पच्चयसुत्त। |

|| ||यतो खो भिक्खवे अरियसावको एवट् पच्चयट् पजानाति, एवट् पच्चयसमुदयट्

पजानाति, एवट् पच्चयनिरोधट् पजानाति, एवट् पच्चयनिरोधगामिनिट् प†इपदट्

पजानाति – अयट् वुच्चति भिक्खवे अरियसावको दि††˙इसम्पन्नो इति पि; दस्सनसम्पन्नो

इति पि, आगतो इमट् सद्धम्मट् इति पि, पस्सति इमट् सद्धम्मट् iti pi, sekhena ñåˆena

Page 208: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

208

समन्नागतो इति पि, सेखाय विज्जाय समन्नागतो इति पि, धम्मसोतट् समापन्नो इति पि,

अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट् आहच्च ति††हति इति पा ति॥ ॥SN12:27॥

| |निदानसट्युत्त bhËtasutta। |

|| ||bhËtam इदन् ति सारिपुत्त पस्ससा ति? bhËtam इदन् ति सारिपुत्त पस्ससा ति? bhËtam इदन् ति

भन्ते yathåbhËtaµ सम्मप्पञ्ञाय पस्सति. bhËtam इदन् ति yathåbhËtam सम्मप्पञ्-

ञाय दिस्वा, bhËtassa निब्बिदाय विरागाय निरोधाय प†इपन्नो होति. तद् आहारसम्भवन्ति

सम्मप्पञ्ञाय पस्सति. तद् आहारसम्भवन्ति yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा,

आहारसम्भवस्स निब्बिदाय विरागाय निरोधाय प†इपन्नो होति. तद् आहारनिरोधा यट्

bhËtaµ तट् निरोधधम्मन् ति yathåbhËtaµ सम्मप्पञ्ञाय पस्सति. तद् आहारनिरोधा

यट् bhËtaµ तट् निरोधधम्मन् ति yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा, निरोध-

धम्मस्स निब्बिदाय विरागाय निरोधाय प†इपन्नो होति. एवट् खो भन्ते सेखो होति॥

||कथञ् च भन्ते स!खातधम्मो होति? bhËtam इदन् ति भन्ते yathåbhËtaµ सम्म-

प्पञ्ञाय पस्सति. bhËtam इदन् ति yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा, bhËtassa निब्बिदा

विरागा निरोधा अनुपादा विमुत्तो होति. तद् आहारसम्भवन्ति yathåbhËtaµ सम्मप्पञ्-

ञाय पस्सति. तद् आहारसम्भवन्ति yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा, आहारसम्-

भवस्स निब्बिदा विरागा निरोधा अनुपादा विमुत्तो होति. तद् आहारनिरोधा यट् bhËtaµ तट्

निरोधधम्मन् ति yathåbhËtaµ सम्मप्पञ्ञाय पस्सति. तद् आहारनिरोधा यट् bhËtaµ

तट् निरोधधम्मन् ति yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा, निरोधधम्मस्स निब्बिदा

विरागा निरोधा अनुपादा विमुत्तो होति. एवट् खो भन्ते स!खातधम्मो होति॥ ॥SN12:31॥

| |निदानसट्युत्त ka¬årakhattiyasutta| |

|| ||सचे तट् सारिपुत्त एवट् पुच्छेय्युट्: कथट् जानता पन तया आवुसो सारिपुत्त

कथट् पस्सता अञ्ञा व्याकता: kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ

नापरट् इत्थत्तायाति पजानामा ति? – एवट् पु††हो त्वट् सारिपुत्त किन् ति व्याकरेय्यासा ति?

सचे मट् भन्ते एवट् पुच्छेय्युट् कथट् जानता पन तया आवुसो सारिपुत्त कथट्

पस्सता अञ्ञा व्याकता: kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट्

इत्थत्तायाति पजानामा ति. एवट् पु††हाहट् भन्ते एवट् व्याकरेय्यट्: यट् निदाना आवुसो

जाति तस्स निदानस्स खया: kh¥ˆअस्मिट् kh¥ˆअम् इति विदितट्. kh¥ˆअस्मिट् kh¥ˆअम् इति विदित्वा –

kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति पजानामा ति.

Page 209: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

209

एवट् पु††हाहट् भन्ते एवट् व्याकरेय्यन् ति॥ ॥सचे पन तट् सारिपुत्त एवट् पुच्छ्-

एय्युट्: जाति पन्’ आवुसो सारिपुत्त किन्निदाना किट्समुदया किट्जातिका किम्पभवा ति? एवट्

पु††हो त्वट् सारिपुत्त किन् ति व्याकरेय्यासा ति? सचे मट् भन्ते एवट् पुच्छेय्युट्: जाति

पन्’ आवुसो सारिपुत्त किन्निदाना किट्समुदया किट्जातिका किम्पभवा ति? एवट् पु††हाहट्

भन्ते एवट् व्याकरेय्यट्: जाति खो आवुसो भवनिदाना भवसमुदया भवजातिका

भवपभवाति॥ ॥SN12:32॥

| |निदानसट्युत्त ka¬årakhattiyasutta| |

|| ||सचे पन तट् सारिपुत्त एवट् पुच्छेय्युट्: taˆhå पन्’ आवुसो सारिपुत्त किन्निदाना

किट्समुदया किट्जातिका किम्पभवा ति? एवट् पु††हो त्वट् सारिपुत्त किन् ति व्याकरेय्यासा

ति?. सचे मट् भन्ते एवम् पुच्छेय्युट्: taˆhå पन्’ आवुसो सारिपुत्त किन्निदाना किट्-

समुदया किट्जातिका किम्पभवा ति? एवम् पु††हाहट् भन्ते एवट् व्याकरेय्यट्: taˆhå

खो आवुसो वेदनानिदाना वेदनासमुदया वेदनाजातिका वेदनापभवाति. एवट् पु††h-

आहट् भन्ते एवट् व्याकरेय्यन् ति॥ ॥सचे पन तट् सारिपुत्त एवट् पुच्छेय्युट्: कथट्

जानतो पन ते आवुसो सारिपुत्त कथट् पस्सतो या वेदनासु नन्दा सा न उप††हासा ति? एवट्

पु††हो त्वट् सारिपुत्त किन् ति व्याकरेय्यासा ति? सचे मट् भन्ते एवट् पुच्छेय्युट् कथट्

जानतो पन ते आवुसो कथट् पस्सतो या वेदनासु नन्दा सा न उप††हासा ति. एवट्

पु††हाहट् भन्ते एवट् व्याकरेय्यट्: तिस्सो खो इमा आवुसो वेदना. कतमा तिस्सो? सुखा

वेदना दुक्खा वेदना अदुक्खमसुखा वेदना. इमा खो आवुसो तिस्सो वेदना अनिच्चा. यद्

अनिच्चट् तट् दुक्खन् ति विदिते, या वेदनासु नन्दा सा न उप††हासा ति. एवट् पु††हाहट्

भन्ते एवट् व्याकरेय्यन् ति. साधु साधु सारिपुत्त. अयम् पि खो सारिपुत्त परियायो एतस्स्’

एव अत्थस्स स!खित्तेन veyyåkaraˆåya: यट् किञ्चि वेदयितट् तट् दुक्खस्मिन् ति॥ ॥सचे

पन तट् सारिपुत्त एवट् पुच्छेय्युट्: कथट् विमोक्खा पन तया आवुसो सारिपुत्त अञ्ञा

व्याकता: kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति

पजानामा ति? – एवट् पु††हो त्वट् सारिपुत्त किन् ति व्याकरेय्यासा ति? सचे मट् भन्ते एवट्

पुच्छेय्युट् कथट् विमोक्खा पन तया आवुसो सारिपुत्त अञ्ञा व्याकता: kh¥ˆå जाति

वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति पजानामा ति. एवट् पु††h-

आहट् भन्ते एवट् व्याकरेय्यट्: अज्झत्तट् विमोक्खा ख्वाहट् आवुसो सब्बुपादान-

क्खया तथासतो विहरामि, यथासतट् विहरन्तट् आसवा नानुस्सवन्ति अत्तानञ् च नाव-

जानामा ति. एवट् पु††हाहट् भन्ते एवट् व्याकरेय्यन्ति. साधु साधु सारिपुत्त. अयट् खो

Page 210: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

210

सारिपुत्त परियायो एतस्स्’ एव अत्थस्स स!खित्तेन veyyåkaraˆåya: ये आसवा samaˆena

वुत्ता ते स्वाहट् न क!खामि, ते मे पहाना न विचिकिच्छामा ति॥ ॥SN12:32॥

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् jaråmaraˆaµ पजानाति, एवट् jaråmaraˆa-

समुदयट् पजानाति, एवट् jaråmaraˆanirodhaµ पजानाति, एवट् jaråmaraˆanirodha-

गामिनिट् प†इपदट् पजानाति. इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन

विदितेन अकालिकेन पत्तेन pariyogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम्

अद्धानट् samaˆå वा bråhmaˆå वा jaråmaraˆaµ अब्भञ्ञट्सु, jaråmaraˆasamudayaµ

अब्भञ्ञट्सु, jaråmaraˆanirodhaµ अब्भञ्ञट्सु, jaråmaraˆanirodhagåminiµ प†इपदट्

अब्भञ्ञट्सु; सब्बे ते एवम् एवट् अब्भञ्ञट्सु सेय्यथा p’ अहट् एतरहि. ये हि पि केचि

अनागतम् अद्धानट् samaˆå वा bråhmaˆå वा jaråmaraˆaµ अभिजानिस्सन्ति, jaråmaraˆa-

समुदयट् अभिजानिस्सन्ति, jaråmaraˆanirodhaµ अभिजानिस्सन्ति jaråmaraˆanirodhagåmi-

निट् प†इपदट् अभिजानिस्सन्ति; सब्बे ते एवम् एवट् अभिजानिस्सन्ति सेय्यथा p’ अहट्

एतरहा ति. इदट् अस्स अन्वये ñåˆaµ॥ ॥यतो खो भिक्खवे अरियसावकस्स इमानि द्वे

ñåˆåni परिसुद्धानि होन्ति, परियोदातानि – धम्मे ñåˆañ च अन्वये ñåˆañ च – अयट्

वुच्चति भिक्खवे अरियसावको दि††हिसम्पन्नो इति पि, दस्सनसम्पन्नो इति पि, आगतो इमट्

सद्धम्मट् इति पि, पस्सति इमट् सद्धम्मट् इति पि, सेखेन ñåˆena समन्नागतो इति पि

सेखाय विज्जाय समन्नागतो इति पि, धम्मसोतट् समापन्नो इति पि, अरियो निब्बेधिक-

पञ्ञो इति पि, अमतद्वारट् आहच्च ति††हति इति पा ति॥ ॥SN12:33॥

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||जातिपच्चया jaråmaraˆan ति ñåˆaµ, असति जातिया n’ अत्थि jaråmaraˆan ति ñåˆaµ. अतातम् पि

अद्धानट् जातिपच्चया jaråmaraˆan ति ñåˆaµ, असति जातिया n’ अत्थि jaråmaraˆan ति ñåˆaµ.

अनागतम् पि अद्धानट् जातिपच्चया jaråmaraˆan ति ñåˆaµ, असति जातिया n’ अत्थि jaråmaraˆan

ति ñåˆaµ. यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि खयधम्मट् वयधम्मट्

virågadhammaµ nirodhadhamman ti ñåˆaµ|| ||SN12:34||

Page 211: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

211

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् जातिट् पजानाति, एवट् जातिसमुदयट् पजानाति,

एवट् जातिनिरोधट् पजानाति, एवट् जातिनिरोधगामिनिट् प†इपदट् पजानाति. इदम् अस्स

धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन विदितेन अकालिकेन पत्तेन pariyogå¬hena,

अतातानागते नयट् नेति: ये खो केचि अतातम् अद्धानट् samaˆå वा bråhmaˆå वा जातिट्

अब्भञ्ञट्सु, जातिसमुदयट् अब्भञ्ञट्सु, जातिनिरोधट् अब्भञ्ञट्सु, जातिनिरोध-

गामिनिट् प†इपदट् अब्भञ्ञट्सु; सब्बे ते एवम् एवट् अब्भञ्ञट्सु सेय्यथा p’ अहट्

एतरहि. ये हि पि केचि अनागतम् अद्धानट् samaˆå वा bråhmaˆå वा जातिट् अभिजानिस्सन्ति,

जातिसमुदयट् अभिजानिस्सन्ति, जातिनिरोधट् अभिजानिस्सन्ति जातिनिरोधगामिनिट् प†इपदट्

अभिजानिस्सन्ति; सब्बे ते एवम् एवट् अभिजानिस्सन्ति सेय्यथा p’ अहट् एतरहा ति. इदट् अस्स

अन्वये ñåˆaµ॥ ॥यतो खो भिक्खवे अरियसावकस्स इमानि द्वे ñåˆåni परिसुद्धानि होन्ति,

परियोदातानि – धम्मे ñåˆañ च अन्वये ñåˆañ च – अयट् वुच्चति भिक्खवे अरियसावको

दि††हिसम्पन्नो इति पि, दस्सनसम्पन्नो इति पि, आगतो इमट् सद्धम्मट् इति पि, पस्सति

इमट् सद्धम्मट् इति पि, सेखेन ñåˆena समन्नागतो इति पि सेखाय विज्जाय समन्-

नागतो इति पि, धम्मसोतट् समापन्नो इति पि, अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट्

आहच्च ति††हति इति पा ति॥ ॥SN12:33॥

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||भवपच्चया जाता ति ñåˆaµ, असति भवे n’ अत्थि जाता ति ñåˆaµ. अतातम् पि अद्धानट्

भवपच्चया जाता ति ñåˆaµ, असति भवे n’ अत्थि जाता ति ñåˆaµ. अनागतम् पि अद्धानट्

भवपच्चया जाता ति ñåˆaµ, असति भवे n’ अत्थि जाता ति ñåˆaµ. यम् पि ’स्स तट् धम्म-

††hitiñåˆaµ, तम् पि खयधम्मट् वयधम्मट् विरागधम्मट् निरोधधम्मन् ति

ñåˆaµ|| ||SN12:34||

| |nidånasaµyutta pa†hama-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् भवट् पजानाति, एवट् भवसमुदयट्

पजानाति, एवट् भवनिरोधट् पजानाति, एवट् भवनिरोधगामिनिट् प†इपदट् पजानाति.

इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन विदितेन अकालिकेन पत्तेन परि-

yogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम् अद्धानट् samaˆå वा bråhmaˆå वा

Page 212: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

212

भवट् अब्भञ्ञट्सु, भवसमुदयट् अब्भञ्ञट्सु, भवनिरोधट् अब्भञ्ञट्सु,

भवनिरोधगामिनिट् प†इपदट् अब्भञ्ञट्सु; सब्बे ते एवम् एवट् अब्भञ्ञट्सु

सेय्यथा p’ अहट् एतरहि. ये हि पि केचि अनागतम् अद्धानट् samaˆå वा bråhmaˆå वा

भवट् अभिजानिस्सन्ति, भवसमुदयट् अभिजानिस्सन्ति, भवनिरोधट् अभिजानिस्सन्ति

भवनिरोधगामिनिट् प†इपदट् अभिजानिस्सन्ति; सब्बे ते एवम् एवट् अभिजानिस्सन्ति

सेय्यथा p’ अहट् एतरहा ति. इदट् अस्स अन्वये ñåˆaµ॥ ॥यतो खो भिक्खवे अरिय-

सावकस्स इमानि द्वे ñåˆåni परिसुद्धानि होन्ति, परियोदातानि – धम्मे ñåˆañ च अन्वये

ñåˆañ च – अयट् वुच्चति भिक्खवे अरियसावको दि††हिसम्पन्नो इति पि, दस्सनसम्पन्नो

इति पि, आगतो इमट् सद्धम्मट् इति पि, पस्सति इमट् सद्धम्मट् इति पि, सेखेन ñåˆena

समन्नागतो इति पि सेखाय विज्जाय समन्नागतो इति पि, धम्मसोतट् समापन्नो इति पि,

अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट् आहच्च ति††हति इति पा ति॥ ॥SN12:33॥

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||उपादानपच्चया भवो ति ñåˆaµ, असति उपादाने n’ अत्थि भवो ति ñåˆaµ. अतातम् पि

अद्धानट् उपादानपच्चया भवो ति ñåˆaµ, असति उपादाने n’ अत्थि भवो ति ñåˆaµ. अनाग-

तम् पि अद्धानट् उपादानपच्चया भवो ति ñåˆaµ, असति उपादाने n’ अत्थि भवो ति ñåˆaµ.

यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि खयधम्मट् वयधम्मट् विराग-

धम्मट् निरोधधम्मन् ति ñåˆaµ॥ ॥SN12:34||

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् उपादानट् पजानाति, एवट् उपादानसमुदयट्

पजानाति, एवट् उपादाननिरोधट् पजानाति, एवट् उपादाननिरोधगामिनिट् प†इपदट्

पजानाति. इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन विदितेन अकालिकेन

पत्तेन pariyogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम् अद्धानट् samaˆå वा

bråhmaˆå वा उपादानट् अब्भञ्ञट्सु, उपादानसमुदयट् अब्भञ्ञट्सु, उपादाननिरो-

धट् अब्भञ्ञट्सु, उपादाननिरोधगामिनिट् प†इपदट् अब्भञ्ञट्सु; सब्बे ते एवम्

एवट् अब्भञ्ञट्सु सेय्यथा p’ अहट् एतरहि. ये हि पि केचि अनागतम् अद्धानट् samaˆå

वा bråhmaˆå वा उपादानट् अभिजानिस्सन्ति, उपादानसमुदयट् अभिजानिस्सन्ति, उपादान-

निरोधट् अभिजानिस्सन्ति उपादननिरोधगामिनिट् प†इपदट् अभिजानिस्सन्ति; सब्बे ते

एवम् एवट् अभिजानिस्सन्ति सेय्यथा p’ अहट् एतरहा ति. इदट् अस्स अन्वये ñåˆaµ॥ ॥यतो

Page 213: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

213

खो भिक्खवे अरियसावकस्स इमानि द्वे ñåˆåni परिसुद्धानि होन्ति, परियोदातानि –

धम्मे ñåˆañ च अन्वये ñåˆañ च – अयट् वुच्चति भिक्खवे अरियसावको दि††हिसम्-

पन्नो इति पि, दस्सनसम्पन्नो इति पि, आगतो इमट् सद्धम्मट् इति पि, पस्सति इमट्

सद्धम्मट् इति पि, सेखेन ñåˆena समन्नागतो इति पि सेखाय विज्जाय समन्नागतो इति

पि, धम्मसोतट् समापन्नो इति पि, अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट् आहच्च

ti††hati iti p¥ ti|| ||SN12:33||

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||taˆhåpaccayå उपादानन् ति ñåˆaµ, असति taˆhåya n’ अत्थि उपादानन् ति ñåˆaµ. अतातम् पि

अद्धानट् taˆhåpaccayå उपादानन् ति ñåˆaµ, असति taˆhåya n’ अत्थि उपादानन् ति ñåˆaµ.

अनागतम् पि अद्धानट् taˆhåpaccayå उपादानन् ति ñåˆaµ, असति taˆhåya n’ अत्थि उपादानन्

ति ñåˆaµ. यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि खयधम्मट् वयधम्मट्

विरागधम्मट् निरोधधम्मन् ति ñåˆaµ॥ ॥SN12:34||

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् taˆhaµ पजानाति, एवट् taˆhåsamudayaµ

पजानाति, एवट् taˆhånirodhaµ पजानाति, एवट् taˆhånirodhagåminiµ प†इपदट् पजानाति.

इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन विदितेन अकालिकेन पत्तेन परि-

yogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम् अद्धानट् samaˆå वा bråhmaˆå वा

taˆhaµ अब्भञ्ञट्सु, taˆhåsamudayaµ अब्भञ्ञट्सु, taˆhånirodhaµ अब्भञ्ञट्सु,

taˆhånirodhagåminiµ प†इपदट् अब्भञ्ञट्सु; सब्बे ते एवम् एवट् अब्भञ्ञट्सु

सेय्यथा p’ अहट् एतरहि. ये हि पि केचि अनागतम् अद्धानट् samaˆå वा bråhmaˆå वा

taˆhaµ अभिजानिस्सन्ति, taˆhåsamudayaµ अभिजानिस्सन्ति, taˆhånirodhaµ अभिजानिस्सन्ति

taˆhånirodhagåminiµ प†इपदट् अभिजानिस्सन्ति; सब्बे ते एवम् एवट् अभिजानिस्सन्ति

सेय्यथा p’ अहट् एतरहा ति. इदट् अस्स अन्वये ñåˆaµ॥ ॥यतो खो भिक्खवे अरियसावक-

स्स इमानि द्वे ñåˆåni परिसुद्धानि होन्ति, परियोदातानि – धम्मे ñåˆañ च अन्वये ñåˆañ

च – अयट् वुच्चति भिक्खवे अरियसावको दि††हिसम्पन्नो इति पि, दस्सनसम्पन्नो इति पि,

आगतो इमट् सद्धम्मट् इति पि, पस्सति इमट् सद्धम्मट् इति पि, सेखेन ñåˆena

समन्नागतो इति पि सेखाय विज्जाय समन्नागतो इति पि, धम्मसोतट् समापन्नो इति पि,

अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट् आहच्च ति††हति इति पा ति॥ ॥SN12:33॥

Page 214: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

214

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||वेदनापच्चया taˆhå ति ñåˆaµ, असति वेदनाय n’ अत्थि taˆhå ति ñåˆaµ. अतातम् पि

अद्धानट् वेदनापच्चया taˆhå ति ñåˆaµ, असति वेदनाय n’ अत्थि taˆhå ति ñåˆaµ.

अनागतम् पि अद्धानट् वेदनापच्चया taˆhå ति ñåˆaµ, असति वेदनाय n’ अत्थि taˆhå ति

ñåˆaµ. यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि खयधम्मट् वयधम्मट्

विरागधम्मट् निरोधधम्मन् ति ñåˆaµ॥ ॥SN12:34||

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् वेदनट् पजानाति, एवट् वेदनासमुदयट्

पजानाति, एवट् वेदनानिरोधट् पजानाति, एवट् वेदनानिरोधगामिनिट् प†इपदट् पजा-

नाति. इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन विदितेन अकालिकेन पत्तेन

pariyogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम् अद्धानट् samaˆå वा ब्राह्म-

ˆå वा वेदनट् अब्भञ्ञट्सु, वेदनासमुदयट् अब्भञ्ञट्सु, वेदनानिरोधट् अब्-

भञ्ञट्सु, वेदनानिरोधगामिनिट् प†इपदट् अब्भञ्ञट्सु; सब्बे ते एवम् एवट्

अब्भञ्ञट्सु सेय्यथा p’ अहट् एतरहि. ये हि पि केचि अनागतम् अद्धानट् samaˆå वा

bråhmaˆå वा वेदनट् अभिजानिस्सन्ति, वेदनासमुदयट् अभिजानिस्सन्ति, वेदनानिरोधट्

अभिजानिस्सन्ति वेदनानिरोधगामिनिट् प†इपदट् अभिजानिस्सन्ति; सब्बे ते एवम् एवट्

अभिजानिस्सन्ति सेय्यथा p’ अहट् एतरहा ति. इदट् अस्स अन्वये ñåˆaµ॥ ॥यतो खो भिक्खवे

अरियसावकस्स इमानि द्वे ñåˆåni परिसुद्धानि होन्ति, परियोदातानि – धम्मे ñåˆañ च

अन्वये ñåˆañ च – अयट् वुच्चति भिक्खवे अरियसावको दि††हिसम्पन्नो इति पि, दस्सन-

सम्पन्नो इति पि, आगतो इमट् सद्धम्मट् इति पि, पस्सति इमट् सद्धम्मट् इति पि,

सेखेन ñåˆena समन्नागतो इति पि सेखाय विज्जाय समन्नागतो इति पि, धम्मसोतट्

समापन्नो इति पि, अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट् आहच्च ति††हति इति पा ति॥

||SN12:33||

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||फस्सपच्चया वेदना ति ñåˆaµ, असति फस्से n’ अत्थि वेदना ति ñåˆaµ. अतातम् पि

अद्धानट् फस्सपच्चया वेदना ति ñåˆaµ, असति फस्से n’ अत्थि वेदना ति ñåˆaµ.

अनागतम् पि अद्धानट् फस्सपच्चया वेदना ति ñåˆaµ, असति फस्से n’ अत्थि वेदना ति

Page 215: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

215

ñåˆaµ. यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि खयधम्मट् वयधम्मट्

विरागधम्मट् निरोधधम्मन् ति ñåˆaµ॥ ॥SN12:34||

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् फस्सट् पजानाति, एवट् फस्ससमुदयट्

पजानाति, एवट् फस्सनिरोधट् पजानाति, एवट् फस्सनिरोधगामिनिट् प†इपदट् पजा-

नाति. इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन विदितेन अकालिकेन पत्तेन

pariyogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम् अद्धानट् samaˆå वा ब्राः-

maˆå वा फस्सट् अब्भञ्ञट्सु, फस्ससमुदयट् अब्भञ्ञट्सु, फस्सनिरोधट्

अब्भञ्ञट्सु, फस्सनिरोधगामिनिट् प†इपदट् अब्भञ्ञट्सु; सब्बे ते एवम् एवट्

अब्भञ्ञट्सु सेय्यथा p’ अहट् एतरहि. ये हि पि केचि अनागतम् अद्धानट् samaˆå वा

bråhmaˆå वा फस्सट् अभिजानिस्सन्ति, फस्ससमुदयट् अभिजानिस्सन्ति, फस्सनिरोधट्

अभिजानिस्सन्ति फस्सनिरोधगामिनिट् प†इपदट् अभिजानिस्सन्ति; सब्बे ते एवम् एवट्

अभिजानिस्सन्ति सेय्यथा p’ अहट् एतरहा ति. इदट् अस्स अन्वये ñåˆaµ॥ ॥यतो खो भिक्खवे

अरियसावकस्स इमानि द्वे ñåˆåni परिसुद्धानि होन्ति, परियोदातानि – धम्मे ñåˆañ च

अन्वये ñåˆañ च – अयट् वुच्चति भिक्खवे अरियसावको दि††हिसम्पन्नो इति पि,

दस्सनसम्पन्नो इति पि, आगतो इमट् सद्धम्मट् इति पि, पस्सति इमट् सद्धम्मट् इति

पि, सेखेन ñåˆena समन्नागतो इति पि सेखाय विज्जाय समन्नागतो इति पि, धम्मसोतट्

समापन्नो इति पि, अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट् आहच्च ति††हति इति पा ति॥

||SN12:33||

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||sa¬åyatanapaccayå फस्सो ति ñåˆaµ, असति sa¬åyatane n’ अत्थि फस्सो ति ñåˆaµ. अतातम्

पि अद्धानट् sa¬åyatanapaccayå फस्सो ति ñåˆaµ, असति sa¬åyatane n’ अत्थि फस्सो ति ञा-

ˆअट्. अनागतम् पि अद्धानट् sa¬åyatanapaccayå फस्सो ति ñåˆaµ, असति sa¬åyatane n’ अत्थि

फस्सो ति ñåˆaµ. यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि खयधम्मट्

vayadhammaµ virågadhammaµ nirodhadhamman ti ñåˆaµ|| ||SN12:34||

Page 216: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

216

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् sa¬åyatanaµ पजानाति, एवट् sa¬åyatana-

समुदयट् पजानाति, एवट् sa¬åyatananirodhaµ पजानाति, एवट् sa¬åyatananirodha-

गामिनिट् प†इपदट् पजानाति. इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन

विदितेन अकालिकेन पत्तेन pariyogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम्

अद्धानट् samaˆå वा bråhmaˆå वा sa¬åyatanaµ अब्भञ्ञट्सु, sa¬åyatanasamudayaµ

अब्भञ्ञट्सु, sa¬åyatananirodhaµ अब्भञ्ञट्सु, sa¬åyatananirodhagåminiµ प†इपदट्

अब्भञ्ञट्सु; सब्बे ते एवम् एवट् अब्भञ्ञट्सु सेय्यथा p’ अहट् एतरहि. ये हि पि केचि

अनागतम् अद्धानट् samaˆå वा bråhmaˆå वा sa¬åyatanaµ अभिजानिस्सन्ति, sa¬åyatana-

समुदयट् अभिजानिस्सन्ति, sa¬åyatananirodhaµ अभिजानिस्सन्ति sa¬åyatananirodhagåminiµ

प†इपदट् अभिजानिस्सन्ति; सब्बे ते एवम् एवट् अभिजानिस्सन्ति सेय्यथा p’ अहट् एतरहा ति.

इदट् अस्स अन्वये ñåˆaµ॥ ॥यतो खो भिक्खवे अरियसावकस्स इमानि द्वे ñåˆåni

परिसुद्धानि होन्ति, परियोदातानि – धम्मे ñåˆañ च अन्वये ñåˆañ च – अयट् वुच्चति

भिक्खवे अरियसावको दि††हिसम्पन्नो इति पि, दस्सनसम्पन्नो इति पि, आगतो इमट् सद्-

धम्मट् इति पि, पस्सति इमट् सद्धम्मट् इति पि, सेखेन ñåˆena समन्नागतो इति पि

सेखाय विज्जाय समन्नागतो इति पि, धम्मसोतट् समापन्नो इति पि, अरियो निब्बेधिक-

पञ्ञो इति पि, अमतद्वारट् आहच्च ति††हति इति पा ति॥ ॥SN12:33॥

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||nåmarËpapaccayå sa¬åyatanan ति ñåˆaµ, असति nåmarËpe n’ अत्थि sa¬åyatanan ति ñåˆaµ.

अतातम् पि अद्धानट् nåmarËpapaccayå sa¬åyatanan ति ñåˆaµ, असति nåmarËpe n’ अत्थि

sa¬åyatanan ति ñåˆaµ. अनागतम् पि अद्धानट् nåmarËpapaccayå sa¬åyatanan ति ñåˆaµ,

असति nåmarËpe n’ अत्थि sa¬åyatanan ति ñåˆaµ. यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि

खयधम्मट् वयधम्मट् विरागधम्मट् निरोधधम्मन् ति ñåˆaµ॥ ॥SN12:34||

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् nåmarËpaµ पजानाति, एवट् nåmarËpa-

समुदयट् पजानाति, एवट् nåmarËpanirodhaµ पजानाति, एवट् nåmarËpanirodhagåminiµ

प†इपदट् पजानाति. इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन विदितेन

Page 217: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

217

अकालिकेन पत्तेन pariyogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम् अद्धानट्

samaˆå वा bråhmaˆå वा nåmarËpaµ अब्भञ्ञट्सु, nåmarËpasamudayaµ अब्भञ्ञट्सु,

nåmarËpanirodhaµ अब्भञ्ञट्सु, nåmarËpanirodhagåminiµ प†इपदट् अब्भञ्ञट्सु;

सब्बे ते एवम् एवट् अब्भञ्ञट्सु सेय्यथा p’ अहट् एतरहि. ये हि पि केचि अनागतम्

अद्धानट् samaˆå वा bråhmaˆå वा nåmarËpaµ अभिजानिस्सन्ति, nåmarËpasamudayaµ

अभिजानिस्सन्ति, nåmarËpanirodhaµ अभिजानिस्सन्ति nåmarËpanirodhagåminiµ प†इपदट्

अभिजानिस्सन्ति; सब्बे ते एवम् एवट् अभिजानिस्सन्ति सेय्यथा p’ अहट् एतरहा ति. इदट् अस्स

अन्वये ñåˆaµ॥ ॥यतो खो भिक्खवे अरियसावकस्स इमानि द्वे ñåˆåni परिसुद्धानि होन्ति,

परियोदातानि – धम्मे ñåˆañ च अन्वये ñåˆañ च – अयट् वुच्चति भिक्खवे अरियसावको

दि††हिसम्पन्नो इति पि, दस्सनसम्पन्नो इति पि, आगतो इमट् सद्धम्मट् इति पि, पस्सति

इमट् सद्धम्मट् इति पि, सेखेन ñåˆena समन्नागतो इति पि सेखाय विज्जाय समन्-

नागतो इति पि, धम्मसोतट् समापन्नो इति पि, अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट्

आहच्च ति††हति इति पा ति॥ ॥SN12:33॥

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||viññåˆapaccayå nåmarËpan ति ñåˆaµ, असति viññåˆe n’ अत्थि nåmarËpan ति ñåˆaµ.

अतातम् पि अद्धानट् viññåˆapaccayå nåmarËpan ति ñåˆaµ, असति viññåˆe n’ अत्थि

nåmarËpan ति ñåˆaµ. अनागतम् पि अद्धानट् viññåˆapaccayå nåmarËpan ति ñåˆaµ, असति

viññåˆe n’ अत्थि nåmarËpan ति ñåˆaµ. यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि

खयधम्मट् वयधम्मट् विरागधम्मट् निरोधधम्मन् ति ñåˆaµ॥ ॥SN12:34||

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् viññåˆaµ पजानाति, एवट् viññåˆasamudayaµ

पजानाति, एवट् viññåˆanirodhaµ पजानाति, एवट् viññåˆanirodhagåminiµ प†इपदट् पजा-

नाति. इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन विदितेन अकालिकेन पत्तेन

pariyogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम् अद्धानट् samaˆå वा ब्राः-

maˆå वा viññåˆaµ अब्भञ्ञट्सु, viññåˆasamudayaµ अब्भञ्ञट्सु, viññåˆanirodhaµ

अब्भञ्ञट्सु, viññåˆanirodhagåminiµ प†इपदट् अब्भञ्ञट्सु; सब्बे ते एवम् एवट्

अब्भञ्ञट्सु सेय्यथा p’ अहट् एतरहि. ये हि पि केचि अनागतम् अद्धानट् samaˆå वा

bråhmaˆå वा viññåˆaµ अभिजानिस्सन्ति, viññåˆasamudayaµ अभिजानिस्सन्ति, viññåˆaniro-

Page 218: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

218

धट् अभिजानिस्सन्ति viññåˆanirodhagåminiµ प†इपदट् अभिजानिस्सन्ति; सब्बे ते एवम्

एवट् अभिजानिस्सन्ति सेय्यथा p’ अहट् एतरहा ति. इदट् अस्स अन्वये ñåˆaµ॥ ॥यतो खो

भिक्खवे अरियसावकस्स इमानि द्वे ñåˆåni परिसुद्धानि होन्ति, परियोदातानि – धम्मे

ñåˆañ च अन्वये ñåˆañ च – अयट् वुच्चति भिक्खवे अरियसावको दि††हिसम्पन्नो इति पि,

दस्सनसम्पन्नो इति पि, आगतो इमट् सद्धम्मट् इति पि, पस्सति इमट् सद्धम्मट् इति

पि, सेखेन ñåˆena समन्नागतो इति पि सेखाय विज्जाय समन्नागतो इति पि, धम्मसोतट्

समापन्नो इति पि, अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट् आहच्च ति††हति इति पा ति॥

||SN12:33||

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||स!खारपच्चया viññåˆan ति ñåˆaµ, असति स!खारेसु n’ अत्थि viññåˆan ति ñåˆaµ.

अतातम् पि अद्धानट् स!खारपच्चया viññåˆan ति ñåˆaµ, असति स!खारेसु n’ अत्थि

viññåˆan ति ñåˆaµ. अनागतम् पि अद्धानट् स!खारपच्चया viññåˆan ति ñåˆaµ, असति

स!खारेसु n’ अत्थि viññåˆan ति ñåˆaµ. यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि

खयधम्मट् वयधम्मट् विरागधम्मट् निरोधधम्मन् ति ñåˆaµ॥ ॥SN12:34||

| |निदानसट्युत्त प†हम-ñåˆavatthusutta| |

|| ||यतो खो भिक्खवे अरियसावको एवट् स!खारे पजानाति, एवट् स!खारसमुदयट्

पजानाति, एवट् स!खारनिरोधट् पजानाति, एवट् स!खारनिरोधगामिनिट् प†इपदट्

पजानाति. इदम् अस्स धम्मे ñåˆaµ. सो इमिना धम्मेन दि††हेन विदितेन अकालिकेन

पत्तेन pariyogå¬hena, अतातानागते नयट् नेति: ये खो केचि अतातम् अद्धानट् samaˆå वा

bråhmaˆå वा स!खारे अब्भञ्ञट्सु, saˆkhårasamudayaµ अब्भञ्ञट्सु, स!खारनिरो-

धट् अब्भञ्ञट्सु, स!खारनिरोधगामिनिट् प†इपदट् अब्भञ्ञट्सु; सब्बे ते एवम्

एवट् अब्भञ्ञट्सु सेय्यथा p’ अहट् एतरहि. ये हि पि केचि अनागतम् अद्धानट् samaˆå

वा bråhmaˆå वा स!खारे अभिजानिस्सन्ति, saˆkhårasamudayaµ अभिजानिस्सन्ति, स!खार-

निरोधट् अभिजानिस्सन्ति स!खारनिरोधगामिनिट् प†इपदट् अभिजानिस्सन्ति; सब्बे ते

एवम् एवट् अभिजानिस्सन्ति सेय्यथा p’ अहट् एतरहा ति. इदट् अस्स अन्वये ñåˆaµ॥ ॥यतो

खो भिक्खवे अरियसावकस्स इमानि द्वे ñåˆåni परिसुद्धानि होन्ति, परियोदातानि –

धम्मे ñåˆañ च अन्वये ñåˆañ च – अयट् वुच्चति भिक्खवे अरियसावको दि††हिसम्-

पन्नो इति पि, दस्सनसम्पन्नो इति पि, आगतो इमट् सद्धम्मट् इति पि, पस्सति इमट्

Page 219: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

219

सद्धम्मट् इति पि, सेखेन ñåˆena समन्नागतो इति पि सेखाय विज्जाय समन्नागतो इति

पि, धम्मसोतट् समापन्नो इति पि, अरियो निब्बेधिकपञ्ञो इति पि, अमतद्वारट् आहच्च

ti††hati iti p¥ ti|| ||SN12:33||

| |nidånasaµyutta dutiya-ñåˆavatthusutta| |

|| ||अविज्जापच्चया स!खारा ति ñåˆaµ, असति अविज्जाय n’ अत्थि स!खारा ति ñåˆaµ. अतातम् पि

अद्धानट् अविज्जापच्चया स!खारा ति ñåˆaµ, असति अविज्जाय n’ अत्थि स!खारा ति ñåˆaµ.

अनागतम् पि अद्धानट् अविज्जापच्चया स!खारा ति ñåˆaµ, असति अविज्जाय n’ अत्थि स!खारा ति

ñåˆaµ. यम् पि ’स्स तट् धम्म††hitiñåˆaµ, तम् पि खयधम्मट् वयधम्मट्

विरागधम्मट् निरोधधम्मन् ति ñåˆaµ॥ ॥SN12:34||

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमन् नु खो भन्ते jaråmaraˆaµ कस्स च पन्’ इदट् jaråmaraˆan ति? नो कल्लो

पञ्हो ति भगवा अवोच. कतमट् jaråmaraˆaµ कस्स च पन्’ इदट् jaråmaraˆan ति? इति वा

भिक्खु यो वदेय्य, अञ्ञट् jaråmaraˆaµ अञ्ञस्स च पन्’ इदट् jaråmaraˆan ति इति वा

भिक्खु यो वदेय्य: उभयम् एतट् एकत्तट् व्यञ्जनम् एव नानट्. तट् जावट् तट्

सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन्

ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न होति. एते ते भिक्खु उभो अन्ते अनुप-

गम्म मज्झेन तथागतो धम्मट् देसेति: जातिपच्चया jaråmaraˆan ति॥…॥अविज्जाय

त्वेव भिक्खु असेसविरागनिरोधा, यानि ’स्स तानि visËkåyikåni विसेवितानि विप्फन्दितानि

कानिचि कानिचि – कतमञ् च jaråmaraˆaµ कस्स च पन्’ इदट् jaråmaraˆaµ? iti vå, aññåµ

jaramaraˆaµ अञ्ञस्स च पन्’ इदट् jaråmaraˆaµ इति वा, तट् जावट् तट् सरारट् इति वा,

अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा – सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni

तालावत्थुकतानि अनभावकतानि आयतिट् अनुप्पादधम्मानि॥ ॥SN12:35॥

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमा नु खो भन्ते जाति कस्स च पनायट् जाता ति? नो कल्लो पञ्हो ति भगवा अवोच.

कतमा जाति कस्स च पनायट् जाता ति? इति वा भिक्खु यो वदेय्य, अञ्ञा जाति अञ्ञस्स च

पनायट् जाता ति इति वा भिक्खु यो वदेय्य: उभयम् एतट् एकत्तट् व्यञ्जनम् एव नानट्.

Page 220: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

220

तट् जावट् तट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न होति. अञ्ञट् जावट्

अञ्ञट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न होति. एते ते भिक्खु उभो

अन्ते अनुपगम्म मज्झेन तथागतो धम्मट् देसेति: भवपच्चया जाता ति॥…॥अविज्जाय

त्वेव भिक्खु असेसविरागनिरोधा, यानि ’स्स तानि visËkåyikåni विसेवितानि विप्फन्दितानि

कानिचि कानिचि – कतमा जाति कस्स च पनायट् जाति? इति वा, अञ्ञा जाति अञ्ञस्स च पनायट्

जाति इति वा, तट् जावट् तट् सरारट् इति वा, अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा –

सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni तालावत्थुकतानि अनभावकतानि आयतिट्

अनुप्पादधम्मानि॥ ॥SN12:35॥

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमो नु खो भन्ते भवो कस्स च पनायट् भवो ति? नो कल्लो पञ्हो ति भगवा

अवोच. कतमो भवो कस्स च पनायट् भवो ति? इति वा भिक्खु यो वदेय्य, अञ्ञो भवो

अञ्ञस्स च पनायट् भवो ति इति वा भिक्खु यो वदेय्य: उभयम् एतट् एकत्तट्

व्यञ्जनम् एव नानट्. तट् जावट् तट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरिय-

वासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न

होति. एते ते भिक्खु उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मट् देसेति:

उपादानपच्चया भवो ति॥…॥अविज्जाय त्वेव भिक्खु असेसविरागनिरोधा, यानि ’स्स तानि

visËkåyikåni विसेवितानि विप्फन्दितानि कानिचि कानिचि – कतमो भवो कस्स च पनायट्

भवो? इति वा, अञ्ञो भवो अञ्ञस्स च पनायट् भवो इति वा, तट् जावट् तट् सरारट् इति वा,

अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा – सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni

तालावत्थुकतानि अनभावकतानि आयतिट् अनुप्पादधम्मानि॥ ॥SN12:35॥

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमन् नु खो भन्ते उपादानट् कस्स च पन्’ इदट् उपादानन् ति? नो कल्लो पञ्हो ति

भगवा अवोच. कतमट् उपादानट् कस्स च पन्’ इदट् उपादानन् ति? इति वा भिक्खु यो

वदेय्य, अञ्ञट् उपादानट् अञ्ञस्स च पन्’ इदट् उपादानन् ति इति वा भिक्खु यो वदेय्य:

उभयम् एतट् एकत्तट् व्यञ्जनम् एव नानट्. तट् जावट् तट् सरारन् ति वा भिक्खु

दि††हिया सति, ब्रह्मचरियवासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन् ति वा भिक्खु दि††हिया

सति, ब्रह्मचरियवासो न होति. एते ते भिक्खु उभो अन्ते अनुपगम्म मज्झेन तथागतो

धम्मट् देसेति: taˆhåpaccayå उपादानन् ति॥…॥अविज्जाय त्वेव भिक्खु असेसविराग-

Page 221: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

221

निरोधा, यानि ’स्स तानि visËkåyikåni विसेवितानि विप्फन्दितानि कानिचि कानिचि – कतमञ् च

उपादानट् कस्स च पन्’ इदट् उपादानट्? इति वा, अञ्ञाट् उपादानट् अञ्ञस्स च पन्’ इदट्

उपादानट् इति वा, तट् जावट् तट् सरारट् इति वा, अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा –

सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni तालावत्थुकतानि अनभावकतानि आयतिट्

अनुप्पादधम्मानि॥ ॥SN12:35॥

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमा नु खो भन्ते taˆhå कस्स च पनायट् taˆhå ति? नो कल्लो पञ्हो ति भगवा

अवोच. कतमा taˆhå कस्स च पनायट् taˆhå ति? इति वा भिक्खु यो वदेय्य, अञ्ञा taˆhå

अञ्ञस्स च पनायट् taˆhå ति इति वा भिक्खु यो वदेय्य: उभयम् एतट् एकत्तट्

व्यञ्जनम् एव नानट्. तट् जावट् तट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरिय-

वासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न

होति. एते ते भिक्खु उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मट् देसेति:

वेदनापच्चया taˆhå ति॥…॥अविज्जाय त्वेव भिक्खु असेसविरागनिरोधा, यानि ’स्स तानि

visËkåyikåni विसेवितानि विप्फन्दितानि कानिचि कानिचि – कतमा taˆhå कस्स च पनायट्

taˆhå? इति वा, अञ्ञा taˆhå अञ्ञस्स च पनायट् taˆhå इति वा, तट् जावट् तट् सरारट् इति वा,

अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा – सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni

तालावत्थुकतानि अनभावकतानि आयतिट् अनुप्पादधम्मानि॥ ॥SN12:35॥

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमा नु खो भन्ते वेदना कस्स च पनायट् वेदना ति? नो कल्लो पञ्हो ति भगवा

अवोच. कतमा वेदना कस्स च पनायट् वेदना ति? इति वा भिक्खु यो वदेय्य, अञ्ञा

वेदना अञ्ञस्स च पनायट् वेदना ति इति वा भिक्खु यो वदेय्य: उभयम् एतट् एकत्तट्

व्यञ्जनम् एव नानट्. तट् जावट् तट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरिय-

वासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न

होति. एते ते भिक्खु उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मट् देसेति:

फस्सपच्चया वेदना ति॥…॥अविज्जाय त्वेव भिक्खु असेसविरागनिरोधा, यानि ’स्स तानि

visËkåyikåni विसेवितानि विप्फन्दितानि कानिचि कानिचि – कतमा वेदना कस्स च पनायट्

वेदना? इति वा, अञ्ञा वेदना अञ्ञस्स च पनायट् वेदना इति वा, तट् जावट् तट् सरारट् इति

Page 222: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

222

वा, अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा – सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni

तालावत्थुकतानि अनभावकतानि आयतिट् अनुप्पादधम्मानि॥ ॥SN12:35॥

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमो नु खो भन्ते फस्सो कस्स च पनायट् फस्सो ति? नो कल्लो पञ्हो ति भगवा

अवोच. कतमो फस्सो कस्स च पनायट् फस्सो ति? इति वा भिक्खु यो वदेय्य, अञ्ञो

फस्सो अञ्ञस्स च पनायट् फस्सो ति इति वा भिक्खु यो वदेय्य: उभयम् एतट् एकत्तट्

व्यञ्जनम् एव नानट्. तट् जावट् तट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरिय-

वासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न

होति. एते ते भिक्खु उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मट् देसेति:

sa¬åyatanapaccayå फस्सो ति॥…॥अविज्जाय त्वेव भिक्खु असेसविरागनिरोधा, यानि ’स्स तानि

visËkåyikåni विसेवितानि विप्फन्दितानि कानिचि कानिचि – कतमो फस्सो कस्स च पनायट्

फस्सो? इति वा, अञ्ञो फस्सो अञ्ञस्स च पनायट् फस्सो इति वा, तट् जावट् तट् सरारट् इति

वा, अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा – सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni

तालावत्थुकतानि अनभावकतानि आयतिट् अनुप्पादधम्मानि॥ ॥SN12:35॥

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमन् नु खो भन्ते sa¬åyatanaµ कस्स च पन्’ इदट् sa¬åyatanan ति? नो कल्लो

पञ्हो ति भगवा अवोच. कतमट् sa¬åyatanaµ कस्स च पन्’ इदट् sa¬åyatanan ति? इति वा

भिक्खु यो वदेय्य, अञ्ञट् sa¬åyatanaµ अञ्ञस्स च पन्’ इदट् sa¬åyatanan ति इति वा

भिक्खु यो वदेय्य: उभयम् एतट् एकत्तट् व्यञ्जनम् एव नानट्. तट् जावट् तट्

सरारन् ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन्

ति वा भिक्खु दि††हिया सति, ब्रह्मचरियवासो न होति. एते ते भिक्खु उभो अन्ते अनुप-

गम्म मज्झेन तथागतो धम्मट् देसेति: nåmarËpapaccayå sa¬åyatanan ति॥…॥अविज्जा-

य त्वेव भिक्खु असेसविरागनिरोधा, यानि ’स्स तानि visËkåyikåni विसेवितानि विप्फन्दितानि

कानिचि कानिचि – कतमञ् च sa¬åyatanaµ कस्स च पन्’ इदट् sa¬åyatanaµ? iti vå, aññåµ

sa¬åyatanaµ अञ्ञस्स च पन्’ इदट् sa¬åyatanaµ इति वा, तट् जावट् तट् सरारट् इति वा,

अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा – सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni

तालावत्थुकतानि अनभावकतानि आयतिट् अनुप्पादधम्मानि॥ ॥SN12:35॥

Page 223: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

223

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमन् नु खो भन्ते nåmarËpaµ कस्स च पन्’ इदट् nåmarËpan ति? नो कल्लो पञ्हो

ति भगवा अवोच. कतमट् nåmarËpaµ कस्स च पन्’ इदट् nåmarËpan ति? इति वा भिक्खु

यो वदेय्य, अञ्ञट् nåmarËpaµ अञ्ञस्स च पन्’ इदट् nåmarËpan ति इति वा भिक्खु यो

वदेय्य: उभयम् एतट् एकत्तट् व्यञ्जनम् एव नानट्. तट् जावट् तट् सरारन् ति वा भिक्-

खु दि††हिया सति, ब्रह्मचरियवासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन् ति वा भिक्खु

दि††हिया सति, ब्रह्मचरियवासो न होति. एते ते भिक्खु उभो अन्ते अनुपगम्म मज्झेन

तथागतो धम्मट् देसेति: viññåˆapaccayå nåmarËpan ति॥…॥अविज्जाय त्वेव भिक्खु

असेसविरागनिरोधा, यानि ’स्स तानि visËkåyikåni विसेवितानि विप्फन्दितानि कानिचि कानिचि –

कतमञ् च nåmarËpaµ कस्स च पन्’ इदट् nåmarËpaµ? इति वा, अञ्ञाट् nåmarËpaµ

अञ्ञस्स च पन्’ इदट् nåmarËpaµ इति वा, तट् जावट् तट् सरारट् इति वा, अञ्ञट् जावट्

अञ्ञट् sar¥®अट् इति वा – सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni तालावत्थुकतानि

अनभावकतानि आयतिट् अनुप्पादधम्मानि॥ ॥SN12:35॥

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमन् नु खो भन्ते viññåˆaµ कस्स च पन्’ इदट् viññåˆan ति? नो कल्लो पञ्हो ति

भगवा अवोच. कतमट् viññåˆaµ कस्स च पन्’ इदट् viññåˆan ति? इति वा भिक्खु यो

वदेय्य, अञ्ञट् viññåˆaµ अञ्ञस्स च पन्’ इदट् viññåˆan ति इति वा भिक्खु यो वदेय्य:

उभयम् एतट् एकत्तट् व्यञ्जनम् एव नानट्. तट् जावट् तट् सरारन् ति वा भिक्खु

दि††हिया सति, ब्रह्मचरियवासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन् ति वा भिक्खु दि††हिया

सति, ब्रह्मचरियवासो न होति. एते ते भिक्खु उभो अन्ते अनुपगम्म मज्झेन तथागतो

धम्मट् देसेति: स!खारपच्चया viññåˆan ति॥…॥अविज्जाय त्वेव भिक्खु असेसविराग-

निरोधा, यानि ’स्स तानि visËkåyikåni विसेवितानि विप्फन्दितानि कानिचि कानिचि – कतमञ् च

viññåˆaµ कस्स च पन्’ इदट् viññåˆaµ? इति वा, अञ्ञाट् viññåˆaµ अञ्ञस्स च पन्’ इदट्

viññåˆaµ इति वा, तट् जावट् तट् सरारट् इति वा, अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा –

सब्बानिस्सितानि पहानानि भवन्ति ucchinnamËlåni तालावत्थुकतानि अनभावकतानि आयतिट्

अनुप्पादधम्मानि॥ ॥SN12:35॥

Page 224: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

224

| |निदानसट्युत्त प†हम-अविज्जापच्चयसुत्त। |

|| ||कतमे नु खो भन्ते स!खारा कस्स च पन्’ इमे स!खारा ति? नो कल्लो पञ्हो ति

भगवा अवोच. कतमे स!खारा कस्स च पन्’ इमे स!खारा ति? इति वा भिक्खु यो वद्-

एय्य, अञ्ञे स!खारा अञ्ञस्स च पन्’ इमे स!खारा ति इति वा भिक्खु यो वदेय्य: उभयम्

एतट् एकत्तट् व्यञ्जनम् एव नानट्. तट् जावट् तट् सरारन् ति वा भिक्खु दि††हिया सति,

ब्रह्मचरियवासो न होति. अञ्ञट् जावट् अञ्ञट् सरारन् ति वा भिक्खु दि††हिया सति,

ब्रह्मचरियवासो न होति. एते ते भिक्खु उभो अन्ते अनुपगम्म मज्झेन तथागतो

धम्मट् देसेति: अविज्जापच्चया स!खारा ति॥…॥अविज्जाय त्वेव भिक्खु असेसविराग-

निरोधा, यानि ’स्स तानि visËkåyikåni विसेवितानि विप्फन्दितानि कानिचि कानिचि – कतमे

स!खारा कस्स च पन्’ इमे स!खारा? इति वा, अञ्ञे स!खारा अञ्ञस्स च पन्’ इमे स!खारा

इति वा, तट् जावट् तट् सरारट् इति वा, अञ्ञट् जावट् अञ्ञट् sar¥®अट् इति वा – सब्बानिस्सितानि

पहानानि भवन्ति ucchinnamËlåni तालावत्थुकतानि अनभावकतानि आयतिट् अनुप्पाद-

धम्मानि॥ ॥SN12:35॥

| |निदानसट्युत्त न तुम्हाकट्सुत्त। |

|| ||नायट् भिक्खवे कायो तुम्हाकट् न पि अञ्ञेसट्. puråˆaµ इदट् भिक्खवे कम्मट्

अभिस!खतट् अभिसञ्चेतयितट् वेदनियट् द††हब्बट्. तत्र खो भिक्खवे सुतवा

अरियसावको प†इच्चसमुप्पादञ् ञेव साधुकट् योनिसो मनसिकरोति इति: इमस्मिट् सति

इदट् होति, इमस्स्’ उप्पादा इदट् उप्पज्जति; इमस्मिट् असति इदट् न होति, इमस्स निरोधा

इदट् निरुज्झति॥ ॥SN 12:37॥

| |निदानसट्युत्त प†हम-चेतनासुत्त। |

|| ||यञ् च खो भिक्खवे चेतेति यञ् च पकप्पेति यञ् च अनुसेति, årammaˆam एतट् होति

viññåˆassa †हितिया. årammaˆe सति पति††हा viññåˆassa होति. तस्मिट् पति††हिते viññåˆe

विर्ˬहे, आयतिट् पुनब्भवाभिनिब्बत्ति होति. आयतिट् पुनब्भवाभिनिब्बत्तिया सति आयतिट्

jåtijaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा सम्भवन्ति. एवम् एतस्स केव-

lassa dukkhakkhandhassa samudayo hoti|| ||no ce bhikkhave ceteti no ce pakappeti atha ce

अनुसेति, årammaˆam एतट् होति viññåˆassa †हितिया. årammaˆe सति पति††हा viññåˆassa होति.

तस्मिट् पति††हिते viññåˆe विर्ˬहे, आयतिट् पुनब्भवाभिनिब्बत्ति होति. आयतिट् पुन-

Page 225: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

225

ब्भवाभिनिब्बत्तिया सति आयतिट् jåtijaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा

sambhavanti. evam etassa kevalassa dukkhakkhandhassa samudayo hoti|| ||yato ca kho

भिक्खवे नो c’ एव चेतेति नो च पकप्पेति नो च अनुसेति, årammaˆam एतट् न होति

viññåˆassa †हितिया. årammaˆe असति पति††हा viññåˆassa न होति. तद् अप्पति††हिते viññåˆe

अविर्ˬहे, आयतिट् पुनब्भवाभिनिब्बत्ति न होति. आयतिट् पुनब्भवाभिनिब्बत्तिया असति

आयतिट् jåtijaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स

केवलस्स दुक्खक्खन्धस्स निरोधो होता ति॥ ॥SN12:38॥

| |निदानसट्युत्त दुतिय-चेतनासुत्त। |

|| ||यञ् च खो भिक्खवे चेतेति यञ् च पकप्पेति यञ् च अनुसेति, årammaˆam एतट् होति

viññåˆassa †हितिया. årammaˆe सति पति††हा viññåˆassa होति. तस्मिट् पति††हिते viññåˆe

विर्ˬहे, nåmarËpassa अवक्कन्ति होति. nåmarËpapaccayå sa¬åyatanaµ, sa¬åyatanapaccayå

फस्सो, फस्सपच्चया वेदना, वेदनापच्चया taˆhå, taˆhåpaccayå उपादानट्, उपादान-

पच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्खदोम-

nass’ upåyåså sambhavanti. evam etassa kevalassa dukkhakkhandhassa samudayo hoti||

||नो चे भिक्खवे चेतेति नो चे पकप्पेति अथ चे अनुसेति, årammaˆam एतट् होति विञ्ञा-

ˆअस्स †हितिया. årammaˆe सति पति††हा viññåˆassa होति. तस्मिट् पति††हिते viññåˆe विर्ˬहे,

nåmarËpassa अवक्कन्ति होति. nåmarËpapaccayå sa¬åyatanaµ, sa¬åyatanapaccayå फस्सो,

फस्सपच्चया वेदना, वेदनापच्चया taˆhå, taˆhåpaccayå उपादानट्, उपादानपच्चया

भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपा-

यासा सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति॥ ॥यतो च

खो भिक्खवे नो c’ एव चेतेति नो च पकप्पेति नो च अनुसेति, årammaˆam एतट् न होति

viññåˆassa †हितिया. årammaˆe असति पति††हा viññåˆassa न होति. तद् अप्पति††हिते viññåˆe

अविर्ˬहे, nåmarËpassa अवक्कन्ति न होति. nåmarËpanirodhå sa¬åyatananirodho, sa¬åyata-

ननिरोधा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा taˆhånirodho,

taˆhånirodhå उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो,

जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स

kevalassa dukkhakkhandhassa nirodho hoti|| ||SN 12:39||

Page 226: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

226

| |निदानसट्युत्त ततिय-चेतनासुत्त। |

|| ||यञ् च खो भिक्खवे चेतेति यञ् च पकप्पेति यञ् च अनुसेति, årammaˆam एतट् होति

viññåˆassa †हितिया. årammaˆe सति पति††हा viññåˆassa होति. तस्मिट् पति††हिते viññåˆe

विर्ˬहे, नति होति. नतिया सति आगतिगति होति. आगतिगतिया सति cutËpapåto होति. cutËpapåte

सति आयतिट् jåtijaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा सम्भवन्ति. एवम्

etassa kevalassa dukkhakkhandhassa samudayo hoti|| ||no ce bhikkhave ceteti no ce paka-

प्पेति अथ चे अनुसेति, årammaˆam एतट् होति viññåˆassa †हितिया. årammaˆe सति पति††हा

viññåˆassa होति. तस्मिट् पति††हिते viññåˆe विर्ˬहे, नति होति. नतिया सति आगतिगति होति.

आगतिगतिया सति cutËpapåto होति. cutËpapåte सति आयतिट् jåtijaråmaraˆaµ सोकपरिदेव-

dukkhadomanass’ upåyåså sambhavanti. evam etassa kevalassa dukkhakkhandhassa

samudayo hoti|| ||yato ca kho bhikkhave no c’ eva ceteti no ca pakappeti no ca anuseti,

årammaˆam एतट् न होति viññåˆassa †हितिया. årammaˆe असति पति††हा viññåˆassa न होति.

तद् अप्पति††हिते viññåˆe अविर्ˬहे, नति न होति. नतिया असति आगतिगति न होति. आगतिगतिया

असति cutËpapåto न होति. cutËpapåte असति आयतिट् jåtijaråmaraˆaµ सोकपरिदेवदुक्ख-

domanass’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होता

ति|| ||SN12:40||

| |निदानसट्युत्त दुक्खनिरोधसुत्त। |

|| ||कतमो च भिक्खवे दुक्खस्स समुदयो? चक्खुञ् च प†इच्च rËpe च उप्पज्जति

cakkhuviññåˆaµ. tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå.

अयट् खो भिक्खवे दुक्खस्स समुदयो. सोतञ् च प†इच्च सद्दे च उप्पज्जति सोत-

viññåˆaµ. tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå. अयट् खो

भिक्खवे दुक्खस्स समुदयो. घानञ् च प†इच्च गन्धे च उप्पज्जति ghånaviññåˆaµ.

tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå. अयट् खो भिक्खवे

दुक्खस्स समुदयो. जिव्हञ् च प†इच्च रसे च उप्पज्जति jivhåviññåˆaµ. tiˆˆaµ स!गति-

फस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå. अयट् खो भिक्खवे दुक्खस्स

समुदयो. कायञ् च प†इच्च फो††हब्बे च उप्पज्जति kåyaviññåˆaµ. tiˆˆaµ स!गति-

फस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå. अयट् खो भिक्खवे दुक्खस्स

समुदयो. मनञ् च प†इच्च धम्मे च उप्पज्जति manoviññåˆaµ. tiˆˆaµ स!गतिफस्सो.

फस्सपच्चया वेदना, वेदनापच्चया taˆhå. अयट् खो भिक्खवे दुक्खस्स समुदयो॥

Page 227: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

227

||कतमो च भिक्खवे दुक्खस्स अत्थ!गमो? चक्खुञ् च प†इच्च rËpe च उप्पज्जति

cakkhuviññåˆaµ. tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå.

तस्सा येव taˆhåya असेसविरागनिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो,

भवनिरोधा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपा-

यासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति॥ ॥सोतञ् च

प†इच्च सद्दे च उप्पज्जति sotaviññåˆaµ. tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना,

वेदनापच्चया taˆhå. तस्सा येव taˆhåya असेसविरागनिरोधा उपादाननिरोधो, उपादान-

निरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरि-

देवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स्स

निरोधो होति॥ ॥घानञ् च प†इच्च गन्धे च उप्पज्जति ghånaviññåˆaµ. tiˆˆaµ स!गति-

फस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå. तस्सा येव taˆhåya असेसविराग-

निरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जाति-

निरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स

केवलस्स दुक्खक्खन्धस्स निरोधो होति॥ ॥जिव्हञ् च प†इच्च रसे च उप्पज्जति जिव्हा-

viññåˆaµ. tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना, वेदनापच्चया taˆhå. तस्सा

येव taˆhåya असेसविरागनिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भव-

निरोधा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा

निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति॥ ॥कायञ् च प†इच्च

फो††हब्बे च उप्पज्जति kåyaviññåˆaµ. tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना,

वेदनापच्चया taˆhå. तस्सा येव taˆhåya असेसविरागनिरोधा उपादाननिरोधो, उपादान-

निरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरिदेव-

dukkhadomanass’ upåyåså nirujjhanti. evam etassa kevalassa dukkhakkhandhassa niro-

धो होति॥ ॥मनञ् च प†इच्च धम्मे च उप्पज्जति manoviññåˆaµ. tiˆˆaµ स!गतिफस्सो.

फस्सपच्चया वेदना, वेदनापच्चया taˆhå. तस्सा येव taˆhåya असेसविरागनिरोधा

उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा

jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स

दुक्खक्खन्धस्स निरोधो होति॥ ॥SN12:43॥

| |निदानसट्युत्त अञ्ञतरसुत्त। |

|| ||किन् नु खो भो गोतम सो करोति प†इसट्वेदियता ति? सो करोति सो प†इसट्वेदियता ति

खो bråhmaˆa अयट् एको अन्तो. किट् पन भो गोतम अञ्ञो करोति अञ्ञो प†इसट्वेदियता ति?

Page 228: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

228

अञ्ञो करोति अञ्ञो प†इसट्वेदियता ति खो bråhmaˆa अयट् दुतियो अन्तो. एते ते bråhmaˆa

उभो अन्ते अनुपगम्म मज्झेन तथागतो धम्मट् देसेति॥ ॥अविज्जापच्चया स!खारा,

स!खारपच्चया viññåˆaµ, viññåˆapaccayå nåmarËpaµ, nåmarËpapaccayå sa¬åyatanaµ,

sa¬åyatanapaccaya फस्सो, फस्सपच्चया वेदना, वेदनापच्चया taˆhå, taˆhåpaccayå

उपादानट्, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोक-

परिदेवदुक्खदोमनस्स्’ उपायासा सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्-

धस्स समुदयो होति. अविज्जाय त्वेव असेसविरागनिरोधा स!खारनिरोधो, स!खार-

निरोधा viññåˆanirodho, viññåˆanirodhå nåmarËpanirodho, nåmarËpanirodhå sa¬åyatana-

निरोधो, sa¬åyatananirodhå फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा

taˆhånirodho, taˆhånirodhå उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरो-

धा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरु-

ज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होता ति॥ ॥SN12:46॥

| |निदानसट्युत्त दुतिय-अरियसावकसुत्त। |

|| ||न भिक्खवे सुतवतो अरियसावकस्स एवट् होति: किन् नु खो किस्मिट् सति किट् होति,

kiss’ उप्पादा किट् उप्पज्जति? किस्मिट् सति स!खारा होन्ति? किस्मिट् सति viññåˆaµ होति?

किस्मिट् सति nåmarËpaµ होति? किस्मिट् सति sa¬åyatanaµ होति? किस्मिट् सति फस्सो होति?

किस्मिट् सति वेदना होति? किस्मिट् सति taˆhå होति? किस्मिट् सति उपादानट् होति? किस्मिट् सति

भवो होति? किस्मिट् सति जाति होति? किस्मिट् सति jaråmaraˆaµ होति?॥ ॥अथ खो भिक्खवे

सुतवतो अरियसावकस्स अपरपच्चया ñåˆaµ एव्’ एत्थ होति: इमस्मिट् सति इदट् होति,

imass’ उप्पादा इदट् उप्पज्जति. अविज्जाय सति स!खारा होन्ति. स!खारेसु सति viññåˆaµ होति.

viññåˆe सति nåmarËpaµ होति. nåmarËpe सति sa¬åyatanaµ होति. sa¬åyatane सति फस्सो होति.

फस्से सति वेदना होति. वेदनाय सति taˆhå होति. taˆhåya सति उपादानट् होति. उपादाने

सति भवो होति. भवे सति जाति होति. जातिया सति jaråmaraˆaµ होता ति. सो एवट् जानाति एवम्

अयट् लोको समुदयता ति॥ ॥न भिखवे सुतवतो अरियसावकस्स एवट् होति: किन् नु खो

किस्मिट् असति किट् न होति? किस्स निरोधा किट् निरुज्झति? किस्मिट् असति स!खारा न होन्ति?

किस्मिट् असति viññåˆaµ न होति? किस्मिट् असति nåmarËpaµ न होति? किस्मिट् असति sa¬åyata-

नट् न होति? किस्मिट् असति फस्सो न होति? किस्मिट् असति वेदना न होति? किस्मिट् असति

taˆhå न होति? किस्मिट् असति उपादानट् न होति? किस्मिट् असति भवो न होति? किस्मिट् असति

जाति न होति? किस्मिट् असति jaråmaraˆaµ न होति? अथ खो भिक्खवे सुतवतो अरियसावक-

स्स अपरपच्चया ñåˆaµ एव्’ एत्थ होति: इमस्मिम् असति इदट् न होति. इमस्स निरोधा इदट्

Page 229: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

229

निरुज्झति. अविज्जाय असति स!खारा न होन्ति. स!खारेसु असति viññåˆaµ न होति. viññåˆe

असति nåmarËpaµ न होति. nåmarËpe असति sa¬åyatanaµ न होति. sa¬åyatane असति फस्सो न

होति. फस्से असति वेदना न होति. वेदनाय असति taˆhå न होति. taˆhåya असति उपादानट् न

होति. उपादाने असति भवो न होति. भवे असति जाति न होति. जातिया असति jaråmaraˆaµ न होता

ति. सो एवट् पजानाति एवम् अयट् लोको निरुज्झता ति॥ ॥यतो खो भिक्खवे अरियसावको एवट्

लोकस्स समुदयञ् च अत्थ!गमञ् च yathåbhËtaµ पजानाति – अयट् वुच्चति भिक्खवे

अरियसावको दि††हिसम्पन्नो इति पि, दस्सनसम्पन्नो इति पि, आगतो इमट् सद्धम्मट् इति

पि, पस्सति इमट् सद्धम्मट् इति पि, सेखेन ñåˆena समन्नागतो इति पि, सेखया विज्जाय

समन्नागतो इति पि, धम्मसोतट् समापन्नो इति पि, अरियो निब्बेधिकपञ्ञो इति पि, अमत-

द्वारट् आहच्च ति††हति इति पा ति॥ ॥SN12:50॥

| |निदानसट्युत्त परिविमट्सनसुत्त। |

|| ||अथापरट् परिवामट्समानो परिवामट्सति: स!खारा पन्’ इमे किन्निदाना किट्समु-

दया किट्जातिका किम्पभवा? किस्मिट् सति स!खारा होन्ति? किस्मिट् असति स!खारा न होन्ता

ति? सो परिविमट्समानो एवट् पजानाति: स!खारा अविज्जानिदाना अविज्जासमुदया अविज्जाजातिका

अविज्जापभवा. अविज्जाय सति स!खारा होन्ति. अविज्जाय असति स!खारा न होन्ता ति. सो स!-

खारे च पजानाति स!खारसमुदयञ् च पजानाति स!खारनिरोधञ् च पजानाति या च

स!खारनिरोधसारुप्पगामिना प†इपदा तञ् च पजानाति. तथा प†इपन्नो च होति अनुधम्-

मचारा. अयट् वुच्चति भिक्खवे भिक्खु सब्बसो सम्मादुक्खक्खयाय प†इपन्नो

स!खारनिरोधाय॥ ॥अविज्जागतो यट् भिक्खवे पुरिसपुग्गलो पुञ्ञञ् चे स!खारट्

अभिस!खरोति, puññËpagaµ होति viññåˆaµ. अपुञ्ञञ् चे स!खारट् अभिस!खरोति,

apuññËpagaµ होति viññåˆaµ. आनेञ्जञ् चे स!खारट् अभिस!खरोति, åneñjËpagaµ होति

viññåˆaµ. यतो खो भिक्खवे भिक्खुनो अविज्जा पहाना होति विज्जा उप्पन्ना; सो अविज्जा-

विरागा विज्ज्’ उप्पादा, n’ एव पुञ्ञाभिस!खारट् अभिस!खरोति न अपुञ्ञाभिस!खारट्

अभिस!खरोति न आनेञ्जाभिस!खारट् अभिस!खरोति॥ ॥अनभिस!खरोन्तो अनभिसञ्-

चेतयन्तो न किञ्चि लोके उपादियति. अनुपादियट् न परितस्सति. अपरितस्सट् पच्चत्तञ् ञेव

परिनिब्बायति. kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करनायट् नापरट् इत्थत्ताया ति

पजानाति॥ ॥सो सुखञ् चे वेदनट् वेदयति: सा अनिच्चा ति पजानाति अनज्झोसिता ति पजानाति

अनभिनन्दिता ति पजानाति. दुक्खञ् चे वेदनट् वेदयति: सा अनिच्चा ति पजानाति अनज्झोसिता

ति पजानाति अनभिनन्दिता ति पजानाति. अदुक्खमसुखञ् चे वेदनट् वेदयति: सा अनिच्चा ति

पजानाति अनज्झोसिता ति पजानाति अनभिनन्दिता ति पजानाति. सो सुखञ् चे वेदनट् वेदयति

Page 230: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

230

विसट्युत्तो तट् वेदनट् वेदयति. दुक्खञ् चे वेदनट् वेदयति विसट्युत्तो तट्

वेदनट् वेदयति. अदुक्खमसुखञ् चे वेदनट् वेदयति विसट्युत्तो तट् वेदनट्

वेदयति॥ ॥सो कायपरियन्तिकट् वेदनट् वेदियमानो कायपरियन्तिकट् वेदनट्

वेदियामा ति पजानाति. जावितपरियन्तिकट् वेदनट् वेदियमानो जावितपरियन्तिकट् वेद-

नट् वेदियामा ति पजानाति. कायस्स भेदा उद्धट् जावितपरियादाना इध्’ एव सब्बवेदयित्-

आनि अनभिनन्दितानि सातिभविस्सन्ति, सरारानि अवसिस्सन्ता ति पजानाति. सेय्यथा पि भिक्खवे

पुरिसो कुम्भकारपाका uˆhaµ कुम्भट् उद्धरित्वा समे bhËmibhåge पति††हपेय्य

तत्र यायट् उस्मा स तत्थ्’ एव vËpasameyya कपल्लानि अवसिसेय्युट्॥ ॥SN12:51॥

| |निदानसट्युत्त परिविमट्सनसुत्त। |

|| ||तट् किट् मञ्ञथ भिक्खवे, अपि नु खो kh¥ˆआसवो भिक्खु पुञ्ञाभिस!खारट् वा

अभिस!खरेय्य, अपुञ्ञाभिस!खारट् वा अभिस!खरेय्य, आनेञ्जाभिस!खारट् वा

अभिस!खरेय्या ति? नो एतट् भन्ते. सब्बसो वा पन स!खारेसु असति स!खारनिरोधा,

अपि नु खो viññåˆaµ पञ्ञायेथा ति? नो एतट् भन्ते. सब्बसो वा पन viññåˆe असति स!-

खारनिरोधा, अपि नु खो nåmarËpaµ पञ्ञायेथा ति? नो एतट् भन्ते. सब्बसो वा पन

nåmarËpe असति nåmarËpanirodhå, अपि नु खो sa¬åyatanaµ पञ्ञायेथा ति? नो एतट् भन्ते.

सब्बसो वा पन sa¬åyatane असति sa¬åyatananirodhå, अपि नु खो फस्सो पञ्ञायेथा ति? नो

एतट् भन्ते. सब्बसो वा पन फस्से असति फस्सनिरोधा, अपि नु खो वेदना पञ्ञायेथा

ति? नो एतट् भन्ते. सब्बसो वा पन वेदनाय असति वेदनानिरोधा, अपि नु खो taˆhå

पञ्ञायेथा ति? नो एतट् भन्ते. सब्बसो वा पन taˆhåya असति taˆhånirodhå, अपि नु खो

उपादानट् पञ्ञायेथा ति? नो एतट् भन्ते. सब्बसो वा पन उपादाने असति उपादाननिरो-

धा, अपि नु खो भवो पञ्ञायेथा ति? नो एतट् भन्ते. सब्बसो वा पन भवे असति भव-

निरोधा, अपि नु खो जाति पञ्ञायेथा ति? नो एतट् भन्ते. सब्बसो वा पन जातिया असति

जातिनिरोधा, अपि नु खो jaråmaraˆaµ पञ्ञायेथा ति? नो एतट् भन्ते. साधु साधु भिक्-

खवे. एवम् एतट् भिक्खवे n’ एतट् अञ्ञथा. सद्दहथ मे तट् भिक्खवे अधिमुच्च-

थ निक्क!खा एत्थ होथ निब्बिचिकिच्छा, एस्’ एव्’ अन्तो दुक्खस्सा ति॥ ॥SN12:51॥

| |निदानसट्युत्त दुतिय-सट्योजनसुत्त। |

|| ||सेय्यथा पि भिक्खवे तेलञ् च प†इच्च वत्तिञ् च पतिच्च तेलप्पदापो झायेय्य, तत्र

पुरिसो कालेन कालट् तेलट् आसिञ्चेय्य, व††इट् उपसठरेय्य. एवञ् हि सो भिक्खवे तेलप्-

Page 231: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

231

पदापो, तद् आहारो तद् उपादानो, चिरट् दाघम् अद्धानट् जालेय्य. एवम् एव खो भिक्ख-

वे सट्योजनियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो taˆhå पव""हति. taˆhåpaccayå

उपादानट्, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरि-

देवदुक्खदोमनस्स्’ उपायासा सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स

समुदयो होति॥ ॥सेय्यथा पि भिक्खवे तेलञ् च प†इच्च वत्तिञ् च पतिच्च तेलप्पदापो

झायेय्य, तत्र पुरिसो न कालेन कालट् तेलट् आसिञ्चेय्य, न व††इञ् च उपसठरेय्य.

एवञ् हि सो भिक्खवे तेलप्पदापो, पुरिमस्स च उपादानस्स परियादाना, अञ्ञस्स च अनु-

पाहारा अनाहारो, निब्बायेय्य. एवम् एव खो भिक्खवे सट्योजनियेसु धम्मेसु आदानव्-

आनुपस्सिनो विहरतो taˆhå निरुज्झति. taˆhånirodhå उपादाननिरोधो, उपादाननिरोधा

भवनिरोधो, भवनिरोधा जातिनिरोधो जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्ख-

domanass’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होता

ति|| ||SN12:54||

| |निदानसट्युत्त दुतिय-महारुक्खसुत्त। |

|| ||सेय्यथा पि भिक्खवे महारुक्खो तस्स यानि c’ एव mËlåni अधोगमानियानि च

तिरिय!गमानि सब्बानि, तानि उद्धट् ओजट् अभिहरन्ति. एवञ् हि सो भिक्खवे महारुक्खो,

तद् आहारो तद् उपादानो, चिरट् दाघम् अद्धानट् ति††हेय्य. एवम् एव खो भिक्खवे

उपादानियेसु धम्मेसु अस्सादानुपस्सिनो विहरतो taˆhå पव""हति. taˆhåpaccayå उपा-

दानट्, उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरि-

देवदुक्खदोमनस्स्’ उपायासा सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स

समुदयो होति॥ ॥सेय्यथ पि भिक्खवे महारुक्खो. अथ पुरिसो आगच्छेय्य कुद्दाल-

पि†अकट् आदाय, सो तट् रुक्खट् mËle छिन्देय्य. mËle छेत्वा, पलिट् khaˆeyya; पलिट्

khaˆitvå, mËlåni उद्धरेय्य अन्तमसो us¥raˆå¬imattånipi. सो तट् रुक्खट् खˆ"åkh-

aˆdikaµ छिन्देय्य; खˆ"åkhaˆ"ikaµ छेत्वा, फालेय्य; फालेत्वा, सकलिकट् सकलिकट्

करेय्य. सकलिकट् सकलिकट् करित्वा, वातातपे विसोसेय्य; वातातपे विसोसेत्वा, अग्गिना

"अहेय्य; अग्गिना "अहित्वा, मसिट् करेय्य. मसिट् करित्वा; महावाते वा ओपुनेय्य, नदिया

वा साघसोताय पवाहेय्य. एवञ् हि सो भिक्खवे महारुक्खो ucchinnamËlo अस्स,

तालवत्थुकतो अनभाव!कतो आयतिट् अनुप्पादधम्मो. एवम् एव खो भिक्खवे उपा-

दानियेसु धम्मेसु आदानवानुपस्सिनो विहरतो taˆhå निरुज्झति. taˆhånirodhå उपादान-

निरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा जरामर-

Page 232: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

232

ˆअट् सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्ख-

क्खन्धस्स निरोधो होता ति॥ ॥SN12:56॥

| |निदानसट्युत्त nåmarËpasutta| |

|| ||सट्योजनियेसु भिक्खवे धम्मेसु अस्सादानुपस्सिनो विहरतो nåmarËpassa अवक्-

कन्ति होति. nåmarËpapaccayå sa¬åyatanaµ, sa¬åyatanapaccayå फस्सो, फस्सपच्चया

वेदना, वेदनापच्चया taˆhå, taˆhåpaccayå उपादानट्, उपादानपच्चया भवो, भव-

पच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा सम्भ-

वन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति॥…॥सट्योजनियेसु

भिक्खवे धम्मेसु आदानवानुपस्सिनो विहरतो nåmarËpassa अवक्कन्ति न होति. नाम-

rËpanirodhå sa¬åyatananirodho sa¬åyatananirodhå फस्सनिरोधो, फस्सनिरोधा वेदना-

निरोधो, वेदनानिरोधा taˆhånirodho, taˆhånirodhå उपादाननिरोधो, उपादाननिरोधा

भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्ख-

domanass’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होता

ति|| ||SN12:58||

| |निदानसट्युत्त viññåˆasutta। |

|| ||सट्योजनियेसु भिक्खवे धम्मेसु अस्सादानुपस्सिनो विहरतो viññåˆassa अवक्कन्ति

होति. viññåˆapaccayå nåmarËpaµ, nåmarËpapaccayå sa¬åyatanaµ, sa¬åyatanapaccayå

फस्सो, फस्सपच्चया वेदना, वेदनापच्चया taˆhå, taˆhåpaccayå उपादानट्, उपादान-

पच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्ख-

domanass’ upåyåså sambhavanti. evam etassa kevalassa dukkhakkhandhassa samudayo

होति॥ ॥सट्योजनियेसु भिक्खवे धम्मेसु आदानवानुपस्सिनो विहरतो viññåˆassa अवक्-

कन्ति न होति. viññåˆanirodhå nåmarËpanirodho, nåmarËpanirodhå sa¬åyatananirodho,

sa¬åyatananirodhå फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा taˆhå-

निरोधो, taˆhånirodhå उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा

जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति.

एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होता ति॥ ॥SN12:59॥

Page 233: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

233

| |निदानसट्युत्त प†हम-अस्सुतवतासुत्त। |

|| ||अस्सुतवा भिक्खवे पुथुज्जनो इमस्मिट् cåtumahåbhËtikasmiµ कायस्मिट् निब्बिन्-

देय्य पि विरज्जेय्य पि विमुच्चेय्य पि. तट् किस्स हेतु? दिस्सति भिक्खवे इमस्स चतु-

mahåbhËtikassa कायस्स आचयो पि अपचयो पि आदानम् पि निक्खेपनम् पि. तस्मा तत्र्’

आस्सुतवा पुथुज्जनो निब्बिन्देय्य पि विरज्जेय्य पि विमुच्चेय्य पि॥ ॥यञ् च खो एतट्

भिक्खवे वुच्चति चित्तट् इति पि मनो इति पि viññåˆaµ इति पि, तत्र्’ आस्सुतवा पुथुज्जनो

नालट् निब्बिन्दितुट् नालट् विरज्जितुट् नालट् विमुच्चितुट्. तट् किस्स हेतु? दाघरत्तट्

हेतट् भिखवे अस्सुतवतो पुथुज्जनस्स अज्झोसितट् ममायितट् पराम††हट्: एतम्

मम, एसो ’हम् अस्मि, एसो मे अत्ता ति. तस्मा तत्र्’ आस्सुतवा पुथुज्जनो नालट् निब्बिन्दितुट्

नालट् विरज्जितुट् नालट् विमुच्चितुट्॥ ॥वरट् भिक्खवे अस्सुतवा पुथुज्जनो इमट् चातु-

mahåbhËtikaµ कायम् अत्ततो उपगच्छेय्य न त्वेव चित्तट्. तट् किस्स हेतु? दिस्सतायट्

भिक्खवे cåtumahåbhËtiko कायो एकम् पि वस्सट् ति††हमानो, द्वे पि वस्सानि ति††हमानो

t¥ˆi पि वस्सानि ति††हमानो, चत्तारि पि वस्सानि ति††हमानो, पञ्च पि वस्सानि ति††हमानो, दस

पि वस्सानि ति††हमानो, वासति पि वस्सानि ति††हमानो, तिट्सम् पि वस्सानि ति††हमानो,

चत्तारासम् पि वस्सानि ति††हमानो, पञ्ञासम् पि वस्सानि ति††हमानो, वस्ससतम् पि ति††ह-

मानो, भिय्यो पि ति††हमानो. यञ् च खो एतट् भिक्खवे वुच्चति चित्तट् इति पि मनो इति पि

viññåˆaµ इति पि, तट् रत्तिया च दिवसस्स च अञ्ञद् एव उप्पज्जति अञ्ञट् निरुज्झति.

सेय्यथा पि भिक्खवे मक्क†o अरञ्ञे पवने चरमानो साखट् gaˆhati तट् मुञ्चित्वा

aññaµ gaˆhati|| ||SN12:61||

| |निदानसट्युत्त दुतिय-अस्सुतवतासुत्त। |

|| ||तत्र भिक्खवे सुतवा अरियसावको प†इच्चसमुप्पादञ् ञेव साधुकट् योनिसो

मनसिकरोति इति: इमस्मिट् सति इदट् होति, इमस्स्’ उप्पादा इदट् उप्पज्जति. इमस्मिट् सति

इदट् न होति, इमस्स निरोधा इदट् निरुज्झति॥ ॥सुखवेदनियट् भिक्खवे फस्सट्

प†इच्च उप्पज्जति सुखवेदना. तस्स्’ एव सुखवेदनियस्स फस्सस्स निरोधा यट् तज्जट्

वेदयितट्, सुखवेदनियट् फस्सट् प†इच्च उप्पन्ना सुखवेदना, सा निरुज्झति सा

vËpasammati. दुक्खवेदनियट् भिक्खवे फस्सट् प†इच्च, उप्पज्जति दुक्खवेदना.

तस्स्’ एव दुक्खवेदनियस्स फस्सस्स निरोधा यट् तज्जट् वेदयितट्, दुक्खवेदनियट्

फस्सट् प†इच्च उप्पन्ना दुक्खवेदना, सा निरुज्झति सा vËpasammati. अदुक्खमसुख-

वेदनियट् भिक्खवे फस्सट् प†इच्च उप्पज्जति अदुक्खमसुखवेदना. तस्स्’ एव अदुक्-

Page 234: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

234

खमसुखवेदनियस्स फस्सस्स निरोधा यट् तज्जट् वेदयितट्, अदुक्खमसुख-

वेदनियट् फस्सट् प†इच्च उप्पन्ना अदुक्खमसुखवेदना, सा निरुज्झति सा vËpasam-

मति॥ ॥सेय्यथा पि भिक्खवे द्विन्नट् क††हानट् स!घ††असमोधाना उस्मा जायति तेजो

अभिनिबत्तति. तेसञ् ञेव द्विन्नट् क††हानट् नानाभावा विनिक्खेपा या तज्जा उस्मा सा

निरुज्झति सा vËpasammati|| ||SN12:62||

| |निदानसट्युत्त पुत्तमट्ससुत्त। |

|| ||कबलि!कारे भिक्खवे आहारे परिञ्ञाते pañcakåmaguˆiko रागो परिञ्ञातो होति.

pañcakåmaguˆike रागे परिञ्ञाते n’ अत्थि तट् सट्योजनञ् ञेन सट्योजनेन सट्युत्तो

अरियसावको पुन इमट् लोकट् आगच्छेय्य॥…॥फस्से भिक्खवे आहारे परिञ्ञाते तिस्सो

वेदना परिञ्ञाता होन्ति. तासु वेदनासु परिञ्ञातासु अरियसावकस्स n’ अत्थि किञ्चि उत्तरि!-

करˆ¥yanti वदामि॥…॥मनोसञ्चेतनाय भिक्खवे आहारे परिञ्ञाते तिस्सो taˆhå परिञ्ञाता

होन्ति. तासु taˆhåsu परिञ्ञातासु अरियसावकस्स n’ अत्थि किञ्चि उत्तरि!करˆ¥yanti वदामि

||…||viññåˆe भिक्खवे आहारे परिञ्ञाते nåmarËpaµ परिञ्ञातट् होति. nåmarËpe परिञ्ञाते

अरियसावकस्स n’ अत्थि किञ्चि उत्तरि!करˆ¥yanti वदामा ति॥ ॥SN12:63॥

| |निदानसट्युत्त अत्थिरागसुत्त। |

|| ||कबलि!कारे चे भिक्खवे आहारे अत्थि रागो अत्थि नन्दि अत्थि taˆhå, पति††हितट् तत्थ

viññåˆaµ विर्ˬहट्. यत्थ पति††हितट् विञ्ञानट् विर्ˬहट्, अत्थि तत्थ nåmarËpassa अव-

क्कन्ति. यत्थ अत्थि nåmarËpassa अवक्कन्ति, अत्थि तत्थ स!खारानट् वुद्धि. यत्थ अत्थि

स!खारानट् वुद्धि, अत्थि तत्थ आयतिट् पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिट् पुन-

ब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिट् jåtijaråmaraˆaµ. यत्थ अत्थि आयतिट् जातिजरामर-

ˆअट्, ससोकन्तट् भिक्खवे सदरट् सौपायासन्ति वदामि॥ ॥फस्से चे भिक्खवे आहारे

अत्थि रागो अत्थि नन्दि अत्थि taˆhå, पति††हितट् तत्थ viññåˆaµ विर्ˬहट्. यत्थ पति††हितट्

विञ्ञानट् विर्ˬहट्, अत्थि तत्थ nåmarËpassa अवक्कन्ति. यत्थ अत्थि nåmarËpassa अव-

क्कन्ति, अत्थि तत्थ स!खारानट् वुद्धि. यत्थ अत्थि स!खारानट् वुद्धि, अत्थि तत्थ

आयतिट् पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिट् पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ

आयतिट् jåtijaråmaraˆaµ. यत्थ अत्थि आयतिट् jåtijaråmaraˆaµ, ससोकन्तट् भिक्खवे

सदरट् सौपायासन्ति वदामि॥ ॥मनोसञ्चेतनाय चे भिक्खवे आहारे अत्थि रागो अत्थि

नन्दि अत्थि taˆhå, पति††हितट् तत्थ viññåˆaµ विर्ˬहट्. यत्थ पति††हितट् विञ्ञानट्

Page 235: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

235

विर्ˬहट्, अत्थि तत्थ nåmarËpassa अवक्कन्ति. यत्थ अत्थि nåmarËpassa अवक्कन्ति, अत्थि

तत्थ स!खारानट् वुद्धि. यत्थ अत्थि स!खारानट् वुद्धि, अत्थि तत्थ आयतिट् पुन-

ब्भवाभिनिब्बत्ति. यत्थ अत्थि आयतिट् पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिट् जातिजरा-

maraˆaµ. यत्थ अत्थि आयतिट् jåtijaråmaraˆaµ, ससोकन्तट् भिक्खवे सदरट् सौपाया-

सन्ति वदामि॥ ॥viññåˆe चे भिक्खवे आहारे अत्थि रागो अत्थि नन्दि अत्थि taˆhå, पति††हितट्

तत्थ viññåˆaµ विर्ˬहट्. यत्थ पति††हितट् विञ्ञानट् विर्ˬहट्, अत्थि तत्थ nåmarËpa-

स्स अवक्कन्ति. यत्थ अत्थि nåmarËpassa अवक्कन्ति, अत्थि तत्थ स!खारानट् वुद्धि.

यत्थ अत्थि स!खारानट् वुद्धि, अत्थि तत्थ आयतिट् पुनब्भवाभिनिब्बत्ति. यत्थ अत्थि

आयतिट् पुनब्भवाभिनिब्बत्ति, अत्थि तत्थ आयतिट् jåtijaråmaraˆaµ. यत्थ अत्थि आयतिट्

jåtijaråmaraˆaµ, ससोकन्तट् भिक्खवे सदरट् सौपायासन्ति वदामि॥ ॥SN12:64॥

| |निदानसट्युत्त अत्थिरागसुत्त। |

|| ||कबलि!कारे चे भिक्खवे आहारे n’ अत्थि रागो n’ अत्थि नन्दि n’ अत्थि taˆhå, अप्पति††हि-

तट् तत्थ viññåˆaµ अविर्ˬहट्. यत्थ अप्पति††हितट् विञ्ञानट् अविर्ˬहट्, n’ अत्थि तत्थ

nåmarËpassa अवक्कन्ति. यत्थ n’ अत्थि nåmarËpassa अवक्कन्ति, n’ अत्थि तत्थ स!खारा-

नट् वुद्धि. यत्थ n’ अत्थि स!खारानट् वुद्धि, n’ अत्थि तत्थ आयतिट् पुनब्भवाभि-

निब्बत्ति. यत्थ n’ अत्थि आयतिट् पुनब्भवाभिनिब्बत्ति, n’ अत्थि तत्थ आयतिट् जातिजरामर-

ˆअट्. यत्थ n’ अत्थि आयतिट् jåtijaråmaraˆaµ, असोकन्तट् भिक्खवे अदरट् अनुपायासन्ति

वदामि॥ ॥फस्से चे भिक्खवे आहारे n’ अत्थि रागो n’ अत्थि नन्दि n’ अत्थि taˆhå अप्पति††हि-

तट् तत्थ viññåˆaµ अविर्ˬहट्. यत्थ अप्पति††हितट् विञ्ञानट् अविर्ˬहट् n’ अत्थि तत्थ

nåmarËpassa अवक्कन्ति. यत्थ n’ अत्थि nåmarËpassa अवक्कन्ति n’ अत्थि तत्थ स!खारा-

नट् वुद्धि. यत्थ n’ अत्थि स!खारानट् वुद्धि n’ अत्थि तत्थ आयतिट् पुनब्भवाभि-

निब्बत्ति. यत्थ n’ अत्थि आयतिट् पुनब्भवाभिनिब्बत्ति n’ अत्थि तत्थ आयतिट् जातिजरामर-

ˆअट्. यत्थ n’ अत्थि आयतिट् jåtijaråmaraˆaµ असोकन्तट् भिक्खवे अदरट् अनुपायासन्ति

वदामि॥ ॥मनोसञ्चेतनाय चे भिक्खवे आहारे n’ अत्थि रागो n’ अत्थि नन्दि n’ अत्थि taˆhå

अप्पति††हितट् तत्थ viññåˆaµ अविर्ˬहट्. यत्थ अप्पति††हितट् विञ्ञानट् अविर्ˬहट् n’

अत्थि तत्थ nåmarËpassa अवक्कन्ति. यत्थ n’ अत्थि nåmarËpassa अवक्कन्ति n’ अत्थि तत्थ

स!खारानट् वुद्धि. यत्थ n’ अत्थि स!खारानट् वुद्धि n’ अत्थि तत्थ आयतिट् पुन-

ब्भवाभिनिब्बत्ति. यत्थ n’ अत्थि आयतिट् पुनब्भवाभिनिब्बत्ति n’ अत्थि तत्थ आयतिट्

jåtijaråmaraˆaµ. यत्थ n’ अत्थि आयतिट् jåtijaråmaraˆaµ असोकन्तट् भिक्खवे अदरट्

अनुपायासन्ति वदामि॥ ॥viññåˆe चे भिक्खवे आहारे n’ अत्थि रागो n’ अत्थि नन्दि n’ अत्थि

Page 236: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

236

taˆhå अप्पति††हितट् तत्थ viññåˆaµ अविर्ˬहट्. यत्थ अप्पति††हितट् विञ्ञानट् अविर्ˬहट्

n’ अत्थि तत्थ nåmarËpassa अवक्कन्ति. यत्थ n’ अत्थि nåmarËpassa अवक्कन्ति n’ अत्थि

तत्थ स!खारानट् वुद्धि. यत्थ n’ अत्थि स!खारानट् वुद्धि n’ अत्थि तत्थ आयतिट्

पुनब्भवाभिनिब्बत्ति. यत्थ n’ अत्थि आयतिट् पुनब्भवाभिनिब्बत्ति n’ अत्थि तत्थ आय-

तिट् jåtijaråmaraˆaµ. यत्थ n’ अत्थि आयतिट् jåtijaråmaraˆaµ असोकन्तट् भिक्खवे अदरट्

अनुपायासन्ति वदामि॥ ॥SN12:64॥

| |निदानसट्युत्त अत्थिरागसुत्त। |

|| ||सेय्यथा पि भिक्खवे कु†आगारट् वा कु†आगारसाला वा, उत्तराय वा dakkhiˆåya वा

पाचानाय वा वातपाना. सुरिये उग्गच्छन्ते वातपानेन रस्मि पविसित्वा क्वास्स पति††हिता ति?

पच्छिमाय भन्ते भित्तियन्ति. पच्छिमा चे भिक्खवे भित्ति नास्स क्वास्स पति††हिता ति?

प†हवियट् भन्ते ति. प†हवा चे भिक्खवे नास्स क्वास्स पति††हिता ति? आपस्मिट् भन्ते ति.

आपो चे भिक्खवे नास्स क्वास्स पति††हिता ति? अप्पति††हिता भन्ते ति॥ ॥SN12:64॥

| |निदानसट्युत्त नगरसुत्त। |

|| ||तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो सति nåmarËpaµ होति? किट् पच्चया

nåmarËpan ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो:

viññåˆe खो सति nåmarËpaµ होति, viññåˆapaccayå nåmarËpan ति. तस्स मय्हट् भिक्ख-

वे एतद् अहोसि: किम्हि नु खो सति viññåˆaµ होति? किट् पच्चया viññåˆan ति? तस्स मय्हट्

भिक्खवे योनिसो मनसिकारा अहु पञ्ञाय अभिसमयो: nåmarËpe खो सति viññåˆaµ

होति, nåmarËpapaccayå viññåˆan ति. तस्स मय्हट् भिक्खवे एतद् अहोसि: पच्चुदावत्तति

खो इदट् viññåˆaµ nåmarËpamhå नापरट् गच्छति. एत्तावता जायेथ वा जायेथ वा माये-

थ वा चवेथ वा उपपज्जेथ वा, यद् इदट् nåmarËpapaccayå viññåˆaµ, viññåˆåpaccayå

nåmarËpaµ||…||तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो असति nåmarËpaµ न

होति? किस्स निरोधा nåmarËpanirodho ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु

पञ्ञाय अभिसमयो: viññåˆe खो असति nåmarËpaµ न होति, viññåˆanirodhå nåmarËpa-

निरोधो ति. तस्स मय्हट् भिक्खवे एतद् अहोसि: किम्हि नु खो असति viññåˆaµ न होति?

किस्स निरोधा viññåˆanirodho ति? तस्स मय्हट् भिक्खवे योनिसो मनसिकारा अहु पञ्ञा-

य अभिसमयो: nåmarËpe खो असति viññåˆaµ न होति, nåmarËpanirodhå viññåˆanirodho

Page 237: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

237

ति. तस्स मय्हट् भिक्खवे एतद् अहोसि अधिगतो खो म्यायट् मग्गो बोधाय: यद् इदट्

nåmarËpanirodhå viññåˆanirodho, viññåˆanirodhå nåmarËpanirodho|| ||SN12:65||

| |निदानसट्युत्त सम्मससुत्त। |

|| ||इध भिक्खवे भिक्खु सम्मसमानो सम्मसति अन्तरट् सम्मसट्: यट् खो

इदट् अनेकविधट् नानप्पकारकट् दुक्खट् लोके उप्पज्जति jaråmaraˆaµ, इदट् खो

दुक्खट् किन्निदानट् किट्समुदयट् किट्जातिकट् किम्पभवट्? किस्मिट् सति जरा-

maraˆaµ होति? किस्मिट् असति जरामरनट् न होता ति? सो सम्मसमानो एवट् जानाति: यट्

खो इदट् अनेकविधट् नानप्पकारकट् दुक्खट् लोके उप्पज्जति जरामरनट्, इदट् खो

दुक्खट् उपधिनिदानट् उपधिसमुदयट् उपधिजातिकट् उपधिपभवट्. उपधि-

स्मिट् सति jaråmaraˆaµ होति, उपधिस्मिट् असति jaråmaraˆaµ न होता ति. सो jaråmaraˆañ च

पजानाति jaråmaraˆasamudayañ च पजानाति jaråmaraˆanirodhañ च पजानाति या च जरा-

maraˆanirodhasåruppagåmin¥ प†इपदा तञ् च पजानाति. तथा प†इपन्नो च होति अनुधम्-

मचारा. अयट् वुच्चति भिक्खवे भिक्खु सब्बसो सम्मादुक्खक्खयाय प†इपन्नो

jaråmaraˆanirodhåya|| ||अथापरट् सम्मसमानो सम्मसति अन्तरट् सम्मसट्: उपधि

पनायट् किन्निदानो किट्समुदयो किट्जातिको किम्पभवो? किस्मिट् सति उपधि होति?

किस्मिट् असति उपधि न होता ति? सो सम्मसमानो एवट् जानाति: उपधि taˆhånidåno taˆhå-

समुदयो taˆhåjåtiko taˆhåpabhavo. taˆhåya सति उपधि होति, taˆhåya असति उपधि न

होता ति. सो उपधिञ् च पजानाति उपधिसमुदयञ् च पजानाति उपधिनिरोधञ् च पजानाति

या च उपधिनिरोधसारुप्पगामिना प†इपदा तञ् च पजानाति. तथा प†इपन्नो च होति

अनुधम्मचारा. अयट् वुच्चति भिक्खवे भिक्खु सब्बसो सम्मादुक्खक्खयाय प†इप्-

अन्नो उपधिनिरोधाय॥ ॥अथापरट् सम्मसमानो सम्मसति अन्तरट् सम्मसट्: taˆhå

पनायट् कत्थ उप्पज्जमाना उप्पज्जति? कत्थ निविसमाना निविसता ति? सो सम्मसमानो

एवट् पजानाति: यट् खो किञ्चि लोके piyarËpaµ såtarËpaµ, एत्थेसा taˆhå उप्पज्जनाना

उप्पज्जति एत्थ निविसमाना निविसति. किञ् च लोके piyarËpaµ såtarËpaµ? चक्खुट् लोके

piyarËpaµ såtarËpaµ, एत्थेसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना निविसति.

सोतट् लोके piyarËpaµ såtarËpaµ, एत्थेसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ निविसमाना

निविसति. घानट् लोके piyarËpaµ såtarËpaµ, एत्थेसा taˆhå उप्पज्जमाना उप्पज्जति एत्थ

निविसमाना निविसति. जिव्हा लोके piyarËpaµ såtarËpaµ, एत्थेसा taˆhå उप्पज्जमाना उप्पज्जति

एत्थ निविसमाना निविसति. कायो लोके piyarËpaµ såtarËpaµ, एत्थेसा taˆhå उप्पज्जमाना

उप्पज्जति एत्थ निविसमाना निविसति. मनो लोके piyarËpaµ såtarËpaµ एत्थेसा taˆhå उप्प-

Page 238: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

238

ज्जमाना उप्पज्जति एत्थ निविसमाना निविसति॥…॥ये पि हि केचि भिक्खवे एतरहि samaˆå वा

bråhmaˆå वा यट् लोके piyarËpaµ såtarËpaµ: तट् निच्चतो पस्सन्ति सुखतो पस्सन्ति अत्ततो

पस्सन्ति आरोग्यतो पस्सन्ति खेमतो पस्सन्ति, ते taˆhaµ व""हेन्ति. ये taˆhaµ व""हेन्ति

ते उपधिट् व""हेन्ति. ये उपधिट् व""हेन्ति ते दुक्खट् व""हेन्ति. ये दुक्खट् व""h-

एन्ति ते न परिमुच्चन्ति जातिया जराय maraˆena सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि

उपायासेहि, न परिमुच्चन्ति दुक्खस्मा ति वदामि॥…॥ये पि हि केचि भिक्खवे एतरहि

samaˆå वा bråhmaˆå वा यट् लोके piyarËpaµ såtarËpaµ: तट् अनिच्चतो पस्सन्ति दुक्खतो

पस्सन्ति अनत्ततो पस्सन्ति रोगतो पस्सन्ति भयतो पस्सन्ति, ते taˆhaµ पजहन्ति. ये

taˆhaµ पजहन्ति ते उपधिट् पजहन्ति. ये उपधिट् पजहन्ति ते दुक्खट् पजहन्ति. ये

दुक्खट् पजहन्ति ते परिमुच्चन्ति जातिया जराय maraˆena सोकेहि परिदेवेहि दुक्खेहि

दोमनस्सेहि उपायासेहि, परिमुच्चन्ति दुक्खस्मा ति वदामि॥ ॥SN12:66॥

| |निदानसट्युत्त na¬akalapiyasutta| |

|| ||इदानेव खो मयट् आयस्मतो सारिपुत्तस्स भासितट् एवट् आजानाम: न खो आवुसो

को††हित सय!कतट् nåmarËpaµ, न पर!कतट् nåmarËpaµ, न सय!कतञ् च पर!क-

तञ् च nåmarËpaµ, न पि असय!कारट् अपर!कारट् अधिच्च समुप्पन्नट् nåmarËpaµ;

अपि च viññåˆapaccayå nåmarËpan ति॥ ॥इदानेव च पन मयट् आयस्मतो सारिपुत्तस्स

भासितट् एवट् आजानाम: न खो आवुसो को††हित सय!कतट् viññåˆaµ, न पर!कतट्

viññåˆaµ, न सय!कतञ् च पर!कतञ् च viññåˆaµ, न पि असय!कारट् अपर!कारट्

अधिच्च समुप्पन्नट् viññåˆaµ; अपि च nåmarËpapaccayå viññåˆan ति॥ ॥यथा कथट्

पन्’ आवुसो सारिपुत्त इमस्स भासितस्स अत्थो द††हब्बो ति? तेन्’ आवुसो उपमन् ते करिस्सामि

उपमाय पि इध्’ एकच्चे viññË पुरिसा भासितस्स अत्थट् आजानन्ति. सेय्यथा पि आवुसो द्वे

na¬akalåpiyo अञ्ञट् अञ्ञट् निस्साय ति††हेय्युट्. एवम् एव खो आवुसो nåmarËpapaccayå

viññåˆaµ, viññåˆapaccayå nåmarËpaµ, nåmarËpapaccayå sa¬åyatanaµ, sa¬åyatanapac-

चया फस्सो, फस्सपच्चया वेदना, वेदनापच्चया taˆhå, taˆhåpaccayå उपादानट्,

उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्-

खदोमनस्स्’ उपायासा सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समु-

दयो होति॥ ॥तासञ् चे आवुसो na¬akalåpinaµ एकट् आक""हेय्य एका पपतेय्य, अपरञ् चे

आक""हेय्य अपरा पपतेय्य. एवम् एव खो आवुसो nåmarËpanirodhå viññåˆanirodho,

viññåˆanirodhå nåmarËpanirodho, nåmarËpanirodhå sa¬åyatananirodho, sa¬åyatananiro-

धा फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा taˆhanirodho, taˆhå-

Page 239: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

239

निरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जाति-

निरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स

केवलस्स दुक्खक्खन्धस्स निरोधो होता ति॥ ॥SN12:67॥

| |निदानसट्युत्त कोसम्बिसुत्त। |

|| ||अञ्ञत्र्’ एव आवुसो नारद सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरि-

वितक्का अञ्ञत्र दि††हिनिज्झानखन्तिया, अत्थ्’ आयस्मतो नारदस्स पच्चत्तञ् ञेव ñåˆaµ:

उपादानपच्चया भवो ति? अञ्ञत्र्’ एव आवुसो सवि††ह सद्धाय अञ्ञत्र रुचिया अञ्ञत्र

अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दि††हिनिज्झानखन्तिया, अहट् एतट् जानामि

अहट् एतट् पस्सामि: उपादानपच्चया भवो ति॥…॥अञ्ञत्र्’ एव आवुसो नारद सद्धाय

अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दि††हिनिज्झानखन्तिया,

अत्थ्’ आयस्मतो नारदस्स पच्चत्तञ् ञेव ñåˆaµ: उपादाननिरोधा भवनिरोधो ति?

अञ्ञत्र्’ एव आवुसो सवि††ह सद्धाय अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरि-

वितक्का अञ्ञत्र दि††हिनिज्झानखन्तिया, अहट् एतट् जानामि अहट् एतट् पस्सामि: उपादान-

निरोधा भवनिरोधो ति॥…॥अञ्ञत्र्’ एव आवुसो नारद सद्धाय अञ्ञत्र रुचिया अञ्ञत्र

अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दि††हिनिज्झानखन्तिया, अत्थ्’ आयस्मतो नारदस्-

स पच्चत्तञ् ञेव ñåˆaµ: भवनिरोधो निब्बानन् ति? अञ्ञत्र्’ एव आवुसो सवि††ह सद्धाय

अञ्ञत्र रुचिया अञ्ञत्र अनुस्सवा अञ्ञत्र आकारपरिवितक्का अञ्ञत्र दि††हिनिज्झानखन्तिया,

अहट् एतट् जानामि अहट् एतट् पस्सामि: भवनिरोधो निब्बानन् ति. तेन्’ आयस्मा नारदो

अरहट् kh¥ˆआसवो ति. भवनिरोधो निब्बानन् ति खो मे आवुसो yathåbhËtaµ सम्मप्पञ्-

ञाय सुदि††हट्, न c’ अम्हि अरहट् kh¥ˆआसवो. सेय्यथा पि आवुसो कन्तारमग्गे उदपानो

तत्र नेव्’ अस्स रज्जुना उदकवारको. अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्म-

परेतो किलन्तो तसितो पिपासितो. सो तट् उदपानट् ओलोकेय्य: तस्स उदकन्ति हि खो ñåˆam

अस्स, न च कायेन फुसित्वा विहरेय्य. एवम् एव खो आवुसो भवनिरोधो निब्बानन् ति

yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हट्, न c’ अम्हि अरहट् kh¥ˆआसवो ति॥ ॥SN12:68॥

| |धातुसट्युत्त नो वेदनासुत्त। |

|| ||कतमञ् च भिक्खवे धातुनानत्तट् प†इच्च उप्पज्जति फस्सनानत्तट्? फस्सनान-

त्तट् प†इच्च उप्पज्जति वेदनानानत्तट्? नो वेदनानानत्तट् प†इच्च उप्पज्जति फस्स-

नानत्तट्? नो फस्सनानत्तट् प†इच्च उप्पज्जति धातुनानत्तट्? चक्खुधातुट् भिक्खवे

Page 240: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

240

प†इच्च उप्पज्जति चक्खुसम्फस्सो, चक्खुसम्फस्सट् प†इच्च उप्पज्जति चक्खुसम्-

फस्सजा वेदना. नो चक्खुसम्फस्सजट् वेदनट् प†इच्च उप्पज्जति चक्खुसम्फस्सो,

नो चक्खुसम्फस्सट् प†इच्च उप्पज्जति चक्खुधातु. सोतधातुट् प†इच्च उप्पज्जति

सोतसम्फस्सो, सोतसम्फस्सट् प†इच्च उप्पज्जति सोतसम्फस्सजा वेदना. नो सोतसम्-

फस्सजट् वेदनट् प†इच्च उप्पज्जति सोतसम्फस्सो, नो सोतसम्फस्सट् प†इच्च उप्-

पज्जति सोतधातु. घानधातुट् प†इच्च उप्पज्जति घानसम्फस्सो, घानसम्फस्सट्

प†इच्च उप्पज्जति घानसम्फस्सजा वेदना. नो घानसम्फस्सजट् वेदनम् प†इच्च

उप्पज्जति घानसम्फस्सो, नो घानसम्फस्सट् प†इच्च उप्पज्जति घानधातु. जिव्हाधा-

तुट् प†इच्च उप्पज्जति जिव्हासम्फस्सो, जिव्हासम्फस्सट् प†इच्च उप्पज्जति जिव्हासम्-

फस्सजा वेदना. नो जिव्हासम्फस्सजट् वेदनट् प†इच्च उप्पज्जति जिव्हासम्फस्सो, नो

जिव्हासम्फस्सट् प†इच्च उप्पज्जति जिव्हाधातु. कायधातुट् प†इच्च उप्पज्जति काय-

सम्फस्सो, कायसम्फस्सट् प†इच्च उप्पज्जति कायसम्फस्सजा वेदना. नो कायसम्-

फस्सजट् वेदनट् प†इच्च उप्पज्जति कायसम्फस्सो. नो कायसम्फस्सट् प†इच्च उप्-

पज्जति कायधातु. मनोधातुट् प†इच्च उप्पज्जति मनोसम्फस्सो, मनोसम्फस्सट्

प†इच्च उप्पज्जति मनोसम्फस्सजा वेदना. नो मनोसम्फस्सजट् वेदनट् प†इच्च

उप्पज्जति मनोसम्फस्सो, नो मनोसम्फस्सट् प†इच्च उप्पज्जति मनोधातु॥ ॥SN14:5॥

| |धातुसट्युत्त सञ्ञसुत्त। |

|| ||rËpadhåtuµ भिक्खवे प†इच्च उप्पज्जति rËpasaññå, rËpasaññaµ प†इच्च उप्पज्जति

rËpasa!कप्पो, rËpasa!कप्पट् प†इच्च उप्पज्जति rËpachando, rËpachandaµ प†इच्च उप्-

पज्जति rËpapari¬åho, rËpapari¬åhaµ प†इच्च उप्पज्जति rËpapariyesanå. सद्दधातुट् भिक्-

खवे प†इच्च उप्पज्जति सद्दसञ्ञा, सद्दसञ्ञट् प†इच्च उप्पज्जति सद्दस!कप्पो,

सद्दस!कप्पट् प†इच्च उप्पज्जति सद्दछन्दो, सद्दछन्दट् प†इच्च उप्पज्जति सद्द-

pari¬åho, saddapari¬åhaµ प†इच्च उप्पज्जति सद्दपरियेसना. गन्धधातुट् भिक्खवे

प†इच्च उप्पज्जति गन्धसञ्ञा, गन्धसञ्ञट् प†इच्च उप्पज्जति गन्धस!कप्पो,

गन्धस!कप्पट् प†इच्च उप्पज्जति गन्धछन्दो, गन्धछन्दट् प†इच्च उप्पज्जति

gandhapari¬åho, gandhapari¬åhaµ प†इच्च उप्पज्जति गन्धपरियेसना. रसधातुट् भिक्-

खवे प†इच्च उप्पज्जति रससञ्ञा, रससञ्ञट् प†इच्च उप्पज्जति रसस!कप्पो, रस-

स!कप्पट् प†इच्च उप्पज्जति रसछन्दो, रसछन्दट् प†इच्च उप्पज्जति rasapari¬åho,

rasapari¬åhaµ प†इच्च उप्पज्जति रसपरियेसना. फो††हब्बधातुट् भिक्खवे प†इच्च

उप्पज्जति फो††हब्बसञ्ञा, फो††हब्बसञ्ञट् प†इच्च उप्पज्जति फो††हब्बस!कप्पो,

Page 241: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

241

फो††हब्बस!कप्पट् प†इच्च उप्पज्जति फो††अब्बछन्दो, फो††हब्बछन्दट् प†इच्च

उप्पज्जति फो††habbapari¬åho, फो††habbapari¬åhaµ प†इच्च उप्पज्जति फो††हब्बपरि-

येसना. धम्मधातुट् भिक्खवे प†इच्च उप्पज्जति धम्मसञ्ञा, धम्मसञ्ञट्

प†इच्च उप्पज्जति धम्मस!कप्पो, धम्मस!कप्पट् प†इच्च उप्पज्जति धम्म-

छन्दो, धम्मछन्दट् प†इच्च उप्पज्जति dhammapari¬åho, dhammapari¬åhaµ प†इच्च

उप्पज्जति धम्मपरियेसना॥ ॥SN14:7॥

| |धातुसट्युत्त पुब्बेसुत्त। |

|| ||यट् खो प†हवाधातुट् प†इच्च उप्पज्जति सुखट् सोमनस्सट्, अयट् प†हवाधातुया

अस्सादो. यट् प†हवाधातुया अनिच्च दुक्खा vipariˆåmadhammå, अयम् प†हवाधातुया

आदानवो. यट् प†हवाधातुया छन्दरागविनयो छन्दरागप्पहानट्, इदट् प†हवाधा-

तुया nissaraˆaµ. यट् खो आपोधातुट् प†इच्च उप्पज्जति सुखट् सोमनस्सट्, अयट् आपो-

धातुया अस्सादो. यट् आपोधातुया अनिच्च दुक्खा vipariˆåmadhammå, अयट् आपोधातुया

आदानवो. यट् आपोधातुया छन्दरागविनयो छन्दरागप्पहानट्, इदट् आपोधातुया

nissaraˆaµ. यट् खो तेजोधातुट् प†इच्च उप्पज्जति सुखट् सोमनस्सट्, अयट् तेजोधातु-

या अस्सादो. यट् तेजोधातुया अनिच्च दुक्खा vipariˆåmadhammå, अयट् तेजोधातुया

आदानवो. यट् तेजोधातुया छन्दरागविनयो छन्दरागप्पहानट्, इदट् तेजोधातुया

nissaraˆaµ. यट् खो वायोधातुट् प†इच्च उप्पज्जति सुखट् सोमनस्सट्, अयट् वायो-

धातुया अस्सादो. यट् वायोधातुया अनिच्च दुक्खा vipariˆåmadhammå, अयट् वायोधातुया

आदानवो. यट् वायोधातुया छन्दरागविनयो छन्दरागप्पहानट्, इदट् वायोधातुया

nissaraˆaµ|| ||SN14:31||

| |धातुसट्युत्त दुक्खसुत्त। |

|| ||प†हवाधातु चे h’ इदट् भिक्खवे एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्ख्-

आवक्कन्ता अनवक्कन्ता सुखेन, नयिदट् सत्ता प†हवाधातुया सारज्जेय्युट्. यस्मा च

खो भिक्खवे प†हवाधातु सुखा सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन,

तस्मा सत्ता प†हवाधातुया सारज्जन्ति. आपोधातु चे h’ इदट् भिक्खवे एकन्तदुक्खा

अभविस्स दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, नयिदट् सत्ता आपोधा-

तुया सारज्जेय्युट्. यस्मा च खो भिक्खवे आपोधातु सुखा सुखानुपतिता सुखावक्कन्ता

अनवक्कन्ता दुक्खेन तस्मा सत्ता आपोधातुया सारज्जन्ति. तेजोधातु चे h’ इदट् भिक्खवे

Page 242: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

242

एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, नयिदट्

सत्ता तेजोधातुया सारज्जेय्युट्. यस्मा च खो भिक्खवे तेजोधातु सुखा सुखानुपतिता

सुखावक्कन्ता अनवक्कन्ता दुक्खेन, तस्मा सत्ता तेजोधातुया सारज्जन्ति. वायोधातु चे h’

इदट् भिक्खवे एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता

सुखेन, नयिदट् सत्ता वायोधातुया सारज्जेय्युट्. यस्मा च खो भिक्खवे वायोधातु

सुखा सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन, तस्मा सत्ता वायोधातुया सा-

रज्जन्ति॥ ॥प†हवाधातु चे h’ इदट् भिक्खवे एकन्तसुखा अभविस्स सुखानुपतिता सुखा-

वक्कन्ता अनवक्कन्ता दुक्खेन, नयिदट् सत्ता प†हवाधातुया निब्बिन्देय्युट्. यस्मा च

खो भिक्खवे प†हवाधातु दुक्खा दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुख्-

एन, तस्मा सत्ता प†हवाधातुया निब्बिन्दन्ति. आपोधातु चे h’ इदट् भिक्खवे एकन्तसुखा

अभविस्स सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन, नयिदट् सत्ता आपोधातु-

या निब्बिन्देय्युट्. यस्मा च खो भिक्खवे आपोधातु दुक्खा दुक्खानुपतिता दुक्खा-

वक्कन्ता अनवक्कन्ता सुखेन, तस्मा सत्ता आपोधातुया निब्बिन्दन्ति. तेजोधातु चे h’ इदट्

भिक्खवे एकन्तसुखा अभविस्स सुखानुपतिता सुखावक्कन्ता अनवक्कन्ता दुक्खेन,

नयिदट् सत्ता तेजोधातुया निब्बिन्देय्युट्. यस्मा च खो भिक्खवे तेजोधातु दुक्खा

दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन, तस्मा सत्ता तेजोधातुया निब्बिन्-

दन्ति. वायोधातु चे h’ इदट् भिक्खवे एकन्तसुखा अभविस्स सुखानुपतिता सुखाव-

क्कन्ता अनवक्कन्ता दुक्खेन, नयिदट् सत्ता वायोधातुया निब्बिन्देय्युट्. यस्मा च खो

भिक्खवे वायोधातु दुक्खा दुक्खानुपतिता दुक्खावक्कन्ता अनवक्कन्ता सुखेन,

तस्मा सत्ता वायोधातुया निब्बिन्दन्ता ति॥ ॥SN14:34॥

| |धातुसट्युत्त अभिनन्दसुत्त। |

|| ||यो भिक्खवे प†हवाधातुट् अभिनन्दति दुक्खट् सो अभिनन्दति, यो दुक्खट्

अभिनन्दति अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो आपोधातुट् अभिनन्दति दुक्खट् सो

अभिनन्दति, यो दुक्खट् अभिनन्दति अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो तेजोधातुट्

अभिनन्दति दुक्खट् सो अभिनन्दति, यो दुक्खट् अभिनन्दति अपरिमुत्तो सो दुक्खस्मा

ति वदामि. यो वायोधातुट् अभिनन्दति दुक्खट् सो अभिनन्दति, यो दुक्खट् अभिनन्दति

अपरिमुत्तो सो दुक्खस्मा ति वदामि॥ ॥यो च भिक्खवे प†हवाधातुट् नाभिनन्दति

दुक्खट् सो नाभिनन्दति, यो दुक्खट् नाभिनन्दति परिमुत्तो सो दुक्खस्मा ति वदामि.

यो आपोधातुट् नाभिनन्दति दुक्खट् सो नाभिनन्दति, यो दुक्खट् नाभिनन्दति परि-

मुत्तो सो दुक्खस्मा ति वदामि. यो तेजोधातुट् नाभिनन्दति दुक्खट् सो नाभिनन्दति, यो

Page 243: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

243

दुक्खट् नाभिनन्दति परिमुत्तो सो दुक्खस्मा ति वदामि. यो वायोधातुट् नाभिनन्दति

दुक्खट् सो नाभिनन्दति, यो दुक्खट् नाभिनन्दति परिमुत्तो सो दुक्खस्मा ति वदामि॥

||SN14:35||

| |धातुसट्युत्त उप्पादसुत्त। |

|| ||यो भिक्खवे प†हवाधातुया उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो

उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो आपोधातुया उप्पादो †हिति अभिनिब्बत्ति

पातुभावो, दुक्खस्सेसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो तेजोधातुया

उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो रोगानट् †हिति jaråmaraˆassa

पातुभावो. यो वायोधातुया उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभावो॥ ॥यो च भिक्खवे प†हवाधातुया निरोधो vËpa-

समो अत्थगमो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो

आपोधातुया निरोधो vËpasamo अत्थगमो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo जरा-

maraˆassa अत्थगमो. यो तेजोधातुया निरोधो vËpasamo अत्थगमो, दुक्खस्सेसो निरोधो

रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो वायोधातुया निरोधो vËpasamo अत्थ-

गमो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो॥ ॥SN14:36॥

| |अनमतग्गसट्युत्त tiˆaka††हसुत्त। |

|| ||अनमतग्गो ’यट् भिक्खवे सट्सारो पुब्बको†i न पञ्ञायति avijjån¥varaˆånaµ

सत्तानट् taˆhåsaµyojanånaµ सन्धावतट् सट्सरतट्. सेय्यथा पि भिक्खवे दˆ"o

उपरिवेहासट् खित्तो सकिम् पि mËlena निपतति सकिम् पि मज्झेन निपतति सकिम् पि अग्गेन

निपतति. एवम् एव खो भिक्खवे avijjån¥varaˆå सत्ता taˆhåsaµyojanå सन्धावन्ता सट्-

सरन्ता सकिम् पि अस्मा लोका परट् लोकम् गच्छन्ति, सकिम् पि परस्मा लोका इमट् लोकट्

आगच्छन्ति. तट् किस्स हेतु? अनमतग्गो ’यट् भिक्खवे सट्सारो पुब्बको†i न पञ्ञायति

avijjån¥varaˆånaµ सत्तानट् taˆhåsaµyojanånaµ सन्धावतट् सट्सरतट्. एवट् दाघ-

रत्तट् खो भिक्खवे दुक्खट् paccanubhËtaµ तिब्बट् paccanubhËtaµ व्यसनट् पच्च-

nubhËtaµ क†असि व""हिता. यावञ् c’ इदट् भिक्खवे अलम् एव सब्बस!खारेसु निब्बिन्दि-

तुट् अलट् विरज्जितुट् अलट् विमुच्चितुन् ति॥ ॥SN15:9॥

Page 244: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

244

| |कस्सपसट्युत्त ओवादसुत्त। |

|| ||एकम् अन्तट् निसिन्ने खो ते bhikkhË भगवा एतद् अवोच: सच्चट् किर तुम्हे

भिक्खवे अञ्ञमञ्ञट्सु तेन अच्चावदथ, एहि भिक्खु को बहुतरट् भासिस्सति? को

सुन्दरतरट् भासिस्सति? को चिरतरट् भासिस्सता ति? एवट् भन्ते. किन् नु खो मे तुम्हे

भिक्खवे एवट् धम्मट् देसितट् आजानाथ: एथ तुम्हे भिक्खवे अञ्ञमञ्ञट्सु तेन

अच्चावदथ, एहि भिक्खु को बहुतरट् भासिस्सति? को सुन्दरतरट् भासिस्सति? को चिर-

तरट् भासिस्सता ति? नो h’ एतट् भन्ते. नो चे किर मे तुम्हे भिक्खवे एवट् धम्मट्

देसितट् आजानाथ, अथ किञ् च रहि तुम्हे मोघपुरिसा किट् जानथा किट् पस्सन्ता? एवट्

स्वाक्खाते धम्मविनये पब्बजिता समाना अञ्ञमञ्ञट्सु तेन अच्चावदथ, एहि भिक्-

खु को बहुतरट् भासिस्सति? को सुन्दरतरट् भासिस्सति? को चिरतरट् भासिस्सता ति? अथ

खो ते bhikkhË भगवतो पादेसु सिरसा निपतित्वा भगवन्तट् एतद् अवोचुट्: अच्चयो नो

भन्ते अच्चयमा, यथा बाले यथा mˬहे यथा अकुसले, ये मयट् एवट् स्वाक्खाते

धम्मविनये पब्बजिता, समाना अञ्ञमञ्ञट्सु तेन अच्चावदिम्ह, एहि भिक्खु को

बहुतरट् भासिस्सति? को सुन्दरतरट् भासिस्सति? को चिरतरट् भासिस्सता ति? तेसन्नो

भन्ते भगवा अच्चयट् अच्चयतो प†igaˆhåtu आयतिट् सट्वराया ति॥ ॥SN16:6॥

| | राहुलसट्युत्त सञ्ञासुत्त। |

|| ||तट् किट् मञ्ञासि राहुल rËpasaññå निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥सद्दसञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥गन्धसञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥रससञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥फो††हब्बसञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते.

Page 245: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

245

यट् पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥धम्मसञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥SN18:6॥

| | राहुलसट्युत्त सञ्चेतनासुत्त। |

|| ||तट् किट् मञ्ञासि राहुल rËpasañcetanå निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥सद्दसञ्चेतना निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते.

यट् पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥गन्धसञ्चेतना निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते.

यट् पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥रससञ्चेतना निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥फो††हब्बसञ्चेतना निच्चा वा अनिच्चा वा ति? अनिच्चट्

भन्ते. यट् पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट्

दुक्खट् vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम्

अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥धम्मसञ्चेतना निच्चा वा अनिच्चा वा ति?

अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट्

पनानिच्चट् दुक्खट् vipariˆåmadhammaµ कल्लन् नु तट् समनुपस्सितुट्: एतम् मम,

एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥SN18:7॥

Page 246: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

246

| |राहुलसट्युत्त अपगतसुत्त। |

|| ||कथन् नु खो भन्ते जानतो कथट् पस्सतो इमस्मिञ् च viññåˆake काये बहिद्धा च

सब्बनिमित्तेसु अह!कारमम!कारमानापगतट् मानसट् होति विधासमतिक्कन्तट्

सन्तट् सुविमुत्तन् ति?॥ ॥यट् किञ्चि राहुल rËpaµ अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा

बहिद्धा वा o¬årikaµ वा सुखुमट् वा हानट् वा पˆ¥taµ वा, यट् dËre सन्तिके वा;

सब्बट् rËpaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति. एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति॥ ॥या काचि वेदना अतातानागतपच्चुप्पन्ना,

अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके वा;

सब्बट् वेदनट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम्. एतट् यथा-

bhËtaµ सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति॥ ॥या काचि सञ्ञा अतातानागतपच्चुप्-

पन्ना, अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके

वा; सब्बट् सञ्ञट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति. एवम् एतट् यथा-

bhËtaµ सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति॥ ॥ये केचि स!खारा अतातानागत-

पच्चुप्पन्ना, अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, ये dËre

सन्तिके वा; सब्बे स!खारे n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति. एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति॥ ॥यट् किञ्चि viññåˆaµ अताताना-

गतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा वा o¬årikaµ वा सुखुमट् वा हानट् वा पˆ¥t-

अट् वा, यट् dËre सन्तिके वा; सब्बट् viññåˆaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो

अत्ता ति. एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा अनुपादा विमुत्तो होति॥ ॥SN18.22॥

| |ओपम्मसट्युत्त aˆisutta। |

|| ||तस्मात् इह भिक्खवे एवट् सिक्खितब्बट्: ये ते सुत्तन्ता तथागतभासिता गम्भारा

गम्भारत्था लोकुत्तरा सुञ्ञतप†इसट्युत्ता तेसु भञ्ञमानेसु सुस्सुसिस्साम सोतट्

ओदहिस्साम अञ्ञाचित्तट् उप††हापेस्साम – ते च धम्मे उग्गहेतब्बट् pariyåpuˆitabbaµ

मञ्ञिस्सामा ति. एवञ् हि वो भिक्खवे सिक्खितब्बन्ति॥ ॥SN20:7॥

Page 247: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

247

| |भिक्खुसट्युत्त थेरनामसुत्त। |

|| ||कथञ् च थेर एकविहारो वित्थारेन paripuˆˆo होति? इध थेर यट् अतातट् तट्

पहानट्, यट् अनागतट् तट् प†इनिस्स††हट्, पच्चुप्पन्नेसु च अत्तभावप†इलाभेसु

छन्दरागो सुप्प†इविनातो. एवट् खो थेर एकविहारो वित्थारेन paripuˆˆo होता ति॥

||SN21:10||

Page 248: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

248

सट्युत्तनिकाय खन्धवग्ग

| |खन्धसट्युत्त नकुलपितासुत्त। |

|| ||कथञ् च गहपति आतुरकायो c’ एव होति आतुरचित्तो च? इध गहपति अस्सुतवा पुथु-

ज्जनो; अरियानट् अदस्सावा अरियधम्मस्स अकोविदो अरियधम्मे अविनातो, सप्पुरिसानट्

अदस्सावा सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनातो॥ ॥rËpaµ अत्ततो समनु-

पस्सति, rËpavantaµ वा अत्तानम्, अत्तनि वा rËpaµ, rËpasmiµ वा अत्तानट्. अहट् rËpaµ

मम rËpan ति परियु††ह††हाया होति. तस्स अहट् rËpaµ मम rËpan ति परियु††ह††हायिनो,

तट् rËpaµ vipariˆamati अञ्ञथा होति. तस्स rËpavipariˆåmaññathåbhåvå उप्पज्जन्ति सोक-

परिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥वेदनट् अत्ततो समनुपस्सति, वेदनावन्तट् वा

अत्तानट्, अत्तनि वा वेदनट्, वेदनाय वा अत्तानट्. अहट् वेदना मम वेदना ति परि-

यु††ह††हाया होति. तस्स अहट् वेदना मम वेदना ति परियु††ह††हायिनो, सा वेदना

vipariˆamati अञ्ञथा होति. तस्स vedanåvipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेव-

dukkhadomanass’ उपायासा॥ ॥सञ्ञट् अत्ततो समनुपस्सति, सञ्ञावन्तट् वा अत्तानट्,

अत्तनि वा सञ्ञट्, सञ्ञाय वा अत्तानट्. अहट् सञ्ञा मम सञ्ञा ति परियु††ह††हाया होति.

तस्स अहट् सञ्ञा मम सञ्ञा ति परियु††ह††हायिनो, सा सञ्ञा vipariˆamati अञ्ञथा होति.

तस्स saññåvipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥

||स!खारे अत्ततो समनुपस्सति, स!खारवन्तट् वा अत्तानट्, अत्तनि वा स!खारे, स!खा-

रेसु वा अत्तानट्. अहट् स!खारा मम स!खारा ति परियु††ह††हाया होति. तस्स अहट्

स!खारा मम स!खारा ति परियु††ह††हायिनो, ते स!खारा vipariˆamanti अञ्ञथा होन्ति.

तस्स स!khåravipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपाया-

सा॥ ॥viññåˆam अत्ततो समनुपस्सति, viññåˆavantaµ वा अत्तानट्, अत्तनि वा viññåˆaµ,

viññåˆasmiµ वा अत्तानट्. अहट् viññåˆaµ मम viññåˆan ति परियु††ह††हाया होति. तस्स

अहट् viññåˆaµ मम viññåˆan ति परियु††ह††हायिनो, तट् viññåˆaµ vipariˆamati

अञ्ञथा होति. तस्स viññåˆavipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्खदोम-

nass’ उपायासा. एवट् खो गहपति आतुरकायो c’ एव होति आतुरचित्तो च॥ ॥SN22:1॥

Page 249: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

249

| |खन्धसट्युत्त नकुलपितासुत्त। |

|| ||कथञ् च गहपति आतुरकायो हि खो होति नो च आतुरचित्तो? इध गहपति सुतवा अरिय-

सावको; अरियानट् दस्सावा अरियधम्मस्स कोविदो अरियधम्मे सुविनातो, सप्पुरिसानट्

दस्सावा सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनातो॥ ॥न rËpaµ अत्ततो सम-

नुपस्सति, न rËpavantaµ वा अत्तानट्, न अत्तनि वा rËpaµ, न rËpasmiµ वा अत्तानट्. अहट्

rËpaµ मम rËpan ति न परियु††ह††हाया होति. तस्स अहट् rËpaµ मम rËpan ति अपरि-

यु††ह††हायिनो, तट् rËpaµ vipariˆamati अञ्ञथा होति. तस्स rËpavipariˆåmaññathåbhåvå

n’ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥न वेदनट् अत्ततो समनुपस्सति,

न वेदनावन्तट् वा अत्तानट्, न अत्तनि वा वेदनट्, न वेदनाय वा अत्तानट्. अहट् वेद-

ना मम वेदना ति न परियु††ह††हाया होति. तस्स अहट् वेदना मम वेदना ति अपरि-

यु††ह††हायिनो, सा वेदना vipariˆamati अञ्ञथा होति. तस्स vedanåvipariˆåmaññathåbhåvå

n’ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥न सञ्ञट् अत्ततो समनुपस्सति,

न सञ्ञावन्तट् वा अत्तानट्, न अत्तनि वा सञ्ञट्, न सञ्ञाय वा अत्तानट्. अहट् सञ्ञा

मम सञ्ञा ति न परियु††ह††हाया होति. तस्स अहट् सञ्ञा मम सञ्ञा ति अपरियु††ह-

††हायिनो, सा सञ्ञा vipariˆamati अञ्ञथा होति. तस्स saññåvipariˆåmaññathåbhåvå n’

उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥न स!खारे अत्ततो समनुपस्सति, न

स!खारवन्तट् वा अत्तानट्, न अत्तनि वा स!खारे, न स!खारेसु वा अत्तानट्. अहट्

स!खारा मम स!खारा ति न परियु††ह††हाया होति. तस्स अहट् स!खारा मम स!खारा

ति अपरियु††ह††हायिनो, ते स!खारा vipariˆamanti अञ्ञथा होन्ति. तस्स स!खारविपरि-

ˆआमञ्ञथाभावा n’ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥न viññåˆaµ

अत्ततो समनुपस्सति, न viññåˆavantaµ वा अत्तानट्, न अत्तनि वा viññåˆaµ, न viññåˆa-

स्मिट् वा अत्तानट्. अहट् viññåˆaµ मम viññåˆan ति न परियु††ह††हाया होति. तस्स अहट्

viññåˆaµ मम viññåˆan ति अपरियु††ह††हायिनो, तट् viññåˆaµ vipariˆamati अञ्ञथा

होति. तस्स viññåˆavipariˆåmaññathåbhåvå, n’ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’

उपायासा. एवट् खो गहपति आतुरकायो होति नो च आतुरचित्तो ति॥ ॥SN22:1॥

| |खन्धसट्युत्त देवदहसुत्त। |

|| ||किट् पन्’ आयस्मन्तानट् आदानवट् दिस्वा rËpe छन्दरागविनयक्खाया सत्था, वेद-

नाय छन्दरागविनयक्खाया सत्था, सञ्ञाय छन्दरागविनयक्खाया सत्था, स!खा-

रेसु छन्दरागविनयक्खाया सत्था, viññåˆe छन्दरागविनयक्खाया सत्था ति? एवट्

Page 250: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

250

पु††हा तुम्हे आवुसो एवट् व्याकरेय्याथ॥ ॥rËpe खो आवुसो अविगतरागस्स अविगतछन्-

दस्स अविगतपेमस्स अविगतपिपासस्स avigatapari¬åhassa avigatataˆhassa, तस्स rËpassa

vipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा. वेदनाय

अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स avigatapari¬åhassa

avigatataˆhassa, तस्सा वेदनाय vipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्ख-

domanass’ उपायासा. सञ्ञाय अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगत-

पिपासस्स avigatapari¬åhassa avigatataˆhassa, तस्सा सञ्ञाय vipariˆåmaññathåbhåvå

उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा. स!खारेसु अविगतरागस्स अविगत-

छन्दस्स अविगतपेमस्स अविगतपिपासस्स avigatapari¬åhassa avigatataˆhassa, तेसट्

स!खारानट् vipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा.

viññåˆe अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स avigatapari¬å-

हस्स avigatataˆhassa, तस्स viññåˆassa vipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेव-

dukkhadomanass’ upåyåså|| ||SN22:2||

| |खन्धसट्युत्त देवदहसुत्त। |

|| ||किट् पन्’ आयस्मन्तानट् आनिसट्सट् दिस्वा rËpe छन्दरागविनयक्खाया सत्था,

वेदनाय छन्दरागविनयक्खाया सत्था, सञ्ञाय छन्दरागविनयक्खाया सत्था, स!-

खारेसु छन्दरागविनयक्खाया सत्था, viññåˆe छन्दरागविनयक्खाया सत्था ति? एवट्

पु††हा तुम्हे आवुसो एवट् व्याकरेय्याथ॥ ॥rËpe खो आवुसो विगतरागस्स विगतछन्दस्स

विगतपेमस्स विगतपिपासस्स vigatapari¬åhassa vigatataˆhassa, तस्स rËpassa विपरि-

ˆआमञ्ञथाभावा n’ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा. वेदनाय वि-

गतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स vigatapari¬åhassa विगत-

taˆhassa तस्सा वेदनाय vipariˆåmaññathåbhåvå n’ उप्पज्जन्ति सोकपरिदेवदुक्ख-

domanass’ उपायासा. सञ्ञाय विगतरागस्स विगतछन्दस्स विगतपेमस्स विगत-

पिपासस्स vigatapari¬åhassa vigatataˆhassa, तस्सा सञ्ञाय vipariˆåmaññathåbhåvå n’

उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा. स!खारेसु विगतरागस्स विगतछन्-

दस्स विगतपेमस्स विगतपिपासस्स vigatapari¬åhassa vigatataˆhassa, तेसट् स!खा-

रानट् vipariˆåmaññathåbhåvå n’ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा.

viññåˆe विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स vigatapari¬åhassa

vigatataˆhassa, तस्स viññåˆassa vipariˆåmaññathåbhåvå n’ उप्पज्जन्ति सोकपरिदेव-

dukkhadomanass’ upåyåså|| ||SN22:2||

Page 251: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

251

| |खन्धसट्युत्त हालिद्दिक्कानिसुत्त। |

|| ||rËpadhåtu खो गहपति viññåˆassa ओको, rËpadhåturågavinibaddhañ च पन viññåˆaµ

ओकसारा ति वुच्चति. वेदनाधातु खो गहपति viññåˆassa ओको, वेदनाधातुरागविनि-

बद्धञ् च पन viññåˆaµ ओकसारा ति वुच्चति. सञ्ञाधातु खो गहपति viññåˆassa ओको,

सञ्ञाधातुरागविनिबद्धञ् च पन viññåˆaµ ओकसारा ति वुच्चति. स!खारधातु खो

गहपति viññåˆassa ओको, स!खारधातुरागविनिबद्धञ् च पन viññåˆaµ ओकसारा ति

वुच्चति. एवट् खो गहपति ओकसारा होति॥ ॥कथञ् च गहपति अनोकसारा होति? rËpadhåtuyå

खो गहपति यो छन्दो यो रागो या नन्दि या taˆhå ये उपाय्’ उपादाना, चेतसो अधि††हान्-

आभिनिवेसानुसया. ते तथागतस्स पहाना ucchinnamËlå तालावत्थुकता अनभावकता

आयतिट् अनुप्पादधम्मा, तस्मा तथागतो अनोकसारा ति वुच्चति॥ ॥वेदनाधातुया खो

गहपति यो छन्दो यो रागो या नन्दि या taˆhå ये उपाय्’ उपादाना, चेतसो अधि††हानाभि-

निवेसानुसया. ते तथागतस्स पहाना ucchinnamËlå तालावत्थुकता अनभावकता आयतिट्

अनुप्पादधम्मा, तस्मा तथागतो अनोकसारा ति वुच्चति॥ ॥सञ्ञाधातुया खो गहपति यो

छन्दो यो रागो या नन्दि या taˆhå ये उपाय्’ उपादाना, चेतसो अधि††हानाभिनिवेसानुसया. ते

तथागतस्स पहाना ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा,

तस्मा तथागतो अनोकसारा ति वुच्चति॥ ॥स!खारधातुया खो गहपति यो छन्दो यो रागो

या नन्दि या taˆhå ये उपाय्’ उपादाना, चेतसो अधि††हानाभिनिवेसानुसया. ते तथागतस्स

पहाना ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा, तस्मा

तथागतो अनोकसारा ति वुच्चति॥ ॥viññåˆadhåtuyå खो गहपति यो छन्दो यो रागो या नन्दि

या taˆhå ये उपाय्’ उपादाना, चेतसो अधि††हानाभिनिवेसानुसया. ते तथागतस्स पहाना

ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा, तस्मा तथागतो

अनोकसारा ति वुच्चति॥ ॥SN22:3॥

| |खन्धसट्युत्त प†हम-हालिद्दिकानिसुत्त। |

|| ||कथञ् च गहपति निकेतसारा होति? rËpanimittaniketavisåravinibandhå खो गहपति

निकेतसारा ति वुच्चति. सद्दनिमित्तनिकेतविसारविनिबन्धा खो गहपति निकेतसारा ति

वुच्चति. गन्धनिमित्तनिकेतविसारविनिबन्धा खो गहपति निकेतसारा ति वुच्चति. रस-

निमित्तनिकेतविसारविनिबन्धा खो गहपति निकेतसारा ति वुच्चति. फो††हब्बनिमित्त-

निकेतविसारविनिबन्धा खो गहपति निकेतसारा ति वुच्चति. धम्मनिमित्तनिकेतविसार-

विनिबन्धा खो गहपति निकेतसारा ति वुच्चति॥ ॥कथञ् च गहपति अनिकेतसारा होति?

Page 252: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

252

rËpanimittaniketavisåravinibandhå खो गहपति तथागतस्स पहाना ucchinnamËlå ताला-

वत्थुकता अनभावकता आयतिम् अनुप्पादधम्मा, तस्मा तथागतो अनिकेतसारा ति वुच्चति.

सद्दनिमित्तनिकेतविसारविनिबन्धा खो गहपति तथागतस्स पहाना ucchinnamËlå

तालावत्थुकता अनभावकता आयतिम् अनुप्पादधम्मा, तस्मा तथागतो अनिकेतसारा ति

वुच्चति. गन्धनिमित्तनिकेतविसारविनिबन्धा खो गहपति तथागतस्स पहाना उच्छिन्न-

mËlå तालावत्थुकता अनभावकता आयतिम् अनुप्पादधम्मा, तस्मा तथागतो अनिकेतसारा

ति वुच्चति. रसनिमित्तनिकेतविसारविनिबन्धा खो गहपति तथागतस्स पहाना उच्छिन्न-

mËlå तालावत्थुकता अनभावकता आयतिम् अनुप्पादधम्मा, तस्मा तथागतो अनिकेतसारा

ति वुच्चति. फो††हब्बनिमित्तनिकेतविसारविनिबन्धा खो गहपति तथागतस्स पहाना

ucchinnamËlå तालावत्थुकता अनभावकता आयतिम् अनुप्पादधम्मा, तस्मा तथागतो

अनिकेतसारा ति वुच्चति. धम्मनिमित्तनिकेतविसारविनिबन्धा खो गहपति तथागतस्स

पहाना ucchinnamËlå तालावत्थुकता अनभावकता आयतिम् अनुप्पादधम्मा, तस्मा

तथागतो अनिकेतसारा ति वुच्चति॥ ॥SN22:3॥

| |खन्धसट्युत्त दुतिय-हालिद्दिक्कानिसुत्त। |

|| ||rËpadhåtuyå खो गहपति यो छन्दो यो रागो या नन्दि या taˆhå ये उपाय्’ उपादाना

चेतसो अदि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा चित्तट्

सुविमुत्तन् ति वुच्चति. वेदनाधातुया खो गहपति यो छन्दो यो रागो या नन्दि या taˆhå

ये उपाय्’ उपादाना चेतसो अदि††हानाभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा

प†इनिस्सग्गा चित्तट् सुविमुत्तन् ति वुच्चति. सञ्ञाधातुया खो गहपति यो छन्दो यो रागो

या नन्दि या taˆhå ये उपाय्’ उपादाना चेतसो अदि††हानाभिनिवेसानुसया, तेसट् खया विरागा

निरोधा चागा प†इनिस्सग्गा चित्तट् सुविमुत्तन् ति वुच्चति. स!खारधातुया खो गहपति यो

छन्दो यो रागो या नन्दि या taˆhå ये उपाय्’ उपादाना चेतसो अदि††हानाभिनिवेसानुसया,

तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा चित्तट् सुविमुत्तन् ति वुच्चति. viññåˆadhåtu-

या खो गहपति यो छन्दो यो रागो या नन्दि या taˆhå ये उपाय्’ उपादाना चेतसो अदि††हान्-

आभिनिवेसानुसया, तेसट् खया विरागा निरोधा चागा प†इनिस्सग्गा चित्तट् सुविमुत्तन् ति

वुच्चति॥ ॥SN22:4॥

Page 253: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

253

| |खन्धसट्युत्त समाधिसुत्त। |

|| ||को च भिक्खवे rËpassa समुदयो? को वेदनाय समुदयो? को सञ्ञाय समुदयो?

को स!खारानट् समुदयो? को viññåˆassa समुदयो? इध भिक्खवे अभिनन्दति अभि-

वदति अज्झोसाय ति††हति. किञ् च अभिनन्दति अभिवदति अज्झोसाय ति††हति?॥ ॥rËpaµ अभि-

नन्दति अभिवदति अज्झोसाय ति††हति. तस्स rËpaµ अभिनन्दतो अभिवदतो अज्झोसाय

ति††हतो, उप्पज्जति नन्दि. या rËpe नन्दि तद् उपादानट्. तस्स्’ उपादानपच्चया भवो,

भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा

सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति॥ ॥वेदनट्

अभिनन्दति अभिवदति अज्झोसाय ति††हति. तस्स वेदनट् अभिनन्दतो अभिवदतो अज्झो-

साय ति††हतो, उप्पज्जति नन्दि. या वेदनाय नन्दि तद् उपादानट्. तस्स्’ उपादानपच्चया

भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’

उपायासा सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति॥

||सञ्ञट् अभिनन्दति अभिवदति अज्झोसाय ति††हति. तस्स सञ्ञट् अभिनन्दतो अभिवदतो

अज्झोसाय ति††हतो, उप्पज्जति नन्दि. या सञ्ञाय नन्दि तद् उपादानट्. तस्स्’ उपादानपच्चया

भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’

उपायासा सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होति॥

||स!खारे अभिनन्दति अभिवदति अज्झोसाय ति††हति. तस्स स!खारे अभिनन्दतो अभि-

वदतो अज्झोसाय ति††हतो, उप्पज्जति नन्दि. या स!खारेसु नन्दि तद् उपादानट्. तस्स्’

उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेव-

dukkhadomanass’ upåyåså sambhavanti. evam etassa kevalassa dukkhakkhandhassa

समुदयो होति॥ ॥viññåˆaµ अभिनन्दति अभिवदति अज्झोसाय ति††हति. तस्स viññåˆaµ

अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, उप्पज्जति नन्दि. या viññåˆe नन्दि तद् उपादा-

नट्. तस्स्’ उपादानपच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ सोक-

परिदेवदुक्खदोमनस्स्’ उपायासा सम्भवन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्-

धस्स समुदयो होति॥ ॥SN22:5॥

| |खन्धसट्युत्त समाधिसुत्त। |

|| ||को च भिक्खवे rËpassa अत्थगमो? को वेदनाय अत्थगमो? को सञ्ञाय अत्थगमो?

को स!खारानट् अत्थगमो? को viññåˆassa अत्थगमो? इध भिक्खवे नाभिनन्दति

नाभिवदति नाज्झोसाय ति††हति. किञ् च नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति?॥ ॥rËp-

Page 254: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

254

अम् नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति. तस्स rËpaµ अनभिनन्दतो अनभिवदतो

अनज्झोसाय ति††हतो, या rËpe नन्दि सा निरुज्झति. तस्स नन्दिनिरोधा उपादाननिरोधो,

उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोक-

परिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्ध्-

अस्स निरोधो होति॥ ॥वेदनट् नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति. तस्स वेदनट्

अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, या वेदनाय नन्दि सा निरुज्झति. तस्स

नन्दिनिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो,

जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स

केवलस्स दुक्खक्खन्धस्स निरोधो होति॥ ॥सञ्ञट् नाभिनन्दति नाभिवदति नाज्झो-

साय ति††हति. तस्स सञ्ञट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, या सञ्ञाय

नन्दि सा निरुज्झति. तस्स नन्दिनिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो,

भवनिरोधा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपा-

यासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स निरोधो होति॥ ॥स!खारे

नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति. तस्स स!खारे अनभिनन्दतो अनभिवदतो

अनज्झोसाय ति††हतो, या स!खारेसु नन्दि सा निरुज्झति. तस्स नन्दिनिरोधा उपादाननिरो-

धो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ

सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्-

धस्स निरोधो होति॥ ॥viññåˆaµ नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति. तस्स

viññåˆaµ अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, या viññåˆe नन्दि सा निरु-

ज्झति. तस्स नन्दिनिरोधा उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा

जातिनिरोधो, जातिनिरोधा jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति.

evam etassa kevalassa dukkhakkhandhassa nirodho hoti|| ||SN22:5||

| |खन्धसट्युत्त दुतिय-उपादापरितस्सनासुत्त। |

|| ||कथञ् च भिक्खवे उपादा परितस्सना होति? इध भिक्खवे अस्सुतवा पुथुज्जनो

rËpaµ एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. तस्स तट् rËpaµ विपरि-

ˆअमति अञ्ञथा होति. तस्स rËpavipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्ख-

domanass’ उपायासा॥ ॥वेदनट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति.

तस्स तट् वेदनट् vipariˆamati अञ्ञथा होति. तस्स vedanåvipariˆåmaññathåbhåvå उप्प-

ज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥सञ्ञट् एतट् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति समनुपस्सति. तस्स तट् सञ्ञट् vipariˆamati अञ्ञथा होति. तस्स सञ्ञाविप-

Page 255: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

255

riˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥स!खारे एतट्

मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. तस्स ते स!खारे vipariˆamanti

अञ्ञथा होन्ति. तस्स स!khåravipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्ख-

domanass’ उपायासा॥ ॥viññåˆaµ एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति.

तस्स तट् viññåˆaµ vipariˆamati अञ्ञथा होति. तस्स viññåˆavipariˆåmaññathåbhåvå

उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा. एवट् खो भिक्खवे उपादापरितस्-

सना होति॥ ॥SN22:8॥

| |खन्धसट्युत्त दुतिय-उपादापरितस्सनासुत्त। |

|| ||कथञ् च भिक्खवे अनुपादा अपरितस्सना होति? इध भिक्खवे सुतवा अरियसावको

rËpaµ n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. तस्स तट् rËpaµ

vipariˆamati अञ्ञथा होति. तस्स rËpavipariˆåmaññathåbhåvå n’ उप्पज्जन्ति सोकपरिदेव-

dukkhadomanass’ उपायासा॥ ॥वेदनट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति

समनुपस्सति. तस्स तट् वेदनट् vipariˆamati अञ्ञथा होति. तस्स vedanåvipariˆåm-

अञ्ञथाभावा n’ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥सञ्ञट् n’ एतट्

mama, n’ eso ’ham asmi, na meso अत्ता ति समनुपस्सति. तस्स तट् saññaµ vipariˆamati

अञ्ञथा होति. तस्स saññåvipariˆåmaññathåbhåvå n’ उप्पज्जन्ति सोकपरिदेवदुक्ख-

domanass’ उपायासा॥ ॥स!खारे n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति

समनुपस्सति. तस्स ते स!खारे vipariˆamanti अञ्ञथा होन्ति. तस्स स!खारविपरि-

ˆआमञ्ञथाभावा n’ उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥viññåˆaµ n’

एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. तस्स तट् viññåˆaµ

vipariˆamati अञ्ञथा होति. तस्स viññåˆavipariˆåmaññathåbhåvå n’ उप्पज्जन्ति सोकपरिदे-

वदुक्खदोमनस्स्’ उपायासा. एवट् खो भिक्खवे अनुपादापरितस्सना होता ति॥ ॥SN22:8॥

| |खन्धसट्युत्त अतातानागतपच्चुप्पन्नानिच्चसुत्त। |

|| ||rËpaµ भिक्खवे अनिच्चट् अतातानागतट् को पन वादो पच्चुप्पन्नस्स. एवट् पस्सट्

भिक्खवे सुतवा अरियसावको अतातस्मिट् rËpasmiµ अनपेखो होति, अनागतट् rËpaµ

नाभिनन्दति, पच्चुप्पन्नस्स rËpassa निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥

||वेदना अनिच्चा अतातानागता को पन वादो पच्चुप्पन्नाय. एवट् पस्सट् भिक्खवे सुतवा

अरियसावको: अताताय वेदनाय अनपेखो होति, अनागतट् वेदनट् नाभिनन्दति, पच्-

Page 256: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

256

चुप्पन्नाय वेदनाय निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥सञ्ञा अनिच्चा

अतातानागता को पन वादो पच्चुप्पन्नाय. एवट् पस्सट् भिक्खवे सुतवा अरियसावको

अताताय सञ्ञाय अनपेखो होति, अनागतट् सञ्ञट् नाभिनन्दति, पच्चुप्पन्नाय सञ्ञाय

निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥स!खारा अनिच्चा अतातानागता को पन वादो

पच्चुप्पन्नानट्. एवट् पस्सट् भिक्खवे सुतवा अरियसावको अतातेसु स!खारेसु

अनपेखो होति, अनागते स!खारे नाभिनन्दति, पच्चुप्पन्नानट् स!खारानट् निब्बिदाय

विरागाय निरोधाय प†इपन्नो होति॥ ॥viññåˆaµ अनिच्चट् अतातानागतट् को पन वादो

पच्चुप्पन्नस्स. एवट् पस्सट् भिक्खवे सुतवा अरियसावको अतातस्मिट् viññåˆasmim

अनपेखो होति, अनागतट् viññåˆaµ नाभिनन्दति, पच्चुप्पन्नस्स viññåˆassa निब्बिदाय

विरागाय निरोधाय प†इपन्नो होता ति॥ ॥SN22:9॥

| |खन्धसट्युत्त अतातानागतपच्चुप्पन्नदुक्खसुत्त। |

|| ||rËpaµ भिक्खवे दुक्खट् अतातानागतट् को पन वादो पच्चुप्पन्नस्स. एवट् पस्सट्

भिक्खवे सुतवा अरियसावको अतातस्मिट् rËpasmiµ अनपेखो होति, अनागतट् rËpaµ

नाभिनन्दति, पच्चुप्पन्नस्स rËpassa निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥

||वेदना दुक्खा अतातानागता को पन वादो पच्चुप्पन्नाय. एवट् पस्सट् भिक्खवे

सुतवा अरियसावको: अताताय वेदनाय अनपेखो होति, अनागतट् वेदनट् नाभिनन्दति,

पच्चुप्पन्नाय वेदनाय निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥सञ्ञा दुक्खा

अतातानागता को पन वादो पच्चुप्पन्नाय. एवट् पस्सट् भिक्खवे सुतवा अरियसावको

अताताय सञ्ञाय अनपेखो होति, अनागतट् सञ्ञट् नाभिनन्दति, पच्चुप्पन्नाय सञ्ञाय

निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥स!खारा दुक्खा अतातानागता को पन वादो

पच्चुप्पन्नानट्. एवट् पस्सट् भिक्खवे सुतवा अरियसावको अतातेसु स!खारेसु

अनपेखो होति, अनागते स!खारे नाभिनन्दति, पच्चुप्पन्नानट् स!खारानट् निब्बिदाय

विरागाय निरोधाय प†इपन्नो होति॥ ॥viññåˆaµ दुक्खट् अतातानागतट् को पन वादो

पच्चुप्पन्नस्स. एवट् पस्सट् भिक्खवे सुतवा अरियसावको अतातस्मिट् viññåˆasmim

अनपेखो होति, अनागतट् viññåˆaµ नाभिनन्दति, पच्चुप्पन्नस्स viññåˆassa निब्बिदाय

विरागाय निरोधाय प†इपन्नो होता ति॥SN22:10॥

Page 257: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

257

| |खन्धसट्युत्त अतातानागतपच्चुप्पन्नानत्तासुत्त। |

|| ||rËpaµ भिक्खवे अनत्ता अतातानागतट् को पन वादो पच्चुप्पन्नस्स. एवट् पस्सट्

भिक्खवे सुतवा अरियसावको अतातस्मिट् rËpasmiµ अनपेखो होति, अनागतट् rËpaµ

नाभिनन्दति, पच्चुप्पन्नस्स rËpassa निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥

||वेदना अनत्ता अतातानागता को पन वादो पच्चुप्पन्नाय. एवट् पस्सट् भिक्खवे सुतवा

अरियसावको: अताताय वेदनाय अनपेखो होति, अनागतट् वेदनट् नाभिनन्दति, पच्-

चुप्पन्नाय वेदनाय निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥सञ्ञा अनत्ता

अतातानागता को पन वादो पच्चुप्पन्नाय. एवट् पस्सट् भिक्खवे सुतवा अरियसावको

अताताय सञ्ञाय अनपेखो होति, अनागतट् सञ्ञट् नाभिनन्दति, पच्चुप्पन्नाय सञ्ञाय

निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥स!खारा अनत्ता अतातानागता को पन वादो

पच्चुप्पन्नानट्. एवट् पस्सट् भिक्खवे सुतवा अरियसावको अतातेसु स!खारेसु

अनपेखो होति, अनागते स!खारे नाभिनन्दति, पच्चुप्पन्नानट् स!खारानट् निब्बिदाय

विरागाय निरोधाय प†इपन्नो होति॥ ॥viññåˆaµ अनत्ता अतातानागतट् को पन वादो पच्-

चुप्पन्नस्स. एवट् पस्सट् भिक्खवे सुतवा अरियसावको अतातस्मिट् viññåˆasmim

अनपेखो होति, अनागतट् viññåˆaµ नाभिनन्दति, पच्चुप्पन्नस्स viññåˆassa निब्बिदाय

विरागाय निरोधाय प†इपन्नो होता ति॥ ॥SN22:11॥

| |खन्धसट्युत्त दुक्खसुत्त। |

|| ||rËpaµ भिक्खवे दुक्खट् वेदना दुक्खा सञ्ञा दुक्खा स!खारा दुक्खा viññåˆaµ

दुक्खट्. एवट् पस्सम् भिक्खवे सुतवा अरियसावको rËpasmim पि निब्बिन्दति वेदनाय

पि निब्बिन्दति सञ्ञाय पि निब्बिन्दति स!खारेसु पि निब्बिन्दति viññåˆasmim पि निब्बिन्दति.

निब्बिन्दट् विरज्जति. विरागा विमुच्चति. विमुत्तस्मिट् विमुत्तट् इति ñåˆaµ होति. kh¥ˆå जाति

वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरम् इत्थत्तायाति पजानाता ति॥ ॥SN22:13॥

| |खन्धसट्युत्त अनिच्चहेतुसुत्त। |

|| ||rËpaµ भिक्खवे अनिच्चट्. यो पि हेतु यो पि पच्चयो rËpassa उप्पादाय सो पि अनिच्चो.

aniccasambhËtaµ भिक्खवे rËpaµ, कुतो निच्चट् भविस्सति? वेदना अनिच्चा. यो पि हेतु

यो पि पच्चयो वेदनाय उप्पादाय सो पि अनिच्चो. aniccasambhËtå भिक्खवे वेदना, कुतो

निच्चा भविस्सति? सञ्ञा अनिच्चा. यो पि हेतु यो पि पच्चयो सञ्ञाय उप्पादाय सो पि अनिच्चो.

Page 258: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

258

aniccasambhËtå भिक्खवे सञ्ञा, कुतो निच्चा भविस्सति? स!खारा अनिच्चा. यो पि हेतु यो

पि पच्चयो स!खारानट् उप्पादाय सो पि अनिच्चो. aniccasambhËtå भिक्खवे स!खारा,

कुतो निच्चा भविस्सन्ति? viññåˆaµ अनिच्चट्. यो पि हेतु यो पि पच्चयो viññåˆassa उप्-

पादाय सो पि अनिच्चो. aniccasambhËtaµ भिक्खवे viññåˆaµ, कुतो निच्चट् भविस्सति?॥

||SN22:18||

| |खन्धसट्युत्त दुक्खहेतुसुत्त। |

|| ||rËpaµ भिक्खवे दुक्खट्. यो पि हेतु यो पि पच्चयो rËpassa उप्पादाय सो पि दुक्खो.

dukkhasambhËtaµ भिक्खवे rËpaµ, कुतो सुखट् भविस्सति? वेदना दुक्खा. यो पि हेतु

यो पि पच्चयो वेदनाय उप्पादाय सो पि दुक्खो. dukkhasambhËtå भिक्खवे वेदना,

कुतो सुखा भविस्सति? सञ्ञा दुक्खा. यो पि हेतु यो पि पच्चयो सञ्ञाय उप्पादाय सो पि

दुक्खो. dukkhasambhËtå भिक्खवे सञ्ञा, कुतो सुखा भविस्सति? स!खारा दुक्खा. यो

पि हेतु यो पि पच्चयो स!खारानट् उप्पादाय सो पि दुक्खो. dukkhasambhËtå भिक्खवे

स!खारा, कुतो सुखा भविस्सन्ति? viññåˆaµ दुक्खट्. यो पि हेतु यो पि पच्चयो विञ्ञा-

ˆअस्स उप्पादाय सो पि दुक्खो. dukkhasambhËtaµ भिक्खवे viññåˆaµ, कुतो सुखट्

भविस्सति?॥SN22:19॥

| |खन्धसट्युत्त अनत्तहेतुसुत्त। |

|| ||rËpaµ भिक्खवे अनत्ता. यो पि हेतु यो पि पच्चयो rËpassa उप्पादाय सो पि अनत्ता.

anattasambhËtaµ भिक्खवे rËpaµ, कुतो अत्ता भविस्सति? वेदना अनत्ता. यो पि हेतु यो पि

पच्चयो वेदनाय उप्पादाय सो पि अनत्ता. anattasambhËtå भिक्खवे वेदना, कुतो अत्ता

भविस्सति? सञ्ञा अनत्ता. यो पि हेतु यो पि पच्चयो सञ्ञाय उप्पादाय सो पि अनत्ता.

anattasambhËtå भिक्खवे सञ्ञा, कुतो अत्ता भविस्सति? स!खारा अनत्ता. यो पि हेतु यो पि

पच्चयो स!खारानट् उप्पादाय सो पि अनत्ता. anattasambhËtå भिक्खवे स!खारा, कुतो

अत्ता भविस्सन्ति? viññåˆaµ अनत्ता. यो पि हेतु यो पि पच्चयो viññåˆassa उप्पादाय सो पि

अनत्ता. anattasambhËtaµ भिक्खवे viññåˆaµ, कुतो अत्ता भविस्सति?॥ ॥SN22:20॥

Page 259: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

259

| |खन्धसट्युत्त भारसुत्त। |

|| ||कतमो भिक्खवे भारो? पञ्च्’ उपादानक्खन्धा तिस्स वचनायट्. कतमे पञ्च?

सेय्यथादट्: rËpupådånakkhandho वेदनुपादानक्खन्धो सञ्ञुपादानक्खन्धो स!-

खारुपादानक्खन्धो viññåˆupådånakkhandho. अयट् वुच्चति भिक्खवे भारो. कतमो

च भिक्खवे भारहारो? पुग्गलो तिस्स वचनायट्, यो’ यम् आयस्मा एवट्नामो एवट्-

गोत्तो. अयट् वुच्चति भिक्खवे भारहारो॥ ॥कतमञ् च भिक्खवे भारादानट्? यायट्

taˆhå पोनोभविका नन्दिरागसहगता तत्र तत्राभिनन्दिना, सेय्यथादट् kåmataˆhå

bhavataˆhå vibhavataˆhå. अयट् वुच्चति भिक्खवे भारादानट्. कतमञ् च भिक्खवे

भारनिक्खेपनट्? यो तस्सा येव taˆhåya असेसविरागनिरोधो चागो प†इनिस्सग्गो मुत्ति

अनालयो. इदट् वुच्चति भिक्खवे भारनिक्खेपनन् ति. इदम् अवोच भगवा इदट् वत्वान

सुगतो अथापरम् एतद् अवोच सत्था॥

||भारा हवे पञ्चक्खन्धा, भारहारो च पुग्गलो

भारादानट् दुक्खट् लोके, भारनिक्खेपनट् सुखट्॥

||निक्खिपित्वा गरुट् भारम्, अञ्ञट् भारम् आनादाय

samËlaµ taˆham अब्भुय्ह, निच्छातो परिनिब्बुतो ति॥ ॥SN22:22॥

| |खन्धसट्युत्त छन्दरागसुत्त। |

|| ||यो भिक्खवे rËpasmiµ छन्दरागो तट् पजहथ. एवट् तट् rËpaµ पहानट्

भविस्सति ucchinnamËlaµ तालावत्थुकतट् अनभावकतट् आयतिट् अनुप्पादधम्मट्.

यो वेदनाय छन्दरागो तट् पजहथ. एवट् सा वेदना पहाना भविस्सति ucchinnamËlå

तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा. यो सञ्ञाय छन्दरागो तट्

पजहथ. एवट् सा सञ्ञा पहाना भविस्सति ucchinnamËlå तालावत्थुकता अनभावकता

आयतिट् अनुप्पादधम्मा. यो स!खारेसु छन्दरागो तट् पजहथ. एवट् ते स!खारा

पहाना भविस्सन्ति ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा.

यो viññåˆasmiµ छन्दरागो तट् पजहथ. एवट् तट् viññåˆam पहानट् भविस्सति उच्-

chinnamËlaµ तालावत्थुकतट् अनभावकतट् आयतिट् अनुप्पादधम्मन् ति॥ ॥SN22:25॥

Page 260: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

260

| |खन्धसट्युत्त अस्सादसुत्त। |

|| ||नो चे ’दट् भिक्खवे rËpassa अस्सादो अभविस्स नयिदट् सत्ता rËpasmiµ सार-

ज्जेय्युट्, यस्मा च खो भिक्खवे अत्थि rËpassa अस्सादो तस्मा सत्ता rËpasmiµ सारज्जन्ति.

नो चे ’दट् भिक्खवे rËpassa आदानवो अभविस्स नयिदट् सत्ता rËpasmiµ निब्बिन्देय्युट्,

यस्मा च खो भिक्खवे अत्थि rËpassa आदानवो तस्मा सत्ता rËpasmiµ निब्बिन्दन्ति. नो चे

’दट् भिक्खवे rËpassa nissaraˆaµ अभविस्स नयिदट् सत्ता rËpasmå निस्सरेय्युट्,

यस्मा च खो भिक्खवे अत्थि rËpassa nissaraˆaµ तस्मा सत्ता rËpasmå निस्सरन्ति॥ ॥नो चे

’दट् भिक्खवे वेदनाय अस्सादो अभविस्स नयिदट् सत्ता वेदनाय सारज्जेय्युट्, यस्मा

च खो भिक्खवे अत्थि वेदनाय अस्सादो तस्मा सत्ता वेदनाय सारज्जन्ति. नो चे ’दट्

भिक्खवे वेदनाय आदानवो अभविस्स नयिदट् सत्ता वेदनाय निब्बिन्देय्युट्, यस्मा च

खो भिक्खवे अत्थि वेदनाय आदानवो तस्मा सत्ता वेदनाय निब्बिन्दन्ति. नो चे ’दट्

भिक्खवे वेदनाय nissaraˆaµ अभविस्स नयिदट् सत्ता वेदनाय निस्सरेय्युट्, यस्मा

च खो भिक्खवे अत्थि वेदनाय nissaraˆaµ तस्मा सत्ता वेदनाय निस्सरन्ति॥ ॥नो चे

’दट् भिक्खवे सञ्ञाय अस्सादो अभविस्स नयिदट् सत्ता सञ्ञाय सारज्जेय्युट्, यस्मा च

खो भिक्खवे अत्थि सञ्ञाय अस्सादो तस्मा सत्ता सञ्ञाय सारज्जन्ति. नो चे ’दट् भिक्खवे

सञ्ञाय आदानवो अभविस्स नयिदट् सत्ता सञ्ञाय निब्बिन्देय्युट्, यस्मा च खो

भिक्खवे अत्थि सञ्ञाय आदानवो तस्मा सत्ता सञ्ञाय निब्बिन्दन्ति. नो चे ’दट् भिक्खवे

सञ्ञाय nissaraˆaµ अभविस्स नयिदट् सत्ता सञ्ञाय निस्सरेय्युट्, यस्मा च खो भिक्ख्-

अवे अत्थि सञ्ञाय nissaraˆaµ तस्मा सत्ता सञ्ञाय निस्सरन्ति॥ ॥नो चे ’दट् भिक्खवे

स!खारानट् अस्सादो अभविस्स नयिदट् सत्ता स!खारेसु सारज्जेय्युट्, यस्मा च खो

भिक्खवे अत्थि स!खारानट् अस्सादो तस्मा सत्ता स!खारेसु सारज्जन्ति. नो चे ’दट्

भिक्खवे स!खारानट् आदानवो अभविस्स नयिदट् सत्ता स!खारेसु निब्बिन्देय्युट्,

यस्मा च खो भिक्खवे अत्थि स!खारानट् आदानवो तस्मा सत्ता स!खारेसु निब्बिन्दन्ति.

नो चे ’दट् भिक्खवे स!खारानट् nissaraˆaµ अभविस्स नयिदट् सत्ता स!खारेहि निस्-

सरेय्युट्, यस्मा च खो भिक्खवे अत्थि स!खारानट् nissaraˆaµ तस्मा सत्ता स!खारेहि

निस्सरन्ति॥ ॥नो चे ’दट् भिक्खवे viññåˆassa अस्सादो अभविस्स नयिदट् सत्ता viññåˆa-

स्मिट् सारज्जेय्युट्, यस्मा च खो भिक्खवे अत्थि viññåˆassa अस्सादो तस्मा सत्ता viññåˆa-

स्मिट् सारज्जन्ति. नो चे ’दट् भिक्खवे viññåˆassa आदानवो अभविस्स नयिदट् सत्ता

viññåˆasmiµ निब्बिन्देय्युट्, यस्मा च खो भिक्खवे अत्थि viññåˆassa आदानवो तस्मा

sattå viññåˆasmiµ nibbindanti. no ce ’daµ bhikkhave viññåˆassa nissaraˆaµ abhavissa

Page 261: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

261

नयिदट् सत्ता viññåˆasmå निस्सरेय्युट्, यस्मा च खो भिक्खवे अत्थि viññåˆassa

nissaraˆaµ तस्मा सत्ता viññåˆasmå निस्सरन्ति॥ ॥SN22:28॥

| |खन्धसट्युत्त अभिनन्दनसुत्त। |

|| ||यो भिक्खवे rËpam अभिनन्दति दुक्खट् सो अभिनन्दति, यो दुक्खट् अभिनन्दति

अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो वेदनट् अभिनन्दति दुक्खट् सो अभिनन्दति,

यो दुक्खट् अभिनन्दति अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो सञ्ञट् अभिनन्दति

दुक्खट् सो अभिनन्दति, यो दुक्खट् अभिनन्दति अपरिमुत्तो सो दुक्खस्मा ति वदामि.

यो स!खारे अभिनन्दति दुक्खट् सो अभिनन्दति, यो दुक्खट् अभिनन्दति अपरिमुत्तो सो

दुक्खस्मा ति वदामि. यो viññåˆaµ अभिनन्दति दुक्खट् सो अभिनन्दति, यो दुक्खट्

अभिनन्दति अपरिमुत्तो सो दुक्खस्मा ति वदामि॥ ॥यो च खो भिक्खवे rËpaµ नाभिनन्-

दति दुक्खट् सो नाभिनन्दति. यो दुक्खट् नाभिनन्दति परिमुत्तो सो दुक्खस्मा ति

वदामि. यो वेदनट् नाभिनन्दति दुक्खट् सो नाभिनन्दति, यो दुक्खट् नाभिनन्दति

परिमुत्तो सो दुक्खस्मा ति वदामि. यो सञ्ञट् नाभिनन्दति दुक्खट् सो नाभिनन्दति यो

दुक्खट् नाभिनन्दति परिमुत्तो सो दुक्खस्मा ति वदामि. यो स!खारे नाभिनन्दति

दुक्खट् सो नाभिनन्दति यो दुक्खट् नाभिनन्दति परिमुत्तो सो दुक्खस्मा ति वदामि.

यो viññåˆaµ नाभिनन्दति दुक्खट् सो नाभिनन्दति, यो दुक्खट् नाभिनन्दति परि-

मुत्तो सो दुक्खस्मा ति वदामा ति॥ ॥SN22:29॥

| |खन्धसट्युत्त उप्पादसुत्त। |

|| ||यो भिक्खवे rËpassa उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभावो. यो वेदनाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो,

दुक्खस्सेसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो सञ्ञाय उप्पादो †हिति

अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो

स!खारानट् उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो रोगानट् †हिति

jaråmaraˆassa पातुभावो. यो viññåˆassa उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्ख-

स्सेसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो॥ ॥यो च भिक्खवे rËpassa निरोधो

vËpasamo अत्थगमो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थग-

मो. यो वेदनाय निरोधो vËpasamo अत्थगमो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo

jaråmaraˆassa अत्थगमो. यो सञ्ञाय निरोधो vËpasamo अत्थगमो, दुक्खस्सेसो निरो-

Page 262: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

262

धो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो स!खारानट् निरोधो vËpasamo

अत्थगमो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो विञ्ञा-

ˆअस्स निरोधो vËpasamo अत्थगमो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo जरामरˆ-

अस्स अत्थगमो ति॥ ॥SN22:30॥

| |खन्धसट्युत्त दुतिय-भिक्खुसुत्त। |

|| ||rËpañ चे भन्ते अनुसेति तट् अनुमायति, यट् अनुमायति तेन स!खट् गच्छति. वेद-

नञ् चे अनुसेति तट् अनुमायति, यट् अनुमायति तेन स!खट् गच्छति. सञ्ञञ् चे अनुसेति

तट् अनुमायति, यट् अनुमायति तेन स!खट् गच्छति. स!खारे चे अनुसेति तट् अनुमायति

यट् अनुमायति तेन स!खट् गच्छति. viññåˆañ चे अनुसेति तट् अनुमायति यट् अनुमायति

तेन स!खट् गच्छति॥ ॥rËpañ चे भन्ते नानुसेति न तट् अनुमायति, यट् नानुमायति न

तेन स!खट् गच्छति. वेदन्ञ् चे नानुसेति न तट् अनुमायति, यट् नानुमायति न तेन

स!खट् गच्छति. सञ्ञञ् चे नानुसेति न तट् अनुमायति, यट् नानुमायति न तेन स!-

खट् गच्छति. स!खारे चे नानुसेति न तट् अनुमायति, यट् नानुमायति न तेन स!खट्

गच्छति. viññåˆañ चे नानुसेति न तट् अनुमायति, यट् नानुमायति न तेन स!खट्

गच्छति॥ ॥SN22:36॥

| |खन्धसट्युत्त दुतिय-आनन्दसुत्त। |

|| ||यट् खो आवुसो rËpaµ अतातट् निरुद्धट् vipariˆataµ, तस्स उप्पादो पञ्ञायित्थ वयो

पञ्ञायित्थ †हितस्स अञ्ञथत्तट् पञ्ञायित्थ. या वेदना अताता निरुद्धा vipariˆatå, तस्सा

उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ †हिताय अञ्ञथत्तट् पञ्ञायित्थ. या सञ्ञा अताता

निरुद्धा vipariˆatå, तस्सा उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ †हिताय अञ्ञथत्तट् पञ्-

ञायित्थ. ये स!खारा अताता निरुद्धा vipariˆatå, तेसट् उप्पादो पञ्ञायित्थ वयो

पञ्ञायित्थ †हितानट् अञ्ञथत्तट् पञ्ञायित्थ. यट् viññåˆaµ अतातट् निरुद्धट् विपरि-

ˆअतट्, तस्स उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ †हितस्स अञ्ञथत्तट् पञ्ञायित्थ.

इमेसट् खो आवुसो धम्मानट् उप्पादो पञ्ञायित्थ वयो पञ्ञायित्थ †हितानट् अञ्ञथ-

त्तट् पञ्ञायित्थ॥ ॥यट् खो आवुसो rËpaµ अजातट् apåtubhËtaµ, तस्स उप्पादो पञ्ञायिस्सति

वयो पञ्ञायिस्सति †हितस्स अञ्ञथत्तट् पञ्ञायिस्सति. या वेदना अजाता apåtubhËtå, तस्सा

उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति †हिताय अञ्ञथत्तट् पञ्ञायिस्सति. या सञ्ञा अजाता

apåtubhËtå, तस्सा उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति †हिताय अञ्ञथत्तट् पञ्ञा-

Page 263: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

263

यिस्सति. ये स!खारा अजाता apåtubhËtå, तेसट् उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति

†हितानट् अञ्ञथत्तट् पञ्ञायिस्सति. यट् viññåˆaµ अजातट् apåtubhËtaµ तस्स उप्पादो

पञ्ञायिस्सति वयो पञ्ञायिस्सति †हितस्स अञ्ञथत्तट् पञ्ञायिस्सति. इमेसट् खो आवुसो

धम्मानट् उप्पादो पञ्ञायिस्सति वयो पञ्ञायिस्सति †हितानट् अञ्ञथत्तट् पञ्ञायिस्सति॥

||यट् खो आवुसो rËpaµ जातट् påtubhËtaµ, तस्स उप्पादो पञ्ञायति वयो पञ्ञायति

†हितस्स अञ्ञथत्तट् पञ्ञायति. या वेदना जाता påtubhËtå, तस्सा उप्पादो पञ्ञायति वयो

पञ्ञायति †हिताय अञ्ञथत्तट् पञ्ञायति. या सञ्ञा जाता påtubhËtå, तस्सा उप्पादो पञ्ञायति

वयो पञ्ञायति †हिताय अञ्ञथत्तट् पञ्ञायति. ये स!खारा जाता påtubhËtå, तेसट् उप्पादो

पञ्ञायति वयो पञ्ञायति †हितानट् अञ्ञथत्तट् पञ्ञायति. यट् viññåˆaµ जातट् पातु-

bhËtaµ, तस्स उप्पादो पञ्ञायति वयो पञ्ञायति †हितस्स अञ्ञथत्तट् पञ्ञायति. इमेसट्

खो आवुसो धम्मानट् उप्पादो पञ्ञायति वयो पञ्ञायति †हितानट् अञ्ञथत्तट् पञ्ञा-

यता ति॥ ॥SN22:38॥

| |खन्धसट्युत्त अत्तदापसुत्त। |

|| ||किट्जातिका च भिक्खवे सोकपरिदेवदुक्खदोमनस्स्’ उपायासा? किट् पहोतिका? इध

गहपति अस्सुतवा पुथुज्जनो, अरियानट् अदस्सावा अरियधम्मस्स अकोविदो अरियधम्मे

अविनातो, सप्पुरिसानट् अदस्सावा सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनातो॥

||rËpaµ अत्ततो समनुपस्सति, rËpavantaµ वा अत्तानट्, अत्तनि वा rËpaµ, rËpasmiµ वा

अत्तानट्. तस्स तट् rËpaµ vipariˆamati अञ्ञथा होति. तस्स rËpavipariˆåmaññathåbhåvå,

उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥वेदनट् अत्ततो समनुपस्सति, वे-

दनावन्तट् वा अत्तानट्, अत्तनि वा वेदनट्, वेदनाय वा अत्तानट्. तस्स सा वेदना विपरि-

ˆअमति अञ्ञथा होति. तस्स vedanåvipariˆåmaññathåbhåvå, उप्पज्जन्ति सोकपरिदेव-

dukkhadomanass’ उपायासा॥ ॥सञ्ञट् अत्ततो समनुपस्सति, सञ्ञावन्तट् वा अत्तानट्,

अत्तनि वा सञ्ञट्, सञ्ञाय वा अत्तानट्. तस्स सा सञ्ञा vipariˆamati अञ्ञथा होति. तस्स

saññåvipariˆåmaññathåbhåvå, उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥स!-

खारे अत्ततो समनुपस्सति, स!खारवन्तट् वा अत्तानट्, अत्तनि वा स!खारे, स!खारेसु

वा अत्तानट्. तस्स ते स!खारा vipariˆamanti अञ्ञथा होन्ति. तस्स स!khåravipariˆåm-

अञ्ञथाभावा, उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥viññåˆaµ अत्ततो सम्-

अनुपस्सति, viññåˆavantaµ वा अत्तानट्, अत्तनि वा viññåˆaµ, viññåˆasmiµ वा अत्तानट्.

तस्स तट् viññåˆaµ vipariˆamati अञ्ञथा होति. तस्स viññåˆavipariˆåmaññathåbhåvå,

उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा॥ ॥SN22:43॥

Page 264: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

264

| |खन्धसट्युत्त अत्तदापसुत्त। |

|| ||rËpassa त्वेव भिक्खवे अनिच्चतट् विदित्वा vipariˆåmaµ विरागट् निरोधट्, पुब्बे c’

एव rËpaµ एतरहि च सब्बट् rËpaµ अनिच्चट् दुक्खट् vipariˆåmadhamman ति: एवम्

एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो ये सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ते

पहायन्ति. तेसट् पहाना न परितस्सति. अपरितस्सट् सुखट् विहरति. सुखट् विहरट्

भिक्खु तद!गनिब्बुतो ति वुच्चति॥ ॥वेदनाय त्वेव भिक्खवे अनिच्चतट् विदित्वा

vipariˆåmaµ विरागट् निरोधट्, पुब्बे c’ एव वेदना एतरहि च सब्बा वेदना अनिच्चा

दुक्खा vipariˆåmadhammå ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो, ये

सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ते पहायन्ति. तेसट् पहाना न परितस्सति. अपरि-

तस्सट् सुखट् विहरति. सुखट् विहरट् भिक्खु तद!गनिब्बुतो ति वुच्चति॥ ॥सञ्ञाय

त्वेव भिक्खवे अनिच्चतट् विदित्वा vipariˆåmaµ विरागट् निरोधट्, पुब्बे c’ एव सञ्ञा

एतरहि च सब्बा सञ्ञा अनिच्चा दुक्खा vipariˆåmadhammå ति: एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय पस्सतो, ये सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ते पहायन्ति. तेसम्

पहाना न परितस्सति. अपरितस्सट् सुखट् विहरति. सुखट् विहरट् भिक्खु तद!ग-

निब्बुतो ति वुच्चति॥ ॥स!खारानट् त्वेव भिक्खवे अनिच्चतट् विदित्वा vipariˆåmaµ

विरागट् निरोधट्, पुब्बे c’ एव स!खारा एतरहि च सब्बे स!खारा अनिच्चा दुक्खा

vipariˆåmadhammå ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो, ये सोकपरि-

देवदुक्खदोमनस्स्’ उपायासा ते पहायन्ति. तेसट् पहाना न परितस्सति. अपरितस्सट्

सुखट् विहरति. सुखट् विहरट् भिक्खु तद!गनिब्बुतो ति वुच्चति॥ ॥viññåˆassa त्वेव

भिक्खवे अनिच्चतट् विदित्वा vipariˆåmaµ विरागट् निरोधट्, पुब्बे c’ एव viññåˆaµ

एतरहि च सब्बट् viññåˆaµ अनिच्चट् दुक्खट् vipariˆåmadhamman ति: एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो, ये सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ते

पहायन्ति. तेसट् पहाना न परितस्सति. अपरितस्सट् सुखट् विहरति. सुखट् विहरट्

भिक्खु तद!गनिब्बुतो ति वुच्चता ति॥ ॥SN22:43॥

| |खन्धसट्युत्त प†इपदासुत्त। |

|| ||कतमा च भिक्खवे सक्कायसमुदयगामिना प†इपदा? इध भिक्खवे अस्सुतवा

पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स अकोविदो अरियधम्मे अविनातो, सप्पुरि-

सानट् अदस्सावा सप्पुरिसधम्मस्स अकोविदो सप्पुरिसधम्मे अविनातो: rËpaµ अत्ततो

समनुपस्सति, rËpavantaµ वा अत्तानट्, अत्तनि वा rËpaµ, rËpasmiµ वा अत्तानट्. वेदनट्

Page 265: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

265

अत्ततो समनुपस्सति, वेदनावन्तट् वा अत्तानट्, अत्तनि वा वेदनट्, वेदनाय वा अत्-

तानट्. सञ्ञट् अत्ततो समनुपस्सति, सञ्ञावन्तट् वा अत्तानट्, अत्तनि वा सञ्ञट्, सञ्ञाय

वा अत्तानट्. स!खारे अत्ततो समनुपस्सति, स!खारवन्तट् वा अत्तानट्, अत्तनि वा

स!खारे, स!खारेसु वा अत्तानट्. viññåˆaµ अत्ततो समनुपस्सति, viññåˆavantaµ वा अत्ता-

नट्, अत्तनि वा viññåˆaµ, viññåˆasmiµ वा अत्तानट्. अयट् वुच्चति भिक्खवे सक्काय-

समुदयगामिना प†इपदा. सक्कायसमुदयगामिना प†इपदा ति इति h’ इदम् भिक्खवे

वुच्चति – दुक्खसमुदयगामिना समनुपस्सना ति अयम् एव्’ एत्थ अत्थो॥ ॥SN22:44॥

| |खन्धसट्युत्त प†इपदासुत्त। |

|| ||कतमा च भिक्खवे सक्कायनिरोधगामिना प†इपदा? इध भिक्खवे सुतवा अरिय-

सावको अरियानट् दस्सावा अरियधम्मस्स कोविदो अरियधम्मे सुविनातो, सप्पुरिसानट्

दस्सावा सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे सुविनातो: न rËpaµ अत्ततो समनु-

पस्सति, न rËpavantaµ वा अत्तानट्, न अत्तनि वा rËpaµ, न rËpasmiµ वा अत्तानट्. न

वेदनट् अत्ततो समनुपस्सति, न वेदनावन्तट् वा अत्तानट्, न अत्तनि वा वेदनट्, न

वेदनाय वा अत्तानट्. न सञ्ञट् अत्ततो समनुपस्सति, न सञ्ञावन्तट् वा अत्तानट्, न

अत्तनि वा सञ्ञट्, न सञ्ञाय वा अत्तानट्. न स!खारे अत्ततो समनुपस्सति, न स!-

खारवन्तट् वा अत्तानट्, न अत्तनि वा स!खारे, न स!खारेसु वा अत्तानट्. न viññåˆaµ

अत्ततो समनुपस्सति, न viññåˆavantaµ वा अत्तानट्, न अत्तनि वा viññåˆaµ, न viññåˆa-

स्मिट् वा अत्तानट्. अयट् वुच्चति भिक्खवे सक्कायनिरोधगामिना प†इपदा. सक्काय-

निरोधगामिना प†इपदा ति इति h’ इदम् भिक्खवे वुच्चति – दुक्खनिरोधगामिना सम-

नुपस्सना ति अयम् एव्’ एत्थ अत्थो ति॥ ॥SN22:44॥

| |खन्धसट्युत्त अनिच्चतासुत्त। |

|| ||rËpaµ भिक्खवे अनिच्चट्. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद्

अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय द††हब्बट्. एवम् एतट् सम्मप्पञ्ञाय पस्सतो चित्तट् विरज्जति विमुच्-

चति अनुपादाय आसवेहि॥ ॥वेदना अनिच्चा. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद्

अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम् एतट् सम्मप्पञ्ञाय पस्सतो चित्तट्

विरज्जति विमुच्चति अनुपादाय आसवेहि॥ ॥सञ्ञा अनिच्चा. यद् अनिच्चट् तट् दुक्खट्. यट्

Page 266: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

266

दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति,

एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम् एतट् सम्मप्पञ्ञाय पस्-

सतो चित्तट् विरज्जति विमुच्चति अनुपादाय आसवेहि॥ ॥स!खारा अनिच्चा. यद् अनिच्चट् तट्

दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम् एतट् सम्म-

प्पञ्ञाय पस्सतो चित्तट् विरज्जति विमुच्चति अनुपादाय आसवेहि॥ ॥viññåˆaµ अनिच्चट्. यद्

अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतम् मम, n’ एसो

’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम्

एतट् सम्मप्पञ्ञाय पस्सतो चित्तट् विरज्जति विमुच्चति अनुपादाय आसवेहि॥ ॥rËpa-

धातुया चे भिक्खवे भिक्खुनो चित्तट् विरत्तट् विमुत्तट् होति अनुपादाय आसवेहि.

वेदनाधातुया चे भिक्खवे भिक्खुनो चित्तट् विरत्तट् विमुत्तट् होति अनुपादाय

आसवेहि. सञ्ञाधातुया चे भिक्खवे भिक्खुनो चित्तट् विरत्तट् विमुत्तट् होति अनुपादाय

आसवेहि. स!खारधातुया चे भिक्खवे भिक्खुनो चित्तट् विरत्तट् विमुत्तट् होति अनुपा-

दाय आसवेहि. viññåˆadhåtuyå चे भिक्खवे भिक्खुनो चित्तट् विरत्तट् विमुत्तट् होति

अनुपादाय आसवेहि. विमुत्तत्ता †हितट्, †हितत्ता सन्तुस्सितट्, सन्तुस्सितत्ता न परितस्सति.

अपरितस्सट् पच्चत्तञ् ञेव परिनिब्बायति. kh¥ˆå जाति वुसितम् ब्रह्मचरियट् कतट्

करˆ¥yaµ नापरट् इत्थत्तायाति पजानाता ति॥ ॥SN22:45॥

| |खन्धसट्युत्त अनिच्चतासुत्त। |

|| ||rËpaµ भिक्खवे अनिच्चट्. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद्

अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय द††हब्बट्. वेदना अनिच्चा. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट्

तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. सञ्ञा अनिच्चा. यद् अनिच्चट् तट् दुक्खट्.

यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति

एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. स!खारा अनिच्चा. यद् अनिच्चट् तट्

दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. viññåˆaµ अनिच्चट्.

यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’

एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्॥

||एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो पुब्बन्तानुदि††हियो न होन्ति, पुब्ब-

Page 267: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

267

न्तानुदि††हानट् असति, अपरन्तानुदि††हियो न होन्ति. अपरन्तानुदि††हानट् असति, थामसा

परामासो न होति. थामसे परामासे असति, rËpasmiµ वेदनाय सञ्ञाय स!खारेसु

viññåˆasmiµ चित्तट् विरज्जति, विमुच्चति अनुपादाय आसवेहि. विमुत्तत्ता †हितट्, †हितत्ता

सन्तुसितट्, सन्तुसितत्ता न परितस्सति. अपरितस्सट् पच्चत्तञ् ञेव परिनिब्बायति. kh¥ˆå जाति

वुसितम् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति पजानाता ति॥ ॥SN22:46॥

| |खन्धसट्युत्त समनुपस्सनासुत्त। |

|| ||ये हि केचि भिक्खवे samaˆå वा bråhmaˆå वा अनेकविहितट् अत्तानट् समनुपस्स-

माना समनुपस्सन्ति, सब्बे ते पञ्च्’ उपादानक्खन्धे समनुपस्सन्ति एतेसट् वा

अञ्ञतरट्. कतमा पञ्च? इध भिक्खवे अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरिय-

धम्मस्स अकोविदो अरियधम्मे अविनातो, सप्पुरिसानट् अदस्सावा सप्पुरिसधम्मस्स

अकोविदो सप्पुरिसधम्मे अविनातो: rËpaµ अत्ततो समनुपस्सति, rËpavantaµ वा अत्तानट्,

अत्तनि वा rËpaµ, rËpasmiµ वा अत्तानट्. वेदनट् अत्ततो समनुपस्सति, वेदनावन्तट् वा

अत्तानट्, अत्तनि वा वेदनट्, वेदनाय वा अत्तानट्. सञ्ञट् अत्ततो समनुपस्सति, सञ्ञा-

वन्तट् वा अत्तानट्, अत्तनि वा सञ्ञट्, सञ्ञाय वा अत्तानट्. स!खारे अत्ततो समनुपस्सति,

स!खारवन्तट् वा अत्तानट्, अत्तनि वा स!खारे, स!खारेसु वा अत्तानट्. viññåˆaµ अत्ततो

समनुपस्सति, viññåˆavantaµ वा अत्तानट्, अत्तनि वा viññåˆaµ, viññåˆasmiµ वा अत्ता-

नट्॥ ॥इति अयञ् c’ एव समनुपस्सना अस्मा ति c’ अस्स अविगतट् होति. अस्मा ति खो पन

भिक्खवे अविगते अथ पञ्चन्नम् इन्द्रियानट् अवक्कन्ति होति, चक्खुन्द्रियस्स सोत्-

इन्द्रियस्स घानिन्द्रियस्स जिव्हिन्द्रियस्स कायिन्द्रियस्स. अत्थि भिक्खवे मनो अत्थि

धम्मा अत्थि अविज्जाधातु. अविज्जासम्फस्सजेन भिक्खवे वेदयितेन पु††हस्स अस्सुत-

वतो पुथुज्जनस्स: अस्मा ति पि ’स्स होति, अयट् अहम् अस्मा ति पि ’स्स होति, भविस्सन्ति पि ’स्स

होति, न भविस्सन्ति पि ’स्स होति, rËp¥ भविस्सन्ति पि ’स्स होति, arËp¥ भविस्सन्ति पि ’स्स

होति, सञ्ञा भविस्सन्ति पि ’स्स होति, असञ्ञा भविस्सन्ति पि ’स्स होति, n’ एवसञ्ञानासञ्ञा

भविस्सन्ति पि ’स्स होति॥ ॥ति††हन्ति खो पन भिक्खवे तत्थ्’ एव पञ्च्’ इन्द्रियानि, अथ्’

एत्थ सुतवतो अरियसावकस्स अविज्जा पहायति विज्जा उप्पज्जति. तस्स अविज्जाविरागा विज्जुप्पादा:

अस्मा ति पि ’स्स न होति, अयट् अहम् अस्मा ति पि ’स्स न होति, भविस्सन्ति पि ’स्स न होति, न

भविस्सन्ति पि ’स्स न होति, rËp¥ भविस्सन्ति पि ’स्स न होति, arËp¥ भविस्सन्ति पि ’स्स न

होति, सञ्ञा भविस्सन्ति पि ’स्स न होति, असञ्ञा भविस्सन्ति पि ’स्स न होति, n’ एवसञ्ञा-

नासञ्ञा भविस्सन्ति पि ’स्स न होता ति॥ ॥SN22:47॥

Page 268: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

268

| |खन्धसट्युत्त प†हम-soˆasutta। |

|| ||ये केचि soˆa samaˆå वा bråhmaˆå वा अनिच्चेन rËpena दुक्खेन vipariˆåmadham-

मेन सेय्यो ’हम् अस्मा ति वा समनुपस्सन्ति, सदिसो ’हम् अस्मा ति वा समनुपस्सन्ति, हानो

’हम् अस्मा ति वा समनुपस्सन्ति; किम् अञ्ञत्थ yathåbhËtassa अदस्सना॥ ॥अनिच्चाय

वेदनाय दुक्खाय vipariˆåmadhammåya सेय्यो ’हम् अस्मा ति वा समनुपस्सन्ति, सदिसो

’हम् अस्मा ति वा समनुपस्सन्ति, हानो ’हम् अस्मा ति वा समनुपस्सन्ति; किम् अञ्ञत्थ

yathåbhËtassa अदस्सना?॥ ॥अनिच्चाय सञ्ञाय दुक्खाय vipariˆåmadhammåya सेय्यो

’हम् अस्मा ति वा समनुपस्सन्ति, सदिसो ’हम् अस्मा ति वा समनुपस्सन्ति, हानो ’हम् अस्मा

ति वा समनुपस्सन्ति; किम् अञ्ञत्थ yathåbhËtassa अदस्सना?॥ ॥अनिच्चेहि स!खारेहि दुक्-

खेहि vipariˆåmadhammehi सेय्यो ’हम् अस्मा ति वा समनुपस्सन्ति, सदिसो ’हम् अस्मा ति

वा समनुपस्सन्ति, हानो ’हम् अस्मा ति वा समनुपस्सन्ति; किम् अञ्ञत्थ yathåbhËtassa

अदस्सना?॥ ॥अनिच्चेन viññåˆena दुक्खेन vipariˆåmadhammena सेय्यो ’हम् अस्मा ति वा

समनुपस्सन्ति, सदिसो ’हम् अस्मा ति वा समनुपस्सन्ति, हानो ’हम् अस्मा ति वा समनुपस्-

सन्ति; किम् अञ्ञत्थ yathåbhËtassa अदस्सना?॥ ॥SN22:49॥

| |खन्धसट्युत्त प†हम-soˆasutta। |

|| ||ये केचि soˆa samaˆå वा bråhmaˆå वा अनिच्चेन rËpena दुक्खेन vipariˆåmadham-

मेन सेय्यो ’हम् अस्मा ति पि न समनुपस्सन्ति, सदिसो ’हम् अस्मा ति पि न समनुपस्सन्ति,

हानो ’हम् अस्मा ति पि न समनुपस्सन्ति; किम् अञ्ञत्थ yathåbhËtassa दस्सना?॥ ॥अनिच्चाय

वेदनाय दुक्खाय vipariˆåmadhammåya सेय्यो ’हम् अस्मा ति पि न समनुपस्सन्ति,

सदिसो ’हम् अस्मा ति पि न समनुपस्सन्ति, हानो ’हम् अस्मा ति पि न समनुपस्सन्ति; किम्

अञ्ञत्थ yathåbhËtassa दस्सना?॥ ॥अनिच्चाय सञ्ञाय दुक्खाय vipariˆåmadhammåya

सेय्यो ’हम् अस्मा ति पि न समनुपस्सन्ति, सदिसो ’हम् अस्मा ति पि न समनुपस्सन्ति हानो

’हम् अस्मा ति पि न समनुपस्सन्ति, किम् अञ्ञत्थ yathåbhËtassa दस्सना?॥ ॥अनिच्चेहि

स!खारेहि दुक्खेहि vipariˆåmadhammehi सेय्यो ’हम् अस्मा ति पि न समनुपस्सन्ति,

सदिसो ’हम् अस्मा ति पि न समनुपस्सन्ति, हानो ’हम् अस्मा ति पि न समनुपस्सन्ति; किम्

अञ्ञत्थ yathåbhËtassa दस्सना?|| ||अनिच्चेन viññåˆena दुक्खेन vipariˆåmadhammena

सेय्यो ’हम् अस्मा ति पि न समनुपस्सन्ति, सदिसो ’हम् अस्मा ति पि न समनुपस्सन्ति, हानो

’हम् अस्मा ति पि न समनुपस्सन्ति; किम् अञ्ञत्थ yathåbhËtassa दस्सना?॥ ॥SN22:49॥

Page 269: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

269

| |खन्धसट्युत्त दुतिय-नन्दिक्खयसुत्त। |

|| ||rËpaµ भिक्खवे योनिसो मनसिकरोथ. rËpåniccatañ च yathåbhËtaµ समनुपस्-

सथ. rËpaµ भिक्खवे भिक्खु योनिसो मनसिकरोन्तो rËpåniccatañ च yathåbhËtaµ

समनुपस्सन्तो, rËpasmiµ निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दि-

क्खयो. नन्दिरागक्खया चित्तट् विमुत्तट् सुविमुत्तन् ति वुच्चति॥ ॥वेदनट् भिक्खवे

योनिसो मनसिकरोथ. वेदनानिच्चतञ् च yathåbhËtaµ समनुपस्सथ. वेदनट् भिक्-

खवे भिक्खु योनिसो मनसिकरोन्तो वेदनानिच्चतञ् च yathåbhËtaµ समनुपस्सन्तो,

वेदनाय निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्ख-

या चित्तट् विमुत्तट् सुविमुत्तन् ति वुच्चति॥ ॥सञ्ञट् भिक्खवे योनिसो मनसिकरोथ.

सञ्ञानिच्चतञ् च yathåbhËtaµ समनुपस्सथ. सञ्ञट् भिक्खवे भिक्खु योनिसो

मनसिकरोन्तो सञ्ञानिच्चतञ् च yathåbhËtaµ समनुपस्सन्तो, सञ्ञाय निब्बिन्दति.

नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् विमुत्तट्

सुविमुत्तन् ति वुच्चति॥ ॥स!खारे भिक्खवे योनिसो मनसिकरोथ. स!खारानिच्चतञ् च

yathåbhËtaµ समनुपस्सथ. स!खारे भिक्खवे भिक्खु योनिसो मनसिकरोन्तो स!-

खारानिच्चतञ् च yathåbhËtaµ समनुपस्सन्तो, स!खारेसु निब्बिन्दति. नन्दिक्खया

रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् विमुत्तट् सुविमुत्तन् ति

वुच्चति|| ||viññåˆaµ भिक्खवे योनिसो मनसिकरोथ. viññåˆåniccatañ च yathåbhËtaµ

समनुपस्सथ. viññåˆam भिक्खवे भिक्खु योनिसो मनसिकरोन्तो viññåˆåniccatañ च

yathåbhËtaµ समनुपस्सन्तो, viññåˆasmiµ निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्-

खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् विमुत्तट् सुविमुत्तन् ति वुच्चति॥ ॥SN22:52॥

| |खन्धसट्युत्त उपयसुत्त। |

|| ||उपयो भिखवे अविमुत्तो अनुपयो विमुत्तो. rËpupayam भिक्खवे viññåˆaµ ति††ह-

मानट् ति††हेय्य; rËpårammaˆaµ rËpappati††हट् nandËpasecanaµ, virËlhiµ वुद्धिट्

वेपुल्लट् आपज्जेय्य. वेदनुपयट् भिक्खवे viññåˆaµ ति††हमानट् ति††हेय्य; वेदना-

rammaˆaµ वेदनाप्पति††हट् नन्द्पसेचनट्, virËlhiµ वुद्धिट् वेपुल्लट् आपज्जेय्य.

सञ्ञुपयट् भिक्खवे viññåˆaµ ति††हमानट् ति††हेय्य; saññårammaˆaµ सञ्ञाप्पति-

††हट् nandËpasecanaµ, virËlhiµ वुद्धिट् वेपुल्लट् आपज्जेय्य. स!खारुपयट् भिक्ख-

वे viññåˆaµ ति††हमानट् ति††हेय्य; स!khårårammaˆaµ स!खारप्पति††हट् nandËpase-

चनट्, virËlhiµ वुद्धिट् वेपुल्लट् आपज्जेय्य॥ ॥यो भिक्खवे एवट् वदेय्य: अहट्

Page 270: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

270

अञ्ञत्र rËpå अञ्ञत्र वेदनाय अञ्ञत्र सञ्ञाय अञ्ञत्र स!खारेहि viññåˆassa आगतिट् वा

गतिट् वा चुतिट् वा उपपत्तिट् वा, वुद्धिट् वा विर्ˬहिट् वा वेपुल्लट् वा पञ्ञापेस्समा ति; n’

एतट् †हानट् विज्जति॥ ॥rËpadhåtuyå चे भिक्खवे भिक्खुनो रागो पहानो होति, रागस्स

पहाना vocchijjatårammaˆaµ: पति††हा viññåˆassa न होति. वेदनाधातुया चे भिक्खवे

भिक्खुनो रागो पहानो होति रागस्स पहाना vocchijjatårammaˆaµ: पति††हा viññåˆassa न

होति. सञ्ञाधातुया चे भिक्खवे भिक्खुनो रागो पहानो होति, रागस्स पहाना वोच्छिज्जत्-

årammaˆaµ: पति††हा viññåˆassa न होति. स!खारधातुया चे भिक्खवे भिक्खुनो रागो

पहानो होति, रागस्स पहाना vocchijjatårammaˆaµ: पति††हा viññåˆassa न होति. viññåˆa-

धातुया चे भिक्खवे भिक्खुनो रागो पहानो होति, रागस्स पहाना vocchijjatårammaˆam:

पति††हा viññåˆassa न होति॥ ॥तद् अपति††हितट् विञ्ञानट्, अविर्ˬहट् अनभिस!खच्च:

विमुत्तट्. विमुत्तत्ता †हितट् †हितत्ता सन्तुसितट् सन्तुसितत्ता न परितस्सति. अपरितस्सट्

पच्चत्तञ् ञेव परिनिब्बायति॥ ॥SN22:53॥

| |खन्धसट्युत्त बाजसुत्त। |

|| ||पञ्च्’ इमानि भिक्खवे बाजजातानि. कतमानि पञ्च? mËlab¥jaµ खन्धबाजट् अग्ग-

बाजट् फलुबाजट् बाजबाजञ् ञेव पञ्चमट्. इमानि c’ अस्सु भिक्खवे पञ्चबाजजातानि:

अखˆ"åni apËt¥ni अवातातपहतानि सारदानि सुखसयितानि, पथवा च न अस्स आपो च न

अस्स; अपि नु इमानि भिक्खवे पञ्चबाजजातानि वुद्धिट् विर्ˬहिट् वेपुल्लट् आपज्जेय्युन् ति?

नो h’ एतट् भन्ते. इमानि c’ अस्सु भिक्खवे पञ्चबाजजातानि: खˆ"åni pËt¥ni वातातप-

हतानि असारदानि न सुखसयितानि, पथवा च अस्स आपो च अस्स; अपि नु इमानि भिक्खवे

पञ्चबाजजातानि वुद्धिट् विर्ˬहिट् वेपुल्लट् आपज्जेय्युन् ति? नो h’ एतट् भन्ते॥ ॥इमानि c’

अस्सु भिक्खवे पञ्चबाजजातानि: अखˆ"åni apËt¥ni अवातातपहतानि सारदानि सुख-

सयितानि; पथवा च अस्स आपो च अस्स, अपि नु इमान् भिक्खवे पञ्चबाजजातानि वुद्धिट्

विर्ˬहिट् वेपुल्लट् आपज्जेय्युन् ति? एवट् भन्ते. सेय्यथा पि भिक्खवे पथवाधातु एवट्

चतस्सो viññåˆa††हितियो द††हब्बा. सेय्यथा पि भिक्खवे आपोधातु एवट् नन्दिरागो

द††अब्बो. सेय्यथा पि भिक्खवे पञ्चबाजजातानि एवट् viññåˆaµ साहारट् द††हब्बट्॥

||SN22:54||

Page 271: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

271

| |खन्धसट्युत्त उदानसुत्त। |

|| ||सो अनिच्चट् rËpaµ, अनिच्चट् rËpan ति yathåbhËtaµ न पजानाति. अनिच्चट् वेदनट्,

अनिच्चा वेदना ति yathåbhËtaµ न पजानाति. अनिच्चट् सञ्ञट्, अनिच्चा सञ्ञा ति yathåbhËtaµ

न पजानाति. अनिच्चे स!खारे, अनिच्चा स!खारा ति yathåbhËtaµ न पजानाति. अनिच्चट्

viññåˆaµ, अनिच्चट् viññåˆan ति yathåbhËtaµ न पजानाति॥ ॥दुक्खट् rËpaµ, दुक्खट्

rËpan ति yathåbhËtaµ न पजानाति. दुक्खट् वेदनट्, दुक्खा वेदना ति yathåbhËtaµ न

पजानाति. दुक्खट् सञ्ञट्, दुक्खा सञ्ञा ति yathåbhËtaµ न पजानाति. दुक्खे स!खारे,

दुक्खा स!खारा ति yathåbhËtaµ न पजानाति. दुक्खट् viññåˆaµ, दुक्खट् viññåˆan ति

yathåbhËtaµ न पजानाति॥ ॥अनत्तट् rËpaµ, अनत्तट् rËpan ति yathåbhËtaµ न पजानाति.

अनत्तट् वेदनट् अनत्ता वेदना ति yathåbhËtaµ न पजानाति. अनत्तट् सञ्ञट्, अनत्ता सञ्ञा

ति yathåbhËtaµ न पजानाति. अनत्ते स!खारे अनत्ता स!खारा ति yathåbhËtaµ न पजानाति.

अनत्तट् viññåˆaµ, अनत्तट् viññåˆan ति yathåbhËtaµ न पजानाति. स!खतट् rËpaµ,

स!खतट् rËpan ति yathåbhËtaµ न पजानाति॥ ॥स!खतट् वेदनट् स!खता वेदना ति

yathåbhËtaµ न पजानाति. स!खतट् सञ्ञट् स!खता सञ्ञा ति yathåbhËtaµ न पजानाति.

स!खते स!खारे, स!खता स!खारा ति yathåbhËtaµ न पजानाति. स!खतट् viññåˆaµ,

स!खतट् viññåˆan ति yathåbhËtaµ न पजानाति|| ||rËpaµ विभविस्सता ति yathåbhËtaµ न

पजानाति. वेदना विभविस्सता ति yathåbhËtaµ न पजानाति. सञ्ञा विभविस्सता ति yathåbhË-

तट् न पजानाति. स!खारा विभविस्सता ति yathåbhËtaµ न पजानाति. viññåˆaµ विभविस्सता

ति yathåbhËtaµ न पजानाति|| ||SN22:55||

| |खन्धसट्युत्त उदानसुत्त। |

|| ||सो अनिच्चट् rËpaµ, अनिच्चट् rËpan ति yathåbhËtaµ पजानाति. अनिच्चट् वेदनट्, अनिच्चा

वेदना ति yathåbhËtaµ पजानाति. अनिच्चट् सञ्ञट्, अनिच्चा सञ्ञा ति yathåbhËtaµ पजानाति.

अनिच्चे स!खारे, अनिच्चा स!खारा ति yathåbhËtaµ पजानाति. अनिच्चट् viññåˆaµ, अनिच्चट्

viññåˆan ति yathåbhËtaµ पजानाति|| ||दुक्खट् rËpaµ, दुक्खट् rËpan ति yathåbhËtaµ

पजानाति. दुक्खट् वेदनट्, दुक्खा वेदना ति yathåbhËtaµ पजानाति. दुक्खट् सञ्ञट्,

दुक्खा सञ्ञा ति yathåbhËtaµ पजानाति. दुक्खे स!खारे, दुक्खा स!खारा ति yathåbhËtaµ

पजानाति. दुक्खट् viññåˆaµ, दुक्खट् viññåˆan ति yathåbhËtaµ पजानाति॥ ॥अनत्तट्

rËpaµ, अनत्तट् rËpan ति yathåbhËtaµ पजानाति. अनत्तट् वेदनट् अनत्ता वेदना ति यथा-

bhËtaµ पजानाति. अनत्तट् सञ्ञट्, अनत्ता सञ्ञा ति yathåbhËtaµ पजानाति. अनत्ते स!खारे

Page 272: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

272

अनत्ता स!खारा ति yathåbhËtaµ पजानाति. अनत्तट् viññåˆaµ, अनत्तट् viññåˆan ति यथा-

bhËtaµ पजानाति॥ ॥स!खतट् rËpaµ, स!खतट् rËpan ति yathåbhËtaµ पजानाति. स!ख-

तट् वेदनट् स!खता वेदना ति yathåbhËtaµ पजानाति. स!खतट् सञ्ञट् स!खता

सञ्ञा ति yathåbhËtaµ पजानाति. स!खते स!खारे, स!खता स!खारा ति yathåbhËtaµ

पजानाति. स!खतट् viññåˆaµ, स!खतट् viññåˆan ति yathåbhËtaµ पजानाति|| ||rËpaµ

विभविस्सता ति yathåbhËtaµ पजानाति. वेदना विभविस्सता ति yathåbhËtaµ पजानाति. सञ्ञा

विभविस्सता ति yathåbhËtaµ पजानाति. स!खारा विभविस्सता ति yathåbhËtaµ पजानाति.

viññåˆaµ विभविस्सता ति yathåbhËtaµ पजानाति॥ ॥SN22:55॥

| |खन्धसट्युत्त anattalakkhaˆasutta| |

|| ||rËpaµ भिक्खवे अनत्ता. rËpañ च h’ इदट् भिक्खवे अत्ता अभविस्स नयिदट् rËpaµ

आबाधाय सट्वत्तेय्य, लब्भेथ च rËpe: एवम् मे rËpaµ होतु एवम् मे rËpaµ मा

अहोसा ति. यस्मा च खो भिक्खवे rËpaµ अनत्ता तस्मा rËpaµ आबाधाय सट्वत्तति, न च

लब्भति rËpe: एवम् मे rËpaµ होतु एवम् मे rËpaµ मा अहोसा ति॥ ॥वेदना अनत्ता. वेदना

च h’ इदट् भिक्खवे अत्ता अभविस्स नयिदट् वेदना आबाधाय सट्वत्तेय्य, लब्भेथ

च वेदनाय: एवम् मे वेदना होतु एवम् मे वेदना मा अहोसा ति. यस्मा च खो

भिक्खवे वेदना अनत्ता तस्मा वेदना आबाधाय सट्वत्तति, न च लब्भति वेदनाय:

एवम् मे वेदना होतु एवम् मे वेदना मा अहोसा ति॥ ॥सञ्ञा अनत्ता. सञ्ञा च h’ इदट्

भिक्खवे अत्ता अभविस्स नयिदट् सञ्ञा आबाधाय सट्वत्तेय्य, लब्भेथ च सञ्ञाय:

एवम् मे सञ्ञा होतु एवम् मे सञ्ञा मा अहोसा ति. यस्मा च खो भिक्खवे सञ्ञा अनत्ता

तस्मा सञ्ञा आबाधाय सट्वत्तति, न च लब्भति सञ्ञाय: एवम् मे सञ्ञा होतु एवम् मे

सञ्ञा मा अहोसा ति॥ ॥स!खारा अनत्ता. स!खारा च h’ इदट् भिक्खवे अत्ता अभविस्सट्सु

नयिदट् स!खारा आबाधाय सट्वत्तेय्युट्, लब्भेथ च स!खारेसु: एवम् मे स!खारा

होन्तु एवम् मे स!खारा मा अहेसुन् ति. यस्मा च खो भिक्खवे स!खारा अनत्ता तस्मा

स!खारा आबाधाय सट्वत्तन्ति, न च लब्भति स!खारेसु: एवम् मे स!खारा होन्तु

एवम् मे स!खारा मा अहेसुन् ति॥ ॥viññåˆaµ अनत्ता. viññåˆaµ च h’ इदट् भिक्खवे अत्ता

अभविस्स नयिदट् viññåˆaµ आबाधाय सट्वत्तेय्य, लब्भेथ च viññåˆe: एवम् मे

viññåˆaµ होतु एवम् मे viññåˆaµ मा अहोसा ति. यस्मा च खो भिक्खवे viññåˆaµ अनत्ता

तस्मा, viññåˆaµ आबाधाय सट्वत्तति, न च लब्भति viññåˆe: एवम् मे viññåˆaµ होतु

एवम् मे viññåˆaµ मा अहोसा ति॥ ॥SN22:59॥

Page 273: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

273

| |खन्धसट्युत्त महालिसुत्त। |

|| ||कतमो पन भन्ते हेतु कतमो पच्चयो सत्तानट् स!किलेसाय? कथट् सहेतुसपच्-

चया स!किलिस्सन्ता ति? rËpañ च h’ इदट् महालि एकन्तदुक्खट् अभविस्स दुक्खानुप-

तितट् दुक्खावक्कन्तट्, अनवक्कन्तट् सुखेन; नयिदट् सत्ता rËpasmiµ सारज्जेय्युट्.

यस्मा च खो महालि rËpaµ सुखट् सुखानुपतितट् सुखावक्कन्तट्, अनवक्कन्तट्

दुक्खेन; तस्मा सत्ता rËpasmiµ सारज्जन्ति. सारागा सट्युज्जन्ति, सट्योगा सट्किलिस्सन्ति.

अयट् खो महालि हेतु अयट् पच्चयो सत्तानट् स!किलेसाय, एवट् सहेतुसपच्चया सत्ता

स!किलिस्सन्ति॥ ॥वेदना च h’ इदट् महालि एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्-

खावक्कन्ता, अनवक्कन्ता सुखेन; नयिदट् सत्ता वेदनाय सारज्जेय्युट्. यस्मा च खो

महालि वेदना सुखा सुखानुपतिता सुखावक्कन्ता, अनवक्कन्ता दुक्खेन; तस्मा सत्ता

वेदनाय सारज्जन्ति. सारागा सट्युज्जन्ति, सट्योगा सट्किलिस्सन्ति. अयम् पि खो महालि हेतु

अयट् पच्चयो सत्तानट् स!किलेसाय, एवम् पि सहेतुसपच्चया सत्ता स!किलिस्सन्ति॥ ॥सञ्ञा

च h’ इदट् महालि एकन्तदुक्खा अभविस्स दुक्खानुपतिता दुक्खावक्कन्ता, अनवक्कन्ता

सुखेन; नयिदट् सत्ता सञ्ञाय सारज्जेय्युट्. यस्मा च खो महालि सञ्ञा सुखा सुखा-

नुपतिता सुखावक्कन्ता, अनवक्कन्ता दुक्खेन; तस्मा सत्ता सञ्ञाय सारज्जन्ति. सारागा

सट्युज्जन्ति, सट्योगा सट्किलिस्सन्ति. अयम् पि खो महालि हेतु अयट् पच्चयो सत्तानट्

स!किलेसाय, एवम् पि सहेतुसपच्चया सत्ता स!किलिस्सन्ति॥ ॥स!खारा च h’ इदट् महालि

एकन्तदुक्खा अभविस्सट्सु दुक्खानुपतिता दुक्खावक्कन्ता, अनवक्कन्ता सुखेन; नय्-

इदट् सत्ता स!खारेसु सारज्जेय्युट्. यस्मा च खो महालि स!खारा सुखा सुखानुपतिता

सुखावक्कन्ता, अनवक्कन्ता दुक्खेन; तस्मा सत्ता स!खारेसु सारज्जन्ति. सारागा सट्-

युज्जन्ति, सट्योगा सट्किलिस्सन्ति. अयम् पि खो महालि हेतु अयट् पच्चयो सत्तानट्

स!किलेसाय, एवम् पि सहेतुसपच्चया सत्ता स!किलिस्सन्ति॥ ॥viññåˆañ च h’ इदट् महालि

एकन्तदुक्खट् अभविस्स दुक्खानुपतितट् दुक्खावक्कन्तट्, अनवक्कन्तट् सुखेन;

नयिदट् सत्ता viññåˆasmiµ सारज्जेय्युट्. यस्मा च खो महालि viññåˆaµ सुखट्

सुखानुपतितट् सुखावक्कन्तट्, अनवक्कन्तट् दुक्खेन; तस्मा सत्ता viññåˆasmiµ

सारज्जन्ति. सारागा सट्युज्जन्ति, सट्योगा सट्किलिस्सन्ति. अयम् पि खो महालि हेतु अयट्

पच्चयो सत्तानट् स!किलेसाय, एवम् पि सहेतुसपच्चया सत्ता स!किलिस्सन्ति॥ ॥SN22:60॥

Page 274: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

274

| |खन्धसट्युत्त महालिसुत्त। |

|| ||कतमो पन भन्ते हेतु कतमो पच्चयो सत्तानट् विसुद्धिया? कथट् सहेतुसपच्-

चया विसुज्झन्ता ति? rËpañ च h’ इदट् महालि एकन्तसुखट् अभविस्स सुखानुपतितट्

सुखावक्कन्तट् अनवक्कन्तट् दुक्खेन; नयिदट् सत्ता rËpasmiµ निब्बिन्देय्युट्. यस्-

मा च खो महालि rËpaµ दुक्खट् दुक्खानुपतितट् दुक्खावक्कन्तट्, अनवक्कन्तट्

सुखेन; तस्मा सत्ता rËpasmiµ निब्बिन्दन्ति. निब्बिन्दट् विरज्जन्ति, विरागा विसुज्झन्ति.

अयट् खो महालि हेतु अयट् पच्चयो सत्तानट् विसुद्धिया, एवट् सहेतुसपच्चया सत्ता

विसुज्झन्ति॥ ॥वेदना च h’ इदट् महालि एकन्तसुखा अभविस्स सुखानुपतिता सुखावक्-

कन्ता, अनवक्कन्ता दुक्खेन; नयिदट् सत्ता वेदनाय निब्बिन्देय्युट्. यस्मा च खो

महालि वेदना दुक्खा दुक्खानुपतिता दुक्खावक्कन्ता, अनवक्कन्ता सुखेन; तस्मा

सत्ता वेदनाय निब्बिन्दन्ति. निब्बिन्दट् विरज्जन्ति, विरागा विसुज्झन्ति. अयम् पि खो महालि

हेतु अयट् पच्चयो सत्तानट् विसुद्धिया, एवम् पि सहेतुसपच्चया सत्ता विसुज्झन्ति॥

||सञ्ञा च h’ इदट् महालि एकन्तसुखा अभविस्स सुखानुपतिता सुखावक्कन्ता अनवक्-

कन्ता दुक्खेन; नयिदट् सत्ता सञ्ञाय निब्बिन्देय्युट्. यस्मा च खो महालि सञ्ञा

दुक्खा दुक्खानुपतिता दुक्खावक्कन्ता, अनवक्कन्ता सुखेन; तस्मा सत्ता सञ्ञाय

निब्बिन्दन्ति. निब्बिन्दट् विरज्जन्ति, विरागा विसुज्झन्ति. अयम् पि खो महालि हेतु अयट्

पच्चयो सत्तानट् विसुद्धिया, एवम् पि सहेतुसपच्चया सत्ता विसुज्झन्ति॥ ॥स!खारा च h’

इदट् महालि एकन्तसुखा अभविस्सट्सु सुखानुपतिता सुखावक्कन्ता, अनवक्कन्ता

दुक्खेन; नयिदट् सत्ता स!खारेसु निब्बिन्देय्युट्. यस्मा च खो महालि स!खारा दुक्-

खा दुक्खानुपतिता दुक्खावक्कन्ता, अनवक्कन्ता सुखेन; तस्मा सत्ता स!खारेसु निब्-

बिन्दन्ति. निब्बिन्दट् विरज्जन्ति, विरागा विसुज्झन्ति. अयम् पि खो महालि हेतु अयट् पच्चयो

सत्तानट् विसुद्धिया, एवम् पि सहेतुसपच्चया सत्ता विसुज्झन्ति॥ ॥viññåˆañ च h’ इदट्

महालि एकन्तसुखट् अभविस्स सुखानुपतितट् सुखावक्कन्तट्, अनवक्कन्तट् दुक्ख्-

एन; नयिदट् सत्ता viññåˆasmiµ निब्बिन्देय्युट्. यस्मा च खो महालि viññåˆaµ दुक्-

खट् दुक्खानुपतितट् दुक्खावक्कन्तट्, अनवक्कन्तट् सुखेन; तस्मा सत्ता viññåˆa-

स्मिट् निब्बिन्दन्ति. निब्बिन्दट् विरज्जन्ति, विरागा विसुज्झन्ति. अयम् पि खो महालि हेतु अयट्

पच्चयो सत्तानट् विसुद्धिया, एवम् पि सहेतुसपच्चया सत्ता विसुज्झन्ता ति॥ ॥SN22:60॥

Page 275: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

275

| |खन्धसट्युत्त निरुत्तिपथसुत्त। |

|| ||तयो मे भिक्खवे निरुत्तिपथा अधिवचनपथा पञ्ञत्तिपथा, अस!kiˆˆå अस!kiˆˆa-

पुब्बा न स!कायन्ति न स!कायिस्सन्ति अप्प†इकु††हा samaˆehi bråhmaˆehi viññËhi. कतमे

तयो? यञ् हि भिक्खवे rËpaµ अतातट् निरुद्धट् vipariˆataµ: अहोसा ति तस्स स!खा, अहोसा

ति तस्स समञ्ञा, अहोसा ति तस्स पञ्ञत्ति; न तस्स स!खा अत्था ति न तस्स स!खा भविस्सता

ति. या वेदना अताता निरुद्धा vipariˆatå: अहोसा ति तस्सा स!खा, अहोसा ति तस्सा समञ्ञा, अहोसा

ति तस्सा पञ्ञत्ति; न तस्सा स!खा अत्था ति न तस्सा स!खा भविस्सता ति. या सञ्ञा अताता

निरुद्धा vipariˆatå: अहोसा ति तस्सा स!खा, अहोसा ति तस्सा समञ्ञा, अहोसा ति तस्सा पञ्ञत्ति;

न तस्सा स!खा अत्था ति न तस्सा स!खा भविस्सता ति. ये स!खारा अताता निरुद्धा

vipariˆatå: अहेसुन् ति तेसट् स!खा, अहेसुन् ति तेसट् समञ्ञा, अहेसुन् ति तेसट् पञ्ञत्ति; न

तेसट् स!खा अत्था ति न तेसट् स!खा भविस्सन्ता ति. यट् viññåˆaµ अतातट् निरुद्धट्

vipariˆataµ: अहोसा ति तस्स स!खा, अहोसा ति तस्स समञ्ञा, अहोसा ति तस्स पञ्ञत्ति; न तस्स

स!खा अत्था ति न तस्स स!खा भविस्सता ति॥ ॥यट् भिक्खवे rËpaµ अजातट् apåtubhËtaµ:

भविस्सता ति तस्स स!खा, भविस्सता ति तस्स समञ्ञा, भविस्सता ति तस्स पञ्ञत्ति; न तस्स

स!खा अत्था ति न तस्स स!खा अहोसा ति. या वेदना अजाता apåtubhËtå: भविस्सता ति तस्सा

स!खा, भविस्सता ति तस्सा समञ्ञा, भविस्सता ति तस्सा पञ्ञत्ति; न तस्सा स!खा अत्था ति न

तस्सा स!खा अहोसा ति. या सञ्ञा अजाता apåtubhËtå: भविस्सता ति तस्सा स!खा, भविस्सता ति

तस्सा समञ्ञा, भविस्सता ति तस्सा पञ्ञत्ति; न तस्सा स!खा अत्था ति न तस्सा स!खा अहोसा

ति. ये स!खारा अजाता apåtubhËtå: भविस्सन्ता ति तेसट् स!खा, भविस्सन्ता ति तेसट्

समञ्ञा, भविस्सन्ता ति तेसट् पञ्ञत्ति; न तेसट् स!खा अत्था ति न तेसट् स!खा अहोसा ति.

यट् viññåˆaµ अजातट् apåtubhËtaµ: भविस्सता ति तस्स स!खा, भविस्सता ति तस्स

समञ्ञा, भविस्सता ति तस्स पञ्ञत्ति; न तस्स स!खा अत्था ति न तस्स स!खा अहोसा ति॥

||यट् भिक्खवे rËpaµ जातट् påtubhËtaµ: अत्था ति तस्स स!खा, अत्था ति तस्स समञ्ञा,

अत्था ति तस्स पञ्ञत्ति; न तस्स स!खा अहोसा ति न तस्स स!खा भविस्सता ति. या वेदना जाता

påtubhËtå: अत्था ति तस्सा स!खा, अत्था ति तस्सा समञ्ञा, अत्था ति तस्सा पञ्ञत्ति; न तस्सा

स!खा अहोसा ति न तस्सा स!खा भविस्सता ति. या सञ्ञा जाता påtubhËtå: अत्था ति तस्सा स!खा,

अत्था ति तस्सा समञ्ञा, अत्था ति तस्सा पञ्ञत्ति; न तस्सा स!खा अहोसा ति न तस्सा स!खा

भविस्सता ति. ये स!खारा जाता påtubhËtå: अत्था ति तेसट् स!खा, अत्था ति तेसट् समञ्ञा,

अत्था ति तेसट् पञ्ञत्ति; न तेसट् स!खा अहेसुन् ति न तेसट् स!खा भविस्सन्ता ति. यट्

विञ्ञानट् जातट् påtubhËtaµ: अत्था ति तस्स स!खा, अत्था ति तस्स समञ्ञा, अत्था ति तस्स

पञ्ञत्ति; न तस्स स!खा अहोसा ति न तस्स स!खा भविस्सता ति॥ ॥SN22:62॥

Page 276: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

276

| |खन्धसट्युत्त उपादियमानसुत्त। |

|| ||rËpaµ खो भन्ते उपादियमानो बद्धो मारस्स, अनुपादियमानो मुत्तो पापिमतो.

वेदनट् खो भन्ते उपादियमानो बद्धो मारस्स, अनुपादियमानो मुत्तो पापिमतो.

सञ्ञट् खो भन्ते उपादियमानो बद्धो मारस्स, अनुपादियमानो मुत्तो पापिमतो. स!-

खारे खो भन्ते उपादियमानो बद्धो मारस्स, अनुपादियमानो मुत्तो पापिमतो. विञ्ञा-

ˆअट् खो भन्ते उपादियमानो बद्धो मारस्स, अनुपादियमानो मुत्तो पापिमतो॥

||SN22:63||

| |खन्धसट्युत्त मञ्ञमानसुत्त। |

|| ||rËpaµ खो भन्ते मञ्ञमानो बद्धो मारस्स, अमञ्ञमानो मुत्तो पापिमतो.

वेदनट् खो भन्ते मञ्ञमानो बद्धो मारस्स, अमञ्ञमानो मुत्तो पापिमतो.

सञ्ञट् खो भन्ते मञ्ञमानो बद्धो मारस्स, अमञ्ञमानो मुत्तो पापिमतो. स!खारे

खो भन्ते मञ्ञमानो बद्धो मारस्स, अमञ्ञमानो मुत्तो पापिमतो. viññåˆaµ खो

भन्ते मञ्ञमानो बद्धो मारस्स, अमञ्ञमानो मुत्तो पापिमतो॥ ॥SN22:64॥

| |खन्धसट्युत्त अभिनन्दमानसुत्त। |

|| ||rËpaµ खो भन्ते अभिनन्दमानो बद्धो मारस्स, अनभिनन्दमानो मुत्तो

पापिमतो. वेदनट् खो भन्ते अभिनन्दमानो बद्धो मारस्स, अनभिनन्दमानो

मुत्तो पापिमतो. सञ्ञट् खो भन्ते अभिनन्दमानो बद्धो मारस्स, अनभिनन्दमानो

मुत्तो पापिमतो. स!खारे खो भन्ते अभिनन्दमानो बद्धो मारस्स, अनभिनन्द-

मानो मुत्तो पापिमतो. viññåˆaµ खो भन्ते अभिनन्दमानो बद्धो मारस्स

अनभिनन्दमानो मुत्तो पापिमतो॥ ॥SN22:65॥

| |खन्धसट्युत्त खज्जनिसुत्त। |

|| ||ये हि केचि भिक्खवे samaˆå वा bråhmaˆå वा अनेकविहितट् पुब्बेनिवासट् अनुस्सर-

माना अनुस्सरन्ति, सब्बे ते पञ्च्’ उपादानक्खन्दे अनुसरन्ति एतसट् वा अञ्ञतरट्.

कतमे पञ्च? evaµrËpo अहोसिट् अतातम् अद्धानन्ति: इति वा हि भिक्खवे अनुस्सरमानो

rËpañ ञेव अनुस्सरति. एवट्वेदनो अहोसिट् अतातम् अद्धानन्ति: इति वा हि भिक्खवे अनु-

Page 277: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

277

स्सरमानो वेदनञ् ञेव अनुस्सरति. एवट्सञ्ञो अहोसिट् अतातम् अद्धानन्ति: इति वा हि भिक्-

खवे अनुस्सरमानो सञ्ञञ् ञेव अनुस्सरति. एवट्स!खारो अहोसिट् अतातम् अद्धानन्ति: इति

वा हि भिक्खवे अनुस्सरमानो स!खारञ् ञेव अनुस्सरति. evaµviññåˆo अहोसिट् अतातम्

अद्धानन्ति: इति वा हि भिक्खवे अनुस्सरमानो viññåˆañ ञेव अनुस्सरति॥ ॥किञ् च

भिक्खवे rËpaµ वदेथ? रुप्पता ति खो भिक्खवे तस्मा rËpan ति वुच्चति. केन रुप्पति?

सातेन पि रुप्पति uˆhena पि रुप्पति जिघच्छाय पि रुप्पति पिपासाय पि रुप्पति "अट्स-

मकसवातातपसिरिट्सपसम्फस्सेन पि रुप्पति. रुप्पता ति खो भिक्खवे तस्मा rËpan ति

वुच्चति॥ ॥किञ् च भिक्खवे वेदनट् वदेथ? वेदियन्ता ति खो भिक्खवे तस्मा वेदना ति

वुच्चति. किञ् च वेदियति? सुखम् पि वेदियति दुक्खम् पि वेदियति अदुक्खमसुखम् पि

वेदियति. वेदियता ति खो भिक्खवे तस्मा वेदना ति वुच्चति॥ ॥किञ् च भिक्खवे सञ्ञट्

वदेथ? सञ्जानाता ति खो भिक्खवे तस्मा सञ्ञा ति वुच्चति. किञ् च सञ्जानाति? नालम् पि

सञ्जानाति पातकम् पि सञ्जानाति लोहितकम् पि सञ्जानाति ओदातम् पि सञ्जानाति सञ्जानाता ति खो

भिक्खवे तस्मा सञ्ञा ति वुच्चति॥ ॥किञ् च भिक्खवे स!खारे वदेथ? स!खतट्

अभिस!खरोन्ता ति भिक्खवे तस्मा स!खारा ति वुच्चन्ति. किञ् च स!खतट् अभिस!ख-

रोन्ति? rËpaµ rËpattåya स!खतट् अभिस!खरोन्ति. वेदनट् वेदनत्ताय स!खतट्

अभिस!खरोन्ति. सञ्ञट् सञ्ञत्ताय स!खतट् अभिस!खरोन्ति. स!खारे स!खारत्ताय

स!खतट् अभिस!खरोन्ति. viññåˆaµ viññåˆattåya स!खतट् अभिस!खरोन्ति. स!ख-

तट् अभिस!खरोन्ता ति खो भिक्खवे तस्मा स!खारा ति वुच्चन्ति॥ ॥किञ् च भिक्खवे

viññåˆaµ वदेथ? विजानाता ति खो भिक्खवे तस्मा viññåˆan ति वुच्चति. किञ् च विजानाति?

अम्बिलम् पि विजानाति तित्तकम् पि विजानाति क†उकम् पि विजानाति मधुकम् पि विजानाति खार्-

इकम् पि विजानाति अखारिकम् पि विजानाति loˆakam पि विजानाति aloˆakam पि विजानाति. विजानाता ति

खो भिक्खवे तस्मा viññåˆan ति वुच्चति॥ ॥SN22:79॥

| |खन्धसट्युत्त खज्जनिसुत्त। |

|| ||तत्र भिक्खवे सुतवा अरियसावको इति प†इसञ्चिक्खति: अहट् खो एतरहि rËpena

खज्जामि. अतातम् p’ अहट् अद्धानट् एवम् एव rËpena खज्जिट्, सेय्यथा पि एतरहि

पच्चुप्पन्नेन rËpena खज्जामि. अहञ् c’ एव खो पन अनागतट् rËpaµ अभिनन्देय्यट्,

अनागतम् p’ अहट् अद्धानट् एवम् एव rËpena खज्जेय्यट्, सेय्यथा पि एतरहि पच्चु-

प्पन्नेन rËpena खज्जामा ति. सो इति प†इस!खाय अतातस्मिट् rËpasmiµ अनपेखो होति,

अनागतट् rËpaµ नाभिनन्दति, पच्चुप्पन्नस्स rËpassa निब्बिदाय विरागाय निरोधाय

प†इपन्नो होति॥ ॥अहट् खो एतरहि वेदनाय खज्जामि. अतातम् p’ अहट् अद्धानट् एवम्

Page 278: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

278

एव वेदनाय खज्जिट्, सेय्यथा पि एतरहि पच्चुप्पन्नाय वेदनाय खज्जामि. अहञ् c’ एव

खो पन अनागतट् वेदनट् अभिनन्देय्यट्: अनागतम् p’ अहट् अद्धानट् एवम् एव

वेदनाय खज्जेय्यट्, सेय्यथा पि एतरहि पच्चुप्पन्नाय वेदनाय खज्जामा ति. सो इति

प†इस!खाय: अताताय वेदनाय अनपेखो होति, अनागतट् वेदनट् नाभिनन्दति, पच्चु-

प्पन्नाय वेदनाय निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥अहट् खो एतरहि

सञ्ञाय खज्जामि. अतातम् p’ अहट् अद्धानट् एवम् एव सञ्ञाय खज्जिट्, सेय्यथा पि

एतरहि पच्चुप्पन्नाय सञ्ञाय खज्जामि. अहञ् c’ एव खो पन अनागतट् सञ्ञट् अभि-

नन्देय्यट्: अनागतम् p’ अहट् अद्धानट् एवम् एव सञ्ञाय खज्जेय्यट्, सेय्यथा पि

एतरहि पच्चुप्पन्नाय सञ्ञाय खज्जामा ति. सो इति प†इस!खाय: अताताय सञ्ञाय अनपेखो

होति, अनागतट् सञ्ञट् नाभिनन्दति, पच्चुप्पन्नाय सञ्ञाय निब्बिदाय विरागाय निरो-

धाय प†इपन्नो होति॥ ॥अहट् खो एतरहि स!खारेहि खज्जामि. अतातम् p’ अहट् अद्धानट्

एवम् एव स!खारेहि खज्जिट्, सेय्यथा पि एतरहि पच्चुप्पन्नेहि स!खारेहि खज्जामि.

अहञ् c’ एव खो पन अनागते स!खारे अभिनन्देय्यट्: अनागतम् p’ अहट् अद्धानट्

एवम् एव स!खारेहि खज्जेय्यट्, सेय्यथा पि एतरहि पच्चुप्पन्नेहि स!खारेहि खज्जामा

ति. सो इति प†इस!खाय: अतातेसु स!खारेसु अनपेखो होति, अनागते स!खारे नाभिनन्दति,

पच्चुप्पन्नानट् स!खारानट् निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥अहट् खो

एतरहि viññåˆena खज्जामि. अतातम् p’ अहट् अद्धानट् एवम् एव viññåˆena खज्जिट्,

सेय्यथा पि एतरहि पच्चुप्पन्नेन viññåˆena खज्जामि. अहञ् c’ एव खो पन अनागतट्

viññåˆaµ अभिनन्देय्यट्: अनागतम् p’ अहट् अद्धानट् एवम् एव viññåˆena खज्-

जेय्यट्, सेय्यथा पि एतरहि पच्चुप्पन्नेन viññåˆena खज्जामा ति. सो इति प†इस!खाय:

अतातस्मिट् viññåˆasmiµ अनपेखो होति, अनागतट् viññåˆaµ नाभिनन्दति, पच्चुप्पन्-

नस्स viññåˆassa निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥SN22:79॥

| |खन्धसट्युत्त खज्जनिसुत्त। |

|| ||एवट् पस्सट् भिक्खवे सुत्वा अरियसावको rËpasmim पि निब्बिन्दति वेदनाय पि

निब्बिन्दति सञ्ञाय पि निब्बिन्दति स!खारेसु पि निब्बिन्दन्ति viññåˆasmim पि निब्बिन्दति.

निब्बिन्दट् विरज्जति. विरागा विमुच्चति. विमुत्तस्मिट् विमुत्तट् इति ñåˆaµ होति. kh¥ˆå जाति

वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति पजानाति. अयट् वुच्चति

भिक्खवे भिक्खु n’ एव्’ आचिनाति न अपचिनाति, अपचिनित्वा †हितो. n’ एव पजहति न उपा-

दियति, पजहित्वा †हितो. n’ एव विसेनेति न उस्सेनेति, विसेनेत्वा †हितो. n’ एव vidhËpeti न

sandhËpeti, vidhËpetvå †हितो॥ ॥किञ् च n’ एव्’ आचिनाति न अपचिनाति, अपचिनित्वा †हितो? rËpaµ

Page 279: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

279

n’ एव्’ आचिनाति न अपचिनाति, अपचिनित्वा †हितो. वेदनट् n’ एव्’ आचिनाति न अपचिनाति, अपचिनि-

त्वा †हितो. सञ्ञट् n’ एव्’ आचिनाति न अपचिनाति, अपचिनित्वा †हितो. स!खारे n’ एव्’ आचिनाति न

अपचिनाति, अपचिनित्वा †हितो. viññåˆaµ n’ एव्’ आचिनाति न अपचिनाति, अपचिनित्वा †हितो॥ ॥किञ् च

n’ एव पजहति न उपादियति, पजहित्वा †हितो? rËpaµ n’ एव पजहति न उपादियति, पज-

हित्वा †हितो. वेदनट् n’ एव पजहति न उपादियति, पजहित्वा †हितो. सञ्ञट् n’ एव पजहति

न उपादियति, पजहित्वा †हितो. स!खारे n’ एव पजहति न उपादियति, पजहित्वा †हितो.

viññåˆaµ n’ एव पजहति न उपादियति, पजहित्वा †हितो॥ ॥किञ् च n’ एव विसेनेति न उस्सेनेति,

विसेनेत्वा †हितो? rËpaµ n’ एव विसेनेति न उस्सेनेति, विसेनेत्वा †हितो. वेदनट् n’ एव

विसेनेति न उस्सेनेति, विसेनेत्वा †हितो. सञ्ञट् n’ एव विसेनेति न उस्सेनेति, विसेनेत्वा †हितो.

स!खारे n’ एव विसेनेति न उस्सेनेति, विसेनेत्वा †हितो. viññåˆaµ n’ एव विसेनेति न उस्से-

नेति, विसेनेत्वा †हितो|| ||किञ् च n’ एव vidhËpeti न sandhËpeti, vidhËpetvå †हितो? rËpaµ n’

एव vidhËpeti न sandhËpeti, vidhËpetvå †हितो. वेदनट् n’ एव vidhËpeti न sandhËpeti,

vidhËpetvå †हितो. सञ्ञट् n’ एव vidhËpeti न sandhËpeti, vidhËpetvå †हितो. स!खारे n’

एव vidhËpeti न sandhËpeti, vidhËpetvå †हितो. viññåˆaµ n’ एव vidhËpeti न sandhËpeti,

vidhËpetvå †हितो|| ||SN22:79||

| |खन्धसट्युत्त पिˆ"olyasutta। |

|| ||तयो मे भिक्खवे अकुसलवितक्का: कामवितक्को ब्यापादवितक्को विहिट्सवितक्को.

इमे च खो भिक्खवे तयो अकुसलवितक्का क्व अपरिसेसा निरुज्झन्ति? catËsu वा

सतिप††हानेसु सुपति††हितचित्तस्स विहरतो, अनिमित्तट् वा समाधिट् भावयतो. यावञ् c’

इदट् भिक्खवे अलम् एव अनिमित्तो समाधि भावेतुट्. अनिमित्तो भिक्खवे समाधि

भावितो बहुलाकतो महप्फलो होति महानिसट्सो॥ ॥द्वे मा भिक्खवे दि††हियो भव-

दि††हि च विभवदि††हि च. तत्र खो भिक्खवे सुतवा अरियसावको इति प†इसञ्चिक्खति: अत्थि

नु खो किञ्चि लोकस्मिट् यट् अहट् उपादियमानो न वज्जवा अस्सन् ति? सो एवट् पजानाति: n’

अत्थि नु खो तट् किञ्चि लोकस्मिट् यट् अहट् उपादियमानो न वज्जवा अस्सट्. अहञ् हि rËpañ

ञेव उपादियमानो उपादियेय्यट्, अहञ् हि वेदनञ् ञेव उपादियमानो उपादियेय्यट्, अहञ्

हि सञ्ञञ् ञेव उपादियमानो उपादियेय्यट्, अहञ् हि स!खारे येव उपादियमानो

उपादियेय्यट्, अहञ् हि viññåˆañ ञेव उपादियमानो उपादियेय्यट्. तस्स मे अस्स उपादान-

पच्चया भवो, भवपच्चया जाति, जातिपच्चया jaråmaraˆaµ. एवम् एतस्स केवलस्स

दुक्खक्खन्धस्स समुदयो अस्स॥ ॥SN22:80॥

Page 280: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

280

| |खन्धसट्युत्त पारिलेय्यसुत्त। |

|| ||rËpaµ अत्ततो समनुपस्सति. या खो पन सा भिक्खवे समनुपस्सना स!खारो सो.

सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन

भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो

स!खारो. इति खो भिक्खवे सो पि स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि

taˆhå अनिच्चा स!खता प†इच्चसमुप्पन्ना, सा पि वेदना अनिच्चा स!खता प†इच्चसमु-

प्पन्ना, सो पि फस्सो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता

प†इच्चसमुप्पन्ना; एवम् पि खो भिक्खवे जानतो एवट् पस्सतो अनन्तरा आसवानट्

खयो होति॥…॥rËpavantaµ अत्तानट् समनुपस्सति. या खो पन सा भिक्खवे

समनुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको

किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो

पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो. इति खो भिक्खवे सो पि स!खारो अनिच्चो

स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा स!खता प†इच्चसमुप्पन्ना, सा पि

वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि फस्सो अनिच्चो स!खतो

प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्चसमुप्पन्ना; एवम् पि खो

भिक्खवे जानतो एवट् पस्सतो अनन्तरा आसवानट् खयो होति॥…॥अत्तनि rËpaµ

समनुपस्सति. या खो पन सा भिक्खवे समनुपस्सना: स!खारो सो. सो पन स!खारो

किन्निदानो किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे

वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो. इति खो

भिक्खवे सो पि स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा

स!खता प†इच्चसमुप्पन्ना, सा पि वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि

फस्सो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता

प†इच्चसमुप्पन्ना; एवम् पि खो भिक्खवे जानतो एवट् पस्सतो अनन्तरा आसवानट्

खयो होति॥…॥rËpasmiµ अत्तानट् समनुपस्सति. या खो पन सा भिक्खवे

समनुपस्सना: स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको

किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो

पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो. इति खो भिक्खवे सो पि स!खारो अनिच्चो

स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा स!खता प†इच्चसमुप्पन्ना, सा पि

वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि फस्सो अनिच्चो स!खतो प†इच्चसम्-

उप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्चसमुप्पन्ना; एवम् पि खो भिक्खवे जानतो

एवट् पस्सतो अनन्तरा आसवानट् खयो होति॥ ॥SN22:81॥

Page 281: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

281

| |खन्धसट्युत्त पारिलेय्यसुत्त। |

|| ||rËpaµ अत्ततो समनुपस्सति. या खो पन सा भिक्खवे समनुपस्सना स!खारो सो.

सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन

भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो

स!खारो॥…॥rËpavantaµ अत्तानट् समनुपस्सति. या खो पन सा भिक्खवे समनु-

पस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो

ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्प-

न्ना taˆhå: ततोजो सो स!खारो॥…॥अत्तनि rËpaµ समनुपस्सति. या खो पन सा भिक्खवे

समनुपस्सना: स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको

किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथु-

ज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥…॥rËpasmiµ अत्तानट् समनुपस्सति. या खो

पन सा भिक्खवे समनुपस्सना: स!खारो सो. सो पन स!खारो किन्निदानो किट्समु-

दयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स

अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥ ॥इति खो भिक्खवे सो पि

स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा स!खता प†इच्च-

समुप्पन्ना, सा पि वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि फस्सो अनिच्चो

स!खतो प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्चसमुप्पन्ना; एवम् पि

खो भिक्खवे जानतो एवट् पस्सतो अनन्तरा आसवानट् खयो होति॥ ॥SN22:81॥

| |खन्धसट्युत्त पारिलेय्यसुत्त। |

|| ||वेदनट् अत्ततो समनुपस्सति. या खो पन सा भिक्खवे समनुपस्सना स!खारो

सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्-

सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो

सो स!खारो॥…॥वेदनावन्तट् अत्तानट् समनुपस्सति. या खो पन सा भिक्खवे सम-

नुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो

ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्-

पन्ना taˆhå: ततोजो सो स!खारो॥…॥अत्तनि वेदनट् समनुपस्सति. या खो पन सा

भिक्खवे समनुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो

किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुत-

वतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥…॥वेदनाय अत्तानट् समनुपस्-

Page 282: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

282

सति. या खो पन सा भिक्खवे समनुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो

किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन

फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥ ॥इति खो भिक्-

खवे सो पि स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा स!खता

प†इच्चसमुप्पन्ना, सा पि वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि फस्सो

अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्चसमुप्पन्ना;

एवम् पि खो भिक्खवे जानतो एवट् पस्सतो अनन्तरा आसवानट् खयो होति॥ ॥SN22:81॥

| |खन्धसट्युत्त पारिलेय्यसुत्त। |

|| ||सञ्ञट् अत्ततो समनुपस्सति. या खो पन सा भिक्खवे समनुपस्सना स!खारो सो.

सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन

भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो

स!खारो॥…॥सञ्ञावन्तट् अत्तानट् समनुपस्सति. या खो पन सा भिक्खवे सम-

नुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो

ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्-

पन्ना taˆhå: ततोजो सो स!खारो॥…॥अत्तनि सञ्ञट् समनुपस्सति. या खो पन सा

भिक्खवे समनुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्-

जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो

पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥…॥सञ्ञाय अत्तानट् समनुपस्सति. या

खो पन सा भिक्खवे समनुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो

किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन

फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥ ॥इति खो भिक्-

खवे सो पि स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा स!खता

प†इच्चसमुप्पन्ना, सा पि वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि फस्सो

अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्च-समुप्पन्ना;

एवम् पि खो भिक्खवे जानतो एवट् पस्सतो अनन्तरा आसवानट् खयो होति॥ ॥SN22:81॥

Page 283: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

283

| |खन्धसट्युत्त पारिलेय्यसुत्त। |

|| ||स!खारे अत्ततो समनुपस्सति. या खो पन सा भिक्खवे समनुपस्सना स!खारो

सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्-

सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो

सो स!खारो॥…॥स!खारवन्तट् अत्तानट् समनुपस्सति. या खो पन सा भिक्खवे सम-

नुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो

ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्-

पन्ना taˆhå: ततोजो सो स!खारो॥…॥अत्तनि स!खारे समनुपस्सति. या खो पन सा

भिक्खवे समनुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्-

जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो

पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥…॥स!खारेसु अत्तानट् समनुपस्सति.

या खो पन सा भिक्खवे समनुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो

किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन

फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥ ॥इति खो भिक्-

खवे सो पि स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा स!खता

प†इच्चसमुप्पन्ना, सा पि वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि फस्सो

अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्चसमुप्पन्ना;

एवम् पि खो भिक्खवे जानतो एवट् पस्सतो अनन्तरा आसवानट् खयो होति॥ ॥SN22:81॥

| |खन्धसट्युत्त पारिलेय्यसुत्त। |

|| ||viññåˆaµ अत्ततो समनुपस्सति. या खो पन सा भिक्खवे समनुपस्सना स!खारो

सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किट्पभवो ति? अविज्जासम्फस्-

सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो

सो स!खारो॥…॥viññåˆavantaµ अत्तानट् समनुपस्सति. या खो पन सा भिक्खवे सम-

नुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्जातिको किट्पभवो

ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्-

पन्ना taˆhå: ततोजो सो स!खारो॥…॥अत्तनि viññåˆaµ समनुपस्सति. या खो पन सा

भिक्खवे समनुपस्सना स!खारो सो. सो पन स!खारो किन्निदानो किट्समुदयो किट्-

जातिको किट्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स अस्सुतवतो

पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥…॥viññåˆasmiµ अत्तानट् समनु-

Page 284: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

284

पस्सति. या खो पन सा भिक्खवे समनुपस्सना स!खारो सो. सो पन स!खारो किन्-

निदानो किट्समुदयो किट्जातिको किट्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयित्-

एन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो॥ ॥इति खो

भिक्खवे सो पि स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा स!-

खता प†इच्चसमुप्पन्ना, सा पि वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि फस्सो

अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्चसमुप्पन्ना;

एवम् पि खो भिक्खवे जानतो एवट् पस्सतो अनन्तरा आसवानट् खयो होति॥ ॥SN22:81॥

| |खन्धसट्युत्त पारिलेय्यसुत्त। |

|| ||अपि च खो एवट्दि††हि होति: सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो

avipariˆåmadhammo ति. या खो पन सा भिक्खवे सस्सतदि††हि स!खारो सो. सो पन

स!खारो किन्निदानो किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्-

खवे वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो.

इति खो भिक्खवे सो पि स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा

स!खता प†इच्चसमुप्पन्ना सा पि वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि

फस्सो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्चसम्-

उप्पन्ना; एवम् पि खो भिक्खवे जानतो एवम् पस्सतो अनन्तरा आसवानट् खयो होति॥

||SN22:81||

| |खन्धसट्युत्त पारिलेय्यसुत्त। |

|| ||अपि च खो एवट्दि††हि होति: नो c’ अस्सट् नो च मे सिया, न भविस्सामि न मे

भविस्सता ति. या खो पन सा भिक्खवे उच्छेददि††हि स!खारो सो. सो पन स!खारो

किन्निदानो किट्समुदयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे

वेदयितेन फु††हस्स अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो. इति खो

भिक्खवे सो पि स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा

स!खता प†इच्चसमुप्पन्ना सा पि वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना, सो पि

फस्सो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्चसम्-

उप्पन्ना; एवम् पि खो भिक्खवे जानतो एवट् पस्सतो अनन्तरा आसवानट् खयो होति॥

||SN22:81||

Page 285: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

285

| |खन्धसट्युत्त पारिलेय्यसुत्त। |

|| ||न h’ एव खो rËpaµ अत्ततो समनुपस्सति, न rËpavantaµ अत्तानट् समनुपस्सति, न

अत्तनि rËpaµ समनुपस्सति, न rËpasmiµ अत्तानट् समनुपस्सति. न वेदनट् अत्ततो

समनुपस्सति, न वेदनावन्तट् अत्तानट् समनुपस्सति, न अत्तनि वेदनट् समनु-

पस्सति, न वेदनाय अत्तानट् समनुपस्सति. न सञ्ञट् अत्ततो समनुपस्सति, न सञ्ञा-

वन्तट् अत्तानट् समनुपस्सति, न अत्तनि सञ्ञट् समनुपस्सति, न सञ्ञाय अत्तानट्

समनुपस्सति. न स!खारे अत्ततो समनुपस्सति, न स!खारवन्तट् अत्तानट् समनु-

पस्सति, न अत्तनि स!खारे समनुपस्सति, न स!खारेसु अत्तानट् समनुपस्सति. न

viññåˆaµ अत्ततो समनुपस्सति, न viññåˆavantaµ अत्तानट् समनुपस्सति, न अत्तनि

viññåˆaµ समनुपस्सति, न viññåˆasmiµ अत्तानट् समनुपस्सति. न पि h’ एवट्दि††हि

होति: सो अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadhammo ति. न

पि एवट्दि††हि होति: नो c’ अस्सट् नो च मे सिया, न भविस्सामि न मे भविस्सता ति॥ ॥अपि च

खो क!खा होति विचिकिच्छा अनि††ह!गता सद्धम्मे. या खो पन सा भिक्खवे क!खिता

विचिकिच्छिता अनि††ह!गता सद्धम्मे स!खारो सो. सो पन स!खारो किन्निदानो किट्समु-

दयो किट्जातिको किम्पभवो ति? अविज्जासम्फस्सजेन भिक्खवे वेदयितेन फु††हस्स

अस्सुतवतो पुथुज्जनस्स उप्पन्ना taˆhå: ततोजो सो स!खारो. इति खो भिक्खवे सो पि

स!खारो अनिच्चो स!खतो प†इच्चसमुप्पन्नो, सा पि taˆhå अनिच्चा स!खता प†इच्चसमुप्-

पन्ना, सा पि वेदना अनिच्चा स!खता प†इच्चसमुप्पन्ना सो पि फस्सो अनिच्चो स!खतो

प†इच्चसमुप्पन्नो, सा पि अविज्जा अनिच्चा स!खता प†इच्चसमुप्पन्ना; एवम् पि खो

भिक्खवे जानतो एवम् पस्सतो अनन्तरा आसवानट् खयो होति॥ ॥SN22:81॥

| |खन्धसट्युत्त आनन्दसुत्त। |

|| ||उपादाय अस्मा ति होति नो अनुपादाय. किञ् च उपादाय अस्मा ति होति नो अनुपादाय? rËpaµ

उपादाय अस्मा ति होति नो अनुपादाय. वेदनट् उपादाय अस्मा ति होति नो अनुपादाय. सञ्ञट्

उपादाय अस्मा ति होति नो अनुपादाय. स!खारे उपादाय अस्मा ति होति नो अनुपादाय.

viññåˆaµ उपादाय अस्मा ति होति नो अनुपादाय॥ ॥SN22:83॥

Page 286: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

286

| |खन्धसट्युत्त तिस्ससुत्त। |

|| ||तट् किट् मञ्ञसि तिस्स rËpe अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविग-

तपिपासस्स avigatapari¬åhassa avigatataˆhassa, तस्स rËpassa vipariˆåmaññathåbhåvå

उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ति? एवट् भन्ते. साधु साधु तिस्स

एवञ् h’ एतट् तिस्स होति यथा तट् rËpe अविगतरागस्स॥ ॥तट् किट् मञ्ञसि तिस्स वेदनाय

अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स avigatapari¬åhassa

avigatataˆhassa, तस्सा वेदनाय vipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्-

खदोमनस्स्’ उपायासा ति? एवट् भन्ते. साधु साधु तिस्स एवञ् h’ एतट् तिस्स होति यथा

तट् वेदनाय अविगतरागस्स॥ ॥तट् किट् मञ्ञसि तिस्स सञ्ञाय अविगतरागस्स अविगत-

छन्दस्स अविगतपेमस्स अविगतपिपासस्स avigatapari¬åhassa avigatataˆhassa, तस्सा

सञ्ञाय vipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ति?

एवट् भन्ते. साधु साधु तिस्स एवञ् h’ एतट् तिस्स होति यथा तट् सञ्ञाय अविगतरागस्स॥

||तट् किट् मञ्ञसि तिस्स स!खारेसु अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स

अविगतपिपासस्स avigatapari¬åhassa avigatataˆhassa, तेसट् स!खारानट् vipariˆåm-

अञ्ञथाभावा उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ति? एवट् भन्ते. साधु

साधु तिस्स एवञ् h’ एतट् तिस्स होति यथा ते स!खारेसु अविगतरागस्स॥ ॥तट् किट् मञ्ञसि

तिस्स viññåˆe अविगतरागस्स अविगतछन्दस्स अविगतपेमस्स अविगतपिपासस्स अवि-

gatapari¬åhassa avigatataˆhassa, तस्स viññåˆassa vipariˆåmaññathåbhåvå उप्पज्जन्ति

सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ति? एवट् भन्ते. साधु साधु तिस्स एवञ् h’ एतट्

तिस्स होति यथा तट् viññåˆe अविगतरागस्स॥ ॥SN22:84॥

| |खन्धसट्युत्त तिस्ससुत्त। |

|| ||तट् किट् मञ्ञसि तिस्स rËpe विगतरागस्स विगतछन्दस्सविगतपेमस्स विग-

तपिपासस्स vigatapari¬åhassa vigatataˆhassa, तस्स rËpassa vipariˆåmaññathåbhåvå

उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ति? नो h’ एतट् भन्ते. साधु साधु

तिस्स एवञ् h’ एतट् तिस्स होति यथा तट् rËpe विगतरागस्स॥ ॥तट् किट् मञ्ञसि तिस्स

वेदनाय विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स vigatapari¬åhassa

vigatataˆhassa, तस्सा वेदनाय vipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्ख-

domanass’ उपायासा ति? नो h’ एतट् भन्ते. साधु साधु तिस्स एवञ् h’ एतट् तिस्स होति यथा

तट् वेदनाय विगतरागस्स॥ ॥तट् किट् मञ्ञसि तिस्स सञ्ञाय विगतरागस्स विगत-

Page 287: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

287

छन्दस्स विगतपेमस्स विगतपिपासस्स vigatapari¬åhassa vigatataˆhassa, तस्सा सञ्ञाय

vipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ति? नो h’ एतट्

भन्ते. साधु साधु तिस्स एवञ् h’ एतट् तिस्स होति यथा तट् सञ्ञाय विगतरागस्स॥ ॥तट्

किट् मञ्ञसि तिस्स स!खारेसु विगतरागस्स विगतछन्दस्स विगतपेमस्स विगत-

पिपासस्स vigatapari¬åhassa vigatataˆhassa, तेसट् स!खारानट् vipariˆåmaññathåbhåvå

उप्पज्जन्ति सोकपरिदेवदुक्खदोमनस्स्’ उपायासा ति? नो h’ एतट् भन्ते. साधु साधु

तिस्स एवञ् h’ एतट् तिस्स होति यथा ते स!खारेसु विगतरागस्स॥ ॥तट् किट् मञ्ञसि तिस्स

viññåˆe विगतरागस्स विगतछन्दस्स विगतपेमस्स विगतपिपासस्स vigatapari¬åhassa

vigatataˆhassa, तस्स viññåˆassa vipariˆåmaññathåbhåvå उप्पज्जन्ति सोकपरिदेवदुक्ख-

domanass’ उपायासा ति? नो h’ एतट् भन्ते. साधु साधु तिस्स एवञ् h’ एतट् तिस्स होति यथा

तट् viññåˆe विगतरागस्स॥ ॥SN22:84॥

| |खन्धसट्युत्त यमकसुत्त। |

|| ||तट् किट् मञ्ञसि आवुसो यमक: rËpaµ तथागतो ति समनुपस्ससा ति? नो h’ एतट्

आवुसो. वेदनट् तथागतो ति समनुपस्ससा ति? नो h’ एतट् आवुसो. सञ्ञट् तथागतो ति

समनुपस्ससा ति? नो h’ एतट् आवुसो. स!खारे तथागतो ति समनुपस्ससा ति? नो h’ एतट्

आवुसो. viññåˆaµ तथागतो ति समनुपस्ससा ति? नो h’ एतट् आवुसो॥ ॥तट् किट् मञ्ञसि

आवुसो यमक rËpasmiµ तथागतो ति समनुपस्ससा ति? नो h’ एतट् आवुसो. अञ्ञत्र रुपा

तथागतो ति समनुपस्ससा ति? नो h’ एतट् आवुसो. वेदनाय तथागतो ति समनुपस्ससा ति?

नो h’ एतट् आवुसो. अञ्ञत्र वेदनाय तथागतो ति समनुपस्ससा ति? नो h’ एतट् आवुसो.

सञ्ञाय तथागतो ति समनुपस्ससा ति? नो h’ एतट् आवुसो. अञ्ञत्र सञ्ञाय तथागतो ति

समनुपस्ससा ति? नो h’ एतट् आवुसो. स!खारेसु तथागतो ति समनुपस्ससा ति? नो h’ एतट्

आवुसो. अञ्ञत्र स!खारेहि तथागतो ति समनुपस्ससा ति? नो h’ एतट् आवुसो. viññåˆasmiµ

तथागतो ति समनुपस्ससा ति? नो h’ एतट् आवुसो. अञ्ञत्र viññåˆå तथागतो ति समनु-

पस्ससा ति? नो h’ एतट् आवुसो॥ ॥तट् किट् मञ्ञसि आवुसो यमक rËpaµ वेदनट् सञ्ञट्

स!खारे viññåˆaµ तथागतो ति समनुपस्ससा ति? नो h’ एतट् आवुसो. तट् किट् मञ्ञसि

आवुसो यमक: अयट् सो arËp¥ अवेदनो असञ्ञा अस!खारो aviññåˆo तथागतो ति समनु-

पस्ससा ति? नो h’ एतट् आवुसो॥ ॥एत्थ च ते आवुसो यमक दि††h’ एव धम्मे सच्चतो

थेततो तथागतो अनुपलब्भियमानो, कल्लन् नु ते तट् veyyåkaraˆaµ: तथाहट्

भगवता धम्मट् देसितट् आजानामि, यथा kh¥ˆआसवो भिक्खु कायस्स भेदा उच्छिज्जति

विनस्सति न होति परट् maraˆå ति? अहु खो मे तट् आवुसो सारिपुत्त पुब्बे अविद्दसुनो

Page 288: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

288

पापकट् दि††हिगतट्; इदञ् च पन्’ आयस्मतो सारिपुत्तस्स धम्मदेसनट् सुत्वा, तञ् c’

एव पापकट् दि††हिगतट् पहानट् धम्मो च मे अभिसमेतो ति॥ ॥SN22:85॥

| |खन्धसट्युत्त यमकसुत्त। |

|| ||सचे तट् आवुसो यमक एवट् पुच्छेय्युट्: यो सो आवुसो यमक भिक्खु अरहट्

kh¥ˆआसवो सो कायस्स भेदा परट् maraˆå किञ् होता ति? एवट् पु††हो त्वट् आवुसो यमक

किन् ति व्याकरेय्यासा ति? सचे मट् आवुसो एवट् पुच्छेय्युट्: यो सो आवुसो यमक भिक्खु

अरहट् kh¥ˆआसवो सो कायस्स भेदा परट् maraˆå किञ् होता ति? एवट् पु††हो ’हट् आवुसो

एवट् व्याकरेय्यट्: rËpaµ खो आवुसो अनिच्चट्. यद् अनिच्चट् तट् दुक्खट्. यट्

दुक्खट् तट् निरुद्धट् तट् अत्थगतट्. वेदना खो आवुसो अनिच्चा. यद् अनिच्चट् तट्

दुक्खट्. यट् दुक्खट् तट् निरुद्धट् तट् अत्थगतट्. सञ्ञा खो आवुसो अनिच्चा. यद्

अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तट् निरुद्धट् तट् अत्थगतट्. स!खारा खो

आवुसो अनिच्चा, यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तट् निरुद्धट् तट् अत्थगतट्.

viññåˆaµ खो आवुसो अनिच्चट्. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तट् निरुद्धट्

तट् अत्थगतट्. एवट् पु††हो ’हट् आवुसो एवट् व्याकरेय्यन्ति॥ ॥SN22:85॥

| |खन्धसट्युत्त यमकसुत्त। |

|| ||एवम् एव खो आवुसो अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स अकोविदो

अरियधम्मे अविनातो, सप्पुरिसानट् अदस्सावा सप्पुरिसधम्मस्स अकोविदो सप्पुरिस-

धम्मे अविनातो॥…॥सो rËpaµ उपेति उपादियति अधि††हाति: अत्ता मे ति. सो वेदनट् उपेति

उपादियति अधि††हाति: अत्ता मे ति. सो सञ्ञट् उपेति उपादियति अधि††हाति: अत्ता मे ति. सो

स!खारे उपेति उपादियति अधि††हाति: अत्ता मे ति. सो viññåˆaµ उपेति उपादियति अधि††हाति: अत्ता

मे ति. तस्स्’ इमे पञ्च्’ उपादानक्खन्धा उपेता upådiˆˆå, दाघरत्तट् अहिताय दुक्खाय

सम्वत्तन्ति॥ ॥सुतवा च खो आवुसो अरियसावको अरियानट् दस्सावा अरियधम्मस्स कोविदो

अरियधम्मे सुविनातो, सप्पुरिसानट् दस्सावा सप्पुरिसधम्मस्स कोविदो सप्पुरिस-

धम्मे सुविनातो॥…॥सो rËpaµ न उपेति न उपादियति नाधि††हाति: अत्ता मे ति. सो वेदनट्

न उपेति न उपादियति नाधि††हाति: अत्ता मे ति. सो सञ्ञट् न उपेति न उपादियति नाधि††हाति:

अत्ता मे ति. सो स!खारे न उपेति न उपादियति नाधि††हाति: अत्ता मे ति. सो viññåˆaµ न उपेति

न उपादियति नाधि††हाति: अत्ता मे ति. तस्स्’ इमे पञ्च्’ उपादानक्खन्धा अनुपेता अनुपादिˆ-

ˆå, दाघरत्तट् हिताय सुखाय सम्वत्तन्ता ति॥ ॥SN22:85॥

Page 289: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

289

| |खन्धसट्युत्त अनुराधसुत्त। |

|| ||एत्थ च ते अनुराध दि††h’ एव धम्मे सच्चतो थेततो तथागतो अनुपलब्भियमानो,

कल्लन् नु ते तट् veyyåkaraˆaµ: यो सो आवुसो तथागतो, उत्तमपुरिसो परमपुरिसो

परमपत्तिपत्तो, तट् तथागतो अञ्ञत्र इमेहि catËhi †हानेहि पञ्ञापयमानो पञ्ञापेति:

होति तथागतो परट् maraˆå ति वा, न होति तथगतो परट् maraˆå ति वा, होति च न च होति

तथागतो परट् maraˆå ति वा, n’ एव होति न न होति तथागतो परट् maraˆå ति वा ति? नो

h’ एतट् भन्ते. साधु साधु अनुराध. पुब्बे चाहट् अनुराध एतरहि च दुक्खञ् c’ एव

पञ्ञापेमि दुक्खस्स च निरोधन् ति॥ ॥SN22:86॥

| |खन्धसट्युत्त वक्कलिसुत्त। |

|| ||यो खो वक्कलि धम्मट् पस्सति सो मट् पस्सति, यो मट् पस्सति सो धम्मट्

पस्सति. धम्मञ् हि वक्कलि पस्सन्तो मट् पस्सति, मट् पस्सन्तो धम्मट् पस्सति॥

||SN22:87||

| |खन्धसट्युत्त वक्कलिसुत्त। |

|| ||rËpaµ अनिच्चन् ति अहट् भन्ते न क!खामि. यद् अनिच्चट् तट् दुक्खन् ति न

विचिकिच्छामि. यद् अनिच्चट् दुक्खट् vipariˆåmadhammaµ n’ अत्थि मे तत्थ छन्दो वा

रागो वा पेमट् वा ति न विचिकिच्छामि. वेदना अनिच्चा ति अहट् भन्ते न क!खामि. यद्

अनिच्चट् तट् दुक्खन् ति न विचिकिच्छामि. यद् अनिच्चट् दुक्खट् vipariˆåmadhammaµ n’

अत्थि मे तत्थ छन्दो वा रागो वा पेमट् वा ति न विचिकिच्छामि. सञ्ञा अनिच्चा ति अहट्

भन्ते न क!खामि. यद् अनिच्चट् तट् दुक्खन् ति न विचिकिच्छामि. यद् अनिच्चट् दुक्खट्

vipariˆåmadhammaµ n’ अत्थि मे तत्थ छन्दो वा रागो वा पेमट् वा ति न विचिकिच्छामि.

स!खारा अनिच्चा ति अहट् भन्ते न क!खामि. यद् अनिच्चट् तट् दुक्खन् ति न विचि-

किच्छामि. यद् अनिच्चट् दुक्खट् vipariˆåmadhammaµ n’ अत्थि मे तत्थ छन्दो वा रागो

वा पेमट् वा ति न विचिकिच्छामि. viññåˆaµ अनिच्चन् ति अहट् भन्ते न क!खामि. यद्

अनिच्चट् तट् दुक्खन् ति न विचिकिच्छामि. यद् अनिच्चट् दुक्खट् vipariˆåmadhammaµ n’

अत्थि मे तत्थ छन्दो वा रागो वा पेमट् वा ति न विचिकिच्छामि॥ ॥SN22:87॥

Page 290: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

290

| |खन्धसट्युत्त खेमकसुत्त। |

|| ||सेय्यथा पि आवुसो उप्पलस्स वा पदुमस्स वा पुˆ"ar¥kassa वा गन्धो. यो नु खो

एवट् वदेय्य पत्तस्स गन्धो ति, vaˆˆassa गन्धो ति, किञ्जक्खस्स गन्धो ति वा सम्मा

नु खो सो वदमानो वदेय्या ति? नो h’ एतट् आवुसो. यथा कथट् पन्’ आवुसो सम्माव्या-

करमानो व्याकरेय्या ति? पुप्फस्स गन्धो ति खो आवुसो सम्माव्याकरमानो व्याक-

रेय्या ति॥ ॥एवम् एव ख्वाहट् आवुसो न rËpaµ अस्मा ति वदामि, न पि अञ्ञत्र rËpå अस्मा ति

वदामि. न वेदनट् अस्मा ति वदामि, न पि अञ्ञत्र वेदनाय अस्मा ति वदामि. न सञ्ञट्

अस्मा ति वदामि, न पि अञ्ञत्र सञ्ञाय अस्मा ति वदामि. न स!खारे अस्मा ति वदामि, न पि

अञ्ञत्र स!खारेहि अस्मा ति वदामि. न viññåˆaµ अस्मा ति वदामि, न पि अञ्ञत्र viññåˆå

अस्मा ति वदामि. अपि च मे आवुसो पञ्चसु उपादानक्खन्धेसु अस्मा ति अधिगतट्, अयट्

अहम् अस्मा ति च न समनुपस्सामि॥ ॥SN22:89॥

| |खन्धसट्युत्त खेमकसुत्त। |

|| ||सेय्यथा पि आवुसो वत्थट् सट्किलि††हट् मलग्गहितट् तम् एनट् सामिका रजकस्स

अनुप्पदज्जेय्युट्, तम् एनट् रजको Ëse वा खारे वा गोमये वा समट् मद्दित्वा अच्छे

उदके विक्खालेति. किञ्चा पि तट् होति वत्थट् परिसुद्धट् परियोदातट्, अथ ख्वस्स होति

यो च अनुसहगतो Ësagandho वा खारगन्धो वा गोमयगन्धो वा asamËhato. तम्

एनट् रजको सामिकानट् देति. तम् एनट् सामिका गन्धपरिभाविते करˆ"ake निक्खिपन्-

ति. यो p’ इस्स होति अनुसहगतो Ësagandho वा खारगन्धो वा गोमयगन्धो वा asamË-

हतो सो पि समुग्घातट् गच्छति॥ ॥एवम् एव खो आवुसो किञ् चा पि अरियसावकस्स पञ्च्’

ओरम्भागियानि सट्योजनानि पहानानि भवन्ति, अथ ख्वस्स होति येव, पञ्चसु उपादान-

क्खन्धेसु अनुसहगतो अस्मा ति मानो, अस्मा ति छन्दो, अस्मा ति अनुसयो asamËhato. सो

अपरेन समयेन पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सा विहरति: इति rËpaµ इति

rËpassa समुदयो इति rËpassa अत्थगमो; इति वेदना इति वेदनाय समुदयो इति वेदनाय

अत्थगमो; इति सञ्ञा इति सञ्ञाय समुदयो इति सञ्ञाय अत्थगमो; इति स!खारा इति स!-

खारानट् समुदयो इति स!खारानट् अत्थगमो; इति viññåˆaµ इति viññåˆassa समुदयो इति

viññåˆassa अत्थगमो ति. तस्स्’ इमेसु पञ्चसु उपादानक्खन्धेसु उदयब्बयानुपस्सिनो

विहरतो, यो पि ’स्स होति पञ्चसु उपादानक्खन्धेसु अनुसहगतो अस्मा ति मानो, अस्मा ति

छन्दो, अस्मा ति अनुसयो asamËhato सो पि समुग्घातट् गच्छति ॥SN22:89॥

Page 291: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

291

| |खन्धसट्युत्त नादिसुत्त। |

|| ||एवम् एव खो भिक्खवे अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स

अकोविदो अरियधम्मे अविनातो, सप्पुरिसानट् अदस्सावा सप्पुरिसधम्मस्स अकोविदो

सप्पुरिसधम्मे अविनातो: rËpaµ अत्ततो समनुपस्सति rËpavantaµ वा अत्तानट् अत्तनि वा

rËpaµ rËpasmiµ वा अत्तानट्. तस्स तट् rËpaµ पलुज्जति, सो ततो निदानट् अनयव्यसनट्

आपज्जति. वेदनट् अत्ततो समनुपस्सति वेदनावन्तट् वा अत्तानट् अत्तनि वा वेदनट्

वेदनाय वा अत्तानट्. तस्सा तट् वेदनट् पलुज्जति, सो ततो निदानट् अनयव्यसनट् आप-

ज्जति. सञ्ञट् अत्ततो समनुपस्सति सञ्ञावन्तट् वा अत्तानट् अत्तनि वा सञ्ञट् सञ्ञाय वा

अत्तानट्. तस्सा तट् सञ्ञट् पलुज्जति सो ततो निदानट् अनयव्यसनट् आपज्जति. स!खारे अत्-

ततो समनुपस्सति स!खारवन्तट् वा अत्तानट् अत्तनि वा स!खारे स!खारेसु वा अत्तानट्.

तेसट् ते स!खारे पलुज्जति, सो ततो निदानट् अनयव्यसनट् आपज्जति. viññåˆaµ अत्ततो

समनुपस्सति viññåˆavantaµ वा अत्तानट् अत्तनि वा viññåˆaµ viññåˆasmiµ वा अत्तानट्.

तस्स तट् viññåˆaµ पलुज्जति सो ततो निदानट् अनयव्यसनट् आपज्जति॥ ॥SN22:93॥

| |खन्धसट्युत्त पुप्फसुत्त। |

|| ||नाहट् भिक्खवे लोकेन विवदामि, लोको च माय विवदति. न भिक्खवे धम्म-

वादा केनचि लोकस्मिट् विवदति. यट् भिक्खवे n’ अत्थि सम्मतट् लोके पˆ"itånaµ,

अहम् पि तट् n’ अत्था ति वदामि. यट् भिक्खवे अत्थि सम्मतट् लोके पˆ"itånaµ, अहम् पि

तट् अत्था ति वदामि. किञ् च भिक्खवे n’ अत्थि सम्मतट् लोके पˆ"itånaµ, यट् अहट् n’

अत्था ति वदामि?॥ ॥rËpaµ भिक्खवे निच्चट् धुवट् सस्सतट् avipariˆåmadhammaµ n’

अत्थि सम्मतट् लोके पˆ"itånaµ, अहम् पि तट् n’ अत्था ति वदामि. वेदना निच्चा धुवा

सस्सता avipariˆåmadhammå n’ अत्थि सम्मतट् लोके पˆ"itånaµ, अहम् पि तट् n’ अत्था ति

वदामि. सञ्ञा निच्चा धुवा सस्सता avipariˆåmadhammå n’ अत्थि सम्मतट् लोके पˆ"itå-

नट्, अहम् पि तट् n’ अत्था ति वदामि. स!खारा निच्चा धुवा सस्सता avipariˆåmadhammå

n’ अत्थि सम्मतट् लोके पˆ"itånaµ, अहम् पि तट् n’ अत्था ति वदामि. viññåˆaµ निच्चट्

धुवट् सस्सतट् avipariˆåmadhammaµ n’ अत्थि सम्मतट् लोके पˆ"itånaµ, अहम् पि

तट् n’ अत्था ति वदामि. इदट् खो भिक्खवे n’ अत्थि सम्मतट् लोके पˆ"itånaµ, यट्

अहम् पि n’ अत्था ति वदामि॥ ॥किञ् च भिक्खवे अत्थि सम्मतट् लोके पˆ"itånaµ, यट्

अहट् अत्था ति वदामि? rËpaµ भिक्खवे अनिच्चट् दुक्खट् vipariˆåmadhammaµ अत्थि

सम्मतट् लोके पˆ"itånaµ, अहम् पि तट् अत्था ति वदामि. वेदना अनिच्चा दुक्खा विपरि-

Page 292: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

292

ˆआमधम्मा अत्थि सम्मतट् लोके पˆ"itånaµ, अहम् पि तट् अत्था ति वदामि. सञ्ञा

अनिच्चा दुक्खा vipariˆåmadhammå अत्थि सम्मतट् लोके पˆ"itånaµ, अहम् पि तट् अत्था ति

वदामि. स!खारा अनिच्चा दुक्खा vipariˆåmadhammå अत्थि सम्मतट् लोके पˆ"itånaµ,

अहम् पि तट् अत्था ति वदामि. viññåˆaµ निच्चट् दुक्खट् vipariˆåmadhammaµ अत्थि

सम्मतट् लोके पˆ"itånaµ, अहम् पि तट् अत्था ति वदामि. इदट् खो भिक्खवे अत्थि

सम्मतट् लोके पˆ"itånaµ, यट् अहम् पि अत्था ति वदामि॥ ॥SN22:94॥

| |खन्धसट्युत्त पुप्फसुत्त। |

|| ||rËpaµ भिक्खवे लोके लोकधम्मो तट् तथागतो अभिसम्बुज्झति अभिसमेति.

अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति

उत्तानाकरोति. यो भिक्खवे तथागतेन एवट् आचिक्खियमाने देसियमाने पञ्ञापियमाने

प††हियमाने विवरियमाने विभजियमाने उत्तानाकयिरमाने, न जानाति न पस्सति – तट्

अहट् भिक्खवे बालट् पुथुज्जनट् अन्धट् अचक्खुकट् अजानन्तट् अपस्सन्तट्, किन् ति

करोमि?॥ ॥वेदना भिक्खवे लोके लोकधम्मो तट् तथागतो अभिसम्बुज्झति अभिसमे-

ति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति

उत्तानाकरोति. यो भिक्खवे तथागतेन एवट् आचिक्खियमाने देसियमाने पञ्ञापियमाने

प††हियमाने विवरियमाने विभजियमाने उत्तानाकयिरमाने, न जानाति न पस्सति – तट्

अहट् भिक्खवे बालट् पुथुज्जनट् अन्धट् अचक्खुकट् अजानन्तट् अपस्सन्तट्, किन् ति

करोमि?॥ ॥सञ्ञा भिक्खवे लोके लोकधम्मो तट् तथागतो अभिसम्बुज्झति अभिसमेति.

अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति

उत्तानाकरोति. यो भिक्खवे तथागतेन एवट् आचिक्खियमाने देसियमाने पञ्ञापियमाने

प††हियमाने विवरियमाने विभजियमाने उत्तानाकयिरमाने, न जानाति न पस्सति – तट्

अहट् भिक्खवे बालट् पुथुज्जनट् अन्धट् अचक्खुकट् अजानन्तट् अपस्सन्तट्, किन् ति

करोमि?॥ ॥स!खारा भिक्खवे लोके लोकधम्मो तट् तथागतो अभिसम्बुज्झति अभि-

समेति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति

विभजति उत्तानाकरोति. यो भिक्खवे तथागतेन एवट् आचिक्खियमाने देसियमाने पञ्-

ञापियमाने प††हियमाने विवरियमाने विभजियमाने उत्तानाकयिरमाने, न जानाति न

पस्सति – तट् अहट् भिक्खवे बालट् पुथुज्जनट् अन्धट् अचक्खुकट् अजानन्तट्

अपस्सन्तट्, किन् ति करोमि?॥ ॥viññåˆaµ भिक्खवे लोके लोकधम्मो तट् तथागतो अभि-

सम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प†-

†हपेति विवरति विभजति उत्तानाकरोति. यो भिक्खवे तथागतेन एवट् आचिक्खियमाने

Page 293: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

293

देसियमाने पञ्ञापियमाने प††हियमाने विवरियमाने विभजियमाने उत्तानाकयिरमा-

ने, न जानाति न पस्सति – तट् अहट् भिक्खवे बालट् पुथुज्जनट् अन्धट् अचक्खुकट्

अजानन्तट् अपस्सन्तट्, किन् ति करोमि?॥ ॥सेय्यथा पि भिक्खवे उप्पलट् वा पदुमट् वा

पुˆ"ar¥kaµ वा उदके जातट् उदके सम्वद्धट्, उदका अच्चुग्गम्म †हाति अनुपलित्तम्

उदकेन. एवम् एव खो भिक्खवे तथागतो लोके जातो लोके सम्वद्धो, लोकट् अभि-

भुय्य विहरति अनुपलित्तो लोकेना ति॥ ॥SN22:94॥

| |खन्धसट्युत्त pheˆasutta। |

|| ||सेय्यथा पि भिक्खवे अयट् ग!गा नदा महन्तट् pheˆapiˆ"aµ आवहेय्य. तट्

एनट् चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य. तस्स तट् पस्सतो

निज्झायतो योनिसो उपपरिक्खतो, रित्तकञ् ञेव खायेय्य तुच्छकञ् ञेव खायेय्य

असारकञ् ञेव खायेय्य. किञ् हि सिया भिक्खवे pheˆapiˆ"e सारो? एवम् एव खो

भिक्खवे यट् किञ्चि rËpaµ अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा वा o¬åri-

कट् वा सुखुमट् वा हानट् वा पˆ¥taµ वा, यट् dËre सन्तिके वा; तट् भिक्खु पस्सति

निज्झायति योनिसो उपपरिक्खति. तस्स तट् पस्सतो निज्झायतो योनिसो उपपरिक्खतो, रित्त-

कञ् ञेव खायति तुच्छकञ् ञेव खायति असारकञ् ञेव खायति. किञ् हि सिया भिक्खवे

rËpe सारो?|| ||SN22:95||

| |खन्धसट्युत्त pheˆasutta। |

|| ||सेय्यथा पि भिक्खवे सरदसमये थुल्लफुसितके देवे वस्सन्ते उदके bubbu¬aµ

उप्पज्जति c’ एव निरुज्झति च. तट् एनट् चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो

उपपरिक्खेय्य. तस्स तट् पस्सतो निज्झायतो योनिसो उपपरिक्खतो, रित्तकञ् ञेव

खायेय्य तुच्छकञ् ञेव खायेय्य असारकञ् ञेव खायेय्य. किञ् हि सिया भिक्खवे

udakabubbu¬e सारो? एवम् एव खो भिक्खवे या काचि वेदना अतातानागतपच्चुप्पन्ना,

अज्झत्तट् वा बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके वा;

तट् भिक्खु पस्सति निज्झायति योनिसो उपपरिक्खति. तस्स तट् पस्सतो निज्झायतो योनिसो

उपपरिक्खतो, रित्तकञ् ञेव खायति तुच्छकञ् ञेव खायति असारकञ् ञेव खायति. किञ्

हि सिया भिक्खवे वेदनाय सारो?॥ ॥SN22:95॥

Page 294: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

294

| |खन्धसट्युत्त pheˆasutta। |

|| ||सेय्यथा पि भिक्खवे गिम्हानट् पच्छिमे मासे †हिते मज्झन्तिके काले मराचिका.

तट् एनट् चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य. तस्स तट् पस्-

सतो निज्झायतो योनिसो उपपरिक्खतो, रित्तकञ् ञेव खायेय्य तुच्छकञ् ञेव खायेय्य

असारकञ् ञेव खायेय्य. किञ् हि सिया भिक्खवे मराचिकाय सारो? एवम् एव खो

भिक्खवे या काचि सञ्ञा अतातानागतपच्चुप्पन्ना, अज्झत्तट् वा बहिद्धा वा o¬årikå वा

सुखुमा वा हाना वा पˆ¥tå वा, या dËre सन्तिके वा; तट् भिक्खु पस्सति निज्झायति योनिसो

उपपरिक्खति. तस्स तट् पस्सतो निज्झायतो योनिसो उपपरिक्खतो, रित्तकञ् ञेव खायति

तुच्छकञ् ञेव खायति असारकञ् ञेव खायति. किञ् हि सिया भिक्खवे सञ्ञाय सारो?॥

||SN22:95||

| |खन्धसट्युत्त pheˆasutta। |

|| ||सेय्यथा पि भिक्खवे पुरिसो सारत्थिको सारगवेसि सारपरियेसनट् चरमानो tiˆhaµ

कु†हारिट् आदाय वनट् पविसेय्य. सो तत्थ पस्सेय्य महन्तट् कदलिक्खन्धट् उजुट्

नवट् अकुक्कजातट्. तट् एनट् mËle छिन्देय्य mËle छेत्वा अग्गे छिन्देय्य अग्गे छेत्वा

पत्तवत्तिट् विनिब्भुजेय्य. सो तस्स पत्तव††इट् विनिब्भुजन्तो फेग्गुट् पि नाधिगच्छ्-

एय्य कुतो सारट्. तट् एनट् चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्-

खेय्य. तस्स तट् पस्सतो निज्झायतो योनिसो उपपरिक्खतो, रित्तकञ् ञेव खायेय्य

तुच्छकञ् ञेव खायेय्य असारकञ् ञेव खायेय्य. किञ् हि सिया भिक्खवे कदलिक्खन्धे

सारो? एवम् एव खो भिक्खवे ये केचि स!खारा अतातानागतपच्चुप्पन्ना, अज्झत्तट् वा

बहिद्धा वा o¬årikå वा सुखुमा वा हाना वा पˆ¥tå वा, ये dËre सन्तिके वा; तट् भिक्खु

पस्सति निज्झायति योनिसो उपपरिक्खति. तस्स तट् पस्सतो निज्झायतो योनिसो उपपरिक्-

खतो, रित्तकञ् ञेव खायति तुच्छकञ् ञेव खायति असारकञ् ञेव खायति. किञ् हि सिया

भिक्खवे स!खारेसु सारो?॥ ॥SN22:95॥

| |खन्धसट्युत्त pheˆasutta। |

|| ||सेय्यथा पि भिक्खवे मायाकारो वा मायाकारन्तेवासि वा महापथे मायट् विदट्-

सेय्य. तट् एनट् चक्खुमा पुरिसो पस्सेय्य निज्झायेय्य योनिसो उपपरिक्खेय्य. तस्स

तट् पस्सतो निज्झायतो योनिसो उपपरिक्खतो, रित्तकञ् ञेव खायेय्य तुच्छकञ् ञेव

Page 295: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

295

खायेय्य असारकञ् ञेव खायेय्य. किञ् हि सिया भिक्खवे मायाय सारो? एवम् एव खो

भिक्खवे यट् किञ्चि viññåˆaµ अतातानागतपच्चुप्पन्नट्, अज्झत्तट् वा बहिद्धा वा

o¬årikaµ वा सुखुमट् वा हानट् वा पˆ¥taµ वा, यट् dËre सन्तिके वा; तट् भिक्खु

पस्सति निज्झायति योनिसो उपपरिक्खति. तस्स तट् पस्सतो निज्झायतो योनिसो उपपरिक्ख-

to, rittakañ ञेव खायति तुच्छकञ् ञेव खायति असारकञ् ञेव खायति. किञ् हि सिया

भिक्खवे viññåˆe सारो?॥ ॥SN22:95॥

| |खन्धसट्युत्त गोमयसुत्त। |

|| ||n’ अत्थि खो भिक्खु किञ्चि rËpaµ यट् rËpaµ निच्चट् धुवट् सस्सतट् अविप-

riˆåmadhammaµ सस्सतिसमट् तथ्’ एव †हस्सति. n’ अत्थि खो भिक्खु काचि वेदना या

वेदना निच्चा धुवा सस्सता avipariˆåmadhammå सस्सतिसमट् तथ्’ एव †हस्सति. n’ अत्थि

खो भिक्खु काचि सञ्ञा या सञ्ञा निच्चा धुवा सस्सता avipariˆåmadhammå सस्सतिसमट्

तथ्’ एव †हस्सति. n’ अत्थि खो भिक्खु केचि स!खारा ये स!खारा निच्चा धुवा सस्सता

avipariˆåmadhammå सस्सतिसमट् तथ्’ एव †हस्सन्ति. n’ अत्थि खो भिक्खु किञ्चि विञ्-

ñåˆaµ यट् viññåˆaµ निच्चट् धुवट् सस्सतट् avipariˆåmadhammaµ सस्सतिसमट्

तथ्’ एव †हस्सता ति॥ ॥अथ खो भगवा परित्तट् गोमयपिˆ"aµ påˆinå गहेत्वा तट्

भिक्खुट् एतद् अवोच: एत्तको पि खो भिक्खु अत्तभावप†इलाभो n’ अत्थि निच्चो धुवो

सस्सतो avipariˆåmadhammo सस्सतिसमट् तथ्’ एव †हस्सति. एत्तको चे पि भिक्खु

अत्तभावप†इलाभो अभविस्स निच्चो धुवो सस्सतो avipariˆåmadhammo, नयिदट् ब्रः-

मचरियवासो पञ्ञायेथ सम्मादुक्खक्खयाय. यस्मा च खो भिक्खु एत्तको पि

अत्तभावप†इलाभो n’ अत्थि निच्चो धुवो सस्सतो avipariˆåmadhammo, तस्मा ब्रह्म-

चरियवासो पञ्ञायति सम्मादुक्खक्खयाय॥ ॥SN22:96॥

| |खन्धसट्युत्त प†हम-गद्दुलसुत्त। |

|| ||अनमतग्गायट् भिक्खवे सट्सारो पुब्बको†i न पञ्ञायति avijjån¥varaˆånaµ

सत्तानट् सत्तानट् taˆhåsaµyojanånaµ सन्धावतट् सट्सारतट्. होति सो भिक्खवे

समयो यट् महासमुद्दो उस्सुस्सति विस्सुस्सति न भवति, न त्वेव्’ आहट् भिक्खवे

avijjån¥varaˆånaµ सत्तानट् taˆhåsaµyojanånaµ सन्धावतट् सट्सरतट् दुक्खस्स

अन्तकिरियट् वदामि. होति सो भिक्खवे समयो यट् सिनेरु पब्बतराजा "अय्हति विनस्सति

न भवति, न त्वेव्’ आहट् भिक्खवे avijjån¥varaˆånaµ सत्तानट् taˆhåsaµyojanånaµ

Page 296: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

296

सन्धावतट् सट्सरतट् दुक्खस्स अन्तकिरियट् वदामि. होति सो भिक्खवे समयो यट्

महापथवा "अय्हति विनस्सति न भवति, न त्वेव्’ आहट् भिक्खवे avijjån¥varaˆånaµ

सत्तानट् taˆhåsaµyojanånaµ सन्धावतट् सट्सरतट् दुक्खस्स अन्तकिरियट् वदामि.

सेय्यथा पि भिक्खवे सा गद्दुलबद्धो da¬he खाले वा थम्भे वा उपनिबद्धो तम् एव

खालट् वा थम्भट् वा अनुपरिधावति अनुपरिवत्तति॥ ॥SN22:99॥

| |खन्धसट्युत्त प†हम-गद्दुलसुत्त। |

|| ||एवम् एव खो भिक्खवे अस्सुतवा पुथुज्जनो अरियानट् अदस्सावा अरियधम्मस्स

अकोविदो अरियधम्मे अविनातो, सप्पुरिसानट् अदस्सावा सप्पुरिसधम्मस्स अकोविदो

सप्पुरिसधम्मे अविनातो: rËpaµ अत्ततो समनुपस्सति, rËpavantaµ वा अत्तानट्, अत्तनि वा

rËpaµ, rËpasmiµ वा अत्तानट्. वेदनट् अत्ततो समनुपस्सति, वेदनावन्तट् वा अत्तानट्,

अत्तनि वा वेदनट्, वेदनाय वा अत्तानट्. सञ्ञट् अत्ततो समनुपस्सति, सञ्ञावन्तट् वा

अत्तानट्, अत्तनि वा सञ्ञट्, सञ्ञाय वा अत्तानट्. स!खारे अत्ततो समनुपस्सति, स!-

खारवन्तट् वा अत्तानट्, अत्तनि वा स!खारे, स!खारेसु वा अत्तानट्. viññåˆaµ अत्ततो

समनुपस्सति, viññåˆavantaµ वा अत्तानट्, अत्तनि वा viññåˆaµ, viññåˆasmiµ वा अत्तानट्.

सो rËpañ ञेव अनुपरिधावति अनुपरिवत्तति, वेदनञ् ञेव अनुपरिधावति अनुपरिवत्तति,

सञ्ञञ् ञेव अनुपरिधावति अनुपरिवत्तति, स!खारे येव अनुपरिधावति अनुपरिवत्तति,

viññåˆañ ञेव अनुपरिधावति अनुपरिवत्तति॥ ॥सो rËpaµ अनुपरिधावट् अनुपरिवत्तट्,

वेदनट् अनुपरिधावट् अनुपरिवत्तट्, सञ्ञट् अनुपरिधावट् अनुपरिवत्तट्, स!खारे

अनुपरिधावट् अनुपरिवत्तट्, viññåˆaµ अनुपरिधावट् अनुपरिवत्तट्. न परिमुच्चति

rËpamhå न परिमुच्चति वेदनाय न परिमुच्चति सञ्ञाय न परिमुच्चति स!खारेहि न

परिमुच्चति viññåˆamhå; न परिमुच्चति जातिया jaråmaraˆena सोकेहि परिदेवेहि दुक्खेहि

दोमनस्सेहि उपयासेहि, न परिमुच्चति दुक्खस्मा ति वदामि॥ ॥SN22:99॥

| |खन्धसट्युत्त प†हम-गद्दुलसुत्त। |

|| ||सुतवा च खो भिक्खवे अरियसावको अरियानट् दस्सावा अरियधम्मस्स कोविदो अरिय-

धम्मे सुविनातो, सप्पुरिसानट् दस्सावा सप्पुरिसधम्मस्स कोविदो सप्पुरिसधम्मे

सुविनातो: न rËpaµ अत्ततो समनुपस्सति, न rËpavantaµ वा अत्तानट्, न अत्तनि वा rËpaµ,

न rËpasmiµ वा अत्तानट्. न वेदनट् अत्ततो समनुपस्सति, न वेदनावन्तट् वा अत्तानट्,

न अत्तनि वा वेदनट्, न वेदनाय वा अत्तानट्. न सञ्ञट् अत्ततो समनुपस्सति, न

Page 297: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

297

सञ्ञावन्तट् वा अत्तानट्, न अत्तनि वा सञ्ञट्, न सञ्ञाय वा अत्तानट्. न स!खारे अत्ततो

समनुपस्सति, न स!खारवन्तट् वा अत्तानट्, न अत्तनि वा स!खारे, न स!खारेसु वा

अत्तानट्. न viññåˆaµ अत्ततो समनुपस्सति, न viññåˆavantaµ वा अत्तानट्, न अत्तनि वा

viññåˆaµ, न viññåˆasmiµ वा अत्तानट्. सो rËpaµ नानुपरिधावति नानुपरिवत्तति, वेद-

नट् नानुपरिधावति नानुपरिवत्तति, सञ्ञट् नानुपरिधावति नानुपरिवत्तति, स!खारे

नानुपरिधावति नानुपरिवत्तति, viññåˆaµ नानुपरिधावति नानुपरिवत्तति॥ ॥सो rËpaµ

नानुपरिधावट् नानुपरिवत्तट्, वेदनट् नानुपरिधावट् नानुपरिवत्तट्, सञ्ञट्

नानुपरिधावट् नानुपरिवत्तट्, स!खारे नानुपरिधावट् नानुपरिवत्तट्, viññåˆaµ

नानुपरिधावट् नानुपरिवत्तट्. परिमुच्चति rËpamhå परिमुच्चति वेदनाय परिमुच्-

चति सञ्ञाय परिमुच्चति स!खारेहि परिमुच्चति viññåˆamhå; परिमुच्चति जातिया जरा-

maraˆena सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपयासेहि, परिमुच्चति दुक्खस्मा ति

वदामा ति॥ ॥SN22:99॥

| |खन्धसट्युत्त दुतिय-गद्दुलसुत्त। |

|| ||अनमतग्गायट् भिक्खवे सट्सारो पुब्बको†i न पञ्ञायति avijjån¥varaˆånaµ सत्ता-

नट् taˆhåsaµyojanånaµ सन्धावतट् सट्सारतट्. सेय्यथा पि भिक्खवे सा गद्दुल-

बद्धो da¬he खाले वा थम्बे वा उपनिबद्धो. सो गच्छति चे पि तट् एव खालट् वा

थम्भट् वा उपगच्छति, ति††हति चे पि तट् एव खालट् वा थम्भट् वा उपति††हति,

निसादति चे पि तट् एव खालट् वा थम्भट् वा उपनिसादति, निप्पज्जति चे पि तट् एव खालट्

वा थम्भट् वा उपनिप्पज्जति॥ ॥एवम् एव खो भिक्खवे अस्सुतवा पुथुज्जनो rËpaµ

एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. वेदनट् एतट् मम, एसो ’हम्

अस्मि, एसो मे अत्ता ति समनुपस्सति. सञ्ञट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति

समनुपस्सति. स!खारे एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. विञ्ञ-

ˆअट् एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सति. सो गच्छति चे पि इमे

पञ्च्’ उपादानक्खन्धे उपगच्छति, ति††हति चे पि इमे पञ्च्’ उपादानक्खन्धे उपति†-

†हति, निसादति चे पि इमे पञ्च्’ उपादानक्खन्धे उपनिसादति, निप्पज्जति चे पि इमे पञ्च्’

उपादानक्खन्धे उपनिप्पज्जति. तस्मात् इह भिक्खवे abhikkhaˆaµ सकट् चित्तट्

पच्चवेक्खितब्बट् दाघरत्तट् इदट् चित्तट् स!किलि††हट् रागेन दोसेन मोहेना ति.

चित्तस!किलेसा भिक्खवे सत्ता स!किलिस्सन्ति, चित्तवोदाना सत्ता विसुज्झन्ति॥ ॥SN22:100॥

Page 298: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

298

| |खन्धसट्युत्त सञ्ञासुत्त। |

|| ||कथट् भाविता च भिक्खवे अनिच्चसञ्ञा कथट् बहुलाकता: सब्बट् कामरागट्

परियादियति, सब्बट् rËparågaµ परियादियति, सब्बट् भवरागट् परियादियति, सब्बट्

अविज्जट् परियादियति, सब्बट् अस्मिमानट् samËhanti? इति rËpaµ इति rËpassa समुदयो इति

rËpassa अत्थगमो, इति वेदना इति वेदनाय समुदयो इति वेदनाय अत्थगमो, इति सञ्ञा इति

सञ्ञाय समुदयो इति सञ्ञाय अत्थगमो, इति स!खारा इति स!खारानट् समुदयो इति

स!खारानट् अत्थगमो, इति viññåˆaµ इति viññåˆassa समुदयो इति viññåˆassa अत्थगमो.

एवट् भाविता खो भिखवे अनिच्चसञ्ञा एवट् बहुलाकता सब्बट् कामरागट् परिया-

दियति, सब्बट् rËparågaµ परियादियति, सब्बट् भवरागट् परियादियति, सब्बट् अविज्जट्

परियादियति, सब्बट् अस्मिमानट् samËhant¥ ति॥ ॥SN22:102॥

| |खन्धसट्युत्त सक्कायसुत्त। |

|| ||कतमो च भिक्खवे सक्कायो? पञ्च्’ उपादानक्खन्धा तिस्स वचनायट्. कतमे

पञ्च? सेय्यथादट् rËpupådånakkhandho वेदनुपादानक्खन्धो सञ्ञुपादानक्ख्-

अन्धो स!खारुपादानक्खन्धो viññåˆupådånakkhandho. अयट् वुच्चति भिक्खवे

सक्कायो. कतमो च भिक्खवे सक्कायसमुदयो? यायट् taˆhå पोनोभविका नन्दिराग-

सहगता तत्र तत्राभिनन्दिना, सेय्यथादट् kåmataˆhå bhavataˆhå vibhavataˆhå. ayaµ

वुच्चति भिक्खवे सक्कायसमुदयो. कतमो च भिक्खवे सक्कायनिरोधो? यो तस्सा

येव taˆhåya असेसविरागनिरोधो चागो प†इनिस्सग्गो मुत्ति अनालयो. अयट् वुच्चति

भिक्खवे सक्कायनिरोधो. कतमो च भिक्खवे सक्कायनिरोधगामिना प†इपदा? अयम्

एव अरियो a††haˆgiko मग्गो, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा

सम्माकम्मन्तो सम्माआजिवो सम्मावायामो सम्मासति सम्मासमाधि. अयट् वुच्चति

भिक्खवे सक्कायनिरोधगामिना प†इपदा ति॥ ॥SN22:105॥

| |खन्धसट्युत्त अविज्जासुत्त। |

|| ||अविज्जा अविज्जा ति भन्ते वुच्चति. कतमा नु खो भन्ते अविज्जा कित्तावता च अविज्जागतो होता

ति? इध भिक्खु अस्सुतवा पुथुज्जनो rËpaµ न पजानाति, rËpasamudayaµ न पजानाति,

rËpanirodhaµ न पजानाति, rËpanirodhagåminiµ प†इपदट् न पजानाति. वेदनट् न

पजानाति, वेदनसमुदयट् न पजानाति, वेदननिरोधट् न पजानाति, वेदननिरोध-

Page 299: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

299

गामिनिट् प†इपदट् न पजानाति. सञ्ञट् न पजानाति, सञ्ञसमुदयट् न पजानाति,

सञ्ञनिरोधट् न पजानाति, सञ्ञनिरोधगामिनिट् प†इपदट् न पजानाति. स!खारे न

पजानाति, स!खारसमुदयट् न पजानाति, स!खारनिरोधट् न पजानाति, स!खार-

निरोधगामिनिट् प†इपदट् न पजानाति. viññåˆaµ न पजानाति, viññåˆasamudayaµ न

पजानाति, viññåˆanirodhaµ न पजानाति, viññåˆanirodhagåminiµ प†इपदट् न पजानाति.

अयट् वुच्चति भिक्खु अविज्जा एत्तावता च अविज्जागतो होता ति॥ ॥SN22:113॥

| |खन्धसट्युत्त विज्जासुत्त। |

|| ||विज्जा विज्जा ति भन्ते वुच्चति. कतमा नु खो भन्ते विज्जा कित्तावता च विज्जागतो होता ति?

इध भिक्खु सुतवा अरियसावको rËpaµ पजानाति, rËpasamudayaµ पजानाति, rËpanirodhaµ

पजानाति, rËpanirodhagåminiµ प†इपदट् पजानाति. वेदनट् पजानाति, वेदनसमुदयट्

पजानाति, वेदननिरोधट् पजानाति, वेदननिरोधगामिनिट् प†इपदट् पजानाति. सञ्ञट्

पजानाति, सञ्ञसमुदयट् पजानाति, सञ्ञनिरोधट् पजानाति, सञ्ञनिरोधगामिनिट् प†i-

पदट् पजानाति. स!खारे पजानाति, स!खारसमुदयट् पजानाति, स!खारनिरोधट्

पजानाति, स!खारनिरोधगामिनिट् प†इपदट् पजानाति. viññåˆaµ पजानाति, viññåˆasamu-

दयट् पजानाति, viññåˆanirodhaµ पजानाति, viññåˆanirodhagåminiµ प†इपदट् पजानाति.

अयट् वुच्चति भिक्खु विज्जा एत्तावता च विज्जागतो होता ति॥ ॥SN22:114॥

| |खन्धसट्युत्त बन्धनसुत्त। |

|| ||rËpaµ अत्ततो समनुपस्सति, rËpavantaµ वा अत्तानट्, अत्तनि वा rËpaµ, rËpasmiµ वा

अत्तानट्. अयट् वुच्चति भिक्खवे अस्सुतवा पुथुज्जनो rËpabandhanabaddho, सान्तर-

बाहिरबन्धनबद्धो, अतारदस्सा अपारदस्सा, बद्धो जायति बद्धो मायति बद्धो अस्मा

लोका परट् लोकट् गच्छति॥ ॥वेदनट् अत्ततो समनुपस्सति, वेदनावन्तट् वा अत्तानट्,

अत्तनि वा वेदनट्, वेदनाय वा अत्तानट्. अयट् वुच्चति भिक्खवे अस्सुतवा पुथुज्जनो

वेदनाबन्धनबद्धो, सान्तरबाहिरबन्धनबद्धो, अतारदस्सा अपारदस्सा, बद्धो

जायति बद्धो मायति बद्धो अस्मा लोका परट् लोकट् गच्छति॥ ॥सञ्ञट् अत्ततो समनु-

पस्सति, सञ्ञावन्तट् वा अत्तानट्, अत्तनि वा सञ्ञट्, सञ्ञाय वा अत्तानट्. अयट् वुच्चति

भिक्खवे अस्सुतवा पुथुज्जनो सञ्ञाबन्धनबद्धो, सान्तरबाहिरबन्धनबद्धो,

अतारदस्सा अपारदस्सा, बद्धो जायति बद्धो मायति बद्धो अस्मा लोका परट् लोकट्

गच्छति॥ ॥स!खारे अत्ततो समनुपस्सति, स!खारवन्तट् वा अत्तानट्, अत्तनि वा

Page 300: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

300

स!खारे, स!खारेसु वा अत्तानट्. अयट् वुच्चति भिक्खवे अस्सुतवा पुथुज्जनो स!खार-

बन्धनबद्धो, सान्तरबाहिरबन्धनबद्धो, अतारदस्सा अपारदस्सा, बद्धो जायति बद्-

धो मायति बद्धो अस्मा लोका परट् लोकट् गच्छति॥ ॥viññåˆaµ अत्ततो समनुपस्सति,

viññåˆavantaµ वा अत्तानट्, अत्तनि वा viññåˆaµ, viññåˆasmiµ वा अत्तानट्. अयट् वुच्चति

भिक्खवे अस्सुतवा पुथुज्जनो viññåˆabandhanabaddho, सान्तरबाहिरबन्धनबद्धो,

अतारदस्सा अपारदस्सा, बद्धो जायति बद्धो मायति बद्धो अस्मा लोका परट् लोकट्

गच्छति॥ ॥SN22:117॥

| |खन्धसट्युत्त बन्धनसुत्त। |

|| ||न rËpaµ अत्ततो समनुपस्सति, न rËpavantaµ वा अत्तानट्, न अत्तनि वा rËpaµ, न

rËpasmiµ वा अत्तानट्. अयट् वुच्चति भिक्खवे सुतवा अरियसावको न rËpabandhana-

बद्धो, न सान्तरबाहिरबन्धनबद्धो, तारदस्सा पारदस्सा, परिमुत्तो सो दुक्खस्मा ति

वदामि॥ ॥न वेदनट् अत्ततो समनुपस्सति, न वेदनावन्तट् वा अत्तानट्, न अत्तनि वा

वेदनट्, न वेदनाय वा अत्तानट्. अयट् वुच्चति भिक्खवे सुतवा अरियसावको न

वेदनाबन्धनबद्धो, न सान्तरबाहिरबन्धनबद्धो, तारदस्सा पारदस्सा, परिमुत्तो

सो दुक्खस्मा ति वदामि॥ ॥न सञ्ञट् अत्ततो समनुपस्सति, न सञ्ञावन्तट् वा अत्तानट्,

न अत्तनि वा सञ्ञट्, न सञ्ञाय वा अत्तानट्. अयट् वुच्चति भिक्खवे सुतवा अरियसावको

न सञ्ञाबन्धनबद्धो, न सान्तरबाहिरबन्धनबद्धो, तारदस्सा पारदस्सा, परि-

मुत्तो सो दुक्खस्मा ति वदामि॥ ॥न स!खारे अत्ततो समनुपस्सति, न स!खारवन्तट् वा

अत्तानट्, न अत्तनि वा स!खारे, न स!खारेसु वा अत्तानट्. अयट् वुच्चति भिक्खवे सुतवा

अरियसावको न स!खारबन्धनबद्धो, न सान्तरबाहिरबन्धनबद्धो, तारदस्सा

पारदस्सा, परिमुत्तो सो दुक्खस्मा ति वदामि॥ ॥न viññåˆaµ अत्ततो समनुपस्सति, न

viññåˆavantaµ वा अत्तानट्, न अत्तनि वा viññåˆaµ, न viññåˆasmiµ वा अत्तानट्. अयट्

वुच्चति भिक्खवे सुतवा अरियसावको न viññåˆabandhanabaddho, न सान्तरबाहिर-

बन्धनबद्धो, तारदस्सा पारदस्सा, परिमुत्तो सो दुक्खस्मा ति वदामा ति॥ ॥SN22:117॥

| |खन्धसट्युत्त दुतिय-समुदयधम्मसुत्त। |

|| ||अविज्जा अविज्जा ति आवुसो सारिपुत्त वुच्चति. कतमा नु खो आवुसो अविज्जा कित्तावता च अविज्जा-

गतो होता ति? इध्’ आवुसो अस्सुतवा पुथुज्जनो समुदयधम्मट् rËpaµ, समुदयधम्-

मट् rËpan ति yathåbhËtaµ न पजानाति. वयधम्मट् rËpaµ, वयधम्मट् rËpan ति

Page 301: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

301

yathåbhËtaµ न पजानाति. समुदयवयधम्मट् rËpaµ, समुदयवयधम्मट् rËp-

अन् ति yathåbhËtaµ न पजानाति॥ ॥समुदयधम्मट् वेदनट्, समुदयधम्मा वेदना

ति yathåbhËtaµ न पजानाति. वयधम्मट् वेदनट्, वयधम्मा वेदना ति यथा-

bhËtaµ न पजानाति. समुदयवयधम्मट् वेदनट्: समुदयवयधम्मा वेदना

ति, yathåbhËtaµ न पजानाति॥ ॥समुदयधम्मट् सञ्ञट्, समुदयधम्मा सञ्ञा ति

yathåbhËtaµ न पजानाति. वयधम्मट् सञ्ञट्, वयधम्मा सञ्ञा ति yathåbhËtaµ न

पजानाति. समुदयवयधम्मट् सञ्ञट्, समुदयवयधम्मा सञ्ञा ति yathåbhËtaµ

न पजानाति॥ ॥समुदयधम्मे स!खारे, समुदयधम्मा स!खारा ति yathåbhËtaµ न

पजानाति. वयधम्मे स!खारे, वयधम्मा स!खारा ति yathåbhËtaµ न पजानाति.

समुदयवयधम्मे स!खारे, समुदयवयधम्मा स!खारा ति yathåbhËtaµ न

पजानाति॥ ॥समुदयधम्मट् viññåˆaµ, समुदयधम्मट् viññåˆan ति yathåbhËtaµ

न पजानाति. वयधम्मट् viññåˆaµ, वयधम्मट् viññåˆan ति yathåbhËtaµ न पजा-

नाति. समुदयवयधम्मट् viññåˆaµ, समुदयवयधम्मट् viññåˆan ति यथा-

bhËtaµ न पजानाति. अयट् वुच्चति आवुसो अविज्जा एत्तावता च अविज्जागतो होता ति॥ ॥SN22:127॥

| |खन्धसट्युत्त ततिय-समुदयधम्मसुत्त। |

|| ||विज्जा विज्जा ति आवुसो सारिपुत्त वुच्चति. कतमा नु खो आवुसो विज्जा कित्तावता च विज्जागतो

होता ति? इध्’ आवुसो सुतवा अरियसावको समुदयधम्मट् rËpaµ, समुदयधम्मट्

rËpan ति yathåbhËtaµ पजानाति. वयधम्मट् rËpaµ, वयधम्मट् rËpan ति यथा-

bhËtaµ पजानाति. समुदयवयधम्मट् rËpaµ, समुदयवयधम्मट् rËpan ति

yathåbhËtaµ पजानाति॥ ॥समुदयधम्मट् वेदनट्, समुदयधम्मा वेदना ति य-

thåbhËtaµ पजानाति. वयधम्मट् वेदनट्, वयधम्मा वेदना ति yathåbhËtaµ

पजानाति. समुदयवयधम्मट् वेदनट्, समुदयवयधम्मा वेदना ति yathåbhË-

तट् पजानाति॥ ॥समुदयधम्मट् सञ्ञट्, समुदयधम्मा सञ्ञा ति yathåbhËtaµ

पजानाति. वयधम्मट् सञ्ञट्, वयधम्मा सञ्ञा ति yathåbhËtaµ पजानाति. समुदय-

वयधम्मट् सञ्ञट्, समुदयवयधम्मा सञ्ञा ति yathåbhËtaµ पजानाति॥ ॥सम्-

उदयधम्मे स!खारे, समुदयधम्मा स!खारा ति yathåbhËtaµ पजानाति. वयधम्-

मे स!खारे, वयधम्मा स!खारा ति yathåbhËtaµ पजानाति. समुदयवयधम्मे

स!खारे, समुदयवयधम्मा स!खारा ति yathåbhËtaµ पजानाति॥ ॥समुदयधम्-

मट् viññåˆaµ, समुदयधम्मट् viññåˆan ति yathåbhËtaµ पजानाति. वयधम्मट्

viññåˆaµ, वयधम्मट् viññåˆan ति yathåbhËtaµ पजानाति. समुदयवयधम्मट्

Page 302: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

302

viññåˆaµ, समुदयवयधम्मट् viññåˆan ति yathåbhËtaµ पजानाति. अयट् वुच्चति

आवुसो विज्जा एत्तावता च विज्जागतो होता ति॥ ॥SN22:128॥

| |खन्धसट्युत्त प†हम-समुदयसुत्त। |

|| ||अविज्जा अविज्जा ति आवुसो सारिपुत्त वुच्चति. कतमा नु खो आवुसो अविज्जा कित्तावता च

अविज्जागतो होता ति? इध्’ आवुसो अस्सुतवा पुथुज्जनो rËpassa समुदयञ् च अत्थगमञ् च

अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ न पजानाति. वेदनाय समुदयञ् च

अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ न पजानाति. सञ्ञाय

समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ न

पजानाति. स!खारानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च

yathåbhËtaµ न पजानाति. viññåˆassa समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ्

च nissaraˆañ च yathåbhËtaµ न पजानाति. अयट् वुच्चत्’ आवुसो अविज्जा एत्तावता च अविज्जा-

गतो होता ति॥ ॥SN22:131॥

| |खन्धसट्युत्त दुतिय-समुदयसुत्त। |

|| ||विज्जा विज्जा ति आवुसो सारिपुत्त वुच्चति. कतमा नु खो आवुसो विज्जा कित्तावता च विज्जागतो

होता ति? इध्’ आवुसो सुतवा अरियसावको rËpassa समुदयञ् च अत्थगमञ् च अस्सादञ् च

आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति. वेदनाय समुदयञ् च अत्थगमञ् च

अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति. सञ्ञाय समुदयञ् च

अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति. स!खारानट्

समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति.

viññåˆassa समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च यथा-

bhËtaµ पजानाति. अयट् वुच्चत्’ आवुसो अविज्जा एत्तावता च अविज्जागतो होता ति॥ ॥SN22:132॥

| |खन्धसट्युत्त अज्झत्तिकसुत्त। |

|| ||rËpe खो भिक्खवे सति rËpaµ उपादाय उप्पज्जति अज्झत्तट् सुखदुक्खट्. वेदनाय

सति वेदनट् उपादाय उप्पज्जति अज्झत्तट् सुखदुक्खट्. सञ्ञाय सति सञ्ञट् उपादाय

उप्पज्जति अज्झत्तट् सुखदुक्खट्. स!खारेसु सति स!खारे उपादाय उप्पज्जति अज्झत्तट्

सुखदुक्खट्. viññåˆe सति विञ्ञानट् उपादाय उप्पज्जति अज्झत्तट् सुखदुक्खट्॥ ॥तट्

Page 303: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

303

किट् मञ्ञथ भिक्खवे rËpaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ अपि नु तट् अनुपादाय, उप्पज्जेय्य अज्झत्तट् सुखदुक्खन् ति? नो

h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे वेदना निच्चा वा अनिच्चा वा ति? अनिच्चट्

भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट् अनुपादाय, उप्पज्जेय्य अज्झत्तट्

सुखदुक्खन् ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे सञ्ञा निच्चा वा

अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट्

भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट् अनुपादाय, उप्-

पज्जेय्य अज्झत्तट् सुखदुक्खन् ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे

स!खारा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु

तट् अनुपादाय, उप्पज्जेय्य अज्झत्तट् सुखदुक्खन् ति? नो h’ एतट् भन्ते॥ ॥तट् किट्

मञ्ञथ भिक्खवे viññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ अपि नु तट् अनुपादाय, उप्पज्जेय्य अज्झत्तट् सुखदुक्खन् ति? नो

h’ एतट् भन्ते॥ ॥SN22:150॥

| |खन्धसट्युत्त एतम् ममसुत्त। |

|| ||किस्मिन् नु खो भिक्खवे सति किट् उपादाय किट् अभिनिविस्स: एतट् मम, एसो ’हम्

अस्मि, एसो मे अत्ता ति समनुपस्सता ति? bhagavammËlaka नो भन्ते धम्मा भगवन्-

नेत्तिका भगवम्प†isaraˆå; साधु वत भन्ते भगवन्तञ् ञेव प†इभतु एतस्स

भसितस्स अत्थो भगवतो धम्मट् सुत्वा bhikkhË धारेस्सन्ता ति तेन हि भिक्खवे

सुनाथ साधुकट् मनसिकरोथ, भासिस्सामा ति. एवट् भन्ते ति खो ते bhikkhË भग-

वतो पच्चस्सोसुट्. भगवा एतद् अवोच: rËpe खो भिक्खवे सति rËpaµ उपादाय rËpaµ

अभिनिविस्स, एवट्दि††हि उप्पज्जति एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति. वेदनाय सति

वेदनट् उपादाय वेदनट् अभिनिविस्स, एवट्दि††हि उप्पज्जति: एतट् मम, एसो ’हम्

अस्मि, एसो मे अत्ता ति. सञ्ञाय सति सञ्ञट् उपादाय सञ्ञट् अभिनिविस्स, एवट्दि††हि

उप्पज्जति एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति. स!खारेसु सति स!खारे उपादाय

स!खारे अभिनिविस्स, एवट्दि††हि उप्पज्जति एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति.

Page 304: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

304

viññåˆe सति viññåˆaµ उपादाय viññåˆaµ अभिनिविस्स, एवट्दि††हि उप्पज्जति एतट् मम,

एसो ’हम् अस्मि, एसो मे अत्ता ति॥ ॥SN22:151॥

| |खन्धसट्युत्त एसो अत्तासुत्त। |

|| ||किस्मिन् नु खो भिक्खवे सति किट् उपादाय किट् अभिनिविस्स एवट्दि††हि उप्पज्जति: सो

अत्ता सो लोको सो पेच्च भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadhammo ति? भगवम्-

mËlaka नो भन्ते धम्मा भगवन्नेत्तिका भगवट्प†isaraˆå; साधु वत भन्ते

भगवन्तञ् ञेव प†इभतु एतस्स भसितस्स अत्थो भगवतो धम्मट् सुत्वा, bhikkhË

धारेस्सन्ता ति॥ ॥तेन हि भिक्खवे सुनाथ साधुकट् मनसिकरोथ, भासिस्सामा ति. एवट्

भन्ते ति खो ते bhikkhË भगवतो पच्चस्सोसुट्. भगवा एतद् अवोच: rËpe खो

भिक्खवे सति rËpaµ उपादाय rËpaµ अभिनिविस्स एवट्दि††हि उप्पज्जति: सो अत्ता सो लोको, सो

पेच्च भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadhammo ति. वेदनाय सति वेदनट्

उपादाय वेदनट् अभिनिविस्स एवट्दि††हि उप्पज्जति: सो अत्ता सो लोको, सो पेच्च भविस्सामि

निच्चो धुवो सस्सतो avipariˆåmadhammo ति. सञ्ञाय सति सञ्ञट् उपादाय सञ्ञट् अभि-

निविस्स एवट्दि††हि उप्पज्जति: सो अत्ता सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो

avipariˆåmadhammo ति. स!खारेसु सति स!खारे उपादाय स!खारे अभिनिविस्स एवट्दि†-

†हि उप्पज्जति: सो अत्ता सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadham-

मो ति. viññåˆe सति viññåˆam उपादाय viññåˆaµ अभिनिविस्स एवट्दि††हि उप्पज्जति: सो अत्ता

सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadhammo ति॥ ॥SN22:152॥

| |खन्धसट्युत्त एसो अत्तासुत्त। |

|| ||किस्मिन् नु खो भिक्खवे सति किट् उपादाय किट् अभिनिविस्स एवट्दि††हि उप्पज्जति: नो

c’ अस्सट् नो च मे सिया, न भविस्सामि न मे भविस्सता ति? bhagavammËlaka नो भन्ते

धम्मा भगवन्नेत्तिका भगवम्प†isaraˆå; साधु वत भन्ते भगवन्तञ् ञेव

प†इभतु एतस्स भसितस्स अत्थो भगवतो धम्मट् सुत्वा, bhikkhË धारेस्सन्ता ति॥

||तेन हि भिक्खवे सुनाथ साधुकट् मनसिकरोथ, भासिस्सामा ति. एवट् भन्ते ति खो

ते bhikkhË भगवतो पच्चस्सोसुट्. भगवा एतद् अवोच: rËpe खो भिक्खवे सति rËpaµ

उपादाय rËpaµ अभिनिविस्स एवट्दि††हि उप्पज्जति: नो c’ अस्सट् नो च मे सिया, न भविस्सा-

मि न मे भविस्सता ति. वेदनाय सति वेदनट् उपादाय वेदनट् अभिनिविस्स एवट्दि††हि

उप्पज्जति: नो c’ अस्सट् नो च मे सिया, न भविस्सामि न मे भविस्सता ति. सञ्ञाय सति

Page 305: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

305

सञ्ञट् उपादाय सञ्ञट् अभिनिविस्स एवट्दि††हि उप्पज्जति: नो c’ अस्सट् नो च मे सिया, न

भविस्सामि न मे भविस्सता ति. स!खारेसु सति स!खारे उपादाय स!खारे अभिनिविस्स

एवट्दि††हि उप्पज्जति: नो c’ अस्सट् नो च मे सिया, न भविस्सामि न मे भविस्सता ति. विञ्ञा-

ˆe सति viññåˆam उपादाय viññåˆaµ अभिनिविस्स एवट्दि††हि उप्पज्जति: नो c’ अस्सट् नो च

मे सिया, न भविस्सामि न मे भविस्सता ति॥ ॥SN22:153॥

| |खन्धसट्युत्त मिच्छदित्थिसुत्त। |

|| ||rËpe खो भिक्खवे सति rËpaµ उपादाय rËpaµ अभिनिविस्स, मिच्छादि††हि उप्पज्जति.

वेदनाय सति वेदनट् उपादाय वेदनट् अभिनिविस्स, मिच्छादि††हि उप्पज्जति. सञ्ञाय

सति सञ्ञट् उपादाय सञ्ञट् अभिनिविस्स, मिच्छादि††हि उप्पज्जति. स!खारेसु सति स!खारे

उपादाय स!खारे अभिनिविस्स, मिच्छादि††हि उप्पज्जति. viññåˆe सति viññåˆaµ उपादाय

viññåˆaµ अभिनिविस्स, मिच्छादि††हि उप्पज्जति॥ ॥तट् किट् मञ्ञथ भिक्खवे rËpaµ

निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा

ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट्

अनुपादाय मिच्छादि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे

वेदना निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट्

वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट्

अनुपादाय मिच्छादि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे

सञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट्

वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट्

अनुपादाय मिच्छादि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे

स!खारा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु

तट् अनुपादाय मिच्छादि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्-

खवे viññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि

नु तट् अनुपादाय मिच्छादि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥SN22:154॥

Page 306: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

306

| |खन्धसट्युत्त सक्कायदि††हिसुत्त। |

|| ||rËpe खो भिक्खवे सति rËpaµ उपादाय rËpaµ अभिनिविस्स, सक्कायदि††हि उप्पज्जति.

वेदनाय सति वेदनट् उपादाय वेदनट् अभिनिविस्स, सक्कायदि††हि उप्पज्जति. सञ्ञाय

सति सञ्ञट् उपादाय सञ्ञट् अभिनिविस्स, सक्कायदि††हि उप्पज्जति. स!खारेसु सति

स!खारे उपादाय स!खारे अभिनिविस्स, सक्कायदि††हि उप्पज्जति. viññåˆe सति viññåˆaµ

उपादाय viññåˆaµ अभिनिविस्स, सक्कायदि††हि उप्पज्जति॥ ॥तट् किट् मञ्ञथ भिक्खवे

rËpaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु

तट् अनुपादाय सक्कायदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ

भिक्खवे वेदना निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि

नु तट् अनुपादाय सक्कायदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ

भिक्खवे सञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि

नु तट् अनुपादाय सक्कायदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ

भिक्खवे स!खारा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि

नु तट् अनुपादाय सक्कायदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ

भिक्खवे viññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्ख्-

अट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadham-

मट् अपि नु तट् अनुपादाय सक्कायदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥SN22:155॥

| |खन्धसट्युत्त अत्तानुदि††हिसुत्त। |

|| ||rËpe खो भिक्खवे सति rËpaµ उपादाय rËpaµ अभिनिविस्स, अत्तानुदि††हि उप्पज्जति.

वेदनाय सति वेदनट् उपादाय वेदनट् अभिनिविस्स, अत्तानुदि††हि उप्पज्जति. सञ्ञाय सति

सञ्ञट् उपादाय सञ्ञट् अभिनिविस्स, अत्तानुदि††हि उप्पज्जति. स!खारेसु सति स!खारे

उपादाय स!खारे अभिनिविस्स, अत्तानुदि††हि उप्पज्जति. viññåˆe सति viññåˆaµ उपादाय

viññåˆaµ अभिनिविस्स, अत्तानुदि††हि उप्पज्जति॥ ॥तट् किट् मञ्ञथ भिक्खवे rËpaµ

निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा

ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट्

Page 307: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

307

अनुपादाय अत्तानुदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे

वेदना निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट्

वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट्

अनुपादाय अत्तानुदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे

सञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट्

वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट्

अनुपादाय अत्तानुदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे

स!खारा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु

तट् अनुपादाय अत्तानुदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्-

खवे viññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि

नु तट् अनुपादाय अत्तानुदि††हि उप्पज्जेय्या ति? नो h’ एतट् भन्ते॥ ॥SN22:156॥

| |खन्धसट्युत्त अभिनिवेससुत्त। |

|| ||rËpe खो भिक्खवे सति rËpaµ उपादाय rËpaµ अभिनिविस्स, उप्पज्जन्ति सट्योजनाभि-

निवेसविनिबन्धाज्झोसाना. वेदनाय सति वेदनट् उपादाय वेदनट् अभिनिविस्स, उप्प-

ज्जन्ति सट्योजनाभिनिवेसविनिबन्धाज्झोसाना. सञ्ञाय सति सञ्ञट् उपादाय सञ्ञट्

अभिनिविस्स, उप्पज्जन्ति सट्योजनाभिनिवेसविनिबन्धाज्झोसाना. स!खारेसु सति स!खारे

उपादाय स!खारे अभिनिविस्स, उप्पज्जन्ति सट्योजनाभिनिवेसविनिबन्धाज्झोसाना. विञ्-

ñåˆe सति viññåˆaµ उपादाय viññåˆaµ अभिनिविस्स, उप्पज्जन्ति सट्योजनाभिनिवेसविनि-

बन्धाज्झोसाना॥ ॥तट् किट् मञ्ञथ भिक्खवे rËpaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट्

भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट् अनुपादाय उप्पज्जेय्युट् सट्योजन्-

आभिनिवेसविनिबन्धाज्झोसाना ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे

वेदना निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट्

वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट्

अनुपादाय उप्पज्जेय्युट् सट्योजनाभिनिवेसविनिबन्धाज्झोसाना ति? नो h’ एतट् भन्ते॥

||तट् किट् मञ्ञथ भिक्खवे सञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ अपि नु तट् अनुपादाय उप्पज्जेय्युट् सट्योजनाभिनिवेसविनिबन्ध्-

Page 308: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

308

आज्झोसाना ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्खवे स!खारा निच्चा वा अनिच्चा

वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते.

यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट् अनुपादाय उप्पज्जेय्युट्

सट्योजनाभिनिवेसविनिबन्धाज्झोसाना ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञथ भिक्-

खवे viññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि

नु तट् अनुपादाय उप्पज्जेय्युट् सट्योजनाभिनिवेसविनिबन्धाज्झोसाना ति? नो h’ एतट्

भन्ते॥ ॥SN22:158॥

| | राधसट्युत्त मारसुत्त। |

|| ||मारो मारो ति वुच्चति. कित्तावता नु खो भन्ते मारो ति? rËpe खो राध सति मारो वा

अस्स मारेता वा यो वा पन मायति. तस्मात् इह त्वट् राध rËpaµ: मारो ति पस्स मारेता ति

पस्स मायता ति पस्स; रोगो ति पस्स गˆ"o ति पस्स सल्लन् ति पस्स अघन् ति पस्स अघ-

bhËtan ति पस्स. ये नट् एवम्पस्सन्ति ते सम्मापस्सन्ति॥ ॥वेदनाय खो राध सति मारो

वा अस्स मारेता वा यो वा पन मायति. तस्मात् इह त्वट् राध वेदनट्: मारो ति पस्स

मारेता ति पस्स मायता ति पस्स; रोगो ति पस्स गˆ"o ति पस्स सल्लन् ति पस्स अघन् ति पस्स

aghabhËtan ति पस्स. ये नट् एवम्पस्सन्ति ते सम्मापस्सन्ति॥ ॥सञ्ञाय खो राध सति

मारो वा अस्स मारेता वा यो वा पन मायति. तस्मात् इह त्वट् राध सञ्ञट्: मारो ति पस्स

मारेता ति पस्स मायता ति पस्स; रोगो ति पस्स गˆ"o ति पस्स सल्लन् ति पस्स अघन् ति पस्स

aghabhËtan ति पस्स. ये नट् एवम्पस्सन्ति ते सम्मापस्सन्ति॥ ॥स!खारेसु खो राध सति

मारो वा अस्स मारेता वा यो वा पन मायति. तस्मात् इह त्वट् राध स!खारे: मारो ति पस्स

मारेता ति पस्स मायता ति पस्स; रोगो ति पस्स गˆ"o ति पस्स सल्लन् ति पस्स अघन् ति पस्स

aghabhËtan ति पस्स. ये नट् एवम्पस्सन्ति ते सम्मापस्सन्ति॥ ॥viññåˆe खो राध सति

मारो वा अस्स मारेता वा यो वा पन मायति. तस्मात् इह त्वट् राध viññåˆaµ: मारो ति

पस्स मारेता ति पस्स मायता ति पस्स; रोगो ति पस्स गˆ"o ति पस्स सल्लन् ति पस्स अघन् ति

पस्स aghabhËtan ति पस्स. ये नट् एवम्पस्सन्ति ते सम्मापस्सन्ति॥ ॥SN23:1॥

| | राधसट्युत्त सत्तसुत्त। |

|| ||सत्तो सत्तो ति वुच्चति. कित्तावता नु खो भन्ते सत्तो ति वुच्चता ति? rËpe खो राध यो

छन्दो यो रागो या नन्दि या taˆhå, तत्र सत्तो तत्र विसत्तो; तस्मा सत्तो ति वुच्चति.

Page 309: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

309

वेदनाय यो छन्दो यो रागो या नन्दि या taˆhå, तत्र सत्तो तत्र विसत्तो; तस्मा सत्तो ति

वुच्चति. सञ्ञाय यो छन्दो यो रागो या नन्दि या taˆhå, तत्र सत्तो तत्र विसत्तो; तस्मा सत्तो

ति वुच्चति. स!खारेसु यो छन्दो यो रागो या नन्दि या taˆhå, तत्र सत्तो तत्र विसत्तो; तस्मा

सत्तो ति वुच्चति. viññåˆe यो छन्दो यो रागो या नन्दि या taˆhå,तत्र सत्तो तत्र विसत्तो;

तस्मा सत्तो ति वुच्चति॥ ॥सेय्यथा पि राध कुमारका वा कुमारिकयो वा पट्स्वागारकेहि

k¥¬anti. याव कावञ् च तेसु पट्स्वागारकेसु अवातरागा होन्ति अविगतछन्दा अविगतपेमा

अविगतपिपासा avigatapari¬åhå avigatataˆhå; ताव तानि पट्स्वागारकानि आलयन्ति ke¬åyanti

धनायन्ति ममायन्ति. यतो च खो राध कुमारका वा कुमारिकयो वा तेसु पट्स्वागार-

केसु वातरागा होन्ति विगतछन्दा विगतपेमा विगतपिपासा vigatapari¬åhå vigatataˆhå;

अथ खो तानि पट्स्वागारकानि हत्थेहि च पादेहि च विकिरन्ति विधमन्ति विद्धट्सेन्ति

vik¥¬anikaµ करोन्ति. एवम् एव खो राध तुम्हे rËpaµ विकिरथ विधमथ विद्धट्-

सेथ vik¥¬anikaµ करोथ; taˆhakkhayåya प†इपज्जथ. वेदनट् विकिरथ विधमथ

विद्धट्सेथ vik¥¬anikaµ करोथ; taˆhakkhayåya प†इपज्जथ. सञ्ञट् विकिरथ विध-

मथ विद्धट्सेथ vik¥¬anikaµ करोथ; taˆhakkhayåya प†इपज्जथ. स!खारे विकिरथ

विधमथ विद्धट्सेथ vik¥¬anikaµ करोथ; taˆhakkhayåya प†इपज्जथ. viññåˆaµ

विकिरथ विधमथ विद्धट्सेथ vik¥¬anikaµ करोथ; taˆhakkhayåya प†इपज्जथ.

taˆhakkhayo हि राध निब्बानन् ति॥ ॥SN23:2॥

| | राधसट्युत्त भवनेत्तिसुत्त। |

|| ||भवनेत्ति भवनेत्ति ति वुच्चति. कतमा नु खो भन्ते भवनेत्ति कतमो भवनेत्ति-

निरोधो ति? rËpe खो राध यो छन्दो यो रागो या नन्दि या taˆhå या उपायुपादाना चेतसो

अधि††हानाभिनिवेसानुसया. अयट् वुच्चति भवनेत्ति. तेसट् निरोधा भवनेत्तिनिरोधो.

वेदनाय यो छन्दो यो रागो या नन्दि या taˆhå या उपायुपादाना चेतसो अधि††हान्-

आभिनिवेसानुसया. अयट् वुच्चति भवनेत्ति. तेसट् निरोधा भवनेत्तिनिरोधो. सञ्ञाय यो

छन्दो यो रागो या नन्दि या taˆhå या उपायुपादाना चेतसो अधि††हानाभिनिवेसानुसया.

अयट् वुच्चति भवनेत्ति. तेसट् निरोधा भवनेत्तिनिरोधो. स!खारेसु यो छन्दो यो रागो

या नन्दि या taˆhå या उपायुपादाना चेतसो अधि††हानाभिनिवेसानुसया. अयट् वुच्चति

भवनेत्ति. तेसट् निरोधा भवनेत्तिनिरोधो. viññåˆe यो छन्दो यो रागो या नन्दि या

taˆhå या उपायुपादाना चेतसो अधि††हानाभिनिवेसानुसया. अयट् वुच्चति भवनेत्ति. तेसट्

निरोधा भवनेत्तिनिरोधो॥ ॥SN23:3॥

Page 310: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

310

| |राधसट्युत्त समुदयधम्मसुत्त। |

|| ||samudayadhammo samudayadhammo ti bhante vuccati. katamo nu kho bhante vuccati

समुदयधम्मो ति? rËpaµ खो राध समुदयधम्मो वेदना समुदयधम्मो

सञ्ञा समुदयधम्मो स!खारा समुदयधम्मो viññåˆaµ समुदयधम्मो॥

||SN22:21||

| | राधसट्युत्त निरोधधम्मसुत्त। |

|| ||nirodhadhammo nirodhadhammo ti bhante vuccati. katamo nu kho bhante vuccati

निरोधधम्मो ति? rËpaµ खो राध निरोधधम्मो वेदना निरोधधम्मो सञ्ञा

निरोधधम्मो स!खारा निरोधधम्मो viññåˆaµ निरोधधम्मो॥ ॥SN23:22॥

| |दि††हिसट्युत्त एतम् ममसुत्त। |

|| ||तट् किट् मञ्ञथ भिक्खवे rËpaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥वेदना निच्चा वा अनिच्चा वा ति? अनिच्चट्

भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य:

एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥सञ्ञा निच्चा वा अनिच्चा वा

ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते.

यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु तट् अनुपादाय एवट्दि††हि

उप्पज्जेय्य: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥स!खारा

निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति?

दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु तट् अनुपादा-

य एवट्दि††हि उप्पज्जेय्य: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||viññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु

तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’

एतट् भन्ते॥ ॥यम् p’ इदट् दि††हट् सुतट् मुतट् विञ्ञातट् पत्तट् परियेसितट् अनुविच-

Page 311: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

311

रितट् मनसा, तम् पि निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्-

खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: एतट् मम, एसो ’हम् अस्मि,

एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥यतो खो भिक्खवे अरियसावकस्स इमेसु छसु

†हानेसु क!खा पहाना होति: दुक्खे पि’ स्स क!खा पहाना होति, दुक्खसमुदये पि’ स्स

क!खा पहाना होति, दुक्खनिरोधे पि’ स्स क!खा पहाना होति, दुक्खनिरोधगामिनिया

प†इपदाय पि’ स्स क!खा पहाना होति. अयट् वुच्चति भिक्खवे अरियसावको सोतापन्नो

अविनिपातधम्मो नियतो सम्बोधिपरायनो ति॥ ॥SN24:2॥

| |दि††हिसट्युत्त सो अत्तसुत्त। |

|| ||तट् किट् मञ्ञथ भिक्खवे rËpaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: सो अत्ता सो लोको, सो

पेच्च भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadhammo ति? नो h’ एतट् भन्ते॥

||वेदना निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु

तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: सो अत्ता सो लोको, सो पेच्च भविस्सामि निच्चो धुवो

सस्सतो avipariˆåmadhammo ति? नो h’ एतट् भन्ते॥ ॥सञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट्

भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पन्-

आनिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य:

सो अत्ता सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadhammo ति? नो h’

एतट् भन्ते॥ ॥स!खारा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट्

वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ,

अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: सो अत्ता सो लोको, सो पेच्च भविस्सामि निच्चो

धुवो सस्सतो avipariˆåmadhammo ति? नो h’ एतट् भन्ते॥ ॥viññåˆaµ निच्चट् वा अनिच्चट्

वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते.

यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु तट् अनुपादाय एवट्दि††हि उप्प-

ज्जेय्य: सो अत्ता सो लोको, सो पेच्च भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadhammo ति?

नो h’ एतट् भन्ते॥ ॥यम् p’ इदट् दि††हट् सुतट् मुतट् विञ्ञातट् पत्तट् परियेसितट्

अनुविचरितट् मनसा, तम् पि निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

Page 312: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

312

धम्मट्, अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: सो अत्ता सो लोको, सो पेच्च

भविस्सामि निच्चो धुवो सस्सतो avipariˆåmadhammo ति? नो h’ एतट् भन्ते॥ ॥यतो खो

भिक्खवे अरियसावकस्स इमेसु छसु †हानेसु क!खा पहाना होति: दुक्खे पि’ स्स

क!खा पहाना होति, दुक्खसमुदये पि’ स्स क!खा पहाना होति, दुक्खनिरोधे पि’ स्स

क!खा पहाना होति, दुक्खनिरोधगामिनिया प†इपदाय पि’ स्स क!खा पहाना होति. अयट्

वुच्चति भिक्खवे अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो ति॥

||SN24:3||

| |दि††हिसट्युत्त नो च मे सियासुत्त। |

|| ||तट् किट् मञ्ञथ भिक्खवे rËpaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: नो c’ अस्सट् नो च

मे सिया, न भविस्सामि न मे भविस्सता ति? नो h’ एतट् भन्ते॥ ॥वेदना निच्चा वा अनिच्चा

वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते.

यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु तट् अनुपादाय एवट्दि††हि

उप्पज्जेय्य: नो c’ अस्सट् नो च मे सिया, न भविस्सामि न मे भविस्सता ति? नो h’ एतट्

भन्ते॥ ॥सञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु

तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: नो c’ अस्सट् नो च मे सिया, न भविस्सामि न मे

भविस्सता ति? नो h’ एतट् भन्ते॥ ॥स!खारा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: नो c’ अस्सट् नो च

मे सिया, न भविस्सामि न मे भविस्सता ति? नो h’ एतट् भन्ते॥ ॥viññåˆaµ निच्चट् वा

अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्-

खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, अपि नु तट् अनुपादाय

एवट्दि††हि उप्पज्जेय्य: नो c’ अस्सट् नो च मे सिया, न भविस्सामि न मे भविस्सता ति? नो

h’ एतट् भन्ते॥ ॥यम् p’ इदट् दि††हट् सुतट् मुतट् विञ्ञातट् पत्तट् परियेसितट्

अनुविचरितट् मनसा, तम् पि निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: नो c’ अस्सट् नो च मे सिया, न

भविस्सामि न मे भविस्सता ति? नो h’ एतट् भन्ते॥ ॥यतो खो भिक्खवे अरियसावकस्स

Page 313: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

313

इमेसु छसु †हानेसु क!खा पहाना होति: दुक्खे पि’ स्स क!खा पहाना होति, दुक्-

खसमुदये पि’ स्स क!खा पहाना होति, दुक्खनिरोधे पि’ स्स क!खा पहाना होति,

दुक्खनिरोधगामिनिया प†इपदाय पि’ स्स क!खा पहाना होति. अयट् वुच्चति भिक्खवे

अरियसावको सोतापन्नो अविनिपातधम्मो नियतो सम्बोधिपरायनो ति॥ ॥SN24:4॥

| |दि††हिसट्युत्त एतम् ममसुत्त। |

|| ||rËpe खो भिक्खवे सति rËpaµ उपादाय rËpaµ अभिनिविस्स एवट्दि††हि उप्पज्जति: एतट्

मम, एसो ’हम् अस्मि, एसो मे अत्ता ति. वेदनाय खो भिक्खवे सति वेदनट् उपादाय

वेदनट् अभिनिविस्स एवट्दि††हि उप्पज्जति: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति.

सञ्ञाय खो भिक्खवे सति सञ्ञट् उपादाय सञ्ञट् अभिनिविस्स एवट्दि††हि उप्पज्जति:

एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति. स!खारेसु खो भिक्खवे सति स!खारे

उपादाय स!खारे अभिनिविस्स एवट्दि††हि उप्पज्जति: एतट् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति. viññåˆe खो भिक्खवे सति viññåˆaµ उपादाय viññåˆaµ अभिनिविस्स एवट्दि††हि

उप्पज्जति: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति॥ ॥तट् किट् मञ्ञथ भिक्खवे

rËpaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु

तट् अनुपादाय: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सेय्या ति? नो h’ एतट्

भन्ते॥ ॥वेदना निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि

नु तट् अनुपादाय: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सेय्या ति? नो h’

एतट् भन्ते॥ ॥सञ्ञा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि

नु तट् अनुपादाय: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सेय्या ति? नो h’

एतट् भन्ते॥ ॥स!खारा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट्

वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ

अपि नु तट् अनुपादाय: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सेय्या ति? नो

h’ एतट् भन्ते॥ ॥viññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट् अपि नु तट् अनुपादाय: एतट् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनु-

पस्सेय्या ति? नो h’ एतट् भन्ते॥ ॥यम् p’ इदट् दि††हट् सुतट् मुतट् विञ्ञातट् पत्तट्

परियेसितट् अनुविचरितट् मनसा तम् पि निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

Page 314: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

314

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ अपि नु तट् अनुपादाय एवट्दि††हि उप्पज्जेय्य: एतट् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥SN24:20॥

| |किलेससट्युत्त चक्खुसुत्त। |

|| ||यो भिक्खवे चक्खुस्मिट् छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो सोतस्मिट् छन्द-

रागो चित्तस्स्’ एसो उपक्किलेसो. यो घानस्मिट् छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो जिव्हा-

य छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो कायस्मिट् छन्दरागो चित्तस्स्’ एसो उपक्किलेसो.

यो मनस्मिट् छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यतो खो भिक्खवे भिक्खुनो इमेसु

छसु †हानेसु चेतसो उपक्किलेसो पहानो होति, नेक्खम्मनिन्नट् c’ अस्स चित्तट् होति.

नेक्खम्मपरिभावितट् चित्तट् कम्मनियट् खायति अभिञ्ञा सच्छिकरˆ¥yesu धम्-

mesË ति|| ||SN27:1||

| |उप्पादसट्युत्त चक्खुसुत्त। |

|| ||यो भिक्खवे चक्खुस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभावो. यो सोतस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो,

dukkhass’ eso उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो घानस्स उप्पादो †हिति

अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो

जिव्हाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति जरा-

maraˆassa पातुभावो. यो कायस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो, dukkhass’ eso

उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो मनस्स उप्पादो †हिति अभिनिब्बत्ति

पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो॥ ॥यो च

भिक्खवे चक्खुस्स निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट्

vËpasamo jaråmaraˆassa अत्थगमो. यो सोतस्स निरोधो vËpasamo atthagamo, dukkhass’

एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो घानस्स निरोधो vËpa-

समो अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो

जिव्हाय निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo जरा-

maraˆassa अत्थगमो. यो कायस्स निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो

रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो मनस्स निरोधो vËpasamo अत्थगमो,

dukkhass’ eso nirodho रोगानट् vËpasamo jaråmaraˆassa अत्थगमो ति|| ||SN26:1||

Page 315: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

315

| |किलेससट्युत्त rËpasutta। |

|| ||यो भिक्खवे rËpesu छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो सद्देसु छन्दरागो

चित्तस्स्’ एसो उपक्किलेसो. यो गन्धेसु छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो रसेसु

छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो फो††हब्बेसु छन्दरागो चित्तस्स्’ एसो उपक्किलेसो.

यो धम्मेसु छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यतो खो भिक्खवे भिक्खुनो इमेसु

छसु †हानेसु चेतसो उपक्किलेसो पहानो होति, नेक्खम्मनिन्नट् c’ अस्स चित्तट् होति.

नेक्खम्मपरिभावितट् चित्तट् कम्मनियट् खायति अभिञ्ञा सच्छिकरˆ¥yesu धम्-

mesË ति|| ||SN27:2||

| |उप्पादसट्युत्त rËpasutta। |

|| ||यो भिक्खवे rËpånaµ उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभावो. यो सद्दानट् उप्पादो †हिति अभिनिब्बत्ति पातु-

भावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो गन्धानट्

उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa

पातुभावो. यो रसानट् उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभावो. यो फो††हब्बानट् उप्पादो †हिति अभिनिब्बत्ति

पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो धम्मा-

नट् उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति जरामरˆ-

अस्स पातुभावो|| ||यो च भिक्खवे rËpånaµ निरोधो vËpasamo atthagamo, dukkhass’ eso

निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो सद्दानट् निरोधो vËpasamo

अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो गन्-

धानट् निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo जरा-

maraˆassa अत्थगमो. यो रसानट् निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो

रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो फो††हब्बानट् निरोधो vËpasamo अत्थ्-

अगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो धम्-

मानट् निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo जरा-

maraˆassa atthagamo ti|| ||SN26:2||

Page 316: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

316

| |किलेससट्युत्त viññåˆasutta। |

|| ||यो भिक्खवे cakkhuviññåˆasmiµ छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो सोतविञ्-

ñåˆasmiµ छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो ghånaviññåˆasmiµ छन्दरागो चित्तस्स्’

एसो उपक्किलेसो. यो jivhåviññåˆasmiµ छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो कायविञ्-

ñåˆasmiµ छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो manoviññåˆasmiµ छन्दरागो चित्तस्स्’

एसो उपक्किलेसो. यतो खो भिक्खवे भिक्खुनो इमेसु छसु †हानेसु चेतसो उपक्किलेसो

पहानो होति, नेक्खम्मनिन्नट् c’ अस्स चित्तट् होति. नेक्खम्मपरिभावितट् चित्तट्

कम्मनियट् खायति अभिञ्ञा सच्छिकरˆ¥yesu dhammesË ति॥ ॥SN27:3॥

| |उप्पादसट्युत्त viññåˆasutta। |

|| ||यो भिक्खवे cakkhuviññåˆassa उप्पादो †हिति अभिनिब्बत्ति पातुभावो, dukkhass’ eso

उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो sotaviññåˆassa उप्पादो †हिति अभि-

निब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो

ghånaviññåˆassa उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट्

†हिति jaråmaraˆassa पातुभावो. यो jivhåviññåˆassa उप्पादो †हिति अभिनिब्बत्ति पातुभावो,

dukkhass’ eso उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो kåyaviññåˆassa उप्पादो

†हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभा-

वो. यो manoviññåˆassa उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभावो॥ ॥यो च भिक्खवे cakkhuviññåˆassa निरोधो

vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थग-

मो. यो sotaviññåˆassa निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट्

vËpasamo jaråmaraˆassa अत्थगमो. यो ghånaviññåˆassa निरोधो vËpasamo अत्थगमो,

dukkhass’ eso nirodho रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो jivhåviññåˆassa

निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa

अत्थगमो. यो kåyaviññåˆassa निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रो-

गानट् vËpasamo jaråmaraˆassa अत्थगमो. यो manoviññåˆassa निरोधो vËpasamo अत्थ-

गमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो ति॥ ॥SN26:3॥

Page 317: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

317

| |किलेससट्युत्त फस्ससुत्त। |

|| ||यो भिक्खवे चक्खुसम्फस्सस्मिट् छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो सोत-

सम्फस्सस्मिट् छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो घानसम्फस्सस्मिट् छन्द-

रागो चित्तस्स्’ एसो उपक्किलेसो. यो जिव्हासम्फस्समिट् छन्दरागो चित्तस्स्’ एसो उपक्किलेसो.

यो कायसम्फस्सस्मिट् छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो मनोसम्फस्सस्मिट्

छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यतो खो भिक्खवे भिक्खुनो इमेसु छसु †हानेसु

चेतसो उपक्किलेसो पहानो होति, नेक्खम्मनिन्नट् c’ अस्स चित्तट् होति. नेक्खम्मपरि-

भावितट् चित्तट् कम्मनियट् खायति अभिञ्ञा सच्छिकरˆ¥yesu dhammesË ति॥ ॥SN27:4॥

| |उप्पादसट्युत्त फस्ससुत्त। |

|| ||यो भिक्खवे चक्खुसम्फस्सस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो, dukkhass’ eso

उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो सोतसम्फस्सस्स उप्पादो †हिति अभि-

निब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो

घानसम्फस्सस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट्

†हिति jaråmaraˆassa पातुभावो. यो जिव्हासम्फस्सस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो,

dukkhass’ eso उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो कायसम्फस्सस्स उप्-

पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa

पातुभावो. यो मनोसम्फस्सस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो, dukkhass’ eso

उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो॥ ॥यो च भिक्खवे चक्खुस्स निरोधो

vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थग-

मो. यो सोतसम्फस्सस्स निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट्

vËpasamo jaråmaraˆassa अत्थगमो. यो घानसम्फस्सस्स निरोधो vËpasamo अत्थ-

गमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो जिव्हासम्-

फस्सस्स निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo जरा-

maraˆassa atthagamo. yo kåyasamphassassa nirodho vËpasamo atthagamo, dukkhass’ eso

निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो मनोसम्फस्सस्स निरोधो vË-

पसमो अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो

ति|| ||SN26:4||

Page 318: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

318

| |किलेससट्युत्त वेदनासुत्त। |

|| ||यो भिक्खवे चक्खुसम्फस्सजाय वेदनाय छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो

सोतसम्फस्सजाय वेदनाय छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो घानसम्फस्सजाय

वेदनाय छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो जिव्हासम्फस्सजाय वेदनाय छन्द-

रागो चित्तस्स्’ एसो उपक्किलेसो. यो कायसम्फस्सजाय वेदनाय छन्दरागो चित्तस्स्’ एसो

उपक्किलेसो. यो मनोसम्फस्सजाय वेदनाय छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यतो

खो भिक्खवे भिक्खुनो इमेसु छसु †हानेसु चेतसो उपक्किलेसो पहानो होति, नेक्खम्-

मनिन्नट् c’ अस्स चित्तट् होति. नेक्खम्मपरिभावितट् चित्तट् कम्मनियट् खायति

अभिञ्ञा सच्छिकरˆ¥yesu dhammesË ति॥ ॥SN27:5॥

| |उप्पादसट्युत्त वेदनासुत्त। |

|| ||यो भिक्खवे चक्खुसम्फस्सजाय वेदनाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो,

dukkhass’ eso उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो सोतसम्फस्सजाय

वेदनाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति जरा-

maraˆassa पातुभावो. यो घानसम्फस्सजाय वेदनाय उप्पादो †हिति अभिनिब्बत्ति पातु-

भावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो जिव्हासम्-

फस्सजाय वेदनाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट्

†हिति jaråmaraˆassa पातुभावो. यो कायसम्फस्सजाय वेदनाय उप्पादो †हिति अभिनिब्बत्ति

पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो मनोसम्-

फस्सजाय वेदनाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट्

†हिति jaråmaraˆassa पातुभावो॥ ॥यो च भिक्खवे चक्खुसम्फस्सजाय वेदनाय निरो-

धो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa

अत्थगमो. यो सोतसम्फस्सजाय वेदनाय निरोधो vËpasamo atthagamo, dukkhass’ eso

निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो घानसम्फस्सजाय वेदनाय

निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa

अत्थगमो. यो जिव्हासम्फस्सजाय वेदनाय निरोधो vËpasamo atthagamo, dukkhass’

एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो कायसम्फस्सजाय वेद-

नाय निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo जरा-

maraˆassa अत्थगमो. यो मनोसम्फस्सजाय वेदनाय निरोधो vËpasamo अत्थगमो,

dukkhass’ eso nirodho रोगानट् vËpasamo jaråmaraˆassa अत्थगमो ति|| ||SN26:5||

Page 319: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

319

| |किलेससट्युत्त सञ्ञासुत्त। |

|| ||यो भिक्खवे rËpasaññåya छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो सद्दसञ्ञाय

छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो गन्धासञ्ञाय छन्दरागो चित्तस्स्’ एसो उपक्-

किलेसो. यो रससञ्ञाय छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो फो††हब्बसञ्ञाय छन्द-

रागो चित्तस्स्’ एसो उपक्किलेसो. यो धम्मसञ्ञाय छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यतो

खो भिक्खवे भिक्खुनो इमेसु छसु †हानेसु चेतसो उपक्किलेसो पहानो होति,

नेक्खम्मनिन्नट् c’ अस्स चित्तट् होति. नेक्खम्मपरिभावितट् चित्तट् कम्मनियट्

खायति अभिञ्ञा सच्छिकरˆ¥yesu dhammesË ति॥ ॥SN27:6॥

| |उप्पादसट्युत्त सञ्ञासुत्त। |

|| ||यो भिक्खवे rËpasaññåya उप्पादो †हिति अभिनिब्बत्ति पातुभावो, dukkhass’ eso

उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो सद्दसञ्ञाय उप्पादो †हिति अभि-

निब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो

गन्धसञ्ञाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति

jaråmaraˆassa पातुभावो. यो रससञ्ञाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, dukkhass’

एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो फो††हब्बसञ्ञाय उप्पादो †हिति

अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो

धम्मसञ्ञाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट्

†हिति jaråmaraˆassa पातुभावो|| ||यो च भिक्खवे rËpasaññåya निरोधो vËpasamo

अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो

सद्दसञ्ञाय निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo

jaråmaraˆassa अत्थगमो. यो गन्धसञ्ञाय निरोधो vËpasamo atthagamo, dukkhass’

एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो रससञ्ञाय निरोधो vËpa-

समो अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो

फो††हब्बसञ्ञाय निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट्

vËpasamo jaråmaraˆassa अत्थगमो. यो धम्मसञ्ञाय निरोधो vËpasamo अत्थगमो,

dukkhass’ eso nirodho रोगानट् vËpasamo jaråmaraˆassa अत्थगमो ति|| ||SN26:6||

Page 320: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

320

| |किलेससट्युत्त चेतनासुत्त। |

|| ||यो भिक्खवे rËpasañcetanåya छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो सद्दसञ्-

चेतनाय छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो गन्धसञ्चेतनाय छन्दरागो चित्तस्स्’

एसो उपक्किलेसो. यो रससञ्चेतनाय छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो फो††हब्ब-

सञ्चेतनाय छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो धम्मसञ्चेतनाय छन्दरागो

चित्तस्स्’ एसो उपक्किलेसो. यतो खो भिक्खवे भिक्खुनो इमेसु छसु †हानेसु चेतसो

उपक्किलेसो पहानो होति, नेक्खम्मनिन्नट् c’ अस्स चित्तट् होति. नेक्खम्मपरिभावितट्

चित्तट् कम्मनियट् खायति अभिञ्ञा सच्छिकरˆ¥yesu dhammesË ति॥ ॥SN27:7॥

| |उप्पादसट्युत्त चेतनासुत्त। |

|| ||यो भिक्खवे rËpasañcetanåya उप्पादो †हिति अभिनिब्बत्ति पातुभावो, dukkhass’ eso

उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो सद्दसञ्चेतनाय उप्पादो †हिति अभि-

निब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो

गन्धसञ्चेतनाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट्

†हिति jaråmaraˆassa पातुभावो. यो रससञ्चेतनाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो,

dukkhass’ eso उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो फो††हब्बसञ्चेतनाय

उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa

पातुभावो. यो धम्मसञ्चेतनाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, dukkhass’ eso

उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो॥ ॥यो च भिक्खवे rËpasañcetanåya नि-

रोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa

अत्थगमो. यो सद्दसञ्चेतनाय निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो

रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो गन्धसञ्चेतनाय निरोधो vËpasamo

अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो रस-

सञ्चेतनाय निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo

jaråmaraˆassa अत्थगमो. यो फो††हब्बसञ्चेतनाय निरोधो vËpasamo अत्थगमो, दुक्-

खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो धम्मसञ्चेतनाय

निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa

अत्थगमो ति॥ ॥SN26:7॥

Page 321: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

321

| |किलेससट्युत्त taˆhåsutta। |

|| ||यो भिक्खवे rËpataˆhåya छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो saddataˆhåya

छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो gandhataˆhåya छन्दरागो चित्तस्स्’ एसो उपक्किलेसो.

यो rasataˆhåya छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो फो††habbataˆhåya छन्दरागो

चित्तस्स्’ एसो उपक्किलेसो. यो dhammataˆhåya छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यतो खो

भिक्खवे भिक्खुनो इमेसु छसु †हानेसु चेतसो उपक्किलेसो पहानो होति, नेक्खम्म-

निन्नट् c’ अस्स चित्तट् होति. नेक्खम्मपरिभावितट् चित्तट् कम्मनियट् खायति अभिञ्-

ञा सच्छिकरˆ¥yesu dhammesË ति|| ||SN27:8||

| |उप्पादसट्युत्त taˆhåsutta। |

|| ||यो भिक्खवे rËpataˆhåya उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभावो. यो saddataˆhåya उप्पादो †हिति अभिनिब्बत्ति पातु-

भावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो gandhataˆhåya

उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa

पातुभावो. यो rasataˆhåya उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभावो. यो फो††habbataˆhåya उप्पादो †हिति अभिनिब्बत्ति

पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो धम्म-

taˆhåya उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति

jaråmaraˆassa पातुभावो॥ ॥यो च भिक्खवे rËpataˆhåya निरोधो vËpasamo अत्थगमो,

dukkhass’ eso nirodho रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो saddataˆhåya

निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa

अत्थगमो. यो gandhataˆhåya निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो

रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो rasataˆhåya निरोधो vËpasamo अत्थग-

मो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो फो††हब्ब-

taˆhåya निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo

jaråmaraˆassa अत्थगमो. यो dhammataˆhåya निरोधो vËpasamo atthagamo, dukkhass’

एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो ति॥ ॥SN26:8॥

Page 322: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

322

| |किलेससट्युत्त धातुसुत्त। |

|| ||यो भिक्खवे पथवाधातुया छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो आपोधातुया

छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो तेजोधातुया छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो

वायोधातुया छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यो आकासधातुया छन्दरागो चित्तस्स्’ एसो

उपक्किलेसो. यो viññåˆadhåtuyå छन्दरागो चित्तस्स्’ एसो उपक्किलेसो. यतो खो भिक्खवे

भिक्खुनो इमेसु छसु †हानेसु चेतसो उपक्किलेसो पहानो होति, नेक्खम्मनिन्नट् c’

अस्स चित्तट् होति. नेक्खम्मपरिभावितट् चित्तट् कम्मनियट् खायति अभिञ्ञा सच्छि-

करˆ¥yesu dhammesË ति|| ||SN27:9||

| |उप्पादसट्युत्त धातुसुत्त। |

|| ||यो भिक्खवे पथवाधातुया उप्पादो †हिति अभिनिब्बत्ति पातुभावो, dukkhass’ eso

उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो आपोधातुया उप्पादो †हिति अभिनिब्बत्ति

पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो तेजोधातुया

उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa

पातुभावो. यो वायोधातुया उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभावो. यो आकासधातुया उप्पादो †हिति अभिनिब्बत्ति पातु-

भावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभावो. यो viññåˆadhåtuyå

उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्स्’ एसो उप्पादो रोगानट् †हिति jaråmaraˆassa

पातुभावो॥ ॥यो च भिक्खवे पथवाधातुया निरोधो vËpasamo atthagamo, dukkhass’

एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो आपोधातुया निरोधो vËpa-

समो अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो

तेजोधातुया निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo

jaråmaraˆassa अत्थगमो. यो वायोधातुया निरोधो vËpasamo atthagamo, dukkhass’ eso

निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो. यो आकासधातुया निरोधो vË-

पसमो अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो.

यो viññåˆadhåtuyå निरोधो vËpasamo अत्थगमो, दुक्खस्स्’ एसो निरोधो रोगानट्

vËpasamo jaråmaraˆassa अत्थगमो ति|| ||SN26:9||

Page 323: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

323

| |så®iputtasaµyutta विवेकसुत्त| |

|| ||vippasannåˆi खो ते आवुसो सारिपुत्त इन्द्रियानि परिसुद्धो mukhavaˆˆo परियोदातो.

कतमेन्’ आयस्मा सारिपुत्तो अज्ज विहारेन विहासा ति? इध अहट् आवुसो विविच्च्’ एव कामेहि,

विविच्च अकुसलेहि धम्मेहि सवितक्कट् सविचारट्, विवेकजट् पातिसुखट् पथम-

ज्झानट् उपसम्पज्ज विहरामि. तस्स मय्हट् आवुसो न एवट् होति: अहट् पथमज्झानट्

समापज्जामा ति वा, अहट् पथमज्झानट् समापन्नो ति वा, अहट् पथमज्झाना वु††हितो

ति वा ति. तथा हि पन्’ आयस्मतो सारिपुत्तस्स दाघरत्तट् अहट्कारममट्कारमानानु-

सया susamËhatå, तस्मा आयस्मतो सारिपुत्तस्स न एवट् होति: अहट् पथमज्झानट्

समापज्जामा ति वा, अहट् पथमज्झानट् समापन्नो ति वा, अहट् पथमज्झाना वु††हितो

ति वा ति॥SN28:1॥

Page 324: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

324

सट्युत्तनिकाय Sa¬åyatanavagga

| |sa¬åyatanavagga अतातानागतपच्चुप्पन्नाज्झत्तदुक्खसुत्त। |

|| ||चक्खुट् भिक्खवे दुक्खट् अतातानागतट् को पन वादो पच्चुप्पन्नस्स. एवट् पस्-

सट् भिक्खवे सुतवा अरियसावको: अतातस्मिट् चक्खुस्मिट् अनपेखो होति, अनागतट्

चक्खुट् नाभिनन्दति, पच्चुप्पन्नस्स चक्खुस्स निब्बिदाय विरागाय निरोधाय प†i-

पन्नो होति॥ ॥सोतट् दुक्खट् अतातानागतट् को पन वादो पच्चुप्पन्नस्स. एवट् पस्सट्

भिक्खवे सुतवा अरियसावको: अतातस्मिट् सोतस्मिट् अनपेखो होति, अनागतट् सोतट्

नाभिनन्दति, पच्चुप्पन्नस्स सोतस्स निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥

||घानट् दुक्खट् अतातानागतट् को पन वादो पच्चुप्पन्नस्स. एवट् पस्सट् भिक्खवे

सुतवा अरियसावको: अतातस्मिट् घानस्मिट् अनपेखो होति, अनागतट् घानट् नाभिनन्-

दति, पच्चुप्पन्नस्स घानस्स निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥जिव्हा

दुक्खा अतातानागता को पन वादो पच्चुप्पन्नाय. एवट् पस्सट् भिक्खवे सुतवा अरिय-

सावको: अताताय जिव्हाय अनपेखो होति, अनागतट् जिव्हट् नाभिनन्दति, पच्चुप्पन्नाय

जिव्हाय निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥कायो दुक्खो अतातानागतो को पन

वादो पच्चुप्पन्नस्स. एवट् पस्सट् भिक्खवे सुतवा अरियसावको: अतातस्मिट् कायस्मिट्

अनपेखो होति, अनागतट् कायट् नाभिनन्दति, पच्चुप्पन्नस्स कायस्स निब्बिदाय

विरागाय निरोधाय प†इपन्नो होति॥ ॥मनो दुक्खो अतातानागतो को पन वादो पच्चु-

प्पन्नस्स. एवट् पस्सट् भिक्खवे सुतवा अरियसावको: अतातस्मिट् मनस्मिट् अनपेखो

होति, अनागत मनट् नाभिनन्दति, पच्चुप्पन्नस्स मनस्स निब्बिदाय विरागाय

निरोधाय प†इपन्नो होता ति॥ ॥SN35:8॥

| |sa¬åyatanavagga अतातानागतपच्चुप्पन्नबाहिरदुक्खसुत्त। |

|| ||rËpå भिक्खवे दुक्खा अतातानागता को पन वादो पच्चुप्पन्नानट्. एवट् पस्सट्

भिक्खवे सुतवा अरियसावको: अतातेसु rËpesu अनपेखो होति, अनागते rËpe नाभिनन्दति,

पच्चुप्पन्नानट् rËpånaµ निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥सद्दा दुक्खा

अतातानागता को पन वादो पच्चुप्पन्नानट्. एवट् पस्सट् भिक्खवे सुतवा अरियसावको:

अतातेसु सद्देसु अनपेखो होति, अनागते सद्दे नाभिनन्दति, पच्चुप्पन्नानट् सद्दानट्

निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥गन्धा दुक्खा अतातानागता को पन वादो

पच्चुप्पन्नानट्. एवट् पस्सट् भिक्खवे सुतवा अरियसावको: अतातेसु गन्धेसु अनपे-

Page 325: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

325

खो होति, अनागते गन्धे नाभिनन्दति, पच्चुप्पन्नानट् गन्धानट् निब्बिदाय विरागाय

निरोधाय प†इपन्नो होति॥ ॥रसा दुक्खा अतातानागता को पन वादो पच्चुप्पन्नानट्. एवट्

पस्सट् भिक्खवे सुतवा अरियसावको: अतातेसु रसेसु अनपेखो होति, अनागते रसे ना-

भिनन्दति, पच्चुप्पन्नानट् रसानट् निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥

||फो††हब्बा दुक्खा अतातानागता को पन वादो पच्चुप्पन्नानट्. एवट् पस्सट् भिक्खवे

सुतवा अरियसावको: अतातेसु फो††हब्बेसु अनपेखो होति, अनागते फो††हब्बे नाभिनन्द-

ति, पच्चुप्पन्नानट् फो††हब्बानट् निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥ध-

म्मा दुक्खा अतातानागता को पन वादो पच्चुप्पन्नानट्. एवट् पस्सट् भिक्खवे सुतवा

अरियसावको: अतातेसु धम्मेसु अनपेखो होति, अनागते धम्मे नाभिनन्दति, पच्चु-

प्पन्नानट् धम्मानट् निब्बिदाय विरागाय निरोधाय प†इपन्नो होता ति॥ ॥SN35:11॥

| |sa¬åyatanasaµyutta प†हम-सम्बोधसुत्त| |

|| ||यट् खो चक्खुट् प†इच्च उप्पज्जति सुखट् सोमनस्सट्. अयट् चक्खुस्स अस्सादो.

यट् चक्खुट् अनिच्चट् दुक्खट् vipariˆåmadhammaµ. अयट् चक्खुस्स आदानवो. यो

चक्खुस्मिट् छन्दरागविनयो छन्दरागपहानट्. इदट् चक्खुस्स nissaraˆaµ॥ ॥यट्

सोतट् प†इच्च उप्पज्जति सुखट् सोमनस्सट्, अयट् सोतस्स अस्सादो. यट् सोतट् अनिच्चट्

दुक्खट् vipariˆåmadhammaµ, अयट् सोतस्स आदानवो. यो सोतस्मिट् छन्दरागविनयो

छन्दरागपहानट्, इदट् सोतस्स nissaraˆaµ॥ ॥यट् घानट् प†इच्च उप्पज्जति सुखट्

सोमनस्सट्, अयट् घानस्स अस्सादो. यट् घानट् अनिच्चट् दुक्खट् vipariˆåmadham-

मट्, अयट् घानस्स आदानवो. यो घानस्मिट् छन्दरागविनयो छन्दरागपहानट्,

इदट् घानस्स nissaraˆaµ॥ ॥यट् जिव्हट् प†इच्च उप्पज्जति सुखट् सोमनस्सट्, अयट्

जिव्हाय अस्सादो. यट् जिव्हा अनिच्चा, दुक्खा, vipariˆåmadhammå, अयट् जिव्हाय आदानवो. यो

जिव्हाय छन्दरागविनयो छन्दरागपहानट्, इदट् जिव्हाय nissaraˆaµ. yaµ kåyaµ

प†इच्च उप्पज्जति सुखट् सोमनस्सट्, अयट् कायस्स अस्सादो॥ ॥यट् कायो अनिच्चो दुक्खो

vipariˆåmadhammo, अयट् कायस्स आदानवो. यो कायस्मिट् छन्दरागविनयो छन्दराग-

पहानट्, इदट् कायस्स nissaraˆaµ. यट् मनट् प†इच्च उप्पज्जति सुखट् सोमनस्सट्,

अयट् मनस्स अस्सादो॥ ॥यट् मनो अनिच्चो दुक्खो vipariˆåmadhammo, अयट् मनस्स

आदानवो. यो मनस्मिट् छन्दरागविनयो छन्दरागपहानट्, इदट् मनस्स निस्सर-

ˆaµ|| ||SN35:13||

Page 326: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

326

| |sa¬åyatanasaµyutta दुतिय-सम्बोधसुत्त| |

|| ||यट् खो rËpe प†इच्च उप्पज्जति सुखट् सोमनस्सट्. अयट् rËpånaµ अस्सादो. यट्

rËpå अनिच्चा दुक्खा vipariˆåmadhammå. अयट् rËpånaµ आदानवो. यो rËpesu छन्द-

रागविनयो छन्दरागपहानट्. इदट् rËpånaµ nissaraˆaµ|| ||यट् सद्दे प†इच्च उप्पज्जति

सुखट् सोमनस्सट्, अयट् सद्दानट् अस्सादो. यट् सद्दा अनिच्चा दुक्खा vipariˆåma-

धम्मा, अयट् सद्दानट् आदानवो. यो सद्देसु छन्दरागविनयो छन्दरागपहानट्,

इदट् सद्दानट् nissaraˆaµ॥ ॥यट् गन्धे प†इच्च उप्पज्जति सुखट् सोमनस्सट्, अयट्

गन्धानट् अस्सादो. यट् गन्धा अनिच्चा दुक्खा vipariˆåmadhammå, अयट् गन्धानट्

आदानवो. यो गन्धेसु छन्दरागविनयो छन्दरागपहानट्, इदट् गन्धानट् निस्सर-

ˆअट्॥ ॥यट् रसे प†इच्च उप्पज्जति सुखट् सोमनस्सट्, अयट् रसानट् अस्सादो. यट् रसा

अनिच्चा दुक्खा vipariˆåmadhammå, अयट् रसानट् आदानवो. यो रसेसु छन्दरागविनयो

छन्दरागपहानट्, इदट् रसानट् nissaraˆaµ॥ ॥यट् फो††हब्बे प†इच्च उप्पज्जति

सुखट् सोमनस्सट्, अयट् फो††हब्बानट् अस्सादो. यट् फो††हब्बा अनिच्चा दुक्खा

vipariˆåmadhammå, अयट् फो††हब्बानट् आदानवो. यो फो††हब्बेसु छन्दरागविनयो

छन्दरागपहानट्, इदट् फो††अब्बानट् nissaraˆaµ॥ ॥यट् धम्मे प†इच्च उप्पज्जति

सुखट् सोमनस्सट्, अयट् धम्मानट् अस्सादो. यट् धम्मा अनिच्चा दुक्खा विपरि-

ˆआमधम्मा, अयट् धम्मानट् आदानवो. यो धम्मेसु छन्दरागविनयो छन्दराग-

पहानट्, इदट् धम्मानट् nissaraˆaµ॥ ॥SN35:14||

| |sa¬åyatanasaµyutta प†हम-अभिनन्दसुत्त| |

|| ||यो भिक्खवे चक्खुट् अभिनन्दति, दुक्खट् सो अभिनन्दति. यो दुक्खट् अभिनन्-

दति, अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो सोतट् अभिनन्दति, दुक्खट् सो अभिनन्दति.

यो दुक्खट् अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो घानट् अभिनन्दति,

दुक्खट् सो अभिनन्दति. यो दुक्खट् अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा ति वदामि.

यो जिव्हट् अभिनन्दति, दुक्खट् सो अभिनन्दति. यो दुक्खट् अभिनन्दति, अपरिमुत्तो सो

दुक्खस्मा ति वदामि. यो कायट् अभिनन्दति, दुक्खट् सो अभिनन्दति. यो दुक्खट्

अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो मनट् अभिनन्दति, दुक्खट् सो

अभिनन्दति. यो दुक्खट् अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा ति वदामि॥ ॥यो च खो

भिक्खवे चक्खुट् नाभिनन्दति. दुक्खट् सो नाभिनन्दति. यो दुक्खट् नाभिनन्दति.

परिमुत्तो सो दुक्खस्मा ति वदामि. यो सोतट् नाभिनन्दति, दुक्खट् सो नाभिनन्दति. यो

Page 327: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

327

दुक्खट् नाभिनन्दति, परिमुत्तो सो दुक्खस्मा ति वदामि. यो घानट् नाभिनन्दति,

दुक्खट् सो नाभिनन्दति. यो दुक्खट् नाभिनन्दति, परिमुत्तो सो दुक्खस्मा ति वदामि.

यो जिव्हट् नाभिनन्दति, दुक्खट् सो नाभिनन्दति. यो दुक्खट् नाभिनन्दति, परिमुत्तो

सो दुक्खस्मा ति वदामि. यो कायट् नाभिनन्दति, दुक्खट् सो नाभिनन्दति. यो दुक्खट्

नाभिनन्दति, परिमुत्तो सो दुक्खस्मा ति वदामि. यो मनट् नाभिनन्दति, दुक्खट् सो

नाभिनन्दति. यो दुक्खट् नाभिनन्दति, परिमुत्तो सो दुक्खस्मा ति वदामा ति||||SN35:19॥

| |sa¬åyatanasaµyutta दुतिय-अभिनन्दसुत्त। |

|| ||यो भिक्खवे rËpe अभिनन्दति, दुक्खट् सो अभिनन्दति. यो दुक्खट् अभिनन्दति,

अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो सद्दे अभिनन्दति, दुक्खट् सो अभिनन्दति. यो

दुक्खट् अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो गन्धे अभिनन्दति,

दुक्खट् सो अभिनन्दति. यो दुक्खट् अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा ति वदामि.

यो रसे अभिनन्दति, दुक्खट् सो अभिनन्दति. यो दुक्खट् अभिनन्दति, अपरिमुत्तो सो

दुक्खस्मा ति वदामि. यो फो††हब्बे अभिनन्दति, दुक्खट् सो अभिनन्दति. यो दुक्खट्

अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा ति वदामि. यो धम्मे अभिनन्दति, दुक्खट् सो

अभिनन्दति. यो दुक्खट् अभिनन्दति, अपरिमुत्तो सो दुक्खस्मा ति वदामि॥ ॥यो च खो

भिक्खवे rËpe नाभिनन्दति, दुक्खट् सो नाभिनन्दति. यो दुक्खट् नाभिनन्दति,

परिमुत्तो सो दुक्खस्मा ति वदामि. यो सद्दे नाभिनन्दति, दुक्खट् सो नाभिनन्दति. यो

दुक्खट् नाभिनन्दति, परिमुत्तो सो दुक्खस्मा ति वदामि. यो गन्धे नाभिनन्दति,

दुक्खट् सो नाभिनन्दति. यो दुक्ख नाभिनन्दति, परिमुत्तो सो दुक्खस्मा ति वदामि.

यो रसे नाभिनन्दति, दुक्खट् सो नाभिनन्दति. यो दुक्खट् नाभिनन्दति, परिमुत्तो सो

दुक्खस्मा ति वदामि. यो फो††हब्बे नाभिनन्दति, दुक्खट् सो नाभिनन्दति. यो

दुक्खट् नाभिनन्दति, परिमुत्तो सो दुक्खस्मा ति वदामि. यो धम्मे नाभिनन्दति,

दुक्खट् सो नाभिनन्दति. यो दुक्खट् नाभिनन्दति, परिमुत्तो सो दुक्खस्मा ति वदामा

ति|| ||SN35:20||

| |sa¬åyatanasaµyutta प†हम-उप्पादसुत्त| |

|| ||यो भिक्खवे चक्खुस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभवो. यो सोतस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो,

दुक्खस्सेसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभवो. यो घानस्स उप्पादो †हिति

Page 328: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

328

अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभवो. यो

जिव्हाय उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो रोगानट् †हिति जरामर-

ˆअस्स पातुभवो. यो कायस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो, दुक्खस्सेसो उप्पादो

रोगानट् †हिति jaråmaraˆassa पातुभवो. यो मनस्स उप्पादो †हिति अभिनिब्बत्ति पातुभावो,

दुक्खस्सेसो उप्पादो रोगानट् †हिति jaråmaraˆassa पातुभवो॥ ॥यो च खो भिक्खवे

चक्खुस्स निरोधो vËpasamo अत्थगमो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo जरा-

maraˆassa अत्थगमो ति. यो सोतस्स निरोधो vËpasamo अत्थगमो, दुक्खस्सेसो निरोधो

रोगानट् vËpasamo jaråmaraˆassa अत्थगमो ति. यो घानस्स निरोधो vËpasamo अत्थग-

मो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो ति. यो जिव्हाय

निरोधो vËpasamo अत्थगमो, दुक्खस्सेसो निरोधो रोगानट् vËpasamo jaråmaraˆassa

अत्थगमो ति. यो कायस्स निरोधो vËpasamo अत्थगमो, दुक्खस्सेसो निरोधो रोगानट्

vËpasamo jaråmaraˆassa अत्थगमो ति. यो मनस्स निरोधो vËpasamo अत्थगमो, दुक्ख्-

अस्सेसो निरोधो रोगानट् vËpasamo jaråmaraˆassa अत्थगमो ति॥ ॥SN35:22॥

| |sa¬åyatanasaµyutta सब्बसुत्त| |

|| ||किञ् च भिक्खवे सब्बट्? चक्खुञ् c’ एव rËpå च सोतञ् च सद्दा च घानञ् च गन्-

धा च जिव्हा च रसा च कायो च फो††हब्बा च मनो च धम्मा च. इदट् वुच्चति भिक्-

खवे सब्बट्. यो भिक्खवे एवट् वदेय्य: अहट् एतट् सब्बट् पच्चक्खाय, अञ्ञट्

सब्बट् पञ्ञापेस्सामा ति – तस्स वाचावत्थुर् एव्’ अस्स. पु††हो च न सम्पापेय्य, उत्तरिञ् च

विघातट् आपज्जेय्य. तट् किस्स हेतु? यथा तट् भिक्खवे अविसयस्मिन् ति॥ ॥SN35:23॥

| |sa¬åyatanasaµyutta दुतिय-परिजानसुत्त| |

|| ||सब्बट् भिक्खवे अनभिजानट् अपरिजानट् अविराजयट् अप्पजहट् अभब्बो दुक्ख-

क्खयाय. किञ् च भिक्खवे सब्बट् अनभिजानट् अपरिजानट् अविराजयट् अप्पजहट्

अभब्बो दुक्खक्खयाय?॥ ॥यञ् च खो भिखवे चक्खुट्, ये च rËpå, यञ् च चक्खु-

viññåˆaµ, ये च cakkhuviññåˆaviññåtabbå धम्मा. यञ् च सोतट्, ये च सद्दा, यञ् च

sotaviññåˆaµ, ये च sotaviññåˆaviññåtabbå धम्मा. यञ् च घानट्, ये च गन्धा, यञ्

च ghånaviññåˆaµ, ये च ghånaviññåˆaviññåtabbå धम्मा. या च जिव्हा, ये च रसा, यञ्

च jivhåviññåˆaµ, ये च jivhåviññåˆaviññåtabbå धम्मा. यो च कायो, ये च फो††हब्बा,

यञ् च kåyaviññåˆaµ, ये च kåyaviññåˆaviññåtabbå धम्मा. यो च मनो, ये च धम्-

Page 329: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

329

मा, यञ् च manoviññåˆaµ, ये च manoviññåˆaviññåtabbå धम्मा. इदट् खो भिक्खवे

सब्बट् अनभिजानट् अपरिजानट् अविराजयट् अप्पजहट् अभब्बो दुक्खक्खयाय॥

||सब्बञ् च भिक्खवे अभिजानट् परिजानट् विराजयट् पजहट् भब्बो दुक्खक्खयाय.

किञ् च भिक्खवे सब्बट् अभिजानट् परिजानट् विराजयट् पजहट् भब्बो दुक्खक्ख-

याय?॥ ॥यञ् च खो भिक्खवे चक्खुट्, ये च rËpå, यञ् च cakkhuviññåˆaµ, ये च

cakkhuviññåˆaviññåtabbå धम्मा. यञ् च सोतट्, ये च सद्दा, यञ् च sotaviññåˆaµ, ये

च sotaviññåˆaviññåtabbå धम्मा. यञ् च घानट्, ये च गन्धा, यञ् च घानविञ्ञा-

ˆअट्, ये च ghånaviññåˆaviññåtabbå धम्मा. या च जिव्हा, ये च रसा, यञ् च जिव्हा-

viññåˆaµ, ये च jivhåviññåˆaviññåtabbå धम्मा. यो च कायो, ये च फो††हब्बा, यञ् च

kåyaviññåˆaµ, ये च kåyaviññåˆaviññåtabbå धम्मा. यो च मनो, ये च धम्मा, यञ्

च manoviññåˆaµ, ये च manoviññåˆaviññåtabbå धम्मा. इदट् खो भिक्खवे सब्बट्

अनभिजानट् अपरिजानट् अविराजयट् अप्पजहट् अभब्बो दुक्खक्खयाय॥ ॥SN35:27॥

| |sa¬åyatanasaµyutta आदित्तपरियायसुत्त। |

|| ||सब्बट् भिक्खवे आदित्तट्. किञ् च भिक्खवे सब्बट् आदित्तट्?॥ ॥चक्खुट् भिक्खवे

आदित्तट् rËpå आदित्ता चक्खुविञ्ञानट् आदित्तट् चक्खुसम्फस्सो आदित्तो; यम् p’ इदट् चक्-

खुसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट्

वा, तम् पि आदित्तट्. केन आदित्तट्? रागग्गिना दोसग्गिना मोहग्गिना आदित्तट्. जातिया जराय

maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन् ति वदामि॥ ॥सोतट्

आदित्तट् सद्दा आदित्ता सोतविञ्ञानट् आदित्तट् सोतसम्फस्सो आदित्तो; यम् p’ इदट् सोत-

सम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा,

तम् पि आदित्तट्. केन आदित्तट्? रागग्गिना दोसग्गिना मोहग्गिना आदित्तट्, जातिया जराय

maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन् ति वदामि॥

||घानट् आदित्तट् गन्धा आदित्ता घानविञ्ञानट् आदित्तट् घानसम्फस्सो आदित्तो; यम् p’

इदट् घानसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तम् पि आदित्तट्. केन आदित्तट्? रागग्गिना दोसग्गिना मोहग्गिना आदित्तट्,

जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन् ति

वदामि॥ ॥जिव्हा आदित्ता रसा आदित्ता जिव्हाविञ्ञानट् आदित्तट् जिव्हासम्फस्सो आदित्तो; यम् p’

इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तम् पि आदित्तट्. केन आदित्तट्? रागग्गिना दोसग्गिना मोहग्गिना आदित्तट्,

जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि आदित्तन् ति

Page 330: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

330

वदामि॥ ॥कायो आदित्तो फो††हब्बा आदित्ता कायविञ्ञानट् आदित्तट् कायसम्फस्सो आदित्तो;

यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्-

खमसुखट् वा, तम् पि आदित्तट्. केन आदित्तट्? रागग्गिना दोसग्गिना मोहग्गिना

आदित्तट्, जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि

आदित्तन् ति वदामि॥ ॥मनो आदित्तो धम्मा आदित्ता मनोविञ्ञानट् आदित्तट् मनोसम्फस्सो

आदित्तो; यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा

अदुक्खमसुखट् वा, तम् पि आदित्तट्. केन आदित्तट्? रागग्गिना दोसग्गिना मोहग्गिना

आदित्तट्, जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि

आदित्तन् ति वदामि॥ ॥SN35:28॥

| |sa¬åyatanasaµyutta andhabhËtasutta| |

|| ||सब्बट् भिक्खवे andhabhËtaµ. किञ् च भिक्खवे सब्बट् andhabhËtaµ?॥ ||चक्ख्-

उट् भिक्खवे andhabhËtaµ rËpå andhabhËtå चक्खुविञ्ञानट् andhabhËtaµ चक्खु-

सम्फस्सो andhabhËto; यम् p’ इदट् चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि andhabhËtaµ. केन andhabhËtaµ?

जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि andhabhËtan

ति वदामि॥ ॥सोतट् andhabhËtaµ सद्दा andhabhËtå सोतविञ्ञानट् andhabhËtaµ सोत-

सम्फस्सो andhabhËto; यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट्

वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि andhabhËtaµ. केन andhabhËtaµ? जातिया

जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि andhabhËtan ति

वदामि|| ||घानट् andhabhËtaµ गन्धा andhabhËtå घानविञ्ञानट् andhabhËtaµ घान-

सम्फस्सो andhabhËto; यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि andhabhËtaµ. केन andhabhËtaµ?

जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि andhabhËtan

ति वदामि॥ ॥जिव्हा andhabhËtå रसा andhabhËtå जिव्हाविञ्ञानट् andhabhËtaµ जिव्हासम्-

फस्सो andhabhËto; यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा

दुक्खट् वा अदुक्खमसुखट् वा, तम् पि andhabhËtaµ. केन andhabhËtaµ? जातिया

जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि andhabhËtan ति

वदामि॥ ॥कायो andhabhËto फो††हब्बा andhabhËtå कायविञ्ञानट् andhabhËtaµ काय-

सम्फस्सो andhabhËto; यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि andhabhËtaµ. केन andhabhËtaµ?

Page 331: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

331

जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि andhabhËtan

ति वदामि|| ||मनो andhabhËto धम्मा andhabhËtå मनोविञ्ञानट् andhabhËtaµ

मनोसम्फस्सो andhabhËto; यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि andhabhËtaµ. केन andhabhËtaµ?

जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि andhabhËtan

ति वदामि॥ ॥SN35:29॥

| |sa¬åyatanasaµyutta सारुप्पसुत्त| |

|| ||सब्बट् न मञ्ञति, सब्बस्मिट् न मञ्ञति, सब्बतो न मञ्ञति, सब्बट् मे न

मञ्ञति. सो एवट् अमञ्ञमानो, न किञ्चि लोके उपादियति. अनुपादियट्, न परितस्सति.

अपरितस्सट्, पच्चत्तञ् ञेव परिनिब्बायति. kh¥ˆå जाति, वुसितट् ब्रह्मचरियट्, कतट्

करˆ¥yaµ, नापरट् इत्थत्तायाति पजानाता ति. अयट् खो भिक्खवे सब्बमञ्ञितसमुग्-

घातसारुप्पा प†इपदा ति॥ ॥SN35:30॥

| |sa¬åyatanasaµyutta प†हम-सप्पायसुत्त| |

|| ||यावता भिक्खवे खन्धधातु आयतनट्, तम् पि न मञ्ञति, तस्मिम् पि न मञ्ञति,

ततो पि न मञ्ञति, तट् मे ति न मञ्ञति. सो एवट् अमञ्ञमानो, न किञ्चि लोके उपादियति.

अनुपादियट्, न परितस्सति. अपरितस्सट्, पच्चत्तञ् ञेव परिनिब्बायति. kh¥ˆå जाति वुसितट्

ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति पजानाति. अयट् खो सा भिक्खवे

सब्बमञ्ञितसमुग्घातसप्पाया प†इपदा ति॥ ॥SN35:31॥

| |sa¬åyatanasaµyutta प†हम-सप्पायसुत्त| |

|| ||चक्खुट् न मञ्ञति, चक्खुस्मिट् न मञ्ञति, चक्खुतो न मञ्ञति, चक्खु मे ति न

मञ्ञति. rËpe न मञ्ञति, rËpesu न मञ्ञति, rËpato न मञ्ञति, rËpå मे ति न मञ्ञति.

cakkhuviññåˆaµ न मञ्ञति, cakkhuviññåˆasmiµ न मञ्ञति, cakkhuviññåˆato न

मञ्ञति, cakkhuviññåˆaµ मे ति न मञ्ञति. चक्खुसम्फस्सट् न मञ्ञति, चक्खु-

सम्फस्सस्मिट् न मञ्ञति, चक्खुसम्फस्सतो न मञ्ञति, चक्खुसम्फस्सो मे ति न

मञ्ञति. यम् p’ इदम् चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा

दुक्खट् वा अदुक्खमसुखट् वा, तम् पि न मञ्ञति, तस्मिम् पि न मञ्ञति, ततो पि न

Page 332: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

332

मञ्ञति, तट् मे ति न मञ्ञति॥ ॥यञ् हि भिक्खवे मञ्ञति, यस्मिट् मञ्ञति, यतो

मञ्ञति, यट् मे ति मञ्ञति – ततो तट् होति अञ्ञथा, अञ्ञथाभावा भवसत्तो लोको

भवट् एव्’ आभिनन्दति॥ ॥SN35:31॥

| |sa¬åyatanasaµyutta प†हम-सप्पायसुत्त| |

|| ||सोतट् न मञ्ञति, सोतस्मिट् न मञ्ञति, सोततो न मञ्ञति, सोतट् मे ति न मञ्ञति.

सद्दे न मञ्ञति, सद्देसु न मञ्ञति, सद्दतो न मञ्ञति, सद्दा मे ति न मञ्ञति.

sotaviññåˆaµ न मञ्ञति, sotaviññåˆasmiµ न मञ्ञति, sotaviññåˆato न मञ्ञति,

sotaviññåˆaµ मे ति न मञ्ञति. सोतसम्फस्सट् न मञ्ञति, सोतसम्फस्सस्मिट् न

मञ्ञति, सोतसम्फस्सतो न मञ्ञति, सोतसम्फस्सो मे ति न मञ्ञति. यम् p’ इदम्

सोतसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट्

वा, तम् पि न मञ्ञति, तस्मिम् पि न मञ्ञति, ततो पि न मञ्ञति, तट् मे ति न मञ्ञति॥

||यञ् हि भिक्खवे मञ्ञति, यस्मिट् मञ्ञति, यतो मञ्ञति, यट् मे ति मञ्ञति – ततो तट्

होति अञ्ञथा, अञ्ञथाभावा भवसत्तो लोको भवट् एव्’ आभिनन्दति॥ ॥SN35:31॥

| |sa¬åyatanasaµyutta प†हम-सप्पायसुत्त| |

|| ||घानट् न मञ्ञति, घानस्मिट् न मञ्ञति, घानतो न मञ्ञति, घानट् मे ति न

मञ्ञति. गन्धे न मञ्ञति, गन्धेसु न मञ्ञति, गन्धतो न मञ्ञति, गन्धा मे ति न

मञ्ञति. ghånaviññåˆaµ न मञ्ञति, ghånaviññåˆasmiµ न मञ्ञति, ghånaviññåˆato न

मञ्ञति, ghånaviññåˆaµ मे ति न मञ्ञति. घानसम्फस्सट् न मञ्ञति, घानसम्फ-

स्सस्मिट् न मञ्ञति, घानसम्फस्सतो न मञ्ञति, घानसम्फस्सो मे ति न मञ्ञति.

यम् p’ इदम् घानसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा

अदुक्खमसुखट् वा, तम् पि न मञ्ञति, तस्मिम् पि न मञ्ञति, ततो पि न मञ्ञति, तट्

मे ति न मञ्ञति॥ ॥यञ् हि भिक्खवे मञ्ञति, यस्मिट् मञ्ञति, यतो मञ्ञति, यट् मे ति

मञ्ञति – ततो तट् होति अञ्ञथा, अञ्ञथाभावा भवसत्तो लोको भवट् एव्’ आभिनन्दति॥

||SN35:31||

Page 333: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

333

| |sa¬åyatanasaµyutta प†हम-सप्पायसुत्त| |

|| ||जिव्हट् न मञ्ञति, जिव्हाय न मञ्ञति, जिव्हातो न मञ्ञति, जिव्हा मे ति न मञ्ञति.

रसे न मञ्ञति, रसेसु न मञ्ञति, रसतो न मञ्ञति, रसा मे ति न मञ्ञति.

jivhåviññåˆaµ न मञ्ञति, jivhåviññåˆasmiµ न मञ्ञति, jivhåviññåˆato न मञ्ञति,

jivhåviññåˆaµ मे ति न मञ्ञति. जिव्हासम्फस्सट् न मञ्ञति, जिव्हासम्फस्सस्मिट् न

मञ्ञति, जिव्हासम्फस्सतो न मञ्ञति, जिव्हासम्फस्सो मे ति न मञ्ञति. यम् p’ इदम्

जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट्

वा, तम् पि न मञ्ञति, तस्मिम् पि न मञ्ञति, ततो पि न मञ्ञति, तट् मे ति न मञ्ञति॥

||यञ् हि भिक्खवे मञ्ञति, यस्मिट् मञ्ञति, यतो मञ्ञति, यट् मे ति मञ्ञति – ततो तट्

होति अञ्ञथा, अञ्ञथाभावा भवसत्तो लोको भवट् एव्’ आभिनन्दति॥ ॥SN35:31॥

| |sa¬åyatanasaµyutta प†हम-सप्पायसुत्त| |

|| ||कायट् न मञ्ञति,कायस्मिट् न मञ्ञति, कायतो न मञ्ञति, कायो मे ति न मञ्ञति.

फो††हब्बे न मञ्ञति, फो††हब्बेसु न मञ्ञति, फो††हब्बतो न मञ्ञति, फो††हब्बा

मे ति न मञ्ञति. kåyaviññåˆaµ न मञ्ञति, kåyaviññåˆasmiµ न मञ्ञति, कायविञ्ञा-

ˆअतो न मञ्ञति, kåyaviññåˆaµ मे ति न मञ्ञति. कायसम्फस्सट् न मञ्ञति,

कायसम्फस्सस्मिट् न मञ्ञति, कायसम्फस्सतो न मञ्ञति, कायसम्फस्सो मे ति न

मञ्ञति. यम् p’ इदम् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट्

वा अदुक्खमसुखट् वा, तम् पि न मञ्ञति, तस्मिम् पि न मञ्ञति, ततो पि न मञ्ञति,

तट् मे ति न मञ्ञति॥ ॥यञ् हि भिक्खवे मञ्ञति, यस्मिट् मञ्ञति, यतो मञ्ञति, यट्

मे ति मञ्ञति – ततो तट् होति अञ्ञथा; अञ्ञथाभावा भवसत्तो लोको भवट् एव्’

आभिनन्दति॥ ॥SN35:31॥

| |sa¬åyatanasaµyutta प†हम-सप्पायसुत्त| |

|| ||मनट् न मञ्ञति, मनस्मिट् न मञ्ञति, मनतो न मञ्ञति, मनो मे ति न

मञ्ञति. धम्मे न मञ्ञति, धम्मेसु न मञ्ञति, धम्मतो न मञ्ञति, धम्मा

मे ति न मञ्ञति. manoviññåˆaµ न मञ्ञति, manoviññåˆasmiµ न मञ्ञति, मनोविञ्-

ñåˆato न मञ्ञति, manoviññåˆaµ मे ति न मञ्ञति. मनोसम्फस्सट् न मञ्ञति,

मनोसम्फस्सस्मिट् न मञ्ञति, मनोसम्फस्सतो न मञ्ञति, मनोसम्फस्सो मे ति

Page 334: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

334

न मञ्ञति. यम् p’ इदम् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्-

खट् वा अदुक्खमसुखट् वा, तम् पि न मञ्ञति, तस्मिम् पि न मञ्ञति, ततो पि न

मञ्ञति, तट् मे ति न मञ्ञति॥ ॥यञ् हि भिक्खवे मञ्ञति, यस्मिट् मञ्ञति, यतो

मञ्ञति, यट् मे ति मञ्ञति – ततो तट् होति अञ्ञथा, अञ्ञथाभावा भवसत्तो लोको

भवट् एव्’ आभिनन्दति॥ ॥SN35:31॥

| |sa¬åyatanasaµyutta दुतिय-सप्पायसुत्त| |

|| ||एवट् पस्सट् भिक्खवे सुतवा अरियसावको चक्खुस्मिम् पि निब्बिन्दति, rËpesu पि

निब्बिन्दति, cakkhuviññåˆe पि निब्बिन्दति, चक्खुसम्फस्से पि निब्बिन्दति; यम् p’ इदट्

चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तस्मिम् पि निब्बिन्दति॥ ॥सोतस्मिम् पि निब्बिन्दति, सद्देसु पि निब्बिन्दति,

sotaviññåˆe पि निब्बिन्दति, सोतसम्फस्से पि निब्बिन्दति; यम् p’ इदट् सोतसम्फस्स-

पच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तस्मिम् पि

निब्बिन्दति॥ ॥घानस्मिम् पि निब्बिन्दति, गन्धेसु पि निब्बिन्दति, ghånaviññåˆe पि

निब्बिन्दति, घानसम्फस्से पि निब्बिन्दति; यम् p’ इदट् घानसम्फस्सपच्चया उप्प-

ज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तस्मिम् पि निब्बिन्दति॥

||जिव्हाय पि निब्बिन्दति, रसेसु पि निब्बिन्दति, jivhåviññåˆe पि निब्बिन्दति, जिव्हासम्फस्से पि

निब्बिन्दति; यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा

दुक्खट् वा अदुक्खमसुखट् वा, तस्मिम् पि निब्बिन्दति॥ ॥कायस्मिम् पि निब्बिन्दति,

फो††हब्बेसु पि निब्बिन्दति, kåyaviññåˆe पि निब्बिन्दति, कायसम्फस्से पि निब्बिन्दति; यम्

p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तस्मिम् पि निब्बिन्दति॥ ॥मनस्मिम् पि निब्बिन्दति, धम्मेसु पि निब्बिन्दति,

manoviññåˆe पि निब्बिन्दति, मनोसम्फस्से पि निब्बिन्दति; यम् p’ इदट् मनोसम्फस्स-

पच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तस्मिम् पि

निब्बिन्दति॥ ॥निब्बिन्दट् विरज्जति. विरागा विमुच्चति. विमुत्तस्मिट् विमुत्तन् ति ñåˆaµ होति.

kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्तायाति पजानाता ति. अयट्

खो सा भिक्खवे सब्बमञ्ञितसमुग्घातसप्पाया प†इपदा ति॥ ॥SN35:32॥

Page 335: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

335

| |sa¬åyatanasaµyutta दुतिय-सप्पायसुत्त| |

|| ||चक्खु निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||rËpå निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा

ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट्

समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||cakkhuviññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट्

वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ,

कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट्

भन्ते॥ ॥चक्खुसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥यम् p’ इदट् चक्खुसम्फस्सपच्चाय उप्पज्जति वेदयितट्, सुखट् वा

दुक्खट् वा अदुक्खम्सुखट् वा, निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ, कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥SN35:32॥

| |sa¬åyatanasaµyutta दुतिय-सप्पायसुत्त| |

|| ||सोतट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||सद्दा निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा

ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट्

समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||sotaviññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ,

कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट्

भन्ते॥ ॥सोतसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट् दुक्खट्

Page 336: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

336

वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ,

कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट्

भन्ते॥ ॥यम् p’ इदट् सोतसम्फस्सपच्चाय उप्पज्जति वेदयितट्, सुखट् वा दुक्खट्

वा अदुक्खम्सुखट् वा, निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥SN35:32॥

| |sa¬åyatanasaµyutta दुतिय-सप्पायसुत्त| |

|| ||घानट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||गन्धा निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट्

वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट्

समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥घान-

viññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||घानसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||यम् p’ इदट् घानसम्फस्सपच्चाय उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा

अदुक्खम्सुखट् वा, निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्-

खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥SN35:32॥

| |sa¬åyatanasaµyutta दुतिय-सप्पायसुत्त| |

|| ||जिव्हा निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट्

वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट्

Page 337: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

337

समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥रसा

निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति?

दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट् सम-

नुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥जिव्हाविञ्ञा-

ˆअट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||जिव्हासम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||यम् p’ इदट् जिव्हासम्फस्सपच्चाय उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्-

खम्सुखट् वा, निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट्

वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ,

कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट्

भन्ते॥ ॥SN35:32॥

| |sa¬åyatanasaµyutta दुतिय-सप्पायसुत्त| |

|| ||कायो निच्चो वा अनिच्चो वा ति? अनिच्चट् भन्ते, यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते, यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||फो††हब्बा निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||kåyaviññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ,

कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट्

भन्ते॥ ॥कायसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट् दुक्खट्

वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ,

कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट्

भन्ते॥ ॥यम् p’ इदट् कायसम्फस्सपच्चाय उप्पज्जति वेदयितट्, सुखट् वा दुक्खट्

वा अदुक्खम्सुखट् वा, निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट्

Page 338: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

338

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥SN35:32॥

| |sa¬åyatanasaµyutta दुतियसप्पायसुत्त| |

|| ||मनो निच्चो वा अनिच्चो वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||धम्मा निच्चा वा अनिच्चा वा ति? अनिच्चा भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट्

वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन् नु तट्

समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥ ॥मनो-

viññåˆaµ निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||मनोसम्फस्सो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ, कल्लन्

नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो h’ एतट् भन्ते॥

||यम् p’ इदट् मनोसम्फस्सपच्चाय उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा

अदुक्खम्सुखट् वा, निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्-

खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट्, कल्लन् नु तट् समनुपस्सितुट्: एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति? नो

h’ एतट् भन्ते॥ ॥SN35:32॥

| |सलायतनसट्युत्त जातिधम्मसुत्त। |

|| ||सब्बट् भिक्खवे जातिधम्मट्. किञ् च भिक्खवे सब्बट् जातिधट्टट्? चक्खुम्

भिक्खवे जातिधम्मट् rËpå जातिधम्मा cakkhuviññåˆaµ जातिधम्मट् चक्खुसम्-

फस्सो जातिधम्मो; यम् p’ इदट् चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट्

वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि जातिधम्मट्॥ ॥सोतट् जातिधम्मट् सद्दा

जातिधम्मा sotaviññåˆaµ जातिधम्मट् सोतसम्फस्सो जातिधम्मो; यम् p’ इदट् सोत-

सम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा,

Page 339: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

339

तम् पि जातिधम्मट्॥ ॥घानट् जातिधम्मट् गन्धा जातिधम्मा ghånaviññåˆaµ जाति-

धम्मट् घानसम्फस्सो जातिधम्मो; यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति

वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि जातिधम्मट्॥ ॥जिव्हा

जातिधम्मट् रसा जातिधम्मा jivhåviññåˆaµ जातिधम्मट् जिव्हासम्फस्सो जाति-

धम्मो; यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट्

वा अदुक्खमसुखट् वा, तम् पि जातिधम्मट्॥ ॥कायो जातिधम्मट् फो††हब्बा जाति-

धम्मा kåyaviññåˆaµ जातिधम्मट् कायसम्फस्सो जातिधम्मो; यम् p’ इदट् काय-

सम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा,

तम् पि जातिधम्मट्॥ ॥मनो जातिधम्मट् धम्मा जातिधम्मा manoviññåˆaµ

जातिधम्मट् मनोसम्फस्सो जातिधम्मो; यम् p’ इदट् मनोसम्फस्सपच्चया उप्प-

ज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि जातिधम्मट्॥

||SN35:33||

| |सलायतनसट्युत्त maraˆadhammasutta| |

|| ||सब्बट् भिक्खवे maraˆadhammaµ. किञ् च भिक्खवे सब्बट् maraˆadhaµµaµ?

चक्खुट् भिक्खवे maraˆadhammaµ rËpå maraˆadhammå cakkhuviññåˆaµ maraˆa-

धम्मट् चक्खुसम्फस्सो maraˆadhammo. यम् p’ इदट् चक्खुसम्फस्सपच्चया

उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि maraˆa-

धम्मट्|| ||सोतट् maraˆadhammaµ सद्दा maraˆadhammå sotaviññåˆaµ maraˆadham-

maµ sotasamphasso maraˆadhammo; yam p’ idaµ sotasamphassapaccayå uppajjati

वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि maraˆadhammaµ॥

||घानट् maraˆadhammaµ गन्धा maraˆadhammå ghånaviññåˆaµ maraˆadhammaµ

घानसम्फस्सो maraˆadhammo; यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति वेद-

यितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि maraˆadhammaµ॥ ||जिव्हा

maraˆadhammaµ रसा maraˆadhammå jivhåviññåˆaµ maraˆadhammaµ जिव्हासम्फस्सो

maraˆadhammo; यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा

दुक्खट् वा अदुक्खमसुखट् वा, तम् पि maraˆadhammaµ॥ ||कायो maraˆadhammaµ

फो††हब्बा maraˆadhammå kåyaviññåˆaµ maraˆadhammaµ कायसम्फस्सो maraˆa-

धम्मो; यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट्

वा अदुक्खमसुखट् वा, तम् पि maraˆadhammaµ॥ ||मनो maraˆadhammaµ धम्मा

maraˆadhammå manoviññåˆaµ maraˆadhammaµ manosamphasso maraˆadhammo; yam

Page 340: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

340

p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तम् पि maraˆadhammaµ|| ||SN35:35||

| |सलायतनसट्युत्त समुदयधम्मसुत्त। |

|| ||सब्बट् भिक्खवे समुदयधम्मट्. किञ् च भिक्खवे सब्बट् समुदयधम्-

मट्? चक्खुम् भिक्खवे समुदयधम्मट् rËpå समुदयधम्मा चक्खुविञ्ञा-

ˆअट् समुदयधम्मट् चक्खुसम्फस्सो समुदयधम्मो. यम् p’ इदट् चक्खु-

सम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा,

तम् पि समुदयधम्मट्॥ ॥सोतट् समुदयधम्मट् सद्दा समुदयधम्मा

sotaviññåˆaµ समुदयधम्मट् सोतसम्फस्सो समुदयधम्मो; यम् p’ इदट् सोत-

सम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा,

तम् पि समुदयधम्मट्॥ ॥घानट् समुदयधम्मट् गन्धा समुदयधम्मा

ghånaviññåˆaµ समुदयधम्मट् घानसम्फस्सो समुदयधम्मो; यम् p’ इदट्

घानसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट्

वा, तम् पि समुदयधम्मट्॥ ॥जिव्हा समुदयधम्मट् रसा समुदयधम्मा

jivhåviññåˆaµ समुदयधम्मट् जिव्हासम्फस्सो समुदयधम्मो; यम् p’ इदट्

जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट्

वा, तम् पि समुदयधम्मट्॥ ॥कायो समुदयधम्मट् फो††हब्बा समुदय-

धम्मा kåyaviññåˆaµ समुदयधम्मट् कायसम्फस्सो समुदयधम्मो; यम् p’

इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तम् पि समुदयधम्मट्॥ ॥मनो समुदयधम्मट् धम्मा समु-

दयधम्मा manoviññåˆaµ समुदयधम्मट् मनोसम्फस्सो समुदयधम्मो;

यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा

अदुक्खमसुखट् वा, तम् पि समुदयधम्मट्॥ ॥SN35:41॥

| |सलायतनसट्युत्त निरोधधम्मसुत्त। |

|| ||सब्बट् भिक्खवे निरोधधम्मट्. किञ् च भिक्खवे सब्बट् निरोधधम्मट्?

चक्खुम् भिक्खवे निरोधधम्मट् rËpå निरोधधम्मा cakkhuviññåˆaµ निरोध-

धम्मट् चक्खुसम्फस्सो निरोधधम्मो; यम् p’ इदट् चक्खुसम्फस्सपच्चया

उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि निरोध-

Page 341: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

341

धम्मट्॥ ॥सोतट् निरोधधम्मट् सद्दा निरोधधम्मा sotaviññåˆaµ निरोध-

धम्मट् सोतसम्फस्सो निरोधधम्मो; यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति

वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि निरोधधम्मट्॥

||घानट् निरोधधम्मट् गन्धा निरोधधम्मा ghånaviññåˆaµ निरोधधम्मट्

घानसम्फस्सो निरोधधम्मो; यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति वेद-

यितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि निरोधधम्मट्॥ ॥जिव्हा

निरोधधम्मट् रसा निरोधधम्मा jivhåviññåˆaµ निरोधधम्मट् जिव्हासम्फस्-

सो निरोधधम्मो; यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा

दुक्खट् वा अदुक्खमसुखट् वा, तम् पि निरोधधम्मट्॥ ॥कायो निरोधधम्मट्

फो††हब्बा निरोधधम्मा kåyaviññåˆaµ निरोधधम्मट् कायसम्फस्सो निरोध-

धम्मो; यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट्

वा अदुक्खमसुखट् वा, तम् पि निरोधधम्मट्॥ ॥मनो निरोधधम्मट् धम्मा

निरोधधम्मा manoviññåˆaµ निरोधधम्मट् मनोसम्फस्सो निरोधधम्मो;

यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा

अदुक्खमसुखट् वा, तम् पि निरोधधम्मट्॥ ॥SN35:42॥

| |सलायतनसट्युत्त प†हम-आसवासुत्त। |

|| ||कथन् नु खो भन्ते जानतो कथट् पस्सतो आसवा पहिय्यन्ता ति?॥ ॥चक्खुट् खो

भिक्खवे अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. rËpå अनिच्चतो जानतो पस्सतो आसवा

पहिय्यन्ति. cakkhuviññåˆaµ अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. चक्खुसम्फस्सो

अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. यम् p’ इदट् चक्खुसम्फस्सपच्चया उप्पज्ज-

ति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो

पस्सतो आसवा पहिय्यन्ति॥ ॥सोतट् अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. सद्दा

अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. sotaviññåˆaµ अनिच्चतो जानतो पस्सतो आसवा

पहिय्यन्ति. सोतसम्फस्सो अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. यम् p’ इदट्

सोतसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट्

वा, तम् पि अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति॥ ॥घानट् अनिच्चतो जानतो पस्सतो

आसवा पहिय्यन्ति. गन्धा अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. ghånaviññåˆaµ

अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. घानसम्फस्सो अनिच्चतो जानतो पस्सतो आसवा

पहिय्यन्ति. यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा

दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति॥

Page 342: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

342

||जिव्हा अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. रसा अनिच्चतो जानतो पस्सतो आसवा

पहिय्यन्ति. jivhåviññåˆaµ अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. जिव्हासम्फस्सो

अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति

वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो

आसवा पहिय्यन्ति॥ ॥कायो अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. फो††हब्बा अनिच्चतो

जानतो पस्सतो आसवा पहिय्यन्ति. kåyaviññåˆaµ अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति.

कायसम्फस्सो अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. यम् p’ इदट् कायसम्फस्स-

पच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि

अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति॥ ॥मनो अनिच्चतो जानतो पस्सतो आसवा पहि-

य्यन्ति. धम्मा अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. manoviññåˆaµ अनिच्चतो जानतो

पस्सतो आसवा पहिय्यन्ति. मनोसम्फस्सो अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति. यम्

p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो आसवा पहिय्यन्ति॥ ॥SN35:56॥

| |सलायतनसट्युत्त दुतिय-आसवासुत्त। |

|| ||कथन् नु खो भन्ते जानतो कथट् पस्सतो आसवा समुग्घातट् गच्छन्ता ति?॥

||चक्खुट् खो भिक्खवे अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. rËpå

अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. cakkhuviññåˆaµ अनत्ततो जानतो

पस्सतो आसवा समुग्घातट् गच्छन्ति. चक्खुसम्फस्सो अनत्ततो जानतो पस्सतो आसवा

समुग्घातट् गच्छन्ति. यम् p’ इदट् चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनत्ततो जानतो पस्सतो आसवा

समुग्घातट् गच्छन्ति॥ ॥सोतट् अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति.

सद्दा अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. sotaviññåˆaµ अनत्ततो

जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. सोतसम्फस्सो अनत्ततो जानतो पस्सतो

आसवा समुग्घातट् गच्छन्ति. यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनत्ततो जानतो पस्सतो आसवा

समुग्घातट् गच्छन्ति॥ ॥घानट् अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति.

गन्धा अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. ghånaviññåˆaµ अनत्ततो

जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. घानसम्फस्सो अनत्ततो जानतो पस्सतो

आसवा समुग्घातट् गच्छन्ति. यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति वेदयि-

तट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनत्ततो जानतो पस्सतो आसवा

Page 343: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

343

समुग्घातट् गच्छन्ति॥ ॥जिव्हा अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति.

रसा अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. jivhåviññåˆaµ अनत्ततो जानतो

पस्सतो आसवा समुग्घातट् गच्छन्ति. जिव्हासम्फस्सो अनत्ततो जानतो पस्सतो आसवा

समुग्घातट् गच्छन्ति. यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनत्ततो जानतो पस्सतो आसवा

समुग्घातट् गच्छन्ति॥ ॥कायो अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति.

फो††हब्बा अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. kåyaviññåˆaµ अनत्ततो

जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. कायसम्फस्सो अनत्ततो जानतो पस्सतो

आसवा समुग्घातट् गच्छन्ति. यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनत्ततो जानतो पस्सतो आसवा

समुग्घातट् गच्छन्ति॥ ॥मनो अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति.

धम्मा अनत्ततो जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. manoviññåˆaµ अनत्ततो

जानतो पस्सतो आसवा समुग्घातट् गच्छन्ति. मनोसम्फस्सो अनत्ततो जानतो पस्सतो

आसवा समुग्घातट् गच्छन्ति. यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयि-

तट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनत्ततो जानतो पस्सतो आसवा

समुग्घातट् गच्छन्ति॥ ॥SN35:57॥

| |सलायतनसट्युत्त परिञ्ञासुत्त। |

|| ||कतमो च भिक्खवे सब्बुपादानपरिञ्ञाय धम्मो?॥ ॥चक्खुञ् च प†इच्च rËpe च

उप्पज्जति cakkhuviññåˆaµ, tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना. एवट् पस्सट्

भिक्खवे सुतवा अरियसावको चक्खुस्मिम् पि निब्बिन्दति rËpesu पि निब्बिन्दति चक्खु-

viññåˆe पि निब्बिन्दति चक्खुसम्फस्से पि निब्बिन्दति वेदनाय पि निब्बिन्दति. निब्बिन्दट्

विरज्जति. विरागा विमुच्चति. विमोक्खा परिञ्ञातट् मे उपादानन् ति पजानाति॥ ॥सोतञ् च

प†इच्च सद्दे च उप्पज्जति sotaviññåˆaµ, tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना.

एवट् पस्सट् भिक्खवे सुतवा अरियसावको सोतस्मिम् पि निब्बिन्दति सद्देसु पि निब्बिन्दति

sotaviññåˆe पि निब्बिन्दति सोतसम्फस्से पि निब्बिन्दति वेदनाय पि निब्बिन्दति. निब्बिन्दट्

विरज्जति. विरागा विमुच्चति. विमोक्खा परिञ्ञातट् मे उपादानन् ति पजानाति॥ ॥घानञ् च

प†इच्च गन्धे च उप्पज्जति ghånaviññåˆaµ, tiˆˆaµ स!गतिफस्सो. फस्सपच्चया

वेदना. एवट् पस्सट् भिक्खवे सुतवा अरियसावको घानस्मिम् पि निब्बिन्दति गन्धेसु

पि निब्बिन्दति ghånaviññåˆe पि निब्बिन्दति घानसम्फस्से पि निब्बिन्दति वेदनाय पि

निब्बिन्दति. निब्बिन्दट् विरज्जति. विरागा विमुच्चति. विमोक्खा परिञ्ञातट् मे उपादानन् ति

Page 344: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

344

पजानाति॥ ॥जिव्हञ् च प†इच्च रसे च उप्पज्जति jivhåviññåˆaµ, tiˆˆaµ स!गतिफस्सो. फस्-

सपच्चया वेदना. एवट् पस्सट् भिक्खवे सुतवा अरियसावको जिव्हाय पि निब्बिन्दति

रसेसु पि निब्बिन्दति jivhåviññåˆe पि निब्बिन्दति जिव्हासम्फस्से पि निब्बिन्दति वेदनाय पि

निब्बिन्दति. निब्बिन्दट् विरज्जति. विरागा विमुच्चति. विमोक्खा परिञ्ञातट् मे उपादानन् ति

पजानाति॥ ॥कायञ् च प†इच्च फो††हब्बे च उप्पज्जति kåyaviññåˆaµ, tiˆˆaµ स!गतिफस्सो.

फस्सपच्चया वेदना. एवट् पस्सट् भिक्खवे सुतवा अरियसावको कायस्मिम् पि

निब्बिन्दति फो††हब्बेसु पि निब्बिन्दति kåyaviññåˆe पि निब्बिन्दति कायसम्फस्से पि

निब्बिन्दति वेदनाय पि निब्बिन्दति. निब्बिन्दट् विरज्जति. विरागा विमुच्चति. विमोक्खा परिञ्-

ञातट् मे उपादानन् ति पजानाति॥ ॥मनञ् च प†इच्च धम्मे च उप्पज्जति manoviññåˆaµ,

tiˆˆaµ स!गतिफस्सो. फस्सपच्चया वेदना. एवट् पस्सट् भिक्खवे सुतवा अरिय-

सावको मनस्मिम् पि निब्बिन्दति धम्मेसु पि निब्बिन्दति manoviññåˆe पि निब्बिन्दति

मनोसम्फस्से पि निब्बिन्दति वेदनाय पि निब्बिन्दति. निब्बिन्दट् विरज्जति. विरागा विमुच्-

चति. विमोक्खा परिञ्ञातट् मे उपादानन् ति पजानाति. अयट् खो भिक्खवे सब्बुपादान-

परिञ्ञाय धम्मो ति॥ ॥SN35:60॥

| |sa¬åyatanasaµyutta प†हम-मिगजालसुत्त| |

|| ||एकविहारा एकविहारा ति भन्ते वुच्चति. कित्तावता नु खो भन्ते एकविहारि होति? कित्तावता

च पन सदुतियविहारा होति?॥ ॥सन्ति खो मिगजाल चक्खुविञ्ञेय्या rËpå, i††हा कन्ता

मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झो-

साय ति††हति. तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, उप्पज्जति नन्दि. नन्दिया

सति, सारागो होति. सारागे सति, सट्योगो होति. नन्दिसट्योजनसट्युत्तो खो मिगजाल

भिक्खु सदुतियविहारा ति वुच्चति॥ ॥सन्ति खो मिगजाल सोतविञ्ञेय्या सद्दा, i††हा कन्ता

मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झो-

साय ति††हति. तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, उप्पज्जति नन्दि. नन्दिया

सति, सारागो होति. सारागे सति, सट्योगो होति. नन्दिसट्योजनसट्युत्तो खो मिगजाल

भिक्खु सदुतियविहारा ति वुच्चति॥ ॥सन्ति खो मिगजाल घानविञ्ञेय्या गन्धा, i††हा कन्ता

मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झो-

साय ति††हति. तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, उप्पज्जति नन्दि. नन्दिया

सति, सारागो होति. सारागे सति, सट्योगो होति. नन्दिसट्योजनसट्युत्तो खो मिगजाल

भिक्खु सदुतियविहारा ति वुच्चति॥ ॥सन्ति खो मिगजाल जिव्हाविञ्ञेय्या रसा, i††हा कन्ता

मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झो-

Page 345: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

345

साय ति††हति. तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, उप्पज्जति नन्दि. नन्दिया

सति, सारागो होति. सारागे सति, सट्योगो होति. नन्दिसट्योजनसट्युत्तो खो मिगजाल भिक्-

खु सदुतियविहारा ति वुच्चति॥ ॥सन्ति खो मिगजाल कायविञ्ञेय्या फो††हब्बा, i††हा कन्ता

मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति

अज्झोसाय ति††हति. तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, उप्पज्जति नन्दि.

नन्दिया सति, सारागो होति. सारागे सति, सट्योगो होति. नन्दिसट्योजनसट्युत्तो खो मिग-

जाल भिक्खु सदुतियविहारा ति वुच्चति॥ ॥सन्ति खो मिगजाल मनोविञ्ञेय्या धम्मा, i††हा

कन्ता मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति

अज्झोसाय ति††हति. तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, उप्पज्जति नन्दि.

नन्दिया सति, सारागो होति. सारागे सति, सट्योगो होति. नन्दिसट्योजनसट्युत्तो खो मिग-

जाल भिक्खु सदुतियविहारा ति वुच्चति॥ ॥SN35:63॥

| |sa¬åyatanasaµyutta प†हम-मिगजालसुत्त| |

|| ||सन्ति खो मिगजाल चक्खुविञ्ञेय्या rËpå, i††हा कन्ता मनापा piyarËpå कामुप-

सठिता रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति. तस्स तट्

अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, नन्दि निरुज्झति. नन्दिया असति, सारागो

न होति. सारागे असति, सट्योगो न होति. नन्दिसट्योजनविसट्युत्तो खो मिगजाल भिक्खु

एकविहारा ति वुच्चति॥ ॥सन्ति खो मिगजाल सोतविञ्ञेय्या सद्दा, i††हा कन्ता मनापा piyarËpå

कामुपसठिता रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति;

तस्स तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, नन्दि निरुज्झति. नन्दिया

असति, सारागो न होति. सारागे असति, सट्योगो न होति. नन्दिसट्योजनविसट्युत्तो खो

मिगजाल भिक्खु एकविहारा ति वुच्चति॥ ॥सन्ति खो मिगजाल घानविञ्ञेय्या गन्धा, i††हा

कन्ता मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति

नाज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, नन्दि

निरुज्झति. नन्दिया असति, सारागो न होति. सारागे असति, सट्योगो न होति. नन्दिसट्योजन-

विसट्युत्तो खो मिगजाल भिक्खु एकविहारा ति वुच्चति॥ ॥सन्ति खो मिगजाल जिव्हाविञ्ञेय्या

रसा, i††हा कन्ता मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु नाभिनन्दति

नाभिवदति नाज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय

ति††हतो, नन्दि निरुज्झति. नन्दिया असति, सारागो न होति. सारागे असति, सट्योगो न होति.

नन्दिसट्योजनविसट्युत्तो खो मिगजाल भिक्खु एकविहारा ति वुच्चति॥ ॥सन्ति खो मिग-

जाल कायविञ्ञेय्या फो††˙अब्बा, i††हा कन्ता मनापा piyarËpå कामुपसठिता रजनाया. तञ्

Page 346: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

346

चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो अनभि-

वदतो अनज्झोसाय ति††हतो, नन्दि निरुज्झति. नन्दिया असति, सारागो न होति. सारागे असति,

सट्योगो न होति. नन्दिसट्योजनविसट्युत्तो खो मिगजाल भिक्खु एकविहारा ति वुच्चति॥

||सन्ति खो मिगजाल मनोविञ्ञेय्या धम्मा, i††हा कन्ता मनापा piyarËpå कामुपसठिता

रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति नाज्झोसाय ति††हति; तस्स तट् अनभि-

नन्दतो अनभिवदतो अनज्झोसाय ति††हतो, नन्दि निरुज्झति. नन्दिया असति, सारागो न होति.

सारागे असति, सट्योगो न होति. नन्दिसट्योजनविसट्युत्तो खो मिगजाल भिक्खु एक-

विहारा ति वुच्चति॥ ॥SN35:63॥

| |sa¬åyatanasaµyutta दुतिय-समिद्धिसुत्त। |

|| ||सत्तो सत्तो ति भन्ते वुच्चति. कित्तावता नु खो भन्ते सत्तो वा अस्स सत्तपञ्ञत्ति वा ति?॥

||यत्थ खो समिद्धि अत्थि चक्खुट् अत्थि rËpå अत्थि cakkhuviññåˆaµ अत्थि चक्खु-

viññåˆaviññåtabbå धम्मा, अत्थि तत्थ सत्तो वा सत्तपञ्ञत्ति वा. अत्थि सोतट् अत्थि सद्दा

अत्थि sotaviññåˆaµ अत्थि sotaviññåˆaviññåtabbå धम्मा, अत्थि तत्थ सत्तो वा सत्त-

पञ्ञत्ति वा. अत्थि घानट् अत्थि गन्धा अत्थि ghånaviññåˆaµ अत्थि ghånaviññåˆaviññå-

तब्बा धम्मा, अत्थि तत्थ सत्तो वा सत्तपञ्ञत्ति वा. अत्थि जिव्हा अत्थि रसा अत्थि

jivhåviññåˆaµ अत्थि jivhåviññåˆaviññåtabbå धम्मा, अत्थि तत्थ सत्तो वा सत्तपञ्ञत्ति

वा. अत्थि कायो अत्थि फो††हब्बा अत्थि kåyaviññåˆaµ अत्थि kåyaviññåˆaviññåtabbå धम्मा,

अत्थि तत्थ सत्तो वा सत्तपञ्ञत्ति वा. अत्थि मनो अत्थि धम्मा अत्थि manoviññåˆaµ अत्थि

manoviññåˆaviññåtabbå धम्मा, अत्थि तत्थ सत्तो वा सत्तपञ्ञत्ति वा॥ ॥यत्थ खो

समिद्धि n’ अत्थि चक्कुट् n’ अत्थि rËpå n’ अत्थि cakkhuviññåˆaµ n’ अत्थि cakkhuviññåˆa-

विञ्ञातब्बा धम्मा, n’ अत्थि तत्थ सत्तो वा सत्तपञ्ञत्ति वा. n’ अत्थि सोतट् n’ अत्थि सद्दा

n’ अत्थि sotaviññåˆaµ n’ अत्थि sotaviññåˆaviññåtabbå धम्मा, n’ अत्थि तत्थ सत्तो वा

सत्तपञ्ञत्ति वा. n’ अत्थि घानट् n’ अत्थि गन्धा n’ अत्थि ghånaviññåˆaµ n’ अत्थि घान-

viññåˆaviññåtabbå धम्मा, n’ अत्थि तत्थ सत्तो वा सत्तपञ्ञत्ति वा. n’ अत्थि जिव्हा n’ अत्थि

रसा n’ अत्थि jivhåviññåˆaµ n’ अत्थि jivhåviññåˆaviññåtabbå धम्मा, n’ अत्थि तत्थ सत्तो

वा सत्तपञ्ञत्ति वा. n’ अत्थि कायो n’ अत्थि फो††हब्बा n’ अत्थि kåyaviññåˆaµ n’ अत्थि काय-

viññåˆaviññåtabbå धम्मा, n’ अत्थि तत्थ सत्तो वा सत्तपञ्ञत्ति वा. n’ अत्थि मनो n’ अत्थि

धम्मा n’ अत्थि manoviññåˆaµ n’ अत्थि manoviññåˆaviññåtabbå धम्मा, n’ अत्थि तत्थ

सत्तो वा सत्तपञ्ञत्ति वा ति॥ ॥SN35:66॥

Page 347: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

347

| |sa¬åyatanasaµyutta उपसेनसुत्त| |

|| ||यस्स नुन आवुसो सारिपुत्त एवट् अस्स: अहट् चक्खुन् ति वा मम चक्खुन् ति वा. अहट्

सोतन् ति वा मम सोतन् ति वा, अहट् घानन् ति वा मम घानन् ति वा, अहट् जिव्हा ति वा

मम जिव्हा ति वा, अहट् कायो ति वा मम कायो ति वा, अहट् मनो ति वा मम मनो ति वा;

तस्स आवुसो सारिपुत्त सिया कायस्स वा अञ्ञथत्तट्, इन्द्रियानट् वा vipariˆåmo॥ ॥मय्हञ्

च खो आवुसो सारिपुत्त न एवट् होति: अहट् चक्खुन् ति वा मम चक्खुन् ति वा. अहट्

सोतन् ति वा मम सोतन् ति वा, अहट् घानन् ति वा मम घानन् ति वा, अहट् जिव्हा ति वा

मम जिव्हा ति वा, अहट् कायो ति वा मम कायो ति वा, अहट् मनो ति वा मम मनो ति वा;

तस्स मय्हञ् च आवुसो सारिपुत्त किट् कायस्स वा अञ्ञथत्तट् भविस्सति, इन्द्रियानट् वा

vipariˆåmo ति॥ ॥तथा हि पन्’ आयस्मतो उपसेनस्स दाघरत्तट् अह!कारमम!कार-

मानानुसया susamËhatå, तस्मा आयस्मतो उपसेनस्स न एवट् होति: अहट् चक्खुन् ति वा

मम चक्खुन् ति वा, अहट् सोतन् ति वा मम सोतन् ति वा, अहट् घानन् ति वा मम घानन्

ति वा, अहट् जिव्हा ति वा मम जिव्हा ति वा, अहट् कायो ति वा मम कायो ति वा, अहट् मनो ति

vå mama mano ti vå|| ||SN35:69||

| |sa¬åyatanasaµyutta upavåˆasutta| |

|| ||इध पन upavåˆa भिक्खु चक्खुना rËpaµ दिस्वा, rËpapa†इसट्वेदा च होति rËpa-

रागप†इसट्वेदा च. सन्तञ् च अज्झत्तट् rËpesu रागट्: अत्थि मे अज्झत्तट् rËpesu रागो ति

पजानाति. यन् तट् upavåˆa भिक्खु चक्खुना rËpaµ दिस्वा, rËpapa†इसट्वेदा च होति

rËparågapa†इसट्वेदा च. सन्तञ् च अज्झत्तट् rËpesu रागट्: अत्थि मे अज्झत्तट् rËpesu रागो

ति पजानाति. एवम् पि खो upavåˆa सन्दि††हिको धम्मो होति, अकालिको एहिपस्सिको ओपनयिको

पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥पुन च परट् upavåˆa भिक्खु सोतेन सद्दट् सुत्वा,

सद्दप†इसट्वेदा च होति सद्दरागप†इसट्वेदा च. सन्तञ् च अज्झत्तट् सद्देसु रागट्:

अत्थि मे अज्झत्तट् सद्देसु रागो ति पजानाति. यन् तट् upavåˆa भिक्खु सोतेन सद्दट्

सुत्वा, सद्दप†इसट्वेदा च होति सद्दरागप†इसट्वेदा च. सन्तञ् च अज्झत्तट् सद्देसु

रागट्: अत्थि मे अज्झत्तट् सद्देसु रागो ति पजानाति. एवम् पि खो upavåˆa सन्दि††हिको

धम्मो होति, अकालिको एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥पुन च

परट् upavåˆa भिक्खु घानेन गन्धट् घायित्वा, गन्धप†इसट्वेदा च होति गन्ध-

रागप†इसट्वेदा च. सन्तञ् च अज्झत्तट् गन्धेसु रागट्: अत्थि मे अज्झत्तट् गन्धेसु

रागो ति पजानाति. यन् तट् upavåˆa भिक्खु घानेन गन्धट् घायित्वा, गन्धप†इसट्-

Page 348: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

348

वेदा च होति गन्धरागप†इसट्वेदा च. सन्तञ् च अज्झत्तट् गन्धेसु रागट्: अत्थि मे

अज्झत्तट् गन्धेसु रागो ति पजानाति. एवम् पि खो upavåˆa सन्दि††हिको धम्मो होति,

अकालिको एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥पुन च परट् upavåˆa

भिक्खु जिव्हाय रसट् सयित्वा, रसप†इसट्वेदा च होति रसरागप†इसट्वेदा च. सन्तञ् च

अज्झत्तट् रसेसु रागट्: अत्थि मे अज्झत्तट् रसेसु रागो ति पजानाति. यन् तट् upavåˆa

भिक्खु जिव्हाय रसट् सयित्वा, रसप†इसट्वेदा च होति रसरागप†इसट्वेदा च. सन्तञ् च

अज्झत्तट् रसेसु रागट्: अत्थि मे अज्झत्तट् रसेसु रागो ति पजानाति. एवम् पि खो upavåˆa

सन्दि††हिको धम्मो होति, अकालिको एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥

||पुन च परट् upavåˆa भिक्खु कायेन फो††हब्बट् फुसित्वा, फो††हब्बप†इसट्वेदा

च होति फो††हब्बरागप†इसट्वेदा च. सन्तञ् च अज्झत्तट् फो††हब्बेसु रागट्: अत्थि मे

अज्झत्तट् फो††हब्बेसु रागो ति पजानाति. यन् तट् upavåˆa भिक्खु कायेन फो††हब्बट्

फुसित्वा, फो††हब्बप†इसट्वेदा च होति फो††हब्बरागप†इसट्वेदा च. सन्तञ् च

अज्झत्तट् फो††हब्बेसु रागट्: अत्थि मे अज्झत्तट् फो††हब्बेसु रागो ति पजानाति. एवम् पि

खो upavåˆa सन्दि††हिको धम्मो होति अकालिको एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो

viññËh¥ ति॥ ॥पुन च परट् upavåˆa भिक्खु मनसा धम्मट् विञ्ञाय, धम्मप†i-

सट्वेदा च होति धम्मरागप†इसट्वेदा च. सन्तञ् च अज्झत्तट् धम्मेसु रागट्: अत्थि

मे अज्झत्तट् धम्मेसु रागो ति पजानाति. यन् तट् upavåˆa भिक्खु मनसा धम्मट्

विञ्ञाय, धम्मप†इसट्वेदा च होति धम्मरागप†इसट्वेदा च. सन्तञ् च अज्झत्तट्

धम्मेसु रागट्: अत्थि मे अज्झत्तट् धम्मेसु रागो ति पजानाति. एवम् पि खो upavåˆa

सन्दि††हिको धम्मो होति, अकालिको एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥

||SN35:70||

| |sa¬åyatanasaµyutta upavåˆasutta| |

|| ||इध पन upavåˆa भिक्खु चक्खुना rËpaµ दिस्वा, rËpapa†इसट्वेदा हि खो होति नो च

rËparågapa†इसट्वेदा. असन्तञ् च अज्झत्तट् rËpesu रागट्: n’ अत्थि मे अज्झत्तट् rËpesu

रागो ति पजानाति. यन् तट् upavåˆa भिक्खु चक्खुना rËpaµ दिस्वा, rËpapa†इसट्वेदा हि खो

होति नो च rËparågapa†इसट्वेदा. असन्तञ् च अज्झत्तट् rËpesu रागट्: n’ अत्थि मे अज्झत्तट्

rËpesu रागो ति पजानाति. एवम् पि खो upavåˆa सन्दि††हिको धम्मो होति, अकालिको

एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥पुन च परट् upavåˆa भिक्खु

सोतेन सद्दट् सुत्वा, सद्दप†इसट्वेदा हि खो होति नो च सद्दरागप†इसट्वेदा. असन्तञ्

च अज्झत्तट् सद्देसु रागट्: n’ अत्थि मे अज्झत्तट् सद्देसु रागो ति पजानाति. यन् तट्

Page 349: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

349

upavåˆa भिक्खु सोतेन सद्दट् सुत्वा, सद्दप†इसट्वेदा हि खो होति नो च सद्दराग-

प†इसट्वेदा. असन्तञ् च अज्झत्तट् सद्देसु रागट्: n’ अत्थि मे अज्झत्तट् सद्देसु रागो ति

पजानाति. एवम् पि खो upavåˆa सन्दि††हिको धम्मो होति, अकालिको एहिपस्सिको ओपनयिको

पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥पुन च परट् upavåˆa भिक्खु घानेन गन्धट्

घायित्वा, गन्धप†इसट्वेदा हि खो होति नो च गन्धरागप†इसट्वेदा. असन्तञ् च अज्झत्-

तट् गन्धेसु रागट्: n’ अत्थि मे अज्झत्तट् गन्धेसु रागो ति पजानाति. यन् तट् upavåˆa

भिक्खु घानेन गन्धट् घायित्वा, गन्धप†इसट्वेदा हि खो होति नो च गन्धराग-

प†इसट्वेदा. असन्तञ् च अज्झत्तट् गन्धेसु रागट्: n’ अत्थि मे अज्झत्तट् गन्धेसु रागो ति

पजानाति. एवम् पि खो upavåˆa सन्दि††हिको धम्मो होति, अकालिको एहिपस्सिको ओपनयिको

पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥पुन च परट् upavåˆa भिक्खु जिव्हाय रसट् सयित्वा,

रसप†इसट्वेदा हि खो होति नो च रसरागप†इसट्वेदा. असन्तञ् च अज्झत्तट् रसेसु

रागट्: n’ अत्थि मे अज्झत्तट् रसेसु रागो ति पजानाति. यन् तट् upavåˆa भिक्खु जिव्हाय

रसट् सयित्वा, रसप†इसट्वेदा हि खो होति नो च रसरागप†इसट्वेदा. असन्तञ् च अज्झत्-

तट् रसेसु रागट्: n’ अत्थि मे अज्झत्तट् रसेसु रागो ति पजानाति. एवम् पि खो upavåˆa

सन्दि††हिको धम्मो होति, अकालिको एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥

||पुन च परट् upavåˆa भिक्खु कायेन फो††हब्बट् फुसित्वा, फो††हब्बप†इसट्वेदा

हि खो होति नो च फो††हब्बरागप†इसट्वेदा. असन्तञ् च अज्झत्तट् फो††हब्बेसु रागट्:

n’ अत्थि मे अज्झत्तट् फो††हब्बेसु रागो ति पजानाति. यन् तट् upavåˆa भिक्खु कायेन

फो††हब्बट् फुसित्वा, फो††हब्बप†इसट्वेदा हि खो होति नो च फो††हब्बरागप†i-

सट्वेदा. असन्तञ् च अज्झत्तट् फो††हब्बेसु रागट्: n’ अत्थि मे अज्झत्तट् फो††हब्बेसु

रागो ति पजानाति. एवम् पि खो upavåˆa सन्दि††हिको धम्मो होति, अकालिको एहिपस्सिको

ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥पुन च परट् upavåˆa भिक्खु मनसा

धम्मट् विञ्ञाय, धम्मप†इसट्वेदा हि खो होति नो च धम्मरागप†इसट्वेदा.

असन्तञ् च अज्झत्तट् धम्मेसु रागट्: n’ अत्थि मे अज्झत्तट् धम्मेसु रागो ति पजानाति.

यन् तट् upavåˆa भिक्खु मनसा धम्मट् विञ्ञाय, धम्मप†इसट्वेदा हि खो होति

धम्मरागप†इसट्वेदा. असन्तञ् च अज्झत्तट् धम्मेसु रागट्: n’ अत्थि मे अज्झत्तट्

धम्मेसु रागो ति पजानाति. एवम् पि खो upavåˆa सन्दि††हिको धम्मो होति, अकालिको

एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥SN35:70॥

Page 350: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

350

| |sa¬åyatanasaµyutta प†हम-छफस्सायतनिकासुत्त। |

|| ||तट् किट् मञ्ञसि भिक्खु?॥ ॥चक्खुट् एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति

समनुपस्ससा ति? नो h’ एतट् भन्ते. साधु भिक्खु. एत्थ च ते भिक्खु चक्खु n’ एतम्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

सुदि††हट् भविस्सति. एस्’ एव्’ अन्तो दुक्खस्स॥ ॥सोतट् एतम् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति समनुपस्ससा ति? नो h’ एतट् भन्ते. साधु भिक्खु. एत्थ च ते भिक्खु सोतट् n’

एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

सुदि††हट् भविस्सति. एस्’ एव्’ अन्तो दुक्खस्स॥ ॥घानट् एतम् मम, एसो ’हम् अस्मि, एसो

मे अत्ता ति समनुपस्ससा ति? नो h’ एतट् भन्ते. साधु भिक्खु. एत्थ च ते भिक्खु

घानट् n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय सुदि††हट् भविस्सति. एस्’ एव्’ अन्तो दुक्खस्स॥ ॥जिव्हा एतम् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति समनुपस्ससा ति? नो h’ एतट् भन्ते. साधु भिक्खु. एत्थ च ते

भिक्खु जिव्हा n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय सुदि††हट् भविस्सति. एस्’ एव्’ अन्तो दुक्खस्स॥ ॥कायो एतम् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति समनुपस्ससा ति? नो h’ एतट् भन्ते. साधु भिक्खु. एत्थ च ते

भिक्खु कायो n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय सुदि††हट् भविस्सति. एस्’ एव्’ अन्तो दुक्खस्स॥ ॥मनो एतम् मम, एसो

’हम् अस्मि, एसो मे अत्ता ति समनुपस्ससा ति? नो h’ एतट् भन्ते. साधु भिक्खु. एत्थ च ते

भिक्खु मनो n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय सुदि††हट् भविस्सति. एस्’ एव्’ अन्तो दुक्खस्स॥ ॥SN35:71॥

| |sa¬åyatanasaµyutta दुतिय-छफस्सायतनिकासुत्त। |

|| ||तट् किट् मञ्ञसि भिक्खु?॥ ॥चक्खुट् n’ एतम् मम, n’ एसो’हम् अस्मि, न मेसो अत्ता

ति समनुपस्ससा ति? एवट् भन्ते. साधु भिक्खु. एत्थ च ते भिक्खु चक्खु n’ एतम्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

सुदि††हट् भविस्सति. एवन् ते एतट् प†हमट् फस्सायतनट् पहानट् भविस्सति आयतिट्

अपुनब्भवाय॥ ॥सोतट् n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्ससा

ति? एवट् भन्ते. साधु भिक्खु. एत्थ च ते भिक्खु सोतट् n’ एतम् मम, n’ एसो ’हम्

अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हट् भविस्सति.

एवन् ते एतट् दुतियट् फस्सायतनट् पहानट् भविस्सति आयतिट् अपुनब्भवाय॥ ॥घा-

Page 351: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

351

नट् n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्ससा ति? एवट् भन्ते.

साधु भिक्खु. एत्थ च ते भिक्खु घानट् n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो

अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हट् भविस्सति. एवन् ते एतट्

ततियट् फस्सायतनट् पहानट् भविस्सति आयतिट् अपुनब्भवाय॥ ॥जिव्हा n’ एतम् मम,

n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्ससा ति? एवट् भन्ते. साधु भिक्खु. एत्थ च

ते भिक्खु जिव्हा n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् यथा-

bhËtaµ सम्मप्पञ्ञाय सुदि††हट् भविस्सति. एवन् ते एतट् चतुत्थट् फस्सायतनट्

पहानट् भविस्सति आयतिट् अपुनब्भवाय॥ ॥कायो n’ एतम् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति समनुपस्ससा ति? एवट् भन्ते. साधु भिक्खु. एत्थ च ते भिक्खु कायो n’

एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

सुदि††हट् भविस्सति. एवन् ते एतट् पञ्चमट् फस्सायतनट् पहानट् भविस्सति आयतिट्

अपुनब्भवाय॥ ॥मनो n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्ससा

ति? एवट् भन्ते. साधु भिक्खु. एत्थ च ते भिक्खु मनो n’ एतम् मम, n’ एसो ’हम्

अस्मि, न मेसो अत्ता ति, एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हट् भविस्सति.

एवन् ते एतट् छ††हट् फस्सायतनट् पहानट् भविस्सति आयतिट् अपुनब्भवाय॥

||SN35:72||

| |sa¬åyatanasaµyutta दुतिय-अविज्जासुत्त। |

|| ||कथट् पन भन्ते जानतो कथट् पस्सतो भिक्खुनो अविज्जा पहायति विज्जा उप्पजता

ति?॥ ॥इध भिक्खु भिक्खुनो सुतट् होति: धम्मा नालट् अभिनिवेसायाति. एवञ् चे तट्

भिक्खु भिक्खुनो सुतट् होति: सब्बे धम्मा नालट् अभिनिवेसायाति, सो सब्बट् धम्-

मट् अभिजानाति. सब्बट् धम्मट् अभिञ्ञाय, सब्बट् धम्मट् परिजानाति. सब्बट्

धम्मट् परिञ्ञाय, सब्बनिमित्तानि अञ्ञतो पस्सति॥ ॥चक्खुट् अञ्ञतो पस्सति. rËpå

अञ्ञतो पस्सति. cakkhuviññåˆaµ अञ्ञतो पस्सति. चक्खुसम्फस्सो अञ्ञतो पस्सति. यम् p’

इदट् चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तम् पि अञ्ञतो पस्सति॥ ॥सोतट् अञ्ञतो पस्सति. सद्दा अञ्ञतो पस्सति.

sotaviññåˆaµ अञ्ञतो पस्सति. सोतसम्फस्सो अञ्ञतो पस्सति. यम् p’ इदट् सोतसम्फस्स-

पच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि

अञ्ञतो पस्सति॥ ॥घानट् अञ्ञतो पस्सति. गन्धा अञ्ञतो पस्सति. ghånaviññåˆaµ अञ्ञतो

पस्सति. घानसम्फस्सो अञ्ञतो पस्सति. यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति

वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अञ्ञतो पस्सति॥ ॥जिव्हा

Page 352: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

352

अञ्ञतो पस्सति. रसा अञ्ञतो पस्सति. jivhåviññåˆaµ अञ्ञतो पस्सति. जिव्हासम्फस्सो अञ्ञतो

पस्सति. यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा, दुक्खट्

वा, अदुक्खमसुखट् वा, तम् पि अञ्ञतो पस्सति॥ ॥कायो अञ्ञतो पस्सति. फो††हब्बा

अञ्ञतो पस्सति. kåyaviññåˆaµ अञ्ञतो पस्सति. कायसम्फस्सो अञ्ञतो पस्सति. यम् p’

इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तम् पि अञ्ञतो पस्सति॥ ॥मनो अञ्ञतो पस्सति. धम्मा अञ्ञतो पस्सति.

manoviññåˆaµ अञ्ञतो पस्सति. मनोसम्फस्सो अञ्ञतो पस्सति. यम् p’ इदट् मनोसम्-

फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम्

पि अञ्ञतो पस्सति॥ ॥एवट् खो भिक्खु जानतो एवट् पस्सतो भिक्खुनो अविज्जा पहायति विज्जा

उप्पज्जता ति॥ ॥SN35:80॥

| |sa¬åyatanasaµyutta फग्गुनसुत्त| |

|| ||n’ अत्थि खो तट् फग्गुन चक्खुञ् ञेन चक्खुना; अताते बुद्धे परिनिब्बुते छिन्न-

पपञ्चे छिन्नव†उमे pariyådiˆˆava††e सब्बदुक्खवातिवत्ते, पञ्ञापयमानो पञ्ञा-

पेय्य. n’ अत्थि खो तट् सोतञ् ञेन सोतेन; अताते बुद्धे परिनिब्बुते छिन्नपपञ्चे

छिन्नव†उमे pariyådiˆˆava††e सब्बदुक्खवातिवत्ते, पञ्ञापयमानो पञ्ञापेय्य. n’

अत्थि खो तट् घानञ् ञेन घानेन; अताते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्न-

व†उमे pariyådiˆˆava††e सब्बदुक्खवातिवत्ते, पञ्ञापयमानो पञ्ञापेय्य. n’ अत्थि खो

सा जिव्हा याय जिव्हाय; अताते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नव†उमे परिया-

diˆˆava††e सब्बदुक्खवातिवत्ते, पञ्ञापयमानो पञ्ञापेय्य. n’ अत्थि खो सो कायो येन

कायेन; अताते बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नव†उमे pariyådiˆˆava††e सब्ब-

दुक्खवातिवत्ते, पञ्ञापयमानो पञ्ञापेय्य. n’ अत्थि खो सो मनो येन मनेन; अताते

बुद्धे परिनिब्बुते छिन्नपपञ्चे छिन्नव†उमे pariyådiˆˆava††e सब्बदुक्खवातिवत्ते,

पञ्ञापयमानो पञ्ञापेय्य॥ ॥SN35:83॥

| |sa¬åyatanasaµyutta सुञ्ञसुत्त| |

|| ||सुञ्ञो लोको सुञ्ञो लोको ति भन्ते वुच्चति. कित्तावता नु खो भन्ते सुञ्ञो लोको ति

वुच्चति? यस्मा च खो आनन्द सुञ्ञट् अत्तेन वा अत्तनियेन वा, तस्मा सुञ्ञो लोको ति

वुच्चति. किञ् च आनन्द सुञ्ञट् अत्तेन वा अत्तनियेन वा?॥ ॥चक्खुट् सुञ्ञट् अत्तेन वा

अत्तनियेन वा. rËpå सुञ्ञट् अत्तेन वा अत्तनियेन वा. cakkhuviññåˆaµ सुञ्ञट् अत्तेन वा

Page 353: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

353

अत्तनियेन वा. चक्खुसम्फस्सो सुञ्ञट् अत्तेन वा अत्तनियेन वा. यम् p’ इदट् चक्खु-

सम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा,

तम् पि सुञ्ञट् अत्तेन वा अत्तनियेन वा॥ ॥सोतट् सुञ्ञट् अत्तेन वा अत्तनियेन वा. सद्दा

सुञ्ञट् अत्तेन वा अत्तनियेन वा. sotaviññåˆaµ सुञ्ञट् अत्तेन वा अत्तनियेन वा. सोत-

सम्फस्सो सुञ्ञट् अत्तेन वा अत्तनियेन वा. यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति

वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि सुञ्ञट् अत्तेन वा

अत्तनियेन वा॥ ॥घानट् सुञ्ञट् अत्तेन वा अत्तनियेन वा. गन्धा सुञ्ञट् अत्तेन वा

अत्तनियेन वा. ghånaviññåˆaµ सुञ्ञट् अत्तेन वा अत्तनियेन वा. घानसम्फस्सो सुञ्ञट्

अत्तेन वा अत्तनियेन वा. यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि सुञ्ञट् अत्तेन वा अत्तनियेन वा॥

||जिव्हा सुञ्ञट् अत्तेन वा अत्तनियेन वा. रसा सुञ्ञट् अत्तेन वा अत्तनियेन वा. जिव्हा-

viññåˆaµ सुञ्ञट् अत्तेन वा अत्तनियेन वा. जिव्हासम्फस्सो सुञ्ञट् अत्तेन वा अत्तनियेन

वा. यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा

अदुक्खमसुखट् वा, तम् पि सुञ्ञट् अत्तेन वा अत्तनियेन वा॥ ॥कायो सुञ्ञट् अत्तेन वा

अत्तनियेन वा. फो††हब्बा सुञ्ञट् अत्तेन वा अत्तनियेन वा. kåyaviññåˆaµ सुञ्ञट् अत्तेन

वा अत्तनियेन वा. कायसम्फस्सो सुञ्ञट् अत्तेन वा अत्तनियेन वा. यम् p’ इदट् काय-

सम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा,

तम् पि सुञ्ञट् अत्तेन वा अत्तनियेन वा॥ ॥मनो सुञ्ञट् अत्तेन वा अत्तनियेन वा. धम्मा

सुञ्ञट् अत्तेन वा अत्तनियेन वा. manoviññåˆaµ सुञ्ञट् अत्तेन वा अत्तनियेन वा. मनो-

सम्फस्सो सुञ्ञट् अत्तेन वा अत्तनियेन वा. यम् p’ इदट् मनोसम्फस्सपच्चया

उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि सुञ्ञट्

अत्तेन वा अत्तनियेन वा. यस्मा च खो आनन्द सुञ्ञट् अत्तेन वा अत्तनियेन वा, तस्मा

सुञ्ञो लोको ति वुच्चता ति॥ ॥SN35:85॥

| |sa¬åyatanasaµyutta दुतिय-एजसुत्त| |

|| ||चक्खुट् न मञ्ञेय्य, चक्खुस्मिट् न मञ्ञेय्य, चक्खुतो न मञ्ञेय्य, चक्खु

मे ति न मञ्ञेय्य. rËpe न मञ्ञेय्य, rËpesu न मञ्ञेय्य, rËpato न मञ्ञेय्य, rËpå

मे ति न मञ्ञेय्य. cakkhuviññåˆaµ न मञ्ञेय्य, cakkhuviññåˆasmiµ न मञ्ञेय्य,

cakkhuviññåˆato न मञ्ञेय्य, cakkhuviññåˆam मे ति न मञ्ञेय्य. चक्खुसम्फस्सट्

न मञ्ञेय्य, चक्खुसम्फस्सस्मिट् न मञ्ञेय्य, चक्खुसम्फस्सतो न मञ्ञेय्य,

चक्खुसम्फस्सो मे ति न मञ्ञेय्य. यम् p’ इदट् चक्खुसम्फस्सपच्चया उप्पज्जति

Page 354: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

354

वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि न मञ्ञेय्य, तस्मिम्

पि न मञ्ञेय्य, ततो पि न मञ्ञेय्य, तम् मे ति न मञ्ञेय्य॥ ॥यञ् हि भिक्खवे

मञ्ञति, यस्मिट् मञ्ञति, यतो मञ्ञति, यम् मे ति मञ्ञति – ततो तट् होति अञ्ञथा.

अञ्ञथाभावा भवसत्तो लोको भवम् एव्’ आभिनन्दति॥ ॥SN35:91॥

| |sa¬åyatanasaµyutta दुतिय-एजसुत्त| |

|| ||सोतट् न मञ्ञेय्य, सोतस्मिट् न मञ्ञेय्य, सोततो न मञ्ञेय्य, सोतट् मे ति न

मञ्ञेय्य. सद्दे न मञ्ञेय्य, सद्देसु न मञ्ञेय्य, सद्दतो न मञ्ञेय्य, सद्दा मे ति

न मञ्ञेय्य. sotaviññåˆaµ न मञ्ञेय्य, sotaviññåˆasmiµ न मञ्ञेय्य, sotaviññåˆa-

to na मञ्ञेय्य, sotaviññåˆam मे ति न मञ्ञेय्य. सोतसम्फस्सट् न मञ्ञेय्य,

सोतसम्फस्सस्मिट् न मञ्ञेय्य, सोतसम्फस्सतो न मञ्ञेय्य, सोतसम्फस्सो मे ति

न मञ्ञेय्य. यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्-

खट् वा अदुक्खमसुखट् वा, तम् पि न मञ्ञेय्य, तस्मिम् पि न मञ्ञेय्य, ततो पि न

मञ्ञेय्य, तम् मे ति न मञ्ञेय्य॥ ॥यञ् हि भिक्खवे मञ्ञति, यस्मिट् मञ्ञति, यतो

मञ्ञति, यम् मे ति मञ्ञति – ततो तट् होति अञ्ञथा. अञ्ञथाभावा भवसत्तो लोको

भवम् एव्’ आभिनन्दति॥ ॥SN35:91॥

| |sa¬åyatanasaµyutta दुतिय-एजसुत्त| |

|| ||घानट् न मञ्ञेय्य, घानस्मिट् न मञ्ञेय्य, घानतो न मञ्ञेय्य, घानट् मे

ति न मञ्ञेय्य. गन्धे न मञ्ञेय्य, गन्धेसु न मञ्ञेय्य, गन्धतो न मञ्ञेय्य,

गन्धा मे ति न मञ्ञेय्य. ghånaviññåˆaµ न मञ्ञेय्य, ghånaviññåˆasmiµ न

मञ्ञेय्य, ghånaviññåˆato न मञ्ञेय्य, ghånaviññåˆam मे ति न मञ्ञेय्य. घान-

सम्फस्सट् न मञ्ञेय्य, घानसम्फस्सस्मिट् न मञ्ञेय्य, घानसम्फस्सतो न

मञ्ञेय्य, घानसम्फस्सो मे ति न मञ्ञेय्य. यम् p’ इदट् घानसम्फस्सपच्चया

उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि न मञ्ञेय्य,

तस्मिम् पि न मञ्ञेय्य, ततो पि न मञ्ञेय्य, तम् मे ति न मञ्ञेय्य॥ ॥यञ् हि भिक्खवे

मञ्ञति, यस्मिट् मञ्ञति, यतो मञ्ञति, यम् मे ति मञ्ञति – ततो तट् होति अञ्ञथा.

अञ्ञथाभावा भवसत्तो लोको भवम् एव्’ आभिनन्दति॥ ॥SN35:91॥

Page 355: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

355

| |sa¬åyatanasaµyutta दुतिय-एजसुत्त| |

|| ||जिव्हट् न मञ्ञेय्य, जिव्हाय न मञ्ञेय्य, जिव्हतो न मञ्ञेय्य, जिव्हा मे ति न

मञ्ञेय्य. रसे न मञ्ञेय्य, रसेसु न मञ्ञेय्य, रसतो न मञ्ञेय्य, रसा मे ति न

मञ्ञेय्य. jivhåviññåˆaµ न मञ्ञेय्य, jivhåviññåˆasmiµ न मञ्ञेय्य, jivhåviññåˆato

न मञ्ञेय्य, jivhåviññåˆam मे ति न मञ्ञेय्य. जिव्हासम्फस्सट् न मञ्ञेय्य,

जिव्हासम्फस्सस्मिट् न मञ्ञेय्य, जिव्हासम्फस्सतो न मञ्ञेय्य, जिव्हासम्फस्सो मे

ति न मञ्ञेय्य. यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा

दुक्खट् वा अदुक्खमसुखट् वा, तम् पि न मञ्ञेय्य, तस्मिम् पि न मञ्ञेय्य, ततो पि

न मञ्ञेय्य, तम् मे ति न मञ्ञेय्य॥ ॥यञ् हि भिक्खवे मञ्ञति, यस्मिट् मञ्ञति, यतो

मञ्ञति, यम् मे ति मञ्ञति – ततो तट् होति अञ्ञथा. अञ्ञथाभावा भवसत्तो लोको

भवम् एव्’ आभिनन्दति॥ ॥SN35:91॥

| |sa¬åyatanasaµyutta दुतिय-एजसुत्त| |

|| ||कायट् न मञ्ञेय्य, कायस्मिट् न मञ्ञेय्य, कायतो न मञ्ञेय्य, कायो मे ति न

मञ्ञेय्य. फो††˙अब्बे न मञ्ञेय्य, फो††हब्बेसु न मञ्ञेय्य, फो††हब्बतो न मञ्-

ञेय्य, फो††हब्बा मे ति न मञ्ञेय्य. kåyaviññåˆaµ न मञ्ञेय्य, kåyaviññåˆasmiµ

न मञ्ञेय्य, kåyaviññåˆato न मञ्ञेय्य, kåyaviññåˆam मे ति न मञ्ञेय्य. काय-

सम्फस्सट् न मञ्ञेय्य, कायसम्फस्सस्मिट् न मञ्ञेय्य, कायसम्फस्सतो न

मञ्ञेय्य, कायसम्फस्सो मे ति न मञ्ञेय्य. यम् p’ इदट् कायसम्फस्सपच्चया

उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि न मञ्ञेय्य,

तस्मिम् पि न मञ्ञेय्य, ततो पि न मञ्ञेय्य, तम् मे ति न मञ्ञेय्य॥ ॥यञ् हि भिक्खवे

मञ्ञति, यस्मिट् मञ्ञति, यतो मञ्ञति, यम् मे ति मञ्ञति – ततो तट् होति अञ्ञथा.

अञ्ञथाभावा भवसत्तो लोको भवम् एव्’ आभिनन्दति॥ ॥SN35:91॥

| |sa¬åyatanasaµyutta दुतिय-एजसुत्त| |

|| ||मनट् न मञ्ञेय्य, मनस्मिट् न मञ्ञेय्य, मनतो न मञ्ञेय्य, मनो मे ति न

मञ्ञेय्य. धम्मे न मञ्ञेय्य, धम्मेसु न मञ्ञेय्य, धम्मतो न मञ्ञेय्य,

धम्मा मे ति न मञ्ञेय्य. manoviññåˆaµ न मञ्ञेय्य, manoviññåˆasmiµ न

मञ्ञेय्य, manoviññåˆato न मञ्ञेय्य, manoviññåˆam मे ति न मञ्ञेय्य. मनो-

Page 356: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

356

सम्फस्सट् न मञ्ञेय्य, मनोसम्फस्सस्मिट् न मञ्ञेय्य, मनोसम्फस्सतो न

मञ्ञेय्य, मनोसम्फस्सो मे ति न मञ्ञेय्य. यम् p’ इदट् मनोसम्फस्सपच्चया

उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि न मञ्ञेय्य,

तस्मिम् पि न मञ्ञेय्य, ततो पि न मञ्ञेय्य, तम् मे ति न मञ्ञेय्य॥ ॥यञ् हि भिक्खवे

मञ्ञति, यस्मिट् मञ्ञति, यतो मञ्ञति, यम् मे ति मञ्ञति – ततो तट् होति अञ्ञथा.

अञ्ञथाभावा भवसत्तो लोको भवम् एव्’ आभिनन्दति॥ ॥SN35:91॥

| |sa¬åyatanasaµyutta द्वयसुत्त| |

|| ||चक्खुञ् च प†इच्च rËpe च, उप्पज्जति चक्खुविञ्ञानट्. चक्खु अनिच्चट् vipariˆåmi

अञ्ञथाभावि; rËpå अनिच्चा vipariˆåmino अञ्ञथाभाविनो. इत्थे तट् द्वयट् चलञ् c’ एव

ब्यथञ् च, अनिच्चट् vipariˆåmi अञ्ञथाभावि. cakkhuviññåˆaµ अनिच्चट् vipariˆåmi

अञ्ञथाभावि. यो पि हेतु यो पि पच्चयो cakkhuviññåˆassa उप्पादाय; सो पि हेतु सो पि

पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट् खो पन भिक्खवे पच्चयट् प†इच्च

उप्पन्नट् cakkhuviññåˆaµ – कुतो निच्चट् भविस्सति?॥ ॥या खो भिक्खवे इमेसट्

tiˆˆaµ धम्मानट् स!गति सन्निपातो समवायो, अयट् वुच्चति भिक्खवे चक्खुसम्-

फस्सो. चक्खुसम्फस्सो पि अनिच्चो vipariˆåm¥ अञ्ञथाभावा. यो पि हेतु यो पि पच्चयो

चक्खुसम्फस्सस्स उप्पादाय; सो पि हेतु सो पि पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा.

अनिच्चट् खो पन भिक्खवे पच्चयट् प†इच्च उप्पन्नो चक्खुसम्फस्सो – कुतो निच्चो

भविस्सति? फु††हो भिक्खवे वेदेति फु††हो चेतेति फु††हो सञ्जानाति. इत्थे ते पि धम्मा

चला c’ एव ब्यथा च, अनिच्चा vipariˆåmino अञ्ञथाभाविनो॥ ॥SN35:93॥

| |sa¬åyatanasaµyutta द्वयसुत्त| |

|| ||सोतञ् च प†इच्च सद्दे च, उप्पज्जति सोतविञ्ञानट्. सोतट् अनिच्चट् vipariˆåmi

अञ्ञथाभावि; सद्दा अनिच्चा vipariˆåmino अञ्ञथाभाविनो. इत्थे तट् द्वयट् चलञ् c’ एव

ब्यथञ् च, अनिच्चट् vipariˆåmi अञ्ञथाभावि. sotaviññåˆaµ अनिच्चट् vipariˆåmi अञ्ञ-

थाभावि. यो पि हेतु यो पि पच्चयो sotaviññåˆassa उप्पादाय; सो पि हेतु सो पि पच्चयो

अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट् खो पन भिक्खवे पच्चयट् प†इच्च

उप्पन्नट् sotaviññåˆaµ – कुतो निच्चट् भविस्सति?॥ ॥या खो भिक्खवे इमेसट् tiˆˆaµ

धम्मानट् स!गति सन्निपातो समवायो, अयट् वुच्चति भिक्खवे सोतसम्फस्सो. सोत-

सम्फस्सो पि अनिच्चो vipariˆåm¥ अञ्ञथाभावा. यो पि हेतु यो पि पच्चयो सोतसम्-

Page 357: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

357

फस्सस्स उप्पादाय; सो पि हेतु सो पि पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट्

खो पन भिक्खवे पच्चयट् प†इच्च उप्पन्नो सोतसम्फस्सो – कुतो निच्चो भविस्सति?

फु††हो भिक्खवे वेदेति फु††हो चेतेति फु††हो सञ्जानाति. इत्थे ते पि धम्मा चला c’ एव

ब्यथा च, अनिच्चा vipariˆåmino अञ्ञथाभाविनो॥ ॥SN35:93॥

| |sa¬åyatanasaµyutta द्वयसुत्त| |

|| ||घानञ् च प†इच्च गन्धे च, उप्पज्जति घानविञ्ञानट्. घानट् अनिच्चट् vipariˆåmi

अञ्ञथाभावि; गन्धा अनिच्चा vipariˆåmino अञ्ञथाभाविनो. इत्थे तट् द्वयट् चलञ् c’

एव ब्यथञ् च, अनिच्चट् vipariˆåmi अञ्ञथाभावि. ghånaviññåˆaµ अनिच्चट् vipariˆåmi

अञ्ञथाभावि. यो पि हेतु यो पि पच्चयो ghånaviññåˆassa उप्पादाय; सो पि हेतु सो पि

पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट् खो पन भिक्खवे पच्चयट् प†इच्च

उप्पन्नट् ghånaviññåˆaµ – कुतो निच्चट् भविस्सति?॥ ॥या खो भिक्खवे इमेसट् tiˆˆaµ

धम्मानट् स!गति सन्निपातो समवायो, अयट् वुच्चति भिक्खवे घानसम्फस्सो.

घानसम्फस्सो पि अनिच्चो vipariˆåm¥ अञ्ञथाभावा. यो पि हेतु यो पि पच्चयो घानसम्-

फस्सस्स उप्पादाय; सो पि हेतु सो पि पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट्

खो पन भिक्खवे पच्चयट् प†इच्च उप्पन्नो घानसम्फस्सो – कुतो निच्चो भविस्सति?

फु††हो भिक्खवे वेदेति फु††हो चेतेति फु††हो सञ्जानाति. इत्थे ते पि धम्मा चला c’ एव

ब्यथा च, अनिच्चा vipariˆåmino अञ्ञथाभाविनो॥ ॥SN35:93॥

| |sa¬åyatanasaµyutta द्वयसुत्त| |

|| ||जिव्हञ् च प†इच्च रसे च, उप्पज्जति जिव्हाविञ्ञानट्. जिव्हा अनिच्चा vipariˆåm¥

अञ्ञथाभावा; रसा अनिच्चा vipariˆåmino अञ्ञथाभाविनो. इत्थे तट् द्वयट् चलञ् c’ एव

ब्यथञ् च, अनिच्चट् vipariˆåmi अञ्ञथाभावि. jivhåviññåˆaµ अनिच्चट् vipariˆåmi अञ्ञ-

थाभावि. यो पि हेतु यो पि पच्चयो jivhåviññåˆassa उप्पादाय; सो पि हेतु सो पि पच्चयो

अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट् खो पन भिक्खवे पच्चयट् प†इच्च उप्प-

न्नट् jivhåviññåˆaµ – कुतो निच्चट् भविस्सति?॥ ॥या खो भिक्खवे इमेसट् tiˆˆaµ

धम्मानट् स!गति सन्निपातो समवायो, अयट् वुच्चति भिक्खवे जिव्हासम्फस्सो.

जिव्हासम्फस्सो पि अनिच्चो vipariˆåm¥ अञ्ञथाभावा. यो पि हेतु यो पि पच्चयो जिव्हासम्-

फस्सस्स उप्पादाय; सो पि हेतु सो पि पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट्

खो पन भिक्खवे पच्चयट् प†इच्च उप्पन्नो जिव्हासम्फस्सो – कुतो निच्चो भविस्सति?

Page 358: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

358

फु††हो भिक्खवे वेदेति फु††हो चेतेति फु††हो सञ्जानाति. इत्थे ते पि धम्मा चला c’ एव

ब्यथा च, अनिच्चा vipariˆåmino अञ्ञथाभाविनो॥ ॥SN35:93॥

| |sa¬åyatanasaµyutta द्वयसुत्त| |

|| ||कायञ् च प†इच्च फो††हब्बे च उप्पज्जति कायविञ्ञानट्. कायो अनिच्चो vipariˆåm¥

अञ्ञथाभावा; फो††हब्बा अनिच्चा vipariˆåmino अञ्ञथाभाविनो. इत्थे तट् द्वयट् चलञ्

c’ एव ब्यथञ् च अनिच्चट् vipariˆåmi अञ्ञथाभावि. kåyaviññåˆaµ अनिच्चट् vipariˆåmi

अञ्ञथाभावि. यो पि हेतु यो पि पच्चयो kåyaviññåˆassa उप्पादाय; सो पि हेतु सो पि

पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट् खो पन भिक्खवे पच्चयट् प†इच्च

उप्पन्नट् kåyaviññåˆaµ – कुतो निच्चट् भविस्सति?॥ ॥या खो भिक्खवे इमेसट् tiˆˆaµ

धम्मानट् स!गति सन्निपातो समवायो, अयट् वुच्चति भिक्खवे कायसम्फस्सो.

कायसम्फस्सो पि अनिच्चो vipariˆåm¥ अञ्ञथाभावा. यो पि हेतु यो पि पच्चयो कायसम्-

फस्सस्स उप्पादाय; सो पि हेतु सो पि पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट्

खो पन भिक्खवे पच्चयट् प†इच्च उप्पन्नो कायसम्फस्सो – कुतो निच्चो भविस्सति?

फु††हो भिक्खवे वेदेति फु††हो चेतेति फु††हो सञ्जानाति. इत्थे ते पि धम्मा चला c’ एव

ब्यथा च अनिच्चा vipariˆåmino अञ्ञथाभाविनो॥ ॥SN35:93॥

| |sa¬åyatanasaµyutta द्वयसुत्त| |

|| ||मनञ् च प†इच्च धम्मे च उप्पज्जति मनोविञ्ञानट्. मनो अनिच्चो vipariˆåm¥

अञ्ञथाभावा; धम्मा अनिच्चा vipariˆåmino अञ्ञथाभाविनो. इत्थे तट् द्वयट् चलञ् c’

एव ब्यथञ् च अनिच्चट् vipariˆåmi अञ्ञथाभावि. manoviññåˆaµ अनिच्चट् vipariˆåmi

अञ्ञथाभावि. यो पि हेतु यो पि पच्चयो manoviññåˆassa उप्पादाय; सो पि हेतु सो पि

पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट् खो पन भिक्खवे पच्चयट् प†इच्च

उप्पन्नट् manoviññåˆaµ – कुतो निच्चट् भविस्सति?॥ ॥या खो भिक्खवे इमेसट् tiˆˆaµ

धम्मानट् स!गति सन्निपातो समवायो, अयट् वुच्चति भिक्खवे मनोसम्फस्सो.

मनोसम्फस्सो पि अनिच्चो vipariˆåm¥ अञ्ञथाभावा. यो पि हेतु यो पि पच्चयो मनोसम्-

फस्सस्स उप्पादाय; सो पि हेतु सो पि पच्चयो अनिच्चो vipariˆåm¥ अञ्ञथाभावा. अनिच्चट्

खो पन भिक्खवे पच्चयट् प†इच्च उप्पन्नो मनोसम्फस्सो – कुतो निच्चो भविस्सति?

फु††हो भिक्खवे वेदेति फु††हो चेतेति फु††हो सञ्जानाति. इत्थे ते पि धम्मा चला c’ एव

ब्यथा च अनिच्चा vipariˆåmino अञ्ञथाभाविनो॥ ॥SN35:93॥

Page 359: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

359

| |sa¬åyatanasaµyutta प†हम-स!गय्हसुत्त| |

|| ||छयिमे भिक्खवे फस्सायतना अदन्ता अगुत्ता अरक्खिता असट्वुता दुक्खाधिवाह

होन्ति. कतमे छ? चक्खुट् भिक्खवे फस्सायतनट् अदन्तट् अगुत्तट् अरक्खितट्

असट्वुतट्, दुक्खाधिवाहट् होति. सोतट् भिक्खवे फस्सायतनट् अदन्तट् अगुत्तट्

अरक्खितट् असट्वुतट्, दुक्खाधिवाहट् होति. घानट् भिक्खवे फस्सायतनट् अदन्-

तट्, अगुत्तट्, अरक्खितट्, असट्वुतट्, दुक्खाधिवाहट् होति. जिव्हा भिक्खवे फस्सा-

यतनट् अदन्तट् अगुत्तट् अरक्खितट् असट्वुतट्, दुक्खाधिवाहट् होति. कायो भिक्-

खवे फस्सायतनट् अदन्तट् अगुत्तट् अरक्खितट् असट्वुतट्, दुक्खाधिवाहट् होति.

मनो भिक्खवे फस्सायतनट् अदन्तट् अगुत्तट् अरक्खितट् असट्वुतट्, दुक्खा-

धिवाहट् होति. इमे खो भिक्खवे छ फस्सायतना अदन्ता अगुत्ता अरक्खिता असट्वुता,

दुक्खाधिवाहा होन्ति॥ ॥छयिमे भिक्खवे फस्सायतना सुदन्ता सुगुत्ता सुरक्खिता

सुसट्वुता सुखाधिवाहा होति. कतमे छ? चक्खुट् भिक्खवे फस्सायतनट् सु-

दन्तट् सुगुत्तट् सुरक्खितट् सुसट्वुतट्, सुखाधिवाहट् होति. सोतट् भिक्खवे

फस्सायतनट् सुदन्तट् सुगुत्तट् सुरक्खितट् सुसट्वुतट्, सुखाधिवाहट् होति.

घानट् भिक्खवे फस्सायतनट् सुदन्तट् सुगुत्तट् सुरक्खितट् सुसट्वुतट्, सुखा-

धिवाहट् होति. जिव्हा भिक्खवे फस्सायतनट् सुदन्तट् सुगुत्तट् सुरक्खितट्

सुसट्वुतट्, सुखाधिवाहट् होति. कायो भिक्खवे फस्सायतनट् सुदन्तट् सुगुत्तट्

सुरक्खितट् सुसट्वुतट्, सुखाधिवाहट् होति. मनो भिक्खवे फस्सायतनट् सुदन्-

तट् सुगुत्तट् सुरक्खितट् सुसट्वुतट् सुखाधिवाहट् होति. इमे खो भिक्खवे छ

फस्सायतना सुदन्ता सुगुत्ता सुरक्खिता सुसट्वुता, सुखाधिवाहा होन्ता ति॥ ॥SN35:94॥

| |sa¬åyatanasaµyutta दुतिय-स!गय्हसुत्त| |

|| ||तट् किट् मञ्ञसि मालु!क्यपुत्त. ये ते चक्खुविञ्ञेय्या rËpå अदि††हा, अदि††हपुब्बा, न

च पस्ससि, न च ते होति पस्सेय्यन् ति; अत्थि ते तत्थ छन्दो वा रागो वा पेमट् वा ति? नो h’

एतट् भन्ते. ये ते सोतविञ्ञेय्या सद्दा अस्सुता, अस्सुतपुब्बा, न च suˆåsi, न च ते होति

suˆeyyan ति; अत्थि ते तत्थ छन्दो वा रागो वा पेमट् वा ति? नो h’ एतट् भन्ते. ये ते

घानविञ्ञेय्या गन्धा अघायिता, अघायितपुब्बा, न च घायसि, न च ते होति घायेय्यन्

ति; अत्थि ते तत्थ छन्दो वा रागो वा पेमट् वा ति? नो h’ एतट् भन्ते. ये ते जिव्हाविञ्ञेय्या

रसा असायिता, असायितपुब्बा, न च सायसि, न च ते होति सायेय्यन् ति; अत्थि ते तत्थ छन्दो वा

रागो वा पेमट् वा ति? नो h’ एतट् भन्ते. ये ते कायविञ्ञेय्या फो††हब्बा असम्फु††हा,

Page 360: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

360

असम्पु††हपुब्बा, न च फुससि, न च ते होति फुसेय्यन् ति; अत्थि ते तत्थ छन्दो वा रागो

वा पेमट् वा ति? नो h’ एतट् भन्ते. ये ते मनोविञ्ञेय्या धम्मा अविञ्ञाता, अविञ्ञात-

पुब्बा, न च विजानासि, न च ते होति विजानेय्यन् ति; अत्थि ते तत्थ छन्दो वा रागो वा पेमट्

वा ति? नो h’ एतट् भन्ते॥ ॥एत्थ च ते मालु!क्यपुत्त दि††हसुतमुतविञ्ञातब्बेसु

धम्मेसु: दि††हे दि††हमत्तट् भविस्सति, सुते सुतमत्तट् भविस्सति, मुते मुतमत्तट्

भविस्सति, विञ्ञाते विञ्ञातमत्तट् भविस्सति. यतो खो ते मालु!क्यपुत्त दि††हसुतमुत-

विञ्ञातब्बेसु धम्मेसु: दि††हे दि††हमत्तट् भविस्सति, सुते सुतमत्तट् भविस्सति,

मुते मुतमत्तट् भविस्सति, विञ्ञाते विञ्ञातमत्तट् भविस्सति; ततो त्वट् मालु!क्यपुत्त

न तेन. यतो त्वट् मालु!क्यपुत्त न तेन; ततो त्वट् मालु!क्यपुत्त न तत्थ. यतो त्वट्

मालु!क्यपुत्त न तत्थ; ततो त्वट् मालु!क्यपुत्त n’ एव्’ इध, न हुरट्, न उभय-

मन्तरेन. एस्’ एव्’ अन्तो दुक्खस्सा ति॥ ॥SN35:95॥

| |sa¬åyatanasaµyutta न तुम्हाकसुत्त| |

|| ||चक्खुट् भिक्खवे न तुम्हाकट् तट् पजहथ, तट् वो पहानट् हिताय सुखाय

भविस्सति. rËpå न तुम्हाकट् ते पजहथ, ते वो पहाना हिताय सुखाय भविस्सन्ति.

cakkhuviññåˆaµ न तुम्हाकट् तट् पजहथ, तट् वो पहानट् हिताय सुखाय भविस्सति.

चक्खुसम्फस्सो न तुम्हाकट् तट् पजहथ, सो वो पहानो हिताय सुखाय भविस्सति.

यम् p’ इदट् चक्खुसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा

अदुक्खमसुखट् वा, तम् पि न तुम्हाकट् तट् पजहथ, तट् वो पहानट् हिताय

सुखाय भविस्सति॥ ॥सोतट् भिक्खवे न तुम्हाकट् तट् पजहथ, तट् वो पहानट्

हिताय सुखाय भविस्सति. सद्दा न तुम्हाकट् ते पजहथ ते वो पहाना हिताय सुखाय

भविस्सन्ति. sotaviññåˆaµ न तुम्हाकट् तट् पजहथ, तट् वो पहानट् हिताय सुखाय

भविस्सति. सोतसम्फस्सो न तुम्हाकट् तट् पजहथ, सो वो पहानो हिताय सुखाय

भविस्सति. यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट्

वा अदुक्खमसुखट् वा, तम् पि न तुम्हाकट् तट् पजहथ, तट् वो पहानट् हिताय

सुखाय भविस्सति॥ ॥घानट् भिक्खवे न तुम्हाकट् तट् पजहथ, तट् वो पहानट्

हिताय सुखाय भविस्सति. गन्धा न तुम्हाकट् ते पजहथ, ते वो पहाना हिताय सुखाय

भविस्सन्ति. ghånaviññåˆaµ न तुम्हाकट् तट् पजहथ, तट् वो पहानट् हिताय सुखाय

भविस्सति. घानसम्फस्सो न तुम्हाकट् तट् पजहथ, सो वो पहानो हिताय सुखाय

भविस्सति. यम् p’ इदट् घानसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्-

खट् वा अदुक्खमसुखट् वा, तम् पि न तुम्हाकट् तट् पजहथ, तट् वो पहानट्

Page 361: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

361

हिताय सुखाय भविस्सति॥ ॥जिव्हा भिक्खवे न तुम्हाकट् तट् पजहथ, तट् वो

पहानट् हिताय सुखाय भविस्सति. रसा न तुम्हाकट् ते पजहथ, ते वो पहाना हिताय

सुखाय भविस्सन्ति. jivhåviññåˆaµ न तुम्हाकट् तट् पजहथ, तट् वो पहानट् हिताय

सुखाय भविस्सति. जिव्हासम्फस्सो न तुम्हाकट् तट् पजहथ, सो वो पहानो हिताय

सुखाय भविस्सति. यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा

दुक्खट् वा अदुक्खमसुखट् वा, तम् पि न तुम्हाकट् तट् पजहथ, तट् वो पहानट्

हिताय सुखाय भविस्सति॥ ॥कायो भिक्खवे न तुम्हाकट् तट् पजहथ, तट् वो

पहानट् हिताय सुखाय भविस्सति. फो††हब्बा न तुम्हाकट् ते पजहथ, ते वो पहाना

हिताय सुखाय भविस्सन्ति. kåyaviññåˆaµ न तुम्हाकट् तट् पजहथ, तट् वो पहानट्

हिताय सुखाय भविस्सति. कायसम्फस्सो न तुम्हाकट् तट् पजहथ, सो वो पहानो

हिताय सुखाय भविस्सति. यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि न तुम्हाकट् तट् पजहथ, तट्

वो पहानट् हिताय सुखाय भविस्सति॥ ॥मनो भिक्खवे न तुम्हाकट् तट् पजहथ,

तट् वो पहानट् हिताय सुखाय भविस्सति. धम्मा न तुम्हाकट् ते पजहथ, ते वो

पहाना हिताय सुखाय भविस्सन्ति. manoviññåˆaµ न तुम्हाकट् तट् पजहथ, तट् वो

पहानट् हिताय सुखाय भविस्सति. मनोसम्फस्सो न तुम्हाकट् तट् पजहथ, सो वो

पहानो हिताय सुखाय भविस्सति. यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयि-

तट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि न तुम्हाकट् तट् पजहथ,

तट् वो पहानट् हिताय सुखाय भविस्सति॥ ॥SN35:101॥

| |sa¬åyatanasaµyutta उपादायसुत्त| |

|| ||चक्खुस्मिट् वो भिक्खवे सति चक्खुट् उपादाय, उप्पज्जति अज्झत्तट् सुखट् दुक्-

खट्. सोतस्मिट् सति सोतट् उपादाय, उप्पज्जति अज्झत्तट् सुखट् दुक्खट्. घानस्मिट्

सति घानट् उपादाय, उप्पज्जति अज्झत्तट् सुखट् दुक्खट्. जिव्हाय सति जिव्हट् उपादाय,

उप्पज्जति अज्झत्तट् सुखट् दुक्खट्. कायस्मिट् सति कायट् उपादाय, उप्पज्जति अज्झत्तट्

सुखट् दुक्खट्. मनस्मिट् सति मनट् उपादाय, उप्पज्जति अज्झत्तट् सुखट् दुक्ख्-

अट्॥ ॥तट् किट् मञ्ञथ भिक्खवे चक्खुट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते.

यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट्

दुक्खट् vipariˆåmadhammam, अपि नु तट् अनुपादाय; उप्पज्जेय्य अज्झत्तट् सुखट्

दुक्खन् ति? नो h’ एतट् भन्ते॥ ॥सोतट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

Page 362: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

362

vipariˆåmadhammam, अपि नु तट् अनुपादाय; उप्पज्जेय्य अज्झत्तट् सुखट् दुक्खन् ति?

नो h’ एतट् भन्ते॥ ॥घानट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट्

दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मम्, अपि नु तट् अनुपादाय; उप्पज्जेय्य अज्झत्तट् सुखट् दुक्खन् ति? नो h’ एतट्

भन्ते॥ ॥जिव्हा निच्चा वा अनिच्चा वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट्

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammam, अपि नु

तट् अनुपादाय; उप्पज्जेय्य अज्झत्तट् सुखट् दुक्खन् ति? नो h’ एतट् भन्ते॥ ॥कायो

निच्चो वा अनिच्चो वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति?

दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammam, अपि नु तट् अनुपादा-

य; उप्पज्जेय्य अज्झत्तट् सुखट् दुक्खन् ति? नो h’ एतट् भन्ते॥ ॥मनो निच्चो वा अनिच्चो

वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा तट् सुखट् वा ति? दुक्खट् भन्ते.

यट् पनानिच्चट् दुक्खट् vipariˆåmadhammam, अपि नु तट् अनुपादाय; उप्पज्जेय्य

अज्झत्तट् सुखट् दुक्खन् ति? नो h’ एतट् भन्ते॥ ॥SN35:105॥

| |sa¬åyatanasaµyutta सेय्यसुत्त| |

|| ||चक्खुस्मिट् खो भिक्खवे सति चक्खुट् उपादाय चक्खुट् अभिनिविस्स: सेय्यो ’हम्

अस्मा ति वा होति, सदिसो ’हम् अस्मा ति वा होति, हानो ’हम् अस्मा ति वा होति. सोतस्मिट् सति

सोतट् उपादाय सोतट् अभिनिविस्स: सेय्यो ’हम् अस्मा ति वा होति, सदिसो ’हम् अस्मा ति वा होति,

हानो ’हम् अस्मा ति वा होति. घानस्मिट् सति घानट् उपादाय घानट् अभिनिविस्स: सेय्यो

’हम् अस्मा ति वा होति, सदिसो ’हम् अस्मा ति वा होति, हानो ’हम् अस्मा ति वा होति. जिव्हाय सति

जिव्हट् उपादाय जिव्हट् अभिनिविस्स: सेय्यो ’हम् अस्मा ति वा होति, सदिसो ’हम् अस्मा ति वा

होति, हानो ’हम् अस्मा ति वा होति. कायस्मिट् सति कायट् उपादाय कायट् अभिनिविस्स: सेय्यो

’हम् अस्मा ति वा होति, सदिसो ’हम् अस्मा ति वा होति, हानो ’हम् अस्मा ति वा होति. मनस्मिट्

सति मनट् उपादाय मनट् अभिनिविस्स: सेय्यो ’हम् अस्मा ति वा होति, सदिसो ’हम् अस्मा ति

वा होति, हानो ’हम् अस्मा ति वा होति॥ ॥तट् किट् मञ्ञथ भिक्खवे चक्खुट् निच्चट् वा

अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट्

भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट् अनुपादाय, सेय्यो

’हम् अस्मा ति वा अस्स, सदिसो ’हम् अस्मा ति वा अस्स, हानो ’हम् अस्मा ति वा अस्सा ति? नो h’ एतट्

भन्ते॥ ॥सोतट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट् पनानिच्चट् दुक्खट् वा

सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु

तट् अनुपादाय: सेय्यो ’हम् अस्मा ति वा अस्स, सदिसो ’हम् अस्मा ति वा अस्स, हानो ’हम् अस्मा

Page 363: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

363

ति वा अस्सा ति? नो h’ एतट् भन्ते॥ ॥घानट् निच्चट् वा अनिच्चट् वा ति? अनिच्चट् भन्ते. यट्

पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट्

vipariˆåmadhammaµ अपि नु तट् अनुपादाय: सेय्यो ’हम् अस्मा ति वा अस्स, सदिसो ’हम्

अस्मा ति वा अस्स, हानो ’हम् अस्मा ति वा अस्सा ति? नो h’ एतट् भन्ते॥ ॥जिव्हा निच्चा वा अनिच्चा वा

ति? अनिच्चा भन्ते. यट् पनानिच्चट् दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट्

पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट् अनुपादाय: सेय्यो ’हम् अस्मा ति

वा अस्स, सदिसो ’हम् अस्मा ति वा अस्स, हानो ’हम् अस्मा ति वा अस्सा ति? नो h’ एतट् भन्ते॥

||कायो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट् दुक्खट् वा सुखट् वा ति?

दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåmadhammaµ अपि नु तट् अनुपा-

दाय: सेय्यो ’हम् अस्मा ति वा अस्स, सदिसो ’हम् अस्मा ति वा अस्स, हानो ’हम् अस्मा ति वा अस्सा

ति? नो h’ एतट् भन्ते॥ ॥मनो निच्चो वा अनिच्चो वा ति? अनिच्चो भन्ते. यट् पनानिच्चट्

दुक्खट् वा सुखट् वा ति? दुक्खट् भन्ते. यट् पनानिच्चट् दुक्खट् vipariˆåma-

धम्मट् अपि नु तट् अनुपादाय: सेय्यो ’हम् अस्मा ति वा अस्स, सदिसो ’हम् अस्मा ति वा

अस्स, हानो ’हम् अस्मा ति वा अस्सा ति? नो h’ एतट् भन्ते॥ ॥SN35:108॥

| |sa¬åyatanasaµyutta उपादानसुत्त| |

|| ||कतमे च भिक्खवे उपादानिया धम्मा कतमञ् च उपादानट्? चक्खुट् भिक्खवे

उपादानियो धम्मो, यो तत्थ छन्दरागो तट् तत्थ उपादानट्. सोतट् उपादानियो

धम्मो, यो तत्थ छन्दरागो तट् तत्थ उपादानट्. घानट् उपादानियो धम्मो, यो

तत्थ छन्दरागो तट् तत्थ उपादानट्. जिव्हा उपादानियो धम्मो, यो तत्थ छन्दरागो

तट् तत्थ उपादानट्. कायो उपादानियो धम्मो, यो तत्थ छन्दरागो तट् तत्थ

उपादानट्. मनो उपादानियो धम्मो, यो तत्थ छन्दरागो तट् तत्थ उपादानट्. इमे

वुच्चन्ति भिक्खवे उपादानिया धम्मा, इदट् उपादानन् ति॥ ॥SN35:110॥

| |sa¬åyatanasaµyutta मारपाससुत्त| |

|| ||सन्ति भिक्खवे चक्खुविञ्ञेय्या rËpå: i††हा कन्ता मनापा piyarËpå कामुपसठिता

रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय ति††हति; अयट् वुच्चति भिक्-

खवे भिक्खु बद्धो चक्खुविञ्ञेय्येसु rËpesu, आवासगतो मारस्स मारस्स वसट्गतो,

यथाकामकरˆ¥yo पापिमतो॥ ॥सन्ति भिक्खवे सोतविञ्ञेय्या सद्दा: i††हा कन्ता मनापा

piyarËpå कामुपसठिता रजनिया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय

Page 364: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

364

ति††हति; अयट् वुच्चति भिक्खवे भिक्खु बद्धो सोतविञ्ञेय्येसु सद्देसु, आवासगतो

मारस्स मारस्स वसट्गतो, यथाकामकरˆ¥yo पापिमतो॥ ॥सन्ति भिक्खवे घान-

विञ्ञेय्या गन्धा: i††हा कन्ता मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु

अभिनन्दति अभिवदति अज्झोसाय ति††हति; अयट् वुच्चति भिक्खवे भिक्खु बद्धो

घानविञ्ञेय्येसु गन्धेसु, आवासगतो मारस्स मारस्स वसट्गतो, यथाकामकरˆ¥yo

पापिमतो॥ ॥सन्ति भिक्खवे जिव्हाविञ्ञेय्या रसा: i††हा कन्ता मनापा piyarËpå काम्-

उपसठिता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय ति††हति; अयट्

वुच्चति भिक्खवे भिक्खु बद्धो जिव्हाविञ्ञेय्येसु रसेसु, आवासगतो मारस्स मारस्स

वसट्गतो, यथाकामकरˆ¥yo पापिमतो॥ ॥सन्ति भिक्खवे कायविञ्ञेय्या फो††हब्बा:

i††हा कन्ता मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु अभिनन्दति

अभिवदति अज्झोसाय ति††हति; अयट् वुच्चति भिक्खवे भिक्खु बद्धो कायविञ्ञेय्येसु

फो††हब्बेसु, आवासगतो मारस्स मारस्स वसट्गतो, यथाकामकरˆ¥yo पापिमतो॥

||सन्ति भिक्खवे मनोविञ्ञेय्या धम्मा: i††हा कन्ता मनापा piyarËpå कामुपसठिता

रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय ति††हति; अयट् वुच्चति भिक्ख-

वे भिक्खु बद्धो मनोविञ्ञेय्येसु धम्मेसु, आवासगतो मारस्स मारस्स वसट्गतो,

यथाकामकरˆ¥yo पापिमतो॥ ॥SN35:115॥

| |sa¬åyatanasaµyutta मारपाससुत्त| |

|| ||सन्ति भिक्खवे चक्खुविञ्ञेय्या rËpå: i††हा कन्ता मनापा piyarËpå कामुपसठिता

रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति न अज्झोसाय ति††हति; अयट् वुच्चति

भिक्खवे भिक्खु मुत्तो चक्खुविञ्ञेय्येहि rËpehi, न आवासगतो मारस्स न मारस्स

वसट्गतो, न यथाकामकरˆ¥yo पापिमतो॥ ॥सन्ति भिक्खवे सोतविञ्ञेय्या सद्दा: i††हा

कन्ता मनापा piyarËpå कामुपसठिता रजनिया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति

न अज्झोसाय ति††हति; अयट् वुच्चति भिक्खवे भिक्खु मुत्तो सोतविञ्ञेय्येहि सद्देहि, न

आवासगतो मारस्स न मारस्स वसट्गतो, न यथाकामकरˆ¥yo पापिमतो॥ ॥सन्ति भिक्-

खवे घानविञ्ञेय्या गन्धा: i††हा कन्ता मनापा piyarËpå कामुपसठिता रजनाया. तञ्

चे भिक्खु नाभिनन्दति नाभिवदति न अज्झोसाय ति††हति; अयट् वुच्चति भिक्खवे भिक्-

खु मुत्तो घानविञ्ञेय्येहि गन्धेहि, न आवासगतो मारस्स न मारस्स वसट्गतो, न

यथाकामकरˆ¥yo पापिमतो॥ ॥सन्ति भिक्खवे जिव्हाविञ्ञेय्या रसा: i††हा कन्ता मनापा

piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति न अज्झोसाय

ति††हति; अयट् वुच्चति भिक्खवे भिक्खु मुत्तो जिव्हाविञ्ञेय्येहि रसेहि, न आवासगतो

Page 365: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

365

मारस्स न मारस्स वसट्गतो, न यथाकामकरˆ¥yo पापिमतो॥ ॥सन्ति भिक्खवे

कायविञ्ञेय्या फो††हब्बा: i††हा कन्ता मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे

भिक्खु नाभिनन्दति नाभिवदति न अज्झोसाय ति††हति; अयट् वुच्चति भिक्खवे भिक्खु

मुत्तो कायविञ्ञेय्येहि फो††हब्बेहि, न आवासगतो मारस्स न मारस्स वसट्गतो, न

यथाकामकरˆ¥yo पापिमतो॥ ॥सन्ति भिक्खवे मनोविञ्ञेय्या धम्मा: i††हा कन्ता

मनापा piyarËpå कामुपसठिता रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति न

अज्झोसाय ति††हति; अयट् वुच्चति भिक्खवे भिक्खु मुत्तो मनोविञ्ञेय्येहि धम्मेहि, न

आवासगतो मारस्स न मारस्स वसट्गतो, न यथाकामकरˆ¥yo पापिमतो॥ ॥SN35:115॥

| |sa¬åyatanasaµyutta lokakåmaguˆasutta| |

|| ||नाहट् भिक्खवे गमनेन लोकस्स अन्तट् ञातय्यट् द††हय्यट् पत्तय्यन् ति वदा-

मि. न च पनाहट् भिक्खवे अपत्वा लोकस्स अन्तट्, दुक्खस्स अन्तकिरियट् वदामा ति.

इमस्स ख्वाहट् आवुसो भगवता स!खित्तेन उद्देसस्स उद्दि††हस्स, वित्थारेन अत्थट्

अविभत्तस्स vitthåreˆa एवट् आजानामि॥ ॥येन खो आवुसो लोकस्मिट् लोकसञ्ञा होति लोकमा-

ना, अयट् वुच्चति अरियस्स विनये लोको. केन c’ आवुसो लोकस्मिट् लोकसञ्ञा होति लोकमाना?

चक्खुना खो आवुसो लोकस्मिट् लोकसञ्ञा होति लोकमाना. सोतेन खो आवुसो लोकस्मिट्

लोकसञ्ञा होति लोकमाना. घानेन खो आवुसो लोकस्मिट् लोकसञ्ञा होति लोकमाना. जिव्हाय

खो आवुसो लोकस्मिट् लोकसञ्ञा होति लोकमाना. कायेन खो आवुसो लोकस्मिट् लोकसञ्ञा होति

लोकमाना. मनेन खो आवुसो लोकस्मिट् लोकसञ्ञा होति लोकमाना. येन खो आवुसो

लोकस्मिट् लोकसञ्ञा होति लोकमाना, अयट् वुच्चति अरियस्स विनये लोको॥ ॥SN35:116॥

| |sa¬åyatanasaµyutta lokakåmaguˆasutta| |

|| ||यट् खो आवुसो भगवा स!खित्तेन उद्देसट् उद्दिसित्वा वित्थारेन अत्थट् अविभजित्वा

u††हायासना विहारट् पवि††हो: तस्मात् इह भिक्खवे से आयतने वेदितब्बे, यत्थ चक्खुञ्

च निरुज्झति rËpasaññå च विरज्जति. से आयतने वेदितब्बे, यत्थ सोतञ् च निरुज्झति सद्द-

सञ्ञा च विरज्जति. से आयतने वेदितब्बे, यत्थ घानञ् च निरुज्झति गन्धसञ्ञा च

विरज्जति. से आयतने वेदितब्बे, यत्थ जिव्हा च निरुज्झति रससञ्ञा च विरज्जति. से आयतने

वेदितब्बे, यत्थ कायो च निरुज्झति फो††हब्बसञ्ञा च विरज्जति. से आयतने वेदितब्बे,

यत्थ मनो च निरुज्झति धम्मसञ्ञा च विरज्जति. से आयतने वेदितब्बे॥ ॥से आयतने

वेदितब्बे ति इमस्स ख्वाहट् आवुसो भगवता स!खित्तेन उद्देसस्स उद्दि††हस्स, वित्था-

Page 366: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

366

रेन अत्थट् अविभत्तस्स, एवट् वित्थारेन अत्थट् आजानामि: sa¬åyatananirodhaµ खो आवुसो

भगवता सन्धाय भासितट्॥ ॥SN35:117॥

| |sa¬åyatanasaµyuttta उपादानसुत्त| |

|| ||कतमे च भिक्खवे उपादानिया धम्मा कतमञ् च उपादानट्? सन्ति भिक्खवे

चक्खुविञ्ञेय्या rËpå: i††हा कन्ता मनापा piyarËpå कामुपसठाता रजनाया. इमे वुच्चन्-

ति भिक्खवे उपादानिया धम्मा. यो तत्थ छन्दरागो तट् तत्थ उपादानट्. सन्ति

भिक्खवे सोतविञ्ञेय्या सद्दा: i††हा कन्ता मनापा piyarËpå कामुपसठाता रजनाया.

इमे वुच्चन्ति भिक्खवे उपादानिया धम्मा. यो तत्थ छन्दरागो तट् तत्थ उपादानट्.

सन्ति भिक्खवे घानविञ्ञेय्या गन्धा: i††हा कन्ता मनापा piyarËpå कामुपसठाता

रजनाया. इमे वुच्चन्ति भिक्खवे उपादानिया धम्मा. यो तत्थ छन्दरागो तट् तत्थ

उपादानट्. सन्ति भिक्खवे जिव्हाविञ्ञेय्या रसा: i††हा कन्ता मनापा piyarËpå कामुपसट्-

हाता रजनाया. इमे वुच्चन्ति भिक्खवे उपादानिया धम्मा. यो तत्थ छन्दरागो तट्

तत्थ उपादानट्. सन्ति भिक्खवे कायविञ्ञेय्या फो††हब्बा: i††हा कन्ता मनापा piyarËpå

कामुपसठाता रजनाया. इमे वुच्चन्ति भिक्खवे उपादानिया धम्मा. यो तत्थ छन्द-

रागो तट् तत्थ उपादानट्. सन्ति भिक्खवे मनोविञ्ञेय्या धम्मा: i††हा कन्ता मनापा

piyarËpå कामुपसठाता रजनाया. इमे वुच्चन्ति भिक्खवे उपादानिया धम्मा. यो तत्थ

छन्दरागो तट् तत्थ उपादानट्॥ ॥SN35:123॥

| |sa¬åyatanasaµyutta नालन्दसुत्त| |

|| ||सन्ति खो गहपति चक्खुविञ्ञेय्या rËpå: i††हा कन्ता मनापा piyarËpå कामुपसट्-

हाता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय ति††हति. तस्स तट् अभिनन्-

दतो अभिवदतो अज्झोसाय ति††हतो, तन् निस्सितट् विञ्ञानट् होति तद् उपादानट्. सौपादानो

गहपति भिक्खु नो परिनिब्बायति॥ ॥सन्ति खो गहपति सोतविञ्ञेय्या सद्दा: i††हा कन्ता

मनापा piyarËpå कामुपसठाता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झो-

साय ति††हति; तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, तन् निस्सितट् विञ्ञानट्

होति तद् उपादानट्. सौपादानो गहपति भिक्खु नो परिनिब्बायति॥ ॥सन्ति खो गहपति

घानविञ्ञेय्या गन्धा: i††हा कन्ता मनापा piyarËpå कामुपसठाता रजनाया. तञ् चे

भिक्खु अभिनन्दति अभिवदति अज्झोसाय ति††हति; तस्स तट् अभिनन्दतो अभिवदतो

अज्झोसाय ति††हतो, तन् निस्सितट् विञ्ञानट् होति तद् उपादानट्. सौपादानो गहपति भिक्खु

Page 367: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

367

नो परिनिब्बायति॥ ॥सन्ति खो गहपति जिव्हाविञ्ञेय्या रसा: i††हा कन्ता मनापा piyarËpå

कामुपसठाता रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय ति††हति; तस्स

तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, तन् निस्सितट् विञ्ञानट् होति तद् उपादानट्.

सौपादानो गहपति भिक्खु नो परिनिब्बायति॥ ॥सन्ति खो गहपति कायविञ्ञेय्या फो††h-

अब्बा: i††हा कन्ता मनापा piyarËpå कामुपसठाता रजनाया. तञ् चे भिक्खु अभिनन्दति

अभिवदति अज्झोसाय ति††हति; तस्स तट् अभिनन्दतो अभिवदतो अज्झोसाय ति††हतो, तन्

निस्सितट् विञ्ञानट् होति तद् उपादानट्. सौपादानो गहपति भिक्खु नो परिनिब्बायति॥

||सन्ति खो गहपति मनोविञ्ञेय्या धम्मा: i††हा कन्ता मनापा piyarËpå कामुपसठाता

रजनाया. तञ् चे भिक्खु अभिनन्दति अभिवदति अज्झोसाय ति††हति; तस्स तट् अभिनन्दतो

अभिवदतो अज्झोसाय ति††हतो, तन् निस्सितट् विञ्ञानट् होति तद् उपादानट्. सौपादानो गह-

पति भिक्खु नो परिनिब्बायति. अयट् खो गहपति हेतु अयट् पच्चयो, येनम् इध्’ एकच्चे

सत्ता दि††h’ एव धम्मे नो परिनिब्बायन्ति॥ ॥SN35:126॥

| |sa¬åyatanasaµyutta नालन्दसुत्त| |

|| ||सन्ति च खो गहपति चक्खुविञ्ञेय्या rËpå: i††हा कन्ता मनापा piyarËpå कामु-

पसठाता रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति न अज्झोसाय ति††हति. तस्स

तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, न तन् निस्सितट् विञ्ञानट् होति न

तद् उपादानट्. अनुपादानो गहपति भिक्खु परिनिब्बायति॥ ॥सन्ति च खो गहपति

सोतविञ्ञेय्या सद्दा: i††हा कन्ता मनापा piyarËpå कामुपसठाता रजनाया. तञ् चे भिक्-

खु नाभिनन्दति नाभिवदति न अज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो अनभिवदतो

अनज्झोसाय ति††हतो, न तन् निस्सितट् विञ्ञानट् होति न तद् उपादानट्. अनुपादानो गहपति

भिक्खु परिनिब्बायति॥ ॥सन्ति च खो गहपति घानविञ्ञेय्या गन्धा: i††हा कन्ता मनापा

piyarËpå कामुपसठाता रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति न अज्झोसाय

ति††हति; तस्स तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, न तन् निस्सितट्

विञ्ञानट् होति न तद् उपादानट्. अनुपादानो गहपति भिक्खु परिनिब्बायति॥ ॥सन्ति च

खो गहपति जिव्हाविञ्ञेय्या रसा: i††हा कन्ता मनापा piyarËpå कामुपसठाता रजनाया.

तञ् चे भिक्खु नाभिनन्दति नाभिवदति न अज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो

अनभिवदतो अनज्झोसाय ति††हतो, न तन् निस्सितट् विञ्ञानट् होति न तद् उपादानट्. अनु-

पादानो गहपति भिक्खु परिनिब्बायति॥ ॥सन्ति च खो गहपति कायविञ्ञेय्या फो††हब्बा:

i††हा कन्ता मनापा piyarËpå कामुपसठाता रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभि-

वदति न अज्झोसाय ति††हति; तस्स तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, न

Page 368: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

368

तन् निस्सितट् विञ्ञानट् होति न तद् उपादानट्. अनुपादानो गहपति भिक्खु परिनिब्बायति॥

||सन्ति च खो गहपति मनोविञ्ञेय्या धम्मा: i††हा कन्ता मनापा piyarËpå कामु-

पसठाता रजनाया. तञ् चे भिक्खु नाभिनन्दति नाभिवदति न अज्झोसाय ति††हति; तस्स

तट् अनभिनन्दतो अनभिवदतो अनज्झोसाय ति††हतो, न तट् निस्सितट् विञ्ञानट् होति न

तद् उपादानट्. अनुपादानो गहपति भिक्खु परिनिब्बायति. अयट् खो गहपति हेतु अयट्

पच्चयो, येनमिध्’ एकच्चे सत्ता दि††h’ एव धम्मे परिनिब्बायन्ता ति॥ ॥SN35:126॥

| |sa¬åyatanasaµyutta घोसितसुत्त| |

|| ||धातुनानत्तट् धातुनानत्तन् ति भन्ते आनन्द वुच्चति. कित्तावता नु खो भन्ते

धातुनानत्तट् वुत्तट् भगवता ति? सट्विज्जति खो गहपति चक्खुधातु rËpå च मनापा

cakkhuviññåˆañ च: सुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति सुखा वेदना. सट्विज्जति

खो गहपति चक्खुधातु rËpå च अमनापा cakkhuviññåˆañ च: दुक्खवेदनियट्

फस्सट् पतिच्च, उप्पज्जति दुक्खा वेदना. सट्विज्जति खो गहपति चक्खुधातु rËpå च

उपेख्円हानिया cakkhuviññåˆañ च: अदुक्खमसुखवेदनियट् फस्सट् पतिच्च, उप्प-

ज्जति अदुक्खमसुखा वेदना॥ ॥सट्विज्जति खो गहपति सोतधातु सद्दा च मनापा

sotaviññåˆañ च: सुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति सुखा वेदना. सट्विज्जति

खो गहपति सोतधातु सद्दा च अमनापा sotaviññåˆañ च: दुक्खवेदनियट् फस्सट्

पतिच्च, उप्पज्जति दुक्खा वेदना. सट्विज्जति खो गहपति सोतधातु सद्दा च उपेख्円हा-

निया sotaviññåˆañ च: अदुक्खमसुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति अदुक्खम्-

असुखा वेदना. सट्विज्जति खो गहपति घानधातु गन्धा च मनापा ghånaviññåˆañ च:

सुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति सुखा वेदना॥ ॥सट्विज्जति खो गहपति

घानधातु गन्धा च अमनापा ghånaviññåˆañ च: दुक्खवेदनियट् फस्सट् पतिच्च,

उप्पज्जति दुक्खा वेदना. सट्विज्जति खो गहपति घानधातु गन्धा च उपेख्円हानिया

ghånaviññåˆañ च: अदुक्खमसुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति अदुक्खम्-

असुखा वेदना॥ ॥सट्विज्जति खो गहपति जिव्हाधातु रसा च मनापा jivhåviññåˆañ च:

सुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति सुखा वेदना. सट्विज्जति खो गहपति जिव्हा-

धातु रसा च अमनापा jivhåviññåˆañ च: दुक्खवेदनियट् फस्सट् पतिच्च, उप्पज्जति

दुक्खा वेदना. सट्विज्जति खो गहपति जिव्हाधातु रसा च उपेख्円हानिया jivhåviññåˆañ

च: अदुक्खमसुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति अदुक्खमसुखा वेदना॥

||सट्विज्जति खो गहपति कायधातु फो††हब्बा च मनापा kåyaviññåˆañ च: सुखवेद-

नियट् फस्सट् पतिच्च, उप्पज्जति सुखा वेदना. सट्विज्जति खो गहपति कायधातु

Page 369: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

369

फो††हब्बा च अमनापा kåyaviññåˆañ च: दुक्खवेदनियट् फस्सट् पतिच्च, उप्पज्जति

दुक्खा वेदना. सट्विज्जति खो गहपति कायधातु फो††हब्बा च उपेख्円हानिया काय-

viññåˆañ च: अदुक्खमसुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति अदुक्खमसुखा

वेदना॥ ॥सट्विज्जति खो गहपति मनोधातु धम्मा च मनापा manoviññåˆañ च:

सुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति सुखा वेदना. सट्विज्जति खो गहपति मनो-

धातु धम्मा च अमनापा manoviññåˆañ च: दुक्खवेदनियट् फस्सट् पतिच्च, उप्प-

ज्जति दुक्खा वेदना. सट्विज्जति खो गहपति मनोधातु धम्मा च उपेख्円हानिया

manoviññåˆañ च: अदुक्खमसुखवेदनियट् फस्सट् पतिच्च, उप्पज्जति अदुक्खम्-

असुखा वेदना. एत्तावता खो गहपति धातुनानत्तट् वुत्तट् भगवता ति॥ ॥SN35:129॥

| |sa¬åyatanasaµyutta वेरहच्चानिसुत्त| |

|| ||किस्मिन् नु खो भन्ते सति अरहन्तो सुखदुक्खट् पञ्ञापेन्ति? किस्मिट् असति अरहन्तो

सुखदुक्खट् न पञ्ञापेन्ता ति? चक्खुस्मिट् खो भगिनि सति अरहन्तो सुखदुक्खट्

पञ्ञापेन्ति. चक्खुस्मिट् असति अरहन्तो सुखदुक्खट् न पञ्ञापेन्ति. सोतस्मिट् सति

अरहन्तो सुखदुक्खट् पञ्ञापेन्ति, सोतस्मिट् असति अरहन्तो सुखदुक्खट् न पञ्ञा-

पेन्ति. घानस्मिट् सति अरहन्तो सुखदुक्खट् पञ्ञापेन्ति, घानस्मिट् असति अरहन्तो

सुखदुक्खट् न पञ्ञापेन्ति. जिव्हाय सति अरहन्तो सुखदुक्खट् पञ्ञापेन्ति, जिव्हाय

असति अरहन्तो सुखदुक्खट् न पञ्ञापेन्ति. कायस्मिट् सति अरहन्तो सुखदुक्खट्

पञ्ञापेन्ति, कायस्मिट् असति अरहन्तो सुखदुक्खट् न पञ्ञापेन्ति. मनस्मिट् सति अरः-

अन्तो सुखदुक्खट् पञ्ञापेन्ति, मनस्मिट् असति अरहन्तो सुखदुक्खट् न पञ्ञापेन्ता

ति|| ||SN35:133||

| |sa¬åyatanasaµyutta प†हम-rËpåråmasutta| |

|| ||rËpåråmå भिक्खवे देवमनुस्सा rËparato rËpasamuditå. rËpåvipariˆåmaviråga-

निरोधा, दुक्खट् भिक्खवे देवमनुस्सा विहरन्ति. सद्दारामा भिक्खवे देवमनुस्सा

सद्दरतो सद्दसमुदिता. saddavipariˆåmaviråganirodhå, दुक्खट् भिक्खवे देव-

मनुस्सा विहरन्ति. गन्धारामा भिक्खवे देवमनुस्सा गन्धरतो गन्धसमुदिता.

gandhavipariˆåmaviråganirodhå, दुक्खट् भिक्खवे देवमनुस्सा विहरन्ति. रसारामा

भिक्खवे देवमनुस्सा रसरतो रससमुदिता. rasavipariˆåmaviråganirodhå, दुक्खट्

भिक्खवे देवमनुस्सा विहरन्ति. फो††हब्बारामा भिक्खवे देवमनुस्सा फो††हब्ब-

Page 370: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

370

रतो फो††हब्बसमुदिता. फो††habbavipariˆåmaviråganirodhå, दुक्खट् भिक्खवे

देवमनुस्सा विहरन्ति. धम्मारामा भिक्खवे देवमनुस्सा धम्मरतो धम्मस-

मुदिता. dhammavipariˆåmaviråganirodhå, दुक्खट् भिक्खवे देवमनुस्सा विहरन्ति॥

||तथागतो च खो भिक्खवे अरहट् सम्मासम्बुद्धो rËpånaµ समुदयञ् च अत्थ-

गमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ विदित्वा. न rËpåråmo न

rËparato न rËpasamudito. rËpavipariˆåmaviråganirodhå, सुखट् भिक्खवे तथागतो

विहरति॥ ॥तथागतो च खो भिक्खवे अरहट् सम्मासम्बुद्धो, सद्दानट् समुदयञ्

च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ विदित्वा. न सद्-

दारामो न सद्दरतो न सद्दसमुदितो. saddavipariˆåmaviråganirodhå, सुखट् भिक्ख-

वे तथागतो विहरति॥ ॥तथागतो च खो भिक्खवे अरहट् सम्मासम्बुद्धो, गन्धा-

नट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ

विदित्वा. न गन्धारामो न गन्धरतो न गन्धसमुदितो. gandhavipariˆåmaviråga-

निरोधा, सुखट् भिक्खवे अथागतो विहरति॥ ॥तथागतो च खो भिक्खवे अरहट्

सम्मासम्बुद्धो, रसानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च निस्स-

raˆañ च yathåbhËtaµ विदित्वा. न रसारामो न रसरतो न रससमुदितो. रसविपरि-

ˆआमविरागनिरोधा, सुखट् भिक्खवे तथागतो विहरति॥ ॥तथागतो च खो भिक्खवे

अरहट् सम्मासम्बुद्धो, फो††हब्बानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च

आदानवञ् च nissaraˆañ च yathåbhËtaµ विदित्वा. न फो††हब्बारामो न फो††हब्बरतो न

फो††हब्बसमुदितो. फो††habbavipariˆåmaviråganirodhå, सुखट् भिक्खवे अथागतो

विहरति॥ ॥तथागतो च खो भिक्खवे अरहट् सम्मासम्बुद्धो, धम्मानट् समु-

दयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ विदित्वा. न

धम्मारामो न धम्मरतो न धम्मसमुदितो. dhammavipariˆåmaviråganirodhå,

सुखट् भिक्खवे तथागतो विहरति॥ ॥SN35:136॥

| |sa¬åyatanasaµyutta प†हम-rËpåråmasutta| |

|| ||rËpå सद्दा गन्धा रसा फस्सा धम्मा च केवला

i††हा कन्ता मनापा च यावत्’ अत्था ति वुच्चति॥

||सदेवकस्स लोकस्स एते वो सुखसम्मता

यत्थ c’ एते निरुज्झन्ति तट् नेसट् दुक्खसम्मतट्॥

Page 371: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

371

||सुखट् दि††हट् अरियेहि सक्कायस्स्’ उपरोधनट्

पच्चनाकम् इदट् होति सब्बलोकेन पस्सतट्॥

||यट् परे सुखतो आहु तद् अरिया आहु दुक्खतो

यट् परे दुक्खतो आहु तद् अरिया सुखतो vidË॥

||पस्स धम्मट् दुराजानट् सम्पम्ˬh’ एत्थ aviddasË

निवुतानट् तमो होति अन्धकारो अपस्सतट्॥

||सतञ् च विव†अट् होति आलोको पस्सतम् इध

सन्तिके न विजानन्ति मगाधम्मस्स्’ अकोविदा॥

||भवराग परेतेहि भवसोतानुसारिहि

मारधेय्यानुपन्नेहि नायट् धम्मो सुसम्बुधो॥

||को नु अञ्ञत्रमरियेहि पदट् सट्बुद्धट् अरहति

यट् पदट् सम्मदञ्ञाय परिनिब्बन्ति अनासवा ति॥SN35:136॥

| |sa¬åyatanasaµyutta ततिय-हेतुअज्झत्तसुत्त। |

|| ||चक्खुट् भिक्खवे अनत्ता. यो पि हेतु यो पि पच्चयो चक्खुस्स उप्पादाय सो पि

अनत्ता. anattasambhËtaµ भिक्खवे चक्खुट्, कुतो अत्ता भविस्सति? सोतट् अनत्ता. यो पि

हेतु यो पि पच्चयो सोतस्स उप्पादाय सो पि अनत्ता. anattasambhËtaµ भिक्खवे सोतट्,

कुतो अत्ता भविस्सति? घानट् अनत्ता. यो पि हेतु यो पि पच्चयो घानस्स उप्पादाय सो पि

अनत्ता. anattasambhËtaµ भिक्खवे घानट्, कुतो अत्ता भविस्सति? जिव्हा अनत्ता. यो पि हेतु

यो पि पच्चयो जिव्हाय उप्पादाय सो पि अनत्ता. anattasambhËtå भिक्खवे जिव्हा, कुतो अत्ता

भविस्सति? कायो अनत्ता. यो पि हेतु यो पि पच्चयो कायस्स उप्पादाय सो पि अनत्ता. अनत्त-

sambhËto भिक्खवे कायो, कुतो अत्ता भविस्सति? मनो अनत्ता. यो पि हेतु यो पि पच्चयो

मनस्स उप्पादाय सो पि अनत्ता. anattasambhËto भिक्खवे मनो कुतो अत्ता भविस्सति?॥

||SN35:142||

Page 372: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

372

| |sa¬åyatanasaµyutta हेतुबाहिरसुत्त| |

|| ||rËpå भिक्खवे अनत्ता. यो पि हेतु यो पि पच्चयो rËpånaµ उप्पादाय सो पि अनत्ता.

anattasambhËtå भिक्खवे rËpå, कुतो अत्ता भविस्सति? सद्दा अनत्ता. यो पि हेतु यो पि

पच्चयो सद्दानट् उप्पादाय सो पि अनत्ता. anattasambhËtå भिक्खवे सद्दा, कुतो अत्ता

भविस्सति? गन्धा अनत्ता. यो पि हेतु यो पि पच्चयो गन्धानट् उप्पादाय सो पि अनत्ता.

anattasambhËtå भिक्खवे गन्धा, कुतो अत्ता भविस्सति? रसा अनत्ता. यो पि हेतु यो पि

पच्चयो रसानट् उप्पादाय सो पि अनत्ता. anattasambhËtå भिक्खवे रसा, कुतो अत्ता भविस्-

सति? फो††हब्बा अनत्ता. यो पि हेतु यो पि पच्चयो फो††हब्बानट् उप्पादाय सो पि अनत्ता.

anattasambhËtå भिक्खवे फो††हब्बा, कुतो अत्ता भविस्सति? धम्मा अनत्ता. यो पि हेतु

यो पि पच्चयो धम्मानट् उप्पादाय सो पि अनत्ता. anattasambhËtå भिक्खवे धम्मा,

कुतो अत्ता भविस्सति?॥ ॥SN35:145॥

| |sa¬åyatanasaµyutta कम्मसुत्त| |

|| ||कतमट् भिक्खवे puråˆakammaµ? चक्खुट् भिक्खवे puråˆakammaµ, अभि-

स!खतट् अभिसञ्चेतयितट् वेदनियट् द††हब्बट्. सोतट् भिक्खवे puråˆakammaµ,

अभिस!खतट् अभिसञ्चेतयितट् वेदनियट् द††हब्बट्. घानट् भिक्खवे puråˆa-

कम्मट्, अभिस!खतट् अभिसञ्चेतयितट् वेदनियट् द††हब्बट्. जिव्हा भिक्खवे

puråˆakammaµ, अभिस!खता अभिसञ्चेतयिता वेदनिया द††हब्बा. कायो भिक्खवे पुरा-

ˆअकम्मट्, अभिस!खतो अभिसञ्चेतयितो वेदनियो द††हब्बो. मनो भिक्खवे puråˆa-

कम्मट्, अभिस!खतो अभिसञ्चेतयितो वेदनियो द††हब्बो. इदट् वुच्चति भिक्खवे पु-

råˆakammaµ. कतमञ् च भिक्खवे नवकम्मट्? यट् खो भिक्खवे एतरहि कम्-

मट् करोति कायेन वाचाय मनसा. इदट् वुच्चति भिक्खवे नवकम्मट्. कतमो च

भिक्खवे कम्मनिरोधो? यो खो भिक्खवे कायकम्मवचाकम्ममनोकम्मस्स

निरोधा विमुत्तिट् फुसति. अयट् वुच्चति भिक्खवे कम्मनिरोधो. कतमा च भिक्खवे

कम्मनिरोधगामिनिना प†इपदा? अयम् एव अरियो a††ह!गिको मग्गो: सेय्यथादट् सम्-

मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो

सम्मासति सम्मासमाधि. अयट् वुच्चति भिक्खवे कम्मनिरोधगामिना प†इपदा॥

||SN35:146||

Page 373: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

373

| |sa¬åyatanasaµyutta इन्द्रियसुत्त| |

|| ||इन्द्रियसम्पन्नो इन्द्रियसम्पन्नो ति वुच्चति. कित्तावता नु खो भन्ते इन्दिरिय-

सम्पन्नो होता ति? चक्खुन्द्रिये चे भिक्खु उदयब्बयानुपस्सा विहरन्तो चक्खुन्द्रिये

निब्बन्दति. सोतिन्द्रिये चे भिक्खु उदयब्बयानुपस्सा विहरन्तो सोतिन्द्रिये निब्बिन्दति.

घानिन्द्रिये चे भिक्खु उदयब्बयानुपस्सा विहरन्तो घानिन्द्रिये निब्बिन्दति. जिव्हिन्द्रिये

चे भिक्खु उदयब्बयानुपस्सा विहरन्तो जिव्हिन्द्रिये निब्बिन्दति. कायिन्द्रिये चे भिक्खु

उदयब्बयानुपस्सा विहरन्तो कायिन्द्रिये निब्बिन्दति. मनिन्द्रिये चे भिक्खु उदयब्बया-

नुपस्सा विहरन्तो मनिन्द्रिये निब्बिन्दति॥ ॥SN35:154॥

| |sa¬åyatanasaµyutta नन्दिक्खयसुत्त| |

|| ||चक्खुट् भिक्खवे योनिसो मनसिकरोथ. चक्खनिच्चतञ् च yathåbhËtaµ सम-

नुपस्सथ. चक्खुट् भिक्खवे भिक्खु योनिसो मनसिकरोन्तो, चक्खनिच्चतञ् च

yathåbhËtaµ समनुपस्सन्तो; चक्खुस्मिट् पि निब्बिन्दति. नन्दिक्खया रागक्खयो, राग-

क्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् सुविमुत्तन् ति वुच्चति॥ ॥सोतट् भिक्खवे

योनिसो मनसिकरोथ. सोतानिच्चतञ् च yathåbhËtaµ समनुपस्सथ. सोतट् भिक्खवे

भिक्खु योनिसो मनसिकरोन्तो, सोतानिच्चतञ् च yathåbhËtaµ समनुपस्सन्तो; सोतस्मिट्

पि निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्-

तट् सुविमुत्तन् ति वुच्चति॥ ॥घानट् भिक्खवे योनिसो मनसिकरोथ. घानानिच्चतञ् च

yathåbhËtaµ समनुपस्सथ. घानट् भिक्खवे भिक्खु योनिसो मनसिकरोन्तो, घान्-

आनिच्चतञ् च yathåbhËtaµ समनुपस्सन्तो; घानस्मिट् पि निब्बिन्दति. नन्दिक्खया

रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् सुविमुत्तन् ति वुच्चति॥

||जिव्हट् भिक्खवे योनिसो मनसिकरोथ. जिव्हानिच्चतञ् च yathåbhËtaµ समनुपस्सथ.

जिव्हट् भिक्खवे भिक्खु योनिसो मनसिकरोन्तो, जिव्हानिच्चतञ् च yathåbhËtaµ सम-

नुपस्सन्तो; जिव्हाय पि निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो.

नन्दिरागक्खया चित्तट् सुविमुत्तन् ति वुच्चति॥ ॥कायट् भिक्खवे योनिसो मनसिकरोथ.

कायानिच्चतञ् च yathåbhËtaµ समनुपस्सथ. कायट् भिक्खवे भिक्खु योनिसो मनसि-

करोन्तो, कायानिच्चतञ् च yathåbhËtaµ समनुपस्सन्तो; कायस्मिट् पि निब्बिन्दति. नन्दि-

क्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् सुविमुत्तन् ति

वुच्चति॥ ॥मनट् भिक्खवे योनिसो मनसिकरोथ. मनानिच्चतञ् च yathåbhËtaµ सम-

नुपस्सथ. मनट् भिक्खवे भिक्खु योनिसो मनसिकरोन्तो, मनानिच्चतञ् च यथा-

Page 374: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

374

bhËtaµ समनुपस्सन्तो; मनस्मिट् पि निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया

नन्दिक्खयो. नन्दिरागक्खया चित्तट् सुविमुत्तन् ति वुच्चति॥ ॥SN35:158॥

| |sa¬åyatanasaµyutta नन्दिक्खयसुत्त| |

|| ||rËpe भिक्खवे योनिसो मनसिकरोथ. rËpåniccatañ च yathåbhËtaµ समनुपस्सथ.

rËpe भिक्खवे भिक्खु योनिसो मनसिकरोन्तो, rËpåniccatañ च yathåbhËtaµ समनु-

पस्सन्तो; rËpesu पि निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो.

नन्दिरागक्खया चित्तट् सुविमुत्तन् ति वुच्चति॥ ॥सद्दे भिक्खवे योनिसो मनसिकरोथ.

सद्दानिच्चतञ् च yathåbhËtaµ समनुपस्सथ. सद्दे भिक्खवे भिक्खु योनिसो मनसि-

करोन्तो, सद्दानिच्चतञ् च yathåbhËtaµ समनुपस्सन्तो; सद्देसु पि निब्बिन्दति. नन्दि-

क्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् सुविमुत्तन् ति

वुच्चति॥ ॥गन्धे भिक्खवे योनिसो मनसिकरोथ. गन्धानिच्चतञ् च yathåbhËtaµ

समनुपस्सथ. गन्धे भिक्खवे भिक्खु योनिसो मनसिकरोन्तो, गन्धानिच्चतञ् च

yathåbhËtaµ समनुपस्सन्तो; गन्धेसु पि निब्बिन्दति. नन्दिक्खया रागक्खयो, राग-

क्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् सुविमुत्तन् ति वुच्चति॥ ॥रसे भिक्खवे

योनिसो मनसिकरोथ. रसानिच्चतञ् च yathåbhËtaµ समनुपस्सथ. रसे भिक्खवे

भिक्खु योनिसो मनसिकरोन्तो, रसानिच्चतञ् च yathåbhËtaµ समनुपस्सन्तो; रसेसु पि

निब्बिन्दति. नन्दिक्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट्

सुविमुत्तन् ति वुच्चति॥ ॥फो††हब्बे भिक्खवे योनिसो मनसिकरोथ. फो††हब्बानिच्चतञ्

च yathåbhËtaµ समनुपस्सथ. फो††हब्बे भिक्खवे भिक्खु योनिसो मनसिकरोन्तो,

फो††हब्बानिच्चतञ् च yathåbhËtaµ समनुपस्सन्तो; फो††हब्बेसु पि निब्बिन्दति. नन्दि-

क्खया रागक्खयो, रागक्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् सुविमुत्तन् ति

वुच्चति॥ ॥धम्मे भिक्खवे योनिसो मनसिकरोथ. धम्मानिच्चतञ् च yathåbhËtaµ

समनुपस्सथ. धम्मे भिक्खवे भिक्खु योनिसो मनसिकरोन्तो, धम्मानिच्चतञ् च

yathåbhËtaµ समनुपस्सन्तो; धम्मेसु पि निब्बिन्दति. नन्दिक्खया रागक्खयो, राग-

क्खया नन्दिक्खयो. नन्दिरागक्खया चित्तट् सुविमुत्तन् ति वुच्चति॥ ॥SN35:159॥

Page 375: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

375

| |sa¬åyatanasaµyutta मिच्छादि††हिसुत्त| |

|| ||कथन् नु खो भन्ते जानतो, कथट् पस्सतो मिच्छादि††हि पहायता ति? चक्खुट्

खो भिक्खु अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. rËpe अनिच्चतो जानतो पस्सतो

मिच्छादि††हि पहायति. cakkhuviññåˆaµ अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति.

चक्खुसम्फस्सट् अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. यम् p’ इदट् चक्खु-

सम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा,

तम् पि अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति॥ ॥सोतट् अनिच्चतो जानतो पस्सतो

मिच्छादि††हि पहायति. सद्दे अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. sotaviññåˆaµ

अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. सोतसम्फस्सट् अनिच्चतो जानतो पस्सतो

मिच्छादि††हि पहायति. यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट्

वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहा-

यति॥ ॥घानट् अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. गन्धे अनिच्चतो जानतो

पस्सतो मिच्छादि††हि पहायति. ghånaviññåˆaµ अनिच्चतो जानतो पस्सतो मिच्छादि††हि

पहायति. घानसम्फस्सट् अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. यम् p’ इदट्

घानसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट्

वा, तम् पि अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति॥ ॥जिव्हट् अनिच्चतो जानतो पस्सतो

मिच्छादि††हि पहायति. रसे अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. jivhåviññåˆaµ

अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. जिव्हासम्फस्सट् अनिच्चतो जानतो पस्सतो

मिच्छादि††हि पहायति. यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट्

वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहा-

यति॥ ॥कायट् अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. काये अनिच्चतो जानतो पस्सतो

मिच्छादि††हि पहायति. kåyaviññåˆaµ अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. काय-

सम्फस्सट् अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. यम् p’ इदट् कायसम्फस्स-

पच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि

अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति॥ ॥मनट् अनिच्चतो जानतो पस्सतो मिच्छा-

दि††हि पहायति. धम्मे अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. manoviññåˆaµ

अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहायति. मनोसम्फस्सट् अनिच्चतो जानतो पस्सतो

मिच्छादि††हि पहायति. यम् p’ इदट् मनोसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट्

वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो मिच्छादि††हि पहा-

यति. एवट् खो भिक्खु जानतो, एवट् पस्सतो मिच्छादि††हि पहायता ति॥ ॥SN35:165॥

Page 376: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

376

| |sa¬åyatanasaµyutta सक्कायदि††हिसुत्त| |

|| ||कथन् नु खो भन्ते जानतो, कथट् पस्सतो सक्कायदि††हि पहायता ति? चक्खुट्

खो भिक्खु अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. rËpe अनिच्चतो जानतो पस्सतो

सक्कायदि††हि पहायति. cakkhuviññåˆaµ अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति.

चक्खुसम्फस्सट् अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. यम् p’ इदट् चक्खु-

सम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा,

तम् पि अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति॥ ॥सोतट् अनिच्चतो जानतो पस्सतो

सक्कायदि††हि पहायति. सद्दे अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. सोत-

viññåˆaµ अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. सोतसम्फस्सट् अनिच्चतो जानतो

पस्सतो सक्कायदि††हि पहायति. यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो सक्काय-

दि††हि पहायति. घानट् अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. गन्धे अनिच्चतो

जानतो पस्सतो सक्कायदि††हि पहायति. ghånaviññåˆaµ अनिच्चतो जानतो पस्सतो सक्काय-

दि††हि पहायति. घानसम्फस्सट् अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. यम् p’

इदट् घानसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. जिव्हट् अनिच्चतो जानतो

पस्सतो सक्कायदि††हि पहायति. रसे अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति.

jivhåviññåˆaµ अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. जिव्हासम्फस्सट् अनिच्चतो

जानतो पस्सतो सक्कायदि††हि पहायति. यम् p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति

वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो

सक्कायदि††हि पहायति. कायट् अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. काये

अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. kåyaviññåˆaµ अनिच्चतो जानतो पस्सतो

सक्कायदि††हि पहायति. कायसम्फस्सट् अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति.

यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा

अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. मनट्

अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. धम्मे अनिच्चतो जानतो पस्सतो सक्काय-

दि††हि पहायति. manoviññåˆaµ अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. मनो-

सम्फस्सट् अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. यम् p’ इदट् मनोसम्-

फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम्

पि अनिच्चतो जानतो पस्सतो सक्कायदि††हि पहायति. एवट् खो भिक्खु जानतो, एवट् पस्सतो

सक्कायदि††हि पहायता ति॥ ॥SN35:166॥

Page 377: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

377

| |sa¬åyatanasaµyutta अत्तानुदि††हिसुत्त| |

|| ||कथन् नु खो भन्ते जानतो, कथट् पस्सतो अत्तानुदि††हि पहायता ति? चक्खुट्

खो भिक्खु अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. rËpe अनिच्चतो जानतो पस्सतो

अत्तानुदि††हि पहायति. cakkhuviññåˆaµ अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. चक्-

खुसम्फस्सट् अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. यम् p’ इदट् चक्खुसम्-

फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम्

पि अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति॥ ॥सोतट् अनिच्चतो जानतो पस्सतो अत्तानु-

दि††हि पहायति. सद्दे अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. sotaviññåˆaµ अनिच्चतो

जानतो पस्सतो अत्तानुदि††हि पहायति. सोतसम्फस्सट् अनिच्चतो जानतो पस्सतो अत्तानुदि††हि

पहायति. यम् p’ इदट् सोतसम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट्

वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. घानट्

अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. गन्धे अनिच्चतो जानतो पस्सतो अत्तानुदि††हि

पहायति. ghånaviññåˆaµ अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. घानसम्फस्सट्

अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. यम् p’ इदट् घानसम्फस्सपच्चया उप्प-

ज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो

पस्सतो अत्तानुदि††हि पहायति. जिव्हट् अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. रसे

अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. jivhåviññåˆaµ अनिच्चतो जानतो पस्सतो

अत्तानुदि††हि पहायति. जिव्हासम्फस्सट् अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. यम्

p’ इदट् जिव्हासम्फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खम्-

असुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. कायट् अनिच्चतो जानतो

पस्सतो अत्तानुदि††हि पहायति. काये अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. काय-

viññåˆaµ अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. कायसम्फस्सट् अनिच्चतो जानतो

पस्सतो अत्तानुदि††हि पहायति. यम् p’ इदट् कायसम्फस्सपच्चया उप्पज्जति वेदयितट्,

सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम् पि अनिच्चतो जानतो पस्सतो अत्तानुदि††हि

पहायति. मनट् अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. धम्मे अनिच्चतो जानतो

पस्सतो अत्तानुदि††हि पहायति. manoviññåˆaµ अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति.

मनोसम्फस्सट् अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. यम् p’ इदट् मनोसम्-

फस्सपच्चया उप्पज्जति वेदयितट्, सुखट् वा दुक्खट् वा अदुक्खमसुखट् वा, तम्

पि अनिच्चतो जानतो पस्सतो अत्तानुदि††हि पहायति. एवट् खो भिक्खु जानतो, एवट् पस्सतो

अत्तानुदि††हि पहायता ति॥ ॥SN35:167॥

Page 378: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

378

| |sa¬åyatanasaµyutta अताताज्झत्तयदनिच्चसुत्त। |

|| ||चक्खुट् भिक्खवे अनिच्चट् अतातट्. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद्

अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् यथा-

bhËtaµ सम्मप्पञ्ञाय द††हब्बट्. सोतट् भिक्खवे अनिच्चट् अतातट्. यद् अनिच्चट् तट्

दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. घानट् भिक्खवे

अनिच्चट् अतातट्. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’

एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

द††हब्बट्. जिव्हा भिक्खवे अनिच्चा अताता. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद्

अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. कायो भिक्खवे अनिच्चो अतातो. यद् अनिच्चट्

तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि,

न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. मनो भिक्खवे

अनिच्चो अतातो. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

द††हब्बट्॥ ॥SN35:204॥

| |sa¬åyatanasaµyutta अनागताज्झत्तयदनिच्चसुत्त। |

|| ||चक्खुट् भिक्खवे अनिच्चट् अनागतट्.यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद्

अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् यथा-

bhËtaµ सम्मप्पञ्ञाय द††हब्बट्. सोतट् भिक्खवे अनिच्चट् अनागतट्. यद् अनिच्चट्

तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि,

न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. घानट्

भिक्खवे अनिच्चट् अनागतट्. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद्

अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय द††हब्बट्. जिव्हा भिक्खवे अनिच्चा अनागता. यद् अनिच्चट् तट् दुक्ख्-

अट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो

अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. कायो भिक्खवे अनिच्चो

अनागतो. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

Page 379: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

379

द††हब्बट्. मनो भिक्खवे अनिच्चो अनागतो. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट्

तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्॥ ॥SN35:205॥

| |sa¬åyatanasaµyutta पच्चुप्पन्नाज्झत्तयदनिच्चसुत्त। |

|| ||चक्खुट् भिक्खवे अनिच्चट् पच्चुप्पन्नट्. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्-

खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम्

एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. सोतट् भिक्खवे अनिच्चट् पच्चुप्पन्-

नट्. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम,

n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्.

घानट् भिक्खवे अनिच्चट् पच्चुप्पन्नट्. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट्

तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. जिव्हा भिक्खवे अनिच्चा पच्चुप्पन्ना. यद्

अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो

’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. कायो

भिक्खवे अनिच्चो पच्चुप्पन्नो. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता.

यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय द††हब्बट्. मनो भिक्खवे अनिच्चो पच्चुप्पन्नो. यद् अनिच्चट् तट्

दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्॥ ॥SN35:206॥

| |sa¬åyatanasaµyutta अतातबाहिरयदनिच्चसुत्त। |

|| ||rËpå भिक्खवे अनिच्चा अताता. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता.

यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय द††हब्बट्. सद्दा भिक्खवे अनिच्चा अताता. यद् अनिच्चट् तट् दुक्खट्.

यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता

ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. गन्धा भिक्खवे अनिच्चा अताता.

यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’

एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्.

रसा भिक्खवे अनिच्चा अताता. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद्

Page 380: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

380

अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय द††हब्बट्. फो††हब्बा भिक्खवे अनिच्चा अताता. यद् अनिच्चट् तट्

दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. धम्मा भिक्खवे

अनिच्चा अताता. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

द††हब्बट्॥ ॥SN35:213॥

| |sa¬åyatanasaµyutta अनागतबाहिरयदनिच्चसुत्त। |

|| ||rËpå भिक्खवे अनिच्चा अनागता. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता.

यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय द††हब्बट्. सद्दा भिक्खवे अनिच्चा अनागता. यद् अनिच्चट् तट् दुक्ख्-

अट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो

अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. गन्धा भिक्खवे अनिच्चा

अनागता. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

द††हब्बट्. रसा भिक्खवे अनिच्चा अनागता. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट्

तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. फो††हब्बा भिक्खवे अनिच्चा अनागता. यद्

अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो

’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. धम्-

मा भिक्खवे अनिच्चा अनागता. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद्

अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय द††हब्बट्॥ ॥SN35:214॥

| |sa¬åyatanasaµyutta पच्चुप्पन्नबाहिरयदनिच्चसुत्त। |

|| ||rËpa भिक्खवे अनिच्चा पच्चुप्पन्ना. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद्

अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् यथा-

bhËtaµ सम्मप्पञ्ञाय द††हब्बट्. सद्दा भिक्खवे अनिच्चा पच्चुप्पन्ना. यद् अनिच्चट्

तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि,

Page 381: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

381

न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. गन्धा भिक्खवे

अनिच्चा पच्चुप्पन्ना. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट्

n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्-

ञाय द††हब्बट्. रसा भिक्खवे अनिच्चा पच्चुप्पन्ना. यद् अनिच्चट् तट् दुक्खट्. यट्

दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति:

एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. फो††हब्बा भिक्खवे अनिच्चा

पच्चुप्पन्ना. यद् अनिच्चट् तट् दुक्खट्. यट् दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’

एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति: एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

द††हब्बट्. धम्मा भिक्खवे अनिच्चा पच्चुप्पन्ना. यद् अनिच्चट् तट् दुक्खट्. यट्

दुक्खट् तद् अनत्ता. यद् अनत्ता तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति:

एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्॥ ॥SN35:215॥

| |sa¬åyatanasaµyutta को††हितसुत्त| |

|| ||किन् नु खो आवुसो सारिपुत्त चक्खु rËpånaµ सट्योजनट्, rËpå चक्खुस्स सट्योज-

नट्? सोतट् सद्दानट् सट्योजनट्, सद्दा सोतस्स सट्योजनट्? घानट् गन्धानट्

सट्योजनट्, गन्धा घानस्स सट्योजनट्? जिव्हा रसानट् सट्योजनट्, रसा जिव्हाय

सट्योजनट्? कायो फो††हब्बानट् सट्योजनट्, फो††हब्बा कायस्स सट्योजनट्? मनो

धम्मानट् सट्योजनट्, धम्मा मनस्स सट्योजनट्?॥ ॥न खो आवुसो को††हित

चक्खु rËpånaµ सट्योजनट्, न rËpå चक्खुस्स सट्योजनट्; यञ् च तत्थ तद्

उभयट् प†इच्च उप्पज्जति छन्दरागो: तट् तत्थ सट्योजनट्. न सोतट् सद्दानट्

सट्योजनट्, न सद्दा सोतस्स सट्योजनट्; यञ् च तत्थ तद् उभयट् प†इच्च उप्पज्जति

छन्दरागो: तट् तत्थ सट्योजनट्. न घानट् गन्धानट् सट्योजनट्, न गन्धा

घानस्स सट्योजनट्; यञ् च तत्थ तद् उभयट् प†इच्च उप्पज्जति छन्दरागो: तट्

तत्थ सट्योजनट्. न जिव्हा रसानट् सट्योजनट्, न रसा जिव्हाय सट्योजनट्; यञ् च

तत्थ तद् उभयट् प†इच्च उप्पज्जति छन्दरागो: तट् तत्थ सट्योजनट्. न कायो

फो††हब्बानट् सट्योजनट्, न फो††हब्बा कायस्स सट्योजनट्; यञ् च तत्थ तद्

उभयट् प†इच्च उप्पज्जति छन्दरागो: तट् तत्थ सट्योजनट्. न मनो धम्मानट्

सट्योजनट्, न धम्मा मनस्स सट्योजनट्; यञ् च तत्थ तद् उभयट् प†इच्च

उप्पज्जति छन्दरागो: तट् तत्थ सट्योजनट्॥ ॥सेय्यथा पि आवुसो kå¬o च बलिवद्दो

ओदातो च बलिवद्दो, एकेन दामेन वा योत्तेन वा सम्युत्तस्सु. यो नु खो एवट् वदेय्य:

kå¬o बलिवद्दो ओदातस्स बलिवद्दस्स सट्योजनट्, ओदातो बलिवद्दो kå¬assa बलिवद्दस्स

Page 382: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

382

सट्योजनन् ति. सम्मा नु खो सो वदमानो वदेय्या ति? नो h’ एतट् आवुसो. न खो आवुसो

kå¬o बलिवद्दो ओदातस्स बलिवद्दस्स सट्योजनट्, न पि ओदातो बलिवद्दो kå¬assa बलि-

वद्दस्स सट्योजनट्; येन च खो एकेन दामेन वा योत्तेन वा सम्युत्ता: तट् तत्थ

सट्योजनट्॥ ॥SN35:232॥

| |sa¬åyatanasaµyutta को††हितसुत्त| |

|| ||चक्खु वा आवुसो rËpånaµ सट्योजनट् अभविस्स, rËpå वा चक्खुस्स सट्योजनट्,

नयिदट् ब्रह्मचरियवासो पञ्ञायेथ सम्मादुक्खक्खयाय. यस्मा च खो आवुसो न

चक्खु rËpånaµ सट्योजनट्, न rËpå चक्खुस्स सट्योजनट्; यञ् च तत्थ तद् उभ-

यट् प†इच्च उप्पज्जति छन्दरागो, तट् तत्थ सट्योजनट्: तस्मा ब्रह्मचरियवासो

पञ्ञायति सम्मादुक्खक्खयाय॥ ॥सोतट् वा आवुसो सद्दानट् सट्योजनट् अभविस्स,

सद्दा वा सोतस्स सट्योजनट्, नयिदट् ब्रह्मचरियवासो पञ्ञायेथ सम्मादुक्ख-

क्खयाय. यस्मा च खो आवुसो न सोतट् सद्दानट् सट्योजनट्, न सद्दा सोतस्स

सट्योजनट्; यञ् च तत्थ तद् उभयट् प†इच्च उप्पज्जति छन्दरागो: तट् तत्थ सट्यो-

जनट्: तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मादुक्खक्खयाय॥ ॥घानट् वा आवुसो

गन्धानट् सट्योजनट् अभविस्स, गन्धा वा घानस्स सट्योजनट्, नयिदट् ब्रह्म-

चरियवासो पञ्ञायेथ सम्मादुक्खक्खयाय. यस्मा च खो आवुसो न घानट् गन्धा-

नट् सट्योजनट्, न गन्धा घानस्स सट्योजनट्; यञ् च तत्थ तद् उभयट् प†इच्च

उप्पज्जति छन्दरागो: तट् तत्थ सट्योजनट्: तस्मा ब्रह्मचरियवासो पञ्ञायति सम्-

मादुक्खक्खयाय॥ ॥जिव्हा वा आवुसो रसानट् सट्योजनट् अभविस्स, रसा वा जिव्हाय

सट्योजनट्, नयिदट् ब्रह्मचरियवासो पञ्ञायेथ सम्मादुक्खक्खयाय. यस्मा च

खो आवुसो न जिव्हा रसानट् सट्योजनट्, न रसा जिव्हाय सट्योजनट्; यञ् च तत्थ तद्

उभयट् प†इच्च उप्पज्जति छन्दरागो: तट् तत्थ सट्योजनट्: तस्मा ब्रह्मचरियवासो

पञ्ञायति सम्मादुक्खक्खयाय॥ ॥कायो वा आवुसो फो††हब्बानट् सट्योजनट् अभ-

विस्स, फो††हब्बा वा कायस्स सट्योजनट्, नयिदट् ब्रह्मचरियवासो पञ्ञायेथ सम्-

मादुक्खक्खयाय. यस्मा च खो आवुसो न कायो फो††हब्बानट् सट्योजनट्, न

फो††हब्बा कायस्स सट्योजनट्; यञ् च तत्थ तद् उभयट् प†इच्च उप्पज्जति छन्द-

रागो: तट् तत्थ सट्योजनट्: तस्मा ब्रह्मचरियवासो पञ्ञायति सम्मादुक्खक्ख-

याय॥ ॥मनो वा आवुसो धम्मानट् सट्योजनट् अभविस्स, धम्मा वा मनस्स सट्यो-

जनट्, नयिदट् ब्रह्मचरियवासो पञ्ञायेथ सम्मादुक्खक्खयाय. यस्मा च खो

आवुसो न मनो धम्मानट् सट्योजनट्, न धम्मा मन्स्स सट्योजनट्; यञ् च तत्थ

Page 383: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

383

तद् उभयट् प†इच्च उप्पज्जति छन्दरागो: तट् तत्थ सट्योजनट्: तस्मा ब्रह्म-

चरियवासो पञ्ञायति सम्मादुक्खक्खयाय॥ ॥SN35:232॥

| |sa¬åyatanasaµyutta को††हितसुत्त| |

|| ||सट्विज्जति खो आवुसो भगवतो चक्खु, पस्सति भगवा चक्खुना rËpaµ, छन्द-

रागो भगवतो n’ अत्थि; सुविमुत्तचित्तो भगवा. सट्विज्जति खो आवुसो भगवतो सोतट्,

suˆåti भगवा सोतेन सद्दट्, छन्दरागो भगवतो n’ अत्थि; सुविमुत्तचित्तो भगवा.

सट्विज्जति खो आवुसो भगवतो घानट्, घायति भगवा घानेन गन्धट्, छन्दरागो

भगवतो n’ अत्थि; सुविमुत्तचित्तो भगवा. सट्विज्जति खो आवुसो भगवतो जिव्हा, सायति

भगवा जिव्हाय रसट्, छन्दरागो भगवतो n’ अत्थि; सुविमुत्तचित्तो भगवा. सट्-

विज्जति खो आवुसो भगवतो कायो, फुसति भगवा कायेन फो††हब्बट्, छन्दरागो

भगवतो n’ अत्थि; सुविमुत्तचित्तो भगवा. सट्विज्जति खो आवुसो भगवतो मनो, विजा-

नाति भगवा मनसा धम्मट्, छन्दरागो भगवतो n’ अत्थि; सुविमुत्तचित्तो भगवा॥

||SN35:232||

| |sa¬åyatanasaµyutta उदायासुत्त| |

|| ||सक्का एवम् एवट् viññåˆaµ पि आचिक्खितुट् देसेतुट् पञ्ञापेतुट् प††हपेतुट्

विवरितुट् विभजितुट् उत्तानाकातुट्: इति p’ इदट् viññåˆaµ अनत्ता ति॥ ॥चक्खुञ् c’ आवुसो प†-

इच्च rËpe च उप्पज्जति cakkhuviññåˆan ति? एवट् आवुसो ति. यो c’ आवुसो हेतु यो च पच्चयो

cakkhuviññåˆassa उप्पादाय, सो च हेतु सो च पच्चयो सब्बेन सब्बट् सब्बथा सब्बट्

अपरिसेसो निरुज्झेय्य; अपि नु खो cakkhuviññåˆaµ पञ्ञायेथा ति? नो h’ एतट् आवुसो.

इमिना पि खो एतट् आवुसो परियायेन भगवता अक्खातट् विव†अट् पकासितट्: इति p’ इदट्

viññåˆaµ अनत्ता ति॥ ॥सोतञ् c’ आवुसो प†इच्च सद्दे च उप्पज्जति sotaviññåˆan ति? एवट्

आवुसो ति. यो c’ आवुसो हेतु यो च पच्चयो sotaviññåˆassa उप्पादाय, सो च हेतु सो च पच्-

चयो सब्बेन सब्बट् सब्बथा सब्बट् अपरिसेसो निरुज्झेय्य; अपि नु खो sotaviññåˆaµ

पञ्ञायेथा ति? नो h’ एतट् आवुसो. इमिना पि खो एतट् आवुसो परियायेन भगवता

अक्खातट् विव†अट् पकासितट्: इति p’ इदट् viññåˆaµ अनत्ता ति॥ ॥घानञ् c’ आवुसो प†इच्च

गन्धे च उप्पज्जति ghånaviññåˆan ति? एवट् आवुसो ति. यो c’ आवुसो हेतु यो च पच्चयो

ghånaviññåˆassa उप्पादाय, सो च हेतु सो च पच्चयो सब्बेन सब्बट् सब्बथा सब्बट्

अपरिसेसो निरुज्झेय्य; अपि नु खो ghånaviññåˆaµ पञ्ञायेथा ति? नो h’ एतट् आवुसो. इमिना

Page 384: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

384

पि खो एतट् आवुसो परियायेन भगवता अक्खातट् विव†अट् पकासितट्; इति p’ इदट्

viññåˆaµ अनत्ता ति॥ ॥जिव्हञ् c’ आवुसो प†इच्च रसे च उप्पज्जति jivhåviññåˆan ति? एवट्

आवुसो ति. यो c’ आवुसो हेतु यो च पच्चयो jivhåviññåˆassa उप्पादाय, सो च हेतु सो च

पच्चयो सब्बेन सब्बट् सब्बथा सब्बट् अपरिसेसो निरुज्झेय्य; अपि नु खो जिव्हाविञ्ञा-

ˆअट् पञ्ञायेथा ति? नो h’ एतट् आवुसो. इमिना पि खो एतट् आवुसो परियायेन भगवता

अक्खातट् विव†अट् पकासितट्: इति p’ इदट् viññåˆaµ अनत्ता ति॥ ॥कायञ् c’ आवुसो प†इच्च

फो††हब्बे च उप्पज्जति kåyaviññåˆan ति? एवट् आवुसो ति. यो c’ आवुसो हेतु यो च पच्चयो

kåyaviññåˆassa उप्पादाय, सो च हेतु सो च पच्चयो सब्बेन सब्बट् सब्बथा सब्बट्

अपरिसेसो निरुज्झेय्य; अपि नु खो kåyaviññåˆaµ पञ्ञायेथा ति? नो h’ एतट् आवुसो. इमिना

पि खो एतट् आवुसो परियायेन भगवता अक्खातट् विव†अट् पकासितट्: इति p’ इदट् विञ्ञा-

ˆअट् अनत्ता ति॥ ॥मनञ् c’ आवुसो प†इच्च धम्मे च उप्पज्जति manoviññåˆan ति? एवट्

आवुसो ति. यो c’ आवुसो हेतु यो च पच्चयो manoviññåˆassa उप्पादाय, सो च हेतु सो च

पच्चयो सब्बेन सब्बट् सब्बथा सब्बट् अपरिसेसो निरुज्झेय्य; अपि नु खो मनोविञ्ञा-

ˆअट् पञ्ञायेथा ति? नो h’ एतट् आवुसो. इमिना पि खो एतट् आवुसो परियायेन भगवता

अक्खातट् विव†अट् पकासितट्: इति p’ इदट् viññåˆaµ अनत्ता ति॥ ॥SN35:234॥

| |sa¬åyatanasaµyutta उदायासुत्त| |

|| ||सेय्यथा पि आवुसो पुरिसो सारत्थिको सारगवेसि सारपरियेसनट् चरमानो tiˆhaµ

कु†हारिट् आदाय वनट् पविसेय्य. सो तत्थ पस्सेय्य महन्तट् कदलिक्खन्धट् उजुट्

नवट् अकुक्कजातट्. तट् एनट् mËle छिन्देय्य, mËle छेत्वा अग्गे छिन्देय्य, अग्गे

छेत्वा पत्तवत्तिट् विनिब्भुजेय्य. सो तस्स पत्तव††इट् विनिब्भुजन्तो फेग्गुट् पि नाधि-

गच्छेय्य कुतो सारट्?॥ ॥एवम् एव खो आवुसो भिक्खु छसु फस्सायतनेसु n’ एव्’

अत्तानट् न अत्तनियट् समनुपस्सति. सो एवट् असमनुपस्सन्तो, न किञ्चि लोके उपादियति.

अनुपादियट् न परितस्सति. अपरितस्सट् पच्चत्तञ् ञेव परिनिब्बायति॥ ॥SN35:234॥

| |sa¬åyatanasaµyutta प†हम-हत्थपादुपमासुत्त। |

|| ||हत्थेसु भिक्खवे सति आदानन्निक्खेपनट् होति. पादेसु सति अभिक्कमपतिक्कमो

होति. पब्बेसु सति sammiñjanapasåraˆaµ होति. कुच्छिस्मिट् सति जिघच्छा पिपासा होति॥

||एवट् एव खो भिक्खवे चक्खुस्मिट् सति, चक्खुसम्फस्सपच्चया उप्पज्जति अज्झत्तट्

सुखट् दुक्खट्. सोतस्मिट् सति, सोतसम्फस्सपच्चया उप्पज्जति अज्झत्तट् सुखट् दुक्-

Page 385: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

385

खट्. घानस्मिट् सति, घानसम्फस्सपच्चया उप्पज्जति अज्झत्तट् सुखट् दुक्खट्.

जिव्हाय सति, जिव्हासम्फस्सपच्चया उप्पज्जति अज्झत्तट् सुखट् दुक्खम्. कायस्मिट्

सति, कायसम्फस्सपच्चया उप्पज्जति अज्झत्तट् सुखट् दुक्खट्. मनस्मिट् सति, मनो-

सम्फस्सपच्चया उप्पज्जति अज्झत्तट् सुखट् दुक्खट्॥ ॥हत्थेसु भिक्खवे असति

आदानन्निक्खेपनट् न होति. पादेसु असति अभिक्कमपतिक्कमो न होति. पब्बेसु असति

sammiñjanapasåraˆaµ न होति. कुच्च्छिस्मिट् असति जिघच्छा पिपासा न होति॥ ॥एवम् एव

खो भिक्खवे चक्खुस्मिट् असति, चक्खुसम्फस्सपच्चया नुप्पज्जति अज्झत्तट् सुखट्

दुक्खट्. सोतस्मिट् असति, सोतसम्फस्सपच्चया नुप्पज्जति अज्झत्तट् सुखट् दुक्खट्.

घानस्मिट् असति, घानसम्फस्सपच्चया नुप्पज्जति अज्झत्तट् सुखट् दुक्खट्. जिव्हा-

य असति, जिव्हासम्फस्सपच्चया नुप्पज्जति अज्झत्तट् सुखट् दुक्खट्. कायस्मिट् असति,

कायसम्फस्सपच्चया नुप्पज्जति अज्झत्तट् सुखट् दुक्खट्. मनस्मिट् असति, मनो-

सम्फस्सपच्चया नुप्पज्जति अज्झत्तट् सुखट् दुक्खम्॥ ॥SN35:236॥

| |sa¬åyatanasaµyutta आसाविसोसुत्त| |

|| ||सुञ्ञो गामो ति खो भिक्खवे छन्नट् अज्झत्तिकानट् अधिवचनट्. चक्खुतो चे

पि नट् भिक्खवे पˆ"ito व्यत्तो मेधावा उपपरिक्खति, रित्तकञ् ञेव खायति तुच्छकञ्

ञेव खायति सुञ्ञकञ् ञेव खायति. सोततो चे पि नट् भिक्खवे पˆ"ito व्यत्तो मेधावा

उपपरिक्खति, रित्तकञ् ञेव खायति तुच्छकञ् ञेव खायति सुञ्ञकञ् ञेव खायति.

घानतो चे पि नट् भिक्खवे पˆ"ito व्यत्तो मेधावा उपपरिक्खति, रित्तकञ् ञेव खाय-

ति तुच्छकञ् ञेव खायति सुञ्ञकञ् ञेव खायति. जिव्हतो चे पि नट् भिक्खवे पˆ"ito

व्यत्तो मेधावा उपपरिक्खति, रित्तकञ् ञेव खायति तुच्छकञ् ञेव खायति सुञ्ञकञ्

ञेव खायति. कायतो चे पि नट् भिक्खवे पˆ"ito व्यत्तो मेधावा उपपरिक्खति, रित्तकञ्

ञेव खायति तुच्छकञ् ञेव खायति सुञ्ञकञ् ञेव खायति. मनतो चे पि नट् भिक्ख-

वे पˆ"ito व्यत्तो मेधावा उपपरिक्खति, रित्तकञ् ञेव खायति तुच्छकञ् ञेव खायति

सुञ्ञकञ् ञेव खायति॥ ॥SN35:238॥

| |sa¬åyatanasaµyutta आसाविसोसुत्त| |

|| ||महा udakaˆˆavo ति खो भिक्खवे चतुन्नट् ओघानट् अधिवचनट्: कामोघस्स

भवोघस्स दि††होघस्स अविज्जोघस्स. ओरिमट् तारट् सास!कट् सप्प†इभयन् ति खो

भिक्खवे सक्कायस्सेतट् अधिवचनट्. पारिमट् तारट् खेमट् अप्प†इभयन् ति खो

Page 386: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

386

भिक्खवे निब्बानस्सेतट् अधिवचनट्. कुल्लन् ति खो भिक्खवे अरियस्सेतट् a††हन्गिक-

स्स मग्गस्स अधिवचनट्: सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा

सम्माकम्मन्त सम्माआजावो सम्मावायामो सम्मासति सम्मासमाधि॥ ॥SN35:238॥

| |sa¬åyatanasaµyutta v¥ˆआसुत्त| |

|| ||सेय्यथा पि भिक्खवे रञ्ञो वा राजमहामत्तस्स वा v¥ˆआय सद्दो अस्सुतपुब्बो अस्स.

सो v¥ˆआय सद्दट् suˆeyya, सो एवट् वदेय्य: अम्भो कस्स नु खो एसो सद्दो, एवट्

रजनियो एवट् कमनियो एवट् मदनियो एवट् मुच्छनियो एवट् बन्धनियो ति? तम्

एनम् एवट् वदेय्युट्: एसा खो भन्ते v¥ˆå नाम यस्सा एसो सद्दो, एवट् रजनियो एवट्

कमनियो एवट् मदनियो एवट् मुच्छनियो एवट् बन्धनियो ति. सो एवट् वेदेय्य:

गच्छथ मे भो तट् v¥ˆअट् आहरथा ति॥ ॥तस्स तट् v¥ˆअट् आहरेय्युट्, तम् एनम् एवट्

वदेय्युट्: अयट् खो सा भन्ते v¥ˆå यस्सा एसो सद्दो, एवट् रजनियो एवट् कमनियो

एवट् मदनियो एवट् मुच्छनियो एवट् बन्धनियोति. सो एवम् वदेय्य: अलट् मे भो

ताय v¥ˆआय, तम् एव मे सद्दट् आहरथाति॥ ॥तम् एनट् एवट् वदेय्युट्: अयट् खो

भन्ते v¥ˆå नाम अनेकसम्भारा महासम्भारा, अनेकेहि सम्भारेहि समारद्धा चरति;

सेय्यथिदट् doˆiñ च प†इच्च, चम्मञ् च प†इच्च, दˆ"añ च पतिच्च, upav¥ˆअञ् च प†i-

च्च, तन्तियो च प†इच्च, koˆañ च प†इच्च, पुरिसस्स च तज्जट् वायामट् प†इच्च – एव्’ आयट्

भन्ते v¥ˆå नाम अनेकसम्भारा महासम्भारा, अनेकेहि सम्भारेहि समारद्धा चरता

ति॥ ॥सो तट् v¥ˆअट् दसधा वा सतधा वा फालेय्य, दसध वा सतध वा तट् फालेत्वा

सकलिकट् सकलिकट् करेय्य. सकलिकट् सकलिकट् करित्वा अग्गिना "अहेय्य. अग्गिना

"अहित्वा मसिट् करेय्य. मसिट् करित्वा महावाते वा ओपुनेय्य नदिया वा साघसोताय

पवाहेय्य. सो एवट् वदेय्य: असता किर्’ आयट् भो v¥ˆå नाम, यथ्’ एवट् यट् किञ्चि v¥ˆå

नाम, एत्थ च पन्’ आयट् जनो अतिवेलट् पमत्तो pala¬ito ति॥ ॥SN35:246॥

| |sa¬åyatanasaµyutta यवकलापिसुत्त| |

|| ||अस्मा ति भिक्खवे मञ्ञितट् एतट्, अयट् अहम् अस्मा ति मञ्ञितट् एतट्, भविस्सन् ति

मञ्ञितट् एतट्, न भविस्सन् ति मञ्ञितट् एतट्, rËp¥ भविस्सन् ति मञ्ञितट् एतट्, arËp¥

भविस्सन् ति मञ्ञितट् एतट्, सञ्ञा भविस्सन् ति मञ्ञितट् एतट्, असञ्ञा भविस्सन् ति

मञ्ञितट् एतट्, नेवसञ्ञानासञ्ञा भविस्सन् ति मञ्ञितट् एतट्. मञ्ञितट् भिखवे रागो

मञ्ञितट् गˆ"o मञ्ञितट् सल्लट्. तस्मात् इह भिक्खवे अमञ्ञितमानेन चेतसा विह-

Page 387: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

387

रिस्सामा ति: एवञ् हि वो भिक्खवे सिक्खितब्बट्॥ ॥अस्मा ति भिक्खवे इञ्जितट् एतट्, अयट्

अहम् अस्मा ति इञ्जितट् एतट्, भविस्सन् ति इञ्जितट् एतट्, न भविस्सन् ति इञ्जितट् एतट् rËp¥

भविस्सन् ति इञ्जितट् एतट्, arËp¥ भविस्सन् ति इञ्जितट् एतट्, सञ्ञा भविस्सन् ति इञ्जितट् एतट्

असञ्ञा भविस्सन् ति इञ्जितट् एतट्, नेवसञ्ञानासञ्ञा भविस्सन् ति इञ्जितट् एतट्. इञ्जितट्

भिखवे रागो इञ्जितट् गˆ"o इञ्जितट् सल्लट्. तस्मात् इह भिक्खवे अनिञ्जमानेन चेतसा

विहरिस्सामा ति: एवञ् हि वो भिक्खवे सिक्खितब्बट्॥ ॥अस्मा ति भिक्खवे फन्दितट् एतट्,

अयट् अहम् अस्मा ति फन्दितट् एतट्, भविस्सन् ति फन्दितट् एतट्, न भविस्सन् ति फन्-

दितट् एतट्, rËp¥ भविस्सन् ति फन्दितट् एतट्, arËp¥ भविस्सन् ति फन्दितट् एतट्, सञ्ञा

भविस्सन् ति फन्दितट् एतट्, असञ्ञा भविस्सन् ति फन्दितट् एतट्, नेवसञ्ञानासञ्ञा

भविस्सन् ति फन्दितट् एतट्. फन्दितट् भिखवे रागो फन्दितट् गˆ"o फन्दितट्

सल्लट्. तस्मात् इह भिक्खवे अफन्दमानेन चेतसा विहरिस्सामा ति: एवञ् हि वो भिक्खवे

सिक्खितब्बट्॥ ॥अस्मा ति भिक्खवे पपञ्चितट् एतट्, अयट् अहम् अस्मा ति पपञ्चितट् एतट्,

भविस्सन् ति पपञ्चितट् एतट्, न भविस्सन् ति पपञ्चितट् एतट्, rËp¥ भविस्सन् ति पपञ्-

चितट् एतट्, arËp¥ भविस्सन् ति पपञ्चितट् एतट्, सञ्ञा भविस्सन् ति पपञ्चितट् एतट्,

असञ्ञा भविस्सन् ति पपञ्चितट् एतट्, नेवसञ्ञानासञ्ञा भविस्सन् ति पपञ्चितट् एतट्.

पपञ्चितट् भिखवे रागो पपञ्चितट् गˆ"o पपञ्चितट् सल्लट्. तस्मात् इह भिक्खवे

निप्पपञ्चेन चेतसा विहरिस्सामा ति: एवञ् हि वो भिक्खवे सिक्खितब्बट्॥ ॥अस्मा ति भिक्-

खवे मानगतट् एतट्, अयट् अहम् अस्मा ति मानगतट् एतट्, भविस्सन् ति मानगतट्

एतट्, न भविस्सन् ति मानगतट् एतट्, rËp¥ भविस्सन् ति मानगतट् एतट्, arËp¥

भविस्सन् ति मानगतट् एतट्, सञ्ञा भविस्सन् ति मानगतट् एतट्, असञ्ञा भविस्सन् ति

मानगतट् एतट्, नेवसञ्ञानासञ्ञा भविस्सन् ति मानगतट् एतट्. मानगतट् भिखवे

रागो मानगतट् गˆ"o मानगतट् सल्लट्. तस्मात् इह भिक्खवे निहतमानेन चेतसा

विहरिस्सामा ति: एवञ् हि वो भिक्खवे सिक्खितब्बन् ति॥ ॥SN35:248॥

| |वेदनासट्युत्त सल्लत्थसुत्त। |

|| ||अस्सुतवा भिक्खवे पुथुज्जनो दुक्खाय वेदनाय फु††हो समानो सोचति किलमति

परिदेवति, उरत्तालाकन्दति सम्मोहट् आपज्जति. सो द्वे वेदना वेदियति: कायिकञ् च चेत-

सिकञ् च. सेय्यथा पि भिक्खवे पुरिसट् सल्लेन विज्झेय्युट्. तम् एनट् दुतियेन सल्लेन

अनुवेधट् विज्झेय्युट्, एवञ् हि सो भिक्खवे पुरिसो द्वे सल्ले वेदना वेदियति. एवम् एव

खो भिक्खवे अस्सुतवा पुथुज्जनो दुक्खाय वेदनाय फु††हो समानो सोचति किलमति

परिदेवति, उरत्तालाकन्दति सम्मोहट् आपज्जति. सो द्वे वेदना वेदियति: कायिकञ् च चेत-

Page 388: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

388

सिकञ् च॥ ॥तस्सा येव खो पन दुक्खाय वेदनाय फु††हो समानो, प†इघवा होति. तम्

एनट् दुक्खाय वेदनाय प†इघवन्तट्, यो दुक्खाय वेदनाय प†इघानुसयो सो

अनुसेति. सो दुक्खाय वेदनाय फु††हो समानो, कामसुखट् अभिनन्दति. तट् किस्स

हेतु? न हि भिक्खवे पजानाति अस्सुतवा पुथुज्जनो अञ्ञत्र कामसुखा दुक्खाय वेद-

नाय nissaraˆaµ. तस्स कामसुखट् अभिनन्दतो, यो सुखाय वेदनाय रागानुसयो सो

अनुसेति. सो तासट् वेदनानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च निस्-

saraˆañ च yathåbhËtaµ नप्पजानाति. तस्स तासट् वेदनानट् समुदयञ् च अत्थगमञ्

च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ नप्पजानतो, यो अदुक्खम्-

असुखाय वेदनाय अविज्जानुसयो सो अनुसेति॥ ॥सो सुखट् चे वेदनट् वेदियति सट्युत्तो

नट् वेदियति. दुक्खट् चे वेदनट् वेदियति सट्युत्तो नट् वेदियति. अदुक्खमसुखट्

चे वेदनट् वेदियति सट्युत्तो नट् वेदियति. अयट् वुच्चति भिक्खवे अस्सुतवा पुथुज्जनो

सट्युत्तो जातिया जराय maraˆena, सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि उपायासेहि;

सट्युत्तो दुक्खस्मा ति वदामि॥ ॥SN36:6॥

| |वेदनासट्युत्त सल्लत्थसुत्त। |

|| ||सुतवा च खो भिक्खवे अरियसावको दुक्खाय वेदनाय फु††हो समानो न सोचति

न किलमति न परिदेवति, न उरत्तालाकन्दति न सम्मोहट् आपज्जति. सो एकट् वेदनट्

वेदियति: कायिकट् न चेतसिकट्. सेय्यथा पि भिक्खवे पुरिसट् सल्लेन विज्झेय्युट्. न

तम् एनट् दुतियेन सल्लेन अनुवेधट् विज्झेय्युट्, एवञ् हि सो भिक्खवे पुरिसो एकसल्ले-

न वेदनट् वेदियति. एवम् एव खो भिक्खवे सुतवा अरियसावको दुक्खाय वेदनाय

फु††हो समानो न सोचति न किलमति न परिदेवति न उरत्तालाकन्दति न सम्मोहट्

आपज्जति. सो एकट् वेदनट् वेदियति: कायिकट् न चेतसिकट्॥ ॥तस्सा येव खो पन दुक्-

खाय वेदनाय फु††हो समानो, न प†इघवा होति. तम् एनट् दुक्खाय वेदनाय अप†-

इघवन्तट्, यो दुक्खाय वेदनाय प†इघानुसयो सो नानुसेति. सो दुक्खाय वेदनाय

फु††हो समानो, कामसुखट् नाभिनन्दति. तट् किस्स हेतु? पजानाति भिक्खवे सुतवा

अरियसावको अञ्ञत्र कामसुखा दुक्खाय वेदनाय nissaraˆaµ. तस्स कामसुखट्

नाभिनन्दतो, यो सुखाय वेदनाय रागानुसयो सो नानुसेति. सो तासट् वेदनानट् समु-

दयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति. तस्स

तासट् वेदनानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च

yathåbhËtaµ पजानतो, यो अदुक्खमसुखाय वेदनाय अविज्जानुसयो सो नानुसेति॥ ॥सो

सुखट् चे वेदनट् वेदियति विसट्युत्तो नट् वेदियति. दुक्खट् चे वेदनट् वेदियति

Page 389: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

389

विसट्युत्तो नट् वेदियति. अदुक्खमसुखट् चे वेदनट् वेदियति विसट्युत्तो नट् वेदि-

यति. अयट् वुच्चति भिक्खवे अरियसावको विसट्युत्तो जातिया जराय maraˆena, सोकेहि परि-

देवेहि दुक्खेहि दोमनस्सेहि उपायासेहि; विसट्युत्तो दुक्खस्मा ति वदामि॥ ॥SN36:6॥

| |वेदनासट्युत्त सल्लत्त्तसुत्त। |

||न वेदनट् वेदियति सपञ्ञो सुखट् पि दुक्खट् पि बहुस्सुतो पि

अयट् च धारस्स पुथुज्जनेन महा विसेसो कुसलस्स होति॥

||स!खातधम्मस्स बहुस्सुतस्स सम्पस्सतो लोकट् इमट् पारञ् च

i††हस्स धम्मा न मथेन्ति चित्तट् अनि††हतो नो प†इघातट् एति॥

||तस्सानुरोधा अथवा विरोधा vidhËpitå अत्थगता न सन्ति

पदट् च ञत्वा विरजट् असोकट् सम्मा पजानाति भवस्स påragË ति॥SN36:6॥

| |वेदनावग्ग प†हम-गेलञ्ञसुत्त। |

|| ||तस्स चे भिक्खवे भिक्खुनो, एवट् सतस्स सम्पजानस्स अप्पमत्तस्स आतापिनो

पहितत्तस्स विहरतो उप्पज्जति सुखा वेदना, सो एवट् पजानाति: उप्पन्ना खो म्यायट्

सुखा वेदना. सा च खो प†इच्च नो अप†इच्च. किट् प†इच्च? इमम् एव कायट् प†इच्च. अयट्

खो पन कायो अनिच्चो स!खतो प†इच्चसमुप्पन्नो. अनिच्चट् खो पन स!खतट्

प†इच्चसमुप्पन्नट् कायट्, प†इच्च उप्पन्ना सुखा वेदना, कुतो निच्चा भविस्सता ति? सो

काये च सुखाय च वेदनाय अनिच्चानुपस्सा विहरति; वयानुपस्सा विहरति विरागानुपस्सा

विहरति निरोधानुपस्सा विहरति प†इनिस्सग्गानुपस्सा विहरति. तस्स काये च सुखाय च

वेदनाय अनिच्चानुपस्सिनो विहरतो; वयानुपस्सिनो विहरतो विरागानुपस्सिनो विहरतो

निरोधानुपस्सिनो विहरतो प†इनिस्सग्गानुपस्सिनो विहरतो, यो काये च सुखाय च

वेदनाय रागानुसयो सो पहायति॥ ॥तस्स चे भिक्खवे भिक्खुनो, एवट् सतस्स सम्प-

जानस्स अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति दुक्खा वेदना, सो एवट्

पजानाति: उप्पन्ना खो म्यायट् दुक्खा वेदना. सा च खो प†इच्च नो अप†इच्च. किट् प†i-

च्च? इमम् एव कायट् प†इच्च. अयट् खो पन कायो अनिच्चो स!खतो प†इच्च समुप्पन्नो.

अनिच्चट् खो पन स!खतट्, प†इच्चसमुप्पन्नट् कायट्, प†इच्च उप्पन्ना दुक्खा

वेदना, कुतो निच्चा भविस्सता ति? सो काये च दुक्खाय च वेदनाय अनिच्चानुपस्सा

Page 390: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

390

विहरति; वयानुपस्सा विहरति विरागानुपस्सा विहरति निरोधानुपस्सा विहरति प†इनिस्सग्गा-

नुपस्सा विहरति. तस्स काये च दुक्खाय च वेदनाय अनिच्चानुपस्सिनो विहरतो वया-

नुपस्सिनो विहरतो विरागानुपस्सिनो विहरतो निरोधानुपस्सिनो विहरतो प†इनिस्सग्गानु-

पस्सिनो विहरतो, यो काये च दुक्खाय च वेदनाय प†इघानुसयो सो पहायति॥ ॥तस्स चे

भिक्खवे भिक्खुनो, एवट् सतस्स सम्पजानस्स अप्पमत्तस्स आतापिनो पहितत्तस्स

विहरतो उप्पज्जति अदुक्खमसुखा वेदना, सो एवट् पजानाति: उप्पन्ना खो म्यायट्

अदुक्खमसुखा वेदना. सा च खो प†इच्च, नो अप†इच्च. किट् प†इच्च? इमम् एव कायट्

प†इच्च. अयट् खो पन कायो अनिच्चो, स!खतो, प†इच्च समुप्पन्नो.अनिच्चट् खो पन

स!खतट्, प†इच्चसमुप्पन्नट् कायट्, प†इच्च उप्पन्ना अदुक्खमसुखा वेदना, कुतो

निच्चा भविस्सता ति? सो काये च अदुक्खमसुखाय च वेदनाय अनिच्चानुपस्सा विहरति;

वयानुपस्सा विहरति, विरागानुपस्सा विहरति, निरोधानुपस्सा विहरति, प†इनिस्सग्गानुपस्सा

विहरति. तस्स काये च सुखाय च वेदनाय अनिच्चानुपस्सिनो विहरतो; वयानुपस्सिनो

विहरतो विरागानुपस्सिनो विहरतो निरोधानुपस्सिनो विहरतो प†इनिस्सग्गानुपस्सिनो विह-

रतो, यो काये च अदुक्खमसुखाय च वेदनाय अविज्जानुसयो सो पहायति॥ ॥SN36:7॥

| |वेदनासट्युत्त दुतिय-गेलञ्ञसुत्त। |

|| ||तस्स चे भिक्खवे भिक्खुनो, एवट् सतस्स सम्पजानस्स अप्पमत्तस्स आतापिनो

पहितत्तस्स विहरतो उप्पज्जति सुखा वेदना, सो एवट् पजानाति: उप्पन्ना खो म्यायट्

सुखा वेदना. सा च खो प†इच्च नो अप†इच्च. किट् प†इच्च? इमम् एव फस्सट् प†इच्च.

अयट् खो पन फस्सो अनिच्चो स!खतो प†इच्चसमुप्पन्नो. अनिच्चट् खो पन स!ख-

तट् प†इच्च समुप्पन्नट् फस्सट्, प†इच्च उप्पन्ना सुखा वेदना, कुतो निच्चा भविस्सता

ति? सो फस्से च सुखाय च वेदनाय अनिच्चानुपस्सा विहरति, वयानुपस्सा विहरति

विरागानुपस्सा विहरति निरोधानुपस्सा विहरति प†इनिस्सग्गानुपस्सा विहरति. तस्स फस्से

च सुखाय च वेदनाय अनिच्चानुपस्सिनो विहरतो, वयानुपस्सिनो विहरतो विरागानु-

पस्सिनो विहरतो निरोधानुपस्सिनो विहरतो प†इनिस्सग्गानुपस्सिनो विहरतो यो फस्से च

सुखाय च वेदनाय रागानुसयो सो पहायति॥ ॥तस्स चे भिक्खवे भिक्खुनो, एवट्

सतस्स सम्पजानस्स अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो उप्पज्जति दुक्खा वेदना,

सो एवट् पजानाति: उप्पन्ना खो म्यायट् दुक्खा वेदना. सा च खो प†इच्च नो अप†इच्च.

किट् प†इच्च? इमम् एव फस्सट् प†इच्च. अयट् खो पन फस्सो अनिच्चो स!खतो प†इच्च-

समुप्पन्नो. अनिच्चट् खो पन स!खतट् प†इच्च समुप्पन्नट् फस्सट्, प†इच्च

उप्पन्ना दुक्खा वेदना, कुतो निच्चा भविस्सता ति? सो फस्से च दुक्खाय च वेदनाय

Page 391: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

391

अनिच्चानुपस्सा विहरति, वयानुपस्सा विहरति विरागानुपस्सा विहरति निरोधानुपस्सा विहर-

ति प†इनिस्सग्गानुपस्सा विहरति. तस्स फस्से च दुक्खाय च वेदनाय अनिच्चानुपस्सिनो

विहरतो, वयानुपस्सिनो विहरतो विरागानुपस्सिनो विहरतो निरोधानुपस्सिनो विहरतो

प†इनिस्सग्गानुपस्सिनो विहरतो यो फस्से च दुक्खाय च वेदनाय प†इघानुसयो सो

पहायति॥ ॥तस्स चे भिक्खवे भिक्खुनो, एवट् सतस्स सम्पजानस्स अप्पमत्तस्स आतापि-

नो पहितत्तस्स विहरतो उप्पज्जति अदुक्खमसुखा वेदना, सो एवट् पजानाति: उप्पन्ना

खो म्यायट् अदुक्खमसुखा वेदना. सा च खो प†इच्च नो अप†इच्च. किट् प†इच्च? इमम्

एव फस्सट् प†इच्च. अयट् खो पन फस्सो अनिच्चो स!खतो प†इच्चसमुप्पन्नो. अनिच्-

चट् खो पन स!खतट् प†इच्च समुप्पन्नट् फस्सट्, प†इच्च उप्पन्ना अदुक्खम्-

असुखा वेदना, कुतो निच्चा भविस्सता ति? सो फस्से च अदुक्खमसुखाय च वेदनाय

अनिच्चानुपस्सा विहरति, वयानुपस्सा विहरति विरागानुपस्सा विहरति निरोधानुपस्सा विहर-

ति प†इनिस्सग्गानुपस्सा विहरति. तस्स फस्से च अदुक्खमसुखाय च वेदनाय अनिच्चानु-

पस्सिनो विहरतो, वयानुपस्सिनो विहरतो विरागानुपस्सिनो विहरतो निरोधानुपस्सिनो

विहरतो प†इनिस्सग्गानुपस्सिनो विहरतो यो फस्से च अदुक्खमसुखाय च वेदनाय

अविज्जानुसयो सो पहायति॥ ॥SN36:8॥

| |वेदनासट्युत्त phassamËlakasutta| |

|| ||सुखवेदनियट् भिक्खवे फस्सट् प†इच्च, उप्पज्जति सुखा वेदना. तस्स्’ एव

सुखवेदनियस्स फस्सस्स निरोधा; यट् तज्जट् वेदयितट्, सुखवेदनियट् फस्सट्

प†इच्च उप्पन्ना सुखा वेदना, सा निरुज्झति सा vËpasammati. दुक्खवेदनियट् भिक्ख-

वे फस्सट् प†इच्च, उप्पज्जति दुक्खा वेदना. तस्स्’ एव दुक्खवेदनियस्स फस्सस्स

निरोधा; यट् तज्जट् वेदयितट्, दुक्खवेदनियट् फस्सट् प†इच्च उप्पन्ना दुक्खा

वेदना, सा निरुज्झति सा vËpasammati. अदुक्खमसुखवेदनियट् भिक्खवे फस्सट्

प†इच्च, उप्पज्जति अदुक्खमसुखा वेदना. तस्स्’ एव अदुक्खमसुखवेदनियस्स फस्-

सस्स निरोधा; यट् तज्जट् वेदयितट्, अदुक्खमसुखवेदनियट् फस्सट् प†इच्च

उप्पन्ना अदुक्खमसुखा वेदना, सा निरुज्झति सा vËpasammati॥ ॥सेय्यथा पि भिक्खवे

द्विन्नट् क††हानट् स!घ††अनसमोधाना, उस्मा जायति तेजो अभिनिब्बत्तति; तेसट् येव

क††हानट् नानाभावा विनिक्खेपा, या तज्जा उस्मा सा निरुज्झति सा vËpassammati. एवम् एव

खो भिक्खवे इमा तिस्सो वेदना फस्सजा phassamËlakå फस्सनिदाना फस्सपच्चया.

तज्जट् फस्सट् प†इच्च तज्जा वेदना उप्पज्जन्ति; तज्जस्स फस्सस्स निरोधा तज्जा वेदना

निरुज्झन्ता ति॥ ॥SN36:10॥

Page 392: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

392

| |वेदनासट्युत्त रहोगतकसुत्त। |

|| ||तिस्सो इमा भिक्खु वेदना वुत्ता मया: सुखा वेदना दुक्खा वेदना अदुक्खमसुखा

वेदना. इमा तिस्सो वेदना वुत्ता माय. वुत्तट् खो पन्’ एतट् भिक्खु मया: यट् किञ्चि

वेदयितट् तट् दुक्खस्मिन् ति. तट् खो पन्’ एतट् भिक्खु मया: स!खारानञ् ञेव

अनिच्चतट् सन्धाय भासितट्, यट् किञ्चि वेदयितट् तट् दुक्खस्मिन् ति. तट् खो पन्’

एतट् भिक्खु मया: स!खारानञ् ञेव खयधम्मानट् सन्धाय भासितट्, यट् किञ्चि

वेदयितट् तट् दुक्खस्मिन् ति. तट् खो पन्’ एतट् भिक्खु मया: स!खारानञ् ञेव

वयधम्मानट् सन्धाय भासितट्, यट् किञ्चि वेदयितट् तट् दुक्खस्मिन् ति. तट् खो

पन्’ एतट् भिक्खु मया: स!खारानञ् ञेव विरागधम्मानट् सन्धाय भासितट्, यट्

किञ्चि वेदयितट् तट् दुक्खस्मिन् ति. तट् खो पन्’ एतट् भिक्खु मया: स!खारानञ् ञेव

निरोधधम्मानट् सन्धाय भासितट्, यट् किञ्चि वेदयितट् तट् दुक्खस्मिन् ति. तट्

खो पन्’ एतट् भिक्खु मया: स!खारानञ् ञेव vipariˆåmadhammånaµ सन्धाय भा-

सितट्, यट् किञ्चि वेदयितट् तट् दुक्खस्मिन् ति॥ ॥SN36:11॥

| |वेदनासट्युत्त भिक्खुसुत्त। |

|| ||कतमा नु खो भन्ते वेदना? कतमो वेदनासमुदयो? कतमा वेदनासमुद-

यगामिना प†इपदा? कतमो वेदनानिरोधो? कतमा वेदनानिरोधगामिना प†इपदा? को

वेदनाय अस्सादो को आदानवो किट् nissaraˆan ति? तिस्सो इमा भिक्खु वेदना: सुखा वेदना

दुक्खा वेदना अदुक्खमसुखा वेदना, इमा वुच्चन्ति भिक्खु तिस्सो वेदना. फस्-

ससमुदया वेदनासमुदयो. taˆhå वेदनासमुदयगामिना प†इपदा. फस्सनिरोधा

वेदनानिरोधो. अयम् एव अरियो a††ह!गिको मग्गो वेदनानिरोधगामिना प†इपदा, सेय्य-

थादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजिवो सम्मा-

वायामो सम्मासति सम्मासमाधि. यट् वेदनट् प†इच्च उप्पज्जति सुखट् सोमनस्सट्,

अयट् वेदनाय अस्सादो. या वेदना अनिच्चा दुक्खा vipariˆåmadhammå, अयट् वेदनाय

आदानवो. यो वेदनाय छन्दरागविनयो छन्दरागपहानट्, इदट् वेदनाय nissaraˆan

ति|| ||SN36:23||

Page 393: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

393

| | जम्बुखादकसट्युत्त सक्कायसुत्त। |

|| ||सक्कायो सक्कायो ति आवुसो सारिपुत्त वुच्चति. कतमो नु खो आवुसो सक्कायो ति? पञ्च्’

इमे आवुसो उपादानक्खन्धा सक्कायो वुत्तो भगवता: सेय्यथादट् rËpËpådånakkhan-

धो vedanËpådånakkhandho saññËpådånakkhandho स!khårËpådånakkhandho विञ्ञाˆ-

Ëpådånakkhandho. इमे खो आवुसो पञ्च्’ उपादानक्खन्धा सक्कायो वुत्तो भगवता ति.

अत्थि पन्’ आवुसो मग्गो अत्थि प†इपदा एतस्स सक्कायस्स परिञ्ञायाति? अत्थि खो आवुसो

मग्गो अत्थि प†इपदा एतस्स सक्कायस्स परिञ्ञायाति. कतमो पन्’ आवुसो मग्गो कतमा

प†इपदा एतस्स सक्कायस्स परिञ्ञायाति? अयम् एव खो आवुसो अरियो a††ह!गिको मग्गो

एतस्स सक्कायस्स परिञ्ञाय, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा

सम्माकम्मन्तो सम्माआजिवो सम्मावायामो सम्मासति सम्मासमाधि. अयम् खो

आवुसो मग्गो अयट् प†इपदा एतस्स सक्कायस्स परिञ्ञाया ति. भद्दको आवुसो मग्गो

भद्दिका प†इपदा एतस्स सक्कायस्स परिञ्ञाय. अलञ् च पन्’ आवुसो सारिपुत्त अप्पमादाया

ति|| ||SN38:15||

| |मोग्गल्लानसम्युत्त अनिमित्तोसुत्त। |

|| ||अनिमित्तो चेतोसमाधि अनिमित्तो चेतोसमाधा ति वुच्चति. कतमो नु खो अनिमित्तो चेतो-

समाधा ति? तस्स मय्हट् आवुसो एतद् अहोसि: इध भिक्खु सब्बनिमित्तानट् अमनसिकारा

अनिमित्तट् चेतोसमाधिट् उपसम्पज्ज विहरति, अयट् वुच्चति अनिमित्तो चेतोसमाधा ति. सो

ख्वाहट् आवुसो सब्बनिमित्तानट् अमनसिकारा अनिमित्तट् चेतोसमाधिट् उपसम्पज्ज

विहरामि; तस्स मय्हट् आवुसो इमिना विहारेन विहरतो निमित्तानुसारि विञ्ञानट् होति. अथ

खो मट् भगवा इद्धिया उपस!कमित्वा एतद् अवोच: मोग्गल्लान मोग्गल्लान मा

bråhmaˆa अनिमित्तट् चेतोसमाधिट् पमादो. अनिमित्ते चेतोसमाधिस्मिट् चित्तट् सˆ†ह-

पेहि, अनिमित्ते चेतोसमाधिस्मिट् चित्तट् एकोदिकरोहि, अनिमित्ते चेतोसमाधिस्मिट् चित्तट्

समादहा ति. सो ख्वाहट् आवुसो अपरेन समयेन सब्बनिमित्तानट् अमनसिकारा अनिमित्-

तट् चेतोसमाधिट् उपसम्पज्ज विहासिट्॥ ॥SN40:9॥

| |चित्तसट्युत्त इसिदत्तसुत्त। |

|| ||एवञ् हि त्वट् गहपति पुच्छसि: या इमा भन्ते थेर अनेकविहिता दि††हियो लोके

उप्पज्जन्ति: सस्सतो लोको ति वा असस्सतो लोको ति वा, अन्तवा लोको ति वा अनन्तवा लोको ति वा, तट्

Page 394: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

394

जावट् तट् सरारन् ति वा अञ्ञट् जावट् अञ्ञट् सरारन् ति वा; होति तथागतो परट् maraˆå ति

वा, न होति तथागतो परट् maraˆå ति वा, होति च न च होति तथागतो परट् maraˆå ति वा,

n’ एव होति न न होति तथागतो परट् maraˆå ति वा – यानि c’ इमानि द्वास††हिदि††हिगतानि

ब्रह्मजाले bhaˆitåni. इमा नु खो भन्ते दि††हियो: किस्मिट् सति होन्ति, किस्मिट् असति न

होन्ता ति? एवट् भन्ते॥ ॥या इमा गहपति अनेकविहिता दि††हियो लोके उप्पज्जन्ति: सस्सतो लोको

ति वा असस्सतो लोको ति वा, अन्तवा लोको ति वा अनन्तवा लोको ति वा, तट् जावट् तट् सरारन् ति वा

अञ्ञट् जावट् अञ्ञट् सरारन् ति वा; होति तथागतो परट् maraˆå ति वा, न होति तथागतो

परट् maraˆå ति वा, होति च न च होति तथागतो परट् maraˆå ति वा, n’ एव होति न न होति

तथागतो परट् maraˆå ति वा – यानि c’ इमानि द्वास††हिदि††हिगतानि ब्रह्मजाले bhaˆitåni.

इमा खो गहपति दि††हियो: सक्कायदि††हिया सति होन्ति, सक्कायदि††हिया असति न होन्ता ति॥

||SN41:3||

| |अस!खतसट्युत्त निप्पपञ्चसुत्त। |

|| ||निप्पपञ्चट् च वो भिक्खवे देसिस्सामि निप्पपञ्चगामिञ् च मग्गट्. तट् suˆåtha

साधुकट् मनसिकरोथ, भासिस्सामा ति. कतमञ् च भिक्खवे निप्पपञ्चट्? यो भिक्-

खवे रागक्खयो दोसक्खयो मोहक्खयो. इदट् वुच्चति भिक्खवे निप्पपञ्चट्.

कतमो च भिक्खवे निप्पपञ्चगामि मग्गो? इध भिक्खवे भिक्खु काये कायानुपस्सा

विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. अयट् वुच्चति भिक्-

खवे निप्पपञ्चगामि मग्गो॥…॥इध भिक्खवे भिक्खु वेदनासु वेदनानुपस्सा विह-

रति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. अयट् वुच्चति भिक्खवे

निप्पपञ्चगामि मग्गो॥…॥इध भिक्खवे भिक्खु चित्ते चित्तानुपस्सा विहरति, आतापा

सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. अयट् वुच्चति भिक्खवे निप्पपञ्-

चगामि मग्गो॥…॥इध भिक्खवे भिक्खु धम्मेसु धम्मानुपस्सा विहरति, आतापा

सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. अयट् वुच्चति भिक्खवे निप्पपञ्-

चगामि मग्गो. यट् भिक्खवे सत्थार करˆ¥yaµ सावकानट् हितेसिना अनुकम्पेन,

अनुकम्पट् उपादाय कतट् वो तट् मया. एतानि भिक्खवे rukkhamËlåni एतानि सुञ्ञा-

गारानि – झायथ भिक्खवे मा पमादत्थ, मा पच्छाविप्पतिसारिनो अहुवत्थ. अयट् वो

अम्हाकट् अनुसासना ति॥ ॥SN43:23॥

Page 395: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

395

| |अव्याकतसट्युत्त खेमासुत्त। |

|| ||एवम् एव खो महाराजा येन rËpena तथागतट् पञ्ञापयमानो पञ्ञापेय्य; तट्

rËpaµ तथागतस्स पहानट् ucchinnamËlaµ तालावत्थुकतट् अनभावकतट् आयतिट् अन्-

उप्पादधम्मट्. rËpasa!खाय विमुत्तो खो महाराजा तथागतो: गम्भारो अप्पमेय्यो

दुप्परियोगाहो सेय्यथा पि महासमुद्दो.होति तथागतो परट् maraˆå ति, पि न उपेति. न

होति तथागतो परट् maraˆå ति, पि न उपेति. होति च न च होति तथागतो परट् maraˆå ति,

पि न उपेति. n’ एव होति न न होति तथागतो परट् maraˆå ति, पि न उपेति॥ ॥याय वेदनाय

तथागतट् पञ्ञापयमानो पञ्ञापेय्य; सा वेदना तथागतस्स पहाना ucchinnamËlå

तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा. वेदनास!खाय विमुत्तो खो

महाराजा तथागतो: गम्भारो अप्पमेय्यो दुप्परियोगाहो सेय्यथा पि महासमुद्दो.होति

तथागतो परट् maraˆå ति, पि न उपेति. न होति तथागतो परट् maraˆå ति, पि न उपेति. होति

च न च होति तथागतो परट् maraˆå ति, पि न उपेति. n’ एव होति न न होति तथागतो

परट् maraˆå ति, पि न उपेति॥ ॥याय सञ्ञाय तथागतट् पञ्ञापयमानो पञ्ञापेय्य; सा

सञ्ञा तथागतस्स पहाना ucchinnamËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पाद-

धम्मा. सञ्ञास!खाय विमुत्तो खो महाराजा तथागतो: गम्भारो अप्पमेय्यो दुप्परि-

योगाहो सेय्यथा पि महासमुद्दो.होति तथागतो परट् maraˆå ति, पि न उपेति. न होति

तथागतो परट् maraˆå ति, पि न उपेति. होति च न च होति तथागतो परट् maraˆå ति, पि न

उपेति. n’ एव होति न न होति तथागतो परट् maraˆå ति, पि न उपेति॥ ॥येहि स!खारेहि

तथागतट् पञ्ञापयमानो पञ्ञापेय्य; ते स!खारा तथागतस्स पहाना ucchinnamËlå

तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा. स!खारस!खाय विमुत्तो खो

महाराजा तथागतो: गम्भारो अप्पमेय्यो दुप्परियोगाहो सेय्यथा पि महासमुद्दो.होति

तथागतो परट् maraˆå ति, पि न उपेति. न होति तथागतो परट् maraˆå ति, पि न उपेति. होति

च न च होति तथागतो परट् maraˆå ति, पि न उपेति. n’ एव होति न न होति तथागतो

परट् maraˆå ति, पि न उपेति॥ ॥येन viññåˆena तथागतट् पञ्ञापयमानो पञ्ञापेय्य;

तट् viññåˆaµ तथागतस्स पहानट् ucchinnamËlaµ तालावत्थुकतट् अनभावकतट्

आयतिट् अनुप्पादधम्मट्. viññåˆasa!खाय विमुत्तो खो महाराजा तथागतो: गम्भारो

अप्पमेय्यो दुप्परियोगाहो सेय्यथा पि महासमुद्दो.होति तथागतो परट् maraˆå ति, पि

न उपेति. न होति तथागतो परट् maraˆå ति, पि न उपेति. होति च न च होति तथागतो परट्

maraˆå ति, पि न उपेति. n’ एव होति न न होति तथागतो परट् maraˆå ति, पि न उपेति॥

||SN44:1||

Page 396: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

396

| |अव्याकतसट्युत्त प†हम-सारिपुत्तको††हितसुत्त। |

|| ||होति तथागतो परट् maraˆå ति खो आवुसो rËpagataµ एतट्. न होति तथागतो परट्

maraˆå ति rËpagataµ एतट्. होति च न च होति तथागतो परट् maraˆå ति rËpagataµ एतट्.

n’ एव होति न न होति तथागतो परट् maraˆå ति rËpagataµ एतट्॥ ॥होति तथागतो परट्

maraˆå ति खो आवुसो वेदनागतट् एतट्. न होति तथागतो परट् maraˆå ति वेदनागतट्

एतट्. होति च न च होति तथागतो परट् maraˆå ति वेदनागतट् एतट्. n’ एव होति न न

होति तथागतो परट् maraˆå ति वेदनागतट् एतट्॥ ॥होति तथागतो परट् maraˆå ति खो

आवुसो सञ्ञागतट् एतट्. न होति तथागतो परट् maraˆå ति सञ्ञागतट् एतट्. होति च न

च होति तथागतो परट् maraˆå ति सञ्ञागतट् एतट्. n’ एव होति न न होति तथागतो

परट् maraˆå ति सञ्ञागतट् एतट्॥ ॥होति तथागतो परट् maraˆå ति खो आवुसो स!खार-

गतट् एतट्. न होति तथागतो परट् maraˆå ति स!खारगतट् एतट्. होति च न च होति

तथागतो परट् maraˆå ति स!खारगतट् एतट्. n’ एव होति न न होति तथागतो परट्

maraˆå ति स!खारगतट् एतट्॥ ॥होति तथागतो परट् maraˆå ति खो आवुसो viññåˆagataµ

एतट्. न होति तथागतो परट् maraˆå ति viññåˆagataµ एतट्. होति च न च होति तथागतो

परट् maraˆå ति viññåˆagataµ एतट्. n’ एव होति न न होति तथागतो परट् maraˆå ति

viññåˆagataµ एतट्|| ||SN44:3||

| |अव्याकतसट्युत्त चतुत्थ-सारिपुत्तको††हितसुत्त। |

|| ||सिया पन्’ आवुसो अञ्ञो पि परियायो येन तट् अव्याकतट् भगवता ति? सिया आवुसो.

भवारामस्स खो आवुसो भवरतस्स भवसम्मुदितस्स भवनिरोधट् अजानतो अपस्-

सतो yathåbhËtaµ: होति तथागतो परट् maraˆå ति पि ’स्स होति, न होति तथागतो परट्

maraˆå ति पि ’स्स होति, होति च न च होति तथागतो परट् maraˆå ति पि ’स्स होति, n’ एव होति

न न होति तथागतो परट् maraˆå ति पि ’स्स होति. न भवारामस्स खो आवुसो न भव-

रतस्स न भवसम्मुदितस्स भवनिरोधट् जानतो पस्सतो yathåbhËtaµ: होति तथागतो

परट् maraˆå ति पि ’स्स न होति, न होति तथागतो परट् maraˆå ति पि ’स्स न होति, होति च

न च होति तथागतो परट् maraˆå ति पि ’स्स न होति, n’ एव होति न न होति तथागतो

परट् maraˆå ति पि ’स्स न होति॥ ॥सिया पन्’ आवुसो अञ्ञो पि परियायो येन तट् अव्याकतट्

भगवता ति? सिया आवुसो. उपादानारामस्स खो आवुसो उपादानरतस्स उपादानसम्मु-

दितस्स उपादाननिरोधट् अजानतो अपस्सतो yathåbhËtaµ: होति तथागतो परट् maraˆå ति

पि ’स्स होति, न होति तथागतो परट् maraˆå ति पि ’स्स होति, होति च न च होति तथागतो

Page 397: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

397

परट् maraˆå ति पि ’स्स होति, n’ एव होति न न होति तथागतो परट् maraˆå ति पि ’स्स होति.

न उपादानारामस्स खो आवुसो न उपादानरतस्स न उपादानसम्मुदितस्स उपादान-

निरोधट् जानतो पस्सतो yathåbhËtaµ: होति तथागतो परट् maraˆå ति पि ’स्स न होति, न

होति तथागतो परट् maraˆå ति पि ’स्स न होति, होति च न च होति तथागतो परट् maraˆå

ति पि ’स्स न होति, n’ एव होति न न होति तथागतो परट् maraˆå ति पि ’स्स न होति॥ ॥सिया

पन्’ आवुसो अञ्ञो पि परियायो येन तट् अव्याकतट् भगवता ति? सिया आवुसो. taˆhåråmassa

खो आवुसो taˆhåratassa taˆhåsammuditassa taˆhånirodhaµ अजानतो अपस्सतो yathåbhËtaµ:

होति तथागतो परट् maraˆå ति पि ’स्स होति, न होति तथागतो परट् maraˆå ति पि ’स्स होति,

होति च न च होति तथागतो परट् maraˆå ति पि ’स्स होति, n’ एव होति न न होति तथागतो

परट् maraˆå ति पि ’स्स होति. न taˆhåråmassa खो आवुसो न taˆhåratassa न taˆhåsammu-

दितस्स taˆhånirodhaµ जानतो पस्सतो yathåbhËtaµ: होति तथागतो परट् maraˆå ति पि ’स्स

न होति, न होति तथागतो परट् maraˆå ति पि ’स्स न होति, होति च न च होति तथागतो

परट् maraˆå ति पि ’स्स न होति, n’ एव होति न न होति तथागतो परट् maraˆå ति पि ’स्स न

होति॥ ॥SN44:6॥

| |अव्याकतसट्युत्त मोग्गल्लानसुत्त। |

|| ||अञ्ञतित्थिया खो वच्छ परिब्बाजका: चक्खुट् एतम् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति समनुपस्सन्ति. सोतट् एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सन्ति.

घानट् एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सन्ति. जिव्हट् एतम् मम,

एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सन्ति. कायट् एतम् मम, एसो ’हम् अस्मि, एसो मे

अत्ता ति समनुपस्सन्ति. मनट् एतम् मम, एसो ’हम् अस्मि, एसो मे अत्ता ति समनुपस्सन्ति.

तस्मा अञ्ञतित्थियानट् परिब्बाजकानट् एवट् पु††हानट् एवट् vyåkaraˆaµ होति: सस्सतो

लोको ति वा असस्सतो लोको ति वा; अन्तवा लोको ति वा अनन्तवा लोको ति वा; तट् जावट् तट् सरारन्

ति वा अञ्ञट् जावट् अञ्ञट् सरारन् ति वा; होति तथागतो परट् maraˆå ति वा न होति तथागतो

परट् maraˆå ति वा; होति च न च होति तथागतो परट् maraˆå ति वा n’ एव होति न न होति

तथागतो परट् maraˆå ति वा॥ ॥तथागतो च खो वच्छ अरहट् सम्मासम्बुद्धो:

चक्खुट् n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. सोतट् n’ एतम्

मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. घानट् n’ एतम् मम, n’ एसो

’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति. जिव्हट् n’ एतम् मम, n’ एसो ’हम् अस्मि, न

मेसो अत्ता ति समनुपस्सति. कायट् n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति

समनुपस्सति. मनट् n’ एतम् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति समनुपस्सति.

Page 398: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

398

तस्मा तथागतस्स एवट् पु††हस्स न एवट् vyåkaraˆaµ होति: सस्सतो लोको ति वा असस्सतो

लोको ति वा; अन्तवा लोको ति वा अनन्तवा लोको ति वा; तट् जावट् तट् सरारन् ति वा अञ्ञट् जावट्

अञ्ञट् सरारन् ति वा; होति तथागतो परट् maraˆå ति वा न होति तथागतो परट् maraˆå ति

वा; होति च न च होति तथागतो परट् maraˆå ति वा n’ एव होति न न होति तथागतो परट्

maraˆå ति वा|| ||SN44:7||

| |अव्याकतसट्युत्त वच्छगोत्तौत्त। |

|| ||अञ्ञतित्थिया खो वच्छ परिब्बाजका: rËpaµ अत्ततो समनुपस्सति, rËpavantaµ वा

अत्तानट्, अत्तनि वा rËpaµ, rËpasmiµ वा अत्तानट्. वेदनट् अत्ततो समनुपस्सति, वेदना-

वन्तट् वा अत्तानट्, अत्तनि वा वेदनट्, वेदनाय वा अत्तानट्. सञ्ञट् अत्ततो समनुपस्-

सति, सञ्ञावन्तट् वा अत्तानट्, अत्तनि वा सञ्ञट्, सञ्ञाय वा अत्तानट्. स!खारे अत्ततो

समनुपस्सति, स!खारवन्तट् वा अत्तानट्, अत्तनि वा स!खारे, स!खारेसु वा अत्तानट्.

viññåˆaµ अत्ततो समनुपस्सति, viññåˆavantaµ वा अत्तानट्, अत्तनि वा viññåˆaµ, viññåˆa-

स्मिट् वा अत्तानट्. तस्मा अञ्ञतित्थियानट् परिब्बाजकानट् एवट् पु††हानट् एवट् व्या-

karaˆaµ होति: सस्सतो लोको ति वा असस्सतो लोको ति वा; अन्तवा लोको ति वा अनन्तवा लोको ति वा;

तट् जावट् तट् सरारन् ति वा अञ्ञट् जावट् अञ्ञट् सरारन् ति वा; होति तथागतो परट्

maraˆå ति वा न होति तथागतो परट् maraˆå ति वा; होति च न च होति तथागतो परट्

maraˆå ति वा n’ एव होति न न होति तथागतो परट् maraˆå ति वा॥ ॥तथागतो च खो

वच्छ अरहट् सम्मासम्बुद्धो: न rËpam अत्ततो समनुपस्सति, न rËpavantaµ वा

अत्तानम्, न अत्तनि वा rËpaµ, न rËpasmiµ वा अत्तानट्. न वेदनम् अत्ततो समनुपस्सति,

न वेदनावन्तट् वा अत्तानम्, न अत्तनि वा वेदनट्, न वेदनाय वा अत्तानट्. न सञ्ञम्

अत्ततो समनुपस्सति, न सञ्ञावन्तट् वा अत्तानम्, न अत्तनि वा सञ्ञट्, न सञ्ञाय वा

अत्तानट्. न स!खारे अत्ततो समनुपस्सति, न स!खारवन्तट् वा अत्तानम्, न अत्तनि वा

स!खारे, न स!खारेसु वा अत्तानट्. न viññåˆam अत्ततो समनुपस्सति, न viññåˆavan-

तट् वा अत्तानम्, न अत्तनि वा viññåˆaµ, न viññåˆasmiµ वा अत्तानट्. तस्मा तथागतस्स

एवट् पु††हस्स न एवट् vyåkaraˆaµ होति: सस्सतो लोको ति वा असस्सतो लोको ति वा; अन्तवा

लोको ति वा अनन्तवा लोको ति वा; तट् जावट् तट् सरारन् ति वा अञ्ञट् जावट् अञ्ञट् सरारन् ति

वा; होति तथागतो परट् maraˆå ति वा न होति तथागतो परट् maraˆå ति वा; होति च न च

होति तथागतो परट् maraˆå ति वा n’ एव होति न न होति तथागतो परट् maraˆå ति वा॥

||SN44:7||

Page 399: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

399

| |अव्याकतसट्युत्त kutËhalasålåsutta| |

|| ||अयम् पि खो samaˆo गोतमो, स!घा c’ एव gaˆi च gaˆåcariyo च ञातो यसस्सा

तित्थकरो साधु सम्मतो बहुजनस्स, सो पि सावकट् अब्भतातट् काल!कतट् उपपत्तासु

व्याकरोति: असु अमुत्र उपपन्नो, असु अमुत्र उपपन्नो ति. यो च ख्वस्स सावको उत्तम-

पुरिसो परमपुरिसो परमपत्तिपत्तो, तम् पि सावकट् अब्भतातट् काल!कतट् उपपत्तासु

न व्याकरोति: असु अमुत्र उपपन्नो असु अमुत्र उपपन्नो ति. अपि च खो नम् एवट्

व्याकरोति: अच्छेज्जि taˆhaµ विवत्तयि सट्योजनट् सम्मामानाभिसमया अन्तट् अकासि

दुक्खस्सा ति. तस्स मय्हट् भो गोतम अहुद् एव क!खा अहु विचिकिच्छा: कथञ् हि नाम

samaˆassa गोतमस्स धम्मो अभिञ्ञेय्या ति?॥ ॥अलञ् हि ते वच्छ क!खितुट् अलट्

विचिकिच्छितुट्. क!खनिये च पन ते †हाने विचिकिच्छा उप्पन्ना. सौपादानस्स ख्वाहट्

वच्छ उपपत्तिट् पञ्ञापेमि, नो अनुपादानस्स. सेय्यथा पि वच्छ अग्गि सौपादानो जलति,

नो अनुपादानो. एवम् एव ख्वाहट् वच्छ सौपादानस्स उपपत्तिट् पञ्ञापेमि, नो अनुपा-

दानस्सा ति॥ ॥यस्मिट् पन भो गोतम समये अच्चि वातेन खित्ता dËraµ पि गच्छति,

इमस्स पन भवट् गोतमो किट् उपादानस्मिट् पञ्ञापेता ति? यस्मिट् खो वच्छ समये

अच्चि वातेन खित्ता dËraµ पि गच्छति, तम् अहट् वातुपादानट् वदामि. वातो हि ’स्स वच्छ

तस्मिट् समये उपादानट् होता ति॥ ॥यस्मिञ् च पन भो गोतम समये इमञ् च कायट्

निक्खिपति सत्तो च अञ्ञतरट् कायट् अनुप्पन्नो होति, इमस्स पन भवट् गोतमो किट्

उपादानस्मिट् पञ्ञापेता ति? यस्मिट् खो वच्छ समये इमञ् च कायट् निक्खिपति सत्तो

च अञ्ञतरट् कायट् अनुप्पन्नो होति, तम् अहट् taˆhËpådånaµ वदामि. taˆhå हि ’स्स

वच्छ तस्मिट् समये उपादानट् होता ति॥ ॥SN44:9॥

Page 400: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

400

सट्युत्तनिकाय महावग्ग

| |मग्गसट्युत्त विज्जासुत्त। |

|| ||अविज्जा भिक्खवे पुब्ब!गमा अकुसलानट् धम्मानट् समापत्तिया, अन्वदेव

अहिरिकट् अनोत्तप्पट्. अविज्जागतस्स भिक्खवे अविद्दसुनो मिच्छादि††हि पहोति. मिच्छा-

दि††हिस्स मिच्छास!कप्पो पहोति, मिच्छास!कप्पस्स मिच्छावाचा पहोति, मिच्छावाचस्स

मिच्छाकम्मन्तो पहोति, मिच्छाकम्मन्तस्स मिच्छाआजिवो पहोति, मिच्छाआजावस्स मिच्-

छावायामो पहोति, मिच्छावायामस्स मिच्छासति पहोति, मिच्छासतिस्स मिच्छासमाधि

पहोति॥ ॥विज्जा च खो भिक्खवे पुब्ब!गमा कुसलानट् धम्मानट् समापत्तिया अन्व-

देव हिरोत्तप्पट्. विज्जागतस्स भिक्खवे विद्दसुनो सम्मादि††हि पहोति. सम्मादि††हिस्स

सम्मास!कप्पो पहोति, सम्मास!कप्पस्स सम्मावाचा पहोति, सम्मावाचस्स सम्मा-

कम्मन्तो पहोति, सम्माकम्मन्तस्स सम्माआजिवो पहोति, सम्माआजावस्स सम्मावाया-

मो पहोति, सम्मावायामस्स सम्मासति पहोति, सम्मासतिस्स सम्मासमाधि पहोता ति॥

||SN45:1||

| |मग्गसट्युत्त उप""हसुत्त। |

|| ||ममट् हि आनन्द kalyåˆamittaµ आगम्म: जातिधम्मा सत्ता जातिया परिमुच्चन्ति,

जराधम्मा सत्ता जराय परिमुच्चन्ति, maraˆadhammå सत्ता maraˆena परिमुच्चन्ति,

सोकपरिदेवदुक्खदोमनस्स्’ उपायासधम्मा सत्ता सोकपरिदेवदुक्खदोम्नस्स्’ उपा-

यासेहि परिमुच्चन्ति॥ ॥SN45:2॥

| |मग्गसट्युत्त विधासुत्त। |

|| ||तिस्सो इमा भिक्खवे विधा. कतमा तिस्सो? सेय्यो ’हमस्मा ति विधा, सदिसो ’हमस्मा ति

विधा, हानो ’हमस्मा ति विधा. इमा खो भिक्खवे तिस्सो विधा. इमासट् खो भिक्खवे तिस्-

सन्नट् विधानट् अभिञ्ञाय अरियो a††ह!गिको मग्गो भावेतब्बो. कतमो अरियो a††ह!-

गिको मग्गो?॥ ॥इध भिक्खवे भिक्खु सम्मादि††हिट् भावेति विवेकनिस्सितट् विराग-

निस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सम्मास!कप्पट् भावेति विवेकनिस्सितट्

विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सम्मावाचट् भावेति विवेक-

निस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सम्माकम्मन्तट् भावेति

Page 401: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

401

विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सम्माआजावट् भावे-

ति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ सम्मावायामट्

भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सम्मासतिट्

भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सम्मा-

समाधिट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ||

||इमासट् खो भिक्खवे तिस्सन्नट् विधानट् अभिञ्ञाय अरियो a††ह!गिको मग्गो भावे-

तब्बो ति॥ ॥SN45:162॥

| |मग्गसट्युत्त विधासुत्त। |

|| ||तिस्सो इमा भिक्खवे विधा. कतमा तिस्सो? सेय्यो ’हमस्मा ति विधा, सदिसो ’हमस्मा ति

विधा, हानो ’हमस्मा ति विधा. इमा खो भिक्खवे तिस्सो विधा. इमासट् खो भिक्खवे

तिस्सन्नट् विधानट् परिञ्ञाय अरियो a††ह!गिको मग्गो भावेतब्बो. कतमो अरियो

a††ह!गिको मग्गो?॥ ॥इध भिक्खवे भिक्खु सम्मादि††हिट् भावेति रागपरियोसानट्

दोसपरियोसानट् मोहपरियोसानट्. सम्मास!कप्पट् भावेति रागपरियोसानट् दोस-

परियोसानट् मोहपरियोसानट्. सम्मावाचट् भावेति रागपरियोसानट् दोसपरियो-

सानट् मोहपरियोसानट्. सम्माकम्मन्तट् भावेति रागपरियोसानट् दोसपरियोसानट्

मोहपरियोसानट्. सम्माआजावट् भावेति रागपरियोसानट् दोसपरियोसानट् मोहपरि-

योसानट्. सम्मावायामट् भावेति रागपरियोसानट् दोसपरियोसानट् मोहपरि-

योसानट्. सम्मासतिट् भावेति रागपरियोसानट् दोसपरियोसानट् मोहपरियोसानट्.

सम्मासमाधिट् भावेति रागपरियोसानट् दोसपरियोसानट् मोहपरियोसानट्. इमासट्

खो भिक्खवे तिस्सन्नट् विधानट् परिञ्ञाय अरियो a††ह!गिको मग्गो भावेतब्बो ति॥

||SN45:162||

| |मग्गसट्युत्त विधासुत्त। |

|| ||तिस्सो इमा भिक्खवे विधा. कतमा तिस्सो? सेय्यो ’हम् अस्मा ति विधा, सदिसो ’हम् अस्मा

ति विधा, हानो ’हम् अस्मा ति विधा. इमा खो भिक्खवे तिस्सो विधा. इमासट् खो भिक्खवे

तिस्सन्नट् विधानट् परिक्खयाय; अरियो a††ह!गिको मग्गो भावेतब्बो. कतमो अरियो

a††ह!गिको मग्गो?॥ ॥इध भिक्खवे भिक्खु सम्मादि††हिट् भावेति अमतोगधट्

अमतपरायनट् अमतपरियोसानट्. सम्मास!कप्पट् भावेति अमतोगधट् अमतप-

रायनट् अमतपरियोसानट्. सम्मावाचट् भावेति अमतोगधट् अमतपरायनट्

Page 402: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

402

अमतपरियोसानट्. सम्माकम्मन्तट् भावेति अमतोगधट् अमतपरायनट् अमत-

परियोसानट्. सम्माआजावट् भावेति अमतोगधट् अमतपरायनट् अमतपरियोसानट्.

सम्मावायामट् भावेति अमतोगधट् अमतपरायनट् अमतपरियोसानट्. सम्मा-

सतिट् भावेति अमतोगधट् अमतपरायनट् अमतपरियोसानट्. सम्मासमाधिट्

भावेति अमतोगधट् अमतपरायनट् अमतपरियोसानट्. इमासट् खो भिक्खवे

तिस्सन्नट् विधानट् परिक्खयाय अरियो a††ह!गिको मग्गो भावेतब्बो ति॥ ॥SN45:162॥

| |मग्गसट्युत्त विधासुत्त। |

|| ||तिस्सो इमा भिक्खवे विधा. कतमा तिस्सो? सेय्यो ’हम् अस्मा ति विधा, सदिसो ’हम् अस्मा

ति विधा, हानो ’हम् अस्मा ति विधा. इमा खो भिक्खवे तिस्सो विधा. इमासट् खो भिक्खवे

तिस्सन्नट् विधानट् पहानाय, अरियो a††ह!गिको मग्गो भावेतब्बो. कतमो अरियो

a††ह!गिको मग्गो?॥ ॥इध भिक्खवे भिक्खु सम्मादि††हिट् भावेति निब्बाननिन्नट्

निब्बानपोनट् निब्बानपब्भारट्. सम्मास!कप्पट् भावेति निब्बाननिन्नट् निब्बान-

पोनट् निब्बानपब्भारट्. सम्मावाचट् भावेति निब्बाननिन्नट् निब्बानपोनट् निब्बा-

नपब्भारट्. सम्माकम्मन्तट् भावेति निब्बाननिन्नट् निब्बानपोनट् निब्बान-

पब्भारट्. सम्माआजावट् भावेति निब्बाननिन्नट् निब्बानपोनट् निब्बानपब्भारट्.

सम्मावायामट् भावेति निब्बाननिन्नट् निब्बानपोनट् निब्बानपब्भारट्. सम्मासतिट्

भावेति निब्बाननिन्नट् निब्बानपोनट् निब्बानपब्भारट्. सम्मासमाधिट् भावेति

निब्बाननिन्नट् निब्बानपोनट् निब्बानपब्भारट्. इमासट् खो भिक्खवे तिस्सन्नट्

विधानट् पहानाय अरियो a††ह!गिको मग्गो भावेतब्बो ति॥ ॥SN45:162॥

| |बोज्झ!गसट्युत्त सालसुत्त। |

|| ||ये ते भिक्खवे भिक्खु सालसम्पन्ना समाधिसम्पन्ना पञ्ञासम्पन्ना विमुत्ति-

सम्पन्ना vimuttiñåˆadassanasampannå, दस्सनट् पाहट् भिक्खवे तेसट् bhikkhËnaµ

बहुकारट् वदामि, सवनट् पाहट् भिक्खवे तेसट् bhikkhËnaµ बहुकारट् वदामि,

उपस!कमनट् पाहट् भिक्खवे तेसट् bhikkhËnaµ बहुकारट् वदामि, payirËpå-

सनट् पाहट् भिक्खवे तेसट् bhikkhËnaµ बहुकारट् वदामि, अनुस्सतिट् पाहट् भिक्-

खवे तेसट् bhikkhËnaµ बहुकारट् वदामि, अनुपब्बज्जट् पाहट् भिक्खवे तेसट्

bhikkhËnaµ बहुकारट् वदामि. तट् किस्स हेतु? tathårËpånaµ भिक्खवे bhikkhËnaµ

धम्मट् सुत्वा, द्व्येन vËpakåsena vËpaka††हो विहरति kåyavËpakåsena च चित्त-

Page 403: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

403

vËpakåsena च॥ ॥सो तथा vËpaka††हो विहरन्तो तट् धम्मट् अनुस्सरति अनुवितकेति.

यस्मिट् समये भिक्खवे भिक्खु तथा vËpaka††हो विहरन्तो तट् धम्मट् अनुस्सरति

अनुवितक्केति, सतिसम्बोज्झ!गो तस्मिट् समये भिक्खुनो आरद्धो होति. सतिसम्बोज्झ!-

गट् तस्मिट् समये भिक्खु भावेति, सतिसम्बोज्झ!गो तस्मिट् समये भिक्खुनो

भावना påripËriµ गच्छति॥ ॥सो तथा सतो विहरन्तो तट् धम्मट् पञ्ञाय पविचिनति

पविचरति परिवामट्सट् आपज्जति. यस्मिट् समये भिक्खवे भिक्खु तथा सतो विह-

रन्तो, तट् धम्मट् पञ्ञाय पविचिनति पविचरति परिवामट्सट् आपज्जति, धम्म-

विचयसम्बोज्झ!गो तस्मिट् समये भिक्खुनो आरद्धो होति. धम्मविचयसम्बोज्झ!-

गट् तस्मिट् समये भिक्खु भावेति, धम्मविचयसम्बोज्झ!गो तस्मिट् समये

भिक्खुनो भावना påripËriµ गच्छति॥ ॥SN46:3॥

| |बोज्झ!गसट्युत्त विरद्धसुत्त। |

|| ||येसट् केसञ्चि भिक्खवे सत्त बोज्झ!गा विरद्धा, विरद्धो तेसट् अरियो मग्गो

सम्मादुक्खक्खयगामा. येसट् केसञ्चि भिक्खवे सत्त बोज्झ!गा आरद्धा आरद्धो

तेसट् अरियो मग्गो सम्मादुक्खक्खयगामा. कतमे सत्त? सतिसम्बोज्झ!गो धम्म-

विचयसम्बोज्झ!गो विरियसम्बोज्झ!गो पातिसम्बोज्झ!गो पस्सद्धिसम्बोज्झ!गो सम्-

आधिसम्बोज्झ!गो उपेखासम्बोज्झ!गो॥ ॥SN46:18॥

| |बोज्झ!गसट्युत्त †हानासुत्त। |

|| ||कामराग††हानियानट् भिक्खवे धम्मानट् मनसिकारबहुलाकारा, अनुप्पन्नो c’

एव कामच्छन्दो उप्पज्जति उप्पन्नो च कामच्छन्दो भिय्योभावाय वेपुल्लाय सट्वत्-

तति. ब्यापाद††हानियानट् भिक्खवे धम्मानट् मनसिकारबहुलाकारा, अनुप्पन्नो c’

एव ब्यापादो उप्पज्जति उप्पन्नो च ब्यापादो भिय्योभावाय वेपुल्लाय सट्वत्तति. थान-

मिद्ध††हानियानट् भिक्खवे धम्मानट् मनसिकारबहुलाकारा, अनुप्पन्नञ् c’ एव

थानमिद्धट् उप्पज्जति उप्पन्नञ् च थानमिद्धट् भिय्योभावाय वेपुल्लाय सट्वत्तति.

उद्धच्चकुक्कच्च††हानियानट् भिक्खवे धम्मानट् मनसिकारबहुलाकारा, अनुप्पन्-

नञ् c’ एव उद्धच्चकुक्कच्चट् उप्पज्जति उप्पन्नञ् च उद्धच्चकुक्कुच्चट् भिय्यो-

भावाय वेपुल्लाय सट्वत्तति. विचिकिच्छ्円हानियानट् भिक्खवे धम्मानट् मनसि-

कारबहुलाकारा, अनुप्पन्ना c’ एव विचिकिच्छा उप्पज्जति, उप्पन्ना च विचिकिच्छा भिय्यो-

भावाय वेपुल्लाय सट्वत्तति॥ ॥सतिसम्बोज्झ!ग††हानियानट् भिक्खवे धम्मानट्

Page 404: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

404

मनसिकारबहुलाकारा, अनुप्पन्नो c’ एव सतिसम्बोज्झ!गो उप्पज्जति उप्पन्नो च सति-

सम्बोज्झ!गो भावना påripËriµ गच्छति. धम्मविचयसम्बोज्झ!ग††हानियानट्

भिक्खवे धम्मानट् मनसिकारबहुलाकारा, अनुप्पन्नो c’ एव धम्मविचय-

सम्बोज्झ!गो उप्पज्जति उप्पन्नो च धम्मविचयसम्बोज्झ!गो भावना påripËriµ

गच्छति. विरियसम्बोज्झ!ग††हानियानट् भिक्खवे धम्मानट् मनसिकारबहुलाकारा,

अनुप्पन्नो c’ एव विरियसम्बोज्झ!गो उप्पज्जति उप्पन्नो च विरियसम्बोज्झ!गो भावना

påripËriµ गच्छति. पातिसम्बोज्झ!ग††हानियानट् भिक्खवे धम्मानट् मनसिकार-

बहुलाकारा, अनुप्पन्नो c’ एव पातिसम्बोज्झ!गो उप्पज्जति उप्पन्नो च पातिसम्बोज्झ!गो

भावना påripËriµ गच्छति. पस्सद्धिसम्बोज्झ!ग††हानियानट् भिक्खवे धम्मानट्

मनसिकारबहुलाकारा, अनुप्पन्नो c’ एव पस्सद्धिसम्बोज्झ!गो उप्पज्जति उप्पन्नो च

पस्सद्धिसम्बोज्झ!गो भावना påripËriµ गच्छति. समाधिसम्बोज्झ!ग††हानियानट्

भिक्खवे धम्मानट् मनसिकारबहुलाकारा, अनुप्पन्नो c’ एव समाधिसम्बोज्झ!गो

उप्पज्जति उप्पन्नो च समाधिसम्बोज्झ!गो भावना påripËriµ गच्छति. उपेखासम्-

बोज्झ!ग††हानियानट् भिक्खवे धम्मानट् मनसिकारबहुलाकारा, अनुप्पन्नो c’ एव

उपेखासम्बोज्झ!गो उप्पज्जति उप्पन्नो च उपेखासम्बोज्झ!गो भावना påripËriµ गच्-

छता ति॥ ॥SN46:23॥

| |बोज्झ!गसट्युत्त अयोनिसोसुत्त। |

|| ||अयोनिसो भिक्खवे मनसिकरोतो: अनुप्पन्नो c’ एव कामच्छन्दो उप्पज्जति, उप्पन्नो

च कामच्छन्दो भिय्योभावाय वेपुल्लाय सट्वत्तति. अनुप्पन्नो c’ एव ब्यापादो उप्प-

ज्जति, उप्पन्नो च ब्यापादो भिय्योभावाय वेपुल्लाय सट्वत्तति. अनुप्पन्नञ् c’ एव

थानमिद्धट् उप्पज्जति, उप्पन्नञ् च थानमिद्धट् भिय्योभावाय वेपुल्लाय सट्वत्-

तति. अनुप्पन्नञ् c’ एव उद्धच्चकुक्कच्चट् उप्पज्जति, उप्पन्नञ् च उद्धच्चकुक्कच्चट्

भिय्योभावाय वेपुल्लाय सट्वत्तति. अनुप्पन्ना c’ एव विचिकिच्छा उप्पज्जति, उप्पन्ना च

विचिकिच्छा भिय्योभावाय वेपुल्लाय सट्वत्तति॥ ॥अनुप्पन्नो c’ एव सतिसम्बोज्झ!गो

nuppajjati, uppanno ca satisambojjha!go nirujjhati. anuppanno c’ eva dhammavicaya-

sambojjha!go nuppajjati, uppanno ca dhammavicayasambojjha!go nirujjhati. anuppanno

c’ eva viriyasambojjha!go nuppajjati, uppanno ca viriyasambojjha!go nirujjhati. anu-

प्पन्नो c’ एव पातिसम्बोज्झ!गो नुप्पज्जति, उप्पन्नो च पातिसम्बोज्झ!गो निरुज्झति.

anuppanno c’ eva passaddhisambojjha!go nuppajjati, uppanno ca passaddhisambojjha!go

निरुज्झति. अनुप्पन्नो c’ एव समाधिसम्बोज्झ!गो नुप्पज्जति, उप्पन्नो च समाधिसम्-

Page 405: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

405

बोज्झ!गो निरुज्झति. अनुप्पन्नो c’ एव उपेखासम्बोज्झ!गो नुप्पज्जति उप्पन्नो च

उपेखासम्बोज्झ!गो निरुज्झति॥ ॥योनिसो च खो भिक्खवे मनसिकरोतो: अनुप्पन्नो c’

एव कामच्छन्दो नुप्पज्जति, उप्पन्नो च कामच्छन्दो पहायति. अनुप्पन्नो c’ एव

ब्यापादो नुप्पज्जति, उप्पन्नो च ब्यापादो पहायति. अनुप्पन्नञ् c’ एव थानमिद्धट्

नुप्पज्जति, उप्पन्नञ् च थानमिद्धट् पहायति. अनुप्पन्नञ् c’ एव उद्धच्चकुक्कच्चट्

नुप्पज्जति, उप्पन्नञ् च उद्धच्चकुक्कच्चट् पहायति. अनुप्पन्ना c’ एव विचिकिच्छा

नुप्पज्जति, उप्पन्ना च विचिकिच्छा पहायति॥ ॥अनुप्पन्नो c’ एव सतिसम्बोज्झ!गो उप्प-

ज्जति, उप्पन्नो च सतिसम्बोज्झ!गो भावना påripËriµ गच्छति. अनुप्पन्नो c’ एव

धम्मविचयसम्बोज्झ!गो उप्पज्जति, उप्पन्नो च धम्मविचयसम्बोज्झ!गो भावना

påripËriµ गच्छति. अनुप्पन्नो c’ एव विरियसम्बोज्झ!गो उप्पज्जति, उप्पन्नो च विरिय-

सम्बोज्झ!गो भावना påripËriµ गच्छति. अनुप्पन्नो c’ एव पातिसम्बोज्झ!गो उप्पज्जति,

उप्पन्नो च पातिसम्बोज्झ!गो भावना påripËriµ गच्छति. अनुप्पन्नो c’ एव पस्सद्धि-

सम्बोज्झ!गो उप्पज्जति, उप्पन्नो च पस्सद्धिसम्बोज्झ!गो भावना påripËriµ गच्छति.

अनुप्पन्नो c’ एव समाधिसम्बोज्झ!गो उप्पज्जति, उप्पन्नो च समाधिसम्बोज्झ!गो

भावना påripËriµ गच्छति. अनुप्पन्नो c’ एव उपेखासम्बोज्झ!गो उप्पज्जति, उप्पन्नो

च उपेखासम्बोज्झ!गो भावना påripËriµ गच्छता ति॥ ॥SN46:24॥

| |बोज्झ!गसट्युत्त खयसुत्त। |

|| ||कथट् भावित नु खो भन्ते सत्त बोज्झ!गा कथट् बहुलाकता taˆhakkhyåya

सट्वत्तन्ता ति? इध उदायि भिक्खु सतिसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्-

सितट् निरोधनिस्सितट् vossaggapariˆåmiµ, विपुलट् महग्गतट् appamåˆaµ अब्यापज्-

झट्. तस्स सतिसट्बोज्झ!गट् भावयतो विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट्

vossaggapariˆåmiµ, विपुलट् महग्गतट् appamåˆaµ अब्यापज्झट्, त!हा पहायति.

taˆhåya पहाना कम्मट् पहायति. कम्मस्स पहाना दुक्खट् पहायति॥ ॥धम्मविच-

यसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् वोस्सग्गपरि-

ˆआमिट्, विपुलट् महग्गतट् appamåˆaµ अब्यापज्झट्. तस्स धम्मविचयसट्बोज्झ्-

a!गट् भावयतो विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ,

विपुलट् महग्गतट् appamåˆaµ अब्यापज्झट्, त!हा पहायति. taˆhåya पहाना कम्मट्

पहायति. कम्मस्स पहाना दुक्खट् पहायति॥ ॥विरियसम्बोज्झ!गट् भावेति विवे-

कनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ, विपुलट् महग्गतट्

appamåˆaµ अब्यापज्झट्. तस्स विरियसट्बोज्झ!गट् भावयतो विवेकनिस्सितट् विराग-

Page 406: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

406

निस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ, विपुलट् महग्गतट् appamåˆaµ अब्या-

पज्झट्, त!हा पहायति. taˆhåya पहाना कम्मट् पहायति. कम्मस्स पहाना दुक्खट्

पहायति॥ ॥पातिसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट्

vossaggapariˆåmiµ, विपुलट् महग्गतट् appamåˆaµ अब्यापज्झट्. तस्स p¥tiisaµ-

बोज्झ!गट् भावयतो विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् वोस्सग्गपरि-

ˆआमिट्, विपुलट् महग्गतट् appamåˆaµ अब्यापज्झट्, त!हा पहायति. taˆhåya पहाना

कम्मट् पहायति. कम्मस्स पहाना दुक्खट् पहायति॥ ॥पस्सद्धिसम्बोज्झ!गट्

भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ, विपुलट्

महग्गतट् appamåˆaµ अब्यापज्झट्. तस्स पस्सद्धिसट्बोज्झ!गट् भावयतो विवे-

कनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ, विपुलट् महग्गतट्

appamåˆaµ अब्यापज्झट्, त!हा पहायति. taˆhåya पहाना कम्मट् पहायति. कम्मस्स

पहाना दुक्खट् पहायति॥ ॥समाधिसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विराग-

निस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ, विपुलट् महग्गतट् appamåˆaµ

अब्यापज्झट्. तस्स samådhiisaµbojjha!गट् भावयतो विवेकनिस्सितट् विरागनिस्सितट्

निरोधनिस्सितट् vossaggapariˆåmiµ, विपुलट् महग्गतट् appamåˆaµ अब्यापज्झट्,

त!हा पहायति. taˆhåya पहाना कम्मट् पहायति. कम्मस्स पहाना दुक्खट् पहायति॥

||उपेखासम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् वोस्स-

ggapariˆåmiµ, विपुलट् महग्गतट् appamåˆaµ अब्यापज्झट्. तस्स उपेखासट्बोज्झ्-

a!गट् भावयतो विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ,

विपुलट् महग्गतट् appamåˆaµ अब्यापज्झट्, त!हा पहायति. taˆhåya पहाना कम्मट्

पहायति. कम्मस्स पहाना दुक्खट् पहायति. इति खो उदायि taˆhakkhayå कम्मक्खयो,

कम्मक्खया दुक्खक्खयो ति॥ ॥SN46:26॥

| |बोज्झ!गसट्युत्त निरोधसुत्त। |

|| ||यो भिक्खवे मग्गो या प†इपदा taˆhånirodhåya सट्वत्तति, तट् मग्गट् तट्

प†इपदट् भावेथ. कतमो च भिक्खवे मग्गो कतमा च प†इपदा taˆhånirodhåya

सट्वत्तति? यद् इदट् सत्त बोज्झ!गा. कतमे सत्त? सतिसम्बोज्झ!गो धम्मविचय-

सम्बोज्झ!गो विरियसम्बोज्झ!गो पातिसम्बोज्झ!गो पस्सद्धिसम्बोज्झ!गो समाधि-

सम्बोज्झ!गो उपेखासम्बोज्झ!गो॥ ॥कथट् भाविता च भिक्खवे सत्त बोज्झ!गा

कथट् बहुलाकता taˆhånirodhåya सम्वत्तन्ति? इध भिक्खवे भिक्खु सतिसम्बो-

ज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ.

Page 407: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

407

धम्मविचयसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट्

vossaggapariˆåmiµ. विरियसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरो-

धनिस्सितट् vossaggapariˆåmiµ. पातिसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विराग-

निस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. पस्सद्धिसम्बोज्झ!गट् भावेति विवेक-

निस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. समाधिसम्बोज्झ!गट्

भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. उपेखा-

सम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆå-

मिट्. एवट् भाविता खो भिक्खवे सत्त बोज्झ!गा, एवट् बहुलाकता taˆhånirodhåya

सट्वत्तन्ता ति॥ ॥SN46:27॥

| |बोज्झ!गसट्युत्त एकधम्मसुत्त। |

|| ||कथट् भाविता च भिक्खवे सत्त बोज्झ!गा कथट् बहुलाकता सट्योजनियानट्

धम्मानट् पहानाय सट्वत्तन्ति. इध भिक्खवे भिक्खु सतिसम्बोज्झ!गट् भावेति

विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. धम्मविचयसम्-

बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ.

विरियसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् वोस्सग्ग-

pariˆåmiµ. पातिसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट्

vossaggapariˆåmiµ. पस्सद्धिसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट्

निरोधनिस्सितट् vossaggapariˆåmiµ. समाधिसम्बोज्झ!गट् भावेति विवेकनिस्सितट्

विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. उपेखासम्बोज्झ!गट् भावेति

विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. एवट् भाविता खो

भिक्खवे सत्त बोज्झ!गा एवट् बहुलाकता सट्योजनियानट् धम्मानट् पहानाय

सट्वत्तन्ति॥ ॥कतमे च भिक्खवे सट्योजनाया धम्मा? चक्खुट् भिक्खवे सट्यो-

जनियो धम्मो, एत्थ ते उप्पज्जन्ति सट्योजनविनिबन्धा अज्झोसाना. सोतसट्योजनियो

धम्मो, एत्थ ते उप्पज्जन्ति सट्योजनविनिबन्धा अज्झोसाना. घानसट्योजनियो धम्-

मो, एत्थ ते उप्पज्जन्ति सट्योजनविनिबन्धा अज्झोसाना. जिव्हासट्योजनियो धम्मो, एत्थ

ते उप्पज्जन्ति सट्योजनविनिबन्धा अज्झोसाना. कायोसट्योजनियो धम्मो, एत्थ ते

उप्पज्जन्ति सट्योजनविनिबन्धा अज्झोसाना. मनोसट्योजनियो धम्मो, एत्थ ते उप्प-

ज्जन्ति सट्योजनविनिबन्धा अज्झोसाना. इमे वुच्चन्ति भिक्खवे सट्योजनिया धम्मा ति॥

||SN46:29||

Page 408: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

408

| |बोज्झ!गसट्युत्त उदायिसुत्त। |

|| ||तस्स मे भगवा धम्मट् देसेसि: इति rËpaµ इति rËpassa समुदयो इति rËpassa अत्थ-

गमो, इति वेदना इति वेदनाय समुदयो इति वेदनाय अत्थगमो, इति सञ्ञा इति सञ्ञाय

समुदयो इति सञ्ञाय अत्थगमो, इति स!खारा इति स!खारानट् समुदयो इति स!खारानट्

अत्थगमो, इति viññåˆaµ इति viññåˆassa समुदयो इति viññåˆassa अत्थगमो ति. सो ख्वाहट्

भन्ते सुञ्ञागारगतो इमेसट् पञ्च्’ उपादानक्खन्धानट् उक्कुज्जावकुज्जट् सम्परि-

vattento; इदट् दुक्खन् ति yathåbhËtaµ अब्भञ्ञासिट्, अयट् दुक्खसमुदयो ति यथा-

bhËtaµ अब्भञ्ञासिट्, अयट् दुक्खनिरोधो ति yathåbhËtaµ अब्भञ्ञासिट्, अयट् दुक्ख-

निरोधगामिना प†इपदा ति yathåbhËtaµ अब्भञ्ञासिट्॥ ॥धम्मो च मे भन्ते अभिसमितो

मग्गो च प†इलद्धो. यो मे भावितो बहुलाकतो तथा तथा विहरन्तट् तथत्ताय

उपनेस्सति यथाहट्: kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट्

इत्थत्ताया ति पजानिस्सामि॥ ॥सतिसम्बोज्झन्गो मे भन्ते प†इलद्धो, यो मे भावितो

बहुलाकतो तथा तथा विहरन्तट् तथत्ताय उपनेस्सति यथाहट्: kh¥ˆå जाति वुसितट्

ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्ताया ति पजानिस्सामि. धम्मविचय-

सम्बोज्झन्गो मे भन्ते प†इलद्धो, यो मे भावितो बहुलाकतो तथा तथा विहरन्तट्

तथत्ताय उपनेस्सति यथाहट्: kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ

नापरट् इत्थत्ताया ति पजानिस्सामि. विरियसम्बोज्झन्गो मे भन्ते प†इलद्धो, यो मे

भावितो बहुलाकतो तथा तथा विहरन्तट् तथत्ताय उपनेस्सति यथाहट्: kh¥ˆå जाति

वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्ताया ति पजानिस्सामि. पातिसम्-

बोज्झन्गो मे भन्ते प†इलद्धो, यो मे भावितो बहुलाकतो तथा तथा विहरन्तट्

तथत्ताय उपनेस्सति यथाहट्: kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ

नापरट् इत्थत्ताया ति पजानिस्सामि. पस्सद्धिसम्बोज्झन्गो मे भन्ते प†इलद्धो, यो मे

भावितो बहुलाकतो तथा तथा विहरन्तट् तथत्ताय उपनेस्सति यथाहट्: kh¥ˆå जाति

वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्ताया ति पजानिस्सामि. समाधि-

सम्बोज्झन्गो मे भन्ते प†इलद्धो, यो मे भावितो बहुलाकतो तथा तथा विहरन्तट्

तथत्ताय उपनेस्सति यथाहट्: kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ

नापरट् इत्थत्ताया ति पजानिस्सामि. उपेखासम्बोज्झन्गो मे भन्ते प†इलद्धो, यो मे

भावितो बहुलाकतो तथा तथा विहरन्तट् तथत्ताय उपनेस्सति यथाहट्: kh¥ˆå जाति

वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्ताया ति पजानिस्सामि॥ ॥अयट् खो

मे भन्ते मग्गो प†इलद्धो, यो मे भावितो बहुलाकतो तथा तथा विहरन्तट् तथत्ताय

Page 409: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

409

उपनेस्सति यथाहट्: kh¥ˆå जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट्

इत्थत्ताया ति पजानिस्सामा ति॥ ॥SN46:30॥

| |बोज्झ!गसट्युत्त åvaraˆasutta। |

|| ||पञ्च्’ इमे भिक्खवे åvaraˆa n¥varaˆa चेतसो उपक्किलेसा पञ्ञाय dubbal¥karaˆå.

कतमे पञ्च? कामच्छन्दो भिक्खवे åvaraˆo n¥varaˆo चेतसो उपक्किलेसो पञ्ञाय

dubbal¥karaˆo. ब्यापादो भिक्खवे åvaraˆo n¥varaˆo चेतसो उपक्किलेसो पञ्ञाय दुब्-

bal¥karaˆo. थानमिद्धट् भिक्खवे åvaraˆaµ n¥varaˆaµ चेतसो उपक्किलेसट् पञ्ञाय

dubbal¥karaˆaµ. उद्धच्चकुक्कुच्चट् भिक्खवे åvaraˆaµ n¥varaˆaµ चेतसो उपक्किल्-

एसट् पञ्ञाय dubbal¥karaˆaµ. विचिकिच्छा भिक्खवे åvaraˆå n¥varaˆå चेतसो उपक्किलेसा

पञ्ञाय dubbal¥karaˆå. इमे खो भिक्खवे पञ्च åvaraˆå n¥varaˆå चेतसो उपक्किलेसा

पञ्ञाय dubbal¥karaˆå॥ ||सत्तिमे भिक्खवे बोज्झ!गा anåvaraˆå an¥varaˆå चेतसो

अनुपक्किलेसा, भाविता बहुलाकत विज्जाविमुत्तिफलसच्छिकिरियाय सट्वत्तन्ति. कतमे

सत्त? सतिसम्बोज्झ!गो भिक्खवे anåvaraˆo an¥varaˆo चेतसो अनुपक्किलेसो, भावितो

बहुलाकतो विज्जाविमुत्तिफलसच्छिकिरियाय सट्वत्तति. धम्मविचयसम्बोज्झ!गो भिक्-

खवे anåvaraˆo an¥varaˆo चेतसो अनुपक्किलेसो, भावितो बहुलाकतो विज्जाविमुत्तिफल-

सच्छिकिरियाय सट्वत्तति. विरियसम्बोज्झ!गो भिक्खवे anåvaraˆo an¥varaˆo चेतसो

अनुपक्किलेसो, भावितो बहुलाकतो विज्जाविमुत्तिफलसच्छिकिरियाय सट्वत्ततिपातिसम्बोज्-

झ!गो भिक्खवे anåvaraˆo an¥varaˆo चेतसो अनुपक्किलेसो, भावितो बहुलाकतो

विज्जाविमुत्तिफलसच्छिकिरियाय सट्वत्तति. पस्सद्धिसम्बोज्झ!गो भिक्खवे anåvaraˆo

an¥varaˆo चेतसो अनुपक्किलेसो, भावितो बहुलाकतो विज्जाविमुत्तिफलसच्छिकिरियाय

सट्वत्तति. समाधिसम्बोज्झ!गो भिक्खवे anåvaraˆo an¥varaˆo चेतसो अनुपक्किलेसो,

भावितो बहुलाकतो विज्जाविमुत्तिफलसच्छिकिरियाय सट्वत्तति. उपेखासम्बोज्झ!गो भि-

क्खवे anåvaraˆo an¥varaˆo चेतसो अनुपक्किलेसो, भावितो बहुलाकतो विज्जाविमुत्ति-

फलसच्छिकिरियाय सट्वत्तति. इमे खो भिक्खवे सत्त बोज्झ!गा anåvaraˆå an¥varaˆå

चेतसो अनुपक्किलेसा, भाविता बहुलाकता विज्जाविमुत्तिफलसच्छिकिरियाय सट्वत्तन्ता ति॥

||SN46:37||

Page 410: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

410

| |बोज्झ!गसट्युत्त an¥varaˆasutta। |

|| ||यस्मिट् भिक्खवे समये अरियसावको a††हिट् कत्वा मनसिकत्वा सब्बचेतसो सम्म्-

अन्नाहरित्वा ओहितसोतो धम्मट् suˆåti – इमस्स पञ्च n¥varaˆå तस्मिट् समये न होन्ति,

सत्त भोज्झ!गा तस्मिट् समये भावना påripËriµ गच्छन्ति॥ ॥कतमे पञ्च n¥varaˆå

तस्मिट् समये न होन्ति? kåmacchandan¥varaˆaµ तस्मिट् समये न होति. ब्यापाद-

n¥varaˆaµ तस्मिट् समये न होति. th¥namiddhan¥varaˆaµ तस्मिट् समये न होति.

uddhaccakukkuccan¥varaˆaµ तस्मिट् समये न होति. vicikicchån¥varaˆaµ तस्मिट्

समये न होति. इमस्स पञ्च n¥varaˆå तस्मिट् समये न होन्ति॥ ॥कतमे सत्त बोज्झ!गा

तस्मिट् समये भावना påripËriµ गच्छन्ति? सतिसम्बोज्झ!गो तस्मिट् समये भावना

påripËriµ गच्छति. धम्मविचयसम्बोज्झ!गो तस्मिट् समये भावना påripËriµ

गच्छति. विरियसम्बोज्झ!गो तस्मिट् समये भावना påripËriµ गच्छति. पातिसम्-

बोज्झ!गो तस्मिट् समये भावना påripËriµ गच्छति. पस्सद्धिसम्बोज्झ!गो तस्मिट्

समये भावना påripËriµ गच्छति. समाधिसम्बोज्झ!गो तस्मिट् समये भावना

påripËri गच्छति. उपेखासम्बोज्झ!गो तस्मिट् समये भावना påripËriµ गच्छति.

इमस्स सत्त बोज्झ!गा तस्मिट् समये भावना påripËriµ गच्छन्ति॥ ॥SN46:38॥

| |बोज्झ!गसट्युत्त n¥varaˆasutta। |

|| ||पञ्च्’ इमे भिक्खवे n¥varaˆå andhakaraˆå acakkhukaraˆå aññåˆakaraˆå पञ्ञा-

निरोधिका विघातपक्खिया अनिब्बानसट्वत्तनिका. कतमे पञ्च? कामच्छन्दनाव-

raˆaµ bhikkhave andhakaraˆaµ acakkhukaraˆaµ aññåˆakaraˆaµ paññånirodhikaµ

vighåtapakkhiyaµ anibbånasaµvattanikaµ. byåpådan¥varaˆaµ bhikkhave andhakaraˆaµ

acakkhukaraˆaµ aññåˆakaraˆaµ paññånirodhikaµ vighåtapakkhiyaµ anibbånasaµ-

vattanikaµ. th¥namiddhan¥varaˆaµ bhikkhave andhakaraˆaµ acakkhukaraˆaµ aññåˆa-

karaˆaµ पञ्ञानिरोधिकट् विघातपक्खियट् अनिब्बानसट्वत्तनिकट्. उद्धच्चकुक्-

kuccan¥varaˆaµ bhikkhave andhakaraˆaµ acakkhukaraˆaµ aññåˆakaraˆaµ paññå-

निरोधिकट् विघातपक्खियट् अनिब्बानसट्वत्तनिकट्. vicikicchån¥varaˆaµ भिक्खवे

andhakaraˆaµ acakkhukaraˆaµ aññåˆakaraˆaµ paññånirodhikaµ vighåtapakkhiyaµ

अनिब्बानसट्वत्तनिकट्. इमे खो भिक्खवे pañcan¥varaˆå andhakaraˆå acakkhukaraˆå

aññåˆakaraˆå पञ्ञानिरोधिका विघातपक्खिया अनिब्बानसट्वत्तनिका॥ ॥सत्तिमे भिक्ख-

वे बोज्झ!गा cakkhukaraˆå ñåˆakaraˆå पञ्ञावुद्धिया अविघातपक्खिया निब्बानसट्-

Page 411: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

411

वत्तनिका. कतमे सत्त? सतिसम्बोज्झ!गो भिक्खवे cakkhukaraˆo ñåˆakaraˆo पञ्ञा-

वुद्धियो अविघातपक्खियो निब्बानसट्वत्तनिको. धम्मविचयसम्बोज्झ!गो भिक्ख-

ve cakkhukaraˆo ñåˆakaraˆo paññåvuddhiyo avighåtapakkhiyo nibbånasaµvattaniko.

विरियसम्बोज्झ!गो भिक्खवे cakkhukaraˆo ñåˆakaraˆo पञ्ञावुद्धियो अविघात-

pakkhiyo nibbånasaµvattaniko. p¥tisambojjha!go bhikkhave cakkhukaraˆo ñåˆakaraˆo

पञ्ञावुद्धियो अविघातपक्खियो निब्बानसट्वत्तनिको. पस्सद्धिसम्बोज्झ!गो भिक्-

खवे cakkhukaraˆo ñåˆakaraˆo पञ्ञावुद्धियो अविघातपक्खियो निब्बानसट्वत्तनिको.

समाधिसम्बोज्झ!गो भिक्खवे cakkhukaraˆo ñåˆakaraˆo पञ्ञावुद्धियो अविघात-

पक्खियो निब्बानसट्वत्तनिको. उपेखासम्बोज्झ!गो भिक्खवे cakkhukaraˆo ñåˆa-

karaˆo पञ्ञावुद्धियो अविघातपक्खियो निब्बानसट्वत्तनिको. इमे खो भिक्खवे सत्त

बोज्झ!गा cakkhukaraˆå ñåˆakaraˆå पञ्ञावुद्धिया अविघातपक्खिया निब्बानसट्-

वत्तनिका ति॥ ॥SN46:40॥

| |बोज्झ!गसट्युत्त अभयसुत्त। |

|| ||कतमो पन भन्ते हेतु कतमो पच्चयो aññåˆåya अदस्सनाय? कथट् सहेतु

सपच्चयो aññåˆaµ अदस्सनट् होता ति? यस्मिट् खो राजकुमार समये कामराग-

परियु††हितेन चेतसा विहरति, कामरागपरेतेन उप्पन्नस्स च कामरागस्स nissaraˆaµ

yathåbhËtaµ न जानाति न पस्सति: अयम् पि खो राजकुमार हेतु अयम् पच्चयो aññåˆåya

अदस्सनाय. एवम् पि सहेतु सपच्चयो aññåˆaµ अदस्सनट् होति॥ ॥पुन च परट्

राजकुमार यस्मिट् समये ब्यापादपरियु††हितेन चेतसा विहरति, ब्यापादपरेतेन

उप्पन्नस्स च ब्यापादस्स nissaraˆaµ yathåbhËtaµ न जानाति न पस्सति: अयम् पि खो

राजकुमार हेतु अयट् पच्चयो aññåˆåya अदस्सनाय. एवम् पि सहेतु सपच्चयो aññåˆaµ

अदस्सनट् होति॥ ॥पुन च परट् राजकुमार यस्मिट् समये थानमिद्धपरियु††हितेन

चेतसा विहरति, थानमिद्धपरेतेन उप्पन्नस्स च थानमिद्धस्स nissaraˆaµ यथा-

bhËtaµ न जानाति न पस्सति: अयम् पि खो राजकुमार हेतु अयट् पच्चयो aññåˆåya

अदस्सनाय. एवम् पि सहेतु सपच्चयो aññåˆaµ अदस्सनट् होति॥ ॥पुन च परट्

राजकुमार यस्मिट् समये उद्धच्चकुक्कुच्चपरियु††हितेन चेतसा विहरति, उद्धच्च-

कुक्कुच्चपरेतेन उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स nissaraˆaµ yathåbhËtaµ न

जानाति न पस्सति: अयम् पि खो राजकुमार हेतु अयट् पच्चयो aññåˆåya अदस्सनाय. एवम्

पि सहेतु सपच्चयो aññåˆaµ अदस्सनट् होति॥ ॥पुन च परट् राजकुमार यस्मिट्

समये विचिकिच्छापरियु††हितेन चेतसा विहरति, विचिकिच्छापरेतेन उप्पन्नाय च

Page 412: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

412

विचिकिच्छाय nissaraˆaµ yathåbhËtaµ न जानाति न पस्सति: अयम् पि खो राजकुमार हेतु

अयट् पच्चयो aññåˆåya अदस्सनाय. एवम् पि सहेतु सपच्चयो aññåˆaµ अदस्सनट् होति॥

||SN46:56||

| |बोज्झ!गसट्युत्त अभयसुत्त। |

|| ||कतमो पन भन्ते हेतु कतमो पच्चयो ñåˆåya दस्सनाय? कथट् सहेतु

सपच्चयो ñåˆaµ दस्सनट् होता ति? इध राजकुमार भिक्खु सतिसम्बोज्झ!गट् भावेति

विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सो सतिसम्बोज्झ!-

गट् भावितेन चित्तेन yathåbhËtaµ जानाति पस्सति: अयम् पि खो राजकुमार हेतु अयट्

पच्चयो ñåˆåya दस्सनाय. एवम् पि सहेतु सपच्चयो ñåˆaµ दस्सनट् होति॥ ॥पुन च

परट् राजकुमार भिक्खु धम्मविचयसम्बोज्झ!गट् भावेति विवेकनिस्सितट् वि-

रागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सो धम्मविचयसम्बोज्झ!गट्

भावितेन चित्तेन yathåbhËtaµ जानाति पस्सति: अयम् पि खो राजकुमार हेतु अयट् पच्चयो

ñåˆåya दस्सनाय. एवम् पि सहेतु सपच्चयो ñåˆaµ दस्सनट् होति॥ ॥पुन च परट्

राजकुमार भिक्खु विरियसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरो-

धनिस्सितट् vossaggapariˆåmiµ. सो विरियसम्बोज्झ!गट् भावितेन चित्तेन yathåbhËtaµ

जानाति पस्सति: अयम् पि खो राजकुमार हेतु अयट् पच्चयो ñåˆåya दस्सनाय. एवम् पि

सहेतु सपच्चयो ñåˆaµ दस्सनट् होति॥ ॥पुन च परट् राजकुमार भिक्खु पातिसम्-

बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ.

सो पातिसम्बोज्झ!गट् भावितेन चित्तेन yathåbhËtaµ जानाति पस्सति: अयम् पि खो

राजकुमार हेतु अयट् पच्चयो ñåˆåya दस्सनाय. एवम् पि सहेतु सपच्चयो ñåˆaµ

दस्सनट् होति॥ ॥पुन च परट् राजकुमार भिक्खु पस्सद्धिसम्बोज्झ!गट् भावेति

विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सो पस्सद्धिसम्-

बोज्झ!गट् भावितेन चित्तेन yathåbhËtaµ जानाति पस्सति: अयम् पि खो राजकुमार हेतु

अयट् पच्चयो ñåˆåya दस्सनाय. एवम् पि सहेतु सपच्चयो ñåˆaµ दस्सनट् होति॥ ॥पुन

च परट् राजकुमार भिक्खु समाधिसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विराग-

निस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. सो समाधिसम्बोज्झ!गट् भावितेन

चित्तेन yathåbhËtaµ जानाति पस्सति: अयम् पि खो राजकुमार हेतु अयट् पच्चयो ñåˆåya

दस्सनाय. एवम् पि सहेतु सपच्चयो ñåˆaµ दस्सनट् होति॥ ॥पुन च परट् राजकुमार

भिक्खु उपेखासम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट्

vossaggapariˆåmiµ. सो उपेखासम्बोज्झ!गट् भावितेन चित्तेन yathåbhËtaµ जानाति

Page 413: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

413

पस्सति: अयम् पि खो राजकुमार हेतु अयट् पच्चयो ñåˆåya दस्सनाय. एवम् पि सहेतु

सपच्चयो ñåˆaµ दस्सनट् होति॥ ॥SN46:56॥

| |बोज्झ!गसट्युत्त n¥varaˆasutta। |

|| ||पञ्च्’ इमानि भिक्खवे n¥varaˆåni. कतमानि पञ्च? kåmacchandan¥varaˆaµ ब्यापाद-

n¥varaˆaµ th¥namiddhan¥varaˆaµ uddhaccakukkuccan¥varaˆaµ vicikicchån¥varaˆaµ.

इमानि खो भिक्खवे पञ्च n¥varaˆåni॥ ॥इमेसट् खो भिक्खवे पञ्चन्नट् n¥varaˆå-

नट् पहानाय सत्त बोज्झ!गा भावेतब्बा. कतमे सत्त? इध भिक्खवे भिक्खु

सतिसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् वोस्सग्गपरि-

ˆआमिट्. धम्मविचयसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोध-

निस्सितट् vossaggapariˆåmiµ. विरियसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विराग-

निस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. पातिसम्बोज्झ!गट् भावेति विवेकनिस्सितट्

विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. पस्सद्धिसम्बोज्झ!गट् भावेति

विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. समाधिसम्बोज्झ्-

a!गट् भावेति विवेकनिस्सित विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. उपे-

खासम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् वोस्सग्ग-

pariˆåmiµ. एवट् भाविता खो भिक्खवे सत्त बोज्झ!गा एवट् बहुलाकता taˆhånirodhåya

सट्वत्तन्ता ति. इमेसट् खो भिक्खवे पञ्चन्नट् n¥varaˆaµ पहानाय इमे सत्त

बोज्झ!गा भावेतब्बा ति॥ ॥SN46:127॥

| |सतिप††हानसट्युत्त अम्बपालासुत्त। |

|| ||एकायनो अयट् भिक्खवे मग्गो सत्तानट् विसुद्धिया सोकपरिदेवानट् समतिक्-

कमाय दुक्खदोमनस्सानट् अत्थगमाय ञायस्स अधिगमाय निब्बानस्स सच्छि-

किरियाय, यद् इदट् चत्तारो सतिप††हाना. कतमे चत्तारो? इध भिक्खवे भिक्खु काये

कायानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्.

वेदनासु वेदनानुपस्सा विहरति आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोम-

नस्सट्. चित्ते चित्तानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झा-

दोमनस्सट्. धम्मेसु धम्मानुपस्सा विहरति आतापा सम्पजानो सतिमा विनेय्य लोके

अभिज्झादोमनस्सट्॥ ॥SN47:1॥

Page 414: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

414

| |सतिप††हानसट्युत्त सालासुत्त। |

|| ||ये ते भिक्खवे bhikkhË नवा अचिरपब्बजिता अधुनागता इमट् धम्मविनयट्. ते

वे भिक्खवे bhikkhË चतुन्नट् सतिप††हानानट् भावनाय समादपेतब्बा निवेसेतब्बा

पति††हापेतब्बा. कतमेसट् चतुन्नट्? एथ तुम्हे आवुसो काये कायानुपस्सिनो विहरथ

आतापानो सम्पजाना ekodibhËtå विप्पसन्नचित्ता समाहिता एकग्गचित्ता: कायस्स यथा-

bhËtaµ ñåˆåya. वेदनासु वेदनानुपस्सिनो विहरथ आतापानो सम्पजाना ekodibhËtå

विप्पसन्नचित्ता समाहिता एकग्गचित्ता: वेदनानट् yathåbhËtaµ ñåˆåya. चित्ते चित्तानु-

पस्सिनो विहरथ आतापानो सम्पजाना ekodibhËtå विप्पसन्नचित्ता समाहिता एकग्गचित्ता:

चित्तस्स yathåbhËtaµ ñåˆåya. धम्मेसु धम्मानुपस्सिनो विहरथ आतापानो सम्पजाना

ekodibhËtå विप्पसन्नचित्ता समाहिता एकग्गचित्ता: धम्मानट् yathåbhËtaµ ñåˆåya|| ||ये

पि ते भिक्खवे bhikkhË सेखा अप्पत्तमानसा, अनुत्तरट् योगक्खेमट् पत्थयमाना

विहरन्ति: ते पि काये कायानुपस्सिनो विहरन्ति, आतापानो सम्पजाना ekodibhËtå विप्पसन्न-

चित्ता समाहिता एकग्गचित्ता: कायस्स परिञ्ञाय. वेदनासु वेदनानुपस्सिनो विहरन्ति,

आतापानो सम्पजाना ekodibhËtå विप्पसन्नचित्ता समाहिता एकग्गचित्ता: वेदनानट् परिञ्-

ञाय. चित्ते चित्तानुपस्सिनो विहरन्ति, आतापानो सम्पजाना ekodibhËtå विप्पसन्नचित्ता

समाहिता एकग्गचित्ता: चित्तस्स परिञ्ञाय. धम्मेसु धम्मानुपस्सिनो विहरन्ति, आतापानो

सम्पजाना ekodibhËtå विप्पसन्नचित्ता समाहिता एकग्गचित्ता: धम्मानट् परिञ्ञाय॥ ॥ये

पि ते भिक्खवे bhikkhË अरहन्तो kh¥ˆआसवा वुसितवन्तो कतकरˆ¥yå ओहितभारा अन्-

उप्पत्तसदत्था parikkh¥ˆअभवसट्योजना सम्मदञ्ञा विमुत्ता: ते पि काये कायानु-

पस्सिनो विहरन्ति आतापानो सम्पजाना ekodibhËtå विप्पसन्नचित्ता समाहिता एकग्गचित्ता:

कायेन विसट्युत्ता. वेदनासु वेदनानुपस्सिनो विहरन्ति, आतापानो सम्पजाना ekodibhËtå

विप्पसन्नचित्ता समाहिता एकग्गचित्ता: वेदनाहि विसट्युत्ता. चित्ते चित्तानुपस्सिनो विहरन्ति,

आतापानो सम्पजाना ekodibhËtå विप्पसन्नचित्ता समाहिता एकग्गचित्ता: चित्तेन विसट्युत्ता.

धम्मेसु धम्मानुपस्सिनो विहरन्ति आतापानो सम्पजाना ekodibhËtå विप्पसन्नचित्ता

समाहिता एकग्गचित्ता: धम्मेहि विसट्युत्ता॥ ॥SN47:4॥

| |सतिप††˙आनसट्युत्त नालन्दासुत्त। |

|| ||एवम् एव खो मे भन्ते धम्मवयो विदितो: ये पि ते भन्ते अहेसुट् अतातट्

अद्धानट् अरहन्तो सम्मासम्बुद्धा, सब्बे ते भगवन्तो pañcan¥varaˆe पहाय चेतसो

उपक्किलेसे पञ्ञाय dubbal¥karaˆe, चतुसु सतिप††हानेसु सुपति††हितचित्ता, सत्तबोज्झ!गे

Page 415: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

415

yathåbhËtaµ भावेत्वा, अनुत्तरट् सम्मासम्बोधिट् अभिसम्बुज्झिट्सु. ये पि ते भन्ते

भविस्सन्ति अनागतट् अद्धानट् अरहन्तो सम्मासम्बुद्धा: सब्बे ते भगवन्तो

pañcan¥varaˆe पहाय चेतसो उपक्किलेसे पञ्ञाय dubbal¥karaˆe, चतुसु सतिप††हानेसु

सुपति††हितचित्ता, सत्तबोज्झ!गे yathåbhËtaµ भावेत्वा, अनुत्तरट् सम्मासम्बोधिट्

अभिसम्बुज्झिस्सन्ति. भगवा पि भन्ते एतरहि अरहट् सम्मासम्बुद्धो: pañcan¥varaˆe

पहाय चेतसो उपक्किलेसे पञ्ञाय dubbal¥karaˆe, चतुसु सतिप††हानेसु सुपति††हितचित्तो,

सत्तबोज्झ!गे yathåbhËtaµ भावेत्वा अनुत्तरट् सम्मासम्बोधिट् अभिसम्बुद्धोति॥

||SN47:12||

| |सतिप††˙आनसट्युत्त अनुस्सुतसुत्त। |

|| ||अयट् काये कायनुपस्सना ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट्

उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. सा खो पनायट् काये

कायनुपस्सना भावेतब्बा ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट्

उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. सा खो पनायट् काये

कायनुपस्सना भाविता ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट्

उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि॥ ॥अयट् वेदनासु

वेदनानुपस्सना ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट् उदपादि

ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. सा खो पनायट् वेदनासु

वेदनानुपस्सना भावेतब्बा ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट्

उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. सा खो पनायट्

वेदनासु वेदनानुपस्सना भाविता ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु

चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि॥ ॥अयट् चित्ते

चित्तनुपस्सना ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट् उदपादि ñåˆaµ

उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. सा खो पनायट् चित्ते चित्तनुपस्सना

भावेतब्बा ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट् उदपादि ñåˆaµ

उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. सा खो पनायट् चित्ते चित्तनुपस्सना

भाविता ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट् उदपादि ñåˆaµ

उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि॥ ॥अयट् धम्मेसु धम्मानुपस्-

सना ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट् उदपादि ñåˆaµ उदपादि

पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. सा खो पनायट् धम्मेसु धम्मानुपस्-

सना भावेतब्बा ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट् उदपादि

Page 416: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

416

ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. सा खो पनायट् धम्मेसु

धम्मानुपस्सना भाविता ति, मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु चक्खुट्

उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादा ति॥ ॥SN47:31॥

| |सतिप††˙आनसट्युत्त छन्दसुत्त। |

|| ||चत्तारो ’मे भिक्खवे सतिप††हाना. कतमे चत्तारो? इध भिक्खवे भिक्खु काये

कायानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. तस्स

काये कायानुपस्सिनो विहरतो यो कायस्मिट् छन्दो सो पहायति. छन्दस्स पहानाय अम-

तट् सच्छिकतट् होति. वेदनासु वेदनानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य

लोके अभिज्झादोमनस्सट्. तस्स वेदनासु वेदनानुपस्सिनो विहरतो यो वेदनासु छन्दो

सो पहायति. छन्दस्स पहानाय अमतट् सच्छिकतट् होति. चित्ते चित्तानुपस्सा विहरति,

आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. तस्स चित्ते चित्तानुपस्सिनो

विहरतो यो चित्तम्हि छन्दो सो पहायति. छन्दस्स पहानाय अमतट् सच्छिकतट् होति.

धम्मेसु धम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोम-

नस्सट्. तस्स धम्मेसु धम्मानुपस्सिनो विहरतो यो धम्मेसु छन्दो सो पहायति.

छन्दस्स पहानाय अमतट् सच्छिकतट् होता ति॥ ॥SN47:37॥

| |सतिप††हानसट्युत्त विभ!गसुत्त। |

|| ||कतमा च भिक्खवे सतिप††हानभावना? इध भिक्खवे भिक्खु समुदय-

धम्मानुपस्सा कायस्मिट् विहरति वयधम्मानुपस्सा कायस्मिट् विहरति समुदय-

वयधम्मानुपस्सा कायस्मिट् विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झा-

दोमनस्सट्. समुदयधम्मानुपस्सा वेदनासु विहरति वयधम्मानुपस्सा वेदनासु

विहरति समुदयवयधम्मानुपस्सा वेदनासु विहरति, आतापा सम्पजानो सतिमा विन्-

एय्य लोके अभिज्झादोमनस्सट्. समुदयधम्मानुपस्सा चित्ते विहरति वयधम्मा-

नुपस्सा चित्ते विहरति समुदयवयधम्मानुपस्सा चित्ते विहरति, आतापा सम्पजानो सतिमा

विनेय्य लोके अभिज्झादोमनस्सट्. समुदयधम्मानुपस्सा धम्मेसु विहरति वय-

धम्मानुपस्सा धम्मेसु विहरति समुदयवयधम्मानुपस्सा धम्मेसु विहरति,

आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्. अयट् वुच्चति भिक्खवे सति-

प††हानभावना॥ ॥SN47:40॥

Page 417: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

417

| |सतिप††हानसट्युत्त समुदयसुत्त। |

|| ||चतुन्नट् भिक्खवे सतिप††हानानट् समुदयञ् च अत्थगमञ् च देसिस्सामि.तट्

suˆåtha. को च भिक्खवे कायस्स समुदयो? आहारसमुदया कायस्स समुदयो, आहार-

निरोधा कायस्स अत्थगमो. फस्ससमुदया वेदनानट् समुदयो, फस्सनिरोधा

वेदनानट् अत्थगमो. nåmarËpasamudayå चित्तस्स समुदयो, nåmarËpanirodhå चित्तस्स

अत्थगमो. मनसिकारसमुदया धम्मानट् समुदयो, मनसिकारनिरोधा धम्म्-

आनट् अत्थगमो ति॥ ॥SN47:42॥

| | इन्द्रियसट्युत्त विभ!गसुत्त। |

|| ||कतमञ् च भिक्खवे सुखिन्द्रियट्? यट् खो भिक्खवे कायिकट् सुखट् कायिकट्

सातट्, कायसम्फस्सजट् सुखट् सातट् वेदयितट्: इदट् वुच्चति भिक्खवे सुख्-

इन्द्रियट्. कतमञ् च भिक्खवे दुक्खिन्द्रियट्? यट् खो भिक्खवे कायिकट् दुक्खट्

कायिकट् असातट्, कायसम्फस्सजट् दुक्खट् असातट् वेदयितट्: इदट् वुच्चति भिक्-

खवे दुक्खिन्द्रियट्. कतमञ् च भिक्खवे सोमनस्सिन्द्रियट्? यट् खो भिक्खवे

चेतसिकट् सुखट् चेतसिकट् सातट्, मनोसम्फस्सजट् सुखट् सातट् वेदयितट्: इदट्

वुच्चति भिक्खवे सोमनस्सिन्द्रियट्. कतमञ् च भिक्खवे दोमनस्सिन्द्रियट्? यट्

खो भिक्खवे चेतसिकट् दुक्खट् चेतसिकट् असातट्, मनोसम्फस्सजट् दुक्खट्

असातट् वेदयितट्: इदट् वुच्चति भिक्खवे दोमनस्सिन्द्रियट्. कतमञ् च भिक्खवे

उपेखिन्द्रियट्? यट् खो भिक्खवे कायिकट् वा चेतसिकट् वा n’ एव सातट् न असातट्

वेदयितट्: इदट् वुच्चति भिक्खवे उपेखिन्द्रियट्॥ ॥तत्र भिक्खवे यञ् च सुख्-

इन्द्रियट् यञ् च सोमनस्सिन्द्रियट्: सुखा सा वेदना द††हब्बा. तत्र भिक्खवे यञ् च

दुक्खिन्द्रियट् यञ् च दोमनस्सिन्द्रियट्: दुक्खा सा वेदना द††हब्बा. तत्र भिक्खवे

यदिदट् उपेखिन्द्रियट्: अदुक्खमसुखा सा वेदना द††हब्बा. इति खो भिक्खवे इमानि

पञ्चिन्द्रियानि पञ्च हुत्वा तानि होन्ति; तानि हुत्वा पञ्च होन्ति परियायेना ति॥ ॥SN48:38॥

| | इन्द्रियसट्युत्त araˆisutta। |

|| ||सुखवेदनिय भिक्खवे फस्सट् प†इच्च उप्पज्जति सुखिन्द्रियट्. सो सुखितो व स-

मानो: सुखितो ’स्मा ति पजानाति. तस्स्’ एव सुखवेदनियस्स फस्सस्स निरोधा, यट् तज्जट्

वेदयितट् सुखवेदनियट् फस्सट् प†इच्च उप्पन्नट् सुखिन्द्रियट्, तट् निरुज्झति तट्

Page 418: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

418

vËpasammat¥ ति पजानाति॥ ॥दुक्खवेदनियट् भिक्खवे फस्सट् प†इच्च उप्पज्जति

दुक्खिन्द्रियट्. सो दुक्खितो व समानो: दुक्खितो ’स्मा ति पजानाति. तस्स्’ एव दुक्खवेद-

नियस्स फस्सस्स निरोधा, यट् तज्जट् वेदयितट् दुक्खवेदनियट् फस्सट् प†इच्च

उप्पन्नट् दुक्खिन्द्रियट्, तट् निरुज्झति तट् vËpasammat¥ ति पजानाति॥ ॥सोमनस्-

सवेदनियट् भिक्खवे फस्सट् प†इच्च उप्पज्जति सोमनस्सिन्द्रियट्. सो सुमनो व

समानो: सुमनो ’स्मा ति पजानाति. तस्स्’ एव सोमनस्सवेदनियस्स फस्सस्स निरोधा, यट्

तज्जट् वेदयितट्, सोमनस्सवेदनियट् फस्सट् प†इच्च उप्पन्नट् सोमनस्सिन्द्रियट्,

तट् निरुज्झति तट् vËpasammat¥ ति पजानाति॥ ॥दोमनस्सवेदनियट् भिक्खवे फस्सट्

प†इच्च उप्पज्जति दोमनस्सिन्द्रियट्. सो दुम्मनो व समानो: दुम्मनो ’स्मा ति पजानाति.

तस्स्’ एव दोमनस्सवेदनियस्स फस्सस्स निरोधा, यट् तज्जट् वेदयितट् दोमनस्स-

वेदनियट् फस्सट् प†इच्च उप्पन्नट् दोमनस्सिन्द्रियट्, तट् निरुज्झति तट् vËpasamm-

अता ति पजानाति॥ ॥उपेखावेदनियट् भिक्खवे फस्सट् प†इच्च उप्पज्जति उपेखिन्द्रियट्.

सो उपेखको व समानो: उपेखको ’स्मा ति पजानाति. तस्स्’ एव उपेखावेदनियस्स फस्-

सस्स निरोधा, यट् तज्जट् वेदयितट् उपेखावेदनियट् फस्सट् प†इच्च उप्पन्नट्

उपेखिन्द्रियट्, तट् निरुज्झति तट् vËpasammat¥ ति पजानाति॥ ॥SN48:39॥

| |अनुरुद्धसट्युत्त रहोगतसुत्त। |

|| ||इध्’ आवुसो भिक्खु अज्झत्तट् काये समुदयधम्मानुपस्सा विहरति, आतापा सम्प-

जानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तट् काये वयधम्मानुपस्सा

विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तट् काये

समुदयवयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झा-

दोमनस्सट्. बहिद्धा काये समुदयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा

विनेय्य लोके अभिज्झादोमनस्सट्; बहिद्धा काये वयधम्मानुपस्सा विहरति, आतापा

सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; बहिद्धा काये समुदयवय-

धम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्.

अज्झत्तबहिद्धा काये समुदयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य

लोके अभिज्झादोमनस्सट्; अज्झत्तबहिद्धा काये वयधम्मानुपस्सा विहरति, आतापा

सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तबहिद्धा काये समुदय-

वयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्॥

||सो सचे आक!खति अप्प†ikkËle प†ikkËlasaññ¥ विहरेय्यन् ति, प†ikkËlasaññ¥ तत्थ विह-

रति. सचे आक!खति प†ikkËle अप्प†ikkËlasaññ¥ विहरेय्यन् ति, अप्प†ikkËlasaññ¥ तत्थ

Page 419: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

419

विहरति. सचे आक!खति अप्प†ikkËle च प†ikkËle च प†ikkËlasaññ¥ विहरेय्यन् ति, प†i-

kkËlasaññ¥ तत्थ विहरति. सचे आक!खति प†ikkËle च अप्प†ikkËle च अप्प†ikkËlasaññ¥

विहरेय्यन् ति, अप्प†ikkËlasaññ¥ तत्थ विहरति. सचे आक!खति अप्प†ikkËlañ च प†ikkËlañ

च तद् उभयट् अभिनिवज्जेत्वा उपेखको विहरेय्यट् सतो सम्पजानो ति, उपेखको तत्थ

विहरति सतो सम्पजानो॥ ॥SN52:1॥

| |अनुरुद्धसट्युत्त रहोगतसुत्त। |

|| ||इध्’ आवुसो भिक्खु अज्झत्तट् वेदनासु समुदयधम्मानुपस्सा विहरति, आतापा

सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तट् वेदनासु वयधम्मा-

नुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तट्

वेदनासु समुदयवयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके

अभिज्झादोमनस्सट्. बहिद्धा वेदनासु समुदयधम्मानुपस्सा विहरति, आतापा सम्-

पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; बहिद्धा वेदनासु वयधम्मानु-

पस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; बहिद्धा

वेदनासु समुदयवयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके

अभिज्झादोमनस्सट्. अज्झत्तबहिद्धा वेदनासु समुदयधम्मानुपस्सा विहरति, आतापा

सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तबहिद्धा वेदनासु वय-

धम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्;

अज्झत्तबहिद्धा वेदनासु समुदयवयधम्मानुपस्सा विहरति, आतापा सम्पजानो सति-

मा विनेय्य लोके अभिज्झादोमनस्सट्॥ ॥सो सचे आक!खति अप्प†ikkËle प†ikkËlasaññ¥

विहरेय्यन् ति, प†ikkËlasaññ¥ तत्थ विहरति. सचे आक!खति प†ikkËle अप्प†ikkËlasaññ¥

विहरेय्यन् ति, अप्प†ikkËlasaññ¥ तत्थ विहरति. सचे आक!खति अप्प†ikkËle च प†ikkËle च

प†ikkËlasaññ¥ विहरेय्यन् ति, प†ikkËlasaññ¥ तत्थ विहरति. सचे आक!खति प†ikkËle च

अप्प†ikkËle च अप्प†ikkËlasaññ¥ विहरेय्यन् ति, अप्प†ikkËlasaññ¥ तत्थ विहरति. सचे

आक!खति अप्प†ikkËlañ च प†ikkËlañ च तद् उभयट् अभिनिवज्जेत्वा उपेखको विहरेय्-

यट् सतो सम्पजानो ति, उपेखको तत्थ विहरति सतो सम्पजानो॥ ॥SN52:1॥

| |अनुरुद्धसट्युत्त रहोगतसुत्त। |

|| ||इध्’ आवुसो भिक्खु अज्झत्तट् चित्ते समुदयधम्मानुपस्सा विहरति, आतापा सम्प-

जानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तट् चित्ते वयधम्मानुपस्सा

Page 420: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

420

विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तट् चित्ते समु-

दयवयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झा-

दोमनस्सट्. बहिद्धा चित्ते समुदयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा

विनेय्य लोके अभिज्झादोमनस्सट्; बहिद्धा चित्ते वयधम्मानुपस्सा विहरति, आतापा

सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; बहिद्धा चित्ते समुदयवय-

धम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्.

अज्झत्तबहिद्धा चित्ते समुदयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य

लोके अभिज्झादोमनस्सट्; अज्झत्तबहिद्धा चित्ते वयधम्मानुपस्सा विहरति, आतापा

सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तबहिद्धा चित्ते समुदय-

वयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्॥

||सो सचे आक!खति अप्प†ikkËle प†ikkËlasaññ¥ विहरेय्यन् ति, प†ikkËlasaññ¥ तत्थ विह-

रति. सचे आक!खति प†ikkËle अप्प†ikkËlasaññ¥ विहरेय्यन् ति, अप्प†ikkËlasaññ¥ तत्थ

विहरति. सचे आक!खति अप्प†ikkËle च प†ikkËle च प†ikkËlasaññ¥ विहरेय्यन् ति, प†इक्-

kËlasaññ¥ तत्थ विहरति. सचे आक!खति प†ikkËle च अप्प†ikkËle च अप्प†ikkËlasaññ¥

विहरेय्यन् ति, अप्प†ikkËlasaññ¥ तत्थ विहरति. सचे आक!खति अप्प†ikkËlañ च प†ikkËlañ

च तद् उभयट् अभिनिवज्जेत्वा उपेखको विहरेय्यट् सतो सम्पजानो ति, उपेखको तत्थ

विहरति सतो सम्पजानो॥ ॥SN52:1॥

| |अनुरुद्धसट्युत्त रहोगतसुत्त। |

|| ||इध्’ आवुसो भिक्खु अज्झत्तट् धम्मेसु समुदयधम्मानुपस्सा विहरति, आतापा

सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तट् धम्मेसु वयधम्म्-

आनुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तट्

धम्मेसु समुदयवयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके

अभिज्झादोमनस्सट्. बहिद्धा धम्मेसु समुदयधम्मानुपस्सा विहरति, आतापा सम्-

पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; बहिद्धा धम्मेसु वयधम्मा-

नुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; बहिद्धा

धम्मेसु समुदयवयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके

अभिज्झादोमनस्सट्. अज्झत्तबहिद्धा धम्मेसु समुदयधम्मानुपस्सा विहरति,

आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्; अज्झत्तबहिद्धा धम्मेसु

वयधम्मानुपस्सा विहरति, आतापा सम्पजानो सतिमा विनेय्य लोके अभिज्झादोमनस्सट्;

अज्झत्तबहिद्धा धम्मेसु समुदयवयधम्मानुपस्सा विहरति, आतापा सम्पजानो

Page 421: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

421

सतिमा विनेय्य लोके अभिज्झादोमनस्सट्॥ ॥सो सचे आक!खति अप्प†ikkËle प†ikkËlasaññ¥

विहरेय्यन् ति, प†ikkËlasaññ¥ तत्थ विहरति. सचे आक!खति प†ikkËle अप्प†ikkËlasaññ¥

विहरेय्यन् ति, अप्प†ikkËlasaññ¥ तत्थ विहरति. सचे आक!खति अप्प†ikkËle च प†ikkËle च

प†ikkËlasaññ¥ विहरेय्यन् ति, प†ikkËlasaññ¥ तत्थ विहरति. सचे आक!खति प†ikkËle च

अप्प†ikkËle च अप्प†ikkËlasaññ¥ विहरेय्यन् ति, अप्प†ikkËlasaññ¥ तत्थ विहरति. सचे

आक!खति अप्प†ikkËlañ च प†ikkËlañ च तद् उभयट् अभिनिवज्जेत्वा उपेखको विहरेय्-

यट् सतो सम्पजानो ति, उपेखको तत्थ विहरति सतो सम्पजानो॥ ॥SN52:1॥

| |आनापानसट्युत्त बोज्झ!गसुत्त। |

|| ||आनापानसति भिक्खवे भाविता बहुलाकता महप्फला होति महानिसट्सा. कथट्

भाविता च भिक्खवे आनापानसति कथट् बहुलाकता महप्फला होति महानिसट्सा? इध

भिक्खवे भिक्खु आनापानसतिसहगतट् सतिसम्बोज्झ!गट् भावेति विवेकनिस्सितट्

विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. आनापानसतिसहगतट् धम्मविच-

यसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् वोस्सग्ग-

pariˆåmiµ. आनापानसतिसहगतट् विरियसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विराग-

निस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. आनापानसतिसहगतट् पातिसम्बोज्झ!गट्

भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. आनापानसति-

सहगतट् पस्सद्धिसम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोध-

निस्सितट् vossaggapariˆåmiµ. आनापानसतिसहगतट् समाधिसम्बोज्झ!गट् भावेति

विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट् vossaggapariˆåmiµ. आनापानसतिसह-

गतट् उपेखासम्बोज्झ!गट् भावेति विवेकनिस्सितट् विरागनिस्सितट् निरोधनिस्सितट्

vossaggapariˆåmiµ. एवट् भाविता खो भिक्खवे आनापानसति एवट् बहुलाकता मह-

प्फला होति महानिसट्सा ति॥ ॥SN54:2॥

| |आनापानसट्युत्त कप्पिनसुत्त। |

|| ||कतमस्स च भिक्खवे समाधिस्स भवितत्ता बहुलाकतत्ता n’ एव कायस्स इञ्जितत्तट्

वा होति फन्दितत्तट् वा, न चित्तस्स इञ्जितत्तट् वा होति फन्दितत्तट् वा? आनापानसति-

समाधिस्स भिक्खवे भावितत्ता बहुलाकतत्ता n’ एव कायस्स इञ्जितत्तट् वा होति फन्-

दितत्तट् वा, न चित्तस्स इञ्जितत्तट् वा होति फन्दितत्तट् वा॥ ॥कथट् भाविते च भिक्खवे

आनापानसतिसमाधिम्हि कथट् बहुलाकते n’ एव कायस्स इञ्जितत्तट् वा होति फन्दितत्तट्

Page 422: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

422

वा, न चित्तस्स इञ्जितत्तट् वा होति फन्दितत्तट् वा? इध भिक्खवे अरञ्ञगतो वा

rukkhamËlagato वा सुञ्ञागारगतो वा निसादति पल्ल!कट् आभुजित्व, उजुट् कायट्

paˆidhåya परिमुखट् सतिट् उप††हपेत्वा: सो सतो व अस्ससति सतो व पस्ससति॥ ॥दाघट्

वा अस्ससन्तो दाघट् अस्ससामा ति पजानाति, दाघट् वा पस्ससन्तो दाघट् पस्ससामा ति

पजानाति; रस्सट् वा अस्ससन्तो रस्सट् अस्ससामा ति पजानाति, रस्सट् वा पस्ससन्तो रस्सट्

पस्ससामा ति पजानाति; सब्बकायप†इसम्वेदा अस्ससिस्सामा ति सिक्खति, सब्बकाय-

प†इसम्वेदा पस्ससिस्सामा ति सिक्खति; पस्सम्भयट् कायस!खारट् अस्ससिस्सामा ति

सिक्खति, पस्सम्भयट् कायस!खारट् पस्ससिस्सामा ति सिक्खति. पातिप†इसम्वेदा अस्स-

सिस्सामा ति सिक्खति पातिप†इसम्वेदा पस्ससिस्सामा ति सिक्खति; सुखप†इसम्वेदा अस्ससिस्सामा

ति सिक्खति, सुखप†इसम्वेदा पस्ससिस्सामा ति सिक्खति; चित्तस!खारप†इसम्वेदा अस्स-

सिस्सामा ति सिक्खति, चित्तस!खारप†इसम्वेदा पस्ससिस्सामा ति सिक्खति; पस्सम्भयट्

चित्तस!खारट् अस्ससिस्सामा ति सिक्खति पस्सम्भयट् चित्तस!खारट् पस्ससिस्सामा ति

सिक्खति. चित्तप†इसम्वेदा अस्ससिस्सामा ति सिक्खति, चित्तप†इसम्वेदा पस्ससिस्सामा ति

सिक्खति; अभिप्पमोदयट् चित्तट् अस्ससिस्सामा ति सिक्खति, अभिप्पमोदयट् चित्तट् पस्स-

सिस्सामा ति सिक्खति; समादहट् चित्तट् अस्ससिस्सामा ति सिक्खति, समादहट् चित्तट्

पस्ससिस्सामा ति सिक्खति; विमोचयट् चित्तट् अस्ससिस्सामा ति सिक्खति, विमोचयट् चित्तट्

पस्ससिस्सामा ति सिक्खति. अनिच्चानुपस्सा अस्ससिस्सामा ति सिक्खति, अनिच्चानुपस्सा पस्ससिस्सामा

ति सिक्खति; विरागानुपस्सा अस्ससिस्सामा ति सिक्खति, विरागानुपस्सा पस्ससिस्सामा ति सिक्खति;

निरोधानुपस्सा अस्ससिस्सामा ति सिक्खति, निरोधानुपस्सा पस्ससिस्सामा ति सिक्खति; प†i-

निस्सग्गानुपस्सा अस्ससिस्सामा ति सिक्खति, प†इनिस्सग्गानुपस्सा पस्ससिस्सामा ति सिक्खति॥

||एवट् भाविते च खो भिक्खवे आनापानसतिसमाधिम्हि एवट् बहुलाकते, n’ एव

कायस्स इञ्जितत्तट् वा होति फन्दितत्तट् वा, न चित्तस्स इञ्जितत्तट् वा होति फन्दितत्तट् वा

ति|| ||SN54:7||

| |आनापानसट्युत्त क!खेय्यसुत्त। |

|| ||सो एव नु खो भन्ते सेखो विहारो सो तथागतविहारो; उदाहु अञ्ञो सेखो विहारो अञ्ञो

तथागतविहारो ति? न खो आवुसो महानाम स्वेव सेखो विहारो सो तथागतविहारो; अञ्ञो

खो आवुसो महानाम सेखो विहारो अञ्ञो तथागतविहारो॥ ॥ये ते आवुसो महानाम

bhikkhË सेखा अप्पत्तमानसा अनुत्तरट् योगक्खेमट् पत्थयमाना विहरन्ति, ते पञ्च

n¥varaˆe पहाय विहरन्ति. कतमे पञ्च? kåmacchandan¥varaˆaµ पहाय विहरन्ति,

byåpådan¥varaˆaµ पहाय विहरन्ति, th¥namiddhan¥varaˆaµ पहाय विहरन्ति, उद्धच्च-

Page 423: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

423

kukkuccan¥varaˆaµ पहाय विहरन्ति, vicikicchån¥varaˆaµ पहाय विहरन्ति. ये पि ते

आवुसो महानाम bhikkhË सेखा अप्पत्तमानसा अनुत्तरट् योगक्खेमट् पत्थयमाना

विहरन्ति, ते इमे पञ्च n¥varaˆe पहाय विहरन्ति॥ ॥ये च खो ते आवुसो महानाम

bhikkhË अरहन्तो खानासवा, वुसितवन्तो कतकरˆ¥yå ओहितभारा अनुप्पत्तसदत्था

parikkh¥ˆअभवसट्योजना सम्मदञ्ञा विमुत्ता; तेसट् पञ्च n¥varaˆå पहाना उच्छिन्-

namËlå तालावत्थुकता अनभावकता आयतिट् अनुप्पादधम्मा. कतमे पञ्च?

kåmacchandan¥varaˆaµ पहानट् ucchinnamËlaµ तालावत्थुकतट् अनभावकता आयतिट्

अनुप्पादधम्मट्. byåpådan¥varaˆaµ पहानट् ucchinnamËlaµ तालावत्थुकतट् अन-

भावकता आयतिट् अनुप्पादधम्मट्. th¥namiddhan¥varaˆaµ पहानट् ucchinnamËlaµ

तालावत्थुकतट् अनभावकता आयतिट् अनुप्पादधम्मट्. uddhaccakukkuccan¥varaˆaµ

पहानट् ucchinnamËlaµ तालावत्थुकतट् अनभावकता आयतिट् अनुप्पादधम्मट्.

vicikicchån¥varaˆaµ पहानट् ucchinnamËlaµ तालावत्थुकतट् अनभावकता आयतिट् अन्-

उप्पादधम्मट्. ये ते आवुसो महानाम bhikkhË अरहन्तो खानासवा, वुसितवन्तो कत-

करˆ¥yå ओहितभारा अनुप्पत्तसदत्था parikkh¥ˆअभवसट्योजना सम्मदञ्ञा विमुत्ता,

तेसट् इमे पञ्च n¥varaˆå पहाना ucchinnamËlå तालावत्थुकता अनभावकता आयतिट्

अनुप्पादधम्मा॥ ॥SN54:12॥

| |आनापानसट्युत्त bhikkhËsutta। |

|| ||अत्थि खो भिक्खवे एको धम्मो भावितो बहुलाकतो चत्तारो धम्मे paripËreti,

चत्तारो धम्मा भाविता बहुलाकता सत्त धम्मे paripËrenti, सत्त धम्मा भाविता

बहुलाकता द्वे धम्मे paripËrent¥ ति. कतमो पन भन्ते एको धम्मो भावितो

बहुलाकतो चत्तारो धम्मे paripËreti, चत्तारो धम्मा भाविता बहुलाकता सत्त धम्मे

paripËrenti, सत्त धम्मा भाविता बहुलाकता द्वे धम्मे paripËrent¥ ति? आनापान-

सतिसमाधि खो भिक्खवे एको धम्मो भावितो बहुलाकतो चत्तारो सतिप††हाने

paripËreti, चत्तारो सतिप††हाना भावितो बहुलाकतो सत्त बोज्झ!गे paripËrenti, सत्त

बोज्झ!गा भावितो बहुलाकतो विज्जाविमुत्तिट् paripËrent¥ ति॥ ॥SN54:15॥

Page 424: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

424

| |आनापानसट्युत्त सट्योजनसुत्त। |

|| ||आनापानसतिसमाधि भिक्खवे भावितो बहुलाकतो सट्योजनपहानाय सट्वत्तति.

कथट् भावितो च भिक्खवे आनापानसतिसमाधि कथट् बहुलाकतो सट्योजनपहानाय

सट्वत्तति?॥ ॥SN54:17॥

| |आनापानसट्युत्त अनुसयसुत्त। |

|| ||आनापानसतिसमाधि भिक्खवे भावितो बहुलाकतो अनुसयसमुग्घाताय सट्वत्तति.

कथट् भावितो च भिक्खवे आनापानसतिसमाधि कथट् बहुलाकतो अनुसय-

समुग्घाताय सट्वत्तति?॥ ॥SN54:18॥

| |आनापानसट्युत्त अद्धानसुत्त। |

|| ||आनापानसतिसमाधि भिक्खवे भावितो बहुलाकतो अद्धानपरिञ्ञाय सट्वत्तति.

कथट् भावितो च भिक्खवे आनापानसतिसमाधि कथट् बहुलाकतो अद्धानपरिञ्ञाय

सट्वत्तति?॥ ॥SN54:19॥

| |आनापानसट्युत्त आसवक्खयसुत्त। |

|| ||आनापानसतिसमाधि भिक्खवे भावितो बहुलाकतो आसवानट् खयाय सट्वत्तति.

कथट् भावितो च भिक्खवे आनापानसतिसमाधि कथट् बहुलाकतो आसवानट्

खयाय सट्वत्तति?॥ ॥SN54:20॥

| |सोतापत्तिसट्युत्त सारिपुत्तसुत्त। |

|| ||सोतापत्तिय!गट् सोतापत्तिय!गट् ति h’ इदट् सारिपुत्त वुच्चति. कतमट् नु खो

सारिपुत्त सोतापत्तिय!गन् ति? सप्पुरिससट्सेवो हि भन्ते सोतापत्तिय!गट् सद्धम्म-

सवनट् सोतापत्तिय!गट् योनिसोमनसिकारो सोतापत्तिय!गट् धम्मानुधम्मप†i-

पत्ति सोतापत्तिय!गन् ति. साधु सारिपुत्त साधु सारिपुत्त. सप्पुरिससट्सेवो हि सारिपुत्त

सोतापत्तिय!गट् सद्धम्मसवनट् सोतापत्तिय!गट् योनिसोमनसिकारो सोतापत्ति-

य!गट् धम्मानुधम्मप†इपत्ति सोतापत्तिय!गन् ति॥ ॥सोतो सोतो ति h’ इदट् सारिपुत्त

Page 425: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

425

वुच्चति. कतमो नु खो सारिपुत्त सोतो ति? अयम् एव हि भन्ते अरियो a††ह!गिको मग्गो

सोतो, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्त सम्मा-

आजिवो सम्मावायाम सम्मासति सम्मासमाधा ति. साधु सारिपुत्त साधु सारिपुत्त. अयम्

एव हि सारिपुत्त अरियो a††ह!गिको मग्गो सोतो, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो

सम्मावाचा सम्माकम्मन्त सम्माआजिवो सम्मावायाम सम्मासति सम्मासमाधा ति॥

||सोतापन्नो सोतापन्नो ति h’ इदट् सारिपुत्त वुच्चति. कतमो नु खो सारिपुत्त सोतापन्नो ति?

यो हि भन्ते इमिना अरियेन a††ह!गिकेन मग्गेन समन्नागतो अयट् वुच्चति सोतापन्नो:

योयट् आयस्मा एवट् नामो एवट् गोत्तो ति. साधु सारिपुत्त साधु सारिपुत्त. यो हि सारिपुत्त

इमिना अरियेन a††ह!गिकेन मग्गेन समन्नागतो अयट् वुच्चति सोतापन्नो: योयट्

आयस्मा एवट् नामो एवट् गोत्तो ति॥ ॥SN55:5॥

| |सोतापत्तिसट्युत्त महानामसुत्त। |

|| ||मा भायि महानाम मा भायि महानाम. अपापकट् ते maraˆaµ भविस्सति अपापिका

कालट्किरिया. यस्स कस्सचि महानाम दाघरत्तट्: सद्धापरिभावितट् चित्तट् साल-

परिभावितट् चित्तट् सुतपरिभावितट् चित्तट् चागपरिभावितट् चित्तट् पञ्ञापरिभावितट्

चित्तट्, तस्स यो हि ख्वायट् कायो rËp¥ cåtumahåbhËtiko मातापित्तिकसम्भवो ओदन-

कुम्मासुपचयो, अनिच्च्’ उच्छादनपरिमद्दनभेदनविद्धट्सनधम्मो; तट् इध्’

एव काका वा खादन्ति गिज्झा वा खादन्ति कुलला वा खादन्ति सुनखा वा खादन्ति सिगाला वा

खादन्ति विविधा वा påˆakajåtå खादन्ति. यञ् च ख्वस्स तट् चित्तट् दाघरत्तट्

सद्धापरिभावितट् सालपरिभावितट् सुतपरिभावितट् चागपरिभावितट् पञ्ञापरिभा-

वितट् तट् उद्ध!गामि होति विसेसागामि. सेय्यथा पि महानाम पुरिसो सप्पिकुम्भट् वा

तेलकुम्भट् वा, गम्भारट् उदकरहदट् ओगाहेत्वा, भिन्देय्य. तत्र या अस्स सक्खरा

वा क†हला वा, सा अधोगामा अस्स. यञ् च ख्वस्स तत्र सप्पि वा तेलट् वा, तट् उद्ध!गामि

अस्स विसेसागामि॥ ॥SN55:21॥

| |सोतापत्तिसट्युत्त धम्मदिन्नसुत्त। |

|| ||ओवदतु नो भन्ते भगवा अनुसासतु नो भन्ते भगवा, यट् अम्हाकट् अस्स

दाघरत्तट् हिताय सुखाया ति. तस्मात् इह वो धम्मदिन्न एवट् सिक्खितब्बट्: ये ते

सुत्तन्ता तथागतभासिता गम्भारा गम्भारत्था लोकुत्तरा सुञ्ञतप†इसट्युत्ता, ते कालेन

कालट् उपसम्पज्ज विहरिस्सामा ति. एवञ् हि वो धम्मदिन्न सिक्खितब्बन् ति॥ ॥SN55:53॥

Page 426: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

426

| |सोतापत्तिसट्युत्त गिलायनसुत्त। |

|| ||सो एवट् अस्स वचनायो: अत्थि पन्’ आयस्मतो मानुस्सकेसु पञ्चसु kåmaguˆesu

अपेखा ति? सो चे एवट् वदेय्य अत्थि मे मानुस्सकेसु पञ्चसु कामगुनेसु अपेखा ति. सो

एवट् अस्स वचनायो: मानुस्सकेहि खो आवुसो कामेहि दिब्बा कामा अभिक्कन्ततरा च

paˆitatarå च. साध्’ आयस्मा मानुस्सकेहि कामेहि चित्तट् वु††हापेत्वा, चतुम्महाराजिकेसु

देवेसु चित्तट् अधिमोचेहा ति॥ ॥सो चे एवट् वदेय्य: मानुस्सकेहि कामेहि चित्तट्

वु††हितट् चातुम्महाराजिकेसु देवेसु चित्तट् अधिमोचितन् ति. सो एवट् अस्स वचनायो:

चातुम्महाराजिकेहि खो आवुसो देवेहि तावतिट्सा देवा अभिक्कन्ततरा च paˆitatarå च.

साध्’ आयस्मा चातुम्महाराजिकेहि देवेहि चित्तट् वु††हापेत्वा, तावतिट्सेसु देवेसु चित्तट्

अधिमोचेहा ति॥ ॥सो चे एवट् वदेय्य: चातुम्महाराजिकेहि मे देवेहि चित्तट् वु††हितट्

तावतिट्सेसु देवेसु चित्तट् अधिमोचितन् ति. सो एवट् अस्स वचनायो: तावतिट्सेहि खो आवुसो

देवेहि यामा देवा अभिक्कन्ततरा च paˆitatarå च. साध्’ आयस्मा तवतिट्सेहि देवेहि

चित्तट् वु††हापेत्वा, यामेसु देवेसु चित्तट् अधिमोचेहा ति॥ ॥सो चे एवट् वदेय्य:

तावतिट्सेहि मे देवेहि चित्तट् वु††हितट् यामेसु देवेसु चित्तट् अधिमोचितन् ति. सो एवट्

अस्स वचनायो: यामेहि खो आवुसो देवेहि तुसिता देवा अभिक्कन्ततरा च paˆitatarå च.

साध्’ आयस्मा यामेहि देवेहि चित्तट् वु††हापेत्वा, तुसितेसु देवेसु चित्तट् अधिमोचेहा ति. सो

चे एवट् वदेय्य: यामेहि मे देवेहि चित्तट् वु††हितट्, तुसितेसु देवेसु चित्तट्

अधिमोचितन् ति॥ ॥सो एवट् अस्स वचनायो: तुसितेहि खो आवुसो देवेहि निम्मानरत्ति देवा

अभिक्कन्ततरा च paˆitatarå च. साध्’ आयस्मा तुसितेहि देवेहि चित्तट् वु††हापेत्वा,

निम्मानरत्तासु देवेसु चित्तट् अधिमोचेहा ति. सो चे एवट् वदेय्य: तुसितेहि मे देवेहि

चित्तट् वु††हितट् निम्मानरत्तासु देवेसु चित्तट् अधिमोचितन् ति. सो एवट् अस्स वचनायो:

निम्मानरत्ताहि खो आवुसो देवेहि परनिम्मितवसवत्तिनो देवा अभिक्कन्ततरा च

paˆitatarå च. साध्’ आयस्मा निम्मानरत्ताहि देवेहि चित्तट् वु††हापेत्वा, परनिम्मित-

वसवत्तासु देवेसु चित्तट् अधिमोचेहा ति॥ ॥सो चे एवट् वदेय्य: निम्मानरत्ताहि मे

देवेहि चित्तट् वु††हितट् परनिम्मितवसवत्तासु देवेसु चित्तट् अधिमोचितन् ति. सो एवट्

अस्स वचनायो: परनिम्मितवसवत्ताहि खो आवुसो देवेहि ब्रह्मलोको अभिक्कन्ततरो च

paˆitataro च. साध्’ आयस्मा परनिम्मितवसवत्ताहि देवेहि चित्तट् वु††हापेत्वा, ब्रह्म-

लोके चित्तट् अधिमोचेहा ति॥ ॥सो चे एवट् वदेय्य: परनिम्मितवसवत्ताहि मे देवेहि

चित्तट् वु††हितट् ब्रह्मलोके चित्तट् अधिमोचितन् ति. सो एवट् अस्स वचनायो: ब्रह्मलोको

पि खो आवुसो अनिच्चो अधुवो सक्काय परियापन्नो. साध्’ आयस्मा ब्रह्मलोका चित्तट्

वु††हापेत्वा, सक्काय निरोधे चित्तट् उपसठराहा ति. सो चे एवट् वदेय्य: ब्रह्मलोका

Page 427: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

427

मे चित्तट् वु††हितट् सक्काय निरोधे चित्तट् उपसठरामा ति. एवट् विमुत्तचित्तस्स खो

महानाम् उपासकस्सवस्ससत विमुत्तचित्तेन भिक्खुना – न किञ्चि nånåkaraˆaµ वदामि,

यद् इदट् विमुत्तिया विमुत्तिन् ति॥ ॥SN55:54॥

| |सच्चसट्युत्त चिन्तासुत्त। |

|| ||मा भिक्खवे पापकट् अकुसलट् चित्तट् चिन्तेय्याथ: सस्सतो लोको ति वा असस्सतो लोको

ति वा, अन्तवा लोको ति वा अनन्तवा लोको ति वा, तट् जावट् तट् सरारन् ति वा अञ्ञट् जावट्

अञ्ञट् सरारन् ति वा, होति तथागतो परट् maraˆå ति वा न होति तथागतो परट् maraˆå ति

वा, होति च न च होति तथागतो परट् maraˆå ति वा n’ एव होति न न होति तथागतो परट्

maraˆå ति वा. तट् किस्स हेतु? n’ एसा भिक्खवे चिन्ता अत्थसठिता नादिब्रह्मचरियिका, न

निब्बिदाय न विरागाय न निरोधाय न उपसमाय न अभिञ्ञाय न सम्बोधाय न

निब्बानाय सट्वत्तति. चिन्तेन्ता च खो तुम्हे भिक्खवे: इदट् दुक्खन् ति चिन्तेय्याथ.

अयट् दुक्खसमुदय ति चिन्तेय्याथ. अयट् दुक्खनिरोधा ति चिन्तेय्याथ. अयट् दुक्ख-

निरोधागामिना प†इपदा ति चिन्तेय्याथ. तट् किस्स हेतु? एसा भिक्खवे चिन्ता अत्थसठिता

एसा आदिब्रह्मचरियिका, एसा निब्बिदाय विरागाय निरोधाय उपसमाय अभिञ्ञाय

सम्बोधाय निब्बानाय सट्वत्तति॥ ॥SN56:8॥

| |सच्चसट्युत्त धम्मचक्कप्पवत्तनसुत्त। |

|| ||द्वे मे भिक्खवे अन्ता पब्बजितेन न सेवित्तब्बा. कतमे द्वे? यो चायट् कामेसु

कामसुखल्लिकानुयोगो, हानो गम्मो पुथुज्जनाको अनरियो अनत्थसठितो. यो चायट्

अत्तकिलमथानुयोगो, दुक्खो अनरियो अनत्थसठितो. एते ते भिक्खवे उभो अन्ते अनु-

पकम्म मज्झिमा प†इपदा तथागतेन अभिसम्बुद्धा, चक्खुकरˆ¥ ñåˆakaraˆ¥

उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय सम्वत्तति॥ ॥कतमा च सा भिक्खवे

मज्झिमा प†इपदा तथागतेन अभिसम्बुद्धा, चक्खुकरˆ¥ ñåˆakaraˆ¥ उपसमाय

अभिञ्ञाय सम्बोधाय निब्बानाय सम्वत्तति. अयम् एव अरियो a††ह!गिको मग्गो,

सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजिवो

सम्मावायामो सम्मासति सम्मासमाधि. अयट् खो सा भिक्खवे मज्झिमा प†इपदा

तथागतेन अभिसम्बुद्धा, चक्खुकरˆ¥ ñåˆakaraˆ¥ उपसमाय अभिञ्ञाय सम्बोधाय

निब्बानाय सम्वत्तति॥ ॥इदट् खो पन भिक्खवे दुक्खट् अरियसच्चट्? जाति पि दुक्खा

जरा पि दुक्खा ब्याधि पि दुक्खा maraˆaµ पि दुक्खट्, सोकपरिदेवदुक्खदोमनस्स्’

Page 428: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

428

उपायासा पि दुक्खा, अप्पियेहि सम्पयोगो दुक्खो पियेहि विप्पयोगो दुक्खो, यम् p’

इच्छट् न लभति तम् पि दुक्खट्; सट्खित्तेन पञ्च्’ उपादानक्खन्धा पि दुक्खा. इदट्

खो पन भिक्खवे दुक्खसमुदयट् अरियसच्चट्? यायट् taˆhå पोनोब्भविका नन्दा

रागसहगता तत्र तत्राभिनन्दिना, सेय्यथादट् kåmataˆhå bhavataˆhå vibhavataˆhå.

इदट् खो पन भिखवे दुक्खनिरोधट् अरियसच्चट्? यो तस्सा येव taˆhåya असेस-

विरागनिरोधो चागो प†इनिस्सग्गो मुत्ति अनालयो. इदट् खो पन भिक्खवे दुक्ख-

निरोधगामिना प†इपदा अरियसच्चट्? अयम् एव अरियो a††ह!गिको मग्गो, सेय्यथादट्

सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजिवो सम्मावायामो

सम्मासति सम्मासमाधि॥ ॥SN56:11॥

| |सच्चसट्युत्त धम्मचक्कप्पवत्तनसुत्त। |

|| ||इदट् दुक्खट् अरियसच्चन् ति मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु,

चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. तट् खो

पन्’ इदट् दुक्खट् अरियसच्चट् परिञ्ञेय्यन् ति मे भिक्खवे पुब्बे अननुस्सुतेसु

धम्मेसु, चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि.

तट् खो पन्’ इदट् दुक्खट् अरियसच्चट् परिञ्ञातन् ति मे भिक्खवे पुब्बे अननु-

स्सुतेसु धम्मेसु, चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको

उदपादि॥ ॥इदट् दुक्खसमुदयट् अरियसच्चन् ति मे भिक्खवे पुब्बे अननुस्सुतेसु

धम्मेसु, चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि.

तट् खो पन्’ इदट् दुक्खसमुदयट् अरियसच्चट् परिञ्ञेय्यन् ति मे भिक्खवे पुब्बे

अननुस्सुतेसु धम्मेसु, चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि

आलोको उदपादि. तट् खो पन्’ इदट् दुक्खसमुदयट् अरियसच्चट् परिञ्ञातन् ति मे

भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु, चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा

उदपादि विज्जा उदपादि आलोको उदपादि॥ ॥इदट् दुक्खनिरोधट् अरियसच्चन् ति मे

भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु, चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा

उदपादि विज्जा उदपादि आलोको उदपादि. तट् खो पन्’ इदट् दुक्खनिरोधट् अरियसच्चट्

परिञ्ञेय्यन् ति मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु, चक्खुट् उदपादि ñåˆaµ

उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. तट् खो पन्’ इदट् दुक्खनिरोधट्

अरियसच्चट् परिञ्ञातन् ति मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु, चक्खुट्

उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि॥ ॥इदट् दुक्ख-

निरोधगामिना प†इपादा अरियसच्चन् ति मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु,

Page 429: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

429

चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि. तट् खो

पन्’ इदट् दुक्खनिरोधगामिना प†इपादा अरियसच्चट् परिञ्ञेय्यन् ति मे भिक्खवे

पुब्बे अननुस्सुतेसु धम्मेसु, चक्खुट् उदपादि ñåˆaµ उदपादि पञ्ञा उदपादि विज्जा

उदपादि आलोको उदपादि. तट् खो पन्’ इदट् दुक्खनिरोधगामिना प†इपादा अरियसच्चट्

परिञ्ञातन् ति मे भिक्खवे पुब्बे अननुस्सुतेसु धम्मेसु, चक्खुट् उदपादि ñåˆaµ

उदपादि पञ्ञा उदपादि विज्जा उदपादि आलोको उदपादि॥ ॥याव कावञ्च मे भिक्खवे इमेसु

चतुसु अरियसच्चेसु एवट् तिपरिव††अट् द्वादसाकारट्, yathåbhËtaµ ñåˆadassanaµ न

सुविसुद्धट् अहोसि; n’ एव तावाहट् भिक्खवे सदेवके लोके समारके सब्रह्मके

sassamaˆabråhmaˆiyå पजाय सदेवमनुस्साय, अनुत्तरट् सम्मासम्बोधिट् अभिसम्-

बुद्धो ति पच्चञ्ञासिट्. यतो च खो मे भिक्खवे इमेसु चतुसु अरियसच्चेसु एवट्

तिपरिव††अट् द्वादसाकारट्, yathåbhËtaµ ñåˆadassanaµ सुविसुद्धट् अहोसि; अथाहट्

भिक्खवे सदेवके लोके समारके सब्रह्मके sassamaˆabråhmaˆiyå पजाय सदेव-

मनुस्साय, अनुत्तरट् सम्मासम्बोधिट् अभिसम्बुद्धो ति पच्चञ्ञासिट्. ñåˆañ च पन

मे दस्सनट् उदपादि: अकुप्पा मे चेतोविमुत्ति अयट् अन्तिमा जाति n’ अत्थि ’दानि पुनब्भवो

ति|| ||SN56:11||

| |सच्चसट्युत्त स!कासनासुत्त। |

|| ||इदट् दुक्खट् अरियसच्चन् ति भिक्खवे मया पञ्ञत्तट्. तत्थ aparimåˆå vaˆˆå

aparimåˆå व्यञ्जना aparimåˆå स!कासना, इति p’ इदट् दुक्खट् अरियसच्चन् ति. इदट्

दुक्खसमुदयट् अरियसच्चन् ति भिक्खवे मया पञ्ञत्तट्. तत्थ aparimåˆå vaˆˆå

aparimåˆå व्यञ्जना aparimåˆå स!कासना, इति p’ इदट् दुक्खसमुदयट् अरियसच्चन् ति.

इदट् दुक्खनिरोधट् अरियसच्चन् ति भिक्खवे मया पञ्ञत्तट्. तत्थ aparimåˆå vaˆˆå

aparimåˆå व्यञ्जना aparimåˆå स!कासना, इति p’ इदट् दुक्खनिरोधट् अरियसच्चन् ति.

इदट् दुक्खनिरोधगामिना प†इपदा अरियसच्चन् ति भिक्खवे मया पञ्ञत्तट्. तत्थ

aparimåˆå vaˆˆå aparimåˆå व्यञ्जना aparimåˆå स!कासना, इति p’ इदट् दुक्खनिरोध-

गामिना प†इपदा अरियसच्चन् ति॥ ॥SN56:19॥

Page 430: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

430

| |सच्चसट्युत्त गवम्पतिसुत्त। |

|| ||यो भिक्खवे दुक्खट् पस्सति, दुक्खसमुदयट् पि सो पस्सति दुक्खनिरोधट् पि

पस्सति दुक्खनिरोधगामिना प†इपदट् पि पस्सति. यो दुक्खसमुदयट् पस्सति, दुक्-

खट् पि सो पस्सति दुक्खनिरोधट् पि पस्सति दुक्खनिरोधगामिना प†इपदट् पि

पस्सति. यो दुक्खनिरोधट् पस्सति, दुक्खट् पि सो पस्सति दुक्खसमुदयट् पि पस्सति

दुक्खनिरोधगामिना प†इपदट् पि पस्सति. यो दुक्खनिरोधगामिना प†इपदट् पस्सति,

दुक्खट् पि सो पस्सति दुक्खसमुदयट् पि पस्सति दुक्खनिरोधट् पि पस्सता ति॥

||SN56:30||

| |सच्चसट्युत सिट्सपासुत्त। |

|| ||एकट् समयट् भगवा कोसम्बियट् विहरति सिट्सपावने. अथ खो भगवा

परित्तानि siµsapåpaˆˆåni påˆinå गहेत्वा, bhikkhË आमन्तेसि तट् किट् मञ्ञथ भिक्खवे

कतमट् नु खो बहुतरट्, यानि वा मया परित्तानि siµsapåpaˆˆåni påˆinå गहितानि

यदिदट् उपरि सिट्सपावने ति? अप्पमत्तकानि भन्ते भगवता परित्तानि siµsapåpaˆˆåni

påˆinå गहितानि अथ खो एतानेव बहुतरानि यदिदट् उपरि सिट्सपावने ति॥ ॥एवम् एव

खो भिक्खवे एतद् एव बहुतरट् यट् वो मया अभिञ्ञाय अनक्खातट् अप्पमत्तकट्

अक्खातट्. कस्मा c’ एतट् भिक्खवे मया अनक्खातट्? न h’ एतट् भिक्खवे अत्थ-

सठितट् नादिब्रह्मचरियकट्, न निब्बिदाय न विरागाय न निरोधाय न उपसमाय

न अभिञ्ञाय न सम्बोधाय न निब्बानाय सट्वत्तति. तस्मा तट् मया अनक्खातट्॥

||किञ्च भिक्खवे मया अक्खातट्? इदट् दुक्खन् ति भिक्खवे मया अक्खातट्, अयट्

दुक्खसमुदयो ति मया अक्खातट्, अयट् दुक्खनिरोधो ति मया अक्खातट्, अयट्

दुक्खनिरोधगामना प†इपदा ति मया अक्खातट्. कस्मा c’ एतट् भिक्खवे मया अक्ख्-

आतट्? एतट् हि भिक्खवे अत्थसठितट् एतट् आदिब्रह्मचरियकट्, एतट् निब्बिदाय

विरागाय निरोधाय उपसमाय अभिञ्ञाय सम्बोधाय निब्बानाय सट्वत्तति. तस्मा तट्

अक्खातट्॥ ॥SN56:31॥

Page 431: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

431

| |सच्चसट्युत्त अन्धकारसुत्त। |

|| ||ये हि केचि भिक्खु samaˆå वा bråhmaˆå वा: इदट् दुक्खन् ति yathåbhËtaµ नप्पजा-

नन्ति, अयट् दुक्खसमुदयो ति yathåbhËtaµ नप्पजानन्ति, अयट् दुक्खनिरोधो ति

yathåbhËtaµ नप्पजानन्ति, अयट् दुक्खनिरोधगामिना प†इपदा ति yathåbhËtaµ नप्पजा-

नन्ति; ते जातिसट्वत्तनिकेसु स!खारेसु अभिरमन्ति, जरासट्वत्तनिकेसु स!खारेसु

अभिरमन्ति, maraˆasaµvattanikesu स!खारेसु अभिरमन्ति, सोकपरिदेवदुक्खदोम-

nass’ उपायाससट्वत्तनिकेसु स!खारेसु अभिरमन्ति॥ ॥ते जातिसट्वत्तनिकेसु स!खारेसु

अभिरता, जरासट्वत्तनिकेसु स!खारेसु अभिरता, maraˆasaµvattanikesu स!खारेसु

अभिरता, सोकपरिदेवदुक्खदोमनस्स्’ उपायाससट्वत्तनिकेसु स!खारेसु अभिरता;

जातिसट्वत्तनिके पि स!खारे अभिस!खरोन्ति, जरासट्वत्तनिके पि स!खारे अभिस!ख-

रोन्ति, maraˆasaµvattanike पि स!खारे अभिस!खरोन्ति, सोकपरिदेवदुक्खदोमनस्स्’

उपायाससट्वत्तनिके पि स!खारे अभिस!खरोन्ति॥ ॥ते जातिसट्वत्तनिके पि स!खारे

अभिस!खरित्वा, जरासट्वत्तनिके पि स!खारे अभिस!खरित्वा, maraˆasaµvattanike पि

स!खारे अभिस!खरित्वा, सोकपरिदेवदुक्खदोमनस्स्’ उपायाससट्वत्तनिके पि स!-

खारे अभिस!खरित्वा; जातन्धकारट् पि पपतन्ति, जरन्धकारट् पि पपतन्ति, मरˆ-

अन्धकारट् पि पपतन्ति, सोकपरिदेवदुक्खदोमनस्स्’ उपायासन्धकारट् पि पपतन्ति.

ते न परिमुच्चन्ति जातिया जराय maraˆena सोकेहि परिदेवेहि दुक्खेहि दोमनस्सेहि

उपायासेहि – न परिमुच्चन्ति दुक्खस्मा ति वदामि॥ ॥SN56:46॥

| |सच्चसट्युत्त अन्धकारसुत्त। |

|| ||ये च खो केचि भिक्खु samaˆå वा bråhmaˆå वा: इदट् दुक्खन् ति yathåbhËtaµ पजा-

नन्ति, अयट् दुक्खसमुदयो ति yathåbhËtaµ पजानन्ति, अयट् दुक्खनिरोधो ति यथा-

bhËtaµ पजानन्ति, अयट् दुक्खनिरोधगामिना प†इपदा ति yathåbhËtaµ पजानन्ति; ते

जातिसट्वत्तनिकेसु स!खारेसु नाभिरमन्ति, जरासट्वत्तनिकेसु स!खारेसु नाभिर-

मन्ति, maraˆasaµvattanikesu स!खारेसु नाभिरमन्ति, सोकपरिदेवदुक्खदोमनस्स्’

उपायाससट्वत्तनिकेसु स!खारेसु नाभिरमन्ति॥ ॥ते जातिसट्वत्तनिकेसु स!खारेसु अन-

भिरता, जरासट्वत्तनिकेसु स!खारेसु अनभिरता, maraˆasaµvattanikesu स!खारेसु

अनभिरता, सोकपरिदेवदुक्खदोमनस्स्’ उपायाससट्वत्तनिकेसु स!खारेसु अनभिर-

ता; जातिसट्वत्तनिके पि स!खारे नाभिस!खरोन्ति, जरासट्वत्तनिके पि स!खारे नाभि-

स!खरोन्ति, maraˆasaµvattanike पि स!खारे नाभिस!खरोन्ति, सोकपरिदेवदुक्ख-

Page 432: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

432

domanass’ upåyåsasaµvattanike pi sa!खारे नाभिस!खरोन्ति॥ ॥ते जातिसट्वत्तनिके पि

स!खारे अभिस!खरित्वा, जरासट्वत्तनिके पि स!खारे अभिस!खरित्वा, maraˆasaµ-

वत्तनिके पि स!खारे अभिस!खरित्वा, सोकपरिदेवदुक्खदोमनस्स्’ उपायाससट्-

वत्तनिके पि स!खारे अभिस!खरित्वा; जातन्धकारट् पि न पपतन्ति, जरन्धकारट् पि

न पपतन्ति, maraˆandhakåraµ पि न पपतन्ति, सोकपरिदेवदुक्खदोमनस्स्’ उपायास्-

अन्धकारट् पि न पपतन्ति. ते परिमुच्चन्ति जातिया जराय maraˆena सोकेहि परिदेवेहि

दुक्खेहि दोमनस्सेहि उपायासेहि – परिमुच्चन्ति दुक्खस्मा ति वदामि॥ ॥SN56:46॥

Page 433: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

433

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

A!गुत्तरनिकाय

एक-दुक-तिकनिपात

चतुक्कनिपात

पञ्चक-छक्कनिपात

सत्तक-A††हक-नवकनिपात

दसक-एकादसकनिपात

स्वाक्खातो भगवता धम्मो

Page 434: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

434

Page 435: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

435

A!गुत्तरनिकाय एक-दुक-तिकनिपात

| |एकनिपात n¥varaˆavagga| |

|| ||नाहट् भिक्खवे अञ्ञट् एकधम्मम् पि समनुपस्सामि येन अनुप्पन्नो वा

कामच्छन्दो उप्पज्जति उप्पन्नो वा कामच्छन्दो भिय्यो भावाय वेपुल्लाय सट्वत्तति

यथयिदट् भिक्खवे सुभनिमित्तट्. सुभनिमित्तट् भिक्खवे अयोनिसो मनसिकरोतो

अनुप्पन्नो c’ एव कामच्छन्दो उप्पज्जति उप्पन्नो च कामच्छन्दो भिय्यो भावाय

वेपुल्लाय सट्वत्तता ति॥ ॥नाहट् भिक्खवे अञ्ञट् एकधम्मम् पि समनुपस्सामि येन

अनुप्पन्नो वा ब्यापादो उप्पज्जति उप्पन्नो वा ब्यापादो भिय्यो भावाय वेपुल्लाय सट्-

वत्तति यथयिदट् भिक्खवे प†इघनिमित्तट्. प†इघनिमित्तट् भिक्खवे अयोनिसो

मनसिकरोतो अनुप्पन्नो c’ एव ब्यापादो उप्पज्जति उप्पन्नो च ब्यापादो भिय्यो भावाय

वेपुल्लाय सट्वत्तता ति॥ ॥नाहट् भिक्खवे अञ्ञट् एकधम्मम् पि समनुपस्सामि येन

अनुप्पन्नट् वा थानमिद्धट् उप्पज्जति उप्पन्नट् वा थानमिद्धट् भिय्यो भावाय

वेपुल्लाय सट्वत्तति यथयिदट् भिक्खवे अरतातन्दाविजम्भिका भत्तसम्मदो चेतसो

च लानत्तट्. लानचित्तस्स भिक्खवे अनुप्पन्नञ् c’ एव थानमिद्धट् उप्पज्जति उप्पन्नञ्

च थानमिद्धट् भिय्यो भावाय वेपुल्लाय सट्वत्तता ति॥ ॥नाहट् भिक्खवे अञ्ञट्

एकधम्मम् पि समनुपस्सामि येन अनुप्पन्नट् वा उद्धच्चकुक्कुच्चट् उप्पज्जति

उप्पन्नट् वा उद्धच्चकुक्कुच्चट् भिय्यो भावाय वेपुल्लाय सट्वत्तति यथयिदट् भि-

क्खवे चेतसो avËpasamo. avËpasantacittassa भिक्खवे अनुप्पन्नञ् c’ एव उद्धच्च-

कुक्कुच्चट् उप्पज्जति उप्पन्नञ् च उद्धच्चकुक्कुच्चट् भिय्यो भावाय वेपुल्लाय सट्-

वत्तता ति॥ ॥नाहट् भिक्खवे अञ्ञट् एकधम्मम् पि समनुपस्सामि येन अनुप्पन्ना वा

विचिकिच्छा उप्पज्जति उप्पन्ना वा विचिकिच्छा भिय्यो भावाय वेपुल्लाय सट्वत्तति यथ-

यिदट् भिक्खवे अयोनिसो मनसिकारो. अयोनिसो भिक्खवे मनसिकरोतो अनुप्पन्ना c’

एव विचिकिच्छा उप्पज्जति उप्पन्ना च विचिकिच्छा भिय्यो भावाय वेपुल्लाय सट्वत्तता ति॥

||AN1:11-5||

| |एकनिपात n¥varaˆavagga| |

|| ||नाहट् भिक्खवे अञ्ञट् एकधम्मम् पि समनुपस्सामि येन अनुप्पन्नो वा

कामच्छन्दो नुप्पज्जति उप्पन्नो वा कामच्छन्दो पहायति यथयिदट् भिक्खवे असु-

भनिमित्तट्. असुभनिमित्तट् भिक्खवे योनिसो मनसिकरोतो अनुप्पन्नो c’ एव काम-

Page 436: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

436

च्छन्दो नुप्पज्जति उप्पन्नो च कामच्छन्दो पहायता ति॥ ॥नाहट् भिक्खवे अञ्ञट्

एकधम्मम् पि समनुपस्सामि येन अनुप्पन्नो वा ब्यापादो नुप्पज्जति उप्पन्नो वा

ब्यापादो पहायति यथयिदट् भिक्खवे मेत्ता चेतोविमुत्ति. मेत्तट् भिक्खवे चेतो-

विमुत्तिट् योनिसो मनसिकरोतो अनुप्पन्नो c’ एव ब्यापादो नुप्पज्जति उप्पन्नो च ब्यापादो

पहायता ति॥ ॥नाहट् भिक्खवे अञ्ञट् एकधम्मम् पि समनुपस्सामि येन अनुप्पन्नट्

वा थानमिद्धट् नुप्पज्जति उप्पन्नट् वा थानमिद्धट् पहायति यथयिदट् भिक्खवे

आरम्भधातु निक्कमधातु परक्कमधातु. आरद्धविरियस्स भिक्खवे अनुप्पन्नञ्

c’ एव थानमिद्धट् नुप्पज्जति उप्पन्नञ् च थानमिद्धट् पहायता ति॥ ॥नाहट्

भिक्खवे अञ्ञट् एकधम्मम् पि समनुपस्सामि येन अनुप्पन्नट् वा उद्धच्च-

कुक्कुच्चट् नुप्पज्जति उप्पन्नट् वा उद्धच्चकुक्कुच्चट् पहायति यथयिदट् भिक्खवे

चेतसो vËpasamo. vËpasantacittassa भिक्खवे अनुप्पन्नञ् c’ एव उद्धच्चकुक्कुच्चट्

नुप्पज्जति उप्पन्नञ् च उद्धच्चकुक्कुच्चट् पहायता ति॥ ॥नाहट् भिक्खवे अञ्ञट्

एकधम्मम् पि समनुपस्सामि येन अनुप्पन्ना वा विचिकिच्छा नुप्पज्जति उप्पन्ना वा

विचिकिच्छा पहायति यथयिदट् भिक्खवे योनिसो मनसिकारो. योनिसो भिक्खवे मन-

सिकरोतो अनुप्पन्ना c’ एव विचिकिच्छा नुप्पज्जति उप्पन्ना च विचिकिच्छा पहायता ति॥

||AN1:16-20||

| |एकनिपात अच्छरास!घातवग्ग। |

|| ||पभस्सरट् इदट् भिक्खवे चित्तट् तञ् च खो आगन्तुकेहि उपक्किलेसेहि उपक्किलि†-

†हट्. तट् अस्सुतवा पुथुज्जनो yathåbhËtaµ नप्पजानाति. तस्मा अस्सुतवतो पुथुज्जनस्स

चित्तभावना n’ अत्था ति वदामा ति॥ ॥पभस्सरट् इदट् भिक्खवे चित्तट् तञ् च खो

आगन्तुकेहि उपक्किलेसेहि विप्पमुत्तट्. तट् सुतवा अरियसावको yathåbhËtaµ पजानाति.

तस्मा सुतवतो अरियसावकस्स चित्तभावना अत्था ति वदामा ति॥ ॥AN1:51-2॥

| |एकनिपात kalyåˆamittådivagga| |

|| ||नाहट् भिक्खवे अञ्ञट् एकधम्मम् पि समनुपस्सामि येन अनुप्पन्ना वा

बोज्झ!गा नुप्पज्जन्ति उप्पन्ना वा बोज्झ!गा न भावना påripËriµ गच्छन्ति यथयिदट्

भिक्खवे अयोनिसो मनसिकारो. अयोनिसो भिक्खवे मनसिकरोतो अनुप्पन्ना c’ एव

बोज्झ!गा नुप्पज्जन्ति उप्पन्ना च बोज्झ!गा न भावना påripËriµ गच्छन्ता ति॥ ॥नाहट्

भिक्खवे अञ्ञट् एकधम्मम् पि समनुपस्सामि येन अनुप्पन्ना वा बोज्झ!गा उप्प-

Page 437: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

437

ज्जन्ति उप्पन्ना वा बोज्झ!गा भावना påripËriµ गच्छन्ति यथयिदट् भिक्खवे योनिसो

मनसिकारो. योनिसो भिक्खवे मनसिकरोतो अनुप्पन्ना c’ एव बोज्झ!गा उप्पज्जन्ति

उप्पन्ना च बोज्झ!गा भावना påripËriµ गच्छन्ता ति॥ ॥AN1:74-75॥

| |एकनिपात बाजवग्ग। |

|| ||मिच्छादि††हिकस्स भिक्खवे पुरिसपुग्गलस्स यञ् c’ एव कायकम्मट् यथादि††हि-

समत्तट् समादिन्नट्, यञ् च वचाकम्मट् यथादि††हिसमत्तट् समादिन्नट्, यञ् च

मनोकम्मट् यथादि††हिसमत्तट् समादिन्नट्, या च चेतना यथादि††हिसमत्तट् समा-

दिन्नट्, या च पत्थना यथादि††हिसमत्तट् समादिन्नट्, यो च paˆidhi यथादि††h-

इसमत्तट् समादिन्नट्, ये च स!खारा यथादि††हिसमत्तट् समादिन्नट् – सब्बे ते

धम्मा अनि††हाय अकन्ताय अमनापाय अहिताय दुक्खाय सट्वत्तन्ति. तट् किस्स हेतु?

दि††हि हि भिक्खवे पापिका ति॥ ॥सेय्यथा पि भिक्खवे निम्बबाजट् वा कोसातकिबाजट् वा

तित्तकलाबुबाजट् वा अल्लाय प†हविया निक्खित्तट् यञ् c’ एव प†हविरसट् उपादियति यञ् च

आपोरसट् उपादियति – सब्बन् तट् तित्तकत्ताय क†उकत्ताय असातत्ताय सट्वत्तति. तट् किस्स

हेतु? बाजट् भिक्खवे पापकट्॥…॥सम्मादि††हिकस्स भिक्खवे पुरिसपुग्गलस्स यञ्

c’ एव कायकम्मट् यथादि††हिसमत्तट् समादिन्नट्, यञ् च वचाकम्मट् यथादि††हि-

समत्तट् समादिन्नट्, यञ् च मनोकम्मट् यथादि††हिसमत्तट् समादिन्नट्, या च

चेतना यथादि††हिसमत्तट् समादिन्नट्, या च पत्थना यथादि††हिसमत्तट् समादिन्-

नट्, यो च paˆidhi यथादि††हिसमत्तट् समादिन्नट्, ये च स!खारा यथादि††हि-

समत्तट् समादिन्नट् – सब्बे ते धम्मा i††हाय कन्ताय मनापाय हिताय सुखाय

सट्वत्तन्ति. तट् किस्स हेतु? दि††हि हि भिक्खवे भद्दिका ति॥ ॥सेय्यथा पि भिक्खवे

उच्छुबाजट् वा सालिबाजट् वा मुद्दिकाबाजट् वा अल्लाय प†हविया निक्खित्तट् यञ् c’ एव

प†हविरसट् उपादियति यञ् च आपोरसट् उपादियति – सब्बन् तट् मधुरत्ताय सातत्ताय

असेचनत्ताय सट्वत्तति. तट् किस्स हेतु? बाजट् भिक्खवे भद्दकट्॥ ॥AN1:169-70॥

| |दुकनिपात adhikaraˆavagga| |

|| ||द्वे ’मे भिक्खवे धम्मा सद्धम्मस्स सम्मोसाय अन्तरधानाय सट्वत्तन्ति.

कतमे द्वे? दुन्निक्खित्तञ् च पदव्यञ्जनट् अत्थो च दुन्नातो. दुन्निक्खित्तस्स भिक्-

खवे पदव्यञ्जनस्स अत्थो पि दुन्नयो होति. इमे खो भिक्खवे द्वे धम्मा सद्धम्-

मस्स सम्मोसाय अन्तरधानाय सट्वत्तन्ति॥ ॥द्वे ’मे भिक्खवे धम्मा सद्ध-

Page 438: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

438

म्मस्स †हितिया असम्मोसाय अनन्तरधानाय सट्वत्तन्ति. कतमे द्वे? सुनिक्खित्तञ् च

पदव्यञ्जनट् अत्थो च सुनातो. सुनिक्खित्तस्स भिक्खवे पदव्यञ्जनस्स अत्थो पि सुन-

यो होति. इमे खो भिक्खवे द्वे धम्मा सद्धम्मस्स †हितिया असम्मोसाय अनन्तर-

धानाय सट्वत्तन्ता ति॥ ॥AN2:20॥

| |दुकनिपात समचित्तवग्ग। |

|| ||ये ते भिक्खवे bhikkhË दुग्गहातेहि सुत्तन्तेहि vyañjanapatirËpakehi अत्थञ् च

धम्मञ् च प†इबाहन्ति ते भिक्खवे bhikkhË बहुजनाहिताय प†इपन्ना बहुजना-

सुखाय बहुनो जनस्स अनत्थाय अहिताय दुक्खाय देवमनुस्सानट् बहुञ् च ते

भिक्खवे bhikkhË अपुञ्ञट् पसवन्ति ते c’ इमट् सद्धम्मट् अन्तरधापेन्ति॥ ॥ये ते

भिक्खवे bhikkhË सुग्गहातेहि सुत्तन्तेहि vyañjanapatirËpakehi अत्थञ् च धम्मञ् च

अनुलोमेन्ति ते भिक्खवे bhikkhË बहुजनाहिताय प†इपन्ना बहुजनासुखाय बहुनो

जनस्स अत्थाय हिताय सुखाय देवमनुस्सानट् बहुञ् च ते भिक्खवे bhikkhË पुञ्ञट्

पसवन्ति ते c’ इमट् सद्धम्मट् †हपेन्ति॥ ॥AN2:40॥

| |दुकनिपात परिसावग्ग। |

|| ||द्वे ’म भिक्खवे परिसा. कतमा द्वे? उक्काचितविनाता परिसा नो प†इपुच्छाविनाता

प†इपुच्छाविनाता परिसा नो उक्काचितविनाता. कतमा च भिक्खवे उक्काचितविनाता परिसा नो

प†इपुच्छाविनात? इध भिक्खवे यस्सट् परिसायट् bhikkhË ये ते सुत्तन्ता तथागत-

भासिता गम्भारा गम्भारत्था लोकुत्तरा सुञ्ञताप†इसट्युत्ता, तेसु भञ्ञमानेसु न

sussËsanti, न सोतट् ओदहन्ति, न अञ्ञाचित्तट् उप††हापेन्ति, न च ते धम्मे उग्गहे-

तब्बट् pariyåpuˆitabbaµ मञ्ञन्ति. ये पन ते सुत्तन्ता कविकता कावेय्या चित्तक्खरा

चित्तव्यञ्जना बाहिरका सावकभासिता, तेसु भञ्ञमानेसु sussËsanti, सोतट् ओदहन्ति,

अञ्ञाचित्तट् उप††हापेन्ति, ते च धम्मे उग्गहेतब्बट् pariyåpuˆitabbaµ मञ्ञन्ति. ते

तट् धम्मट् pariyåpuˆitvå न c’ एव अञ्ञमञ्ञट् प†इपुच्छन्ति न प†इविवरन्ति: इदट्

कथट् इमस्स क्वत्थो ति. ते अविव†अञ् c’ एव न विवरन्ति, अनुत्तानाकतञ् च न उत्तानाकरोन्-

ति, अनेकविहितेसु च क!खा†हानायेसु धम्मेसु क!खट् न प†इविनोदेन्ति. अयट् वुच्चति

भिक्खवे उक्काचितविनाता परिसा नो प†इपुच्छाविनाता॥ ॥कतमा च भिक्खवे प†इपुच्छा-

विनात परिसा नो उक्काचितविनाता? इध भिक्खवे यस्सट् परिसायट् bhikkhË ये ते सुत्तन्ता

कविकता कावेय्या चित्तक्खरा चित्तव्यञ्जना बाहिरका सावकभासिता, तेसु भञ्ञमानेसु

Page 439: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

439

न sussËsanti, न सोतट् ओदहन्ति, न अञ्ञाचित्तट् उप††हापेन्ति, न च ते धम्मे उग्गहे-

तब्बट् pariyåpuˆitabbaµ मञ्ञन्ति. ये पन ते सुत्तन्ता तथागतभासिता गम्भारा गम्-

भारत्था लोकुत्तरा सुञ्ञताप†इसट्युत्ता, तेसु भञ्ञमानेसु sussËsanti, सोतट् ओदहन्ति,

अञ्ञाचित्तट् उप††हापेन्ति, ते च धम्मे उग्गहेतब्बट् pariyåpuˆitabbaµ मञ्ञन्ति. ते

तट् धम्मट् pariyåpuˆitvå अञ्ञमञ्ञट् प†इपुच्छन्ति प†इविवरन्ति: इदट् कथट्

इमस्स क्वत्थो ति. ते अविव†अञ् c’ एव विवरन्ति, अनुत्तानाकतञ् च उत्तानाकरोन्ति, अनेकविहि-

तेसु च क!खा†हानायेसु धम्मेसु क!खट् प†इविनोदेन्ति. अयट् वुच्चति भिक्खवे

प†इपुच्छाविनाता परिसा नो उक्काचितविनाता॥ ॥AN2:46॥

| |दुकनिपात निमित्तवग्ग। |

|| ||सनिमित्ता भिक्खवे उप्पज्जन्ति पापका अकुसला धम्मा नो अनिमित्ता. तस्स् ’एव

निमित्तस्स पहाना एवट् ते पापका अकुसला धम्मा न होन्ता ति. सनिदाना भिक्खवे

उप्पज्जन्ति पापका अकुसला धम्मा नो अनिदाना. तस्स् ’एव निदानस्स पहाना एवट् ते पाप-

का अकुसला धम्मा न होन्ता ति. सहेतुका भिक्खवे उप्पज्जन्ति पापका अकुसला धम्मा

नो अहेतुका. तस्स् ’एव हेतुस्स पहाना एवट् ते पापका अकुसला धम्मा न होन्ता ति.

सस!खारा भिक्खवे उप्पज्जन्ति पापका अकुसला धम्मा नो अस!खारा. तेसट् येव

स!खारानट् पहाना एवट् ते पापका अकुसला धम्मा न होन्ता ति. सप्पच्चया भिक्खवे

उप्पज्जन्ति पापका अकुसला धम्मा नो अप्पच्चया. तस्स् ’एव पच्चयस्स पहाना एवट् ते

पापका अकुसला धम्मा न होन्ता ति॥ ॥sarËpå भिक्खवे उप्पज्जन्ति पापका अकुसला

धम्मा नो arËpå. तस्स् ’एव rËpassa पहाना एवट् ते पापका अकुसला धम्मा न होन्ता ति.

सवेदना भिक्खवे उप्पज्जन्ति पापका अकुसला धम्मा नो अवेदना. तस्सा येव वेदनाय

पहाना एवट् ते पापका अकुसला धम्मा न होन्ता ति. ससञ्ञा भिक्खवे उप्पज्जन्ति पापका

अकुसला धम्मा नो असञ्ञा. तस्सा येव सञ्ञाय पहाना एवट् ते पापका अकुसला धम्मा

न होन्ता ति. saviññåˆå भिक्खवे उप्पज्जन्ति पापका अकुसला धम्मा नो aviññåˆå. तस्स्

’एव viññåˆassa पहाना एवट् ते पापका अकुसला धम्मा न होन्ता ति. स!khatårammaˆå

भिक्खवे उप्पज्जन्ति पापका अकुसला धम्मा नो अस!khatårammaˆå. तस्स् ’एव स!खत-

स्स पहाना एवट् ते पापका अकुसला धम्मा न होन्ता ति॥ ॥AN2:71-80॥

Page 440: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

440

| |दुकनिपात आसावग्ग। |

|| ||द्वे ’मे भिक्खवे पच्चया मिच्छादि††हिया उप्पादाय. कतमे द्वे? परतो च घोसो

अयोनिसो च मनसिकारो. इमे खो भिक्खवे द्वे पच्चया मिच्छादि††हिया उप्पादाया ति॥

||द्वे ’मे भिक्खवे पच्चया सम्मादि††हिया उप्पादाय. कतमे द्वे? परतो च घोसो

योनिसो च मनसिकारो. इमे खो भिक्खवे द्वे पच्चया सम्मादि††हिया उप्पादाया ति॥

||AN2:108-9||

| |पुग्गलवग्ग स!खारसुत्त। |

|| ||तयो’ मे भिक्खवे पुग्गला सन्तो सट्विज्जमाना लोकस्मिट्. कतमे तयो? इध

भिक्खवे एकच्चो पुग्गलो सब्यापज्झट् कायस!खारट् अभिस!खरोति, सब्यापज्झट्

वचास!खारट् अभिस!खरोति, सब्यापज्झट् मनोस!खारट् अभिस!खरोति. सो सब्या-

पज्झट् कायस!खारट् अभिस!खरित्वा, सब्यापज्झट् वचास!खारट् अभिस!खरित्वा,

सब्यापज्झट् मनोस!खारट् अभिस!खरित्वा; सब्यापज्झट् लोकट् उप्पज्जति. तट् एनट्

सब्यापज्झट् लोकट् उप्पन्नट्, समानट् सब्यापज्झा फस्सा फुसन्ति. सो सब्यापज्झेहि

फस्सेहि फु††हो, समानो सब्यापज्झट् वेदनट् वेदियति एकन्तदुक्खट्, सेय्यथापि

सत्ता नेरयिका॥ ॥इध पन भिक्खवे एकच्चो पुग्गलो अब्यापज्झट् कायस!खारट् अभि-

स!खरोति, अब्यापज्झट् वचास!खारट् अभिस!खरोति, अब्यापज्झट् मनोस!खारट्

अभिस!खरोति. सो अब्यापज्झट् कायस!खारट् अभिस!खरित्वा, अब्यापज्झट् वचास!-

खारट् अभिस!खरित्वा, अब्यापज्झट् मनोस!खारट् अभिस!खरित्वा; अब्यापज्झट्

लोकट् उप्पज्जति. तट् एनट् अब्यापज्झट् लोकट् उप्पन्नट्, समानट् अब्यापज्झा फस्सा

फुसन्ति. सो अब्यापज्झेहि फस्सेहि फु††हो, समानो अब्यापज्झट् वेदनट् वेदियति

एकन्तसुखट्, सेय्यथापि देवा subhakiˆhå॥ ॥इध पन भिक्खवे एकच्चो पुग्गलो सब्-

यापज्झट् पि अब्यापज्झट् पि कायस!खारट् अभिस!खरोति, सब्यापज्झट् पि अब्याप-

ज्झट् पि वचास!खारट् अभिस!खरोति, सब्यापज्झट् पि अब्यापज्झट् पि मनोस!खारट्

अभिस!खरोति. सो सब्यापज्झट् पि अब्यापज्झट् पि कायस!खारट् अभिस!खरित्वा, स-

ब्यापज्झट् पि अब्यापज्झट् पि वचास!खारट् अभिस!खरित्वा, सब्यापज्झट् पि अब्या-

पज्झट् पि मनोस!खारट् अभिस!खरित्वा; सब्यापज्झट् पि अब्यापज्झट् पि लोकट्

उप्पज्जति. तट् एनट् सब्यापज्झट् पि अब्यापज्झट् पि लोकट् उप्पन्नट्, समानट् सब्या-

पज्झा पि अब्यापज्झा पि फस्सा फुसन्ति. सो सब्यापज्झेहि पि अब्यापज्झेहि पि फस्सेहि

Page 441: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

441

फु††हो, समानो सब्यापज्झट् पि अब्यापज्झट् पि वेदनट् वेदियति vokiˆˆaµ सुख-

दुक्खट्, सेय्यथापि मनुस्सा एकच्चे च देवा एकच्चे च विनिपातिका॥ ॥AN3:23॥

| |पुग्गलवग्ग वजिरसुत्त। |

|| ||कतमो च भिक्खवे vijjËpamacitto पुग्गलो? इध भिक्खवे एकच्चो पुग्गलो इदट्

दुक्खन् ति yathåbhËtaµ पजानाति, अयट् दुक्खसमुदयो ति yathåbhËtaµ पजानाति, अयट्

दुक्खनिरोधो ति yathåbhËtaµ पजानाति, अयट् दुक्खनिरोधगामिना प†इपदा ति यथा-

bhËtaµ पजानाति. सेय्यथा पि भिक्खवे चक्खुमा पुरिसो रत्तन्धकारतिमिसाय विज्जन्त-

रिकाय rËpåni पस्सेय्य, एवम् एव खो भिक्खवे इध्’ एकच्चो पुग्गलो इदट् दुक्खन् ति

yathåbhËtaµ पजानाति, अयट् दुक्खसमुदयो ति yathåbhËtaµ पजानाति, अयट् दुक्ख-

निरोधो ति yathåbhËtaµ पजानाति, अयट् दुक्खनिरोधगामिना प†इपदा ति yathåbhËtaµ

पजानाति. अयट् वुच्चति भिक्खवे vijjËpamacitto पुग्गलो॥ ॥कतमो च भिक्खवे vajirË-

पमचित्तो पुग्गलो? इध भिक्खवे एकच्चो पुग्गलो आसवानट् खया अनासवट् चेतो-

विमुत्तिट् पञ्ञाविमुत्तिट् दि††h’ एव धम्मे सयट् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज

विहरति. सेय्यथा पि भिक्खवे वजिरस्स n’ अत्थि किञ्चि अभेज्जट् maˆi वा påsåˆo वा. एवम्

एव खो भिक्खवे इध्’ एकच्चो पुग्गलो आसवानट् खया अनासवट् चेतोविमुत्तिट् पञ्ञा-

विमुत्तिट् दि††h’ एव धम्मे सयट् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. अयट्

वुच्चति भिक्खवे vajirËpamacitto पुग्गलो॥ ॥AN3:25॥

| |devadËtavagga आनन्दसुत्त| |

|| ||यथाकथट् पन भन्ते सिया भिक्खुनो तथारुपो समाधिप†इलाभो यथा इमस्मिञ्

च saviññåˆake काये अह!कारमम!कारमानानुसया नास्सु, बहिद्धा च सब्बनिमित्तेसु

अह!कारमम!कारमानानुसया नास्सु; यञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् उपसम्पज्ज

विहरतो अह!कारमम!कारमानानुसया न होन्ति. तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट्

उपसम्पज्ज विहरेय्या ति?॥ ॥इध्’ आनन्द भिक्खुनो एवट् होति: एतट् सन्तट् एतट्

पˆ¥taµ यद् इदट् सब्बस!खारसमथो sabbËpadhipa†इनिस्सग्गो taˆhakkhayo विरागो

निरोधो निब्बानन् ति. एवट् खो आनन्द सिया भिक्खुनो tathårËpo समाधिप†इलाभो यथा

इमस्मिञ् च saviññåˆake काये अह!कारमम!कारमानानुसया नास्सु, बहिद्धा च

सब्बनिमित्तेसु अह!कारमम!कारमानानुसया नास्सु; यञ् च चेतोविमुत्तिट् पञ्ञाविमुत्-

तिट् उपसम्पज्ज विहरतो अह!कारमम!कारमानानुसया न होन्ति. तञ् च चेतोविमुत्तिट्

Page 442: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

442

पञ्ञाविमुत्तिट् उपसम्पज्ज विहरेय्या ति. इदञ् च पन मे तट् आनन्द सन्धाय भासितट्

पारायने puˆˆakapañhe||

||स!खाय लोकस्मिट् परोवरानि, यस्स्’ इञ्जितट् n’ अत्थि कुहिञ्चि लोके

सन्तो vidhËmo अनिघो निरासो, अतारि सो जातिजरन् ति brËm¥ ति॥AN3:32॥

| |devadËtavagga सारिपुत्तसुत्त। |

|| ||स!खित्तेन पि खो अहट् सारिपुत्त धम्मट् देसेय्यट्, वित्थारेन पि खो अहट्

सारिपुत्त धम्मट् देसेय्यट्, स!खित्तवित्थारेन पि खो अहट् सारिपुत्त धम्मट्

देसेय्यट् अञ्ञातारो च दुल्लभा ति. एतस्स भगवा कालो एतस्स सुगत कालो यट् भगवा

स!खित्तेन पि धम्मट् देसेय्य, वित्थारेन पि धम्मट् देसेय्य, स!खित्तवित्थारेन

पि धम्मट् देसेय्य भविस्सन्ति धम्मस्स अञ्ञातारो ति॥ ॥तस्मात् इह सारिपुत्त एवट्

सिक्खितब्बट्: इमस्मिञ् च saviññåˆake काये अह!कारमम!कारमानानुसया न भविस्-

सन्ति, बहिद्धा च सब्बनिमित्तेसु अह!कारमम!कारमानानुसया न भविस्सन्ति; यञ् च

चेतोविमुत्तिट् पञ्ञाविमुत्तिट् उपसम्पज्ज विहरतो अह!कारमम!कारमानानुसया न

होन्ति. तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् उपसम्पज्ज विहरिस्सामा ति. एवञ् हि वो

सारिपुत्त सिक्खितब्बट्. यतो खो सारिपुत्त भिक्खुनो इमस्मिञ् च saviññåˆake काये

अह!कारमम!कारमानानुसया न होन्ति, बहिद्धा च सब्बनिमित्तेसु अह!कारम-

म!कारमानानुसया न होन्ति; यञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् उपसम्पज्ज विहरतो

अह!कारमम!कारमानानुसया न होन्ति. तञ् च चेतोविमुत्तिट् पञ्ञाविमुत्तिट् उपसम्-

पज्ज विहरति – अयट् वुच्चति सारिपुत्त भिक्खु अच्छेच्छि taˆhaµ, वावत्तयि सट्योजनट्,

सम्मा मानाभिसमया, अन्तट् अकासि दुक्खस्स॥ ॥AN3:33॥

| |devadËtavagga निदानसुत्त| |

|| ||ताˆ’ इमानि भिक्खवे निदानानि कम्मानट् समुदयाय. कतमानि t¥ˆi? लोभो निदानट्

कम्मानट् समुदयाय, दोसो निदानट् कम्मानट् समुदयाय, मोहो निदानट् कम्-

मानट् समुदयाय॥ ॥यट् भिक्खवे लोभपकतट् कम्मट् लोभजट् लोभनिदानट्

लोभसमुदयट्: यत्थ्’ अस्स अत्तभावो निब्बत्तति तत्थ तट् कम्मट् विपच्चति, यत्थ

तट् कम्मट् विपच्चति तत्थ तस्स कम्मस्स विपाकट् प†इसट्वेदेति – दि††h’ एव धम्-

मे उप्पज्जे वा अपरे वा परियाये. यट् भिक्खवे दोसपकतट् कम्मट् दोसजट् दोस-

Page 443: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

443

निदानट् दोससमुदयट्: यत्थ्’ अस्स अत्तभावो निब्बत्तति तत्थ तट् कम्मट् विपच्चति,

यत्थ तट् कम्मट् विपच्चति तत्थ तस्स कम्मस्स विपाकट् प†इसट्वेदेति – दि††h’ एव

धम्मे उप्पज्जे वा अपरे वा परियाये. यट् भिक्खवे मोहपकतट् कम्मट् मोहजट्

मोहनिदानट् मोहसमुदयट्: यत्थ्’ अस्स अत्तभावो निब्बत्तति तत्थ तट् कम्मट्

विपच्चति, यत्थ तट् कम्मट् विपच्चति तत्थ तस्स कम्मस्स विपाकट् प†इसट्वेदेति –

दि††h’ एव धम्मे उप्पज्जे वा अपरे वा परियाये. सेय्यथापि भिक्खवे बाजानि अक्खˆ"åni

apËt¥ni अवातातपहतानि सारदानि सुखसयितानि सुखेत्ते सुपरिकम्मताय bhËmiyå:

निक्खित्तानि देवो च सम्मा धारट् अनुप्पवेच्छेय्य – एव्’ अस्सु तानि भिक्खवे बाजानि

वु""हिट् विर्ˬहिम् वेपुल्लट् आपज्जेय्युट्॥ ॥AN3:34॥

| |devadËtavagga निदानसुत्त| |

|| ||ताˆ’ इमानि भिक्खवे निदानानि कम्मानट् समुदयाय. कतमानि t¥ˆi? अलोभो निदा-

नट् कम्मानट् समुदयाय, अदोसो निदानट् कम्मानट् समुदयाय, अमोहो निदानट्

कम्मानट् समुदयाय॥ ॥यट् भिक्खवे अलोभपकतट् कम्मट् अलोभजट् अलोभ-

निदानट् अलोभसमुदयट्: लोभे विगते एवट्, तट् कम्मट् पहानट् होति उच्छिन्न-

mËlaµ तालावत्थुकतट् अनभावकतट् आयतिट् अनुप्पादधम्मट्. यट् भिक्खवे

अदोसपकतट् कम्मट् अदोसजट् अदोसनिदानट् अदोससमुदयट्: दोसे विगते एवट्,

तट् कम्मट् पहानट् होति ucchinnamËlaµ तालावत्थुकतट् अनभावकतट् आयतिट्

अनुप्पादधम्मट्. यट् भिक्खवे अमोहपकतट् कम्मट् अमोहजट् अमोहनिदानट्

अमोहसमुदयट्: मोहे विगते एवट्, तट् कम्मट् पहानट् होति ucchinnamËlaµ

तालावत्थुकतट् अनभावकतट् आयतिट् अनुप्पादधम्मट्. सेय्यथापि भिक्खवे बाजानि

अक्खˆ"åni apËt¥ni अवातातपहतानि सारदानि सुखसयितानि: तानि पुरिसो अग्गिना दहेय्य,

अग्गिना "अहित्वा मसिट् करेय्य, मसिट् करित्वा महावाते वा ओपुनेय्य नदिया वा साघ-

सोताय पवाहेय्य – एव्’ अस्सु तानि भिक्खवे बाजानि ucchinnamËlåni तालावत्थुकतानि अन-

भावकतानि आयतिट् अनुप्पादधम्मानि॥ ॥AN3:34॥

| |devadËtavagga dËtasutta| |

||चोदिता devadËtehi ये पमज्जन्ति måˆavå

ते दाघरत्तट् सोचन्ति h¥nakåyËpagå नरा॥

Page 444: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

444

||ये च खो devadËtehi सन्तो सप्पुरिसा इध

चोदिता नप्पमज्जन्ति अरियधम्मे कुदाचनट्॥

||उपादाने भयट् दिस्वा jåtijarmaraˆasambhave

अनुपादा विमुच्चन्ति jåtimaraˆasa!खये॥

||ते खेमप्पत्ता सुखिता दि††हधम्माभिनिब्बुता

सब्बवेरभयाताता सब्बदुक्खट् उपच्चगुन् ति॥AN3:36॥

| |devadËtavagga सुखुमालसुत्त| |

|| ||अस्सुतवा खो पुथुज्जनो अत्तना जराधम्मो समानो जरट् अनतातो परट् jiˆˆaµ दिस्वा

a††इयति हरायति जिगुच्छति अत्तानञ् ञेव अतिसित्वा. अहम् पि खो ’म्हि जराधम्मो जरट्

अनतातो, अहञ् c’ एव खो पन जराधम्मो समानो जरट् अनतातो परट् jiˆˆaµ दिस्वा

a††इयेय्यट् हरायेय्यट् जिगुच्छेय्यट्. न मे तट् अस्स प†irËpan ति. तस्स मय्हट् भिक्-

खवे इति प†इसञ्चिक्खतो यो योब्बने योब्बनमदो सो सब्बसो पहिय्यि॥ ॥अस्सुतवा खो

पुथुज्जनो अत्तना ब्याधिधम्मो समानो ब्याधिट् अनतातो परट् ब्याधितट् दिस्वा a††इय-

ति हरायति जिगुच्छति अत्तानञ् ञेव अतिसित्वा. अहम् पि खो ’म्हि ब्याधिधम्मो ब्याधिट्

अनतातो, अहञ् c’ एव खो पन ब्याधिधम्मो समानो ब्याधिट् अनतातो परट् ब्याधितट्

दिस्वा a††इयेय्यट् हरायेय्यट् जिगुच्छेय्यट्. न मे तट् अस्स प†irËpan ति. तस्स मय्हट्

भिक्खवे इति प†इसञ्चिक्खतो यो आरोग्ये आरोग्यमदो सो सब्बसो पहिय्यि॥ ॥अस्सुतवा खो

पुथुज्जनो अत्तना maraˆadhammo समानो maraˆaµ अनतातो परट् मतट् दिस्वा a††इयति

हरायति जिगुच्छति अत्तानञ् ञेव अतिसित्वा. aham pi kho ’mhi maraˆadhammo maraˆaµ

अनतातो, अहञ् c’ एव खो पन maraˆadhammo समानो maraˆaµ अनतातो परट् मतट्

दिस्वा a††इयेय्यट् हरायेय्यट् जिगुच्छेय्यट्. न मे तट् अस्स प†irËpan ति. तस्स मय्हट्

भिक्खवे इति प†इसञ्चिक्खतो यो जाविते जावितमदो सो सब्बसो पहिय्या ति॥ ॥AN3:39॥

| |cˬअवग्ग स!खतसुत्त। |

|| ||ताˆ’ इमानि भिक्खवे स!खतस्स स!khatalakkhaˆåni. कतमानि t¥ˆi? उप्पादो

पञ्ञायति वयो पञ्ञायति †हितस्स अञ्ञथत्तट् पञ्ञायति. इमानि खो भिक्खवे t¥ˆi

स!खतस्स स!khatalakkhaˆån¥ ति|| ||AN3:47||

Page 445: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

445

| |cˬअवग्ग अस!खतसुत्त। |

||ताˆ’ इमानि भिक्खवे अस!खतस्स अस!khatalakkhaˆåni. कतमानि t¥ˆi? न उप्पादो

पञ्ञायति न वयो पञ्ञायति न †हितस्स अञ्ञथत्तट् पञ्ञायति. इमानि खो भिक्खवे t¥ˆi

अस!खतस्स अस!khatalakkhaˆån¥ ति|| ||AN3:48||

| |bråhmaˆavagga bråhmaˆasutta| |

|| ||सन्दि††˙इको धम्मो सन्दि††˙इको धम्मो ति भो गोतम वुच्चति. कित्तावता नु खो भो

गोतम सन्दि††हिको धम्मो होति अकालिको एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो

viññËh¥ ति?॥ ॥रत्तो खो bråhmaˆa रागेन abhibhËto परियादिन्नचित्तो अत्तव्याबाधाय पि

चेतेति परव्याबाधाय पि चेतेति उभयव्याबाधाय पि चेतेति, चेतसिकम् पि दुक्खट् दो-

मनस्सट् प†इसट्वेदेति. रागे पहाने n’ एव अत्तव्याबाधाय पि चेतेति न परव्याबाधाय

पि चेतेति न उभयव्याबाधाय पि चेतेति, न चेतसिकट् दुक्खट् दोमनस्सट् प†इसट्-

वेदेति. एवम् पि खो bråhmaˆa सन्दि††हिको धम्मो होति अकालिको एहिपस्सिको ओपनयिको

पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥दु††हो खो bråhmaˆa दोसेन abhibhËto परियादिन्नचित्तो

अत्तव्याबाधाय पि चेतेति परव्याबाधाय पि चेतेति उभयव्याबाधाय पि चेतेति, चेतसिकम्

पि दुक्खट् दोमनस्सट् प†इसट्वेदेति. दोसे पहाने n’ एव अत्तव्याबाधाय पि चेतेति न

परव्याबाधाय पि चेतेति न उभयव्याबाधाय पि चेतेति, न चेतसिकट् दुक्खट् दो-

मनस्सट् प†इसट्वेदेति. एवम् पि खो bråhmaˆa सन्दि††हिको धम्मो होति अकालिको

एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥mˬहो खो bråhmaˆa मोहेन

abhibhËto परियादिन्नचित्तो अत्तव्याबाधाय पि चेतेति परव्याबाधाय पि चेतेति उभय-

व्याबाधाय पि चेतेति, चेतसिकम् पि दुक्खट् दोमनस्सट् प†इसट्वेदेति. मोहे पहाने n’

एव अत्तव्याबाधाय पि चेतेति न परव्याबाधाय पि चेतेति न उभयव्याबाधाय पि चेतेति,

न चेतसिकट् दुक्खट् दोमनस्सट् प†इसट्वेदेति. एवम् पि खो bråhmaˆa सन्दि††हिको

धम्मो होति अकालिको एहिपस्सिको ओपनयिको पच्चत्तट् वेदितब्बो viññËh¥ ति॥ ॥AN3:53॥

| |bråhmaˆavagga निब्बुतसुत्त| |

|| ||सन्दि††हिकट् निब्बानट् सन्दि††हिकट् निब्बानन् ति भो गोतम वुच्चति. कित्तावता भो

गोतम सन्दि††हिकट् निब्बानट् होति, अकालिकट् एहिपस्सिकट् ओपनयिकट् पच्चत्तट् वेदि-

तब्बट् viññËh¥ ति?॥ ॥रत्तो खो bråhmaˆa रागेन abhibhËto परियादिन्नचित्तो अत्तव्याबा-

Page 446: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

446

धाय पि चेतेति परव्याबाधाय पि चेतेति उभयव्याबाधाय पि चेतेति, चेतसिकट् पि दुक्-

खट् दोमनस्सट् प†इसट्वेदेति. रागे पहाने n’ एव अत्तव्याबाधाय पि चेतेति न पर-

व्याबाधाय पि चेतेति न उभयव्याबाधाय पि चेतेति, न चेतसिकट् दुक्खट् दोमनस्सट्

प†इसट्वेदेति. एवट् खो bråhmaˆa सन्दि††हिकट् निब्बानट् होति, अकालिकट् एहिपस्सिकट्

ओपनयिकट् पच्चत्तट् वेदितब्बट् viññËh¥ ति॥ ॥दु††हो खो bråhmaˆa दोसेन abhibhËto

परियादिन्नचित्तो अत्तव्याबाधाय पि चेतेति परव्याबाधाय पि चेतेति उभयव्याबाधाय पि

चेतेति, चेतसिकट् पि दुक्खट् दोमनस्सट् प†इसट्वेदेति. दोसे पहाने n’ एव अत्तव्या-

बाधाय पि चेतेति न परव्याबाधाय पि चेतेति न उभयव्याबाधाय पि चेतेति, न चेत-

सिकट् दुक्खट् दोमनस्सट् प†इसट्वेदेति. एवट् खो bråhmaˆa सन्दि††हिकट् निब्बानट्

होति, अकालिकट् एहिपस्सिकट् ओपनयिकट् पच्चत्तट् वेदितब्बट् viññËh¥ ति॥ ॥mˬहो खो

bråhmaˆa मोहेन abhibhËto परियादिन्नचित्तो अत्तव्याबाधाय पि चेतेति परव्याबाधाय

पि चेतेति उभयव्याबाधाय पि चेतेति, चेतसिकट् पि दुक्खट् दोमनस्सट् प†इसट्वेदेति.

मोहे पहाने n’ एव अत्तव्याबाधाय पि चेतेति न परव्याबाधाय पि चेतेति न उभय-

व्याबाधाय पि चेतेति, न चेतसिकट् दुक्खट् दोमनस्सट् प†इसट्वेदेति॥ ॥एवट् खो

bråhmaˆa सन्दि††हिकट् निब्बानट् होति, अकालिकट् एहिपस्सिकट् ओपनयिकट् पच्चत्तट्

वेदितब्बट् viññËh¥ ति. यतो खो अयट् bråhmaˆa अनवसेसट् रागक्खयट् प†इसट्वेदे-

ति, अनवसेसट् दोसक्खयट् प†इसट्वेदेति, अनवसेसट् मोहख्हयट् प†इसट्वेदेति.

एवट् खो bråhmaˆa सन्दि††हिकट् निब्बानट् होति, अकालिकट् एहिपस्सिकट् ओपनयिकट्

पच्चत्तट् वेदितब्बट् viññËh¥ ति॥ ॥AN3:55॥

| |महावग्ग तित्थसुत्त। |

|| ||इमा छ धातुयो ति भिक्खवे मया धम्मो देसितो अनिग्गहातो अस!किलि††हो अनुपव-

ज्जो अप्प†इकु††हो samaˆehi bråhmaˆehi viññËh¥ ति – इति खो पन्’ एतट् वुत्तट्. किञ् c’ एतट्

प†इच्च वुत्तट्? छयिमा भिक्खवे धातुयो: प†हवाधातु आपोधातु तेजोधातु वायोधातु

आकासधातु viññåˆadhåtu. इमा छ धातुयो ति भिक्खवे मया धम्मो देसितो अनिग्गहातो

अस!किलि††हो अनुपवज्जो अप्प†इकु††हो samaˆehi bråhmaˆehi viññËh¥ ति – इति यट् तट्

वुत्तट् इदट् एतट् प†इच्च वुत्तट्॥ ॥इमानि छ फस्सायतनाना ति भिक्खवे मया धम्मो

देसितो अनिग्गहातो अस!किलि††हो अनुपवज्जो अप्प†इकु††हो samaˆehi bråhmaˆehi viññËh¥ ति –

इति खो पन्’ एतट् वुत्तट्. किञ् c’ एतट् प†इच्च वुत्तट्? छयिमानि भिक्खवे फस्सायत-

नाना: चक्खुफस्सायतनट् सोतफस्सायतनट् घानफस्सायतनट् जिव्हाफस्सायत-

नट् कायफस्सायतनट् मनोफस्सायतनट्. इमानि छ फस्सायतनाना ति भिक्खवे

Page 447: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

447

मया धम्मो देसितो अनिग्गहातो अस!किलि††हो अनुपवज्जो अप्प†इकु††हो samaˆehi ब्राह्म-

ˆएहि viññËh¥ ति – इति यट् तट् वुत्तट् इदट् एतट् प†इच्च वुत्तट्॥ ॥इमे a††हारस

मनोपविचारा ति भिक्खवे मया धम्मो देसितो अनिग्गहातो अस!किलि††हो अनुपवज्जो

अप्प†इकु††हो samaˆehi bråhmaˆehi viññËh¥ ति – इति खो पन्’ एतट् वुत्तट्. किञ् c’ एतट्

प†इच्च वुत्तट्? चक्खुना rËpaµ दिस्वा, सोमनस्स††हानायट् rËpaµ उपविचरति दोम-

नस्स††हानायट् rËpaµ उपविचरति उपेखा†हानायट् rËpaµ उपविचरति. सोतेन सद्दट्

सुत्वा, सोमनस्स††हानायट् सद्दट् उपविचरति दोमनस्स††हानायट् सद्दट् उपविचरति

उपेखा†हानायट् सद्दट् उपविचरति. घानेन गन्धट् घायित्वा, सोमनस्स††हानायट्

गन्धट् उपविचरति दोमनस्स††हानायट् गन्धट् उपविचरति उपेखा†हानायट्

घन्दट् उपविचरति. जिव्हाय रसट् सायित्वा, सोमनस्स††हानायट् रसट् उपविचरति

दोमनस्स††हानायट् रसट् उपविचरति उपेखा†हानायट् रसट् उपविचरति. कायेन

फो††हब्बट् फुसित्वा, सोमनस्स††हानायट् फो††हब्बट् उपविचरति दोमनस्स††हाना-

यट् फो††हब्बट् उपविचरति उपेखा†हानायट् फो††हब्बट् उपविचरति. मनसा धम्म्-

अट् विञ्ञाय, सोमनस्स††हानायट् धम्मट् उपविचरति दोमनस्स††हानायट् धम्मट्

उपविचरति उपेखा†हानायट् धम्मट् उपविचरति. इमे a††हारस मनोपविचारा ति

भिक्खवे मया धम्मो देसितो अनिग्गहातो अस!किलि††हो अनुपवज्जो अप्प†इकु††हो सम-

ˆएहि bråhmaˆehi viññËh¥ ति – इति यट् तट् वुत्तट् इदट् एतट् प†इच्च वुत्तट्॥ ॥इमानि

चत्तारि अरियसच्चाना ति भिक्खवे मया धम्मो देसितो अनिग्गहातो अस!किलि††हो अनुपवज्जो

अप्प†इकु††हो samaˆehi bråhmaˆehi viññËh¥ ति – इति खो पन्’ एतट् वुत्तट्. किञ् c’ एतट्

प†इच्च वुत्तट्? छन्नट् भिक्खवे dhåtËnaµ उपादाय गब्भस्सावक्कन्ति होति.

ओक्कन्तिया सति nåmarËpaµ, nåmarËpapaccayå sa¬åyatanaµ, sa¬åyatanapaccayå फस्सो,

फस्सपच्चया वेदना. वेदियमानस्स खो पनाहट् भिक्खवे: इदट् दुक्खन् ति पञ्ञा-

पेमि, अयट् दुक्खसमुदयो ति पञ्ञापेमि, अयट् दुक्खनिरोधो ति पञ्ञापेमि, अयट्

दुक्खनिरोधगामना प†इपदा ति पञ्ञापेमि॥ ॥AN3:61॥

| |महावग्ग केसपुत्तसुत्त। |

|| ||एथ तुम्हे कालामा मा अनुस्सवेन मा परम्पराय मा इतिकिराय मा पि†अकसम्पदा-

नेन मा तक्कहेतु मा नयहेतु मा आकारपरिवितक्केन मा दि††हिनिज्झानक्खन्तिया मा

bhavyarËpatåya मा samaˆo नो garË ति. यदा तुम्हे कालामा अत्तना व जानेय्याथ: इमे ध-

म्मा अकुसला इमे धम्मा सावज्जा इमे धम्मा विञ्ञुगरहिता, इमे धम्मा समत्ता स-

मादिन्ना अहिताय दुक्खाय सट्वत्तन्ता ति; अथ तुम्हे कालामा पजहेय्याथ॥ ॥एथ तुम्हे

Page 448: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

448

कालामा मा अनुस्सवेन मा परम्पराय मा इतिकिराय मा पि†अकसम्पदानेन मा तक्क-

हेतु मा नयहेतु मा आकारपरिवितक्केन मा दि††हिनिज्झानक्खन्तिया मा bhavyarËpatåya

मा samaˆo नो garË ति. यदा तुम्हे कालामा अत्तना व जानेय्याथ: इमे धम्मा कुसला इमे

धम्मा अनवज्जा इमे धम्मा विञ्ञुप्पसत्था, इमे धम्मा समत्ता समादिन्ना हिताय

सुखाय सट्वत्तन्ता ति; अथ तुम्हे कालामा उपसम्पज्ज विहरेय्याथ॥ ॥AN3:65॥

| |आनन्दवग्ग नवसुत्त। |

|| ||भवो भवो ति भन्ते वुच्चति. कित्तावता नु खो भन्ते भवो होता ति? कामधातु-

वेपक्कञ् च आनन्द कम्मट् नाभविस्स, अपि नु खो कामभवो पञ्ञायेथा ति? नो h’

एतट् भन्ते. इति खो आनन्द कम्मट् खेत्तट्, viññåˆaµ बाजट्, taˆhå सिनेहो; अविज्जा-

n¥varaˆånaµ सत्तानट् taˆhåsaµyojanånaµ – हानाय धातुया viññåˆaµ पति††हितट्. एवट्

आयतिट् पुनब्भवाभिनिब्बत्ति होति॥ ॥rËpadhåtuvepakkañ च आनन्द कम्मट् नाभविस्स,

अपि नु खो rËpabhavo पञ्ञायेथा ति? नो h’ एतट् भन्ते. इति खो आनन्द कम्मट् खेत्-

तट्, viññåˆaµ बाजट्, taˆhå सिनेहो; avijjån¥varaˆånaµ सत्तानट्, taˆhåsaµyojanånaµ –

मज्झिमाय धातुया viññåˆaµ पति††हितट्. एवट् आयतिट् पुनब्भवाभिनिब्बत्ति होति॥

||arËpadhåtuvepakkañ च आनन्द कम्मट् नाभविस्स, अपि नु खो arËpabhavo पञ्ञायेथा

ति? नो h’ एतट् भन्ते. इति खो आनन्द कम्मट् खेत्तट्, viññåˆaµ बाजट्, taˆhå सिनेहो;

avijjån¥varaˆånaµ सत्तानट्, taˆhåsaµyojanånaµ – पˆ¥tåya धातुया viññåˆaµ पति††हि-

तट्. एवट् आयतिट् पुनब्भवाभिनिब्बत्ति होति. एवट् खो आनन्द भवो होता ति॥ ॥AN3:76॥

| |आनन्दवग्ग भवसुत्त। |

|| ||भवो भवो ति भन्ते वुच्चति. कित्तावता नु खो भन्ते भवो होता ति? कामधातु-

वेपक्कञ् च आनन्द कम्मट् नाभविस्स, अपि नु खो कामभवो पञ्ञायेथा ति? नो h’

एतट् भन्ते. इति खो आनन्द कम्मट् खेत्तट्, viññåˆaµ बाजट्, taˆhå सिनेहो; अविज्जा-

n¥varaˆånaµ सत्तानट्, taˆhåsaµyojanånaµ – हानाय धातुया चेतना पति††हिता पत्थना

पति††हिता. एवट् आयतिट् पुनब्भवाभिनिब्बत्ति होति॥ ॥rËpadhåtuvepakkañ च आनन्द

कम्मट् नाभविस्स, अपि नु खो rËpabhavo पञ्ञायेथा ति? नो h’ एतट् भन्ते. इति खो

आनन्द कम्मट् खेत्तट्, viññåˆaµ बाजट्, taˆhå सिनेहो; avijjån¥varaˆånaµ सत्तानट्,

taˆhåsaµyojanånaµ – मज्झिमाय धातुया चेतना पति††हिता पत्थना पति††हिता. एवट्

आयतिट् पुनब्भवाभिनिब्बत्ति होति॥ ॥arËpadhåtuvepakkañ च आनन्द कम्मट् नाभ-

Page 449: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

449

विस्स, अपि नु खो arËpabhavo पञ्ञायेथा ति? नो h’ एतट् भन्ते. इति खो आनन्द कम्मट्

खेत्तट्, viññåˆaµ बाजट्, taˆhå सिनेहो; avijjån¥varaˆånaµ सत्तानट्, taˆhåsaµyojanå-

नट् – पˆ¥tåya धातुया चेतना पति††हिता पत्थना पति††हिता. एवट् आयतिट् पुनब्भवाभि-

निब्बत्ति होति. एवट् खो आनन्द भवो होता ति॥ ॥AN3:77॥

| |samaˆavagga sekhasutta| |

|| ||सेखो सेखो ति भन्ते वुच्चति. कित्तावता नु खो भन्ते सेखो होता ति? सिक्खता ति खो

भिक्खु तस्मा सेखो ति वुच्चति. किञ् च सिक्खति? अधिसालम् पि सिक्खति अधिचित्तम् पि सिक्ख्-

अति अधिपञ्ञम् पि सिक्खता ति, सो खो भिक्खु तस्मा सेखो ति वुच्चता ति॥

||सेखस्स सिक्खमानस्स उजुमग्गानुसारिनो

खयस्मिट् प†हमट् ñåˆaµ ततो अञ्ञा अनन्तरा॥

||ततो अञ्ञाविमुत्तस्स ñåˆaµ वे होति तादिनो

अकुप्पा मे विमुत्ता ति भवसट्योजनक्खये ति॥AN3:84॥

| |सम्बोधिवग्ग kˆasutta। |

|| ||ताˆ’ इमानि भिक्खवे निदानानि कम्मानट् समुदयाय. कतमानि t¥ˆi? लोभो निदानट्

कम्मानट् समुदयाय, दोसो निदानट् कम्मानट् समुदयाय, मोहो निदानट्

कम्मानट् समुदयाय॥ ॥यट् भिक्खवे लोभपकतट् कम्मट् लोभजट् लोभजट्

लोभनिदानट् लोभसमुदयट्; तट् कम्मट् अकुसलट्, तट् कम्मट् सावज्जट्, तट्

कम्मट् दुक्खविपाकट्, तट् कम्मट् कम्मसमुदयाय सट्वत्तति न तट् कम्मट्

कम्मनिरोधाय सट्वत्तति॥ ॥यट् भिक्खवे दोसपकतट् कम्मट् दोसजट् दोसजट्

दोसनिदानट् दोससमुदयट्; तट् कम्मट् अकुसलट्, तट् कम्मट् सावज्जट्, तट्

कम्मट् दुक्खविपाकट्, तट् कम्मट् कम्मसमुदयाय सट्वत्तति न तट् कम्मट्

कम्मनिरोधाय सट्वत्तति॥ ॥यट् भिक्खवे मोहपकतट् कम्मट् मोहजट् मोह-

जट् मोहनिदानट् मोहसमुदयट्; तट् कम्मट् अकुसलट्, तट् कम्मट् सावज्जट्,

तट् कम्मट् दुक्खविपाकट्, तट् कम्मट् कम्मसमुदयाय सट्वत्तति न तट्

कम्मट् कम्मनिरोधाय सट्वत्तति॥ ॥AN3:107॥

Page 450: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

450

| |सम्बोधिवग्ग kˆasutta। |

|| ||ताˆ’ इमानि भिक्खवे निदानानि कम्मानट् समुदयाय. कतमानि t¥ˆi? अलोभो निदा-

नट् कम्मानट् समुदयाय, अदोसो निदानट् कम्मानट् समुदयाय, अमोहो निदानट्

कम्मानट् समुदयाय॥ ॥यट् भिक्खवे अलोभपकतट् कम्मट् अलोभजट् अलोभ-

जट् अलोभनिदानट् अलोभसमुदयट्; तट् कम्मट् कुसलट्, तट् कम्मट् अनवज्जट्,

तट् कम्मट् सुखविपाकट्, तट् कम्मट् कम्मनिरोधाय सट्वत्तति न तट् कम्मट्

कम्मसमुदयाय सट्वत्तति॥ ॥यट् भिक्खवे अदोसपकतट् कम्मट् अदोसजट् अदो-

सजट् अदोसनिदानट् अदोससमुदयट्; तट् कम्मट् कुसलट्, तट् कम्मट् अनवज्जट्,

तट् कम्मट् सुखविपाकट्, तट् कम्मट् कम्मनिरोधाय सट्वत्तति न तट् कम्मट्

कम्मसमुदयाय सट्वत्तति॥ ॥यट् भिक्खवे अमोहपकतट् कम्मट् अमोहजट्

अमोहजट् अमोहनिदानट् अमोहसमुदयट्; तट् कम्मट् कुसलट्, तट् कम्मट्

अनवज्जट्, तट् कम्मट् सुखविपाकट्, तट् कम्मट् कम्मनिरोधाय सट्वत्तति न

तट् कम्मट् कम्मसमुदयाय सट्वत्तति॥ ॥AN3:108॥

| |सम्बोधिवग्ग निदानसुत्त। |

|| ||ताˆ’ इमानि भिक्खवे निदानानि कम्मानट् समुदयाय. कतमानि t¥ˆi? अताते भिक्ख-

वे छन्दराग††हानाये धम्मे आरब्भ छन्दो जायति, अनागते भिक्खवे छन्दराग-

††हानाये धम्मे आरब्भ छन्दो जायति, पच्चुप्पन्ने भिक्खवे छन्दराग††हानाये

धम्मे आरब्भ छन्दो जायति॥ ॥कथञ् च भिक्खवे अताते छन्दराग††हानाये धम्मे

आरब्भ छन्दो जायति? अताते भिक्खवे छन्दराग††हानाये धम्मे आरब्भ चेतसा

अनुवितक्केति अनुविचारेति. तस्स अताते छन्दराग††हानाये धम्मे आरब्भ चेतसा अनुवि-

तक्कयतो अनुविचारयतो छन्दो जायति, छन्दजातो तेहि धम्मेहि सट्युत्तो होति. एताहट्

भिक्खवे सट्योजनट् वदामि, यो चेतसो सारागो. एवट् खो भिक्खवे अताते छन्दराग-

††हानाये धम्मे आरब्भ छन्दो जायति॥ ॥कथञ् च भिक्खवे अनागते छन्दराग††हाना-

ये धम्मे आरब्भ छन्दो जायति? अनागते भिक्खवे छन्दराग††हानाये धम्मे आरब्-

भ चेतसा अनुवितक्केति अनुविचारेति. तस्स अनागते छन्दराग††हानाये धम्मे आरब्भ

चेतसा अनुवितक्कयतो अनुविचारयतो छन्दो जायति, छन्दजातो तेहि धम्मेहि सट्युत्तो

होति. एताहट् भिक्खवे सट्योजनट् वदामि, यो चेतसो सारागो. एवट् खो भिक्खवे

अनगते छन्दराग††हानाये धम्मे आरब्भ छन्दो जायति॥ ॥कथञ् च भिक्खवे पच्च्-

उप्पन्ने छन्दराग††हानाये धम्मे आरब्भ छन्दो जायति? पच्चुप्पन्ने भिक्खवे

Page 451: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

451

छन्दराग††हानाये धम्मे आरब्भ चेतसा अनुवितक्केति अनुविचारेति. तस्स पच्चुप्पन्ने

छन्दराग††हानाये धम्मे आरब्भ चेतसा अनुवितक्कयतो अनुविचारयतो छन्दो जायति,

छन्दजातो तेहि धम्मेहि सट्युत्तो होति. एताहट् भिक्खवे सट्योजनट् वदामि, यो

चेतसो सारागो. एवट् खो भिक्खवे पच्चुप्पन्ने छन्दराग††हानाये धम्मे आरब्भ

छन्दो जायति॥ ॥AN3:109॥

| |सम्बोधिवग्ग निदानसुत्त। |

|| ||ताˆ’ इमानि भिक्खवे निदानानि कम्मानट् समुदयाय. कतमानि t¥ˆi? अताते भिक्ख-

वे छन्दराग††हानाये धम्मे आरब्भ छन्दो न जायति, अनागते भिक्खवे छन्दराग-

††हानाये धम्मे आरब्भ छन्दो न जायति, पच्चुप्पन्ने भिक्खवे छन्दराग††हानाये

धम्मे आरब्भ छन्दो न जायति॥ ॥कथञ् च भिक्खवे अताते छन्दराग††हानाये धम्-

मे आरब्भ छन्दो न जायति? अतातानट् भिक्खवे छन्दराग††हानायानट् धम्मानट्

आयतिट् विपाकट् पजानाति, आयतिट् विपाकट् विदित्वा तद् अभिनिवद्धेति, तद् अभिनिवद्-

धेत्वा चेतसा अभिविराजेत्वा पञ्ञाय अतिविज्झ पस्सति. एवट् खो भिक्खवे अताते छन्द-

राग††हानाये धम्मे आरब्भ छन्दो न जायति॥ ॥कथञ् च भिक्खवे अनागते छन्द-

राग††हानाये धम्मे आरब्भ छन्दो न जायति? अनागतानट् भिक्खवे छन्दराग-

††हानायानट् धम्मानट् आयतिट् विपाकट् पजानाति, आयतिट् विपाकट् विदित्वा तद्

अभिनिवद्धेति, तद् अभिनिवद्धेत्वा चेतसा अभिविराजेत्वा पञ्ञाय अतिविज्झ पस्सति. एवट्

खो भिक्खवे अनागते छन्दराग††हानाये धम्मे आरब्भ छन्दो न जायति॥ ॥कथञ्

च भिक्खवे पच्चुप्पन्ने छन्दराग††हानाये धम्मे आरब्भ छन्दो न जायति? पच्च्-

उप्पन्नानट् भिक्खवे छन्दराग††हानायानट् धम्मानट् आयतिट् विपाकट् पजानाति,

आयतिट् विपाकट् विदित्वा तद् अभिनिवद्धेति, तद् अभिनिवद्धेत्वा चेतसा अभिविराजेत्वा

पञ्ञाय अतिविज्झ पस्सति. एवट् खो भिक्खवे पच्चुप्पन्ने छन्दराग††हानाये धम्मे

आरब्भ छन्दो न जायति॥ ॥AN3:110॥

Page 452: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

452

| |कुसिनारवग्ग गोतमकसुत्त। |

|| ||तस्स मय्हट् भिक्खवे अभिञ्ञाय धम्मट् देसयतो नो अनभिञ्ञाय, सनिदानट्

धम्मट् देसयतो नो अनिदानट्, सप्पा†इहारियट् धम्मट् देसयतो नो अप्पा†इहारियट्.

करˆ¥yo ओवादो करˆ¥yå अनुसासना. अलञ् च पन वो भिक्खवे तु††हिया अलट् अत्तमन-

ताय अलट् सोमनस्साय॥

||सम्मासम्बुद्धो भगवा, स्वाक्खातो भगवता धम्मो, सुप†इपन्नो स!घो॥

| |योधाजाववग्ग उप्पादसुत्त। |

|| ||उप्पादा वा भिक्खवे तथागतानट् अनुप्पादा वा तथागतानट्, †हिता ’व सा धातु

धम्म††हितता धम्मनियामता: सब्बे स!खारा अनिच्चा. तट् तथागतो अभिसम्बुज्झति

अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति

विभजति उत्तानाकरोति: सब्बे स!खारा अनिच्चा ति॥ ॥उप्पादा वा भिक्खवे तथागतानट् अनु-

प्पादा वा तथागतानट्, †हिता ’व सा धातु धम्म††हितता धम्मनियामता: सब्बे

स!खारा दुक्खा. तट् तथागतो अभिसम्बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्-

वा, आचिक्खति देसेति पञ्ञापेति प††हपेति विवरति विभजति उत्तानाकरोति: सब्बे स!खारा

दुक्खा ति॥ ॥उप्पादा वा भिक्खवे तथागतानट् अनुप्पादा वा तथागतानट्, †हिता ’व सा

धातु धम्म††हितता धम्मनियामता: सब्बे धम्मा अनत्ता. तट् तथागतो अभिसम्-

बुज्झति अभिसमेति. अभिसम्बुज्झित्वा अभिसमेत्वा, आचिक्खति देसेति पञ्ञापेति प††हपेति

विवरति विभजति उत्तानाकरोति: सब्बे धम्मा अनत्ता ति॥ ॥AN3:134॥

Page 453: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

453

A!गुत्तरनिकाय चतुक्कनिपात

| |भˆ"agåmavagga अनुबुद्धसुत्त। |

|| ||चतुन्नट् भिक्खवे धम्मानट् अननुबोधा अप्प†इवेधा एवम् इदट् दाघम्

अद्धानट् सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्हाकञ् च. कतमेसट् चतुन्नट्?

अरियस्स भिक्खवे सालस्स अननुबोधा अप्प†इवेधा एवम् इदट् दाघम् अद्धानट्

सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्हाकञ् च. अरियस्स भिक्खवे समाधिस्स

अननुबोधा अप्प†इवेधा एवम् इदट् दाघम् अद्धानट् सन्धावितट् सट्सरितट् ममञ्

c’ एव तुम्हाकञ् च. अरियाय भिक्खवे पञ्ञाय अननुबोधा अप्प†इवेधा एवम् इदट्

दाघम् अद्धानट् सन्धावितट् सट्सरितट् ममञ् c’ एव तुम्हाकञ् च. अरियाय भिक्-

खवे विमुत्तिया अननुबोधा अप्प†इवेधा एवम् इदट् दाघम् अद्धानट् सन्धावितट्

सट्सरितट् ममञ् c’ एव तुम्हाकञ् च॥ ॥तयिदट् भिक्खवे अरियट् सालट् अनुबुद्धट्

प†इविद्धट्, अरियो समाधि अनुबुद्धो प†इविद्धो, अरिया पञ्ञा अनुबुद्धा प†इविद्धा,

अरिया विमुत्ति अनुबुद्धा प†इविद्धा – उच्छिन्ना bhavataˆhå kh¥ˆå भवनेत्ति n’ अत्थि दानि

पुनब्भवो ति॥

||सालट् समाधि पञ्ञा च विमुत्ति च अनुत्तरा

अनुबुद्धा इमे धम्मा गोतमेन यसस्सिना॥

||इति बुद्धो अभिञ्ञाय धम्मम् अक्खासि bhikkhËnaµ

dukkhass’ antakaro सत्था चक्खुमा परिनिब्बुतो ति॥AN4:1॥

| |भˆ"agåmavagga योगसुत्त| |

|| ||चत्तारो ’मे भिक्खवे योगा. कतमे चत्तारो? कामयोगो, भवयोगो, दि††हियोगो,

अविज्जायोगो. कतमो च भिक्खवे कामयोगो? इध भिक्खवे एकच्चो कामानट् समुद-

यञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ नप्पजानाति,

तस्स कामानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च

yathåbhËtaµ अप्पजानतो, यो कामेसु कामरागो कामनन्दा कामस्नेहो काममुच्छा

कामपिपासा kåmapari¬åho कामज्झोसानट् kåmataˆhå सानुसेति. अयट् वुच्चति भिक्खवे

कामयोगो॥ ॥इति कामयोगो, भवयोगो च कथट् होति? इध भिक्खवे एकच्चो भवानट्

Page 454: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

454

समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ नप्-

पजानाति, तस्स भवानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ

च yathåbhËtaµ अप्पजानतो, यो भवेसु भवरागो भवनन्दा भवस्नेहो भवमुच्छा

भवपिपासा bhavapari¬åho भवज्झोसानट् bhavataˆhå सानुसेति. अयट् वुच्चति भिक्ख-

वे भवयोगो॥ ॥इति कामयोगो भवयोगो, दि††हियोगो च कथट् होति? इध भिक्खवे

एकच्चो दि††हानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च

yathåbhËtaµ नप्पजानाति, तस्स दि††हानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदा-

नवञ् च nissaraˆañ च yathåbhËtaµ अप्पजानतो, यो दि††हासु दि††हिरागो दि††हिनन्दा दि††हि-

स्नेहो दि††हिमुच्छा दि††हिपिपासा दि††hipari¬åho दि††हिज्झोसानट् दि††hitaˆhå सानुसेति. अयट्

वुच्चति भिक्खवे दि††हियोगो॥ ॥इति कामयोगो भवयोगो दि††हियोगो, अविज्जायोगो च

कथट् होति? इध भिक्खवे एकच्चो छन्नट् फस्सायतनानट् समुदयञ् च अत्थग-

मञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ नप्पजानाति, तस्स छन्नट्

फस्सायतनानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च

yathåbhËtaµ अप्पजानतो, या छसु फस्सायतनेसु अविज्जा aññåˆaµ सानुसेति. अयट् वुच्चति

भिक्खवे अविज्जायोगो. इति कामयोगो भवयोगो दि††हियोगो अविज्जायोगो. सट्युत्तो पापकेहि

अकुसलेहि धम्मेहि स!किलेसिकेहि पोनोभविकेकि सदरेहि दुक्खविपाकेहि, आयतिट् जातिज-

råmaraˆikehi तस्मा अयोगक्खेमा ति वुच्चति. इमे खो भिक्खवे चत्तारो योगा॥ ॥AN4:10॥

| |भˆ"agåmavagga योगसुत्त| |

|| ||चत्तारो ’मे भिक्खवे विसट्योगा. कतमे चत्तारो? कामयोगविसट्योग, भवयोग-

विसट्योग, दि††हियोगविसट्योग, अविज्जायोगविसट्योग. कतमो च भिक्खवे कामयोग-

विसट्योगो? इध भिक्खवे एकच्चो कामानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च

आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति, तस्स कामानट् समुदयञ् च अत्थ-

गमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानतो, यो कामेसु

कामरागो कामनन्दा कामस्नेहो काममुच्छा कामपिपासा kåmapari¬åho कामज्झो-

सानट् kåmataˆhå स नानुसेति. अयट् वुच्चति भिक्खवे कामयोगो॥ ॥इति कामयोग-

विसट्योगो, भवयोगविसट्योगो च कथट् होति? इध भिक्खवे एकच्चो भवानट्

समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति,

तस्स भवानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च

yathåbhËtaµ पजानतो, यो भवेसु भवरागो भवनन्दा भवस्नेहो भवमुच्छा

भवपिपासा bhavapari¬åho भवज्झोसानट् bhavataˆhå स नानुसेति. अयट् वुच्चति

Page 455: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

455

भिक्खवे भवयोगविसट्योगो॥ ॥इति कामयोगविसट्योगो भवयोगविसट्योगो, दि††हि-

योगविसट्योगो च कथट् होति? इध भिक्खवे एकच्चो दि††हानट् समुदयञ् च

अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति, तस्स दि††हा-

नट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ

पजानतो, यो दि††हासु दि††हिरागो दि††हिनन्दा दि††हिस्नेहो दि††हिमुच्छा दि††हिपिपासा

दि††hipari¬åho दि††हिज्झोसानट् दि††hitaˆhå स नानुसेति. अयट् वुच्चति भिक्खवे दि††हियोग-

विसट्योगो॥ ॥इति कामयोगविसट्योगो भवयोगविसट्योगो दि††हियोगविसट्योगो, अविज्-

जायोगविसट्योगो च कथट् होति? इध भिक्खवे एकच्चो छन्नट् फस्सायतनानट्

समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च nissaraˆañ च yathåbhËtaµ पजानाति,

तस्स छन्नट् फस्सायतनानट् समुदयञ् च अत्थगमञ् च अस्सादञ् च आदानवञ् च

nissaraˆañ च yathåbhËtaµ पजानतो, या छसु फस्सायतनेसु अविज्जा aññåˆaµ स नानु-

सेति. अयट् वुच्चति भिक्खवे अविज्जायोगविसट्योगो. इति कामयोगविसट्योगो भवयोग-

विसट्योगो दि††हियोगविसट्योगो अविज्जायोगविसट्योगो॥ ॥विसट्युत्तो पापकेहि अकुसलेहि

धम्मेहि स!किलेसिकेहि पोनोभविकेकि सदरेहि दुक्खविपाकेहि, आयतिट् जातिजरामर-

ˆइकेहि तस्मा योगक्खेमा ति वुच्चति. इमे खो भिक्खवे चत्तारो विसट्योगा॥ ॥AN4:10॥

| |उरुवेलवग्ग लोकसुत्त। |

|| ||लोको भिक्खवे तथागतेन अभिसम्बुद्धो लोकस्मा तथागतो विसट्युत्तो. लोकसमु-

दयो भिक्खवे तथागतेन अभिसम्बुद्धो लोकसमुदयो तथागतस्स पहानो. लोक-

निरोधो भिक्खवे तथागतेन अभिसम्बुद्धो लोकनिरोधो तथागतस्स सच्छिकतो.

लोकनिरोधगामिना प†इपदा भिक्खवे तथागतेन अभिसम्बुद्धो लोकनिरोधगामिना

प†इपदा तथागतस्स भाविता॥ ॥यट् भिक्खवे सदेवकस्स लोकस्स समारकस्स सब्रः-

मकस्स, sassamaˆabråhmaˆiyå पजाय सदेवमनुस्साय: दि††हट् सुतट् मुतट् विञ्ञा-

तट् पत्तट् परियेसितट् अनुविचरितट् मनसा – सब्बट् तट् तथागतेन अभिसम्बुद्-

धट्. तस्मा तथागतो ति वुच्चति. यञ् च भिक्खवे रत्तिट् तथागतो अभिसम्बुज्झति, यञ्

च रत्तिट् परिनिब्बायति: यट् एतस्मिट् अन्तरे भासति लपति निद्दिसति – सब्बट् तट् तत्थ्’

एव होति नो अञ्ञथा॥ ॥AN4:23॥

Page 456: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

456

| |उरुवेलवग्ग kå¬akasutta| |

|| ||यट् भिक्खवे सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स sassamaˆabråhma-

ˆइया पजाय सदेवमनुस्साय दि††हट् सुतट् मुतट् विञ्ञातट् पत्तट् परियेसितट् अनु-

विचरितट् मनसा, तम् अहट् जानामि॥ ॥यट् भिक्खवे सदेवकस्स लोकस्स समारकस्स

सब्रह्मकस्स sassamaˆabråhmaˆiyå पजाय सदेवमनुस्साय दि††हट् सुतट् मुतट्

विञ्ञातट् पत्तट् परियेसितट् अनुविचरितट् मनसा, तम् अहट् अब्भञ्ञासिट्, तट् तथाग-

तस्स विदितट्, तट् तथागतो न उप††हासि॥ ॥यट् भिक्खवे सदेवकस्स लोकस्स समार-

कस्स सब्रह्मकस्स sassamaˆabråhmaˆiyå पजाय सदेवमनुस्साय दि††हट् सुतट्

मुतट् विञ्ञातट् पत्तट् परियेसितट् अनुविचरितट् मनसा तम् अहट् जानामा ति वदेय्यट्,

तट् मम्’ अस्स मुसा; तम् अहट् जानामि च न च जानामा ति वदेय्यट्, तम् पि ’स्स तादिसम्

एव; तम् अहट् n’ एव जानामि न न जानामा ति वदेय्यट्, तट् मम्’ अस्स कलि॥ ॥इति खो

भिक्खवे तथागतो दि††हा द††हब्बट् दि††हट् न मञ्ञति, अदि††हट् न मञ्ञति, द††ह-

ब्बट् न मञ्ञति, द††हारट् न मञ्ञति; सुत्वा सोतब्बट् सुतट् न मञ्ञति, असुतट् न

मञ्ञति, सोतब्बट् न मञ्ञति, सोतारट् न मञ्ञति; मुत्वा मोतब्बट् मुतट् न मञ्ञति,

अमुतट् न मञ्ञति, मोतब्बट् न मञ्ञति, मोतारट् न मञ्ञति; विञ्ञात्वा विञ्ञातब्बट्

विञ्ञातट् न मञ्ञति, अविञ्ञातट् न मञ्ञति, विञ्ञातब्बट् न मञ्ञति, विञ्ञातारट् न

मञ्ञति॥ ॥इति खो भिक्खवे तथागतो दि††हसुतमुतविञ्ञातब्बेसु धम्मेसु तादि से ये-

व तादि तम्हा च पन तादि तम्हा अञ्ञो तादि उत्तरितरो वा पˆ¥tataro वा n’ अत्था ति वदामा ति॥

||यट् किञ्चि दि††हट् वा सुतट् मुतट् वा अज्झोसितट् सच्च मुतट् परेसट्

न तेसु तादा सय सट्वुतेसु सच्चट् मुसा वा पि परट् दहेय्यट्॥

||एतञ् च सल्लट् प†इगच्च दिस्वा अज्झोसिता यत्थ पजा विसत्ता

जानामि पस्सामि तथ्’ एव एतट् अज्झोसितट् n’ अत्थि तथागतानन् ति॥AN4:24॥

| |चक्कवग्ग साहसुत्त। |

|| ||एवम् एव खो भिक्खवे यदा तथागतो लोके उप्पज्जति: अरहट् सम्मासम्बुद्धो

vijjåcaraˆasampanno सुगतो lokavidË अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सा-

नट् बुद्धो भगवा. सो धम्मट् देसेति: इति सक्कायो इति सक्कायसमुदयो इति सक्काय-

निरोधो इति सक्कायनिरोधगामिना प†इपदा ति॥ ॥ये पि ते भिक्खवे देवा दाघायुका vaˆˆa-

Page 457: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

457

वन्तो sukhabhËtå उच्चेसु विमानेसु चिर††हितिका, ते पि तथागतस्स धम्मदेसनट् सुत्वा,

येभुय्येन भयट् सट्वेगट् सन्तासट् आपज्जन्ति: अनिच्चा व किर भो मयट् समाना

निच्च्’ अम्हा ति अमञ्ञिम्ह, अद्धुवा व किर भो मयट् समाना धुव्’ अम्हा ति अमञ्ञिम्-

ह, असस्सता व किर भो मयट् समाना सस्सत्’ अम्हा ति अमञ्ञिम्ह. मयञ् हि किर भो

अनिच्चा अद्धुवा असस्सता सक्कायपरियापन्ना ति॥ ॥AN4:33॥

| |चक्कवग्ग पतिलान। |

|| ||panuˆˆapaccekasacco भिक्खवे भिक्खु समवयस†हेसनो पस्सद्धकायस!-

खारो वा पतिलानो ति वुच्चति. कथञ् च भिक्खवे भिक्खु panuˆˆapaccekasacco होति?

इध भिक्खवे भिक्खुनो यानि तानि puthusamaˆabråhmaˆånaµ पुथुपच्चेकसच्चानि,

सेय्यथादट्: सस्सतो लोको ति वा असस्सतो लोको ति वा, अन्तवा लोको ति वा अनन्तवा लोको ति वा,

तट् जावट् तट् सरारन् ति वा अञ्ञट् जावट् अञ्ञट् सरारन् ति वा, होति तथागतो परम् maraˆå

ति वा न होति तथागतो परम् maraˆå ति वा, होति च न होति च तथागतो परम् maraˆå ति वा

n’ एव होति न न होति तथागतो परम् maraˆå ति वा. सब्बानि ’स्स तानि nuˆˆåni होन्ति

चत्तानि वन्तानि मुत्तानि पहानानि प†इनिस्स††हानि. एवट् खो भिक्खवे भिक्खु panuˆˆa-

पच्चेकसच्चो होति॥ ॥कथञ् च भिक्खवे भिक्खु समवयस†हेसनो होति? इध भिक्-

खवे भिक्खुनो कामेसना पहाना होति, भवेसना पहाना होति, ब्रह्मचरियेसना

प†इप्पस्सद्धा. एवट् खो भिक्खवे भिक्खु समवयस†हेसनो होति॥ ॥कथञ् च

भिक्खवे भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना पुब्बे व सोमनस्सदोम-

नस्सानट् अत्थगमा अदुक्खमसुखट् उपेखासतिपारिसुद्धिट् चतुत्थज्झानट् उप-

सम्पज्ज विहरति. एवट् खो भिक्खवे भिक्खु पस्सद्धकायस!खारो होति॥ ॥कथञ् च

भिक्खवे भिक्खु पतिलानो होति? इध भिक्खवे भिक्खुनो अस्मिमानो पहानो होति

ucchinnamËlo तालावत्थुकतो अनभावकतो आयतिट् अनुप्पादधम्मो. एवट् खो भिक्-

खवे भिक्खु पतिलानो होति. panuˆˆapaccekasacco भिक्खवे भिक्खु समवयस†h-

एसनो पस्सद्धकायस!खारो पतिलानो ति वुच्चता ति॥

||कामेसना भवेसना ब्रह्मचरियेसना सह

इति सच्चपरामासो दि††हि††हाना समुस्सया॥

||सब्बरागविरत्तस्स taˆhakkhayavimuttino

एसना प†इनिस्स††हा दि††i††हाना samËhatå॥

Page 458: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

458

||स वे सन्तो सतो भिक्खु पस्सद्धो अपराजितो

मानाभिसमया बुद्धो पतिलानो ति वुच्चता ति॥AN4:38॥

| | रोहितस्सवग्ग विसाखसुत्त। |

||नाभासमानट् जानन्ति मिस्सट् बालेहि पˆ"itaµ

भासमानञ् च जानान्ति देसेन्तट् अमतट् पदट्॥

||भासये जोतये धम्मट् paggaˆhe इसिनट् धजट्

सुभासितधजा इसयो धम्मो हि इसिनन् धजो ति॥AN4:48॥

| | रोहितस्सवग्ग विपल्लाससुत्त। |

|| ||चत्तारो ’मे भिक्खवे सञ्ञाविपल्लासा चित्तविपल्लासा दि††हिविपल्लासा. कतमे चत्तारो?

अनिच्चे भिक्खवे निच्चन् ति: सञ्ञाविपल्लासो चित्तविपल्लासो दि††हिविपल्लासो. दुक्खे भिक्ख-

वे अदुक्खन् ति: सञ्ञाविपल्लासो चित्तविपल्लासो दि††हिविपल्लासो. अनत्तनि भिक्खवे अत्ता ति:

सञ्ञाविपल्लासो चित्तविपल्लासो दि††हिविपल्लासो. असुभे भिक्खवे सुभन् ति: सञ्ञाविपल्लासो

चित्तविपल्लासो दि††हिविपल्लासो. इमे खो भिक्खवे चत्तारो सञ्ञाविपल्लासा चित्तविपल्लासा दि†-

†हिविपल्लासा॥ ॥चत्तारो ’मे भिक्खवे न सञ्ञाविपल्लासा न चित्तविपल्लासा न दि††हिविपल्लासा.

कतमे चत्तारो? अनिच्चे भिक्खवे अनिच्चन् ति: न सञ्ञाविपल्लासो न चित्तविपल्लासो न दि††हि-

विपल्लासो. दुक्खे भिक्खवे दुक्खन् ति: न सञ्ञाविपल्लासो न चित्तविपल्लासो न दि††हिविप-

ल्लासो. अनत्तनि भिक्खवे अनत्ता ति: न सञ्ञाविपल्लासो न चित्तविपल्लासो न दि††हिविपल्लासो.

असुभे भिक्खवे असुभन् ति: न सञ्ञाविपल्लासो न चित्तविपल्लासो न दि††हिविपल्लासो. इमे

खो भिक्खवे चत्तारो न सञ्ञाविपल्लासा न चित्तविपल्लासा न दि††हिविपल्लासा ति॥ ॥AN4:49॥

| |असुरवग्ग ततिय-समाधिसुत्त। |

|| ||तत्र भिक्खवे य्वायट् पुग्गलो लाभा अज्झत्तट् चेतोसमथस्स न लाभा अधिपञ्ञा-

धम्मविपस्सनाय, तेन भिक्खवे पुग्गलेन य्वायट् पुग्गलो लाभा अधिपञ्ञाधम्-

मविपस्सनाय सो उपस!कमित्वा एवम् अस्स वचनायो – कथन् नु खो आवुसो स!खारा

द††हब्बा, कथट् स!खारा सम्मसितब्बा कथट् स!खारा विपस्सितब्बा ति? तस्स सो

यथादि††हट् यथाविदितट् व्याकरोति – एवट् खो आवुसो स!खारा द††हब्बा, एवट् स!-

Page 459: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

459

खारा सम्मसितब्बा एवट् स!खारा विपस्सितब्बा ति. सो अपरेन समयेन लाभा c’ एव

होति अज्झत्तट् चेतोसमथस्स लाभा अधिपञ्ञाधम्मविपस्सनाय॥ ॥तत्र भिक्खवे

य्वायट् पुग्गलो लाभा अधिपञ्ञाधम्मविपस्सनाय न लाभा अज्झत्तट् चेतोसमथस्स,

तेन भिक्खवे पुग्गलेन य्वायट् पुग्गलो लाभा अज्झत्तट् चेतोसमथस्स सो उपस!-

कमित्वा एवम् अस्स वचनायो – कथन् नु खो आवुसो चित्तट् सˆ†हपेतब्बट्, कथट्

चित्तट् सन्निसादेतब्बट्, कथट् चित्तट् एकोदिकत्तब्बट्, कथट् चित्तट् समादहातब्बन्

ति? तस्स सो यथादि††हट् यथाविदितट् व्याकरोति – एवट् खो आवुसो चित्तट् सˆ†हपे-

तब्बट्, एवट् चित्तट् सन्निसादेतब्बट्, एवट् चित्तट् एकोदिकत्तब्बट्, एवट् चित्तट्

समादहातब्बन् ति. सो अपरेन समयेन लाभा c’ एव होति अधिपञ्ञाधम्मविपस्सनाय

लाभा अज्झत्तट् चेतोसमथस्स॥ ॥AN4:94॥

| |पुग्गलवग्गो सट्योजनसुत्त। |

|| ||कतमस्स भिक्खवे पुग्गलस्स ओरम्भागियानि सट्योजनानि अप्पहानानि, उप्पत्ति-

प†इलाभिकानि सट्योजनानि अप्पहानानि, भवप†इलाभिकानि सट्योजनानि अप्पहानानि?

सकदागामिस्स. इमस्स खो भिक्खवे पुग्गलस्स ओरम्भागियानि सट्योजनानि अप्पहाना-

नि, उप्पत्तिप†इलाभिकानि सट्योजनानि अप्पहानानि, भवप†इलाभिकानि सट्योजनानि अप्प-

हानानि॥ ॥कतमस्स भिक्खवे पुग्गलस्स ओरम्भागियानि सट्योजनानि पहानानि, उप्पत्ति-

प†इलाभिकानि सट्योजनानि अप्पहानानि, भवप†इलाभिकानि सट्योजनानि अप्पहानानि?

उद्धट्सोतस्स अकनि††हगामिनो. इमस्स खो भिक्खवे पुग्गलस्स ओरम्भागियानि सट्-

योजनानि पहानानि, उप्पत्तिप†इलाभिकानि सट्योजनानि अप्पहानानि, भवप†इलाभिकानि

सट्योजनानि अप्पहानानि॥ ॥कतमस्स भिक्खवे पुग्गलस्स ओरम्भागियानि सट्योजनानि

पहानानि, उप्पत्तिप†इलाभिकानि सट्योजनानि पहानानि, भवप†इलाभिकानि सट्योजनानि

अप्पहानानि? अन्तरापरिनिब्बायिस्स. इमस्स खो भिक्खवे पुग्गलस्स ओरम्भागियानि सट्-

योजनानि पहानानि, उप्पत्तिप†इलाभिकानि सट्योजनानि पहानानि, भवप†इलाभिकानि सट्यो-

जनानि अप्पहानानि॥ ॥कतमस्स भिक्खवे पुग्गलस्स ओरम्भागियानि सट्योजनानि

पहानानि, उप्पत्तिप†इलाभिकानि सट्योजनानि पहानानि, भवप†इलाभिकानि सट्योजनानि

पहानानि? अरहतो. इमस्स खो भिक्खवे पुग्गलस्स ओरम्भागियानि सट्योजनानि पहा-

नानि, उप्पत्तिप†इलाभिकानि सट्योजनानि पहानानि, भवप†इलाभिकानि सट्योजनानि पहाना-

नि. इमे खो भिक्खवे चत्तारो पुग्गला सन्तो सट्विज्जमाना लोकस्मिन् ति॥ ॥AN4:131॥

Page 460: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

460

| |सञ्चेतनियवग्ग चेतनासुत्त। |

|| ||काये वा भिक्खवे सति कायसञ्चेतनाहेतु उप्पज्जति अज्झत्तट् सुखदुक्खट्, वाचाय

वा भिक्खवे सति वचासञ्चेतनाहेतु उप्पज्जति अज्झत्तट् सुखदुक्खट्, मने वा भिक्-

खवे सति मनोसञ्चेतनाहेतु उप्पज्जति अज्झत्तट् सुखदुक्खट् – अविज्जापच्चया वा॥

||सामट् वा तट् भिक्खवे कायस!खारट् अभिस!खरोति, यट् पच्चया ’स्स तट् उप्पज्ज-

ति अज्झत्तट् सुखदुक्खट्; परे वा ’स्स तट् भिक्खवे कायस!खारट् अभिस!खरोन्ति,

यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्. सम्पजानो वा तट् भिक्खवे

कायस!खारट् अभिस!खरोति, यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्;

असट्पजानो वा तट् भिक्खवे कायस!खारट् अभिस!खरोति, यट् पच्चया ’स्स तट्

उप्पज्जति अज्झत्तट् सुखदुक्खट्॥ ॥सामट् वा तट् भिक्खवे वचास!खारट् अभिस!-

खरोति, यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्; परे वा ’स्स तट्

भिक्खवे वचास!खारट् अभिस!खरोन्ति, यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट्

सुखदुक्खट्. सम्पजानो वा तट् भिक्खवे वचास!खारट् अभिस!खरोति, यट् पच्च-

या ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्; असट्पजानो वा तट् भिक्खवे वचास!-

खारट् अभिस!खरोति, यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्॥

||सामट् वा तट् भिक्खवे मनोस!खारट् अभिस!खरोति, यट् पच्चया ’स्स तट् उप्पज्-

जति अज्झत्तट् सुखदुक्खट्; परे वा ’स्स तट् भिक्खवे मनोस!खारट् अभिस!ख-

रोन्ति, यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्. सम्पजानो वा तट्

भिक्खवे मनोस!खारट् अभिस!खरोति, यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट्

सुखदुक्खट्; असट्पजानो वा तट् भिक्खवे मनोस!खारट् अभिस!खरोति, यट्

पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्॥ ॥इमेसु भिक्खवे धम्मेसु अविज्जा

अनुपतिता. अविज्जाय त्वेव असेसविरागनिरोधा: सो कायो न होति यट् पच्चया ’स्स तट्

उप्पज्जति अज्झत्तट् सुखदुक्खट्, सा वाचा न होति यट् पच्चया ’स्स तट् उप्पज्जति

अज्झत्तट् सुखदुक्खट्, सो मनो न होति यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सु-

खदुक्खट्. खेत्तट् तट् न होति यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुख-

दुक्खट्, वत्थुट् तट् न होति यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्,

आयतनट् तट् न होति यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्, अधिकर-

ˆअट् तट् न होति यट् पच्चया ’स्स तट् उप्पज्जति अज्झत्तट् सुखदुक्खट्॥ ॥AN4:171॥

Page 461: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

461

| |सञ्चेतनियवग्ग विभत्तिसुत्त। |

|| ||चत्तारो ’मे भिक्खवे अत्तभावप†इलाभा. कतमे चत्तारो? अत्थि भिक्खवे अत्तभाव-

प†इलाभो यस्मिट् अत्तभावप†इलाभे अत्तसञ्चेतना कमति नो परसञ्चेतना अत्थि

भिक्खवे अत्तभावप†इलाभो यस्मिट् अत्तभावप†इलाभे परसञ्चेतना कमति नो अत्त-

सञ्चेतना. अत्थि भिक्खवे अत्तभावप†इलाभो यस्मिट् अत्तभावप†इलाभे अत्तसञ्चेतना

च कमति परसञ्चेतना च. अत्थि भिक्खवे अत्तभावप†इलाभो यस्मिट् अत्तभावप†i-

लाभे n’ एव्’ अत्तसञ्चेतना कमति नो परसञ्चेतना. इमे खो भिक्खवे चत्तारो अत्तभाव-

प†इलाभा ति॥ ॥एवट् वुत्ते आयस्मा सारिपुत्तो भगवन्तट् एतद् अवोच: इमस्स खो अहट्

भन्ते भगवता स!खित्तेन भासितस्स एवट् वित्थारेन अत्थट् आजानामि: तत्र भन्ते

य्वायट् अत्तभावप†इलाभो यस्मिट् अत्तभावप†इलाभे अत्तसञ्चेतना कमति नो पर-

सञ्चेतना, अत्तसञ्चेतनाहेतु तेसट् सत्तानट् तम्हा काया चुति होति. तत्र भन्ते य्वायट्

अत्तभावप†इलाभो यस्मिट् अत्तभावप†इलाभे परसञ्चेतना कमति नो अत्तसञ्चेतना,

परसञ्चेतनाहेतु तेसट् सत्तानट् तम्हा काया चुति होति. तत्र भन्ते य्वायट् अत्तभाव-

प†इलाभो यस्मिट् अत्तभावप†इलाभे अत्तसञ्चेतना च कमति परसञ्चेतना च, अत्तसञ्-

चेतनाहेतु च परसञ्चेतनाहेतु च तेसट् सत्तानट् तम्हा काया चुति होति. तत्र भन्ते

य्वायट् अत्तभावप†इलाभो यस्मिट् अत्तभावप†इलाभे n’ एव्’ अत्तसञ्चेतना कमति नो

परसञ्चेतना च, n’ एव्’ अत्तसञ्चेतनाहेतु नो परसञ्चेतनाहेतु च तेसट् सत्तानट् तम्हा

काया चुति होति॥ ॥AN4:172॥

| |सञ्चेतनियवग्ग को††हितसुत्त। |

|| ||छन्नट् आवुसो फस्सायतनानट् असेसविरागनिरोधा अत्थ्’ अञ्ञट् किञ्चा ति? मा h’

एवट् आवुसो. छन्नट् आवुसो फस्सायतनानट् असेसविरागनिरोधा n’ अत्थ्’ अञ्ञट् किञ्चा

ति? मा h’ एवट् आवुसो. छन्नट् आवुसो फस्सायतनानट् असेसविरागनिरोधा अत्थि च n’

अत्थि c’ अञ्ञट् किञ्चा ति? मा h’ एवट् आवुसो. छन्नट् आवुसो फस्सायतनानट् असेसविराग-

निरोधा n’ एव्’ अत्थि नो n’ अत्थ्’ अञ्ञट् किञ्चा ति? मा h’ एवट् आवुसो॥ ॥छन्नट् आवुसो

फस्सायतनानट् असेसविरागनिरोधा अत्थ्’ अञ्ञट् किञ्चा ति? इति पु††हो समानो मा h’ एवट्

आवुसो ति वदेसि. छन्नट् आवुसो फस्सायतनानट् असेसविरागनिरोधा n’ अत्थ्’ अञ्ञट्

किञ्चा ति? इति पु††हो समानो मा h’ एवट् आवुसो ति वदेसि. छन्नट् आवुसो फस्सायतनानट्

असेसविरागनिरोधा अत्थि च n’ अत्थि c’ अञ्ञट् किञ्चा ति? इति पु††हो समानो मा h’ एवट्

आवुसो ति वदेसि. छन्नट् आवुसो फस्सायतनानट् असेसविरागनिरोधा n’ एव्’ अत्थि नो n’

Page 462: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

462

अत्थ्’ अञ्ञट् किञ्चा ति? इति पु††हो समानो मा h’ एवट् आवुसो ति वदेसि. यथाकथट् पन्’

आवुसो इमस्स भासितस्स अत्थो द††हब्बो ति?॥ ॥छन्नट् आवुसो फस्सायतनानट् असेस-

विरागनिरोधा अत्थ्’ अञ्ञट् किञ्चा ति, इति वदट् अप्पपञ्चट् पपञ्चेति. छन्नट् आवुसो

फस्सायतनानट् असेसविरागनिरोधा n’ अत्थ्’ अञ्ञट् किञ्चा ति, इति वदट् अप्पपञ्चट्

पपञ्चेति. छन्नट् आवुसो फस्सायतनानट् असेसविरागनिरोधा अत्थि च n’ अत्थि c’ अञ्ञट्

किञ्चा ति, इति वदट् अप्पपञ्चट् पपञ्चेति. छन्नट् आवुसो फस्सायतनानट् असेसविराग-

निरोधा n’ एव्’ अत्थि नो n’ अत्थ्’ अञ्ञट् किञ्चा ति, इति वदट् अप्पपञ्चट् पपञ्चेति॥ ॥यावता

आवुसो छन्नट् फस्सायतनानट् गति तावता पपञ्चस्स गति,यावता पपञ्चस्स गति

तावता छन्नट् फस्सायतनानट् गति. छन्नट् आवुसो फस्सायतनानट् असेसविरागनिरो-

धा पपञ्चनिरोधो papañcavËpasamo ति|| ||AN4:173||

| |सञ्चेतनियवग्ग upavåˆasutta। |

|| ||किन्नु खो आवुसो सारिपुत्त विज्जाय्’ अन्तकरो होता ति? नो h’ इदट् आवुसो. किट् पन्’ आवुसो

सारिपुत्त caraˆen’ अन्तकरो होता ति? नो h’ इदट् आवुसो. किन्नु खो आवुसो सारिपुत्त विज्जाचर-

ˆen’ antakaro होता ति? नो h’ इदट् आवुसो. किट् पन्’ आवुसो सारिपुत्त अञ्ञत्र vijjåcaraˆen’

अन्तकरो होता ति? नो h’ इदट् आवुसो॥ ॥किन्नु खो आवुसो सारिपुत्त विज्जाय्’ अन्तकरो होता ति? इति

पु††हो समानो नो h’ इदट् आवुसो ति वदेसि. किट् पन्’ आवुसो सारिपुत्त caraˆen’ अन्तकरो

होता ति? इति पु††हो समानो नो h’ इदट् आवुसो ति वदेसि. किन्नु खो आवुसो सारिपुत्त विज्जा-

caraˆen’ antakaro होता ति? इति पु††हो समानो नो h’ इदट् आवुसो ति वदेसि. किट् पन्’ आवुसो

सारिपुत्त अञ्ञत्र vijjåcaraˆen’ अन्तकरो होता ति? इति पु††हो समानो नो h’ इदट् आवुसो ति

वदेसि. यथाकथट् पन्’ आवुसो अन्तकरो होता ति?॥ ॥विज्जाय चे आवुसो अन्तकरो अभविस्स,

सौपादानो व समानो अन्तकरो अभविस्स; caraˆena चे आवुसो अन्तकरो अभविस्स, स-

उपादानो व समानो अन्तकरो अभविस्स; vijjåcaraˆena चे आवुसो अन्तकरो अभविस्स,

सौपादानो व समानो अन्तकरो अभविस्स; अञ्ञत्र vijjåcaraˆena चे आवुसो अन्तकरो अभ-

विस्स, पुथुज्जनो अन्तकरो अभविस्स. पुथुज्जनो हि आवुसो अञ्ञत्र vijjåcaraˆena caraˆa-

विपन्नो खो आवुसो yathåbhËtaµ न जानाति न पस्सति – caraˆasampanno yathåbhËtaµ जान्-

आति पस्सति, yathåbhËtaµ जानट् पस्सट् अन्तकरो होता ति॥ ॥AN4:175॥

Page 463: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

463

| |सञ्चेतनियवग्ग राहुलसुत्त। |

|| ||या च राहुल अज्झत्तिका प†हवाधातु या च बाहिरा प†हवाधातु, प†हवाधातुर् एव्’ एसा.

तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्म-

प्पञ्ञाय द††हब्बट्. एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा प†हवाधातुया

निब्बिन्दति, पञ्ञाय चित्तट् विराजेति॥ ॥या च राहुल अज्झत्तिका आपोधातु या च बाहिरा आपोध्-

आतु, आपोधातुर् एव्’ एसा. तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट्

yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय

दिस्वा आपोधातुया निब्बिन्दति, पञ्ञाय चित्तट् विराजेति॥ ॥या च राहुल अज्झत्तिका तेजोधातु या

च बाहिरा तेजोधातु, तेजोधातुर् एव्’ एसा. तट् n’ एतट् मम, n’ एसो ’हम् अस्मि, न मेसो

अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्. एवम् एतट् yathåbhËtaµ

सम्मप्पञ्ञाय दिस्वा तेजोधातुया निब्बिन्दति, पञ्ञाय चित्तट् विराजेति॥ ॥या च राहुल

अज्झत्तिका वायोधातु या च बाहिरा वायोधातु, वायोधातुर् एव्’ एसा. तट् n’ एतट् मम, n’

एसो ’हम् अस्मि, न मेसो अत्ता ति एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय द††हब्बट्.

एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय दिस्वा वायोधातुया निब्बिन्दति, पञ्ञाय चित्तट्

विराजेति॥ ॥यतो खो राहुल भिक्खु इमासु चतुसु dhåtËsu n’ एव्’ अत्तानट् नात्तनि यट् सम्-

अनुपस्सति, अयट् वुच्चति राहुल भिक्खु अच्छेच्छि taˆhaµ विवत्तयि सट्योजनट् सम्मा

मानाभिसमया अन्तट् अकासि दुक्खस्सा ति॥ ॥AN4:177॥

| |सञ्चेतनियवग्ग जम्बालिसुत्त। |

|| ||इध भिक्खवे भिक्खु अञ्ञतरट् सन्तट् चेतोविमुत्तिट् उपसम्पज्ज विहरति. सो

सक्कायनिरोधट् मनसिकरोति, तस्स सक्कायनिरोधट् मनसिकरोतो सक्कायनिरोधे

चित्तट् नप्पक्खन्दति नप्पसादति न सन्ति††हति न विमुच्चति, तस्स खो एतट् भिक्खवे

भिक्खुनो न सक्कायनिरोधो पा†इक!खो. सेय्यथा पि भिक्खवे पुरिसो लसगतेन

हत्थेन साखट् gaˆheyya तस्स सो हत्थो सज्जेय्या पि gaˆheyyå पि बज्झेय्या पि॥…॥इध

पन भिक्खवे भिक्खु अञ्ञतरट् सन्तट् चेतोविमुत्तिट् उपसम्पज्ज विहरति. सो सक्-

कायनिरोधट् मनसिकरोति, तस्स सक्कायनिरोधट् मनसिकरोतो सक्कायनिरोधे चित्तट्

पक्खन्दति पसादति सन्ति††हति विमुच्चति, तस्स खो एतट् भिक्खवे भिक्खुनो सक्काय-

निरोधो पा†इक!खो. सेय्यथा पि भिक्खवे पुरिसो सुद्धेन हत्थेन साखट् gaˆheyya

tassa so hattho n’ eva sajjeyya na gaˆheyya na bajjheyya|| ||AN4:178||

Page 464: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

464

| |सञ्चेतनियवग्ग जम्बालिसुत्त। |

|| ||इध पन भिक्खवे भिक्खु अञ्ञतरट् सन्तट् चेतोविमुत्तिट् उपसम्पज्ज विहरति.

सो अविज्जापभेदट् मनसिकरोति, तस्स अविज्जापभेदट् मनसिकरोतो अविज्जापभेदे

चित्तट् नप्पक्खन्दति नप्पसादति न सन्ति††हति न विमुच्चति, तस्स खो एतट् भिक्खवे

भिक्खुनो न अविज्जापभेदो पा†इक!खो. सेय्यथा पि भिक्खवे जम्बाला अनेकवस्स-

gaˆikå तस्सा पुरिसो यानि c’ एव आयमुखानि तानि पिदहेय्य यानि च अपायमुखानि तानि

विवरेय्य देवो च न सम्माधारट् अनुपवेच्छेय्य, एवञ् हि तस्सा भिक्खवे जम्बालिया

न आलिप्पभेदो पा†इक!खो॥…॥इध पन भिक्खवे भिक्खु अञ्ञतरट् सन्तट् चेतो-

विमुत्तिट् उपसम्पज्ज विहरति. सो अविज्जापभेदट् मनसिकरोति, तस्स अविज्जापभेदट्

मनसिकरोतो अविज्जापभेदे चित्तट् पक्खन्दति पसादति सन्ति††हति विमुच्चति, तस्स खो

एतट् भिक्खवे भिक्खुनो अविज्जापभेदो पा†इक!खो. सेय्यथा पि भिक्खवे जम्बाला

anekavassagaˆikå तस्सा पुरिसो यानि c’ एव आयमुखानि तानि विवरेय्य यानि च अपायमु-

खानि तानि पिदहेय्य देवो च सम्माधारट् अनुपवेच्छेय्य, एवञ् हि तस्सा भिक्खवे

जम्बालिया आलिप्पभेदो पा†इक!खो॥ ॥AN4:178॥

| |सञ्चेतनियवग्ग निब्बानसुत्त। |

|| ||को नु खो आवुसो सारिपुत्त हेतु को पच्चयो येनम् इध्’ एकच्चे सत्ता दि††h’ एव धम्मे

न परिनिब्बायन्ता ति? इध्’ आवुसो आनन्द सत्ता इमा हानभागिया सञ्ञा ति yathåbhËtaµ

नप्पजानन्ति, इमा †हितिभागिया सञ्ञा ति yathåbhËtaµ नप्पजानन्ति, इमा विसेसभागिया

सञ्ञा ति yathåbhËtaµ नप्पजानन्ति, इमा निब्बेधभागिया सञ्ञा ति yathåbhËtaµ नप्पजा-

नन्ति. अयट् खो आवुसो आनन्द हेतु अयट् पच्चयो येनम् इध्’ एकच्चे सत्ता दि††h’ एव

धम्मे न परिनिब्बायन्ता ति॥ ॥को पन्’ आवुसो सारिपुत्त हेतु को पच्चयो येनम् इध्’

एकच्चे सत्ता दि††h’ एव धम्मे परिनिब्बायन्ता ति? इध्’ आवुसो आनन्द सत्ता इमा हान-

भागिया सञ्ञा ति yathåbhËtaµ पजानन्ति, इमा †हितिभागिया सञ्ञा ति yathåbhËtaµ पजानन्ति,

इमा विसेसभागिया सञ्ञा ति yathåbhËtaµ पजानन्ति, इमा निब्बेधभागिया सञ्ञा ति यथा-

bhËtaµ पजानन्ति. अयट् खो आवुसो आनन्द हेतु अयट् पच्चयो येनम् इध्’ एकच्चे सत्ता

दि††h’ एव धम्मे परिनिब्बायन्ता ति॥ ॥AN4:179॥

Page 465: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

465

| |सञ्चेतनियवग्ग महापदेससुत्त। |

|| ||इध पन भिक्खवे भिक्खु एवट् वदेय्य: अमुकस्मिट् नाम आवासे एको थेरो

भिक्खु विहरति बहुस्सुतो आगतागमो धम्मधरो विनयधरो मातिकाधरो. तस्स मे

थेरस्स सम्मुखा सुतट् सम्मुखा प†इग्गहातट्: अयट् धम्मो अयट् विनयो इदट्

सत्थु सासनन् ति. तस्स भिक्खवे भिक्खुनो भासितट् n’ एव अभिनन्दितब्बट् न प†i-

क्कोसितब्बट्. अनभिनन्दित्वा अप्प†इक्कोसित्वा तानि पदव्यञ्जनानि साधुकट् उग्गहेत्वा

सुत्ते, ओतारेतब्बानि विनये सन्दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्-

सियमानानि न c’ एव सुत्ते ओतरन्ति न विनये सन्दिस्सन्ति, नि††हम् एत्थ गन्तब्बट्: अद्धा

इदट् न c’ एव तस्स भगवतो वचनट् अरहतो सम्मासम्बुद्धस्स, तस्स च थेरस्स

दुग्गहातन् ति – इति h’ एतट् भिक्खवे छ""एय्याथ॥ ॥इध पन भिक्खवे भिक्खु एवट्

वदेय्य: अमुकस्मिट् नाम आवासे एको थेरो भिक्खु विहरति बहुस्सुतो आगतागमो

धम्मधरो विनयधरो मातिकाधरो. तस्स मे थेरस्स सम्मुखा सुतट् सम्मुखा

प†इग्गहातट्: अयट् धम्मो अयट् विनयो इदट् सत्थु सासनन् ति. तस्स भिक्खवे भिक्-

खुनो भासितट् n’ एव अभिनन्दितब्बट् न प†इक्कोसितब्बट्. अनभिनन्दित्वा अप्प†i-

क्कोसित्वा तानि पदव्यञ्जनानि साधुकट् उग्गहेत्वा सुत्ते, ओतारेतब्बानि विनये सन्-

दस्सेतब्बानि. तानि चे सुत्ते ओतारियमानानि विनये सन्दस्सियमानानि सुत्ते c’ एव ओतरन्ति

विनये च सन्दिस्सन्ति, नि††हम् एत्थ गन्तब्बट्: अद्धा इदट् तस्स भगवतो वचनट्

अरहतो सम्मासम्बुद्धस्स, तस्स च थेरस्स सुग्गहातन् ति. इदट् भिक्खवे चतुत्थट्

महापदेसट् धारेय्याथ॥ ॥DN4:180॥

| |योधजावग्ग सच्चसुत्त। |

|| ||पुन च परट् परिब्बाजका bråhmaˆo एवम् आह: सब्बे भवा अनिच्चा दुक्खा विपरि-

ˆआमधम्मा ति, इति वदट् bråhmaˆo सच्चट् आह नो मुसा. सो तेन न samaˆo ति मञ्ञति,

न bråhmaˆo ति मञ्ञति, न सेय्यो ’हम् अस्मा ति मञ्ञति, न सदिसो ’हम् अस्मा ति मञ्ञति,

न हानो ’हम् अस्मा ति मञ्ञति. अपि च यद् एव तत्थ सच्चट् तद् अभिञ्ञाय भवानञ् ञेव

निब्बिदाय विरागाय निरोधाय प†इपन्नो होति॥ ॥पुन च परट् परिब्बाजका bråhmaˆo

एवम् आह: नाहट् क्वचि कस्सचि किञ्चनट् तस्मिट् न च मम क्वचि कत्थचि किञ्चनट् n’

अत्था ति, इति वदट् bråhmaˆo सच्चट् आह नो मुसा. सो तेन न samaˆo ति मञ्ञति, न

bråhmaˆo ति मञ्ञति, न सेय्यो ’हम् अस्मा ति मञ्ञति, न सदिसो ’हम् अस्मा ति मञ्ञति, न

Page 466: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

466

हानो ’हम् अस्मा ति मञ्ञति. अपि च यद् एव तत्थ सच्चट् तद् अभिञ्ञाय आकिञ्चञ्ञञ् ञेव

प†इपदट् प†इपन्नो होति॥ ॥AN4:185॥

| |महावग्ग वप्पसुत्त। |

|| ||तट् किट् मञ्ञसि वप्प? ये कायसमारम्भपच्चया उप्पज्जन्ति आसवा vighåtapari¬å-

हा कायसमारम्भा प†इविरतस्स एवट् स ते आसवा vighåtapari¬åhå न होन्ति, सो नवञ् च

कम्मट् न करोति puråˆaµ कम्मट् फुस्स फुस्स व्यन्तिकरोति, सन्दि††हिका निज्जरा

अकालिका एहिपस्सिका ओपनयिका पच्चत्तट् वेदितब्बा viññËh¥ ति. पस्ससि नो त्वट् वप्प तट्

†हानट् यतोनिदानट् पुरिसट् दुक्खवेदनिया आसवा अस्सवेय्युट् अभिसम्परायन् ति? नो

h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि वप्प? ये वचासमारम्भपच्चया उप्पज्जन्ति आसवा

vighåtapari¬åhå वचासमारम्भा प†इविरतस्स एवट् स ते आसवा vighåtapari¬åhå न होन्ति,

सो नवञ् च कम्मट् न करोति puråˆaµ कम्मट् फुस्स फुस्स व्यन्तिकरोति, सन्-

दि††हिका निज्जरा अकालिका एहिपस्सिका ओपनयिका पच्चत्तट् वेदितब्बा viññËh¥ ति. पस्ससि नो

त्वट् वप्प तट् †हानट् यतोनिदानट् पुरिसट् दुक्खवेदनिया आसवा अस्सवेय्युट्

अभिसम्परायन् ति? नो h’ एतट् भन्ते॥ ॥तट् किट् मञ्ञसि वप्प? ये मनोसमारम्-

भपच्चया उप्पज्जन्ति आसवा vighåtapari¬åhå मनोसमारम्भा प†इविरतस्स एवट् स ते

आसवा vighåtapari¬åhå न होन्ति, सो नवञ् च कम्मट् न करोति puråˆaµ कम्मट् फुस्स

फुस्स व्यन्तिकरोति, सन्दि††हिका निज्जरा अकालिका एहिपस्सिका ओपनयिका पच्चत्तट् वेदितब्बा

viññËh¥ ति. पस्ससि नो त्वट् वप्प तट् †हानट् यतोनिदानट् पुरिसट् दुक्खवेदनिया

आसवा अस्सवेय्युट् अभिसम्परायन् ति? नो h’ एतट् भन्ते॥ ॥AN4:195॥

| |महावग्ग वप्पसुत्त। |

|| ||तट् किट् मञ्ञसि वप्प? ये अविज्जापच्चया उप्पज्जन्ति आसवा vighåtapari¬åhå अविज्जा-

विरागा विज्जुप्पादा एवट् स ते आसवा vighåtapari¬åhå न होन्ति, सो नवञ् च कम्मट् न

करोति puråˆaµ कम्मट् फुस्स फुस्स व्यन्तिकरोति, सन्दि††हिका निज्जरा अकालिका एहिपस्सि-

का ओपनयिका पच्चत्तट् वेदितब्बा viññËh¥ ति. पस्ससि नो त्वट् वप्प तट् †हानट्

यतोनिदानट् पुरिसट् दुक्खवेदनिया आसवा अस्सवेय्युट् अभिसम्परायन् ति? नो h’ एतट्

भन्ते॥ ॥एवट् सम्माविमुत्तिचित्तस्स खो वप्प भिक्खुनो छ सततविहारा अधिगता

होन्ति. सो चक्खुना rËpaµ दिस्वा n’ एव सुमनो होति न दुम्मनो, उपेखतो विहरति सतो

सम्पजानो. सोतेन सद्दट् सुत्वा n’ एव सुमनो होति न दुम्मनो, उपेखतो विहरति सतो

Page 467: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

467

सम्पजानो. घानेन गन्धट् घायित्वा वा n’ एव सुमनो होति न दुम्मनो, उपेखतो

विहरति सतो सम्पजानो. जिव्हाय रसट् सायित्वा n’ एव सुमनो होति न दुम्मनो, उपे-

खतो विहरति सतो सम्पजानो. कायेन फो††हब्बट् फुसित्वा n’ एव सुमनो होति न

दुम्मनो, उपेखतो विहरति सतो सम्पजानो. मनसा धम्मट् विञ्ञाय n’ एव सुमनो

होति न दुम्मनो, उपेखतो विहरति सतो सम्पजानो॥ ॥सो कायपरियन्तिकट् वेदनट् वे-

दियमानो कायपरियन्तिकट् वेदनट् वेदियामा ति पजानाति, जावितपरियन्तिकट् वेदनट्

वेदियमानो जावितपरियन्तिकट् वेदनट् वेदियामा ति पजानाति, कायस्स भेदा उद्धट्

जावितपरियादाना इध्’ एव सब्ब वेदयितानि अनभिनन्दितानि सातिभविस्सन्ता ति पजानाति॥

||सेय्यथ पि वप्प thˈaµ प†इच्च छाया पञ्ञायति. अथ पुरिसो आगच्छेय्य कुद्दाल-

पि†अकट् आदाय, सो तट् thˈaµ mËle छिन्देय्य. mËle छेत्वा, palikhaˆeyya; palikhaˆitvå,

mËlåni उद्धरेय्य अन्तमसो us¥raˆå¬imattånipi. सो तट् thˈaµ खˆ"åkhaˆdikaµ छिन्-

देय्य; खˆ"åkhaˆ"ikaµ छेत्वा, फालेय्य; फालेत्वा, सकलिकट् सकलिकट् करेय्य.

सकलिकट् सकलिकट् करित्वा, वातातपे विसोसेय्य; वातातपे विसोसेत्वा, अग्गिना "अहेय्य;

अग्गिना "अहित्वा, मसिट् करेय्य. मसिट् करित्वा; महावाते वा ओपुनेय्य, नदिया वा साघ-

सोताय पवाहेय्य. एवञ् हि ’स्स वप्प या thˈaµ प†इच्च छाया सा ucchinnamËlå अस्स,

तालवत्थुकता अनभाव!कता आयतिट् अनुप्पादधम्मा॥ ॥AN4:195॥

| |महावग्ग taˆhasutta| |

|| ||कतमा च भिक्खवे taˆhå जालिना सरिता विस†å विसत्तिका याय अयट् लोको उद्धस्तो

परियोनद्धो तन्ताकुलकजातो gu¬åguˆ"ikajåto muñjababbajabhËto अपायट् दुग्गतिट्

विनिपातट् सट्सारट् नातिवत्तति? a††हारस खो पन्’ इमानि भिक्खवे taˆhåvicaritåni

अज्झत्तिकस्स उपादाय, a††हारस taˆhåvicaritåni बाहिरस्स उपादाय॥ ॥कतमानि a††हारस

taˆhåvicaritåni अज्झत्तिकस्स उपादाय? अस्मा ति भिक्खवे सति: इत्थ्’ अस्मा ति होति, एव्’ अस्मा ति

होति, अञ्ञथास्मा ति होति, अस्’ अस्मा ति होति, सत्’ अस्मा ति होति; सन् ति होति, इत्थट् सन् ति होति,

एवट् सन् ति होति, अञ्ञथा सन् ति होति; अपि ह सन् ति होति, अपि इत्थट् सन् ति होति, अपि एवट् सन्

ति होति, अपि अञ्ञथा सन् ति होति; भविस्सन्ति होति, इत्थट् भविस्सन्ति होति, एवट् भविस्सन्ति

होति, अञ्ञथा भविस्सन्ति होति. इमानि a††हारस taˆhåvicaritåni अज्झत्तिकस्स उपादाय॥

||कतमानि a††हारस taˆhåvicaritåni बाहिरस्स उपादाय? इमिना अस्मा ति भिक्खवे सति:

इमिना इत्थ्’ अस्मा ति होति, इमिना एव्’ अस्मा ति होति, इमिना अञ्ञथास्मा ति होति, इमिना अस्’ अस्मा ति

होति, इमिना सत्’ अस्मा ति होति; इमिना सन् ति होति, इमिना इत्थट् सन् ति होति, इमिना एवट् सन् ति

होति, इमिना अञ्ञथा सन् ति होति; इमिना अपि ह सन् ति होति, इमिना अपि इत्थट् सन् ति होति, इमिना

Page 468: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

468

अपि एवट् सन् ति होति, इमिना अपि अञ्ञथा सन् ति होति; इमिना भविस्सन्ति होति, इमिना इत्थट्

भविस्सन्ति होति, इमिना एवट् भविस्सन्ति होति, इमिना अञ्ञथा भविस्सन्ति होति. इमानि

a††हारस taˆhåvicaritåni बाहिरस्स उपादाय॥ ॥इति a††˙आरस taˆhåvicaritåni अज्झत्तिकस्स

उपादय a††हारस taˆhåvicaritåni बाहिरस्स उपादाय: इमानि वुच्चन्ति भिक्खवे छत्तिट्स

taˆhåvicaritåni. इति evarËpåni अतातानि छत्तिट्स taˆhåvicaritåni, अनागतानि छत्तिट्स taˆhå-

विचरितानि, पच्चुप्पन्नानि छत्तिट्स taˆhåvicaritåni – एवट् a††hataˆhåvicaritasataµ होति॥

||AN4:199||

| |महावग्ग पेमसुत्त। |

|| ||कथञ् च भिक्खवे भिक्खु dhËpåyati? अस्मा ति भिक्खवे सति: इत्थ्’ अस्मा ति होति, एव्’

अस्मा ति होति, अञ्ञथास्मा ति होति, अस्’ अस्मा ति होति, सत्’ अस्मा ति होति; सन् ति होति, इत्थट् सन् ति

होति, एवट् सन् ति होति, अञ्ञथा सन् ति होति; अपि ह सन् ति होति, अपि इत्थट् सन् ति होति, अपि

एवट् सन् ति होति, अपि अञ्ञथा सन् ति होति; भविस्सन्ति होति, इत्थट् भविस्सन्ति होति, एवट्

भविस्सन्ति होति, अञ्ञथा भविस्सन्ति होति. एवट् खो भिक्खवे भिक्खु dhËpåyati॥

||कथञ् च भिक्खवे भिक्खु न dhËpåyati? अस्मा ति भिक्खवे असति: इत्थ्’ अस्मा ति न होति,

एव्’ अस्मा ति न होति, अञ्ञथास्मा ति न होति, अस्’ अस्मा ति न होति, सत्’ अस्मा ति न होति; सन् ति न

होति, इत्थट् सन् ति न होति, एवट् सन् ति न होति, अञ्ञथा सन् ति न होति; अपि ह सन् ति न होति,

अपि इत्थट् सन् ति न होति, अपि एवट् सन् ति न होति, अपि अञ्ञथा सन् ति न होति; भविस्सन्ति न

होति, इत्थट् भविस्सन्ति न होति, एवट् भविस्सन्ति न होति, अञ्ञथा भविस्सन्ति न होति.

एवट् खो भिक्खवे भिक्खु न dhËpåyati॥ ॥AN4:200||

| |महावग्ग पेमसुत्त। |

|| ||कथञ् च भिक्खवे भिक्खु पज्जलति? इमिना अस्मा ति भिक्खवे सति: इमिना इत्थ्’ अस्मा

ति होति, इमिना एव्’ अस्मा ति होति, इमिना अञ्ञथास्मा ति होति, इमिना अस्’ अस्मा ति होति, इमिना सत्’

अस्मा ति होति; इमिना सन् ति होति, इमिना इत्थट् सन् ति होति, इमिना एवट् सन् ति होति, इमिना

अञ्ञथा सन् ति होति; इमिना अपि ह सन् ति होति, इमिना अपि इत्थट् सन् ति होति, इमिना अपि एवट्

सन् ति होति, इमिना अपि अञ्ञथा सन् ति होति; इमिना भविस्सन्ति होति, इमिना इत्थट् भविस्सन्ति

होति, इमिना एवट् भविस्सन्ति होति, इमिना अञ्ञथा भविस्सन्ति होति. एवट् खो भिक्खवे

भिक्खु पज्जलति॥ ॥कथञ् च भिक्खवे भिक्खु न पज्जलति? इमिना अस्मा ति भिक्खवे

असति: इमिना इत्थ्’ अस्मा ति न होति, इमिना एव्’ अस्मा ति न होति, इमिना अञ्ञथास्मा ति न होति,

Page 469: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

469

इमिना अस्’ अस्मा ति न होति, इमिना सत्’ अस्मा ति न होति; इमिना सन् ति न होति, इमिना इत्थट् सन्

ति न होति, इमिना एवट् सन् ति न होति, इमिना अञ्ञथा सन् ति न होति; इमिना अपि ह सन् ति न

होति, इमिना अपि इत्थट् सन् ति न होति, इमिना अपि एवट् सन् ति न होति, इमिना अपि अञ्ञथा सन्

ति न होति; इमिना भविस्सन्ति न होति, इमिना इत्थट् भविस्सन्ति न होति, इमिना एवट्

भविस्सन्ति न होति, इमिना अञ्ञथा भविस्सन्ति न होति. एवट् खो भिक्खवे भिक्खु न

पज्जलति॥ ॥AN4:200॥

| |कम्मवग्ग वित्थारसुत्त। |

|| ||कतमञ् च भिक्खवे कम्मट् kaˆhaµ kaˆhavipåkaµ? इध भिक्खवे एकच्चो

सब्यापज्झट् कायस!खारट् अभिस!खरोति, सब्यापज्झट् वचास!खारट् अभिस!ख-

रोति, सब्यापज्झट् मनोस!खारट् अभिस!खरोति. सो सब्यापज्झट् कायस!खारट्

अभिस!खरित्वा, सब्यापज्झट् वचास!खारट् अभिस!खरित्वा, सब्यापज्झट् मनोस!-

खारट् अभिस!खरित्वा; सब्यापज्झट् लोकट् उप्पज्जति. तट् एनट् सब्यापज्झट् लोकट्

उप्पन्नट्, समानट् सब्यापज्झा फस्सा फुसन्ति. सो सब्यापज्झेहि फस्सेहि फु††हो,

समानो सब्यापज्झट् वेदनट् वेदियति एकन्तदुक्खट्, सेय्यथा पि सत्ता नेरयिका.

इदट् वुच्चति भिक्खवे कम्मट् kaˆhaµ kaˆhavipåkaµ|| ||कतमञ् च भिक्खवे कम्-

मट् सुक्कट् सुक्कविपाकट्? इध भिक्खवे एकच्चो अब्यापज्झट् कायस!खारट्

अभिस!खरोति, अब्यापज्झट् वचास!खारट् अभिस!खरोति, अब्यापज्झट् मनोस!खा-

रट् अभिस!खरोति. सो अब्यापज्झट् कायस!खारट् अभिस!खरित्वा, अब्यापज्झट् वचा-

स!खारट् अभिस!खरित्वा, अब्यापज्झट् मनोस!खारट् अभिस!खरित्वा; अब्यापज्झट्

लोकट् उप्पज्जति. तट् एनट् अब्यापज्झट् लोकट् उप्पन्नट्, समानट् अब्यापज्झा फस्सा

फुसन्ति. सो अब्यापज्झेहि फस्सेहि फु††हो, समानो अब्यापज्झट् वेदनट् वेदियति

एकन्तसुखट्, सेय्यथा पि देवा subhakiˆhå. इदट् वुच्चति भिक्खवे कम्मट् सुक्कट्

सुक्कविपाकट्॥ ॥कतमञ् च भिक्खवे कम्मट् kaˆhasukkaµ kaˆhasukkavipåkaµ?

इध भिक्खवे एकच्चो सब्यापज्झम् पि अब्यापज्झम् पि कायस!खारट् अभिस!खरोति,

सब्यापज्झम् पि अब्यापज्झम् पि वचास!खारट् अभिस!खरोति, सब्यापज्झम् पि अब्या-

पज्झम् पि मनोस!खारट् अभिस!खरोति. सो सब्यापज्झम् पि अब्यापज्झम् पि कायस!-

खारट् अभिस!खरित्वा, सब्यापज्झम् पि अब्यापज्झम् पि वचास!खारट् अभिस!ख-

रित्वा, सब्यापज्झम् पि अब्यापज्झम् पि मनोस!खारट् अभिस!खरित्वा; सब्यापज्झम् पि

अब्यापज्झम् पि लोकट् उप्पज्जति. तट् एनट् सब्यापज्झम् पि अब्यापज्झम् पि लोकट्

उप्पन्नट्, समानट् सब्यापज्झा पि अब्यापज्झा पि फस्सा फुसन्ति. सो सब्यापज्झेहि पि

Page 470: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

470

अब्यापज्झेहि पि फस्सेहि फु††हो, समानो सब्यापज्झम् पि अब्यापज्झम् पि वेदनट्

वेदियति vokiˆˆaµ सुखदुक्खट्, सेय्यथा पि मनुस्सा एकच्चे च देवा एकच्चे च विनि-

पातिका. इदट् वुच्चति भिक्खवे कम्मट् kaˆhasukkaµ kaˆhasukkavipåkaµ|| ||कतमञ्

च भिक्खवे कम्मट् akaˆhamasukkaµ akaˆhåsukkavipåkaµ, कम्मट् कम्मक्ख-

याय सट्वत्तति? तत्र भिक्खवे यद् इदट् कम्मट् kaˆhaµ kaˆhavipåkaµ तस्स पहा-

नाय या चेतना, यम् p’ इदट् कम्मट् सुक्कट् सुक्कविपाकट् तस्स पहानाय या चेतना,

यम् p’ इदट् कम्मट् kaˆhasukkaµ kaˆhasukkavipåkaµ तस्स पहानाय या चेतना. इदट्

vuccati bhikkhave kammaµ akaˆhamasukkaµ akaˆhåsukkavipåkaµ, kammaµ kamma-

क्खयाय सट्वत्तति॥ ॥AN4:232॥

| |अभिञ्ञावग्ग अभिञ्ञासुत्त। |

|| ||चत्तारो ’मे भिक्खवे धम्मा. कतमे चत्तारो? अत्थि भिक्खवे धम्मा अभिञ्ञा

परिञ्ञेय्या, अत्थि भिक्खवे धम्मा अभिञ्ञा पहातब्बा, अत्थि भिक्खवे धम्मा अभिञ्-

ञा भावेतब्बा, अत्थि भिक्खवे धम्मा अभिञ्ञा sacchiikåtabbå॥ ||कतमे च भिक्खवे

धम्मा अभिञ्ञा परिञ्ञेय्या? पञ्च्’ उपादानक्खन्धा, इमे वुच्चन्ति भिक्खवे धम्मा

अभिञ्ञा परिञ्ञेय्या. कतमे च भिक्खवे धम्मा अभिञ्ञा पहातब्बा? अविज्जा च भव-

taˆhå च, इमे वुच्चन्ति भिक्खवे धम्मा अभिञ्ञा पहातब्बा. कतमे च भिक्खवे

धम्मा अभिञ्ञा भावेतब्बा? समथो च विपस्सना च, इमे वुच्चन्ति भिक्खवे धम्मा

अभिञ्ञा भावेतब्बा. कतमे च भिक्खवे धम्मा अभिञ्ञा सच्छिकातब्बा? विज्जा च

विमुत्ति च, इमे वुच्चन्ति भिक्खवे धम्मा अभिञ्ञा सच्छिकातब्बा. इमे खो भिक्खवे

चत्तारो धम्मा ति॥ ॥AN4:251॥

Page 471: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

471

A!गुत्तरनिकाय पञ्चक-छक्कनिपात

| |पञ्च!गिकवग्ग विमुत्तिसुत्त। |

|| ||पुन च परट् भिक्खवे भिक्खुनो न h’ एव खो सत्था धम्मट् देसेति अञ्ञतरो

वा गरु††हानियो सब्रह्मचारा, न पि यथासुतट् यथापरियत्तट् धम्मट् वित्थारेन

परेसट् देसेति; अपि च खो यथासुतट् यथापरियत्तट् धम्मट् वित्थारेन सज्झायट्

करोति॥ ॥यथा यथा भिक्खवे भिक्खु यथासुतट् यथापरियत्तट् धम्मट् वित्था-

रेन सज्झायट् करोति, तथा तथा सो तस्मिट् धम्मे अत्थप†इसट्वेदा च होति धम्म-

प†इसट्वेदा च. तस्स अत्थप†इसट्वेदिनो धम्मप†इसट्वेदिनो, पामुज्जट् जायति. पमु-

दितस्स पाति जायति, पातिमनस्स कायो पस्सम्भति. पस्सद्धकायो सुखट् वेदेति, सुखिनो

चित्तट् समाधियति. इदट् भिक्खवे ततियट् विमुत्तायतनट्, यत्थ भिक्खुनो अप्पमत्-

तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तट् वा चित्तट् विमुच्चति, aparikkh¥ˆå वा आसवा

परिक्खयट् गच्छन्ति, अननुपत्तट् वा अनुत्तरट् योगक्खेमट् anupåpuˆåti॥ ॥पुन च

परट् भिक्खवे भिक्खुनो न h’ एव खो सत्था धम्मट् देसेति अञ्ञतरो वा गरु-

††हानियो सब्रह्मचारा, न पि यथासुतट् यथापरियत्तट् धम्मट् वित्थारेन परेसट्

देसेति, न पि यथासुतट् यथापरियत्तट् धम्मट् वित्थारेन सज्झायट् करोति; अपि च

खो यथासुतट् यथापरियत्तट् धम्मट् चेतसा अनुवितक्केति अनुविचरति मनसानुपे-

क्खति॥ ॥यथा यथा भिक्खवे भिक्खु यथासुतट् यथापरियत्तट् धम्मट् चेतसा

अनुवितक्केति अनुविचरति मनसानुपेक्खति, तथा तथा सो तस्मिट् धम्मे अत्थप†इसट्-

वेदा च होति धम्मप†इसट्वेदा च. तस्स अत्थप†इसट्वेदिनो धम्मप†इसट्वेदिनो,

पामुज्जट् जायति. पमुदितस्स पाति जायति, पातिमनस्स कायो पस्सम्भति. पस्सद्धकायो

सुखट् वेदेति, सुखिनो चित्तट् समाधियति. इदट् भिक्खवे चतुत्थट् विमुत्तायतनट्,

यत्थ भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो अविमुत्तट् वा चित्तट् विमु-

च्चति, aparikkh¥ˆå वा आसवा परिक्खयट् गच्छन्ति, अननुपत्तट् वा अनुत्तरट् योगक्खे-

मट् anupåpuˆåti|| ||AN5:26||

| |मुˆ"aråjavagga †हानसुत्त| |

|| ||अस्सुतवतो भिक्खवे पुथुज्जनस्स जराधम्मट् जारति, सो जराधम्मे jiˆˆe न इति

pa†isañcikkhati: na kho mayh’ ev’ ekassa जराधम्मट् जारति, अथ खो यावता सत्तानट्

आगति गति चुति उपपत्ति, सब्बेसट् सत्तानट् जराधम्मट् जारति; अहञ् c’ एव खो पन

Page 472: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

472

jarådhamme jiˆˆe soceyyaµ kilameyyaµ parideveyyaµ uratt嬥 kandeyyaµ sammohaµ

आपज्जेय्यट्: भत्तम् पि मे नच्छादेय्य, काये पि dubbaˆˆiyaµ ओक्कमेय्य, कम्मन्ता पि

नप्पवत्तेय्युट्, अमित्ता पि अत्तमना अस्सु, मित्ता पि दुम्मना assË ति. सो जराधम्मे jiˆˆe

सोचति किलमति परिदेवति उरत्त्嬥 कन्दति सम्मोहट् आपज्जति. अयट् वुच्चति भिक्खवे

अस्सुतवा पुथुज्जनो. विद्धो सविसेन सोकसल्लेन अत्तानञ् ञेव परितापेति॥…॥सुतवतो च

खो भिक्खवे अरियसावकस्स जराधम्मट् जारति, सो जराधम्मे jiˆˆe इति प†इसञ्चिक्ख्-

ati: na kho mayh’ ev’ ekassa जराधम्मट् जारति, अथ खो यावता सत्तानट् आगति गति चुति

उपपत्ति, सब्बेसट् सत्तानट् जराधम्मट् जारति; अहञ् c’ एव खो पन जराधम्मे jiˆˆe

soceyyaµ kilameyyaµ parideveyyaµ uratt嬥 kandeyyaµ sammohaµ åpajjeyyaµ, bhat-

तम् पि मे नच्छादेय्य, काये पि dubbaˆˆiyaµ ओक्कमेय्य, कम्मन्ता पि नप्पवत्तेय्-

युट्, अमित्ता पि अत्तमना अस्सु, मित्ता पि दुम्मना assË ति. सो जराधम्मे jiˆˆe न सोचति न

किलमति न परिदेवति न उरत्त्嬥 कन्दति न सम्मोहट् आपज्जति. अयट् वुच्चति भिक्खवे

सुतवा अरियसावको. अब्बुहि सविसट् सोकसल्लट् येन विद्धो अस्सुतवा पुथुज्जनो अत्तानञ्

ञेव परितापेति. असोको विसल्लो अरियसावको अत्तानञ् ञेव परिनिब्बापेति॥ ॥AN5:48॥

| |मुˆ"aråjavagga †हानसुत्त| |

|| ||पुन च परट् भिक्खवे अस्सुतवतो पुथुज्जनस्स maraˆadhammaµ मायति, सो

maraˆadhamme mate na iti pa†isañcikkhati: na kho mayh’ ev’ ekassa maraˆadhammaµ

मायति, अथ खो यावता सत्तानट् आगति गति चुति उपपत्ति, सब्बेसट् सत्तानट् maraˆa-

dhammaµ m¥yati; ahañ c’ eva kho pana maraˆadhamme mate soceyyaµ kilameyyaµ

parideveyyaµ uratt嬥 kandeyyaµ सम्मोहट् आपज्जेय्यट्: भत्तम् पि मे नच्छादेय्य,

काये पि dubbaˆˆiyaµ ओक्कमेय्य, कम्मन्ता पि नप्पवत्तेय्युट्, अमित्ता पि अत्तमना

अस्सु, मित्ता पि दुम्मना assË ti. so maraˆadhamme mate socati kilamati paridevati uratt嬥

कन्दति सम्मोहट् आपज्जति. अयट् वुच्चति भिक्खवे अस्सुतवा पुथुज्जनो. विद्धो सविसे-

न सोकसल्लेन अत्तानञ् ञेव परितापेति॥…॥पुन च परट् भिक्खवे सुतवतो अरियसाव-

कस्स maraˆadhammaµ मायति, सो maraˆadhamme मते इति प†इसञ्चिक्खति: न खो

mayh’ ev’ ekassa maraˆadhammaµ मायति, अथ खो यावता सत्तानट् आगति गति चुति उप-

पत्ति, सब्बेसट् सत्तानट् maraˆadhammaµ मायति; अहञ् c’ eva kho pana maraˆadhamme

mate soceyyaµ kilameyyaµ parideveyyaµ uratt嬥 kandeyyaµ sammohaµ åpajjeyyaµ,

भत्तम् पि मे नच्छादेय्य, काये पि dubbaˆˆiyaµ ओक्कमेय्य, कम्मन्ता पि नप्पवत्ते-

य्युट्, अमित्ता पि अत्तमना अस्सु, मित्ता पि दुम्मना assË ti. so maraˆadhamme mate na so-

Page 473: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

473

चति न किलमति न परिदेवति न उरत्त्嬥 कन्दति न सम्मोहट् आपज्जति. अयट् वुच्चति भि-

क्खवे सुतवा अरियसावको. अब्बुहि सविसट् सोकसल्लट् येन विद्धो अस्सुतवा पुथुज्जनो

अत्तानञ् ञेव परितापेति. असोको विसल्लो अरियसावको अत्तानञ् ञेव परिनिब्बापेति॥ ॥AN5:48॥

| |n¥varaˆavagga †हानसुत्त| |

|| ||कथञ् च भिक्खवे अत्थवसट् प†इच्च जराधम्मो ’म्हि जरट् अनतातो ति abhiˆhaµ

पच्चवेक्खितब्बट् इत्थिया वा पुरिसेन वा गह††हेन वा पब्बजितेन वा? अत्थि भिक्खवे

सत्तानट् योब्बने योब्बनमदो, येन मदेन मत्ता कायेन दुच्चरितट् चरन्ति, वाचाय

दुच्चरितट् चरन्ति, मनसा दुच्चरितट् चरन्ति. तस्स तट् †हानट् abhiˆhaµ पच्चवे-

क्खतो, यो योब्बने योब्बनमदो, सो सब्बसो वा पहायति, तनु वा पन होति. इदट् खो

भिक्खवे अत्थवसट् प†इच्च जराधम्मो ’म्हि जरट् अनतातो ति abhiˆhaµ पच्चवे-

क्खितब्बट् इत्थिया वा पुरिसेन वा गह††हेन वा पब्बजितेन वा॥ ॥कथञ् च भिक्खवे

अत्थवसट् प†इच्च ब्याधिधम्मो ’म्हि ब्याधिट् अनतातो ति abhiˆhaµ पच्चवेक्खितब्-

बट् इत्थिया वा पुरिसेन वा गह††हेन वा पब्बजितेन वा? अत्थि भिक्खवे सत्तानट्

आरोग्ये आरोग्यमदो, येन मदेन मत्ता कायेन दुच्चरितट् चरन्ति, वाचाय दुच्चरितट्

चरन्ति, मनसा दुच्चरितट् चरन्ति. तस्स तट् †हानट् abhiˆhaµ पच्चवेक्खतो, यो

आरोग्ये आरोग्यमदो, सो सब्बसो वा पहायति, तनु वा पन होति. इदट् खो भिक्खवे

अत्थवसट् प†इच्च ब्याधिधम्मो ’म्हि ब्याधिट् अनतातो ति abhiˆhaµ पच्चवेक्खितब्-

बट् इत्थिया वा पुरिसेन वा गह††हेन वा पब्बजितेन वा॥ ॥कथञ् च भिक्खवे अत्थ-

वसट् प†इच्च maraˆadhammo ’म्हि maraˆaµ अनतातो ति abhiˆhaµ पच्चवेक्खितब्बट्

इत्थिया वा पुरिसेन वा गह††हेन वा पब्बजितेन वा? अत्थि भिक्खवे सत्तानट् जाविते

जावितमदो, येन मदेन मत्ता कायेन दुच्चरितट् चरन्ति, वाचाय दुच्चरितट् चरन्ति,

मनसा दुच्चरितट् चरन्ति. तस्स तट् †हानट् abhiˆhaµ पच्चवेक्खतो, यो जाविते जावित-

मदो, सो सब्बसो वा पहायति, तनु वा पन होति. इदट् खो भिक्खवे अत्थवसट् प†इच्च

maraˆadhammo ’mhi maraˆaµ अनतातो ति abhiˆhaµ पच्चवेक्खितब्बट् इत्थिया वा पुरिसे-

na vå gaha††hena vå pabbajitena vå|| ||AN5:57||

| |n¥varaˆavagga †हानसुत्त| |

||स खो भिक्खवे अरियसावको इति प†इसञ्चिक्खति: न खो अहञ् c’ एव्’ एको जराधम्मो

जरट् अनतातो. अथ खो यावता सत्तानट् आगति गति चुति उपपत्ति, सब्बे सत्ता जराधम्मा

Page 474: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

474

जरट् अनताता ति. तस्स तट् †हानट् abhiˆhaµ पच्चवेक्खतो, मग्गो सञ्जायति. सो तट्

मग्गट् आसेवति भावेति बहुलाकरोति. तस्स तट् मग्गट् आसेवतो भावयतो बहुलाकरोतो,

सट्योजनानि पहायन्ति अनुसया व्यन्तिहोन्ति॥ ॥न खो अहञ् c’ एव्’ एको ब्याधिधम्मो

ब्याधिट् अनतातो. अथ खो यावता सत्तानट् आगति गति चुति उपपत्ति, सब्बे सत्ता ब्याधि-

धम्मा ब्याधिट् अनताता ति. तस्स तट् †हानट् abhiˆhaµ पच्चवेक्खतो, मग्गो सञ्जायति.

सो तट् मग्गट् आसेवति भावेति बहुलाकरोति. तस्स तट् मग्गट् आसेवतो भावयतो ब-

हुलाकरोतो, सट्योजनानि पहायन्ति अनुसया व्यन्तिहोन्ति॥ ॥न खो अहञ् c’ एव्’ एको maraˆa-

धम्मो maraˆaµ अनतातो. अथ खो यावता सत्तानट् आगति गति चुति उपपत्ति, सब्बे सत्ता

maraˆadhammå maraˆaµ अनताता ति. तस्स तट् †हानट् abhiˆhaµ पच्चवेक्खतो, मग्गो

सञ्जायति. सो तट् मग्गट् आसेवति भावेति बहुलाकरोति. तस्स तट् मग्गट् आसेवतो भाव-

यतो बहुलाकरोतो, सट्योजनानि पहायन्ति अनुसया व्यन्तिहोन्ति||||AN5:57॥

| |ककुधवग्ग सुतसुत्त। |

|| ||पञ्चहि भिक्खवे धम्मेहि समन्नागतो भिक्खु आनापानसतिट् आसेवन्तो न

चिरस्स्’ एव अकुप्पट् प†इविज्झति. कतमेहि पञ्चहि? इध भिक्खवे भिक्खु अप्प††हो

होति अप्पकिच्चो सुभरो सुसन्तोसो जावितपरिक्खारेसु. अप्पाहारो होति अनोदरिकत्तट् अनु-

युत्तो. अप्पमिद्धो होति जागरियट् अनुयुत्तो. बहुस्सुतो होति सुतधरो सुतसन्निचयो: ये

ते धम्मा ådikalyåˆå मज्झे kalyåˆå pariyosånakalyåˆå सात्थट् सव्यञ्जनट् केवल-

paripuˆˆaµ परिसुद्धट् ब्रह्मचरियट् अभिवदन्ति; tathårËpåssa धम्मा बहुस्सुता

होन्ति, धता, वचसा परिचिता, मनसानुपेक्खिता, दि††हिया सुप्प†इविद्धा. यथाविमुत्तट्

चित्तट् पच्चवेक्खति॥ ॥AN5:96॥

| |ककुधवग्ग कथसुत्त। |

|| ||पञ्चहि भिक्खवे धम्मेहि समन्नागतो भिक्खु आनापानसतिट् भावेन्तो न

चिरस्स्’ एव अकुप्पट् प†इविज्झति. कतमेहि पञ्चहि? इध भिक्खवे भिक्खु अप्प††हो

होति अप्पकिच्चो सुभरो सुसन्तोसो जावितपरिक्खारेसु. अप्पाहारो होति अनोदरिकत्तट् अनु-

युत्तो. अप्पमिद्धो होति जागरियट् अनुयुत्तो. यायट् कथा अभिसल्लेखिका cetovivaraˆa-

सप्पाया: सेय्यथादट् अप्पिच्छकथा सन्तु††हिकथा पविवेककथा असट्सग्गकथा

विरियारम्भकथा सालकथा समाधिकथा पञ्ञाकथा विमुत्तिकथा vimuttiñåˆadassana-

Page 475: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

475

कथा; evarËpiyå कथाय निकामलाभा होति अकिच्छलाभा अकसिरलाभा. यथाविमुत्तट्

चित्तट् पच्चवेक्खति॥ ॥AN5:97॥

| |ककुधवग्ग अरञ्ञसुत्त। |

|| ||पञ्चहि भिक्खवे धम्मेहि समन्नागतो भिक्खु आनापानसतिट् बहुलाकरोन्तो न

चिरस्स्’ एव अकुप्पट् प†इविज्झति. कतमेहि पञ्चहि? इध भिक्खवे भिक्खु अप्प††हो

होति अप्पकिच्चो सुभरो सुसन्तोसो जावितपरिक्खारेसु. अप्पाहारो होति अनोदरिकत्तट् अनु-

युत्तो. अप्पमिद्धो होति जागरियट् अनुयुत्तो. आरञ्ञको होति पन्तसेनासनो. यथाविमुत्तट्

चित्तट् पच्चवेक्खति॥ ॥AN5:98॥

| | t ikaˆ"akivagga tikaˆ"akisutta| |

|| ||साधु भिक्खवे भिक्खु कालेन कालट् अप्प†ikkËle प†ikkËlasaññ¥ विहरेय्य. साधु

भिक्खवे भिक्खु कालेन कालट् प†ikkËle अप्प†ikkËlasaññ¥ विहरेय्य, साधु भिक्खवे

भिक्खु कालेन कालट् अप्प†ikkËle च प†ikkËle च प†ikkËlasaññ¥ विहरेय्य. साधु भिक्-

खवे भिक्खु कालेन कालट् प†ikkËle च अप्प†ikkËle च अप्प†ikkËlasaññ¥ विहरेय्य.

साधु भिक्खवे भिक्खु कालेन कालट् अप्प†ikkËlañ च प†ikkËlañ च तद् उभयट्

अभिनिवज्जेत्वा उपेखको विहरेय्य सतो सम्पजानो॥ ॥कथञ् च भिक्खवे भिक्खु

अत्थवसट् प†इच्च अप्प†ikkËle प†ikkËlasaññ¥ विहरेय्य? मा मे रजनायेसु धम्मेसु

रागो उदपादा ति; इदट् खो भिक्खवे भिक्खु अत्थवसट् प†इच्च अप्प†ikkËle प†ikkËla-

सञ्ञा विहरेय्य॥ ॥कथञ् च भिक्खवे भिक्खु अत्थवसट् प†इच्च प†ikkËle अप्प†ikkË-

लसञ्ञा विहरेय्य? मा मे दोसनायेसु धम्मेसु दोसो उदपादा ति; इदट् खो भिक्खवे

भिक्खु अत्थवसट् प†इच्च प†ikkËle अप्प†ikkËlasaññ¥ विहरेय्य॥ ॥कथञ् च भिक्खवे

भिक्खु अत्थवसट् प†इच्च अप्प†ikkËle च प†ikkËle च प†ikkËlasaññ¥ विहरेय्य? मा मे

रजनायेसु धम्मेसु रागो उदपादि, मा मे दोसनायेसु धम्मेसु दोसो उदपादा ति; इदट्

खो भिक्खवे भिक्खु अत्थवसट् प†इच्च अप्प†ikkËle च प†ikkËle च प†ikkËlasaññ¥

विहरेय्य॥ ॥कथञ् च भिक्खवे भिक्खु अत्थवसट् प†इच्च प†ikkËle च अप्प†ikkËle च

अप्प†ikkËlasaññ¥ विहरेय्य? मा मे दोसनायेसु धम्मेसु दोसो उदपादि, मा मे

रजनायेसु धम्मेसु रागो उदपादा ति; इदट् खो भिक्खवे भिक्खु अत्थवसट् प†इच्च

प†ikkËle च अप्प†ikkËle च अप्प†ikkËlasaññ¥ विहरेय्य॥ ॥कथञ् च भिक्खवे भिक्खु

अत्थवसट् प†इच्च अप्प†ikkËlañ च प†ikkËlañ च तद् उभयट् अभिनिवज्जेत्वा उपेक्खको

Page 476: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

476

विहरेय्य सतो सम्पजानो? मा मे क्वचिनि कत्थचि किञ्चन रजनायेसु धम्मेसु रागो

उदपादि, मा मे क्वचिनि कत्थचि किञ्चन दोसनायेसु धम्मेसु दोसो उदपादि, मा मे

क्वचिनि कत्थचि किञ्चन मोहनायेसु धम्मेसु मोहो उदपादा ति; इदट् खो भिक्खवे

भिक्खु अत्थवसट् प†इच्च अप्प†ikkËlañ च प†ikkËlañ च तद् उभयट् अभिनिवज्जेत्वा

उपेक्खको विहरेय्य सतो सम्पजानो ति॥ ॥AN5:144॥

| |सद्धम्मवग्ग दुतिय-सद्धम्मसम्मोससुत्त। |

|| ||इध भिक्खवे bhikkhË धम्मट् pariyåpuˆanti सुत्तट् गेय्यट् veyyåkaraˆaµ

गाथट् उदानट् इतिवुत्तकट् जातकट् अब्भुतधम्मट् वेदल्लट्. अयट् भिक्खवे प†ह-

मो धम्मो सद्धम्मस्स †हितिया असम्मोसाय अनन्तरधानाय सट्वत्तति॥ ॥पुन च

परट् भिक्खवे bhikkhË यथासुतट् यथापरियत्तट् धम्मट् वित्थारेन परेसट्

देसेन्ति. अयट् भिक्खवे दुतियो धम्मो सद्धम्मस्स †हितिया असम्मोसाय अनन्तर-

धानाय सट्वत्तति॥ ॥पुन च परट् भिक्खवे bhikkhË यथासुतट् यथापरियत्तट्

धम्मट् वित्थारेन परट् वाचेन्ति. अयट् भिक्खवे ततियो धम्मो सद्धम्मस्स †हित्-

इया असम्मोसाय अनन्तरधानाय सट्वत्तति॥ ॥पुन च परट् भिक्खवे bhikkhË यथा-

सुतट् यथापरियत्तट् धम्मट् वित्थारेन सज्झायट् करोन्ति. अयट् भिक्खवे चतुत्थो

धम्मो सद्धम्मस्स †हितिया असम्मोसाय अनन्तरधानाय सट्वत्तति॥ ॥पुन च

परट् भिक्खवे bhikkhË यथासुतट् यथापरियत्तट् धम्मट् चेतसा अनुवितक्केन्ति

अनुविचारेन्ति मनसानुपेक्खन्ति. अयट् भिक्खवे पञ्चमो धम्मो सद्धम्मस्स

†हितिया असम्मोसाय अनन्तरधानाय सट्वत्तति॥ ॥AN5:155॥

| |bråhmaˆavagga kåraˆapål¥sutta| |

|| ||हन्द कुतो नु भवट् पि!गियाना आगच्छति दिवादिवस्सा ति? इतो ’हट् भो आगच्छामि

samaˆassa गोतमस्स सन्तिका ति. तट् किट् मञ्ञति भवट् पि!गियाना samaˆassa गोतम-

स्स पञ्ञावेय्यत्तियट्, पˆ"ito मञ्ञे ति? को चाहट् भो, को च samaˆassa गोतमस्स

पञ्ञावेय्यत्तियट् जानिस्सामि? सो पि nËn’ अस्स तादिसो ’व, यो samaˆassa गोतमस्स पञ्ञा-

वेय्यत्तियट् जानेय्या ति?॥ ॥u¬åråya खलु भवट् पि!गियाना samaˆaµ गोतमट् पसट्-

साय पसट्सता ति. को चाहट् भो, को च samaˆaµ गोतमट् पसट्सिस्सामि? पस††ह-

पस††हो ’व सो भवट् गोतमो से††हो देवमनुस्सानन् ति. किट् पन भवट् पि!गियाना

अत्थवसट् सम्पस्समानो samaˆe गोतमे एवट् अभिप्पसन्नो ति?॥ ॥सेय्यथा पि भो

Page 477: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

477

पुरिसो अग्गरसपरितित्तो न अञ्ञेसट् हानानट् रसानट् पिहेति, एवम् एव खो भो यतो यतो

तस्स भोतो गोतमस्स धम्मट् suˆåti यदि सुत्तसो यदि गेय्यसो यदि veyyåkaraˆaso

यदि अब्भुतधम्मसो, ततो ततो न अञ्ञेसट् puthusamaˆabråhmaˆappavådånaµ पिहेति॥

||सेय्यथा पि भो पुरिसो जिघच्छादुब्बल्यपरेतो मधुपिˆ"ikaµ अधिगच्छेय्य, सो यतो

यतो सायेथ लभत्’ एव सादु रसट् असेचनकट्, एवम् एव खो भो यतो यतो तस्स भोतो

गोतमस्स धम्मट् suˆåti यदि सुत्तसो यदि गेय्यसो यदि veyyåkaraˆaso यदि अब्भुत-

धम्मसो, ततो ततो लभत्’ एव अत्तमनतट् लभति चेतसो पसादट्॥ ॥सेय्यथा पि भो

पुरिसो चन्दनघ†इकट् अधिगच्छेय्य हरिचन्दनस्स वा लोहितचन्दनस्स वा, सो यतो

यतो घायेथ यदि mËlato यदि मज्झतो यदि अग्गतो, अधिगच्छत्’ एव सुरभिगन्धट्

असेचनकट्, एवम् एव खो भो यतो यतो तस्स भोतो गोतमस्स धम्मट् suˆåti यदि

सुत्तसो यदि गेय्यसो यदि veyyåkaraˆaso यदि अब्भुतधम्मसो, ततो ततो अधिगच्छति

पामुज्जट् अधिगच्छति सोमनस्सट्॥ ॥सेय्यथा पि भो पुरिसो आबाधिको दुक्खितो bå¬ha-

गिलानो, तस्स कुसलो भिसक्को †हानसो आबाधट् नाहरेय्य, एवम् एव खो भो यतो यतो

तस्स भोतो गोतमस्स धम्मट् suˆåti यदि सुत्तसो यदि गेय्यसो यदि veyyåkaraˆaso

यदि अब्भुतधम्मसो, ततो ततो सोकपरिदेवदुक्खदोमनस्स्’ उपायासा अब्भत्थट्

गच्छन्ति॥ ॥सेय्यथा पि भो पोक्खरˆ¥ अच्छोदका सातोदका सातोदका सेतोदका सुपति††हा

रमˆ¥yå, अथ पुरिसो आगच्छेय्य घम्माभितत्तो घम्मपरेतो किलन्तो तसितो पिपासितो,

सो तट् pokkharaˆiµ ओगाहेत्वा न्हात्वा च पिवित्वा च sabbadarathakilamathapari¬åhaµ

प†इप्पस्सम्भेय्य, एवम् एव खो भो यतो यतो तस्स भोतो गोतमस्स धम्मट् suˆåti

यदि सुत्तसो यदि गेय्यसो यदि veyyåkaraˆaso यदि अब्भुतधम्मसो, ततो ततो सब्ब-

darathakilamathapari¬åhå प†इप्पस्सम्भन्ता ति|| ||एवट् वुत्ते karaˆapål¥ bråhmaˆo u††हाय्-

आसना एकट्सट् उत्तरास!गट् करित्वा dakkhiˆajånumaˆ"alaµ प†हवियट् निहन्त्वा येन

भगवा तेन्’ अञ्जलिट् paˆåmetvå तिक्खत्तुट् उदानट् उदानेसि॥

||नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

||नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥

||नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स॥ ॥AN5:194॥

Page 478: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

478

| |bråhmaˆavagga nissaraˆasutta| |

|| ||पुन च परट् भिक्खवे भिक्खुनो सक्कायट् मनसिकरोतो: सक्काये चित्तट् न

पक्खन्दति नप्पसादति न सन्ति††हति न विमुच्चति. सक्कायनिरोधट् खो पन्’ अस्स

मनसिकरोतो: सक्कायनिरोधे चित्तट् पक्खन्दति पसादति सन्ति††हति विमुच्चति. तस्स

तट् चित्तट् सुकतट् सुभावितट् सुवु††हितट् सुविमुत्तट् सुविसट्युत्तट् सक्कायेन, ये च

सक्कायपच्चया उप्पज्जन्ति आसवा vighåtapari¬åhå; मुत्तो सो तेहि न सो तट् वेदनट्

वेदियति. इदट् अक्खातट् सक्कायस्स nissaraˆaµ॥ ॥AN5:200||

| |सार्別यवग्ग मेत्तसुत्त। |

|| ||इध पन भिक्खवे भिक्खु एवट् वदेय्य: अस्मा ति खो मे विगतट् अयट् अहम्

अस्मा ति च न समनुपस्सामि, अथ च पन मे विचिकिच्छाकथ!कथासल्लट् चित्तट्

परियादाय ति††हता ति. सो मा h’ एवन् ति ’स्स वचनायो मायस्मा एवट् अवच, मा

भगवन्तट् अब्भाचिक्खि, न हि साधु भगवतो अब्भक्खानट्. न हि भगवा एवट्

वदेय्य. a††हानम् एतट् आवुसो अनवकासो, यट् अस्मा ति विगते अयट् अहम् अस्मा ति च न

समनुपस्सतो, अथ च पन्’ अस्स विचिकिच्छाकथ!कथासल्लट् चित्तट् परियादाय †हस्सता

ति – n’ एतट् †हानट् विज्जति. nissaraˆañ h’ एतट् आवुसो विचिकिच्छाकथ!कथासल्लस्स, यद्

इदट् अस्मा ति मानसमुग्घातो॥ ॥AN6:13॥

| |सार्別यवग्ग भद्दकसुत्त। |

|| ||तथा तथा आवुसो भिक्खु विहारट् कप्पेति, यथा यथा ’स्स विहारट् कप्पयतो न

भद्दकट् maraˆaµ होति, न भद्दिका कालकिरिया. कथञ् c’ आवुसो भिक्खु तथा तथा

विहारट् कप्पेति, यथा यथा ’स्स विहारट् कप्पयतो न भद्दकट् maraˆaµ होति, न

भद्दिका कालकिरिया?॥ ॥इध्’ आवुसो भिक्खु कम्मारामो होति कम्मरतो कम्मारामतट्

अनुयुत्तो, भस्सारामो होति भस्सरतो भस्सारामतट् अनुयुत्तो, निद्दारामो होति निद्दारतो

निद्दारामतट् अनुयुत्तो, स!gaˆikåråmo होति स!gaˆikårato स!gaˆikåråmataµ अनुयुत्तो,

सट्सग्गारामो होति सट्सग्गरतो सट्सग्गारामतट् अनुयुत्तो, पपञ्चारामो होति पपञ्-

चरतो पपञ्चारामतट् अनुयुत्तो. एवट् खो आवुसो भिक्खु तथा तथा विहारट् कप्पेति,

यथा यथा ’स्स विहारट् कप्पयतो न भद्दकट् maraˆaµ होति, न भद्दिका कालकिरिया.

अयट् वुच्चत्’ आवुसो भिक्खु सक्कायाभिरतो, न पहासि सक्कायट् सम्मा दुक्खस्स

Page 479: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

479

अन्तकिरियाय॥ ॥तथा तथा आवुसो भिक्खु विहारट् कप्पेति, यथा यथा ’स्स विहारट्

कप्पयतो भद्दकट् maraˆaµ होति, भद्दिका कालकिरिया. कथञ् c’ आवुसो भिक्खु तथा

तथा विहारट् कप्पेति, यथा यथा ’स्स विहारट् कप्पयतो भद्दकट् maraˆaµ होति,

भद्दिका कालकिरिया?॥ ॥इध्’ आवुसो भिक्खु न कम्मारामो होति न कम्मरतो न कम्म्-

आरामतट् अनुयुत्तो, न भस्सारामो होति न भस्सरतो न भस्सारामतट् अनुयुत्तो, न

निद्दारामो होति न निद्दारतो न निद्दारामतट् अनुयुत्तो, न स!gaˆikåråmo होति न स!ग-

ˆइकारतो न स!gaˆikåråmataµ अनुयुत्तो, न सट्सग्गारामो होति न सट्सग्गरतो न

सट्सग्गारामतट् अनुयुत्तो, न पपञ्चारामो होति न पपञ्चरतो न पपञ्चारामतट्

अनुयुत्तो. एवट् खो आवुसो भिक्खु तथा तथा विहारट् कप्पेति, यथा यथा ’स्स विहारट्

कप्पयतो भद्दकट् maraˆaµ होति, भद्दिका कालकिरिया. अयट् वुच्चत्’ आवुसो भिक्खु

निब्बानाभिरतो, पहासि सक्कायट् सम्मा दुक्खस्स अन्तकिरियाया ति॥

||यो पपञ्चट् अनुयुत्तो पपञ्चाभिरतो मगो

विराधयि सो निब्बानट् योगक्खेमट् अनुत्तरट्॥

||यो च पपञ्चट् हित्वान निप्पपञ्चपदे रतो

आराधयि सो निब्बानट् योगखेमट् अनुत्तरन् ति॥AN6:14॥

| |अनुत्तरियवग्ग भयसुत्त। |

||भयट् दुक्खट् रोगो गˆ"aµ स!गो प!को च उभयट्

एते कामा पवुच्चन्ति, यत्थ सत्तो पुथुज्जनो॥

||उपादाने भयट् दिस्वा jåtimaraˆasambhave

अनुपादा विमुच्चन्ति jåtimaraˆasaµkhaye||

||ते खेमप्पत्ता सुखिनो दि††हधम्माभिनिब्बुता

सब्बवेरभयाताता सब्बदुक्खट् उपच्चगुन् ति॥AN6:23॥

Page 480: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

480

| |देवतावग्ग निदानसुत्त। |

|| ||ताˆ’ इमानि भिक्खवे निदानानि कम्मानट् समुदयाय. कतमानि t¥ˆi? लोभो निदानट्

कम्मानट् समुदयाय, दोसो निदानट् कम्मानट् समुदयाय, मोहो निदानट् कम्म्-

आनट् समुदयाय. न भिक्खवे लोभा अलोभो समुदेति, अथ खो भिक्खवे लोभा लोभो

’व समुदेति. न भिक्खवे दोसा अदोसो समुदेति, अथ खो भिक्खवे दोसा दोसो ’व

समुदेति. न भिक्खवे मोहा अमोहो समुदेति, अथ खो भिक्खवे मोहा मोहो ’व सम्-

उदेति॥ ॥न भिक्खवे लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन देवा

पञ्ञायन्ति, मनुस्सा पञ्ञायन्ति, या वा पन्’ अञ्ञा पि काचि सुगतियो, अथ खो भिक्खवे

लोभजेन कम्मेन दोसजेन कम्मेन मोहजेन कम्मेन निरयो पञ्ञायति, तिरच्-

छानयोनि पञ्ञायति, पेत्तिविसयो पञ्ञायति, या वा पन्’ अञ्ञा पि काचि दुग्गतियो. इमानि खो

भिक्खवे t¥ˆi निदानानि कम्मानट् समुदयाय॥ ॥ताˆ’ इमानि भिक्खवे निदानानि कम्-

मानट् समुदयाय. कतमानि t¥ˆi? अलोभो निदानट् कम्मानट् समुदयाय, अदोसो

निदानट् कम्मानट् समुदयाय, अमोहो निदानट् कम्मानट् समुदयाय. न भिक्ख-

वे अलोभा लोभो समुदेति, अथ खो भिक्खवे अलोभा अलोभो ’व समुदेति. न भिक्खवे

अदोसा दोसो समुदेति, अथ खो भिक्खवे अदोसा अदोसो ’व समुदेति. न भिक्खवे अमोहा

मोहो समुदेति, अथ खो भिक्खवे अमोहा अमोहो ’व समुदेति॥ ॥न भिक्खवे अलोभ-

जेन कम्मेन अदोसजेन कम्मेन अमोहजेन कम्मेन निरयो पञ्ञायति, तिरच्छान-

योनि पञ्ञायति, पेत्तिविसयो पञ्ञायति, या वा पन्’ अञ्ञा पि काचि दुग्गतियो. अथ खो भिक्-

खवे अलोभजेन कम्मेन अदोसजेन कम्मेन अमोहजेन कम्मेन देवा पञ्ञायन्ति,

मनुस्सा पञ्ञायन्ति, या वा पन्’ अञ्ञा पि काचि सुगतियो. इमानि खो भिक्खवे t¥ˆi निदानानि

कम्मानट् समुदयाया ति॥ ॥AN6:39॥

| |धम्मिकवग्ग खेमसुमनसुत्त। |

|| ||अथ खो आयस्मा च खेमो आयस्मा च सुमनो येन भगवा तेन्’ उपस!कमिट्सु,

उपस!कमित्वा भगवन्तट् अभिवादेत्वा एकमन्तट् निसादिट्सु. एकमन्तट् निसिन्नो खो

आयस्मा खेमो भगवन्तट् एतद् अवोच. यो सो भन्ते भिक्खु अरहट्, kh¥ˆआसवो वुसित-

वा कतकरˆ¥yo ओहितभारो अनुप्पत्तसदत्थो parikkh¥ˆअभवसट्योजनो सम्मदञ्ञा

विमुत्तो, तस्स न एवट् होति: अत्थि मे सेय्यो ति वा, अत्थि मे सदिसो ति वा, अत्थि मे हानो ति वा

ति. इदट् अवोच आयस्मा खेमो, समनुञ्ञो सत्था अहोसि. अथ खो आयस्मा खेमो सम-

नुञ्ञो मे सत्था ति u††हायासना, भगवन्तट् अभिवादेत्वा padakkhiˆaµ कत्वा पक्कामि॥

Page 481: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

481

||अथ खो आयस्मा सुमनो अचिरपक्कन्ते आयस्मन्ते खेमे भगवन्तट् एतद् अवोच: यो

सो भन्ते भिक्खु अरहट्, kh¥ˆआसवो वुसितवा कतकरˆ¥yo ओहितभारो अनुप्पत्तस-

दत्थो parikkh¥ˆअभवसट्योजनो सम्मदञ्ञा विमुत्तो, तस्स न एवट् होति: n’ अत्थि मे

सेय्यो ति वा, n’ अत्थि मे सदिसो ति वा, n’ अत्थि मे हानो ति वा ति. इदट् अवोच आयस्मा सुमनो,

समनुञ्ञो सत्था अहोसि. अथ खो आयस्मा सुमनो समनुञ्ञो मे सत्था ति u††हायासना,

भगवन्तट् अभिवादेत्वा padakkhiˆaµ कत्वा पक्कामि. अथ खो भगवा अचिरपक्कन्ते

आयस्मन्ते च खेमे आयस्मन्ते च सुमने bhikkhË आमन्तेसि: एवट् खो भिक्खवे कुल-

पुत्ता अञ्ञट् व्याकरोन्ति. अत्थो च वुत्तो अत्ता च अनुपनातो॥ ॥AN6:49॥

| |महावग्ग पारायनसुत्त। |

|| ||तेन खो पन समयेन सम्बहुलानट् थेरानट् bhikkhËnaµ पच्छाभत्तट्

पिˆ"apåtapa†इक्कन्तानट् मˆ"alamåle सन्निसिन्नानट् सन्निपतितानट् अयट् अन्तराकथा

उदपादि – वुत्तम् इदट् आवुसो भगवता पारायने मेत्तेय्यपञ्हे:

||यो उभ्’ अन्ते विदित्वान मज्झे मन्ता न लिम्पति

तट् brËmi महापुरिसो ति, सो ’ध सिब्बनिम् अच्चगा ति॥

||कतमो नु खो आवुसो एको अन्तो, कतमो दुतियो अन्तो, किट् मज्झे, का सिब्बना ति? एवट्

वुत्ते अञ्ञतरो भिक्खु थेरे bhikkhË एतद् अवोच: फस्सो खो आवुसो एको अन्तो, फस्स-

समुदयो दुतियो अन्तो, फस्सनिरोधो मज्झे, taˆhå सिब्बना; taˆhå हि नट् सिब्बति तस्स

तस्स्’ एव भवस्स अभिनिब्बत्तिया. एत्तावता खो आवुसो भिक्खु अभिञ्ञेय्यट् अभिजानाति

परिञ्ञेय्यट् परिजानाति, अभिञ्ञेय्यट् अभिजानन्तो परिञ्ञेय्यट् परिजानन्तो दि††h’ एव

dhamme dukkhass’ antakaro hot¥ ti|| ||AN6:61||

| |महावग्ग निब्बेधिकसुत्त। |

|| ||पञ्च्’ इमे भिक्खवे kåmaguˆå: चक्खुविञ्ञेय्या rËpå i††हा कन्ता मनापा piyarËpå

kåmËpasaµhitå रजनाया, सोतविञ्ञेय्या सद्दा i††हा कन्ता मनापा piyarËpå kåmËpasaµhi-

ता रजनाया, घानविञ्ञेय्या गन्धा i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå रजनाया,

जिव्हाविञ्ञेय्या रसा i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå रजनाया कायविञ्ञेय्या

Page 482: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

482

फो††हब्बा i††हा कन्ता मनापा piyarËpå kåmËpasaµhitå रजनाया. अपि च खो भिक्खवे

n’ एते कामा, kåmaguˆå नाम्’ एते अरियस्स विनये वुच्चन्ति. स!कप्परागो पुरिसस्स कामो॥

||n’ एते कामा यानि चित्रानि लोके, स!कप्परागो पुरिसस्स कामो

ति††हन्ति चित्रानि तथ् ’एव लोके, अथ्’ एत्थ धारा विनयन्ति छन्दन् ति॥

||कतमो च भिक्खवे कामानट् निदानसम्भवो? फस्सो भिक्खवे कामानट् निदान-

सम्भवो. कतमा च भिक्खवे कामानट् वेमत्तता? अञ्ञो भिक्खवे कामो rËpesu,

अञ्ञो कामो सद्देसु, अञ्ञो कामो गन्धेसु, अञ्ञो कामो रसेसु, अञ्ञो कामो फो††अब्बेसु.

अयट् वुच्चति भिक्खवे कामानट् वेमत्तता. कतमो च भिक्खवे कामानट् विपाको?

यट् खो भिक्खवे कामयमानो तज्जट् तज्जट् अत्तभावट् अभिनिब्बत्तेति पुञ्ञभागि-

यट् वा अपुञ्ञभागियट् वा. अयट् वुच्चति भिक्खवे कामानट् विपाको॥ ॥कतमो च

भिक्खवे कामनिरोधो? फस्सनिरोधा भिक्खवे कामनिरोधो. अयम् एव अरियो a††h-

a!गिको मग्गो कामनिरोधगामिनिप†इपदा, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो

सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मासमाधि.

यतो च खो भिक्खवे अरियसावको एवट् कामे पजानाति, एवट् कामानट् निदानसम्-

भवट् पजानाति, एवट् कामानट् वेमत्ततट् पजानाति, एवट् कामानट् विपाकट् पजानाति,

एवट् कामनिरोधट् पजानाति, एवट् कामनिरोधगामिनिप†इपदट् पजानाति; सो इमट्

निब्बेधिकट् ब्रह्मचरियट् पजानाति कामनिरोधट्॥ ॥AN6:63॥

| |महावग्ग निब्बेधिकसुत्त। |

|| ||तिस्सो इमा भिक्खवे वेदना: सुखा वेदना दुक्खा वेदना अदुक्खमसुखा वेदना.

कतमो च भिक्खवे वेदनानट् निदानसम्भवो? फस्सो भिक्खवे वेदनानट् निदा-

नसम्भवो. कतमा च भिक्खवे वेदनानट् वेमत्तता? अत्थि भिक्खवे सामिसा सुखा

वेदना अत्थि निरामिसा सुखा वेदना, अत्थि सामिसा दुक्खा वेदना अत्थि निरामिसा दुक्खा

वेदना, अत्थि सामिसा अदुक्खमसुखा वेदना अत्थि निरामिसा अदुक्खमसुखा वेदना.

अयट् वुच्चति भिक्खवे वेदनानट् वेमत्तता. कतमो च भिक्खवे वेदनानट् विपाको?

यट् खो भिक्खवे वेदियमानो तज्जट् तज्जट् अत्तभावट् अभिनिब्बत्तेति पुञ्ञभागियट्

वा अपुञ्ञभागियट् वा. अयट् वुच्चति भिक्खवे वेदनानट् विपाको. कतमो च भिक्ख-

वे वेदनानिरोधो? फस्सनिरोधा भिक्खवे वेदनानिरोधो. अयम् एव अरियो a††ह!गिको

मग्गो वेदनानिरोधगामिनिप†इपदा, सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्-

Page 483: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

483

मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो

च खो भिक्खवे अरियसावको एवट् वेदना पजानाति, एवट् वेदनानट् निदानसम्भ-

वट् पजानाति, एवट् वेदनानट् वेमत्ततट् पजानाति, एवट् वेदनानट् विपाकट् पजानाति,

एवट् वेदनानिरोधट् पजानाति, एवट् वेदनानिरोधगामिनिप†इपदट् पजानाति; सो इमट्

निब्बेधिकट् ब्रह्मचरियट् पजानाति वेदनानिरोधट्॥ ॥AN6:63॥

| |महावग्ग निब्बेधिकसुत्त। |

||छयिमा भिक्खवे सञ्ञा: rËpasaññå सद्दसञ्ञा गन्धसञ्ञा रससञ्ञा फो††हब्ब-

सञ्ञा धम्मसञ्ञा. कतमो च भिक्खवे सञ्ञानट् निदानसम्भवो? फस्सो भिक्-

खवे सञ्ञानट् निदानसम्भवो. कतमा च भिक्खवे सञ्ञानट् वेमत्तता? अञ्ञा

भिक्खवे सञ्ञा rËpesu, अञ्ञा सञ्ञा सद्देसु, अञ्ञा सञ्ञा गन्धेसु, अञ्ञा सञ्ञा रसेसु,

अञ्ञा सञ्ञा फो††हब्बेसु, अञ्ञा सञ्ञा धम्मेसु. अयट् वुच्चति भिक्खवे सञ्ञानट्

वेमत्तता. कतमो च भिक्खवे सञ्ञानट् विपाको? वोहारवेपक्का ’हट् भिक्खवे

सञ्ञा वदामि, यथा यथा नट् सञ्जानाति तथा तथा वोहरति: एवट् सञ्ञा अहोसिन् ति. अयट्

वुच्चति भिक्खवे सञ्ञानट् विपाको. कतमो च भिक्खवे सञ्ञानिरोधो? फस्सनिरोधा

भिक्खवे सञ्ञानिरोधो. अयम् एव अरियो a††ह!गिको मग्गो सञ्ञानिरोधगामिनिप†इपदा,

सेय्यथादट् सम्मादि††हि सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो

सम्मावायामो सम्मासति सम्मासमाधि॥ ॥यतो च खो भिक्खवे अरियसावको एवट्

सञ्ञा पजानाति, एवट् सञ्ञानट् निदानसम्भवट् पजानाति, एवट् सञ्ञानट् वेमत्ततट्

पजानाति, एवट् सञ्ञानट् विपाकट् पजानाति, एवट् सञ्ञानिरोधट् पजानाति, एवट् सञ्ञा-

निरोधगामिनिप†इपदट् पजानाति; सो इमट् निब्बेधिकट् ब्रह्मचरियट् पजानाति

सञ्ञानिरोधट्॥ ॥AN6:63॥

| |महावग्ग निब्बेधिकसुत्त। |

|| ||तयो ’मे भिक्खवे आसवा: कामासवो भवासवो अविज्जासवो. कतमो च भिक्खवे

आसवानट् निदानसम्भवो? अविज्जा भिक्खवे आसवानट् निदानसम्भवो. कतमा च

भिक्खवे आसवानट् वेमत्तता? अत्थि भिक्खवे आसवा निरयगमनिया, अत्थि आसवा तिरच्-

छानयोनिगमनिया, अत्थि आसवा पेत्तिविसयगमनिया, अत्थि आसवा मनुस्सलोकगमनिया,

अत्थि आसवा देवलोकगमनिया. अयट् वुच्चति भिक्खवे आसवानट् वेमत्तता. कतमो च

भिक्खवे आसवानट् विपाको? यट् खो भिक्खवे अविज्जागतो तज्जट् तज्जट् अत्तभावट्

Page 484: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

484

अभिनिब्बत्तेति पुञ्ञभागियट् वा अपुञ्ञभागियट् वा. अयट् वुच्चति भिक्खवे आसवा-

नट् विपाको. कतमो च भिक्खवे आसवनिरोधो? अविज्जानिरोधा भिक्खवे आसवनिरोधो.

अयम् एव अरियो a††ह!गिको मग्गो आसवनिरोधगामिनिप†इपदा, सेय्यथादट् सम्मादि††हि

सम्मास!कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति

सम्मासमाधि॥ ॥यतो च खो भिक्खवे अरियसावको एवट् आसवे पजानाति, एवट् आसवा-

नट् निदानसम्भवट् पजानाति, एवट् आसवानट् वेमत्ततट् पजानाति, एवट् आसवानट्

विपाकट् पजानाति, एवट् आसवनिरोधट् पजानाति, एवट् आसवनिरोधगामिनिप†इपदट्

पजानाति; सो इमट् निब्बेधिकट् ब्रह्मचरियट् पजानाति आसवनिरोधट्॥ ॥AN6:63॥

| |महावग्ग निब्बेधिकसुत्त। |

|| ||चेतना ’हट् भिक्खवे कम्मट् वदामि, चेतयित्वा कम्मट् करोति कायेन वाचाय

मनसा. कतमो च भिक्खवे कम्मानट् निदानसम्भवो? फस्सो भिक्खवे कम्मा-

नट् निदानसम्भवो. कतमो च भिक्खवे कम्मानट् वेमत्तता? अत्थि भिक्खवे

कम्मट् निरयवेदनियट्, अत्थि कम्मट् तिरच्छानयोनिवेदनियट्, अत्थि कम्मट्

पेत्तिविसयवेदनियट्, अत्थि कम्मट् मनुस्सलोकवेदनियट्, अत्थि कम्मट् देवलोक-

वेदनियट्. अयट् वुच्चति भिक्खवे कम्मानट् वेमत्तता. कतमो च भिक्खवे कम्-

मानट् विपाको? तिविधा ’हट् भिक्खवे कम्मानट् विपाकट् वदामि: दि††h’ एव धम्मे

उपपज्जे वा अपरे वा परियाये. अयट् वुच्चति भिक्खवे कम्मानट् विपाको. कतमो च

भिक्खवे कम्मनिरोधो? फस्सनिरोधा भिक्खवे कम्मनिरोधो. अयम् एव अरियो

a††ह!गिको मग्गो कम्मनिरोधगामिनिप†इपदा, सेय्यथादट् सम्मादि††हि सम्मास!-

कप्पो सम्मावाचा सम्माकम्मन्तो सम्माआजावो सम्मावायामो सम्मासति सम्मा-

समाधि॥ ॥यतो च खो भिक्खवे अरियसावको एवट् कम्मट् पजानाति, एवट् कम्मानट्

निदानसम्भवट् पजानाति, एवट् कम्मानट् वेमत्ततट् पजानाति, एवट् कम्मानट्

विपाकट् पजानाति, एवट् कम्मनिरोधट् पजानाति, एवट् कम्मनिरोधगामिनिप†इपदट्

पजानाति; सो इमट् निब्बेधिकट् ब्रह्मचरियट् पजानाति कम्मनिरोधट्॥ ॥AN6:63॥

| |देवतावग्ग †हानसुत्त। |

|| ||सो वत भिक्खवे भिक्खु स!gaˆikåråmo स!gaˆikårato स!gaˆikåråmataµ अनुयुत्तो,

gaˆåråmo gaˆarato gaˆåråmataµ अनुयुत्तो: एको पविवेके अभिरमिस्सता ति, n’ एतट् †हानट्

विज्जति. एको पविवेके अनभिरमन्तो चित्तस्स निमित्तट् गहेस्सता ति, n’ एतट् †हानट् विज्जति.

Page 485: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

485

चित्तस्स निमित्तट् agaˆhanto सम्मादि††हिट् paripËressat¥ ति, n’ एतट् †हानट् विज्जति. सम्-

मादि††हिट् aparipËretvå सम्मासमाधिट् paripËressat¥ ति n’ एतट् †हानट् विज्जति. सम्मा-

समाधिट् aparipËretvå सट्योजनानि पजहिस्सता ति, n’ एतट् †हानट् विज्जति. सट्योजनानि

अप्पहाय निब्बानट् सच्छिकरिस्सता ति, n’ एतट् †हानट् विज्जति॥ ॥सो वत भिक्खवे भिक्खु

न स!gaˆikåråmo न स!gaˆikårato न स!gaˆikåråmataµ अनुयुत्तो, न gaˆåråmo न

gaˆarato न gaˆåråmataµ अनुयुत्तो: एको पविवेके अभिरमिस्सता ति, †हानम् एतट् विज्जति.

एको पविवेके अभिरमन्तो चित्तस्स निमित्तट् गहेस्सता ति, †हानम् एतट् विज्जति. चित्तस्स

निमित्तट् agaˆhanto सम्मादि††हिट् paripËressat¥ ति, †हानम् एतट् विज्जति. सम्मादि††हिट्

aparipËretvå सम्मासमाधिट् paripËressat¥ ति †हानम् एतट् विज्जति. सम्मासमाधिट् अप्-

aripËretvå सट्योजनानि पजहिस्सता ति, †हानम् एतट् विज्जति. सट्योजनानि अप्पहाय निब्बा-

नट् सच्छिकरिस्सता ति, †हानम् एतट् विज्जति॥ ॥AN6:68॥

| |अरहत्तवग्ग अरहत्तसुत्त। |

|| ||छ भिक्खवे धम्मे अप्पहाय अभब्बो अरहत्तट् सच्छिकातुट्. कतमे छ?

मानट् ओमानट् अतिमानट् अधिमानट् थम्भट् अतिनिपातट्. इमे खो भिक्खवे छ

धम्मे अप्पहाय अभब्बो अरहत्तट् सच्छिकातुट्॥ ॥छ भिक्खवे धम्मे पहाय

भब्बो अरहत्तट् सच्छिकातुट्. कतमे छ? मानट् ओमानट् अतिमानट् अधिमानट्

थम्भट् अतिनिपातट्. इमे खो भिक्खवे छ धम्मे पहाय भब्बो अरहत्तट् सच्छि-

कातुन् ति॥ ॥AN6:76॥

| |आनिसट्सवग्ग आनिसट्ससुत्त। |

|| ||छयिमे भिक्खवे आनिसट्सा सोतापत्तिफलसच्छिकिरियाय. कतमे छ? सद्धम्म-

नियतो होति अपरिहानधम्मो होति, परियन्तकतस्स दुक्खट् न होति, asådhåraˆena

ñåˆena समन्नागतो होति, हेतु c’ अस्स सुदि††हो, हेतुसमुप्पन्ना च धम्मा. इमे खो

भिक्खवे छ आनिसट्सा सोतापत्तिफलसच्छिकिरियाया ति॥ ॥AN6:97॥

| |आनिसट्सवग्ग अनिच्चसुत्त। |

|| ||सो वत भिक्खवे भिक्खु कञ्चि स!खारट् निच्चतो समनुपस्सन्तो अनुलोमिकाय

खन्तिया समन्नागतो भविस्सता ति, n’ एतट् †हानट् विज्जति. अनुलोमिकाय खन्तिया असम्-

Page 486: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

486

अन्नागतो सम्मत्तनियामट् ओक्कमिस्सता ति, n’ एतट् †हानट् विज्जति. सम्मत्तनियामट्

अनोक्कममानो सोतापत्तिफलट् वा सकदागामिफलट् वा अनागामिफलट् वा अरहत्तट्

वा सच्छिकरिस्सता ति, n’ एतट् †हानट् विज्जति॥ ॥सो वत भिक्खवे भिक्खु सब्बस!खारट्

अनिच्चतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सता ति, †हानट् एतट्

विज्जति. अनुलोमिकाय खन्तिया समन्नागतो सम्मत्तनियामट् ओक्कमिस्सता ति, †हानट्

एतट् विज्जति. सम्मत्तनियामट् ओक्कममानो सोतापत्तिफलट् वा सकदागामिफलट् वा

अनागामिफलट् वा अरहत्तट् वा सच्छिकरिस्सता ति, †हानट् एतट् विज्जता ति॥ ॥AN6:98॥

| |आनिसट्सवग्ग दुक्खसुत्त। |

|| ||सो वत भिक्खवे भिक्खु कञ्चि स!खारट् सुखतो समनुपस्सन्तो अनुलोमिकाय

खन्तिया समन्नागतो भविस्सता ति, n’ एतट् †हानट् विज्जति. अनुलोमिकाय खन्तिया असम्-

अन्नागतो सम्मत्तनियामट् ओक्कमिस्सता ति, n’ एतट् †हानट् विज्जति. सम्मत्तनियामट्

अनोक्कममानो सोतापत्तिफलट् वा सकदागामिफलट् वा अनागामिफलट् वा अरहत्तट्

वा सच्छिकरिस्सता ति, n’ एतट् †हानट् विज्जति॥ ॥सो वत भिक्खवे भिक्खु सब्बस!खारट्

दुक्खतो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सता ति, †हानट् एतट्

विज्जति. अनुलोमिकाय खन्तिया समन्नागतो सम्मत्तनियामट् ओक्कमिस्सता ति, †हानट्

एतट् विज्जति. सम्मत्तनियामट् ओक्कममानो सोतापत्तिफलट् वा सकदागामिफलट् वा

अनागामिफलट् वा अरहत्तट् वा सच्छिकरिस्सता ति, †हानट् एतट् विज्जता ति॥ ॥AN6:99॥

| |आनिसट्सवग्ग अनत्तसुत्त। |

|| ||सो वत भिक्खवे भिक्खु कञ्चि धम्मट् अत्ततो समनुपस्सन्तो अनुलोमिकाय

खन्तिया समन्नागतो भविस्सता ति, n’ एतट् †हानट् विज्जति. अनुलोमिकाय खन्तिया असम्-

अन्नागतो सम्मत्तनियामट् ओक्कमिस्सता ति, n’ एतट् †हानट् विज्जति. सम्मत्तनियामट्

अनोक्कममानो सोतापत्तिफलट् वा सकदागामिफलट् वा अनागामिफलट् वा अरहत्तट्

वा सच्छिकरिस्सता ति, n’ एतट् †हानट् विज्जति॥ ॥सो वत भिक्खवे भिक्खु सब्बधम्मट्

अनत्ततो समनुपस्सन्तो अनुलोमिकाय खन्तिया समन्नागतो भविस्सता ति, †हानट् एतट्

विज्जति. अनुलोमिकाय खन्तिया समन्नागतो सम्मत्तनियामट् ओक्कमिस्सता ति, †हानट्

एतट् विज्जति. सम्मत्तनियामट् ओक्कममानो सोतापत्तिफलट् वा सकदागामिफलट् वा

अनागामिफलट् वा अरहत्तट् वा सच्छिकरिस्सता ति, †हानट् एतट् विज्जता ति॥ ॥AN6:100॥

Page 487: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

487

| |आनिसट्सवग्ग पथम-अनोधिसट्वुत्तसुत्त। |

|| ||छ भिक्खवे आनिसट्से सम्पस्समानेन अलम् एव भिक्खुना सब्बस!खारेसु

अनोधिट् करित्वा अनिच्चसञ्ञट् उप††हापेतुट्. कतमे छ? सब्बस!खारा च मे अनव-

††हिततो खायिस्सन्ति. सब्बलोके च मे मनो नाभिरमिस्सति. सब्बलोका च मे मनो वु††ह-

हिस्सति. nibbånapoˆañ च मे मानसट् भविस्सति. सट्योजना च मे पहानट् गच्छन्ति.

परमेन च सामञ्ञेन समन्नागतो भविस्सामा ति॥ ॥AN6:102॥

| |आनिसट्सवग्ग दुतिय-अनोधिसट्वुत्तसुत्त। |

|| ||छ भिक्खवे आनिसट्से सम्पस्समानेन अलम् एव भिक्खुना सब्बस!खारेसु अनो-

धिट् करित्वा दुक्खसञ्ञट् उप††हापेतुट्. कतमे छ? सब्बस!खारेसु च मे निब्बान-

सञ्ञा पच्चुप††हिता भविस्सति सेय्यथा पि उक्खित्तासिके वधके. सब्बलोका च मे मनो

वु††हहिस्सति. निब्बाने च सन्तदस्सावा भविस्सामि. अनुसया च मे समुग्घातट् गच्छन्-

ति. किच्चकारा च भविस्सामि. सत्था च मे pariciˆˆo भविस्सति मेत्तावताया ति॥ ॥AN6:103॥

| |आनिसट्सवग्ग ततिय-अनोधिसट्वुत्तसुत्त। |

|| ||छ भिक्खवे आनिसट्से सम्पस्समानेन अलम् एव भिक्खुना सब्बधम्मेसु

अनोधिट् करित्वा अनत्तसञ्ञट् उप††हापेतुट्. कतमे छ? सब्बलोके च अतम्मयो भ-

विस्सामि. अह!कारा च मे उपरुज्झिस्सन्ति. मम!कारा च मे उपरुज्झिस्सन्ति. asådhåraˆena

च ñåˆena समन्नागतो भविस्सामि. हेतु च मे सुदि††हो भविस्सति, हेतुसमुप्पन्ना च

धम्मा॥ ॥AN6:104॥

| |आनिसट्सवग्ग भवसुत्त। |

|| ||तयो ’मे भिक्खवे भवा पहातब्बा, तासु सिक्खासु सिक्खितब्बट्. कतमे तयो भवा

पहातब्बा? कामभवो rËpabhavo arËpabhavo. इमे तयो भवा पहातब्बा. कतमासु तासु

सिक्खितब्बट्? अधिसालसिक्खाय अधिचित्तसिक्खाय अधिपञ्ञासिक्खाय. इमासु तासु सिक्खा-

सु सिक्खितब्बट्. यतो खो भिक्खवे भिक्खुनो इमे तयो भवा पहाना होन्ति, इमासु च

तासु सिक्खासु सिक्खितसिक्खो होति: अयट् वुच्चति भिक्खवे भिक्खु अच्छेज्जि taˆhaµ,

विवत्तयि सट्योजनट्, सम्मा मानाभिसमया अन्तम् अकासि दुक्खस्सा ति॥ ॥AN6:105॥

Page 488: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

488

| |आनिसट्सवग्ग taˆhåsutta। |

|| ||तिस्सो इमा भिक्खवे taˆhå पहातब्बा, तयो च माना. कतमा तिस्सो taˆhå पहातब्बा?

kåmataˆhå bhavataˆhå vibhavataˆhå. इमा तिस्सो taˆhå पहातब्बा. कतमे तयो माना

पहातब्बा? मानो ओमानो अतिमानो. इमे तयो माना पहातब्बा. यतो खो भिक्खवे भिक्-

खुनो इमा तिस्सो taˆhå पहाना होन्ति, इमे च तयो माना: अयट् वुच्चति भिक्खवे भिक्खु

अच्छेज्जि taˆhaµ, विवत्तयि सट्योजनट्, सम्मा मानाभिसमया अन्तम् अकासि दुक्खस्सा

ति|| ||AN6:106||

| | t इकवग्ग अस्सादसुत्त। |

|| ||तयो ’मे भिक्खवे धम्मा. कतमे तयो? अस्साददि††हि अत्तादि††हि मिच्छादि††हि. इमे

खो भिक्खवे तयो धम्मा. इमेसट् खो भिक्खवे tiˆˆaµ धम्मानट् पहानाय तयो

धम्मा भावेतब्बा. कतमे तयो? अस्साददि††हिया पहानाय अनिच्चसञ्ञा भावेतब्बा,

अत्तानुदि††हिया पहानाय अनत्तसञ्ञा भावेतब्बा, मिच्छादि††हिया पहानाय सम्मादि††हि

भावेतब्बा. इमेसट् खो भिक्खवे tiˆˆaµ धम्मानट् पहानाय. इमे तयो धम्मा

भावेतब्बा ति॥ ॥AN6:112॥

Page 489: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

489

A!गुत्तरनिकाय सत्तक-A††हक-नवकनिपात

| |महायञ्ञवग्ग सञ्ञासुत्त। |

|| ||अनिच्चसञ्ञा भिक्खवे भाविता बहुलाकता महप्फला होति महानिसट्सा, अमतो-

गधा अमतपरियोसाना ति. इति खो पन्’ एतट् वुत्तट् किञ् c’ एतट् प†इच्च वुत्तट्? अनिच्च-

सञ्ञापरिचितेन भिक्खवे भिक्खुनो चेतसा बहुलट् विहरतो; लाभसक्कारसिलोके चित्तट्

प†इलायति प†इकु†अति प†इव††अति न सम्पसारायति; उपेक्खा वा पा†ikkËlyatå वा सˆ†हाति.

सेय्यथापि भिक्खवे कुक्कु†अपत्तट् वा नहारुदद्दुलट् वा अग्गिम्हि, पक्खित्तट् प†इला-

यति प†इकु†अति प†इव††अति न सम्पसारायति. एवम् एव खो भिक्खवे भिक्खुनो चेतसा

बहुलट् विहरतो; लाभसक्कारसिलोके चित्तट् प†इलायति प†इकु†अति प†इव††अति न सम्प-

सारायति; उपेक्खा वा पा†ikkËlyatå वा सˆ†हाति॥ ॥सचे भिक्खवे भिक्खुनो अनिच्चसञ्ञा-

परिचितेन चेतसा बहुलट् विहरतो; लाभसक्कारसिलोके चित्तट् अनुसन्दति, अप्पा†ikkËlyatå

वा सˆ†हाति, वेदितब्बट् एतट् भिक्खवे भिक्खुना: अभाविता मे अनिच्चसञ्ञा, n’ अत्थि मे

पुब्बेनापरट् विसेसो, अप्पत्तट् मे भावनाफलन् ति. इति ह तत्थ सम्पजानो होति॥ ॥सचे

पन भिक्खवे भिक्खुनो अनिच्चसञ्ञापरिचितेन चेतसा बहुलट् विहरतो; लाभसक्कार-

सिलोके चित्तट् प†इलायति प†इकु†अति प†इव††अति न सम्पसारायति; उपेक्खा वा पा†ikkËlyatå वा

सˆ†हाति, वेदितब्बट् एतट् भिक्खवे भिक्खुना: भाविता मे अनिच्चसञ्ञा, अत्थि मे पुब्-

बेनापरट् विसेसो, पत्तट् मे भावनाफलन् ति. इति ह तत्थ सम्पजानो होति॥ ॥AN7:46॥

| |महायञ्ञवग्ग सञ्ञासुत्त। |

|| ||दुक्खे अनत्तसञ्ञा भिक्खवे भाविता बहुलाकता महप्फला होति महानिसट्सा,

अमतोगधा अमतपरियोसाना ति. इति खो पन्’ एतट् वुत्तट् किञ् c’ एतट् प†इच्च वुत्तट्?

दुक्खे अनत्तसञ्ञापरिचितेन भिक्खवे भिक्खुनो चेतसा बहुलट् विहरतो; इमस्मिञ् च

saviññåˆake काये, बहिद्धा च सब्बनिमित्तेसु, अह!कारमम!कारमानापगतट् मान-

सट् होति; विधासमतिक्कन्तट् सन्तट् सुविमुत्तट्॥ ॥सचे भिक्खवे भिक्खुनो दुक्खे

अनत्तसञ्ञापरिचितेन चेतसा बहुलट् विहरतो; इमस्मिञ् च saviññåˆake काये, बहिद्धा

च सब्बनिमित्तेसु, न अह!कारमम!कारमानापगतट् मानसट् होति; विधासमतिक्-

कन्तट् सन्तट् सुविमुत्तट्, वेदितब्बट् एतट् भिक्खवे भिक्खुना: अभाविता मे दुक्खे

अनत्तसञ्ञा, n’ अत्थि मे पुब्बेनापरट् विसेसो, अप्पत्तट् मे भावनाफलन् ति. इति ह

तत्थ सम्पजानो होति॥ ॥सचे पन भिक्खवे भिक्खुनो दुक्खे अनत्तसञ्ञापरिचितेन

Page 490: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

490

चेतसा बहुलट् विहरतो; इमस्मिञ् च saviññåˆake काये, बहिद्धा च सब्बनिमित्तेसु, अह-

!कारमम!कारमानापगतट् मानसट् होति; विधासमतिक्कन्तट् सन्तट् सुविमुत्तट्,

वेदितब्बट् एतट् भिक्खवे भिक्खुना: भाविता मे दुक्खे अनत्तसञ्ञा, अत्थि मे पुब्बे-

नापरट् विसेसो, पत्तट् मे भावनाफलन् ति. इति ह तत्थ सम्पजानो होति॥ ॥AN7:46॥

| |अव्याकतवग्ग अव्याकतसुत्त। |

|| ||को नु खो भन्ते हेतु को पच्चयो येन सुतवतो अरियसावकस्स विचिकिच्छा n’ उप्प-

ज्जति avyåkatavatthËsË ति? दि††हिनिरोधा खो भिक्खु सुतवतो अरियसावकस्स विचिकिच्छा n’

उप्पज्जति avyåkatavatthËsu. होति तथागतो परम् maraˆå ति खो भिक्खु दि††हिगतम् एतट्,

न होति तथागतो परम् maraˆå ति खो भिक्खु दि††हिगतम् एतट्, होति च न च होति

तथागतो परम् maraˆå ति खो भिक्खु दि††हिगतम् एतट्, n’ एव होति न न होति तथागतो

परम् maraˆå ति खो भिक्खु दि††हिगतम् एतट्॥ ॥अस्सुतवा भिक्खु पुथुज्जनो दि††हिट्

नप्पजानाति, दि††हिसमुदयट् नप्पजानाति, दि††हिनिरोधट् नप्पजानाति, दि††हिनिरोध-

गामिनिट् प†इपदट् नप्पजानाति. तस्स सा दि††हि पव""हति. सो न परिमुच्चति जातिया

जराय maraˆena सोकेहि परिदेवेहि दुक्केहि दोमनस्सेहि उपायासेहि, न परिविमुच्चति

दुक्खस्मा ति वदामि॥ ॥सुतवा च खो भिक्खु अरियसावको दि††हिट् पजानाति, दि††हि-

समुदयट् पजानाति, दि††हिनिरोधट् पजानाति, दि††हिनिरोधगामिनिट् प†इपदट् पजानाति.

तस्स सा दि††हि निरुज्झति. सो परिमुच्चति जातिया जराय maraˆena सोकेहि परिदेवेहि दुक्केहि

दोमनस्सेहि उपायासेहि, परिविमुच्चति दुक्खस्मा ति वदामि॥ ॥एवट् जानट् खो भिक्खु

सुतवा अरियसावको एवट् पस्सट् होति तथागतो परम् maraˆå ति पि न व्याकरोति, न होति

तथागतो परम् maraˆå ति पि न व्याकरोति, होति च न च होति तथागतो परम् maraˆå ति पि

न व्याकरोति, n’ एव होति न न होति तथागतो परम् maraˆå ति पि न व्याकरोति॥ ॥एवट्

जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट् एवट् avyåkaraˆadhammo होति

avyåkatavatthËsu. एवट् जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट् नच्छम्-

भति न कम्पति न वेधति न सन्तासट् आपज्जति avyåkatavatthËsuevaµ avyåkaraˆa-

धम्मो होति avyåkatavatthËsu|| ||AN7:51||

| |अव्याकतवग्ग अव्याकतसुत्त। |

|| ||को नु खो भन्ते हेतु को पच्चयो येन सुतवतो अरियसावकस्स विचिकिच्छा n’ उप्प-

ज्जति avyåkatavatthËsË ति? दि††हिनिरोधा खो भिक्खु सुतवतो अरियसावकस्स विचिकिच्छा n’

Page 491: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

491

उप्पज्जति avyåkatavatthËsu||…||होति तथागतो परम् maraˆå ति खो भिक्खु taˆhågatam

एतट्, न होति तथागतो परम् maraˆå ति खो भिक्खु taˆhågatam एतट्, होति च न च होति

तथागतो परम् maraˆå ति खो भिक्खु taˆhågatam एतट्, n’ एव होति न न होति तथागतो

परम् maraˆå ति खो भिक्खु taˆhågatam एतट्॥ ॥अस्सुतवा भिक्खु पुथुज्जनो taˆhaµ

नप्पजानाति, taˆhåsamudayaµ नप्पजानाति, taˆhånirodhaµ नप्पजानाति, taˆhånirodha-

गामिनिट् प†इपदट् नप्पजानाति. तस्स सा taˆhå पव""हति. सो न परिमुच्चति जातिया

जराय maraˆena सोकेहि परिदेवेहि दुक्केहि दोमनस्सेहि उपायासेहि, न परिविमुच्चति

दुक्खस्मा ति वदामि॥ ॥सुतवा च खो भिक्खु अरियसावको taˆhaµ पजानाति, taˆhå-

समुदयट् पजानाति, taˆhånirodhaµ पजानाति, taˆhånirodhagåminiµ प†इपदट् पजानाति.

तस्स सा taˆhå निरुज्झति. सो परिमुच्चति जातिया जराय maraˆena सोकेहि परिदेवेहि दुक्केहि

दोमनस्सेहि उपायासेहि, परिविमुच्चति दुक्खस्मा ति वदामि॥…॥एवट् जानट् खो भिक्-

खु सुतवा अरियसावको एवट् पस्सट् होति तथागतो परम् maraˆå ति पि न व्याकरोति, न

होति तथागतो परम् maraˆå ति पि न व्याकरोति, होति च न च होति तथागतो परम् maraˆå

ति पि न व्याकरोति, n’ एव होति न न होति तथागतो परम् maraˆå ति पि न व्याकरोति॥ ॥एवट्

जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट् एवट् avyåkaraˆadhammo होति

avyåkatavatthËsu. एवट् जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट् नच्छम्-

भति न कम्पति न वेधति न सन्तासट् आपज्जति avyåkatavatthËsuevaµ avyåkaraˆa-

धम्मो होति avyåkatavatthËsu|| ||AN7:51||

| |अव्याकतवग्ग अव्याकतसुत्त। |

|| ||को नु खो भन्ते हेतु को पच्चयो येन सुतवतो अरियसावकस्स विचिकिच्छा n’ उप्प-

ज्जति avyåkatavatthËsË ति? दि††हिनिरोधा खो भिक्खु सुतवतो अरियसावकस्स विचिकिच्छा n’

उप्पज्जति avyåkatavatthËsu||…||होति तथागतो परम् maraˆå ति खो भिक्खु सञ्ञागतम्

एतट्, न होति तथागतो परम् maraˆå ति खो भिक्खु सञ्ञागतम् एतट्, होति च न च होति

तथागतो परम् maraˆå ति खो भिक्खु सञ्ञागतम् एतट्, n’ एव होति न न होति तथागतो

परम् maraˆå ति खो भिक्खु सञ्ञागतम् एतट्॥ ॥अस्सुतवा भिक्खु पुथुज्जनो सञ्ञट्

नप्पजानाति, सञ्ञासमुदयट् नप्पजानाति, सञ्ञानिरोधट् नप्पजानाति, सञ्ञानिरोध-

गामिनिट् प†इपदट् नप्पजानाति. तस्स सा सञ्ञा पव""हति. सो न परिमुच्चति जातिया

जराय maraˆena सोकेहि परिदेवेहि दुक्केहि दोमनस्सेहि उपायासेहि, न परिविमुच्चति

दुक्खस्मा ति वदामि॥ ॥सुतवा च खो भिक्खु अरियसावको सञ्ञट् पजानाति, सञ्ञा-

समुदयट् पजानाति, सञ्ञानिरोधट् पजानाति, सञ्ञानिरोधगामिनिट् प†इपदट् पजानाति.

Page 492: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

492

तस्स सा सञ्ञा निरुज्झति. सो परिमुच्चति जातिया जराय maraˆena सोकेहि परिदेवेहि दुक्केहि

दोमनस्सेहि उपायासेहि, परिविमुच्चति दुक्खस्मा ति वदामि॥…॥एवट् जानट् खो भिक्-

खु सुतवा अरियसावको एवट् पस्सट् होति तथागतो परम् maraˆå ति पि न व्याकरोति, न

होति तथागतो परम् maraˆå ति पि न व्याकरोति, होति च न च होति तथागतो परम् maraˆå

ति पि न व्याकरोति, n’ एव होति न न होति तथागतो परम् maraˆå ति पि न व्याकरोति॥ ॥एवट्

जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट् एवट् avyåkaraˆadhammo होति

avyåkatavatthËsu. एवट् जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट् नच्छम्-

भति न कम्पति न वेधति न सन्तासट् आपज्जति avyåkatavatthËsuevaµ avyåkaraˆa-

धम्मो होति avyåkatavatthËsu|| ||AN7:51||

| |अव्याकतवग्ग अव्याकतसुत्त। |

|| ||को नु खो भन्ते हेतु को पच्चयो येन सुतवतो अरियसावकस्स विचिकिच्छा n’ उप्प-

ज्जति avyåkatavatthËsË ति? दि††हिनिरोधा खो भिक्खु सुतवतो अरियसावकस्स विचिकिच्छा n’

उप्पज्जति avyåkatavatthËsu||…||होति तथागतो परम् maraˆå ति खो भिक्खु मञ्ञितम्

एतट्, न होति तथागतो परम् maraˆå ति खो भिक्खु मञ्ञितम् एतट्, होति च न च होति

तथागतो परम् maraˆå ति खो भिक्खु मञ्ञितम् एतट्, n’ एव होति न न होति तथागतो

परम् maraˆå ति खो भिक्खु मञ्ञितम् एतट्॥ ॥अस्सुतवा भिक्खु पुथुज्जनो मञ्ञितट्

नप्पजानाति, मञ्ञितसमुदयट् नप्पजानाति, मञ्ञितनिरोधट् नप्पजानाति, मञ्ञित-

निरोधगामिनिट् प†इपदट् नप्पजानाति. तस्स सा मञ्ञितट् पव""हति. सो न परिमुच्चति

जातिया जराय maraˆena सोकेहि परिदेवेहि दुक्केहि दोमनस्सेहि उपायासेहि, न परि-

विमुच्चति दुक्खस्मा ति वदामि॥ ॥सुतवा च खो भिक्खु अरियसावको मञ्ञितट् पजानाति,

मञ्ञितसमुदयट् पजानाति, मञ्ञितनिरोधट् पजानाति, मञ्ञितनिरोधगामिनिट् प†i-

पदट् पजानाति. तस्स सा मञ्ञितट् निरुज्झति. सो परिमुच्चति जातिया जराय maraˆena

सोकेहि परिदेवेहि दुक्केहि दोमनस्सेहि उपायासेहि, परिविमुच्चति दुक्खस्मा ति वदामि-

||…||एवट् जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट् होति तथागतो परम्

maraˆå ति पि न व्याकरोति, न होति तथागतो परम् maraˆå ति पि न व्याकरोति, होति च न च

होति तथागतो परम् maraˆå ति पि न व्याकरोति, n’ एव होति न न होति तथागतो परम्

maraˆå ति पि न व्याकरोति॥ ॥एवट् जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट्

एवट् avyåkaraˆadhammo होति avyåkatavatthËsu. एवट् जानट् खो भिक्खु सुतवा अरिय-

सावको एवट् पस्सट् नच्छम्भति न कम्पति न वेधति न सन्तासट् आपज्जति अव्याकत-

vatthËsuevaµ avyåkaraˆadhammo होति avyåkatavatthËsu|| ||AN7:51||

Page 493: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

493

| |अव्याकतवग्ग अव्याकतसुत्त। |

|| ||को नु खो भन्ते हेतु को पच्चयो येन सुतवतो अरियसावकस्स विचिकिच्छा n’ उप्प-

ज्जति avyåkatavatthËsË ति? दि††हिनिरोधा खो भिक्खु सुतवतो अरियसावकस्स विचिकिच्छा n’

उप्पज्जति avyåkatavatthËsu||…||होति तथागतो परम् maraˆå ति खो भिक्खु पपञ्चितम्

एतट्, न होति तथागतो परम् maraˆå ति खो भिक्खु पपञ्चितम् एतट्, होति च न च होति

तथागतो परम् maraˆå ति खो भिक्खु पपञ्चितम् एतट्, n’ एव होति न न होति तथागतो

परम् maraˆå ति खो भिक्खु पपञ्चितम् एतट्॥ ॥अस्सुतवा भिक्खु पुथुज्जनो पपञ्चि-

तट् नप्पजानाति, पपञ्चितसमुदयट् नप्पजानाति, पपञ्चितनिरोधट् नप्पजानाति,

पपञ्चितनिरोधगामिनिट् प†इपदट् नप्पजानाति. तस्स सा पपञ्चितट् पव""हति. सो न

परिमुच्चति जातिया जराय maraˆena सोकेहि परिदेवेहि दुक्केहि दोमनस्सेहि उपायासेहि, न

परिविमुच्चति दुक्खस्मा ति वदामि॥ ॥सुतवा च खो भिक्खु अरियसावको पपञ्चितट्

पजानाति, पपञ्चितसमुदयट् पजानाति, पपञ्चितनिरोधट् पजानाति, पपञ्चितनिरोध-

गामिनिट् प†इपदट् पजानाति. तस्स सा पपञ्चितट् निरुज्झति. सो परिमुच्चति जातिया जराय

maraˆena सोकेहि परिदेवेहि दुक्केहि दोमनस्सेहि उपायासेहि, परिविमुच्चति दुक्खस्मा ति

वदामि॥…॥एवट् जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट् होति तथागतो

परम् maraˆå ति पि न व्याकरोति, न होति तथागतो परम् maraˆå ति पि न व्याकरोति, होति

च न च होति तथागतो परम् maraˆå ति पि न व्याकरोति, n’ एव होति न न होति तथागतो

परम् maraˆå ति पि न व्याकरोति॥ ॥एवट् जानट् खो भिक्खु सुतवा अरियसावको एवट्

पस्सट् एवट् avyåkaraˆadhammo होति avyåkatavatthËsu. एवट् जानट् खो भिक्खु

सुतवा अरियसावको एवट् पस्सट् नच्छम्भति न कम्पति न वेधति न सन्तासट्

आपज्जति avyåkatavatthËsuevaµ avyåkaraˆadhammo होति avyåkatavatthËsu|| ||AN7:51||

| |अव्याकतवग्ग अव्याकतसुत्त। |

|| ||को नु खो भन्ते हेतु को पच्चयो येन सुतवतो अरियसावकस्स विचिकिच्छा n’ उप्प-

ज्जति avyåkatavatthËsË ति? दि††हिनिरोधा खो भिक्खु सुतवतो अरियसावकस्स विचिकिच्छा n’

उप्पज्जति avyåkatavatthËsu||…||होति तथागतो परम् maraˆå ति खो भिक्खु उपादान-

गतम् एतट्, न होति तथागतो परम् maraˆå ति खो भिक्खु उपादानगतम् एतट्, होति च

न च होति तथागतो परम् maraˆå ति खो भिक्खु उपादानगतम् एतट्, n’ एव होति न न

होति तथागतो परम् maraˆå ति खो भिक्खु उपादानगतम् एतट्॥ ॥अस्सुतवा भिक्खु

पुथुज्जनो सञ्ञट् नप्पजानाति, उपादानसमुदयट् नप्पजानाति, उपादाननिरोधट्

Page 494: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

494

नप्पजानाति, उपादाननिरोधगामिनिट् प†इपदट् नप्पजानाति. तस्स सा उपादानट् पव-

""हति. सो न परिमुच्चति जातिया जराय maraˆena सोकेहि परिदेवेहि दुक्केहि दोमनस्सेहि

उपायासेहि, न परिविमुच्चति दुक्खस्मा ति वदामि॥ ॥सुतवा च खो भिक्खु अरियसावको

उपादानट् पजानाति, उपादानसमुदयट् पजानाति, उपादाननिरोधट् पजानाति, उपादान-

निरोधगामिनिट् प†इपदट् पजानाति. तस्स सा उपादानट् निरुज्झति. सो परिमुच्चति जातिया

जराय maraˆena सोकेहि परिदेवेहि दुक्केहि दोमनस्सेहि उपायासेहि, परिविमुच्चति दुक्-

खस्मा ति वदामि॥…॥एवट् जानट् खो भिक्खु सुतवा अरियसावको एवट् पस्सट् होति

तथागतो परम् maraˆå ति पि न व्याकरोति, न होति तथागतो परम् maraˆå ति पि न व्या-

करोति, होति च न च होति तथागतो परम् maraˆå ति पि न व्याकरोति, n’ एव होति न न होति

तथागतो परम् maraˆå ति पि न व्याकरोति॥ ॥एवट् जानट् खो भिक्खु सुतवा अरियसावको

एवट् पस्सट् एवट् avyåkaraˆadhammo होति avyåkatavatthËsu. एवट् जानट् खो भिक्खु

सुतवा अरियसावको एवट् पस्सट् नच्छम्भति न कम्पति न वेधति न सन्तासट्

आपज्जति avyåkatavatthËsuevaµ avyåkaraˆadhammo होति avyåkatavatthËsu|| ||AN7:51||

| |अव्याकतवग्ग पुरिसगतिसुत्त। |

|| ||इध भिक्खवे भिक्खु एवट् प†इपन्नो होति: नो c’ अस्स नो च मे सिया, न भविस्सति

न मे भविस्सति; यद् अत्थि यट् bhËtaµ, तट् पजहामा ति – उपेखट् प†इलभति. सो भवे

न रज्जति, सम्भवे न रज्जति, अत्थ्’ उत्तरिट् पदट् सन्तट् सम्मप्पञ्ञाय पस्सति; तञ्

च ख्वस्स पदट् न सब्बेन सब्बट् सच्छिकतट् होति, तस्स न सब्बेन सब्बट् मान्-

आनुसयो पहानो होति, न सब्बेन सब्बट् भवरागानुसयो पहानो होति, न सब्बेन

सब्बट् अविज्जानुसयो पहानो होति. सो पञ्चन्नट् ओरम्भागियानट् सट्योजनानट् परि-

क्खया अस!खारपरिनिब्बाया होति. सेय्यथा पि भिक्खवे दिवससन्तत्ते अयोकपाले हञ्-

ञमाने, पप†इका निब्बत्तित्वा उप्पतित्वा परित्ते tiˆapuñje वा क††हपुञ्जे वा निपतेय्य, सा

तत्थ अग्गिम् पि जनेय्य dhËmam पि जनेय्य, अग्गिम् पि जनेत्वा dhËmam पि जनेत्वा तम् एव

परित्तट् tiˆapuñjaµ वा क††हपुञ्जट् वा परियादियित्वा अनाहारा निब्बायेय्य॥…॥इध

भिक्खवे भिक्खु एवट् प†इपन्नो होति: नो c’ अस्स नो च मे सिया, न भविस्सति न मे

भविस्सति; यद् अत्थि यट् bhËtaµ, तट् पजहामा ति – उपेखट् प†इलभति. सो भवे न रज्-

जति, सम्भवे न रज्जति, अत्थ्’ उत्तरिट् पदट् सन्तट् सम्मप्पञ्ञाय पस्सति; तञ् च

ख्वस्स पदट् सब्बेन सब्बट् सच्छिकतट् होति, तस्स सब्बेन सब्बट् मानानुसयो

पहानो होति, सब्बेन सब्बट् भवरागानुसयो पहानो होति, सब्बेन सब्बट् अविज्जानुसयो

पहानो होति. सो आसवानट् खया अनासवट् चेतोविमुत्तिट् पञ्ञाविमुत्तिट् दि††हे व धम्-

Page 495: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

495

मे सयट् अभिञ्ञा सच्छिकत्वा उपसम्पज्ज विहरति. इदट् वुच्चति भिक्खवे अनुपादा

परिनिब्बानट्॥ ॥AN7:52॥

| |अव्याकतवग्ग मोग्गल्लानसुत्त। |

|| ||कित्तावता नु खो भन्ते भिक्खु स!खित्तेन taˆhåsa!खयविमुत्तो होति, अच्चन्तनि††हो

अच्चन्तयोगक्खेमा अच्चन्तब्रह्मचारा अच्चन्तपरियोसानो से††हो देवमनुस्सानन् ति?

इध मोग्गल्लान भिक्खुनो सुतट् होति: सब्बे धम्मा नालट् अभिनिवेसाया ति. एवञ् c’

एतट् मोग्गल्लान भिक्खुनो सुतट् होति: सब्बे धम्मा नालट् अभिनिवेसाया ति, सो सब्बट्

धम्मट् अभिजानाति. सब्बट् धम्मट् अभिञ्ञाय, सब्बट् धम्मट् परिजानाति. सब्-

बट् धम्मट् परिञ्ञाय, यट् किञ्चि वेदनट् वेदियति सुखट् वा दुक्खट् वा अदुक्ख-

मसुखट् वा; सो तासु वेदनासु अनिच्चानुपस्सा विहरति विरागानुपस्सा विहरति निरोधानु-

पस्सा विहरति प†इनिस्सग्गानुपस्सा विहरति. सो तासु वेदनासु अनिच्चानुपस्सा विहरन्तो विरा-

गानुपस्सा विहरन्तो निरोधानुपस्सा विहरन्तो प†इनिस्सग्गानुपस्सा विहरन्तो, न च किञ्चि

लोके उपादियति. अनुपादियट् न परितस्सति, अपरितस्सट् पच्चत्तञ्ञेव परिनिब्बायति. kh¥ˆå

जाति वुसितट् ब्रह्मचरियट् कतट् करˆ¥yaµ नापरट् इत्थत्ताया ति पजानाति॥ ॥AN7:58॥

| |मेत्तावग्ग दुतिय-लोकविपत्तिसुत्त। |

|| ||अस्सुतवतो भिक्खवे पुथुज्जनस्स उप्पज्जति लाभो. सो न इति प†इसञ्चिक्खति: उप्पन्नो

खो मे अयट् लाभो, सो च खो अनिच्चो दुक्खो vipariˆåmadhammo ति yathåbhËtaµ नप्-

पज्जानाति. अस्सुतवतो भिक्खवे पुथुज्जनस्स उप्पज्जति अलाभो. सो न इति प†इसञ्चिक्खति:

उप्पन्नो खो मे अयट् अलाभो, सो च खो अनिच्चो दुक्खो vipariˆåmadhammo ति यथा-

bhËtaµ नप्पज्जानाति॥ ॥अस्सुतवतो भिक्खवे पुथुज्जनस्स उप्पज्जति यसो. सो न इति प†i-

सञ्चिक्खति: उप्पन्नो खो मे अयट् यसो, सो च खो अनिच्चो दुक्खो vipariˆåmadhammo ति

yathåbhËtaµ नप्पज्जानाति. अस्सुतवतो भिक्खवे पुथुज्जनस्स उप्पज्जति अयसो. सो न इति

प†इसञ्चिक्खति: उप्पन्नो खो मे अयट् अयसो, सो च खो अनिच्चो दुक्खो vipariˆåmadham-

मो ति yathåbhËtaµ नप्पज्जानाति॥ ॥अस्सुतवतो भिक्खवे पुथुज्जनस्स उप्पज्जति निन्दा. सो

न इति प†इसञ्चिक्खति: उप्पन्ना खो मे अयट् निन्दा, सो च खो अनिच्चा दुक्खा vipariˆåma-

धम्मा ति yathåbhËtaµ नप्पज्जानाति. अस्सुतवतो भिक्खवे पुथुज्जनस्स उप्पज्जति प-

सट्सा. सो न इति प†इसञ्चिक्खति: उप्पन्ना खो मे अयट् पसट्सा, सो च खो अनिच्चा दुक्खा

vipariˆåmadhammå ति yathåbhËtaµ नप्पज्जानाति॥ ॥अस्सुतवतो भिक्खवे पुथुज्जनस्स

Page 496: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

496

उप्पज्जति सुखट्. सो न इति प†इसञ्चिक्खति: उप्पन्नट् खो मे अयट् सुखट्, सो च खो

अनिच्चट् दुक्खट् vipariˆåmadhammaµ ति yathåbhËtaµ नप्पज्जानाति. अस्सुतवतो भिक्ख्-

अवे पुथुज्जनस्स उप्पज्जति दुक्खट्. सो न इति प†इसञ्चिक्खति: उप्पन्नट् खो मे अयट्

दुक्खट्, सो च खो अनिच्चट् दुक्खट् vipariˆåmadhammaµ ति yathåbhËtaµ नप्पज्जाना-

ति॥ ॥तस्स लाभो पि चित्तट् परियादाय ति††हति, अलाभो पि चित्तट् परियादाय ति††हति, यसो पि

चित्तट् परियादाय ति††हति, अयसो पि चित्तट् परियादाय ति††हति, निन्दा पि चित्तट् परियादाय

ति††हति, पसट्सा पि चित्तट् परियादाय ति††हति, सुखम् पि चित्तट् परियादाय ति††हति,

दुक्खम् पि चित्तट् परियादाय ति††हति॥ ॥सो उप्पन्नट् लाभट् अनुरुज्झति अलाभे प†i-

विरुज्झति, उप्पन्नट् यसट् अनुरुज्झति अयसे प†इविरुज्झति, उप्पन्नट् पसट्सट् अनु-

रुज्झति निन्दाय प†इविरुज्झति, उप्पन्नट् सुखट् अनुरुज्झति दुक्खे प†इविरुज्झति. सो

एवट् अनुरोधविरोधसमापन्नो न परिमुच्चति जातिया जराय maraˆena सोकेहि परि-

देवेहि दुक्खेहि दोमनस्सेहि उपायासेहि, न परिमुच्चति दुक्खस्मा ति वदामि॥ ॥AN8:6॥

| |मेत्तावग्ग दुतिय-लोकविपत्तिसुत्त। |

|| ||सुतवतो च खो भिक्खवे अरियसावकस्स उप्पज्जति लाभो. सो इति प†इसञ्चिक्खति:

उप्पन्नो खो मे अयट् लाभो, सो च खो अनिच्चो दुक्खो vipariˆåmadhammo ति yathåbhË-

तट् पज्जानाति. सुतवतो भिक्खवे अरियसावकस्स उप्पज्जति अलाभो. सो इति प†इसञ्चिक्खति:

उप्पन्नो खो मे अयट् अलाभो, सो च खो अनिच्चो दुक्खो vipariˆåmadhammo ति यथा-

bhËtaµ पज्जानाति॥ ॥सुतवतो भिक्खवे अरियसावकस्स उप्पज्जति यसो. सो इति प†इसञ्चिक्-

खति: उप्पन्नो खो मे अयट् यसो, सो च खो अनिच्चो दुक्खो vipariˆåmadhammo ति यथा-

bhËtaµ पज्जानाति. सुतवतो भिक्खवे अरियसावकस्स उप्पज्जति अयसो. सो इति प†इसञ्चिक्-

खति: उप्पन्नो खो मे अयट् अयसो, सो च खो अनिच्चो दुक्खो vipariˆåmadhammo ति

yathåbhËtaµ पज्जानाति॥ ॥सुतवतो भिक्खवे अरियसावकस्स उप्पज्जति निन्दा. सो इति प†इसञ्-

चिक्खति: उप्पन्ना खो मे अयट् निन्दा, सो च खो अनिच्चा दुक्खा vipariˆåmadhammå ति

yathåbhËtaµ पज्जानाति. सुतवतो भिक्खवे अरियसावकस्स उप्पज्जति पसट्सा. सो इति प†i-

सञ्चिक्खति: उप्पन्ना खो मे अयट् पसट्सा, सो च खो अनिच्चा दुक्खा vipariˆåmadham-

मा ति yathåbhËtaµ पज्जानाति॥ ॥सुतवतो भिक्खवे अरियसावकस्स उप्पज्जति सुखट्. सो इति

प†इसञ्चिक्खति: उप्पन्नट् खो मे अयट् सुखट्, सो च खो अनिच्चट् दुक्खट् vipariˆå-

मधम्मट् ति yathåbhËtaµ पज्जानाति. सुतवतो भिक्खवे अरियसावकस्स उप्पज्जति दुक्-

खट्. सो इति प†इसञ्चिक्खति: उप्पन्नट् खो मे अयट् दुक्खट्, सो च खो अनिच्चट्

दुक्खट् vipariˆåmadhammaµ ति yathåbhËtaµ पज्जानाति॥ ॥तस्स लाभो पि चित्तट् न परि-

Page 497: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

497

यादाय ति††हति, अलाभो पि चित्तट् न परियादाय ति††हति, यसो पि चित्तट् न परियादाय ति††ह-

ति, अयसो पि चित्तट् न परियादाय ति††हति, निन्दा पि चित्तट् न परियादाय ति††हति, पसट्सा पि

चित्तट् न परियादाय ति††हति, सुखम् पि चित्तट् न परियादाय ति††हति, दुक्खम् पि चित्तट्

न परियादाय ति††हति॥ ॥सो उप्पन्नट् लाभट् नानुरुज्झति अलाभे नप्प†इविरुज्झति,

उप्पन्नट् यसट् नानुरुज्झति अयसे नप्प†इविरुज्झति, उप्पन्नट् पसट्सट् नानुरुज्झति

निन्दाय नप्प†इविरुज्झति, उप्पन्नट् सुखट् नानुरुज्झति दुक्खे नप्प†इविरुज्झति. सो

एवट् अनुरोधविरोधविप्पहानो परिमुच्चति जातिया जराय maraˆena सोकेहि परिदेवेहि

दुक्खेहि दोमनस्सेहि उपायासेहि, परिमुच्चति दुक्खस्मा ति वदामि॥ ॥AN8:6॥

| |गहपतिवग्ग अनुरुद्धेनसुत्त। |

|| ||निप्पपञ्चारामस्सायट् भिक्खवे धम्मो निप्पपञ्चरतिनो, नायट् धम्मो

पपञ्चारामस्स पपञ्चरतिनो ति. इति खो पन एतट् वुत्तट् किञ् च एतट् प†इच्च वुत्तट्?

इध भिक्खवे भिक्खुनो पपञ्चनिरोधे चित्तट् पक्खन्दति पसादति सन्ति††हति

विमुच्चति. निप्पपञ्चारामस्सायट् भिक्खवे धम्मो निप्पपञ्चरतिनो, नायट्

धम्मो पपञ्चारामस्स पपञ्चरतिनो ति. इति यन् तट् वुत्तट्. इदट् एतट् प†इच्च वुत्तन्

ति|| ||AN8:30||

| |सत्तावासवग्ग silåyËpasutta| |

|| ||यतो खो आवुसो भिक्खुनो चेतसा चित्तट् सुपरिचितट् होति, तस्स्’ एतट् भिक्खुनो

कल्लट् veyyåkaraˆåya: kh¥ˆå जाति, वुसितट् ब्रह्मचरियट्, कतट् करˆ¥yaµ, नापरट्

इत्थत्ताया ति पजानाता ति. कथञ् च आवुसो भिक्खुनो चेतसा चित्तट् सुपरिचितट् होति?॥

||वातरागट् मे चित्तन् ति चेतसा चित्तट् सुपरिचितट् होति, वातदोसट् मे चित्तन् ति चेतसा

चित्तट् सुपरिचितट् होति, वातमोहट् मे चित्तन् ति चेतसा चित्तट् सुपरिचितट् होति; असराग-

धम्मट् मे चित्तन् ति चेतसा चित्तट् सुपरिचितट् होति, असदोसधम्मट् मे चित्तन् ति

चेतसा चित्तट् सुपरिचितट् होति, असमोहधम्मट् मे चित्तन् ति चेतसा चित्तट् सुपरिचितट्

होति; अनावत्तिधम्मट् मे चित्तन् कामभवाया ति चेतसा चित्तट् सुपरिचितट् होति, अना-

वत्तिधम्मट् मे चित्तन् rËpabhavåyå ति चेतसा चित्तट् सुपरिचितट् होति, अनावत्तिधम्-

मट् मे चित्तन् arËpabhavåyå ति चेतसा चित्तट् सुपरिचितट् होति॥ ॥एवट् सम्माविमुत्त-

चित्तस्स खो आवुसो भिक्खुनो: भुसा चे पि चक्खुविञ्ञेय्या rËpå चक्खुस्स आपाथट्

आगच्छन्ति; n’ एव्’ अस्स चित्तट् परियादियन्ति, अमिस्साकतट् एव्’ अस्स चित्तट् होति, †हितट्

Page 498: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

498

आनेज्जप्पत्तट् वयञ् c’ अस्सानुपस्सति. भुसा चे पि सोतविञ्ञेय्या सद्दा सोतस्स आपाथट्

आगच्छन्ति; n’ एव्’ अस्स चित्तट् परियादियन्ति, अमिस्साकतट् एव्’ अस्स चित्तट् होति, †हितट् आन्-

एज्जप्पत्तट् वयञ् c’ अस्सानुपस्सति. भुसा चे पि घानविञ्ञेय्या गन्धा घानस्स आपाथट्

आगच्छन्ति; n’ एव्’ अस्स चित्तट् परियादियन्ति, अमिस्साकतट् एव्’ अस्स चित्तट् होति, †हितट्

आनेज्जप्पत्तट् वयञ् c’ अस्सानुपस्सति. भुसा चे पि जिव्हाविञ्ञेय्या रसा जिव्हाय आपाथट्

आगच्छन्ति; n’ एव्’ अस्स चित्तट् परियादियन्ति, अमिस्साकतट् एव्’ अस्स चित्तट् होति, †हितट्

आनेज्जप्पत्तट् वयञ् c’ अस्सानुपस्सति. भुसा चे पि कायविञ्ञेय्या फो††हब्बा कायस्स

आपाथट् आगच्छन्ति; n’ एव्’ अस्स चित्तट् परियादियन्ति, अमिस्साकतट् एव्’ अस्स चित्तट् होति,

†हितट् आनेज्जप्पत्तट् वयञ् c’ अस्सानुपस्सति. भुसा चे पि मनोविञ्ञेय्या धम्मा मन-

स्स आपाथट् आगच्छन्ति; n’ एव्’ अस्स चित्तट् परियादियन्ति, अमिस्साकतट् एव्’ अस्स चित्तट्

होति, †हितट् आनेज्जप्पत्तट् वयञ् c’ अस्सानुपस्सति॥ ॥सेय्यथा पि आवुसो silåyËpo so¬asa-

कुक्कुको: तस्स अस्सु a††ह kukkË हे††हा नेमस्स, a††ह kukkË उपरि नेमस्स. अथ

पुरत्थिमाय चे पि दिसाय आगच्छेय्य भुसा वातवु††हि, नेव नट् कम्पेय्य न सम्कम्-

पेय्य न सम्पवेधेय्य; अथ पच्छिमाय चे पि दिसाय आगच्छेय्य भुसा वातवु††हि,

नेव नट् कम्पेय्य न सम्कम्पेय्य न सम्पवेधेय्य; अथ उत्तराय चे पि दिसाय

आगच्छेय्य भुसा वातवु††हि, नेव नट् कम्पेय्य न सम्कम्पेय्य न सम्पवेधेय्य;

अथ dakkhiˆåya चे पि दिसाय आगच्छेय्य भुसा वातवु††हि, नेव नट् कम्पेय्य न सम्-

कम्पेय्य न सम्पवेधेय्य. तट् किस्स हेतु? गम्भारत्ता आवुसो नेमस्स सुनिखातत्ता

silåyËpassa|| ||AN9:26||

| |महावग्ग निब्बानसुत्त। |

|| ||तत्र खो आयस्मा सारिपुत्तो bhikkhË आमन्तेसि सुखम् इदट् आवुसो निब्बानट्, सुखम्

इदट् आवुसो निब्बानन् ति. एवट् वुत्ते आयस्मा उदायि आयस्मन्तट् सारिपुत्तट् एतद् अवोच:

किट् पन्’ एत्थ आवुसो सारिपुत्त सुखट्, यद् एत्थ नत्थि वेदयितन् ति? एतद् एव ख्व्’ एत्थ

आवुसो सुखट्, यद् एत्थ नत्थि वेदयितट्॥…॥इध्’ आवुसो भिक्खु विविच्च्’ एव कामेहि

विविच्च अकुसलेहि धम्मेहि, सवितक्कट् सविचारट्, विवेकजट् पातिसुखट्, प†हमट्

झानट् उपसम्पज्ज विहरति. तस्स चे आवुसो भिक्खुनो इमिना विहारेन विहरतो काम-

सहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वास्स होति आबाधो. सेय्यथा पि आवुसो सुखिनो

दुक्खट् उप्पज्जेय्य यावद् एव आबाधाय, एवम् एव्’ अस्स ते कामसहगता सञ्ञामन-

सिकारा समुदाचरन्ति, स्वास्स होति आबाधो. यो खो पन्’ आवुसो आबाधो, दुक्खम् एतट्

वुत्तट् भगवता. इमिना पि खो एतट् आवुसो परियायेन वेदितब्बट् यथासुखट्

Page 499: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

499

निब्बानट्॥ ॥पुन च परट् भिक्खु वितक्कविचारानट् vËpasamå अज्झत्तट् सम्पसाद-

नट् चेतसो एकोदिभावट् अवितक्कट् अविचारट् समाधिजट् पातिसुखट् दुतियट् झानट्

उपसम्पज्ज विहरति. तस्स चे आवुसो भिक्खुनो इमिना विहारेन विहरतो वितक्कसहगता

सञ्ञामनसिकारा समुदाचरन्ति, स्वास्स होति आबाधो. सेय्यथा पि आवुसो सुखिनो दुक्खट्

उप्पज्जेय्य यावद् एव आबाधाय, एवम् एव्’ अस्स ते वितक्कसहगता सञ्ञामनसिकारा

समुदाचरन्ति, स्वास्स होति आबाधो. यो खो पन्’ आवुसो आबाधो, दुक्खम् एतट् वुत्तट्

भगवता. इमिना पि खो एतट् आवुसो परियायेन वेदितब्बट् यथासुखट् निब्बानट्॥

||पुन च परट् आवुसो भिक्खु पातिया च विरागा उपेखको च विहरति सतो च सम्पजानो

सुखञ् च कायेन प†इसट्वेदेति यन् तट् अरिया आचिक्खन्ति: उपेखको सतिमा सुखविहारा ति

ततियट् झानट् उपसम्पज्ज विहरति. तस्स चे आवुसो भिक्खुनो इमिना विहारेन विहरतो

पातिसहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वास्स होति आबाधो. सेय्यथा पि आवुसो

सुखिनो दुक्खट् उप्पज्जेय्य यावद् एव आबाधाय, एवम् एव्’ अस्स ते पातिसहगता सञ्ञा-

मनसिकारा समुदाचरन्ति, स्वास्स होति आबाधो. यो खो पन्’ आवुसो आबाधो, दुक्खम् एतट्

वुत्तट् भगवता. इमिना पि खो एतट् आवुसो परियायेन वेदितब्बट् यथासुखट्

निब्बानट्॥ ॥पुन च परट् आवुसो भिक्खु सुखस्स च पहाना दुक्खस्स च पहाना

पुब्बे व सोमनस्सदोमनस्सानट् अत्थगमा अदुक्खट् असुखट् उपेखासतिपारिसुद्-

धिट् चतुत्थट् झानट् उपसम्पज्ज विहरति. तस्स चे आवुसो भिक्खुनो इमिना विहारेन

विहरतो उपेखासहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वास्स होति आबाधो. सेय्यथा पि

आवुसो सुखिनो दुक्खट् उप्पज्जेय्य यावद् एव आबाधाय, एवम् एव्’ अस्स ते उपेखा-

सहगता सञ्ञामनसिकारा समुदाचरन्ति, स्वास्स होति आबाधो. यो खो पन्’ आवुसो आबाधो,

दुक्खम् एतट् वुत्तट् भगवता. इमिना पि खो एतट् आवुसो परियायेन वेदितब्बट्

यथासुखट् निब्बानट्॥ ॥AN9:34॥

| |महावग्ग आनन्दसुत्त। |

|| ||अच्छरियट् आवुसो अब्भुतट् आवुसो, यायञ् c’ इदट् तेन भगवता जानता पस्सता

अरहता सम्मासम्बुद्धेन सम्बाधे ओकासाधिगमो अनुबुद्धो सत्तानट् विसुद्धिया

सोकपरिदेवानट् समतिक्कमाय दुक्खदोमनस्सानट् अत्थ!गमाय ञायस्स अधि-

गमाय निब्बानस्स सच्छिकिरियाय: तद् एव नाम चक्खुट् भविस्सति, ते rËpå तञ् c’

आयतनट् नो प†इसट्वेदिस्सति; तद् एव नाम सोतट् भविस्सति, ते सद्दा तञ् c’ आयतनट्

नो प†इसट्वेदिस्सति; तद् एव नाम घानट् भविस्सति, ते गन्धा तञ् c’ आयतनट् नो

प†इसट्वेदिस्सति; सा ’व नाम जिव्हा भविस्सति, ते रसा तञ् c’ आयतनट् no pa†isaµvedis-

Page 500: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

500

सति; सो ’व नाम कायो भविस्सति, ते फो††हब्बा तञ् c’ आयतनट् नो प†इसट्वेदिस्सता ति॥

||एवट् वुत्ते आयस्मा उदाया आयस्मन्तट् आनन्दट् एतद् अवोच सञ्ञाम् एव नु खो आवुसो

आनन्द तद् आयतनट् नो प†इसट्वेदेति, अदाहु असञ्ञा ति? सञ्ञाम् एव खो आवुसो तद्

आयतनट् नो प†इसट्वेदेति, नो असञ्ञा ति. किट्सञ्ञा पन्’ आवुसो तद् आयतनट् नो प†इसट्-

वेदेता ति? इध्’ आवुसो भिक्खु सब्बसो rËpasaññånaµ समतिक्कमा प†इघसञ्ञानट्

अत्थ!गमा नानत्तसञ्ञानट् अमनसिकारा अनन्तो आकासो ति आकासानञ्चायतनट् उपसम्-

पज्ज विहरति. एवट्सञ्ञा पि खो आवुसो तद् आयतनट् नो प†इसट्वेदेति. पुन च परट्

आवुसो भिक्खु सब्बसो आकासानञ्चायतनट् समतिक्कमा अनन्तट् viññåˆan ति viññåˆañ-

चायतनट् उपसम्पज्ज विहरति. एवट्सञ्ञा पि खो आवुसो तद् आयतनट् नो प†इसट्वेदेति.

पुन च परट् आवुसो भिक्खु सब्बसो viññåˆañcåyatanaµ समतिक्कमा n’ अत्थि किञ्चा ति

आकिञ्चञ्ञायतनट् उपसम्पज्ज विहरति. एवट्सञ्ञा पि खो आवुसो तद् आयतनट् नो प†i-

सट्वेदेति॥ ॥एकट् इदाहट् आवुसो समयट् साकेते विहरामि अञ्जनवने मिगदाये. अथ

खो आवुसो ज†इलाभागिका भिक्खुना येनाहट् तेन्’ उपस!कमि, उपस!कमित्वा मट् अभि-

वादेत्वा एकमन्तट् a††हासि. एकमन्तट् †हिता खो आवुसो जा†इलाभागिका भिक्खुना मट्

एतद् अवोच: यायट् भन्ते आनन्द समाधि न c’ आभिनतो न c’ आपनतो न सस!खार-

निग्गय्हवारितवतो विमुत्तत्ता †हितो †हितत्ता सन्तुसितो सन्तुसितत्ता नो परितस्सति, अयट्

भन्ते आनन्द समाधि किट्फलो वुत्तो भगवता ति? एवट् वुत्ताहट् आवुसो ज†इलाभा-

गिकट् भिक्खुनिट् एतद् अवोच: यायट् भगिनि समाधि न c’ आभिनतो न c’ आपनतो न

सस!खारनिग्गय्हवारितवतो विमुत्तत्ता †हितो †हितत्ता सन्तुसितो सन्तुसितत्ता नो परितस्सति,

अयट् भगिनि समाधि अञ्ञाफलो वुत्तो भगवता ति. एवट्सञ्ञा पि खो आवुसो तद् आयत-

नट् नो प†इसट्वेदेता ति॥ ॥AN9:37॥

Page 501: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

501

A!गुत्तरनिकाय दसक-एकादसकनिपात

| |आनिसट्सवग्ग सारिपुत्तसुत्त। |

|| ||एकट् इदाहट् आवुसो आनन्द समयट् इध्’ एव सावत्थियट् विहरामि अन्धवनस्मिट्,

तत्थाहट् tathårËpaµ समाधिट् समापज्जिट्, यथा n’ एव प†हवियट् प†हविसञ्ञा

अहोसिट्, न आपस्मिट् आपोसञ्ञा अहोसिट्, न तेजस्मिट् तेजोसञ्ञा अहोसिट्, न वायस्मिट्

वायोसञ्ञा अहोसिट्, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञा अहोसिट्, न viññåˆa-

ञ्चायतने viññåˆañcåyatanasaññ¥ अहोसिट्, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञा

अहोसिट्, न n’ एवसञ्ञानासञ्ञायतने n’ एवसञ्ञानासञ्ञायतनसञ्ञा अहोसिट्, न इध-

लोके इधलोकसञ्ञा अहोसिट्, न परलोके परलोकसञ्ञा अहोसिट् – सञ्ञा च पन अहोसिन् ति॥

||किट् सञ्ञा पन्’ आयस्मा सारिपुत्तो तस्मिट् समये अहोसा ति? भवनिरोधो निब्बानट् भ-

वनिरोधो निब्बानन् ति खो मे आवुसो अञ्ञा ’व सञ्ञा उप्पज्जति, अञ्ञा ’व सञ्ञा निरुज्झति॥

||सेय्यथा पि आवुसो सकलिकग्गिस्स झायमानस्स अञ्ञा ’व अच्चि उप्पज्जति, अञ्ञा ’व अच्चि

निरुज्झति. एवम् एव खो मे आवुसो भवनिरोधो निब्बानट् भवनिरोधो निब्बानन् ति

अञ्ञा ’व सञ्ञा उप्पज्जति, अञ्ञा ’व सञ्ञा निरुज्झति. भवनिरोधो निब्बानट् सञ्ञा च

पनाहट् आवुसो तस्मिट् समये अहोसिन् ति॥ ॥AN10:7॥

| |अक्कोसवग्ग सरार††हासुत्त। |

|| ||दसयिमे भिक्खवे धम्मा सरार††हा. कतमे दस? सातट् उन्हट्, जिघच्छा पिपासा,

उच्चारो पस्सावो, कायसट्वरो वचासट्वरो आजिवसट्वरो, पोनोभविको भवस!खारो.

इमे खो भिक्खवे दस धम्मा सरार††हा ति॥ ॥AN10:48॥

| |सचित्तवग्ग mËlasutta। |

|| ||सचे भिक्खवे अञ्ञतित्थिया परिब्बाजका एवट् पुच्छेय्युट्: किट् mËlakå आवुसो सब्बे

धम्मा? किट् सम्भवा सब्बे धम्मा? किट् समुदया सब्बे धम्मा? किट् समोस-

raˆå सब्बे धम्मा? किट् पमुखा सब्बे धम्मा? किट् आधिपतेय्या सब्बे धम्मा?

किट् उत्तरा सब्बे धम्मा? किट् सारा सब्बे धम्मा? किट् ओगधा सब्बे धम्मा? किट्

परियोसाना सब्बे धम्मा ति?॥ ॥एवट् पु††हा तुम्हे भिक्खवे तेसट् अञ्ञतित्थियानट्

परिब्बाजकानट् एवट् व्याकरेय्याथ: chandamËlakå आवुसो सब्बे धम्मा, मनसिकार-

Page 502: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

502

सम्भवा सब्बे धम्मा, फस्ससमुदया सब्बे धम्मा, vedanåsamosaraˆå सब्बे

धम्मा, समाधिपमुखा सब्बे धम्मा, सताधिपतेय्या सब्बे धम्मा, पञ्ञुत्तरा

सब्बे धम्मा, विमुत्तिसारा सब्बे धम्मा, अमतोगधा सब्बे धम्मा, निब्बानपरियो-

साना सब्बे धम्मा ति॥ ॥AN10:58॥

| |सचित्तवग्ग गिरिमानन्दसुत्त। |

|| ||कतमा c’ आनन्द विरागसञ्ञा? इध्’ आनन्द भिक्खु अरञ्ञगतो वा rukkhamËlagato

वा सुञ्ञागारगतो वा, इति प†इसञ्चिक्खति: एतट् सन्तट् एतट् पˆ¥taµ, यद् इदट् सब्ब-

स!खारसमथो सब्बुपधिप†इनिस्सग्गो taˆhakkhayo विरागो निब्बानन् ति. अयट् वुच्चत्’

आनन्द विरागसञ्ञा॥ ॥कतमा c’ आनन्द निरोधसञ्ञा? इध्’ आनन्द भिक्खु अरञ्ञगतो

वा rukkhamËlagato वा सुञ्ञागारगतो वा, इति प†इसञ्चिक्खति: एतट् सन्तट् एतट् पˆ¥taµ,

यद् इदट् सब्बस!खारसमथो सब्बुपधिप†इनिस्सग्गो taˆhakkhayo निरोधो निब्बानन्

ति. अयट् वुच्चत्’ आनन्द निरोधसञ्ञा॥ ॥कतमा c’ आनन्द सब्बलोके अनभिरतसञ्ञा?

इध्’ आनन्द भिक्खु ये लोके उपायुपादाना चेतसो अधि††हानाभिनिवेसानुसया, ते पजहन्-

to viramati na उपादियन्तो. अयट् वुच्चत्’ आनन्द सब्बलोके अनभिरतसञ्ञा॥ ॥कतमा c’

आनन्द सब्बस!खारेसु अनिच्छासञ्ञा? इध्’ आनन्द भिक्खु सब्बस!खारेहि a††इयति

हरायति जिगुच्छति. अयट् वुच्चत्’ आनन्द सब्बस!खारेसु अनिच्छासञ्ञा॥ ॥AN10:60॥

| |यमकवग्ग अविज्जासुत्त। |

|| ||पुरिमा भिक्खवे को†i न पञ्ञायति अविज्जाय: इतो पुब्बे अविज्जा नाहोसि अथ पच्छा

सम्भवा ति, एवञ् c’ एतट् भिक्खवे वुच्चति. अथ च पन पञ्ञायति इदप्पच्चया अविज्जा

ति. अविज्जम् p’ अहट् भिक्खवे साहारट् वदामि नो अनाहारट्. को c’ आहारो अविज्जाय? पञ्च

n¥varaˆå ति ’स्स वचनायट्. पञ्च p’ अहट् भिक्खवे n¥varaˆe साहारे वदामि नो अनाहारे.

को c’ आहारो पञ्चन्नट् n¥varaˆånaµ?॥ ||t¥ˆi दुच्चरिताना ति ’स्स वचनायट्. t¥ˆi p’ अहट्

भिक्खवे दुच्चरितानि साहारानि वदामि नो अनाहारानि. को c’ आहारो tiˆˆaµ दुच्चरितानट्?

इन्द्रियासट्वरो ति ’स्स वचनायट्. इन्द्रियासट्वरम् p’ अहट् भिक्खवे साहारट् वदामि

नो अनाहारट्. को c’ आहारो इन्द्रियासट्वरस्स? असतासम्पजञ्ञन् ति ’स्स वचनायट्. असता-

सम्पजञ्ञम् p’ अहट् भिक्खवे साहारट् वदामि नो अनाहारट्. को c’ आहारो असतासम्-

पजञ्ञस्स? अयोनिसोमनसिकारो ति ’स्स वचनायट्. अयोनिसोमनसिकारम् p’ अहट् भिक्-

खवे साहारट् वदामि नो अनाहारट्. को c’ आहारो अयोनिसोमनसिकारस्स? अस्सद्धियन् ति

Page 503: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

503

’स्स वचनायट्. अस्सद्धियम् p’ अहट् भिक्खवे साहारट् वदामि नो अनाहारट्. को c’

आहारो अस्सद्धियस्स? असद्धम्मसवनन् ति ’स्स वचनायट्. असद्धम्मसवनट् p’

अहट् भिक्खवे साहारट् वदामि नो अनाहारट्. को c’ आहारो असद्धम्मसवनस्स? असप्-

पुरिससट्सेवो ति ’स्स वचनायट्॥ ॥AN10:61॥

| |यमकवग्ग अविज्जासुत्त। |

||विज्जाविमुत्तिट् p’ अहट् भिक्खवे साहारट् वदामि नो अनाहारट्. को c’ आहारो विज्जाविमुत्-

तिया? सत्त बोज्झ!गा ति ’स्स वचनायट्. सत्त p’ अहट् भिक्खवे बोज्झ!गे साहारे वदामि

नो अनाहारे. को c’ आहारो सत्तन्नट् बोज्झ!गानट्? चत्तारो सतिप††हाना ति ’स्स वचनायट्.

चत्तारो p’ अहट् भिक्खवे सतिप††हाने साहारे वदामि नो अनाहारे. को c’ आहारो चतुन्नट्

सतिप††हानानट्?॥ ॥t¥ˆi सुचरिताना ति ’स्स वचनायट्. t¥ˆi p’ अहट् भिक्खवे सुचरितानि

साहारानि वदामि नो अनाहारानि. को c’ आहारो tiˆˆaµ सुचरितानट्? इन्द्रियसट्वरो ति ’स्स

वचनायट्. इन्द्रियासट्वरट् p’ अहट् भिक्खवे साहारट् वदामि नो अनाहारट्. को c’

आहारो इन्द्रियासट्वरस्स? सतिसम्पजञ्ञन् ति ’स्स वचनायट्. सतिसम्पजञ्ञट् p’ अहट्

भिक्खवे साहारट् वदामि नो अनाहारट्. को c’ आहारो सतिसम्पजञ्ञस्स? योनिसोमनसि-

कारो ति ’स्स वचनायट्. योनिसोमनसिकारट् p’ अहट् भिक्खवे साहारट् वदामि नो

अनाहारट्. को c’ आहारो योनिसोमनसिकारस्स? सद्धा ति ’स्स वचनायट्. सद्धट् p’ अहट्

भिक्खवे साहारट् वदामि नो अनाहारट्. को c’ आहारो सद्धाय? सद्धम्मसवनन् ति

’स्स वचनायट्. सद्धम्मसवनट् p’ अहट् भिक्खवे साहारट् वदामि नो अनाहारट्.

को c’ आहारो सद्धम्मसवनस्स? सप्पुरिससट्सेवो ति ’स्स वचनायट्॥ ॥AN10:61॥

| |यमकवग्ग taˆhåsutta| |

|| ||पुरिमा भिक्खवे को†i न पञ्ञायति bhavataˆhåya: इतो पुब्बे bhavataˆhå n’ आहोसि,

अथ पच्छा सम्भवा ति. एवञ् c’ एतट् भिक्खवे वुच्चति अथ च पन पञ्ञायति इद-

प्पच्चया bhavataˆhå ति. bhavataˆham p’ अहट् भिक्खवे साहारट् वदामि नो अनाहारट्.

को c’ आहारो bhavataˆhåya? अविज्जा ति ’स्स वचनायट्. अविज्जम् p’ अहट् भिक्खवे साहारट्

वदामि नो अनाहारट्. को c’ आहरो अविज्जाय? पञ्च n¥varaˆå ति ’स्स वचनायट्॥ ॥AN10:62॥

Page 504: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

504

| |यमकवग्ग सुखसुत्त। |

|| ||किन् नु खो आवुसो सारिपुत्त सुखट् किट् दुक्खन् ति? अभिनिब्बत्ति खो आवुसो दुक्खा

अनभिनिब्बत्ति सुखा. अभिनिब्बत्तिया आवुसो सति, इदट् दुक्खट् पा†इक!खट्: सातट् uˆ-

हट् जिघच्छा पिपासा उच्चारो पस्सावो, अग्गिसम्फस्सो दˆ"asamphasso सत्थसम्फस्सो;

ञाता पि नट् मित्ता पि स!गम्म समागम्म रोसेन्ति. अभिनिब्बत्तिया आवुसो सति इदट्

दुक्खट् पा†इक!खट्. अनभिनिब्बत्तिया आवुसो सति, इदट् सुखट् पा†इक!खट्: न सातट्

न uˆhaµ न जिघच्छा न पिपासा न उच्चारो न पस्सावो, न अग्गिसम्फस्सो न दˆ"a-

सम्फस्सो न सत्थसम्फस्सो; ञाता पि नट् मित्ता पि स!गम्म समागम्म न रोसेन्ति.

अनभिनिब्बत्तिया आवुसो सति इदट् सुखट् पा†इक!खन् ति॥ ॥AN10:65॥

| |åkaˆkhavagga अभब्बसुत्त| |

|| ||तयो भिक्खवे धम्मा लोके न सट्विज्जेय्युट्, न तथागतो लोके उप्पज्जेय्य अरहट्

सम्मासम्बुद्धो न तथागतप्पवेदितो धम्मविनयो लोके दिप्पेय्य. कतमे तयो?

जाति च जरा च maraˆañ च. इमे खो भिक्खवे तयो धम्मा लोके न सट्विज्जेय्युट्, न

तथागतो लोके उप्पज्जेय्य अरहट् सम्मासम्बुद्धो न तथागतप्पवेदितो धम्म-

विनयो लोके दिप्पेय्य. यस्मा च खो भिक्खवे इमे तयो धम्मा लोके सट्विज्जन्ति, तस्मा

तथागतो लोके उप्पज्जति अरहट् सम्मासम्बुद्धो तस्मा तथागतप्पवेदितो धम्म-

विनयो लोके दिप्पति॥ ॥तयो भिक्खवे धम्मे अप्पहाय, अभब्बो जातिट् पहातुट् जरट्

पहातुट् maraˆaµ पहातुट्. कतमे तयो? रागट् अप्पहाय दोसट् अप्पहाय मोहट्

अप्पहाय. इमे खो भिक्खवे तयो धम्मे अप्पहाय, अभब्बो जातिट् पहातुट् जरट्

पहातुट् maraˆaµ पहातुट्॥ ॥तयो भिक्खवे धम्मे अप्पहाय, अभब्बो रागट्

पहातुट् दोसट् पहातुट् मोहट् पहातुट्. कतमे तयो? सक्कायदि††हिट् अप्पहाय विचि-

किच्छट् अप्पहाय सालब्बतपरामासट् अप्पहाय. इमे खो भिक्खवे तयो धम्मे

अप्पहाय, अभब्बो रागट् पहातुट् दोसट् पहातुट् मोहट् पहातुट्॥ ॥तयो भिक्खवे

धम्मे अप्पहाय, अभब्बो सक्कायदि††हिट् पहातुट् विचिकिच्छट् पहातुट् सालब्बत-

परामासट् पहातुट्. कतमे तयो? अयोनिसोमनसिकारट् अप्पहाय कुम्मग्गसेवनट्

अप्पहाय चेतसो लानत्तट् अप्पहाय. इमे खो भिक्खवे तयो धम्मे अप्पहाय, अभब्बो

सक्कायदि††हिट् पहातुट् विचिकिच्छट् पहातुट् s¥labbtaparåmåsaµ pahåtuµ|| ||tayo

भिक्खवे धम्मे अप्पहाय, अभब्बो अयोनिसोमनसिकारट् पहातुट् कुम्मग्गसेव-

नट् पहातुट् चेतसो लानत्तट् पहातुट्. कतमे तयो? मु††हसच्चट् अप्पहाय असम्प-

Page 505: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

505

जञ्ञट् अप्पहाय चेतसो विक्खेपट् अप्पहाय. इमे खो भिक्खवे तयो धम्मे अप्प-

हाय, अभब्बो अयोनिसोमनसिकारट् पहातुट् कुम्मग्गसेवनट् पहातुट् चेतसो

लानत्तट् पहातुट्॥ ॥तयो भिक्खवे धम्मे अप्पहाय, अभब्बो मु††हसच्चट् पहातुट्

असम्पजञ्ञट् पहातुट् चेतसो विक्खेपट् पहातुट्. कतमे तयो? अरियानट् अदस्सन-

कम्यतट् अप्पहाय अरियानट् असोतुकम्यतट् अप्पहाय उपारम्भचित्ततट् अप्पहाय.

इमे खो भिक्खवे तयो धम्मे अप्पहाय, अभब्बो मु††हसच्चट् पहातुट् असम्प-

जञ्ञट् पहातुट् चेतसो विक्खेपट् पहातुट्॥ ॥AN10:76॥

| |उपासकवग्ग दि††हिसुत्त। |

|| ||होति तथागतो परम् maraˆå, इदम् एव सच्चट् मोघट् अञ्ञन् ति एवट्दि††हिको अहट्

गहपता ति॥…॥न होति तथागतो परम् maraˆå, इदम् एव सच्चट् मोघट् अञ्ञन् ति एवट्-

दि††हिको अहट् गहपता ति॥…॥होति च न च होति तथागतो परम् maraˆå, इदम् एव सच्चट्

मोघट् अञ्ञन् ति एवट्दि††हिको अहट् गहपता ति॥…॥n’ एव होति न न होति तथागतो

परम् maraˆå, इदम् एव सच्चट् मोघट् अञ्ञन् ति एवट्दि††हिको अहट् गहपता ति, इमस्स

पि अयट् आयस्मतो दि††हि अत्तनो वा अयोनिसोमनसिकारहेतु उप्पन्ना परघोसपच्चया वा.

सा खो पन्’ एसा दि††हि bhËtå स!खत चेतयिता प†इच्चसमुप्पन्ना. यट् खो पन किञ्चि

bhËtaµ स!खतट् चेतयितट् प†इच्चसमुप्पन्नट्, तद् अनिच्चट्. यद् अनिच्चट्, तट् दुक्-

खट्. यट् दुक्खट्, तद् एव सो आयस्मा अल्लानो, तद् एव सो आयस्मा ajjhËpagato ति॥ ॥एवट्

वुत्ते ते परिब्बाजका अनाथपिˆ"ikaµ गहपतिट् एतद् अवोचुट्: व्याकतानि खो गहपति

अम्हेहि सब्बेः’ एव यथा सकानि दि††हिगतानि, वदेहि गहपति किट्दि††हिको ’सि तुवन् ति.

यट् खो भन्ते किञ्चि bhËtaµ स!खतट् चेतयितट् प†इच्चसमुप्पन्नट्, तद् अनिच्चट्.

यद् अनिच्चट्, तट् दुक्खट्. यट् दुक्खट्, तट् n’ एतट् मम, n’ एसो ’हट् अस्मि, न मे

सो अत्ता ति, एवट्दि††हिको खो अहट् भन्ते ति॥ ॥यट् खो गहपति किञ्चि bhËtaµ स!खतट्

चेतयितट् प†इच्चसमुप्पन्नट्, तद् अनिच्चट्. यद् अनिच्चट्, तट् दुक्खट्. यट् दुक्खट्,

तद् एव त्वट् गहपति अल्लानो, तद् एव त्वट् गहपति ajjhËpagato ति॥ ॥यट् खो पन भन्ते

किञ्चि bhËtaµ स!खतट् चेतयितट् प†इच्चसमुप्पन्नट्, तद् अनिच्चट्. यद् अनिच्चट्, तट्

दुक्खट्. यट् दुक्खट्, तट् n’ एतट् मम, n’ एसो ’हट् अस्मि, न मे सो अत्ता ति: एवम्

एतट् yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हट्, तस्स च उत्तरिट् nissaraˆaµ yathåbhËtaµ

पजानामा ति. एवट् वुत्ते ते परिब्बाजका tuˆh¥bhËtå म!kubhËtå पत्तक्खन्धा अधोमुखा

पज्झायन्ता अप्प†ibhåˆå निसादिट्सु॥ ॥AN10:93॥

Page 506: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

506

| |उपासकवग्ग उत्तियासुत्त। |

|| ||न तथागतस्स एवट् उस्सुक्कतट् होति, सब्बो च तेन लोको निय्यिस्सति उप""हो वा

तिभागो वा ति. अथ खो एवम् एत्थ तथागतस्स होति: ये खो केचि लोकम्हा निय्यिट्सु वा

निय्यन्ति वा निय्यिस्सन्ति वा, सब्बे ते पञ्च n¥varaˆe पहाय चेतसो उपक्किलेसे पञ्ञाय दु-

bbal¥karaˆe catËsu सतिप††हानेसु सुपति††हितचित्ता सत्त बोज्झ!गे yathåbhËtaµ भावेत्वा॥

||AN10:95||

| | jåˆusson¥vagga तिविध| |

|| ||påˆåtipåtam p’ अहट् भिक्खवे तिविधट् वदामि: लोभहेतुकम् पि दोसहेतुकम् पि

मोहहेतुकम् पि. अदिन्नादानम् p’ अहट् भिक्खवे तिविधट् वदामि: लोभहेतुकम् पि

दोसहेतुकम् पि मोहहेतुकम् पि. कामेसु मिच्छाचारम् p’ अहट् भिक्खवे तिविधट् व-

दामि: लोभहेतुकम् पि दोसहेतुकम् पि मोहहेतुकम् पि. मुसावादम् p’ अहट् भिक्खवे

तिविधट् वदामि: लोभहेतुकम् पि दोसहेतुकम् पि मोहहेतुकम् पि. पिसुनवाचम् p’

अहट् भिक्खवे तिविधट् वदामि: लोभहेतुकम् पि दोसहेतुकम् पि मोहहेतुकम् पि.

फरुसवाचम् p’ अहट् भिक्खवे तिविधट् वदामि: लोभहेतुकम् पि दोसहेतुकम् पि

मोहहेतुकम् पि. सम्फप्पलापम् p’ अहट् भिक्खवे तिविधट् वदामि: लोभहेतुकम्

पि दोसहेतुकम् पि मोहहेतुकम् पि. अभिज्झम् p’ अहट् भिक्खवे तिविधट् वदामि:

लोभहेतुकम् पि दोसहेतुकम् पि मोहहेतुकम् पि. ब्यापादम् p’ अहट् भिक्खवे तिवि-

धट् वदामि: लोभहेतुकम् पि दोसहेतुकम् पि मोहहेतुकम् पि. मिच्छादि††हिम् p’ अहट्

भिक्खवे तिविधट् वदामि: लोभहेतुकम् पि दोसहेतुकम् पि मोहहेतुकम् पि॥ ॥इति खो

भिक्खवे लोभो कम्मनिदानसम्भवो, दोसो कम्मनिदानसम्भवो, मोहो कम्म-

निदानसम्भवो. लोभक्खया कम्मनिदानस!खयो, दोसक्खया कम्मनिदानस!-

खयो, मोहक्खया कम्मनिदानस!खयो ति॥ ॥AN10:174॥

| |करजकायवग्ग पथम-कम्मसुत्त। |

|| ||नाहट् भिक्खवे सञ्चेतनिकानट् कम्मानट् कतानट् उपचितानट् अप्प†इसट्विदित्वा

व्यन्तिभावट् वदामि, तञ् च खो दि††h’ एव धम्मे उपपज्जट् वा अपरे वा परियाये. न

त्वेवाहट् भिक्खवे सञ्चेतनिकानट् कम्मानट् कतानट् उपचितानट् अप्प†इसट्विदित्वा

dukkhass’ antakiriyaµ वदामि. तत्र भिक्खवे तिविधा कायकम्मन्तसन्दोसव्यापत्ति

Page 507: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

507

अकुसलसञ्चेतनिका दुक्खुद्रया दुक्खविपाका होति. चतुब्बिधा वचाकम्मन्तसन्दोस-

व्यापत्ति अकुसलसञ्चेतनिका दुक्खुद्रया दुक्खविपाका होति. तिविधा मनोकम्मन्त-

सन्दोसव्यापत्ति अकुसलसञ्चेतनिका दुक्खुद्रया दुक्खविपाका होति॥ ॥नाहट् भिक्खवे

सञ्चेतनिकानट् कम्मानट् कतानट् उपचितानट् अप्प†इसट्विदित्वा व्यन्तिभावट् वदा-

मि, तञ् च खो दि††h’ एव धम्मे उपपज्जट् वा अपरे वा परियाये. न त्वेवाहट् भिक्ख-

वे सञ्चेतनिकानट् कम्मानट् कतानट् उपचितानट् अप्प†इसट्विदित्वा dukkhass’ anta-

किरियट् वदामि. तत्र भिक्खवे तिविधा कायकम्मन्तसम्पत्ति कुसलसञ्चेतनिका सुख्-

उद्रया सुखविपाका होति. चतुब्बिधा वचाकम्मन्तसम्पत्ति कुसलसञ्चेतनिका सुखुद्र-

या सुखविपाका होति. तिविधा मनोकम्मन्तसम्पत्ति कुसलसञ्चेतनिका सुखुद्रया

सुखविपाका होति॥ ॥AN10:206॥

| |निस्सयवग्ग घोरनिवापनसुत्त। |

|| ||एवम् एव खो सन्ध, इध्’ एकच्चो purisakha¬u!को अरञ्ञगतो पि rukkhamËlagato पि

सुञ्ञागारगतो पि: कामरागपरियु††हितेन चेतसा विहरति, कामरागपरेतेन उप्पन्नस्स

च कामरागस्स nissaraˆaµ yathåbhËtaµ नप्पजानाति; सो कामरागञ् ञेव अन्तरट् करि-

त्वा, झायति पज्झायति निज्झायति अवज्झायति॥ ॥ब्यापादपरियु††हितेन चेतसा विहरति,

ब्यापादपरेतेन उप्पन्नस्स च ब्यापादस्स nissaraˆaµ yathåbhËtaµ नप्पजानाति; सो

ब्यापादञ् ञेव अन्तरट् करित्वा झायति पज्झायति निज्झायति अवज्झायति॥ ॥थानमिद्ध-

परियु††हितेन चेतसा विहरति, थानमिद्धपरेतेन उप्पन्नस्स च थानमिद्धस्स निस्स-

raˆaµ yathåbhËtaµ नप्पजानाति; सो थानमिद्धञ् ञेव अन्तरट् करित्वा, झायति पज्झायति

निज्झायति अवज्झायति॥ ॥उद्धच्चकुक्कुच्चपरियु††हितेन चेतसा विहरति, उद्धच्चकुक्कु-

च्चपरेतेन उप्पन्नस्स च उद्धच्चकुक्कुच्चस्स nissaraˆaµ yathåbhËtaµ नप्पजानाति;

सो उद्धच्चकुक्कुच्चञ् ञेव अन्तरट् करित्वा, झायति पज्झायति निज्झायति अवज्झायति॥

||विचिकिच्छापरियु††हितेन चेतसा विहरति, विचिकिच्छापरेतेन उप्पन्नाय च विचिकिच्छाय

nissaraˆaµ yathåbhËtaµ नप्पजानाति; सो विचिकिच्छञ् ञेव अन्तरट् करित्वा, झायति पज्झा-

यति निज्झायति अवज्झायति॥ ॥सो प†हविम् पि निस्साय झायति, आपम् पि निस्साय झायति, तेजम्

पि निस्साय झायति, वायम् पि निस्साय झायति, आकासानञ्चायतनम् पि निस्साय झायति,

viññåˆañcåyatanam पि निस्साय झायति, आकिञ्चञ्ञायतनम् पि निस्साय झायति, n’ एवसञ्ञा-

नासञ्ञायतनम् पि निस्साय झायति, इधलोकम् पि निस्साय झायति, परलोकम् पि निस्साय

झायति; यम् p’ इदट् दि††हट् सुतट् मुतट् विञ्ञातट् पत्तट् परियेसितट् अनुविचरितट्

मनसा, तम् पि निस्साय झायति॥ ॥AN11:10॥

Page 508: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

508

| |निस्सयवग्ग घोरनिवापनसुत्त। |

|| ||एवम् एव खो सन्ध भद्रो पुरिसाजानायो अरञ्ञगतो पि rukkhamËlagato पि सुञ्ञा-

गारगतो पि: न कामरागपरियु††हितेन चेतसा विहरति, न कामरागपरेतेन उप्पन्नस्स

च कामरागस्स nissaraˆaµ yathåbhËtaµ पजानाति. न ब्यापादपरियु††हितेन चेतसा विह-

रति, न ब्यापादपरेतेन उप्पन्नस्स च ब्यापादस्स nissaraˆaµ yathåbhËtaµ पजानाति. न

थानमिद्धपरियु††हितेन चेतसा विहरति, न थानमिद्धपरेतेन उप्पन्नस्स च थान-

मिद्धस्स nissaraˆaµ yathåbhËtaµ पजानाति. न उद्धच्चकुक्कुच्चपरियु††हितेन चेतसा

viharati, na uddhaccakukkuccaparetena uppannassa ca uddhaccakukkuccassa nissaraˆaµ

yathåbhËtaµ पजानाति. न विचिकिच्छापरियु††हितेन चेतसा विहरति, न विचिकिच्छापरेतेन

उप्पन्नाय च विचिकिच्छाय nissaraˆaµ yathåbhËtaµ पजानाति॥ ॥सो n’ एव प†हविट् निस्सा-

य झायति, न आपट् निस्साय झायति, न तेजट् निस्साय झायति, न वायट् निस्साय झायति, न

आकासानञ्चायतनट् निस्साय झायति, न viññåˆañcåyatanaµ निस्साय झायति, न आकिञ्चञ्-

ञायतनट् निस्साय झायति, न n’ एवसञ्ञानासञ्ञायतनट् निस्साय झायति, न इधलोकट्

निस्साय झायति, न परलोकट् निस्साय झायति; यम् p’ इदट् दि††हट् सुतट् मुतट् विञ्ञा-

तट् पत्तट् परियेसितट् अनुविचरितट् मनसा, तम् पि निस्साय न झायति – झायति च पन॥

||AN11:10||

| |आनिसट्सवग्ग समाधिसुत्त। |

|| ||यथा कथट् पन भन्ते सिया भिक्खुनो tathårËpo समाधिप†इलाभो, यथा n’ एव

प†हवियट् प†हविसञ्ञा अस्स, न आपस्मिट् आपोसञ्ञा अस्स, न तेजस्मिट् तेजोसञ्ञा अस्स, न

वायस्मिट् वायोसञ्ञा अस्स, न आकासानञ्चायतने आकासानञ्चायतनसञ्ञा अस्स, न विञ्ञा-

ˆअञ्चायतने viññåˆañcåyatanasaññ¥ अस्स, न आकिञ्चञ्ञायतने आकिञ्चञ्ञायतनसञ्ञा अस्स,

न n’ एवसञ्ञानासञ्ञायतने n’ एवसञ्ञानासञ्ञायतनसञ्ञा अस्स, न इधलोके इधलोक-

सञ्ञा अस्स, न परलोके परलोकसञ्ञा अस्स, यट् p’ इदट् दि††हट् सुतट् मुतट् विञ्ञातट्

परियेसितट् अनुविचरितट् मनसा, तत्रा पि – न सञ्ञा अस्स, सञ्ञा च पन अस्सा ति? इध

भिक्खवे भिक्खु एवट्सञ्ञा होति: एतट् सन्तट् एतट् पˆ¥taµ, यद् इदट् सब्बस!खा-

रसमथो sabbËpadhipa†इनिस्सग्गो taˆhakkhayo विरागो निरोधो निब्बानन् ति॥ ॥AN11:20॥

Page 509: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

509

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

खुद्दकनिकाय

धम्मपाद

उदान

इतिवुत्तक

सुत्तनिपात

थेरगाथा

थेरागाथा

स्वाक्खातो भगवता धम्मो

Page 510: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

510

Page 511: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

511

खुद्दकनिकाय धम्मपाद

| |धम्मपाद यमकवग्ग। |

|| ||मनोपुब्ब!गमा धम्मा, मनोसे††हा मनोमया

मनसा चे पदु††हेन भासता वा करोति वा

ततो नट् दुक्खम् अन्वेति चक्कट् व वहतो पदट्॥1॥

||मनोपुब्ब!गमा धम्मा, मनोसे††हा मनोमया

मनसा चे पसन्नेन भासता वा करोति वा

ततो नट् सुखम् अन्वेति छाया व अनपायिना॥Dhp2॥

| |धम्मपाद यमकवग्ग। |

|| ||असारे सारमतिनो सारे चासारदस्सिनो

ते सारट् नाधिगच्छन्ति मिच्छास!कप्पगोचरा॥11॥

||सारञ् च सारतो ञत्वा असारञ् च असारतो

ते सारट् अधिगच्छन्ति सम्मास!कप्पगोचरा॥Dhp12॥

| |धम्मपाद अप्पमादवग्ग। |

|| ||अप्पमादो अमतपदट् पमादो मच्चुनो पदट्

अप्पमत्ता न मायन्ति ये पमत्ता यथा मता॥21॥

||एतट् विसेसतो ञत्वा अप्पमादम्हि पˆ"itå

अप्पमादे पमोदन्ति अरियानट् गोचरे रता॥Dhp22॥

| |धम्मपाद बालवग्ग। |

|| ||पुत्ता m’ अत्थि धनट् m’ अत्थि इति बालो विहञ्ञति

अत्ता हि अत्तनो n’ अत्थि कुतो पुत्ता? कुतो धनम्?॥Dhp62॥

Page 512: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

512

| |धम्मपाद बालवग्ग। |

|| ||यावद् एव अनत्थाय ञत्तट् बालस्स जायति

हन्ति बालस्स सुक्कट्सट् मुद्धम् अस्स विपातयट्॥72॥

||असतट् भावनम् इच्छेय्य पुरेक्खारञ् च भिक्खुसु

आवासेसु च इस्सरियट् pËjå परकुलेसु च॥73॥

||मम्’ एव कत मञ्ञन्तु गिहा पब्बजिता उभो

मम्’ एवातिवसा अस्सु किच्चाकिच्चेसु किस्मिचि

इति बालस्स स!कप्पो इच्छा मानो च व""हति॥74॥

||अञ्ञा हि låbhËpaniså अञ्ञा निब्बानगामिना

एवम् एतट् अभिञ्ञाय भिक्खु बुद्धस्स सावको

सक्कारट् नाभिनन्देय्य विवेकम् anubrËhaye॥Dhp75||

| |धम्मपाद अरहन्तवग्ग। |

|| ||येसट् सन्निचयो n’ अत्थि ये परिञ्ञातभोजना

सुञ्ञतो अनिमित्तो च विमोखो येसट् गोचरो

आकासे व सकुन्तानट् गति तेसट् दुरन्नया॥92॥

||यस्सासवा parikkh¥ˆå आहारे च अनिस्सितो

सुञ्ञतो अनिमित्तो च विमोखो यस्स गोचरो

आकासे व सकुन्तानट् पदट् तस्स दुरन्नयट्॥Dhp93॥

| |धम्मपाद सहस्सवग्ग। |

|| ||यो च वस्ससतट् जावे अपस्सट् उदयब्बयट्

एकाहट् जावितट् सेय्यो पस्सतो उदयब्बयट्॥113॥

Page 513: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

513

||यो च वस्ससतट् जावे अपस्सट् अमतट् पदट्

एकाहट् जावितट् सेय्यो पस्सतो अमतट् पदट्॥114॥

||यो च वस्ससतट् जावे अपस्सट् धम्मम् उत्तमट्

एकाहट् जावितट् सेय्यो पस्सतो धम्मम् उत्तमट्॥Dhp115॥

| |धम्मपाद अत्तवग्ग। |

|| ||अत्ता हि अत्तनो नाथो को हि नाथो परो सिया?

अत्तना हि सुदन्तेन नाथट् लभति दुल्लभट्॥160॥

||अत्तना व कतट् पापट् अत्तजट् अत्तसम्भवट्

abhimatthati dummedhaµ vajiraµ v’ amhamayaµ maˆiµ||Dhp161||

| |धम्मपाद सुखवग्ग। |

|| ||सुसुखट् वत जावाम आतुरेसु अनातुरा

आतुरेसु मनुस्सेसु विहराम अनातुरा॥198॥

||सुसुखट् वत जावाम उस्सुकेसु अनुस्सुका

उस्सुकेसु मनुस्सेसु विहराम अनुस्सुका॥199॥

||सुसुखट् वत जावाम येसन् नो n’ अत्थि किञ्चनट्

पातिभक्खा भविस्साम देवा आभस्सरा यथा॥200॥

||jayaµ veraµ pasavati dukkhaµ seti paråjito

उपसन्तो सुखट् सेति हित्वा जयपराजयट्॥Dhp201॥

| |धम्मपाद पियवग्ग। |

|| ||मा पियेहि समागञ्छि अप्पियेहि कुदाचनट्

पियानट् अदस्सनट् दुक्खट् अप्पियानञ् च दस्सनट्॥210॥

Page 514: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

514

||तस्मा पियट् न कयिराथ पियापायो हि पापको

गन्था तेसट् न विज्जन्ति येसट् n’ अत्थि पियाप्पियट्॥211॥

||पियतो जायता सोको पियतो जायता भयट्

पियतो विप्पमुत्तस्स n’ अत्थि सोको कुतो भयट्?॥212॥

||पेमतो जायता सोको पेमतो जायता भयट्

पेमतो विप्पमुत्तस्स n’ अत्थि सोको कुतो भयट्?॥213॥

||रतिया जायता सोको रतिया जायता भयट्

रतिया विप्पमुत्तस्स n’ अत्थि सोको कुतो भयट्?॥214॥

||कामतो जायता सोको कामतो जायता भयट्

कामतो विप्पमुत्तस्स n’ अत्थि सोको कुतो भयट्?॥215॥

||taˆhåya जायता सोको taˆhåya जायता भयट्

taˆhåya विप्पमुत्तस्स n’ अत्थि सोको कुतो भयट्?॥Dhp216॥

| |धम्मपाद कोधवग्ग। |

|| ||कोधट् जहे विप्पजहेय्य मानट् सट्योजनट् सब्बम् अतिक्कमेय्य

तट् nåmarËpasmim असज्जमानट्, अकिञ्चनट् नानुपतन्ति दुक्खा॥Dhp221॥

| |धम्मपाद मग्गवग्ग। |

|| ||उच्छिन्द सिनेहम् अत्तनो कुमुदट् सारदिकट् व påˆinå

सन्तिमग्गम् एव brËhaya निब्बानट् सुगतेन देसितट्॥Dhp285॥

Page 515: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

515

| |धम्मपाद taˆhavagga| |

|| ||मनुजस्स पमत्तचारिनो taˆhå व""हति मालुवा विय

सो पलवता हुराहुरट् फलम् इच्छट् व वनस्मि वानरो॥334॥

||यट् एसा सहता जम्मा taˆhå लोके विसत्तिका

सोका तस्स पव""हन्ति अभिव††हट् व b¥raˆaµ॥335॥

||यो c’ एतट् सहता जम्मिट् taˆhaµ लोके दुरच्चयट्

सोका तम्हा पपतन्ति उदबिन्दु व पोक्खरा॥336॥

||तट् वो वदामि भद्दट् वो यावन्त्’ एत्थ समागता

taˆhåya mËlaµ khaˆatha उसारत्थो व b¥raˆaµ

मा वो na¬aµ व सोतो व मारो भञ्जि पुनप्पुनट्॥337॥

||यथापि mËle अनुपद्दवे da¬he छिन्नो पि रुक्खो पुनर् एव rËhati

एवम् पि taˆhånusaye anËhate निब्बत्तता दुक्खट् इदट् पुनप्पुनट्॥338॥

||यस्स छत्तिट्सता सोता मनापस्सवना भुसा

वाहा वहन्ति दुद्दि††हट् स!कप्पा रागनिस्सिता॥339॥

||सवन्ति सब्बदा सोता लता उब्भिज्ज ति††˙अति

तञ् च दिस्वा लतट् जातट् mËlaµ पञ्ञाय छिन्दथ॥340॥

||सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो

ते सातसिता सुखेसिनो ते वे jåtijarËpagå नरा॥341॥

||tasiˆåya पुरक्खता पजा परिसप्पन्ति ससो व बाधितो

सट्योजनस!गसत्तका दुक्खम् उपेन्ति पुनप्पुनट् चिराय॥342॥

||tasiˆåya पुरक्खता पजा परिसप्पन्ति ससो व बाधितो

तस्मा tasiˆaµ विनोदये भिक्खु आक!ख विरागम् अत्तनो॥Dhp343॥

Page 516: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

516

| |धम्मपाद taˆhavagga| |

|| ||ये रागरत्तानुपतन्ति सोतट् सय!कतट् मक्क†अको व जालट्

एतम् पि छेत्वान वजन्ति धारा अनपेखिनो सब्बदुक्खट् पहाय॥347॥

||मुञ्च पुरे मुञ्च पच्छतो मज्झे मुञ्च भवस्स påragË

सब्बत्थ विमुत्तमानसो न पुनञ् जातिजरट् उपेहिसि॥348॥

||वितक्कपमथितस्स जन्तुनो तिब्बरागस्स सुभानुपस्सिनो

भिय्यो taˆhå पव""हति एस खो da¬haµ करोति बन्धनट्॥349॥

||vitakkËpasame च यो रतो असुभट् भावयति सदा सतो

एस खो व्यन्तिकाहिति एसच्छेच्छति मारबन्धनट्॥350॥

||नि††ह!गतो असन्तासा v¥tataˆho अन!gaˆo

अच्छिद्दि भवसल्लानि अन्तिमो ’यट् समुस्सयो॥Dhp351॥

| |धम्मपाद भिक्खुवग्ग। |

|| ||सब्बसो nåmarËpasmiµ यस्स n’ अत्थि ममायितट्

असता च न सोचति स वे bhikkhË ति वुच्चति॥Dhp367॥

| |धम्मपाद भिक्खुवग्ग। |

|| ||सुञ्ञागारट् पवि††हस्स सन्तचित्तस्स भिक्खुनो

अमानुसा रता होति सम्मा धम्मट् विपस्सतो॥373॥

||यतो यतो सम्मसति खन्धानट् उदयब्बयट्

लभता पातिपामोज्जट् अमतट् तम् विजानतट्॥Dhp374॥

Page 517: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

517

| |धम्मपाद bråhmaˆavagga| |

|| ||छिन्द सोतट् परक्कम्म कामे पनुद bråhmaˆa

स!खारानट् खयट् ञत्वा akataññË सि bråhmaˆa॥383॥

||यदा द्वयेसु धम्मेसु påragË होति bråhmaˆo

अथ्’ अस्स सब्बे सट्योगा अत्थट् गच्छन्ति जानतो॥384॥

||यस्स पारट् अपारट् वा पारापारट् न विज्जति

वातद्दरट् विसट्युत्तट् तम् अहट् brËmi bråhmaˆaµ||Dhp385||

| |धम्मपाद bråhmaˆavagga| |

|| ||यो ’ध पुञ्ञञ् च पापञ् च उभो स!गट् उपच्चगा

असोकट् विरजट् सुद्धट् तम् अहट् brËmi bråhmaˆaµ||412||

||चन्दट् व विमलट् सुद्धट् विप्पसन्नट् अनाविलट्

nand¥bhavaparikkh¥ˆअट् तम् अहट् brËmi bråhmaˆaµ||413||

||यो इमट् पलिपथट् दुग्गट् सट्सारट् मोहम् अच्चगा

tiˆˆo पारगतो झाया अनेजो अकथ!कथा

अनुपादाय निब्बुतो तम् अहट् brËmi bråhmaˆaµ||414||

||यो ’ध कामे पहत्वान अनागारो परिब्बजे

kåmåbhavaparikkh¥ˆअट् तम् अहट् brËmi bråhmaˆaµ||415||

||यो ’ध taˆhaµ पहत्वान अनागारो परिब्बजे

taˆhåbhavaparikkh¥ˆअट् तम् अहट् brËmi bråhmaˆaµ||416||

||हित्वा मानुसकट् योगट् दिब्बट् योगट् उपच्चगा

सब्बयोगविसट्युत्तट् तम् अहट् brËmi bråhmaˆaµ||417||

Page 518: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

518

||हित्वा रतिञ् च अरतिञ् च s¥tibhËtaµ nirËpadhiµ

सब्बलोकाभिभुट् वारट् तम् अहट् brËmi bråhmaˆaµ||418||

||चुतिट् यो वेदि सत्तानट् उपपत्तिञ् च सब्बसो

असत्तट् सुगतट् बुद्धट् तम् अहट् brËmi bråhmaˆaµ||419||

||यस्स गतिट् न जानन्ति देवा गन्धब्बमानुसा

kh¥ˆआसवट् अरहन्तट् तम् अहट् brËmi bråhmaˆaµ||420||

||यस्स पुरे च पच्छा च मज्झे च n’ अत्थि किञ्चनट्

अकिञ्चनट् अनादानट् तम् अहट् brËmi bråhmaˆaµ||Dhp421||

Page 519: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

519

खुद्दकनिकाय उदान

| |bodhivagga pa†hama-bodhisutta| |

|| ||एवम् मे सुतट्. एकट् समयट् भगवा उरुवेलायट् विहरति नज्जा नेरञ्जराय तारे

bodhirukkhamËle प†हमाभिसम्बुद्धो. तेन खो पन समयेन भगवा सत्ताहट्

एकपल्ल!केन निसिन्नो होति विमुत्तिसुखप†इसट्वेदा. अथ खो भगवा तस्स सत्ताहस्स

अच्चयेन तम्हा समाधिम्हा वु††हहित्वा रत्तिया प†हमट् यामट् प†इच्चसमुप्पादट्

अनुलोमट् साधुकट् मनस्’ आकासि इति: इमस्मिट् सति इदट् होति, इमस्स्’ उप्पादा इदट्

उप्पज्जति, यद् इदट् अविज्जापच्चया स!खारा, स!खारपच्चया viññåˆaµ, viññåˆapaccayå

nåmarËpaµ, nåmarËpapaccayå sa¬åyatanaµ, sa¬åyatanapaccayå फस्सो, फस्सपच्चया

वेदना, वेदनापच्चया taˆhå, taˆhåpaccayå उपादानट्, उपादानपच्चया भवो, भव-

पच्चया जाति, जातिपच्चया jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा सम्भ-

वन्ति. एवम् एतस्स केवलस्स दुक्खक्खन्धस्स समुदयो होता ति. अथ खो भगवा

एतम् अत्थट् विदित्वा तायट् वेलायट् इमट् उदानट् उदानेसि॥

||यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो bråhmaˆassa

अथ्’ अस्स क!खा वपयन्ति सब्बा यतो पजानाति सहेतुधम्मन् ति॥Ud1॥

| |बोधिवग्ग दुतिय-बोधिसुत्त। |

|| ||एवम् मे सुतट्. एकट् समयट् भगवा उरुवेलायट् विहरति नज्जा नेरञ्जराय तारे

bodhirukkhamËle प†हमाभिसम्बुद्धो. तेन खो पन समयेन भगवा सत्ताहट्

एकपल्ल!केन निसिन्नो होति विमुत्तिसुखप†इसट्वेदा. अथ खो भगवा तस्स सत्ताहस्स

अच्चयेन तम्हा समाधिम्हा वु††हहित्वा रत्तिया मज्झिमट् यामट् प†इच्चसमुप्पादट्

प†इलोमट् साधुकट् मनस्’ आकासि इति: इमस्मिट् असति इदट् न होति, इमस्स निरोधा इदट्

निरुज्झति, यद् इदट् अविज्जानिरोधा स!खारनिरोधो, स!खारनिरोधा viññåˆanirodho, वि-

ññåˆanirodhå nåmarËpanirodho, nåmarËpanirodhå sa¬åyatananirodho, sa¬åyatananirodhå

फस्सनिरोधो, फस्सनिरोधा वेदनानिरोधो, वेदनानिरोधा taˆhånirodho, taˆhånirodhå

उपादाननिरोधो, उपादाननिरोधा भवनिरोधो, भवनिरोधा जातिनिरोधो, जातिनिरोधा

jaråmaraˆaµ सोकपरिदेवदुक्खदोमनस्स्’ उपायासा निरुज्झन्ति. एवम् एतस्स केवलस्स

Page 520: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

520

दुक्खक्खन्धस्स निरोधो होता ति. अथ खो भगवा एतम् अत्थट् विदित्वा तायट् वेला-

यट् इमट् उदानट् उदानेसि॥

||यदा हवे पातुभवन्ति धम्मा आतापिनो झायतो bråhmaˆassa

अथ्’ अस्स क!खा वपयन्ति सब्बा यतो खयट् पच्चयानट् अवेदा ति॥Ud2॥

| |बोधिवग्ग बाहियसुत्त। |

|| ||तस्मात् इह ते बाहिय एवट् सिक्खितब्बट्: दि††हे दि††हमत्तट् भविस्सति, सुते सुत-

मत्तट् भविस्सति, मुते मुतमत्तट् भविस्सति, विञ्ञाते विञ्ञातमत्तट् भविस्सता ति.

एवञ् हि ते बाहिय सिक्खितब्बट्. यतो खो ते बाहिय दि††हे दि††हमत्तट् भविस्सति, सुते

सुतमत्तट् भविस्सति, मुते मुतमत्तट् भविस्सति, विञ्ञाते विञ्ञातमत्तट् भविस्सति,

ततो त्वट् बाहिय न तेन. यतो त्वट् बाहिय न तेन, ततो त्वट् बाहिय न तत्थ. यतो त्वट्

बाहिय न तत्थ, ततो त्वट् बाहिय n’ एव्’ इध न हुरट् न उभयमन्तरेन. एस्’ एव्’ अन्तो

दुक्खस्सा ति॥…॥

||यत्थ आपो च प†हवा तेजो वायो न गाधति

न तत्थ सुक्का जोतन्ति आदिच्चो नप्पकासति

न तत्थ चन्दिमा भाति तमो तत्थ न विज्जति॥

||यदा च अत्तना वेदि मुनि मोनेन bråhmaˆo

अथ rËpå arËpå च सुखदुक्खा पमुच्चता ति॥Ud10॥

| |mucalindavagga mucalindasutta| |

|| ||sukho viveko tu††hassa sutadhammassa passato

अब्यापज्झट् सुखट् लोके påˆabhËtesu सट्यमो॥

||सुखा विरागता लोके कामानट् समतिक्कमो

अस्मिमानस्स विनयो एतट् वे परमट् सुखन् ति॥Ud11॥

Page 521: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

521

| |मुचलिन्दवग्ग सक्कारसुत्त। |

|| ||गामे अरञ्ञे सुखदुक्खफु††हो, n’ एव्’ अत्ततो नो परतो दहेथ

फुसन्ति फस्सा उपधिट् प†इच्च, निरुपधिट् केन फुसेय्यु फस्सा ति?॥Ud14॥

| |मुचलिन्दवग्ग kå¬igodhåbhaddiyasutta| |

|| ||yass’ antarato na santi कोपा, इतिभवाभवतञ् च वातिवत्तो

तट् विगतभयट् सुखिट् असोकट्, देवा नानुभवन्ति दस्सनाया ति॥Ud20॥

| |नन्दवग्ग लोकवोलोकनसुत्त। |

|| ||एवम् मे सुतट्. एकट् समयट् भगवा उरुवेलायट् विहरति नज्जा नेरञ्जराय तारे

bodhirukkhamËle प†हमाभिसम्बुद्धो. तेन खो पन समयेन भगवा सत्ताहट्

एकपल्ल!केन निसिन्नो होति विमुत्तिसुखप†इसट्वेदा. अथ खो भगवा तस्स सत्ताहस्स

अच्चयेन तम्हा समाधिम्हा वु††हहित्वा बुद्धचक्खुना लोकट् वोलोकेसि. अद्दसा खो

bhagavå buddhacakkhunå volokento satte anekehi सन्तापेहि सन्तप्पमाने अनेकेहि च

pari¬åhehi pari"ayhamåne रागजेहि पि दोसजेहि पि मोहजेहि पा ति. अथ खो भगवा एतम्

अत्थट् विदित्वा तायट् वेलायट् इमट् उदानट् उदानेसि॥

||अयट् लोको सन्तापजातो, फस्सपरेतो रोगट् वदति अत्ततो

येन येन हि मञ्ञति, ततो तट् होति अञ्ञथा अञ्ञथाभावा

भवसत्तो लोको भवपरेतो, भवम् एव्’ आभिनन्दति॥

||यद् अभिनन्दति तट् भयट्, यस्स भायति तट् दुक्खट्

भवविप्पहानाय खो पन्’ इदट् ब्रह्मचरियट् वुस्सता ति॥

||ये हि केचि samaˆå वा bråhmaˆå वा

भवेन भवस्स विप्पमोक्खट् आहट्सु

सब्बे ते अविप्पमुत्ता भवस्मा ति वदामि॥

Page 522: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

522

||ये वा पन केचि samaˆå वा bråhmaˆå वा

विभवेन भवस्स nissaraˆaµ आहट्सु

सब्बे ते अनिस्स†å भवस्मा ति वदामि॥

||उपधिञ् हि प†इच्च, दुक्खट् इदट् सम्भोति,

सब्बुपादानक्खया, n’ अत्थि दुक्खस्स सम्भवो॥

||लोकट् इमट् पस्स, puthË अविज्जाय परेथा

bhËta bhËtaratå, भवा अपरिमुत्ता||

||ये हि केचि भवा सब्बधि सब्बत्थताय

सब्ब्’ एते भवा: अनिच्चा दुक्खा vipariˆåmadhammå ति॥

||एवम् एतट् yathåbhËtaµ सम्मप्पञ्ञाय पस्सतो

bhavataˆhå पहायति, विभवट् नाभिनन्दति॥

||सब्बसो taˆhånaµ खया असेसविरागनिरोधो निब्बानट्

तस्स निब्बुतस्स भिक्खुनो अनुपादा, पुनब्भवो न होति

abhibhËto मारो विजितस!गामो, उपच्चगा सब्बभवानि तादा ति॥Ud30॥

| |मेगिह्यवग्ग मेगिह्यसुत्त। |

|| ||असुभा भावेतब्बा रागस्स पहानाय, मेत्ता भावेतब्बा ब्यापादस्स पहानाय, आनापा-

नसति भावेतब्बा वितक्कुपच्छेदाय, अनिच्चसञ्ञा भावेतब्बा अस्मिमानसमुग्घाताय.

अनिच्चसञ्ञिनो हि मेगिह्य अनत्तसञ्ञा सˆ†हाति, अनत्तसञ्ञा अस्मिमानसमुग्घातट्

पापुनाति दि††हे ’व धम्मे निब्बानन् ति. अथ खो भगवा एतम् अत्थट् विदित्वा तायट्

वेलायट् इमट् उदानट् उदानेसि॥

||खुद्दा वितक्का सुखुमा वितक्का अनुगता मनसो उप्पिलावा

एते अविद्वा मनसो वितक्के हुराहुरट् धावति भन्तचित्तो॥

Page 523: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

523

||एते च विद्वा मनसो वितक्के आतापियो सट्वरति सतामा

अनुगते मनसो उप्पिलावे असेसम् एते पजहासि बुद्धो ति॥Ud31॥

| |मेघियवग्ग उपसेनसुत्त। |

||यट् जावितट् न तपति, maraˆante न सोचति

स वे दि††हपदो धारो, सोकमज्झे न सोचति॥

||ucchinnabhavataˆhassa, santacittassa bhikkhuno||

vikkh¥ˆo जातिसट्सारो, n’ अत्थि तस्स पुनब्भवो ति॥Ud39॥

| | जच्चन्धवग्ग आयुस!खारवोस्सजनसुत्त। |

|| ||न चिरट् तथागतस्स परिनिब्बानट् भविस्सति, इतो tiˆˆaµ मासानट् अच्चयेन तथा-

गतो परिनिब्बायिस्सता ति. अथ खो भगवा चापाले चेतिये सतो सम्पजानो आयुस!खारट्

ओस्सजि, ओस्स††हे च भगवता आयुस!खारे mahåbhËmicålo अहोसि भिट्सनको लोमहट्सो

देवदुन्दुभियो च फलिट्सु. अथो खो भगवा एतम् अत्थट् विदित्वा तायट् वेलायट्

इमट् उदानट् उदानेसि॥

||तुलम् अतुलञ् च सम्भवट्, भवस!खारम् अवस्सजि मुनि

अज्झत्तरतो समाहितो, अभिन्दि कवचम् इव्’ अत्तसम्भवन् ति॥Ud51॥

| | जच्चन्धवग्ग ततिय-नानातित्थियसुत्त। |

|| ||अह!कारपसुता ’यट् पजा पर!kårËpasañhitå

एतद् एके नाब्भञ्ञट्सु, न नट् सल्लन् ति अद्दट्सु॥

||एतञ् च सल्लट् प†इकच्च पस्सतो

अह!करोमा ति न तस्स होति, परो करोता ति न तस्स होति॥

||मानुपेता अयम् पजा मानगन्था मानविनिबद्धा

दि††हासु सारम्भकता, सट्सारट् नातिवत्तता ति॥Ud56॥

Page 524: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

524

| | जच्चन्धवग्ग gaˆikåsutta। |

|| ||यञ् च पत्तट् यञ् च पत्तब्बट्, उभयम् एतट् rajånukiˆˆaµ आतुरस्स्’ आनुसिक्किनो ये

च सिक्खासारा. सालब्बतट् जावितट् ब्रह्मचरियट् उप††हानसारा अयम् एको अन्तो. ये च

एवट्वादिनो n’ अत्थि कामेसु दोसो ति अयट् दुतियो अन्तो. इच्च्’ एते उभो अन्ता क†असिव""हना,

क†असियो दि††हिट् व""हेन्ति. एते ते उभो अन्ते अनभिञ्ञाय ओलायन्ति एके, अतिधावन्ति एके. ये

च खो ते अभिञ्ञाय तत्र च नाहेसुट् तेन च नामञ्ञिट्सु, व††अट् तेसट् n’ अत्थि पञ्ञा-

पनाया ति॥ ॥Ud58॥

| |cˬअवग्ग पपञ्चखयसुत्त। |

|| ||एवम् मे सुतट्. एकट् समयट् भगवा सावत्थियट् विहरति जेतवने अनाथ-

पिˆ"ikassa आरामे. तेन खो पन समयेन भगवा अत्तनो पपञ्चसञ्ञास!खापहानट्

पच्चवेक्खमानो निसिन्नो होति. अथ खो भगवा अत्तनो पपञ्चसञ्ञास!खापहानट्

विदित्वा तायट् वेलायट् इमट् उदानट् उदानेसि॥

||यस्स पपञ्चा †हिति च n’ अत्थि, सन्दानट् पलिघञ् च वातिवत्तो

तट् nittaˆhaµ मुनिट् चरन्तट् नावजानाति सदेवको पि लोको॥Ud67॥

| |cˬअवग्ग महाकच्चानसुत्त। |

|| ||यस्स सिया सब्बदा सति सततट् कायगता उप††हिता:

नो c’ अस्स, नो च मे सिया, न भविस्सति, न च मे भविस्सति

अनुपुब्बविहारा तत्थ सो कालेन्’ एव तरे विसत्तिकन् ति॥Ud68॥

| |पा†अलिगामियवग्ग प†हम-परिनिब्बानसुत्त। |

|| ||अत्थि भिक्खवे तद् आयतनट् यत्थ n’ एव प†हवा न आपो न तेजो न वायो, न आकासा-

नञ्चायतनट् न viññåˆånañcåyatanaµ न आकिञ्चञ्ञायतनट् न n’ एवसञ्ञानासञ्ञा-

यतनट्, नायट् लोको न परलोको, न उभो चन्दिमसुरिया. तम् अहट् भिक्खवे n’ एव

आगतिट् वदामि, न गतिट् न †हितिट् न चुतिट् न उपपत्तिट्. अप्पति††हट् अप्पवत्तट्

anårammaˆam एव तट् – एस्’ एव्’ अन्तो दुक्खस्सा ति॥Ud71॥

Page 525: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

525

| |पा†अलिगामियवग्ग दुतिय-परिनिब्बानसुत्त। |

|| ||दुद्दसट् अनत्तट् नाम, न हि सच्चट् सुदस्सनट्

प†इविद्धा taˆhå जानतो, पस्सतो n’ अत्थि किञ्चनन् ति॥Ud72॥

| |पा†अलिगामियवग्ग चतुत्थ-निब्बानसुत्त। |

|| ||निस्सितस्स च चलितट्, अनिस्सितस्स चलितट् n’ अत्थि. चलिते असति पस्सद्धि, पस्सद्धिया

सति नति न होति. नतिया असति आगतिगति न होति, आगतिगतिया असति cutËpapåto न होति, cutË-

पपाते असति n’ एव्’ इध न हुरट् न उभयमन्तरे – एस्’ एव्’ अन्तो दुक्खस्सा ति॥Ud74॥

| |पा†अलिगामियवग्ग विसाखासुत्त। |

|| ||ये केचि सोका परिदेविता वा दुक्खा च लोकस्मिट् anekarËpå

पियट् प†इच्च भवन्ति एते, पिये असन्ते न भवन्ति एते॥

||तस्मा हि ते सुखिनो वातसोका येसट् पियट् n’ अत्थि कुहिञ्चि लोके

तस्मा असोकट् विरजट् पत्थयानो पियट् न कयिराथ कुहिञ्चि लोके ति॥Ud78॥

| |पा†अलिगामियवग्ग दुतिय-दब्बसुत्त। |

|| ||अयोघनहतस्स्’ एव जलतो जातवेदसो

anupubbËpasantassa यथा न ञायते गति||

||एवट् सम्माविमुत्तानट् कामबन्धोघतारिनट्

पञ्ञापेतुट् गति n’ अत्थि पत्तानट् अचलट् सुखन् ति॥Ud80॥

Page 526: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

526

खुद्दकनिकाय इतिवुत्तक

| |एकनिपात मानपरिञ्ञासुत्त। |

|| ||मानट् भिक्खवे अनभिजानट् अपरिजानट्, तत्थ चित्तट् अविराजयट् अप्पजहट्

अभब्बो दुक्खक्खयाय. मानञ् च खो भिक्खवे अभिजानट् परिजानट्, तत्थ चित्तट्

विराजयट् पजह भब्बो दुक्खक्खयाया ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतम् इति

वुच्चति॥

||मानुपेता अयट् पजा, मानगन्था भवे रता

मानट् अपरिजनन्ता, आगन्तारो पुनब्भवट्॥

||ये च मानट् पहन्त्वान, विमुत्ता मानस!खये

ते månaganthåbhibhËno, सब्बदुक्खट् उपच्चगुन् ति॥It8॥

| |एकनिपात avijjån¥varaˆasutta| |

|| ||नाहट् भिक्खवे अञ्ञट् ekan¥varaˆaµ पि समनुपस्सामि येन nivaraˆena, निवुता

पजा दाघरत्तट् सन्धावन्ति सट्सरन्ति, यथायिदट् भिक्खवे avijjån¥varaˆaµ. अविज्जा-

n¥varaˆena हि भिक्खवे निवुता पजा दाघरत्तट् सन्धावन्ति सट्सरन्ता ति. एतम् अत्थट्

भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||नत्थ्’ अञ्ञो एकधम्मो पि, येन्’ एवट् निवुता पजा

सट्सरन्ति अहोरत्तट्, यथा मोहेन आवुता॥

||ये च मोहट् पहन्त्वान, तमोक्खन्धट् पदालयुट्

न ते पुन सट्सरन्ति, हेतु तेसट् न विज्जता ति॥It14॥

| |एकनिपात taˆhasaµyojanasutta| |

|| ||नाहट् भिक्खवे अञ्ञट् एकसट्योजनट् पि समनुपस्सामि येन सट्योजनेन,

सट्युत्ता सत्ता दाघरत्तट् सन्धावन्ति सट्सरन्ति; यथयिदट् भिक्खवे taˆhåsaµyoja-

Page 527: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

527

नट्. taˆhåsaµyojanena हि भिक्खवे सट्युत्ता सत्ता दाघरत्तट् सन्धावन्ति सट्सरन्ता

ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||taˆhådutiyo पुरिसो, दाघम् अद्धान सट्सरट्

इत्थभावञ्ञथाभावट्, सट्सारट् नातिवत्तति॥

||एतम् आदानवट् ञत्वा, taˆhaµ दुक्खस्स सम्भवट्

v¥tataˆho अनादानो, सतो भिक्खु परिब्बजे ति॥It15॥

| |दुकनिपात पञ्ञापरिहानिसुत्त। |

|| ||पञ्ञाय परिहानेन, पस्स लोकट् सदेवकट्

निवि††हट् nåmarËpasmiµ, इदट् सच्चन् ति मञ्ञति॥

||पञ्ञा हि से††हा लोकस्मिट्, यायट् निब्बेधगामिना

याय सम्मा पजानाति, जातिभवपरिक्खयट्॥

||तेसट् देवा मनुस्सा च, सम्बुद्धानट् सतामतट्

पिहयन्ति हसपञ्ञानट्, सरारन्तिमधारिनन् ति॥It41॥

| |दुकनिपात अजातसुत्त। |

|| ||अत्थि भिक्खवे अजातट् abhËtaµ अकतट् अस!खतट्. नो चे तट् भिक्खवे अभविस्स

अजातट् abhËtaµ अकतट् अस!खतट्, नयिध जातस्स bhËtassa कतस्स स!खतस्स निस्स-

raˆaµ पञ्ञायेथ. यस्मा च खो भिक्खवे अत्थि अजातट् abhËtaµ अकतट् अस!खतट्, त-

स्मा जातस्स bhËtassa कतस्स स!खतस्स nissaraˆaµ पञ्ञायता ति. एतम् अत्थट् भगवा

अवोच तत्थ्’ एतट् इति वुच्चति॥

||जातट् bhËtaµ समुप्पन्नट्, कतट् स!खतम् अद्धुवट्

jaråmaraˆasa!घा†अट्, रोगनालट् पभ!गुरट्

आहारनेत्तिप्पभवट्, नालट् तद् अभिनन्दितुट्॥

Page 528: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

528

||तस्स nissaraˆaµ सन्तट्, अतक्कावचरट् धुवट्

अजातट् असमुप्पन्नट्, असोकट् विरजट् पदट्

निरोधो दुक्खधम्मानट्, स!khårËpasamo सुखो ति॥It43॥

| |दुकनिपात निब्बानधातुसुत्त। |

|| ||द्वे मा भिक्खवे निब्बानधातुयो. कतमा द्वे? सौपादिसेसा च निब्बानधातु अनु-

पादिसेसा च निब्बानधातु. कतमा च भिक्खवे सौपादिसेसा निब्बानधातु? इध भिक्ख-

वे भिक्खु अरहट् होति kh¥ˆआसवो वुसितवा कतकरˆ¥yo ओहितभारो अनुप्पत्तसदत्थो

parikkh¥ˆअभवसट्योजनो सम्मदञ्ञाविमुत्तो. तस्स ति††हन्त्’ एव पञ्च्’ इन्द्रियानि ये-

सट् अविगतत्ता, मनापामनापट् पच्चनुभोति सुखदुक्खट् प†इसट्वेदेति. तस्स यो

रागक्खयो दोसक्खयो मोहक्खयो, अयट् वुच्चति भिक्खवे सौपादिसेसा निब्बान-

धातु॥ ॥कतमा च भिक्खवे अनुपादिसेसा निब्बानधातु? इध भिक्खवे भिक्खु अरहट्

होति kh¥ˆआसवो वुसितवा कतकरˆ¥yo ओहितभारो अनुप्पत्तसदत्थो parikkh¥ˆअभवसट्-

योजनो सम्मदञ्ञाविमुत्तो. तस्स इध्’ एव भिक्खवे सब्बवेदयितानि अनभिनन्दितानि

सातिभविस्सन्ति, अयट् वुच्चति भिक्खवे अनुपादिसेसा निब्बानधातु. इमा खो भिक्खवे

द्वे निब्बानधातुयो ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||दुवे इमा चक्खुमता पकासिता, nibbånadhåtË अनिस्सितेन तादिना

एका हि धातु इध दि††हधम्मिका, सौपादिसेसा भवनेत्तिस!खया

अनुपादिसेसा पन सम्परायिका, यम्हि निरुज्झन्ति भवानि सब्बसो॥

||ये एतद् अञ्ञाय पदट् अस!खतट्, विमुत्तचित्ता भवनेत्तिस!खया

ते धम्मसाराधिगमा खये रता, पहट्सु ते सब्बभवानि तादिनो ति॥It44॥

| |दुकनिपात सिक्खानिसट्ससुत्त। |

|| ||paripuˆˆasikkhaµ अपहानधम्मट्, पञ्ञुत्तरट् जातिखयन्तदस्सिट्

तट् वे मुनिट् अन्तिमदेहधारिट्, मारञ्जहट् brËmi जराय पारगुट्॥

||तस्मा सदा झानरता समाहिता, आतापिनो जातिखयन्तदस्सिनो

मारट् ससेनट् अभिभुय्य भिक्खवो, भवथ jåtimaraˆassa पारगा ति॥It46॥

Page 529: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

529

| |दुकनिपात दि††हिगतसुत्त। |

|| ||द्वाहि भिक्खवे दि††हिगतेहि परियु††हिता देवमनुस्सा ओलियन्ति एके अतिधावन्ति एके,

चक्खुमन्तो च पस्सन्ति. कथञ् च भिक्खवे ओलियन्ति एके? भवारामा भिक्खवे देव-

मनुस्सा भवरता भवसम्मुदिता. तेसट् भवनिरोधाय धम्मे देसियमाने चित्तट्

न पक्खन्दति न पसादति न सन्ति††हति नाधिमुच्चति. एवट् खो भिक्खवे ओलियन्ति एके.

कथञ् च भिक्खवे अतिधावन्ति एके? भवे n’ एव खो पनेके a††इयमाना हरायमाना

जिगुच्छमाना, विभवट् अभिनन्दन्ति. यतो किर भो अयट् अत्ता कायस्स भेदा परम् म-

raˆå उच्छिज्जति विनस्सति न होति परम् maraˆå: एतट् सन्तट् एतट् पˆ¥taµ एतट् याथावन्

ति. एवट् खो भिक्खवे अतिधावन्ति एके॥ ॥कथञ् च भिक्खवे चक्खुमन्तो पस्सन्ति?

इध भिक्खु bhËtaµ bhËtato पस्सति. bhËtaµ bhËtato दिस्वा, bhËtassa निब्बिदाय विरागाय

निरोधाय प†इपन्नो होति. एवट् खो भिक्खवे चक्खुमन्तो पस्सन्ता ति. एतम् अत्थट्

भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||ये bhËtaµ bhËtato दिस्वा, bhËtassa च अतिक्कमट्

yathåbhËte विमुच्चन्ति, bhavataˆhåparikkhayå||

||सचे bhËtapariñño सो, v¥tataˆho भवाभवे

bhËtassa विभवा भिक्खु, नागच्छति पुनब्भवन्ति॥It49॥

| | t इकनिपात धातुसुत्त। |

|| ||तिस्सो इमा भिक्खवे धातुयो. कतमा तिस्सो? rËpadhåtu arËpadhåtu निरोधधातु. इमा

खो भिक्खवे तिस्सो धातुयो ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||rËpadhåtuµ परिञ्ञाय, arËpesu असˆ†हिता

निरोधे ये विमुच्चन्ति, ते जना मच्चुहायिनो॥

||कायेन अमतट् धातुट्, फुसयित्वा nirËpadhiµ

उपधिप्प†इनिस्सग्गट्, सच्छिकत्वा अनासवो

देसेति सम्मासम्बुद्धो, असोकट् विरजट् पदन् ति॥It51॥

Page 530: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

530

| | t इकनिपात दुतिय-एसनासुत्त। |

|| ||तिस्सो इमा भिक्खवे एसना. कतमा तिस्सो? कामेसना भवेसना ब्रह्मचरियेसना.

इमा खो भिक्खवे तिस्सो एसना ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||कामेसना भवेसना, ब्रह्मचरियेसना

इति सच्चपरामासो, दि††हि††हाना समुस्सया॥

||सब्बरागविरत्तस्स, taˆhakkhayavimuttino

एसना प†इनिस्स††हा, दि††हि††हाना samËhatå

एसनानट् खया भिक्खु, निरासो अकथ!कथा ति॥It55॥

| | t इकनिपात दुतिय-आसवसुत्त। |

|| ||तयो मे भिक्खवे आसवा. कतमे तयो? कामासवो भवासवो अविज्जासवो. इमे खो

भिक्खवे तयो आसवा ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||यस्स कामासवो kh¥ˆo, अविज्जा च विराजिता

भवासवो parikkh¥ˆo, विप्पमुत्तो nirËpadhi

धारेति अन्तिमट् देहट्, जेत्वा मारट् सवाहनन् ति॥It57॥

| | t इकनिपात taˆhåsutta| |

|| ||तिस्सो इमा भिक्खवे taˆhå. कतमा तिस्सो? kåmataˆhå bhavataˆhå vibhavataˆhå. imå

खो भिक्खवे तिस्सो taˆhå ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||taˆhåyogena सट्युत्ता, रत्तचित्ता भवाभवे

ते योगयुत्ता मारस्स, अयोगक्खेमिनो जना

सत्ता गच्छन्ति सट्सारट्, jåtimaraˆagåmino||

||ये च taˆhaµ पहन्त्वान, v¥tataˆhå भवाभवे

ते एव पार!गता लोके, ये पत्ता आसवक्खयन् ति॥It58॥

Page 531: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

531

| | t इकनिपात इन्द्रियसुत्त। |

|| ||t¥ˆi मानि भिक्खवे इन्द्रियानि. कतमानि t¥ˆi? अनञ्ञातञ्ञस्सामातिन्द्रियट् अञ्ञिन्द्रि-

यट् अञ्ञाताविन्द्रियट्. इमानि खो भिक्खवे t¥ˆi इन्द्रियाना ति. एतम् अत्थट् भगवा अवोच

तत्थ्’ एतट् इति वुच्चति॥

||सेखस्स सिक्खमानस्स, उजुमग्गानुसारिनो

खयस्मिट् प†हमट् ñåˆaµ, ततो अञ्ञा अनन्तरा॥

||ततो अञ्ञा विमुत्तस्स, ñåˆaµ वे होति तादिनो

अकुप्पा मे विमुत्ता ति, भवसट्योजनक्खया॥

||sa ve indriyasampanno, santo santipade rato

धारेति अन्तिमट् देहट्, जेत्वा मारट् सवाहनन्ति॥It62॥

| | t इकनिपात अद्धासुत्त। |

|| ||तयो मे भिक्खवे अद्धा. कतमे तयो? अतातो अद्धा अनागतो अद्धा पच्चुप्पन्नो अद्-

धा. इमे खो भिक्खवे तयो अद्धा ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||अक्खेय्यसञ्ञिनो सत्ता, अक्खेय्यस्मिट् पति††हिता

अक्खेय्यट् अपरिञ्ञाय, योगम् आयन्ति मच्चुनो॥

||अक्खेय्यञ् च परिञ्ञाय, अक्खातारट् न मञ्ञति

फु††हो विमोक्खो मनसा, सन्तिपदट् अनुत्तरट्॥

||sa ve akkheyyasampanno, santo santipade rato

स!खाय सेवा धम्म††हो, स!खट् न उपेति vedagË ति॥It63॥

Page 532: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

532

| | t इकनिपात भिदुरसुत्त। |

|| ||भिदुरायट् भिक्खवे कायो, viññåˆaµ विरागधम्मट्, सब्बे उपधा अनिच्चा

दुक्खा vipariˆåmadhammå ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||कायञ् च भिदुरट् ञत्वा, viññåˆañ च पभ!गुरट्

उपधासु भयट् दिस्वा, jåtimaraˆaµ अच्चगा

सट्पत्वा परमट् सन्तिट्, कालट् क!खति भावितत्तो ति॥It77॥

| | t इकनिपात वितक्कसुत्त। |

|| ||तयो मे भिक्खवे अकुसलवितक्का. कतमे तयो? अनवञ्ञत्तिप†इसट्युत्तो वितक्को

लाभसक्कारसिलोकप†इसट्युत्तो वितक्को परानुद्दयताप†इसट्युत्तो वितक्को. इमे खो

भिक्खवे तयो अकुसलवितक्का ति. एतम् अत्थट् भगवा अवोच तत्थ्’ एतट् इति वुच्चति॥

||अनवञ्ञत्तिसट्युत्तो, लाभसक्कारगारवो

सहनन्दा अमच्चेहि, आरा सट्योजनक्खया॥

||यो च पुत्ते पसुट् हित्वा, विवाहे स!गहानि च

भब्बो सो तादिसो भिक्खु, फु††हुट् सम्बोधिम् उत्तमन् ति॥It80॥

| | t इकनिपात असुभानुपस्सासुत्त। |

|| ||असुभानुपस्सा भिक्खवे कायस्मिट् विहरथ, आनापानसति च वो अज्झत्तट् परि-

मुखट् sËpa††हिता होतु, सब्बस!खारेसु अनिच्चानुपस्सिनो विहरथ. असुभानुपस्सानट्

भिक्खवे कायस्मिट् विहरतट् यो सुभाय धातुया रागानुसयो सो पहायति. आनापान-

सतिया अज्झत्तट् परिमुखट् sËpa††हिताय ये बाहिरा वितक्कासया विघातपक्खिका ते न

होन्ति. सब्बस!खारेसु अनिच्चानुपस्सानट् विहरतट् या अविज्जा सा पहायति, या विज्जा सा

उप्पज्जाता ति॥

Page 533: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

533

||असुभानुपस्सा कायस्मिट्, आनापाने पतिस्सतो

सब्बस!खारसमथट्, पस्सट् आतापा सब्बदा॥

||sa ve sammaddaso bhikkhu, yato tattha vimuccati

अभिञ्ञावोसितो सन्तो, स वे योगातिगो मुना ति॥It85॥

| | t इकनिपात धम्मनुधम्मप†इपन्नसुत्त। |

|| ||धम्मानुधम्मप†इपन्नस्स भिक्खुनो अयट् अनुधम्मो होति, veyyåkaraˆåya

धम्मानुधम्मप†इपन्नो ’यन् ति: भासमानो धम्मञ् ञेव भासति नो अधम्मट्,

वितक्कयमानो वा धम्मवितक्कञ् ञेव वितक्केति नो अधम्मवितक्कट्. तद् उभयट्

वा पन अभिनिवज्जेत्वा, उपेक्खको विहरति सतो सम्पजानो ति॥

||धम्मारामो धम्मरतो, धम्मट् अनुविचिन्तयट्

धम्मट् अनुस्सरट् भिक्खु, सद्धम्मा न परिहायति॥

||चरट् वा यदि वा ति††हट्, निसिन्नो उदवा सयट्

अज्झत्तट् समयट् चित्तट्, सन्तिम् एव्’ आधिगच्छता ति॥It86॥

| | t इकनिपात अग्गप्पसादसुत्त। |

|| ||यावता भिक्खवे धम्मा स!खता वा अस!खता वा विरागो तेसट् अग्गमक्खायति:

मदनिम्मदनो पिपासविनयो आलयसमुग्घातो व††’ उपच्छेदो taˆhakkhayo विरागो

निरोधो निब्बानट्. ये भिक्खवे विरागे धम्मे पसन्ना अग्गे ते पसन्ना, अग्गे खो पन

पसन्नानट् अग्गो विपाको होति॥ ॥It90॥

| | t इकनिपात स!घा†ikaˆˆasutta| |

|| ||स!घा†ikaˆˆe चे पि भिक्खवे भिक्खु गहेत्वा पि††हितो पि††हितो अनुबन्धो अस्स पादे

पादट् निक्खिपन्तो सो च होति अभिज्झालु कामेसु तिब्बसारागो ब्यापन्नचित्तो पदु††ह-

मनस!कप्पो मु††हस्सति असट्पजानो असमाहितो विब्भन्तचित्तो पाकतिन्द्रियो, अथ खो

सो आरका व मय्हट् अहञ् च तस्स. तट् किस्स हेतु? धम्मञ् हि सो भिक्खवे भिक्खु न

Page 534: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

534

पस्सति, धम्मट् अपस्सन्तो न मट् पस्सति॥ ॥योजनसते चे पि सो भिक्खवे भिक्खु

विहरेय्य, सो च होति अनभिज्झालु कामेसु न तिब्बसारागो अब्यापन्नचित्तो अप्पदु††ह-

मनस!कप्पो उप††हितसति सट्पजानो समाहितो एकग्गचित्तो सट्वुतिन्द्रियो, अथ खो सो

सन्तिके व मय्हट् अहञ् च तस्स. तट् किस्स हेतु? धम्मञ् हि सो भिक्खवे भिक्खु

पस्सति, धम्मट् पस्सन्तो मट् पस्सता ति॥ ॥It92॥

| | t इकनिपात उपपरिक्खसुत्त। |

|| ||तथा तथा भिक्खवे भिक्खु उपपरिक्खेय्य, यथा यथा ’स्स उपपरिक्खतो

बहिद्धा c’ अस्स viññåˆaµ अविक्खित्तट् अविस†अट्, अज्झत्तट् असˆ†हितट्, अनुपादाय न

परितस्सेय्य. बहिद्धा भिक्खवे viññåˆe अविक्खित्ते अविस†e सति अज्झत्तट् असˆ†हिते

अनुपादाय अपरितस्सतो आयतिट् jåtijaråmaraˆadukkhasamudayasambhavo न होता ति||

||सत्तस!गपहानस्स, नेत्तिच्छिन्नस्स भिक्खुनो

vikkh¥ˆo जातिसट्सारो, n’ अत्थि तस्स पुनब्भवो ति॥It94॥

| | t इकनिपात kåmËpapattisutta| |

|| ||तिस्सो इमा भिक्खवे kåmËpapattiyo. कतमा तिस्सो? पच्चुप††हितकामा निम्मानरतिनो

परनिम्मितवसवत्तिनो. इमा खो भिक्खवे तिस्सो कामुपपत्तियो ति॥

||पच्चुप††हितकामा च, ये देवा वसवत्तिनो

निम्मानरतिनो देवा, ये चञ्ञे कामभोगिनो

इत्थभावञ्ञथाभावट्, सट्सारट् नातिवत्तरे॥

||एतम् आदानवट् ञत्वा, कामभोगेसु पˆ"ito

सब्बे परिच्चजे कामे, ये दिब्बा ये च मानुसा॥

||piyarËpasåtagadhitaµ, छेत्वा सोतट् दुरच्चयट्

असेसट् परिनिब्बन्ति, असेसट् दुक्खम् अच्चगुट्॥

Page 535: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

535

||अरियद्दसा वेदगुनो, सम्मदञ्ञाय पˆ"itå

जातिक्खयट् अभिञ्ञाय, नागच्छन्ति पुनब्भवन्ति॥It95॥

| | t इकनिपात कामयोगसुत्त। |

|| ||कामयोगयुत्तो भिक्खवे भवयोगयुत्तो आगामा होति आगन्ता इत्थत्तट्. कामयोग-

विसट्युत्तो भिक्खवे भवयोगयुत्तो अनागामा होति अनागन्ता इत्थत्तट्. कामयोगविसट्-

युत्तो भिक्खवे भवयोगविसट्युत्तो अरहा होति kh¥ˆआसवो ति॥

||कामयोगेन सट्युत्ता, भवयोगेन c’ Ëbhayaµ

सत्ता गच्छन्ति सट्सारट्, jåtimaraˆagåmino||

||ये च कामे पहन्त्वान, अप्पत्ता आसवक्खयट्

भवयोगेन सट्युत्ता, अनागामा ति वुच्चरे॥

||ये च खो छिन्नसट्सया, kh¥ˆअमानपुनब्भवा

ते वे पार!गता लोके, ये पत्ता आसवक्खयन् ति॥It96॥

| |चतुक्कनिपात taˆhuppådasutta| |

|| ||चत्तारो मे भिक्खवे taˆh’ उप्पादा यत्थ भिक्खुनो taˆhå उप्पज्जमाना उप्पज्जति.

कतमे चत्तारो? चावरहेतु वा भिक्खवे भिक्खुनो taˆhå उप्पज्जमाना उप्पज्जति, पिˆ-

"अपातहेतु वा भिक्खवे भिक्खुनो taˆhå उप्पज्जमाना उप्पज्जति, सेनासनहेतु वा

भिक्खवे भिक्खुनो taˆhå उप्पज्जमाना उप्पज्जति; इतिभवाभवहेतु वा भिक्खवे

भिक्खुनो taˆhå उप्पज्जमाना उप्पज्जति. इमे खो भिक्खवे चत्तारो taˆh’ उप्पादा यत्थ

भिक्खुनो taˆhå उप्पज्जमाना उप्पज्जता ति॥

||taˆhå दुतियो पुरिसो, दाघम् अद्धान सट्सरट्

इत्थभावञ्ञथाभावट्, सट्सारट् नातिवत्तति॥

||एतट् आदानवट् ञत्वा, taˆhaµ दुक्खस्स सम्भवट्

v¥tataˆho अनादानो, सतो भिक्खु परिब्बजे ति॥It105॥

Page 536: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

536

खुद्दकनिकाय सुत्तनिपात

| |उरगवग्ग उरगसुत्त। |

|| ||यो taˆhaµ उदच्छिदा असेसट् सरितट् साघसरट् विसोसयित्वा

सो भिक्खु जहाति ओरपारट् उरगो jiˆˆam इव तचट् puråˆaµ॥3॥

||यो मानट् अदब्बधा असेसट् na¬asetuµ व सुदुब्बलट् महोघो

सो भिक्खु जहाति ओरपारट् उरगो jiˆˆam इव तचट् puråˆaµ॥4॥

||यो नाज्झगमा भवेसु सारट् विचिनट् पुप्फम् इव उदुम्बरेसु

सो भिक्खु जहाति ओरपारट् उरगो jiˆˆam इव तचट् puråˆaµ॥5॥

||yass’ antarato na santi कोपा इतिभवाभवतञ् च वातिवत्तो

सो भिक्खु जहाति ओरपारट् उरगो jiˆˆam इव तचट् puråˆaµ॥6॥

||यस्स वितक्का vidhËpitå अज्झत्तट् सुविकप्पिता असेसा

सो भिक्खु जहाति ओरपारट् उरगो jiˆˆam इव तचट् puråˆaµ॥7॥

||यो नाच्चसारा न p’ अच्चसारा सब्बट् अच्चगमा इमट् पपञ्चट्

सो भिक्खु जहाति ओरपारट् उरगो jiˆˆam इव तचट् puråˆaµ॥8॥

||यो नाच्चसारा न p’ अच्चसारा सब्बट् वितथम् इदन् ति ञत्वा लोके;

सो भिक्खु जहाति ओरपारट् उरगो jiˆˆam इव तचट् puråˆaµ॥Sn9॥

| |उरगवग्ग हेमवतसुत्त। |

|| ||किस्मिट् लोको समुप्पन्नो [इति हेमवतो यक्खो]

किस्मिट् कुब्बति सन्थवट्

किस्स लोको उपादाय किस्मिट् लोको विहञ्ञति॥168॥

Page 537: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

537

||छस्सु लोको समुप्पन्नो [हेमवता ति भगवा]

छस्सु कुब्बति सन्थवट्

छन्नम् एव उपादाय छस्सु लोको विहञ्ञति॥169॥

||कतमन् तट् उपादानट् यत्थ लोको विहञ्ञति

निय्यानट् पुच्छितो brËhi कथट् दुक्खा पमुच्चति॥170॥

||पञ्च kåmaguˆå लोके मनोछ††हा पवेदिता

एत्थ छन्दट् विराजेत्वा एवट् दुक्खा पमुच्चति॥171॥

||एतट् लोकस्स निय्यानट् अक्खातट् वो यथातथट्

एतट् वो अहम् अक्खामि एवट् दुक्खा पमुच्चति॥172॥

||को sË ’ध तरता ओघट् को ’ध तरति aˆˆavaµ

अप्पति††हे अनालम्बे को गम्भारे न सादति॥173॥

||सब्बदा सालसम्पन्नो पञ्ञवा सुसुमाहितो

अज्झत्तचिन्ता सतिमा ओघट् तरति दुत्तरट्॥174॥

||विरतो कामसञ्ञाय सब्बसट्योजनातिगो

नन्दाभवपरिक्खानो सो गम्भारे न सादति॥Sn175॥

| |उरगवग्ग विजयसुत्त। |

|| ||सुत्वान बुद्धवचनट् भिक्खु paññåˆavå इध

सो खो नट् परिजानाति yathåbhËtañ हि पस्सति॥202॥

||यथा इदट् तथा एतट् यथा एतट् तथा इदट्

अज्झत्तञ् च बहिद्धा च काये छन्दट् विराजये॥203॥

||छन्दरागविरत्तो सो भिक्खु paññåˆavå इध

अज्झगा अमतट् सन्तिट् निब्बानपदम् accutaµ॥204॥

Page 538: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

538

||दिपादको ’यट् असुचि दुग्गन्धो परिहारति

nånåkuˆapaparipËro विस्सवन्तो ततो ततो||205||

||एतादिसेन कायेन यो मञ्ञे उन्नमेतवे

परट् वा अवजानेय्य किम् अञ्ञत्र अदस्सना ति?॥Sn206॥

| |उरगवग्ग मुनिसुत्त। |

|| ||स!खाय vatthËni पमाय बाजट् सिनेहम् अस्स नानुप्पवेच्छे

स वे मुना जातिखयन्तदस्सा तक्कट् पहाय न उपेति स!खट्॥209॥

||अञ्ञाय सब्बानि निवेसनानि अनिकामयट् अञ्ञतरम् पि तेसट्

स वे मुना वातगेधो अगिद्धो nåyËhat¥ पारगतो हि होति॥210॥

||सब्बाभिभुट् सब्बविदुट् सुमेधट् सब्बेसु धम्मेसु anËpalittaµ

सब्बञ्जहट् taˆhakkhaye विमुत्तट् तट् वापि धारा मुनिट् वेदयन्ति॥Sn211॥

| |cˬअवग्ग sËcilomasutta| |

|| ||रागो च दोसो च कुतोनिदाना? अरता रता लोमहट्सो कुतोजा?

कुतो समु††हाय मनो वितक्का, कुमारका ध!कम् इव्’ ओस्सजन्ति?॥270॥

||रागो च दोसो च इतोनिदाना, अरता रता लोमहट्सो इतोजा

इतो समु††हाय मनो वितक्का, कुमारका ध!कम् इव्’ ओस्सजन्ति॥271॥

||स्नेहजा attasambhËtå निग्रोधस्स्’ एव खन्धजा

puthË विसत्ता कामेसु मालुवा व वितता वने॥272॥

||ये नट् पजानन्ति यतोनिदानट्, ते नट् विनोदेन्ति suˆohi यक्ख

ते दुत्तरट् ओघम् इमट् तरन्ति, atiˆˆapubbaµ अपुनब्भवाया ति॥Sn273॥

Page 539: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

539

| |cˬअवग्ग नावासुत्त। |

|| ||यस्मा हि धम्मट् पुरिसो विजञ्ञा, इन्दट् व नट् देवता pËjayeyya

सो pËjito तस्मिट् पसन्नचित्तो, बहुस्सुतो पातुकरोति धम्मट्॥316॥

||तद् a††हिकत्वान निसम्म धारो, धम्मानुधम्मट् प†इपज्जमानो

viññË विभावा nipuˆo च होति, यो तादिसट् भजति अप्पमत्तो॥317॥

||खुद्दञ् च बालट् उपसेवमानो, अनागतत्थञ् च उसुय्यकञ् च

इध्’ एव धम्मट् अविभावयित्वा, avitiˆˆaka!खो maraˆaµ उपेति॥318॥

||यथा नरो आपगट् ओतरित्वा, महोदिकट् सलिलट् साघसोतट्

सो वुय्हमानो अनुसोतगामा, किट् सो परे सक्खति तारयेतुट्?॥319॥

||तथ्’ एव धम्मट् अविभावयित्वा, बहुस्सुतानट् अनिसामय्’ अत्थट्

सयट् अजानट् avitiˆˆaka!खो, किट् सो परे सक्खति निज्झपेतुट्?॥320॥

||यथा पि नावट् da¬haµ आरुहित्वा, पियेन्’ अरित्तेन सम!gibhËto

सो तारये तत्थ bahË पि अञ्ञे, तत्र्’ ËpayaññË कुसलो मुतामा॥321॥

||एवम् पि यो वेदगु भावितत्तो, बहुस्सुतो होति अवेधधम्मो

सो खो परे निज्झपये पजानट्, sotåvadhånËpanis’ Ëpapanne||Sn322||

| |महावग्ग सुन्दरिकभारद्वाजसुत्त। |

|| ||असज्जमाना विचरन्ति लोके, सदा सता हित्व ममायितानि

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥466॥

||यो कामे हित्वा अभिभुय्यचारा, यो वेदि jåtimaraˆassa अन्तट्

परिनिब्बुतो उदकरहदो व सातो: तथागतो अरहति pËra¬åsaµ॥467॥

Page 540: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

540

||समो समेहि विसमेहि dËre, तथागतो होति अनन्तपञ्ञो

anËpalitto इध वा हुरट् वा: तथागतो अरहति pËra¬åsaµ॥468॥

||यम्हि न माया वासता न मानो, यो वातलोभो अममो निरासो

panuˆˆakodho अभिनिब्बुतत्तो, सो bråhmaˆo सोकमलट् अहासि

तथागतो अरहति pËra¬åsaµ॥469॥

||निवेसनट् यो मनसो अहासि, परिग्गहा यस्स न सन्ति केचि

अनुपादियानो इध वा हुरट् वा: तथागतो अरहति pËra¬åsaµ॥470॥

||समाहितो यो अदतारि ओघट्, धम्मञ् च ञासि परमाय दि††इहिया

kh¥ˆआसवो अन्तिमदेहधारा: तथागतो अरहति pËra¬åsaµ॥471॥

||भवासवा यस्स वचा खरा च, vidhËpitå अत्थगता न सन्ति

स vedagË सब्बधि विप्पमुत्तो: तथागतो अरहति pËra¬åsaµ॥472॥

||स!गातिगो यस्स न सन्ति स!गा, यो मानसत्तेसु अमानसत्तो

दुक्खट् परिञ्ञाय सखेत्तवत्तुट्: तथागतो अरहति pËra¬åsaµ॥473॥

||आसट् अनिस्साय विवेकदस्सा, परवेदियट् दि††हिट् उपातिवत्तो

årammaˆå यस्स न सन्ति केचि: तथागतो अरहति pËra¬åsaµ॥474॥

||परोपरा यस्स समेच्च धम्मा, vidhËpitå अत्थगता न सन्ति

सन्तो उपादानखये विमुत्तो: तथागतो अरहति pËra¬åsaµ॥475॥

||सट्योजनञ् जातिखयन्तदस्सा, यो पानुदि रागपथट् असेसट्

सुद्धो निद्दोसो विमलो अकाचो: तथागतो अरहति pËra¬åsaµ॥476॥

||यो अत्तना अत्तानट् नानुपस्सति, समाहितो उज्जुगतो †हितत्तो

स वे अनेजो अखिलो अक!खो: तथागतो अरहति pËra¬åsaµ॥477॥

Page 541: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

541

||मोहन्तरा यस्स न सन्ति केचि, सब्बेसु धम्मेसु च ñåˆadass¥

सरारञ् च अन्तिमट् धारेति, पत्तो च सम्बोधिम् अनुत्तरट् सिवट्

एत्तावता यक्खस्स सुद्धि: तथागतो अरहति pËra¬åsaµ॥Sn478||

| |महावग्ग माघसुत्त। |

|| ||येसु न माया वसता न मानो, ये वातलोभा अममा निरासा

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥494॥

||ये वे न taˆhåsu उपातिपन्ना, वितरेय्य ओघट् अममा चरन्ति

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥495॥

||येसट् taˆhå n’ अत्थि कुहिञ्चि लोके, भवाभवाय इध वा हुरट् वा

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥496॥

||ये कामे हित्वा अगिहा चरन्ति, सुसञ्ञतत्ता तसरट् व उजुट्

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥497॥

||ये वातरागा सुसमाहित्’ इन्द्रिया, चन्दो व råhugahaˆå पमुत्ता

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥498॥

||समिताविनो वातरागा अकोपा, येसट् गति n’ अत्थि इध विप्पहाय

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥499॥

||जहेत्वा jåtimaraˆaµ असेसट्, कथ!कथट् सब्बट् उपातिवत्ता

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥500॥

||ये अत्तदापा विचरन्ति लोके, अकिञ्चना सब्बधि विप्पमुत्ता

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥501॥

||ये h’ एत्थ जानन्ति यथातथा इदट्: अयम् अन्तिमा, n’ अत्थि पुनब्भवो ति

कालेन तेसु हब्यट् पवेच्छे, यो bråhmaˆo पुञ्ञपेखो यजेथ॥Sn502॥

Page 542: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

542

| |महावग्ग सभियसुत्त। |

|| ||किट्पत्तिनम् आहु भिक्खुनट्? [इति सभियो] सोरत केन?

कथञ् च दन्तट् आहु? बुद्धो ति कथट् पवुच्चति?

पु††हो मे भगवा व्याकरोति?॥513॥

||पज्जेन कतेन अत्तना [सभिया ति भगवा] परिनिब्बानगतो vitiˆˆaka!खो

विभवञ् च भवञ् च विप्पहाय, वुसितवा kh¥ˆअपुनब्भवो स भिक्खु॥514॥

||सब्बत्थ उपेखको सतामा, न सो हिट्सति कञ्चि सब्बलोके

tiˆˆo samaˆo अनाविलो, उस्सदा यस्स न सन्ति सोरतो सो॥515॥

||yass’ इन्द्रियानि भावितानि, अज्झत्तट् बहिद्धा च सब्बलोके

निब्बिज्झ इमट् परञ् च लोकट्, कालट् क!खति भावितो स दन्तो॥516॥

||कप्पानि विचेय्य केवलानि, सट्सारट् दुभयट् चुत्’ Ëpapåtaµ

विगतरजम् अन!gaˆaµ विसुद्धट्

पत्तट् जातिक्खयट् तम् आहु बुद्धन् ति॥Sn517॥

| |महावग्ग सभियसुत्त। |

|| ||किट्पत्तिनम् आहु bråhmaˆaµ? [इति सभियो]

samaˆaµ केन? कथञ् च न्हातको ति?

नागो ति कथट् पवुच्चति? पु††हो मे भगवा व्याकरोहि॥518॥

||बाहेत्वा सब्बपापकानि [सभिया ति भगवा] विमलो साधुसमाहितो †हितत्तो

सट्सारम् अतिच्च केवला सो, असितो तादि पवुच्चते स ब्रह्मा॥519॥

||समितावि पहाय पुञ्ञपापट्, विरजो ञत्वा इमट् परञ् च लोकट्

jåtimaraˆaµ उपातिवत्तो, samaˆo तादि पवुच्चते तथत्ता॥520॥

Page 543: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

543

||निन्हाय सब्बपापकानि, अज्झत्तट् बहिद्धा च सब्बलोके

देवमनुस्सेसु कप्पियेसु, कप्पट् n’ एति तम् आहु न्हातको ति॥521॥

||आगुट् न करोति किञ्चि लोके, सब्बसट्योगे विसज्ज बन्धनानि

सब्बत्थ न सज्जति विमुत्तो, नागो तादि पवुच्चते तथत्ता ति॥Sn522॥

| |महावग्ग सभियसुत्त। |

|| ||कट् खेत्तजिनट् वदन्ति बुद्धा? [इति सभियो] कुसलट् केन?

कथञ् च पˆ"ito ति? मुनि नाम कथट् पवुच्चति?

पु††हो मे भगवा व्याकरोहि॥523॥

||खेत्तानि विचेय्य केवलानि [सभिया ति भगवा]

दिब्बट् मानुसकञ् च ब्रह्मखेत्तट्

sabbakhettamËlabandhanå पमुत्तो, खेत्तजिनो तादि पवुच्चते तथत्ता॥524॥

||कोसानि विचेय्य केवलानि, दिब्बट् मानुसकञ् च ब्रह्मकोसट्

sabbakosamËlabandhanå पमुत्तो, कुसलो तादि पवुच्चते तथत्ता॥525॥

||दुभयानि विचेय्य पˆ"aråni, अज्झत्तट् बहिद्धा च सुद्धिपञ्ञो

kaˆhåsukkaµ उपातिवत्तो, पˆ"ito तादि पवुच्चते तथत्ता॥526॥

||असतञ् च सतञ् च ञत्वा धम्मट्, अज्झत्तट् बहिद्धा च सब्बलोके

देवमनुस्सेहि pËjiyo सो, स!गट् जालट् अतिच्च सो मुना ति॥Sn527॥

| |महावग्ग वसे††हसुत्त। |

|| ||आसा यस्स न विज्जन्ति अस्मिट् लोके परम्हि च

निरासयट् विसट्युत्तट्, तम् अहट् brËmi bråhmaˆaµ||634||

||यस्सालया न विज्जन्ति अञ्ञाय अकथ!कथा

अमतोगधट् अनुप्पत्तट्, तम् अहट् brËmi bråhmaˆaµ||635||

Page 544: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

544

||यो ’ध पुञ्ञञ् च पापञ् च उभो स!गट् उपच्चगा

असोकट् विरजट् सुद्धट्, तम् अहट् brËmi bråhmaˆaµ||636||

||चन्दट् व विमलट् सुद्धट् विप्पसन्नट् अनाविलट्

nand¥bhavaparikkh¥ˆअट्, तम् अहट् brËmi bråhmaˆaµ||637||

||यो इमट् पलिपथट् दुग्गट् सट्सारट् मोहम् अच्चगा

tiˆˆo पारगतो झायि अनेजो अकथ!कथा

अनुपादाय निब्बुतो, तम् अहट् brËmi bråhmaˆaµ||638||

||यो ’ध कामे पहन्त्वान अनागारो परिब्बजे

kåmabhavaparikkh¥ˆअट् तम् अहट् brËmi bråhmaˆaµ||639||

||यो ’ध taˆhaµ पहन्त्वान अनागारो परिब्बजे

taˆhåbhavaparikkh¥ˆअट्, तम् अहट् brËmi bråhmaˆaµ||640||

||हित्वा मानुसकट् योगट् दिब्बट् योगट् उपच्चगा

सब्बयोगविसट्युत्तट्, तम् अहट् brËmi bråhmaˆaµ||Sn641||

| |महावग्ग वासे††हसुत्त। |

|| ||समञ्ञा h’ एसा लोकस्मिट् नामगोत्तट् पकप्पितट्

सम्मुच्चा समुदागतट् तत्थ तत्थ पकप्पितट्॥648॥

||दाघरत्तम् अनुसयितट् दि††हिगतम् अजानतट्

अजानन्ता नो pabrËvanti: जातिय होति bråhmaˆo॥649॥

||न जच्चा bråhmaˆo होति न जच्चा होति abråhmaˆo

कम्मना bråhmaˆo होति कम्मना होति abråmaˆo॥650॥

Page 545: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

545

||कस्सको कम्मना होति, सिप्पिको होति कम्मना

våˆjo कम्मना होति, पेस्सिको होति कम्मना॥651॥

||चोरो पि कम्मना होति, योधाजावो पि कम्मना

याजको कम्मना होति, राजा पि होति कम्मना॥652॥

||एवम् एतट् yathåbhËtaµ कम्मट् पस्सन्ति पˆ"itå

प†इच्चसमुप्पाददसा कम्मविपाककोविदा॥653॥

||कम्मना वत्तता लोको कम्मना वत्तता पजा

कम्मनिबन्धना सत्ता रथस्स्’ 別व यायतो॥Sn654॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||ये ते भिक्खवे कुसला धम्मा अरिया निय्यानिका सम्बोधगामिनो, तेसट् वो भिक्-

खवे कुसलानट् धम्मानट् अरियानट् निय्यानिकानट् सम्बोधगामिनानट् का उपनिसा

सवनाया ति? इति चे भिक्खवे पुच्छितारो अस्सु, ते एवम् अस्सु वचनाया: यावद् एव द्वयता-

नट् धम्मानट् yathåbhËtaµ ñåˆåyå ति. किञ् च द्वयतट् वदेथ? इदट् दुक्खट् अयट्

दुक्खसमुदयो ति, अयम् एकानुपस्सना. अयट् दुक्खनिरोधो अयट् दुक्खनिरोध-

गामिना प†इपदा ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्ख-

वे भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||ये दुक्खट् नप्पजानन्ति अथो दुक्खस्स सम्भवट्

यत्थ च सब्बसो दुक्खट् असेसट् उपरुज्झति

तञ् च मग्गट् न जानन्ति दुक्ख्’ Ëpasamagåminaµ||724||

||चेतोविमुत्तिहाना ते अथो पञ्ञाविम्मुत्तिया

अभब्बा ते अन्तकिरियाय, ते वे जातिजर्’ Ëpagå॥725॥

Page 546: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

546

||ये च दुक्खट् पजानन्ति अथो दुक्खस्स सम्भवट्

यत्थ च सब्बसो दुक्खट् असेसट् उपरुज्झति

तञ् च मग्गट् पजानन्ति दुक्ख्’ Ëpasamagåminaµ||726||

||चेतोविमुत्तिसम्पन्ना अथो पञ्ञाविमुत्तिया

भब्बा ते अन्तकिरियाय, न ते जातिजर्’ Ëpagå ति॥Sn727॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् उपाधि-

पच्चया ति, अयट् एकानुपस्सना. उपधानन् त्वेव असेसविरागनिरोधा n’ अत्थि दुक्खस्स

सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्खवे

भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||उपधानिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिट् anekarËpå

यो वे अविद्वा उपधिट् करोति, पुनप्पुनट् दुक्खट् उपेति मन्दो

तस्मा पजानट् उपधिट् न कयिरा, दुक्खस्स जातिप्पभवानुपस्सा ति॥Sn728॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् अविज्जा-

पच्चया ति, अयट् एकानुपस्सना. अविज्जाय त्वेव असेसविरागनिरोधा n’ अत्थि दुक्खस्स

सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्खवे

भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

Page 547: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

547

||jåtimaraˆasaµsåraµ ये वजन्ति पुनप्पुनट्

इत्थभावञ्ञथाभावट् अविज्जाय्’ एव सा गति॥729॥

||अविज्जा h’ अयट् महामोहो येन्’ इदट् सट्सितट् चिरट्

विज्जागता च ये सत्ता नागच्छन्ति पुनब्भवन् ति॥Sn730॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् स!खा-

रपच्चया ति, अयट् एकानुपस्सना. स!खारानन् त्वेव असेसविरागनिरोधा n’ अत्थि दुक्-

खस्स सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्ख-

वे भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||यट् किञ्चि दुक्खट् सम्भोति सब्बट् स!खारपच्चया

स!खारानट् निरोधेन n’ अत्थि दुक्खस्स सम्भवो॥731॥

||एतम् आदानवट् ञत्वा: दुक्खट् स!खारपच्चया

सब्बस!खारसमथा सञ्ञानट् उपरोधना

एवट् दुक्खक्खयो होति, एतट् ञत्वा यथातथट्॥732॥

||सम्मद्दसा वेदगुनो सम्मद् अञ्ञाय पˆ"itå

अभिभुय्य मारसट्योगट् नागच्छन्ति पुनब्भवन् ति॥Sn733॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् viññåˆa-

पच्चया ति, अयट् एकानुपस्सना. viññåˆassa त्वेव असेसविरागनिरोधा n’ अत्थि दुक्खस्स

सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्खवे

Page 548: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

548

भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||यट् किञ्चि दुक्खट् सम्भोति सब्बट् viññåˆapaccayå

viññåˆassa निरोधेन n’ अत्थि दुक्खस्स सम्भवो॥734॥

||एतम् आदानवट् ञत्वा: दुक्खट् viññåˆapaccayå

विञ्ञ्划 Ëpasamå भिक्खु निच्छातो परिनिब्बुतो ति॥Sn735॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् फस्स-

पच्चया ति, अयट् एकानुपस्सना. फस्सस्स त्वेव असेसविरागनिरोधा n’ अत्थि दुक्खस्स

सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्खवे

भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||तेसट् फस्सपरेतानट् भवसोतानुसारिनट्

कुम्मग्गप†इपन्नानट् आरा सट्योजनक्खयो॥736॥

||ये च फस्सट् परिञ्ञाय अञ्ञाय उपसमे रता

ते वे फस्साभिसमया निच्छाता परिनिब्बुता ति॥Sn737॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् वेदना-

पच्चया ति, अयट् एकानुपस्सना. वेदनानन् त्वेव असेसविरागनिरोधा n’ अत्थि दुक्खस्स

सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्खवे

Page 549: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

549

भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||सुखट् वा यदि वा दुक्खट् अदुक्खमसुखट् सह

अज्झत्तञ् च बहिद्धा च यट् किञ्चि अत्थि वेदितट्॥738॥

||एतट् दुक्खन् ति ञत्वान मोसधम्मट् पलोकिनट्

फुस्स फुस्स वयट् पस्सट् एवट् तत्थ विरज्जति

वेदनानट् खया भिक्खु निच्छातो परिनिब्बुतो॥Sn739॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् taˆhå-

पच्चया ति, अयट् एकानुपस्सना. taˆhåya त्वेव असेसविरागनिरोधा n’ अत्थि दुक्खस्स

सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्खवे

भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||taˆhådutiyo पुरिसो दाघम् अद्धान सट्सरट्

इत्थभावञ्ञथाभावट् सट्सारट् नातिवत्तति॥740॥

||एतम् आदानवट् ञत्वा taˆhå दुक्खस्स सम्भवट्

v¥tataˆho अनादानो सतो भिक्खु परिब्बजे ति॥Sn741॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् उपादान-

पच्चया ति, अयट् एकानुपस्सना. उपादानानन् त्वेव असेसविरागनिरोधा n’ अत्थि दुक्खस्स

Page 550: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

550

सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्खवे

भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||उपादानपच्चया भवो, bhËto दुक्खट् निगच्छति

जातस्स maraˆaµ होति, एसो दुक्खस्स सम्भवो॥742॥

||तस्मा उपादानक्खया सम्मद् अञ्ञाय पˆ"itå

जातिक्खयट् अभिञ्ञाय नागच्छन्ति पुनब्भवन् ति॥Sn743॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट्

आरम्भपच्चया ति, अयट् एकानुपस्सना. आरम्भानन् त्वेव असेसविरागनिरोधा n’ अत्थि

दुक्खस्स सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो

भिक्खवे भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट्

अञ्ञतरट् फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति.

इदम् अवोच भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||यट् किञ्चि दुक्खट् सम्भोति, सब्बट् आरम्भपच्चया

आरम्भानट् निरोधेन n’ अत्थि दुक्खस्स सम्भवो॥744॥

||एतम् आदानवट् ञत्वा: दुक्खट् आरम्भपच्चया

सब्बारम्भट् प†इनिस्सज्ज अनारम्भे विमुत्तिनो॥745॥

||ucchinnabhavataˆhassa santacittassa bhikkhuno

vitiˆˆo जातिसट्सारो, n’ अत्थि तस्स पुनब्भवो ति॥Sn746॥

Page 551: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

551

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया: कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् आहार-

पच्चया ति, अयट् एकानुपस्सना. आहारानन् त्वेव असेसविरागनिरोधा n’ अत्थि दुक्खस्स

सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्खवे

भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा, इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||यट् किञ्चि दुक्खट् सम्भोति सब्बट् आहारपच्चया

आहारानट् निरोधेन n’ अत्थि दुक्खस्स सम्भवो॥747॥

||एतम् आदानवट् ञत्वा: दुक्खट् आहारपच्चया

सब्बाहारट् परिञ्ञाय सब्बाहारम् अनिस्सितो॥748॥

||आरोग्यट् सम्मद् अञ्ञाय आसवानट् परिक्खया

स!खाय सेवा धम्म††हो स!खट् न उपेति vedagË ति॥Sn749॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् किञ्चि दुक्खट् सम्भोति सब्बट् इञ्जित-

पच्चया ति, अयट् एकानुपस्सना. इञ्जितानन् त्वेव असेसविरागनिरोधा n’ अत्थि दुक्खस्स

सम्भवो ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्खवे

भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||यट् किञ्चि दुक्खट् सम्भोति सब्बट् इञ्जितपच्चया

इञ्जितानट् निरोधेन n’ अत्थि दुक्खस्स सम्भवो॥750॥

Page 552: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

552

||एतम् आदानवट् ञत्वा: दुक्खट् इञ्जितपच्चया

तस्मा एजट् वोस्सज्ज स!खारे उपरुन्धिय

अनेजो अनुपादानो सतो भिक्खु परिब्बजे ति॥Sn751॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? निस्सितस्स चलितट् होता ति, अयट् एकानुपस्सन.

अनिस्सितो न चलता ति, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानुपस्सिनो खो भिक्ख-

वे भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट् फलानट् अञ्ञतरट्

फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे अनागामिता ति. इदम् अवोच

भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||अनिस्सितो न चलति, निस्सितो च उपादियट्

इत्थभावञ्ञथाभावट् सट्सारट् नातिवत्तति॥752॥

||एतम् आदानवट् ञत्वा: निस्सयेसु महब्भयट्

अनिस्सितो अनुपादानो सतो भिक्खु परिब्बजे ति॥Sn753॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? rËpehi भिक्खवे आरुप्पा सन्ततरा ति, अयट्

एकानुपस्सना. आरुप्पेहि निरोधो सन्ततरो ति, अयट् दुतियानुपस्सना. एवट् सम्मा

द्वयतानुपस्सिनो खो भिक्खवे भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो

द्विन्नट् फलानट् अञ्ञतरट् फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा

उपादिसेसे अनागामिता ति. इदम् अवोच भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच

सत्था॥

||ये च rËpËpagå सत्ता ये च आरुप्पवासिनो

निरोधट् अप्पजानन्ता आगन्तारो पुनब्भवट्॥754॥

Page 553: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

553

||ये च rËpe परिञ्ञाय arËpesu सुसˆ†हिता

निरोधे ये विमुच्चन्ति, ते जना मच्चुहायिनो ति॥Sn755॥

| |माहवग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् भिक्खवे सदेवकस्स लोकस्स समार-

कस्स sassamaˆabråhmaˆiyå पजाय सदेवमनुस्साय: इदट् सच्चन् ति उपनिज्झायितट्;

तदम् अरियानट् एतट् मुसा ति yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हट्, अयट् एकानु-

पस्सना. यट् भिक्खवे सदेवकस्स लोकस्स समारकस्स sassamaˆabråhmaˆiyå पजाय

सदेवमनुस्साय, इदट् मुसा ति उपनिज्झायितट्; तदट् अरियानट्: एतट् सच्चन् ति यथा-

bhËtaµ सम्मप्पञ्ञाय सुदि††हट्, अयट् दुतियानुपस्सना. एवट् सम्मा द्वयतानु-

पस्सिनो खो भिक्खवे भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो द्विन्नट्

फलानट् अञ्ञतरट् फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपादिसेसे

अनागामिता ति. इदम् अवोच भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||अनत्तनि अत्तमानट् पस्स लोकट् सदेवकट्

निवि††हट् nåmarËpasmiµ: इदट् सच्चन् ति मञ्ञति॥756॥

||येन येन हि मञ्ञन्ति ततो तट् होति अञ्ञथा

तञ् हि तस्स मुसा होति मोसधम्मञ् हि इत्तरट्॥757॥

||अमोसधम्मट् निब्बानट्, तद् अरिया सच्चतो vidË

ते वे सच्चाभिसमया निच्छाता परिनिभुता ति॥Sn758॥

| |महावग्ग द्वयतानुपस्सनासुत्त। |

|| ||सिया अञ्ञेन पि परियायेन सम्माद्वयतानुपस्सना ति? इति चे भिक्खवे पुच्छितारो

अस्सु सिया ति ’स्सु वचनाया, कथञ् च सिया? यट् भिक्खवे सदेवकस्स लोकस्स समार-

कस्स sassamaˆabråhmaˆiyå पजाय सदेवमनुस्साय, इदट् सुखन् ति उपनिज्झायितट्;

तदट् अरियानट्, एतट् दुक्खन् ति yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हट्: अयट्

एकानुपस्सना. यट् भिक्खवे सदेवकस्स लोकस्स समारकस्स sassamaˆabråhmaˆiyå

Page 554: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

554

पजाय सदेवमनुस्साय, इदट् दुक्खन् ति उपनिज्झायितट्; तदट् अरियानट्, एतट् सुखन्

ति yathåbhËtaµ सम्मप्पञ्ञाय सुदि††हट्: अयट् दुतियानुपस्सना. एवट् सम्मा

द्वयतानुपस्सिनो खो भिक्खवे भिक्खुनो अप्पमत्तस्स आतापिनो पहितत्तस्स विहरतो

द्विन्नट् फलानट् अञ्ञतरट् फलट् पा†इक!खट्: दि††हे व धम्मे अञ्ञा, सति वा उपा-

दिसेसे अनागामिता ति. इदम् अवोच भगवा इदट् वत्वा सुगतो अथापरट् एतद् अवोच सत्था॥

||rËpå सद्दा रसा गन्धा फस्सा धम्मा च केवला

i††हा कन्ता मनापा च यावत्’ अत्था ति वुच्चति॥759॥

||सदेवकस्स लोकस्स एते वो सुखसम्मता

यत्थ c’ एते निरुज्झन्ति, तट् नेसट् दुक्खसम्मतट्॥760॥

||सुखन् ति दि††हम् अरियेहि सक्कायस्स्’ उपरोधनट्

पच्चनाकम् इदट् होति सब्बलोकेन पस्सतट्॥761॥

||यट् परे सुखतो आहु तद् अरिया आहु दुक्खतो

यट् परे दुक्खतो आहु तद् अरिया सुखतो vidË

पस्स धम्मट् दुराजानट् सम्पम्ˬh’ एत्थ aviddasË॥762॥

||निवुतानट् तमो होति, अन्धकारो अपस्सतट्

सतञ् च विव†अट् होति आलोको पस्सताम् इव

सन्तिके न विजानन्ति मगा धम्मस्स्’ अकोविदा॥763॥

||भवरागपरेतेहि भवसोतानुसारिहि

मारधेय्यानुपन्नेहि नायट् धम्मो सुसम्बुधो॥764॥

||को नु अञ्ञत्रमरियेहि पदट् सट्बुद्धुम् अरहति

यट् पदट् सम्मदञ्ञाय परिनिब्बन्ति अनासवा ति॥Sn765॥

Page 555: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

555

| |a††हकवग्ग गुह††हकसुत्त। |

|| ||सत्तो गुहायट् बहुनाभिच्छन्नो, ति††हट् नरो मोहनस्मिट् pagå¬ho

dËre विवेका हि तथाविधो सो, कामा हि लोके न हि सुप्पहाया॥772॥

||इच्छानिदाना भवसातबद्धा, ते दुप्पमुञ्चा न हि अञ्ञमोक्खा

पच्छा पुरे वा पि अपेखम्माना, इमे व कामे पुरिमे व जप्पट्॥773॥

||कामेसु गिद्धा पसुता पम्ˬहा, अवदानिया ते विसमे निवि††हा

दुक्ख्’ Ëpan¥tå परिदेवयन्ति: किट् सु भविस्साम इतो चुतासे॥774॥

||तस्मा हि सिक्खेथ इध्’ एव जन्तु, यट् किञ्चि जञ्ञा विसमन् ति लोके

न तस्स हेतु विसमञ् चरेय्य: अप्पञ् h’ इदट् जावितट् आहु धारा॥775॥

||पस्सामि लोके परिफन्दमानट्, पजट् इमट् taˆhågataµ भवेसु

हाना नरा मच्चुमुखे लपन्ति, av¥tataˆhåse भवाभवेसु॥776॥

||ममायिते पस्सथ फन्दमाने, मच्छे व अप्पोदके kh¥ˆअसोते

एतम् पि दिस्वा अममो चरेय्य, भवेसु आसत्तिम् अकुब्बमानो॥777॥

||उभोसु अन्तेसु विनेय्य छन्दट्, फस्सट् परिञ्ञाय अनानुगिद्धो

यद् अत्तगरहा तद् अकुब्बमानो, न लिप्पता दि††हसतेसु धारो॥778॥

||सञ्ञट् परिञ्ञा वितरेय्य ओघट्, परिग्गहेसु मुनि नोपलित्तो

अब्ब्ˬहसल्लो चरम् अप्पमत्तो, नासिट्सति लोकम् इमट् परञ् चा ति॥Sn779॥

| |a††hakavagga du††ha††hakasutta| |

|| ||वदन्ति वे दु††हमना पि एके, अथो पि वे सच्चमना वदन्ति

वादञ् च जातट् मुनि नो उपेति, तस्मा मुना n’ अत्थि खिलो कुहिञ्चि॥780॥

Page 556: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

556

||सकञ् हि दि††हिट् कथम् अच्चयेय्य, छन्दानुनातो रुचिया निवि††हो?

सयट् समत्तानि पकुब्बमानो, यथा हि जानेय्य तथा वदेय्य॥781॥

||यो अत्तनो सालवन्तानि जन्तु, अनानुपु††हो च परेस पावा

अनरियधम्मट् कुसला तम् आहु, यो आतुमानट् सयम् एव पावा॥782॥

||सन्तो च भिक्खु अभिनिब्बुतत्तो, इति ’हन् ति सालेसु अकत्थमानो

तम् अरियधम्मट् कुसला वदन्ति, यस्स्’ उस्सदा n’ अत्थि कुहिञ्चि लोके॥783॥

||पकप्पिता स!खता यस्स धम्मा, पुरक्खता सन्ति अवावदाता

यद् अत्तनि पस्सति आनिसट्सट्, तट् निस्सितो कुप्पट् प†इच्च सन्ति॥784॥

||दि††हानिवेसा न हि स्वातिवत्ता, धम्मेसु निच्छेय्य समुग्गहातट्

तस्मा नरो तेसु निवेसनेसु, निरस्सति आदियतिच्च धम्मट्॥785॥

||धोनस्स हि n’ अत्थि कुहिञ्चि लोके, पकप्पिता दि††हि भवाभवेसु

मायञ् च मानञ् च पहाय धोनो, स केन गच्छेय्य anËpayo सो॥786॥

||उपयो हि धम्मेसु उपेति वादट्, anËpayaµ केन कथट् वदेय्य

अत्तट् निरत्तट् न हि तस्स अत्थि, अधोसि सो दि††हिम् इध्’ एव सब्बा ति॥Sn787॥

| |a††हकवग्ग सुद्ध††हकसुत्त। |

|| ||पस्सामि सुद्धट् परमट् अरोगट्, दि††हेन सट्सुद्धि नरस्स होति

एताभिजानट् परमन् ति ञत्वा, सुद्धानुपस्सा ति पच्चेति ñåˆaµ॥788॥

||दि††हेन चे सुद्धि नरस्स होति, ñåˆena वा सो पजहाति दुक्खट्

अञ्ञेन सो सुज्झति सोपधाको, दि††हा हि नट् पाव तथावदानट्॥789॥

||न bråhmaˆo अञ्ञतो सुद्धिम् आह, दि††हे सुते सालवते मुते वा

पुञ्ञे च पापे च anËpalitto, अत्तञ्जहो नयिध पकुब्बमानो॥790॥

Page 557: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

557

||पुरिमट् पहाय अपरट् सितासे, एजानुगा ते न तरन्ति स!गट्

ते उग्गहायन्ति निरस्सजन्ति, कपाव साखट् पमुञ्चट् गहाय॥791॥

||सयट् समादाय वतानि जन्तु, उच्चावचट् गच्छति सञ्ञसत्तो

विद्वा च वेदेहि समेच्च धम्मट्, न उच्चावचट् गच्छति bhËripañño॥792||

||स सब्बधम्मेसु visenibhËto, यट् किञ्चि दि††हट् व सुतट् मुतट् वा

तम् एव दस्सिट् विवतट् चरन्तट्, केन्’ आध लोकस्मिट् विकप्पयेय्य॥793॥

||न कप्पयन्ति न पुरेक्खरोन्ति, अच्चन्तसुद्धा ति न ते वदन्ति

आदानगन्थट् गथितट् विसज्ज, आसट् न कुब्बन्ति कुहिञ्चि लोके॥794॥

||सामातिगो bråhmaˆo तस्स n’ अत्थि, ञत्वा व दिस्वा व समुग्गहातट्

न रागरागा न विरागरत्तो, तस्स्’ आध n’ अत्थि परम् उग्गहातन् ति॥Sn795॥

| |a††हकवग्ग अरम††हकसुत्त। |

|| ||परमन् ति दि††हासु परिब्बसानो, यद् उत्तरिट्कुरुते जन्तु लोके

हाना ति अञ्ञे ततो सब्बम् आहु, तस्मा विवादानि अवातिवत्तो॥796॥

||यद् अत्तना पस्सति आनिसट्सट्, दि††हे सुते सालवते मुते वा

तद् एव सो तत्थ समुग्गहाय, निहानतो पस्सति सब्बम् अञ्ञट्॥797॥

||तट् वा पि गन्थट् कुसला वदन्ति, यट् निस्सितो पस्सति हानम् अञ्ञट्

तस्मा हि दि††हट् व सुतट् मुतट् वा, सालब्बतट् भिक्खु न निस्सयेय्य॥798॥

||दि††हिम् पि लोकस्मिट् न कप्पयेय्य, ñåˆena वा सालवतेन वा पि

समो ति अत्तानम् anËpaneyya, हानो न मञ्ञेथ विसेसि वा पि॥799॥

||अत्तट् पहाय अनुपादियानो, ñåˆe पि सो निस्सयट् नो करोति

स वे वियत्तेसु न वग्गसारा, दि††हिम् पि सो न पच्चेति किञ्चि॥800॥

Page 558: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

558

||yass’ Ëbhayante paˆidh¥dha n’ अत्थि, भवाभवाय इध वा हुरट् वा

निवेसना तस्स न सन्ति केचि, धम्मेसु निच्छेय्य समुग्गहाता॥801॥

||तस्स्’ आध दि††हे व सुते मुते वा, पकप्पिता n’ अत्थि anË पि सञ्ञा

तट् bråhmaˆaµ दि††˙इट् अनादियानट्, केन्’ आध लोकस्मिट् विकप्पयेय्य॥802॥

||न कप्पयन्ति न पुरेक्खरोन्ति, धम्मा पि तेसट् न प†इच्छितासे

न bråhmaˆo सालवतेन नेय्यो, पार!गतो न पच्चेति तादा ति॥Sn803॥

| |a††हकवग्ग जरासुत्त। |

|| ||अप्पट् वत जावितट् इदट्, ओरट् वस्ससता पि मिय्यति

यो चे पि अतिच्च जावति, अथ खो सो जरसा पि मिय्यति॥804॥

||सोचन्ति जना ममायिते, न हि सन्ति निच्चा परिग्गहा

विनाभावसन्तम् एव्’ इदट्, इति दिस्वा नागारम् आसवे॥805॥

||maraˆena पि तट् पहिय्यति, यट् पुरिसो: ममयिदन् ति मञ्ञति

एतम् पि विदित्वा पˆ"ito, न ममत्ताय नमेथ मामको॥806॥

||सुपिनेन यथा पि स!गतट्, प†इबुद्धो पुरिसो न पस्सति

एवम् पि पियायितट् जनट्, पेतट् कालकतट् न पस्सति॥807॥

||दि††हा पि सुता पि ते जना, येसट् नामम् इदट् पवुच्चति

नामम् एवावसिस्सति, अक्खेय्यट् पेतस्स जन्तुनो॥808॥

||सोकपरिदेवमच्छरट्, न जहन्ति गिद्धा ममायिते

तस्मा मुनयो परिग्गहट्, हित्वा अचरिट्सु खेमदस्सिनो॥809॥

||पतिलानचरस्स भिक्खुनो, भजमानस्स विवित्तमानसट्

सामग्गियम् आहु तस्स तट्, यो अत्तानट् भवने न दस्सये॥810॥

Page 559: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

559

||सब्बत्थ मुनि अनिस्सितो, न पियट् कुब्बति नो पि अप्पियट्

तस्मिट् परिदेवमच्छरट्, paˆˆe वारि यथा न लिम्पति॥811॥

||उदकबिन्दु यथा पि पोक्खरे, पदुमे वारि यथा न लिम्पति

एवट् मुनि नोपलिम्पति, यद् इदट् दि††हसुतट् मुतेसु वा॥812॥

||धोनो न हि तेन मञ्ञति, यद् इदट् दि††हसुतट् मुतेसु वा

नाञ्ञेन विसुद्धिम् इच्छति, न हि सो रज्जति नो विरज्जता ति॥Sn813॥

| |a††हकवग्ग मागन्दियसुत्त। |

|| ||इदट् वदामा ति न तस्स होति [मागन्दिया ति भगवा]

धम्मेसु निच्छेय्य समुग्गहातट्

पस्सञ् च दि††हासु अनुग्गहाय, अज्झत्तसन्तिट् पचिनट् अदस्सट्॥837॥

||विनिच्छया यानि पकप्पितानि [इति मागन्दियो]

ते वे मुनि brËsi अनुग्गहाय

अज्झत्तसन्ता ति यम् एतम् अत्थट्, कथन् नु धारेहि पवेदितट् तट्?॥838॥

||न दि††हिया न सुतिया न ñåˆena [मागन्दिया ति भगवा]

सालब्बतेना पि न सुद्धिम् आह

अदि††हिया अस्सुतिया aññåˆå, असालता अब्बता नो पि तेन

एते च निस्सज्ज अनुग्गहाय, सन्तो अनिस्साय भवट् न जप्पे॥Sn839॥

| |a††हकवग्ग पुराभेदसुत्त। |

|| ||उपेखको सदा सतो, न लोके मञ्ञते समट्

न विसेसा न नाचेय्यो, तस्स नो सन्ति उस्सदा॥855॥

||यस्स निस्सयता n’ अत्थि, ञत्वा धम्मट् अनिस्सितो

भवाय विभवाय वा, taˆhå यस्स न विज्जति॥856॥

Page 560: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

560

||तट् brËmi उपसन्तो ति, कामेसु अनपेखिनट्

गन्था तस्स न विज्जन्ति, अतारि सो विसत्तिकट्॥857॥

||न तस्स पुत्ता पसवो वा, खेत्तट् वत्थुट् न विज्जति

अत्तट् वा पि निरत्तट् वा तस्मिट् उपलब्भति॥858॥

||येन नट् वज्जु पुथुज्जना, अथो samaˆabråhmaˆå

तट् तस्स अपुरेक्खतट्, तस्मा वादेसु n’ एजति॥859॥

||वातगेधो अमच्छरा, न उस्सेसु वदते मुनि

न समेसु न ओमेसु, कप्पट् n’ एति अकप्पियो॥860॥

||यस्स लोके सकट् n’ अत्थि, असता च न सोचति

धम्मेसु च न गच्छति, स वे सन्तो ति वुच्चता ति॥Sn861॥

| |a††हकवग्ग कलहविवादसुत्त। |

|| ||सातट् असातञ् च कुतोनिदाना? किस्मिट् असन्ते न भवन्ति h’ एते?

विभवट् भवञ् चा पि यम् एतम् अत्थट्? एतम् मे pabrËhi यतोनिदानट्?॥869॥

||फस्सनिदानट् सातट् असातट्, फस्से असन्ते न भवन्ति h’ एते

विभवट् भवञ् चा पि यम् एतम् अत्थट्, एतन् ते pabrËmi इतोनिदानट्॥870॥

||फस्सो नु लोकस्मिट् कुतोनिदानो? परिग्गहा वा पि कुतो pahËtå?

किस्मिट् असन्ते न ममत्तम् अत्थि? किस्मिट् vibhËte न फुसन्ति फस्सा?॥871॥

||नामञ् च rËpañ च प†इच्च फस्सा, इच्छानिदानानि परिग्गहानि

इच्छाय्’ असन्त्या न ममत्तम् अत्थि, rËpe vibhËte न फुसन्ति फस्सा॥872॥

||कथट्समेतस्स विभोति rËpaµ? सुखट् दुक्खट् वा पि कथट् विभोति?

एतम् मे pabrËhi यथा विभोति? तञ् जानियाम इति मे मनो अहु?॥873॥

Page 561: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

561

||न सञ्ञसञ्ञा न विसञ्ञसञ्ञा, नो पि असञ्ञा न vibhËtasaññ¥

एवट्समेतस्स विभोति rËpaµ: सञ्ञानिदाना हि पपञ्चस!खा॥Sn874॥

| |a††हकवग्ग mahåviyËhasutta| |

|| ||ये केच्’ इमे दि††˙i परिब्बसाना, इदम् एव सच्चन् ति च वादियन्ति

सब्बे ’व ते निन्दम् अन्वानयन्ति, अथो पसट्सम् पि लभन्ति तत्थ?॥895॥

||अप्पञ् हि एतट् न अलट् समाय, दुवे विवादस्स फलानि brËmi

एतम् पि दिस्वा न विवादियेथ, खेमाभिपस्सट् avivådabhËmiµ॥896||

||या काच्’ इमा सम्मुतियो पुथुज्जा, सब्बा व एता न उपेति विद्वा

anËpayo सो उपयट् किम् एय्य, दि††हे सुते खन्तिम् अकुब्बमानो?॥897॥

||सालुत्तमा सञ्ञमेनाहु सुद्धिट्, वतट् समादाय उप††हितासे

इध्’ एव सिक्खेम अथ्’ अस्स सुद्धि, भव्’ Ëpan¥tå कुसला वदाना॥898॥

||सचे चुतो सिलवतातो होति, स वेधति कम्मट् विराधयित्वा

स जप्पति पत्थयताध सुद्धिट्, सत्था व हानो पवसट् घरम्हा॥899॥

||सालब्बतट् वा पि पहाय सब्बट्, कम्मञ् च सावज्जनवज्जम् एतट्

सुद्धि असुद्धा ति अपत्थयानो, विरतो चरे सन्तिम् अनुग्गहाय॥900॥

||तम् Ëpanissåya जिगुच्छितट् वा, अथ वा पि दि††हट् व सुतट् मुतट् वा

उद्धट्सरा सुद्धिम् अनुत्थुनन्ति, av¥tataˆhåse भवाभवेसु॥901॥

||पत्थयमानस्स हि जप्पितानि, पवेधितट् वा पि पकप्पितेसु

चुत्’ Ëpapåto इध यस्स n’ अत्थि, स केन वेधेय्य कुहिञ् च जप्पे?॥Sn902॥

Page 562: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

562

| |a††हकवग्ग mahåviyËhasutta| |

|| ||यम् आहु धम्मट् परमन् ति एके, तम् एव हानन् ति पनाहु अञ्ञे

सच्चो नु वादो कतमो इमेसट्, सब्बे ’व h’ आमे कुसला वदाना?॥903॥

||सकञ् हि धम्मट् paripuˆˆaµ आहु, अञ्ञस्स धम्मट् पन हानम् आहु

एवम् पि विग्गय्ह विवादियन्ति, सकट् सकट् सम्मुतिम् आहु सच्चट्॥904॥

||परस्स चे वम्भयितेन हानो, न कोचि धम्मेसु विसेसि अस्स

puthË हि अञ्ञस्स वदन्ति धम्मट्, निहानतो सम्हि da¬haµ वदाना॥905॥

||sadhammapËjå च पना तथ्’ एव, यथा पसट्सन्ति सकायनानि

सब्बे पवादा तथिवा भवेय्युट्, सुद्धि हि नेसट् पच्चत्तम् एव॥906॥

||न bråhmaˆassa परनेय्यम् अत्थि, धम्मेसु निच्छेय्य समुग्गहातट्

तस्मा विवादानि उपातिवत्तो, न हि से††हतो पस्सति धम्मम् अञ्ञट्॥907॥

||जानामि पस्सामि तथ्’ एव एतट्: दि††हिया एके पच्चेन्ति सुद्धिट्

अद्दक्खि चे किञ् हि तुमस्स तेन? अतिसित्वा अञ्ञेन वदन्ति सुद्धिट्॥908॥

||पस्सट् नरो दक्खति nåmarËpaµ, दिस्वान वाञ्ञस्सति तानिम् एव

कामट् बहुट् पस्सतु अप्पकट् व, न हि तेन सुद्धिट् कुसला वदन्ति॥909॥

||निविस्सवादा न हि सुब्बिनायो, पकप्पितट् दि††हि पुरेक्खरानो

यट् निस्सतो तत्थ सुभट् वदानो, सुद्धिट्वदो तत्थ तथ्’ अद्दसा सो॥910॥

||न bråhmaˆo कप्पम् उपेति स!खट्, न दि††हिसारा न पि ñåˆabandhu

ञत्वा च सो सम्मुतियो पुथुज्जा, उपेखति uggahaˆantam अञ्ञे॥911॥

||विसज्ज गन्थानि मुनाध लोके, विवादजातेसु न वग्गसारा

सन्तो असन्तेसु उपेक्खको सो, अनुग्गहो uggahaˆantam अञ्ञे॥912॥

Page 563: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

563

||पुब्बासवे हित्वा नवे अकुब्बट्, न chandagË नो पि निविस्सवादो

स विप्पमुत्तो दि††हिगतेहि धारो, न लिम्पति लोके अनत्तगरहा॥913॥

||स सब्बधम्मेसु visenibhËto, यट् किञ्चि दि††हट् व सुतट् मुतट् वा

स पन्नभारो मुनि विप्पमुत्तो, न कप्पियो n’ Ëparato न पत्थियो ति

—भगवा ति॥Sn914॥

| |a††हकवग्ग तुव†अकसुत्त। |

|| ||पुच्छामि तट् आदिच्चबन्धुट्, विवेकट् सन्तिपदञ् च महेसिट्

कथट् दिस्वा निब्बाति भिक्खु, अनुपादियानो लोकस्मिट् किञ्चि?॥915॥

||mËlaµ पपञ्चस!खाया [ति भगवा] मन्ता अस्मा ति सब्बम् उपरुन्धे

या काचि taˆhå अज्झत्तट्, तासट् विनया सदा सतो सिक्खे॥916॥

||यट् किञ्चि धम्मट् अभिजञ्ञा, अज्झत्तम् अथ वा पि बहिद्धा

न तेन थामट् कुब्बेथ, न हि सा निब्बुति सतट् वुत्ता॥917॥

||सेय्यो न तेन मञ्ञेय, नाचेय्यो अथ वा पि सरिक्खो

फु††हो anekarËpehi, n’ आतुमानट् विकप्पयट् ति††हे॥918॥

||अज्झत्तम् एव उपसमे, नाञ्ञतो भिक्खु सन्तिम् एसेय्य

अज्झत्तट् उपसन्तस्स, n’ अत्थि अत्ता कुतो निरत्तट् वा॥919॥

||मज्झे यथा समुद्दस्स, Ëmi नो जायति †हितो होति

एवट् †हितो अनेज्’ अस्स, उस्सदट् भिक्खु न करेय्य कुहिञ्चि॥920॥

||अकित्तयि विव†अचक्खु, सक्खि धम्मट् परिस्सयविनयट्

प†इपदट् वदेहि भद्दन् ते, पातिमोक्खट् अथ वा पि समाधिट्?॥921॥

||cakkhËhi n’ एव लोल्’ अस्स, गामकथाय आवरये सोतट्

रसे च नानुगिज्झेय्य, न च ममायेथ किञ्चि लोकस्मिट्॥922॥

Page 564: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

564

||फस्सेन यदा फु††h’ अस्स, परिदेवट् भिक्खु न करेय्य कुहिञ्चि

भवञ् च नाभिजप्पेय्य, भेरवेसु च न सम्पवेधेय्य॥Sn923॥

| |a††हकवग्ग अत्तदˆ"asutta। |

|| ||यो ’ध कामे अच्चतरि स!गट् लोके दुरच्चयट्

न सो सोचति नाज्झेति छिन्नसोतो अबन्धनो॥948॥

||यट् पुब्बे तट् विसोसेहि पच्छा ते मा ’हु किञ्चनट्

majjhe ce no gahessasi upasanto carissasi||949||

||सब्बसो nåmarËpasmiµ यस्स n’ अत्थि ममायितट्

असता च न सोचति स वे लोके न जिय्यति॥950॥

||यस्स n’ अत्थि इदम् मे ति परेसट् वा पि किञ्चनट्

ममत्तट् सो असट्विन्दट् n’ अत्थि मे ति न सोचति॥951॥

||अनि††हुरा अननुगिद्धो अनेजो सब्बधा समो

तम् आनिसट्सट् pabrËmi पुच्छितो अविकम्पिनट्॥952॥

||अनेजस्स विजानतो n’ अत्थि काचि निस!खिति

विरतो सो वियारम्भा खेमट् पस्सति सब्बधि॥953॥

||na samesu na omesu na ussesu vadate muni

सन्तो सो वातमच्छरो n’ आदेति न निरस्सता ति भगवा ति॥Sn954॥

| |पारायनवग्ग mettagumåˆavapucchå| |

|| ||पुच्छामि तट् भगवा brËhi मे तट् [इच्च् आयस्मा mettagË]

मञ्ञामि तट् वेदगुट् भावितत्तट्

कुतो नु दुक्खा समुदागता इमे, ये केचि लोकस्मिट् anekarËpå?॥1049||

Page 565: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

565

||दुक्खस्स चे मट् पभवट् अपुच्छसि [mettagË ति भगवा]

तट् ते पवक्खामि यथा पजानट्

उपधानिदाना पभवन्ति दुक्खा, ये केचि लोकस्मिट् anekarËpå॥1050||

||यो वे अविद्वा उपधिट् करोति, पुनप्पुनट् दुक्खट् उपेति मन्दो

तस्मा हि जानट् उपधिट् न कयिरा, दुक्खस्स जातिप्पभवानुपस्सा॥Sn1051॥

| |पारायनवग्ग mettagumåˆavapucchå| |

|| ||यट् किञ्चि सम्पजानासि [mettagË ति भगवा] उद्धट् अधो तिरियˆ चापि मज्झे

एतेसु नन्दिञ् च निवेसनञ् च, पनुज्ज viññåˆaµ भवे न ति††हे॥1055॥

||एवट्विहारा सतो अप्पमत्तो, भिक्खु चरट् हित्वा ममायितानि

जातिजरट् सोकपरिद्दवञ् च, इध्’ एव विद्वा पजहेय्य दुक्खट्॥1056॥

||एताभिनन्दामि वचो महेसिनो, सुकित्तितट् गोतम्’ anËpadh¥kaµ

अद्धा हि भगवा पहासि दुक्खट्, तथा हि ते विदितो एस धम्मो॥1057॥

||ते चापि nËna पजहेय्यु दुक्खट्, ये त्वट् मुना a††हितट् ओवदेय्य; तट्

तट् नमस्सामि समेच्च नाग, अप्पेव मट् भगवा a††हितट् ओवदेय्य॥1058॥

||यट् bråhmaˆaµ वेदगुट् आभिजञ्ञा, अकिञ्चनट् कामभवे असत्तट्

अद्धा हि सो ओघम् इमट् अतारि, tiˆˆo च पारट् अखिलो अक!खो॥1059॥

||विद्वा च यो वेदगु नरो इध, भवाभवे स!गट् इमट् विसज्ज

सो v¥tataˆho अनिघो निरासो, अतारि सो जातिजरन् ति brËm¥ ति॥Sn1060॥

| |पारायनवग्ग dhotakamåˆavapucchå| |

|| ||कित्तयिस्सामि ते सन्तिट् [धोतका ति भगवा] दि††˙e धम्मे अनातिहट्

यट् विदित्वा सतो चरट् तरे लोके विसत्तिकट्॥1066॥

Page 566: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

566

||तञ् चाहट् अभिनन्दामि महेसि, सन्तिम् उत्तमट्

यट् विदित्वा सतो चरट् तरे लोके विसत्तिकट्॥1067॥

||यट् किञ्चि सम्पजानासि [धोतका ति भगवा] उद्धट् अधो तिरियट् चापि मज्झे

एतट् विदित्वा स!गो ति लोके, भवाभवाय मा ’कासि taˆhan ति॥Sn1068॥

| |पारायनवग्ग upas¥vamåˆavapucchå| |

|| ||एको अहट् सक्क महन्तम् ओघट् [इच्च् आयस्मा उपसावो]

अनिस्सितो नो विसहामि तारितुट्

årammaˆaµ brËhi समन्तचक्खु, यट् निस्सितो ओघम् इमट् तरेय्य॥1069॥

||आकिञ्चञ्ञट् पेक्खमानो सतामा [उपसावा ति भगवा]

n’ अत्था ति निस्साय तरस्सु ओघट्

कामे पहाय विरतो कथाहि, taˆhakkhayaµ नत्तमहाभिपस्स॥1070॥

||सब्बेसु कामेसु यो वातरागो [इच्च् आयस्मा उपसावो]

आकिञ्चञ्ञट् निस्सितो हित्वम् अञ्ञट्

सञ्ञाविमोखे परमे विमुत्तो, ति††हेय्य सो तत्थ अनानुयायि॥1071॥

||सब्बेसु कामेसु यो वातरागो [उपसावा ति भगवा]

आकिञ्चञ्ञट् निस्सितो हित्वम् अञ्ञट्

सञ्ञाविमोखे परमे विमुत्तो, ति††हेय्य सो तत्थ अनानुयाया॥1072॥

||ति††हे चे तत्थ अनानुयाया, pËgam पि वस्सानट् समन्तचक्खु

तत्थ्’ एव सो साति सिया विमुत्तो, चवेथ viññåˆaµ तथाविधस्स॥1073॥

||अच्चा यथा वातवेगेन खित्तो [उपसावा ति भगवा]

अत्थट् पलेति न उपेति स!खट्

एवट् मुना नामकाया विमुत्तो, अत्थट् पलेति न उपेति स!खट्॥1074॥

Page 567: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

567

||अत्थ! गतो सो उद वा सो n’ अत्थि, उदाहु वे सस्सतिया अरोगो?

तम् मे मुना साधु वियाकरोहि, तथा हि ते विदितो एस धम्मो॥1075॥

||अत्थ! गतस्स न pamåˆam अत्थि [उपसावा ति भगवा]

येन नट् वज्जु तट् तस्स n’ अत्थि

सब्बेसु धम्मेसु samËhatesu, samËhatå वादपथा पा सब्बे ति॥Sn1076॥

| |पारायनवग्ग kappamåˆavapucchå| |

|| ||मज्झे सरस्मिट् ति††हतट् [इच्च् आयस्मा कप्पो] ओघे जाते महब्भये

जरामच्चुपरेतानट् दापट् pabrËhi मारिस

त्वञ् च मे दापम् अक्खाहि यथयिदट् नापरट् सिया॥1092॥

||मज्झे सरस्मिट् ति††हतट् [कप्पा ति भगवा] ओघे जाते महब्भये

जरामच्चुपरेतानट् दापट् pabrËmi कप्प ते॥1093॥

||अकिञ्चनट् अनादानट् एतट् दापट् अनापरट्

निब्बानट् इति नट् brËmi जरामच्चुपरिक्खयट्॥1094॥

||एतद् अञ्ञाय ये सता दि††हधम्माभिनिब्बुता

न ते मारवसानुगा, न ते मारस्स प††hagË ति॥Sn1095॥

| |पारायनवग्ग jatukaˆˆimåˆavapucchå| |

|| ||सुत्वान ’हम् वार अकामकामिट् [इच्च् आयस्मा jatukaˆˆ¥]

ओघतिगट् पु††हुट् अकामम् आगमट्

सन्तिपदट् brËhi सहाजनेत्त, यथातच्छट् भगवा brËhi मे तट्॥1096॥

||भगवा हि कामे अभिभुय्य इरियति, आदिच्चो व प†हविट् तेजि तेजसा

परित्तपञ्ञस्स मे bhËripañña

आचिक्ख धम्मट् यम् अहट् विजञ्ञट्, जातिजराय इध विप्पहानट्॥1097॥

Page 568: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

568

||कामेसु विनय गेधट् [jatukaˆˆ¥ ति भगवा]

नेक्खम्मट् द††हु खेमतो

उग्गहातट् निरत्तट् वा मा ते विज्जित्थ किञ्चनट्॥1098॥

||यट् पुब्बे तट् विसोसेहि पच्छा ते माहु किञ्चनट्

majjhe ce no gahessasi upasanto carissasi||1099||

||सब्बसो nåmarËpasmiµ वातगेधस्स bråhmaˆa

आसवा ’स्स न विज्जन्ति येहि मच्चुवसट् वजे ति॥Sn1100॥

| |पारायनवग्ग udayamåˆavapucchå| |

|| ||झायिट् विरजम् आसानट् [इच्च् आयस्मा उदयो] कतकिच्चट् अनासवट्

पारगुट् सब्बधम्मानट् अत्थि पञ्हेन आगमट्

अञ्ञाविमोखट् pabrËhi अविज्जाय पभेदनट्?॥1105॥

||पहानट् कामच्छन्दानट् [उदया ति भगवा] दोमनस्सान c’ Ëbhayaµ

थानस्स च panËdanaµ कुक्कुच्चानट् nivåraˆaµ॥1106||

||उपेखासतिसट्सुद्धट् धम्मतक्कपुरेजवट्

अञ्ञाविमोखट् pabrËmi अविज्जाय पभेदनट्॥1107॥

||किट् सु सट्योजनो लोको? किट् सु तस्स vicåraˆaµ?

kiss’ assa विप्पहानेन निब्बानट् इति वुच्चति?॥1108॥

||नन्दासट्योजनो लोको वितक्क्’ अस्स vicåraˆå

taˆhåya विप्पहानेन निब्बानट् इति वुच्चति॥1109॥

||कथट्सतस्स चरतो viññåˆaµ उपरुज्झति?

भगवन्तट् पु††हुम् आगम्म तट् suˆoma वचो तव॥1110॥

Page 569: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

569

||अज्झत्तञ् च बहिद्धा च वेदनट् नाभिनन्दतो

एवट्सतस्स चरतो viññåˆaµ उपरुज्झता ति॥Sn1111॥

| |पारायनवग्ग posålamåˆavapucchå| |

|| ||vibhËtarËpasaññissa सब्बकायप्पहायिनो

अज्झत्तञ् च बहिद्धा च n’ अत्थि किञ्चा ति पस्सतो

ñåˆaµ सक्कानुपुच्छामि: कथट् नेय्यो तथाविधो?॥1113॥

||viññåˆa††हितियो सब्बा [पोसाला ति भगवा] अभिजानट् तथागतो

ति††हन्तम् एनट् जानाति विमुत्तट् तप्परायनट्॥1114॥

||आकिञ्चञ्ञसम्भवट् ञत्वा, नन्दा सट्योजनट् इति

एवम् एतट् अभिञ्ञाय ततो तत्थ विपस्सति

एतट् ñåˆaµ तथट् तस्स bråhmaˆassa वुसामतो ति॥Sn1115॥

| |पारायनवग्ग mogharåjamåˆavapucchå| |

|| ||अयट् लोको परो लोको ब्रह्मलोको सदेवको

दि††हिन् ते नाभिजानामि गोतमस्स यसस्सिनो॥1117॥

||एवट् अभिक्कन्तदस्साविट् अत्थि पञ्हेन आगमट्

कथट् लोकट् अवेक्खन्तट् मच्चुराजा न पस्सति?॥1118॥

||सुञ्ञतो लोकट् अवेक्खस्सु मोघराज सदा सतो

अत्तानुदि††हिट् Ëhacca: एवट् मच्चुतरो सिया

एवट् लोकट् अवेक्खन्तट् मच्चुराजा न पस्सता ति॥Sn1119॥

Page 570: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

570

| |पारायनवग्ग पि!giyamåˆavapucchå| |

|| ||jiˆˆo ’हम् अस्मि अबलो v¥tavaˆˆo [इच्च् आयस्मा पि!गियो]

नेत्ता न सुद्धा सवनट् न फासु, मा ’हट् नस्सट् मोहुहो अन्तराय

आचिक्ख धम्मट् यट् अहट् विजञ्ञट्, जातिजराय इध विप्पहानट्॥1120॥

||दिस्वान rËpesu विहञ्ञमाने [पि!गिया ति भगवा]

रुप्पन्ति rËpesu जना पमत्ता

तस्मा तुवट् पि!गिय अप्पमत्तो, जहस्सु rËpaµ अपुनब्भवाय॥1121॥

||दिसा चतस्सो विदिसा चतस्सो, उद्धट् अधो दस दिसा इमायो

न तुय्हट् अदि††हम् असुतम्मुतट् वा, अथो अविञ्ञातट् किञ्चनम् अत्थि लोके

आचिक्ख धम्मट् यम् अहट् विजञ्ञट्, जातिजराय इध विप्पहानट्॥1122॥

||taˆhådhipanne मनुजे पेक्खमानो [पि!गिया ति भगवा]

सन्तापजाते जरसा परेते

तस्मा तुवट् पि!गिय अप्पमत्तो, जहस्सु त!हट् अपुनब्भवाया ति॥Sn1123॥

Page 571: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

571

खुद्दकनिकाय थेरगाथा

| |एकनिपात puˆˆamåsathero| |

|| ||विहरि अपेक्खट् इध वा हुरट् वा यो vedagË समितो यतत्तो

सब्बेसु धम्मेसु अनुपलित्तो लोकस्स जञ्ञा उदयब्बयञ् चा ति॥ ॥Tha10॥

| |एकनिपात अजितथेर। |

|| ||maraˆe मे भयट् n’ अत्थि, निकन्ता n’ अत्थि जाविते

सन्देहट् निक्खिपिस्सामि सम्पजानो पतिस्सतो ति॥Tha20॥

| |एकनिपात सुप्पियथेर। |

|| ||अजरट् जारमानेन तप्पमानेन निब्बुतिट्

निम्मिस्सट् परमट् सन्तिट् योगक्खेमट् अनुत्तरन् ति॥Tha32॥

| |एकनिपात व""हमानथेर। |

|| ||सत्तिया विय ओम††हो "अय्हमाने व मत्थके

भवरागपहानाय सतो भिक्खु परिब्बजे ति॥Tha40॥

| |एकनिपात एकधम्मसवनायथेर। |

|| ||किलेसा झापिता मय्हट्, भवा सब्बे samËhatå

vikkh¥ˆo जातिसट्सारो, n’ अत्थि दानि पुनब्भवो ति॥Tha67॥

| |एकनिपात वच्छपालथेर। |

|| ||susukhumanipuˆatthadassinå मतिकुसलेन निवातवुत्तिना

सट्सेवितबुद्धसालिना निब्बानट् न हि तेन दुल्लभन् ति॥Tha71॥

Page 572: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

572

| |एकनिपात हत्थारोहपुत्तथेर। |

|| ||अनेकजातिसट्सारट् सन्धाविस्सट् अनिब्बिसट्

तस्स मे दुक्खजातस्स दुक्खक्खन्धो अपरद्धो ति॥Tha78॥

| |एकनिपात रक्खितथेर। |

|| ||सब्बो रागो पहानो मे, सब्बो दोसो samËhato

सब्बो मे विगतो मोहो: s¥tibhËto ’स्मि निब्बुतो ति॥Tha79॥

| |एकनिपात उग्गथेर। |

|| ||यट् मया पकतट् कम्मट् अप्पट् वा यदि वा बहु

सब्बट् एतट् parikkh¥ˆअट्, n’ अत्थि दानि पुनब्भवो ति॥Tha80॥

| |एकनिपात पवि††हथेर। |

|| ||खन्धा दि††हा yathåbhËtaµ, भवा सब्बे पदालिता

vikkh¥ˆo जातिसट्सारो, n’ अत्थि दानि पुनब्भवो ति॥Tha87॥

| |एकनिपात सामिदत्तथेर। |

|| ||पञ्चक्खन्धा परिञ्ञाता ति††हन्ति chinnamËlakå

vikkh¥ˆo जातिसट्सारो, n’ अत्थि दानि पुनब्भवो ति॥Tha90॥

| |एकनिपात विजयथेर। |

|| ||यस्सासवा parikh¥ˆå आहारे च अनिस्सितो

सुञ्ञतो अनिमित्तो च विमोक्खो यस्स गोचरो

आकासे व सकुन्तानट् पदन् तस्स दुरन्नयन् ति॥Tha92॥

Page 573: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

573

| |एकनिपात अभयथेर। |

|| ||rËpaµ दिस्वा सति मु††हा पियट् निमित्तट् मनसिकरोतो

सारत्तचित्तो वेदेति तञ् च अज्झोस ति††हति

तस्स व""हन्ति आसवा bhavamËlopagåmino ति||Tha98||

| |एकनिपातो उत्तियथेर। |

|| ||सद्दट् सुत्वा सति मु††हा पियट् निमित्तट् मनसिकरोतो

सारत्तचित्तो वेदेति तञ् च अज्झोस ति††हति

तस्स व""हन्ति आसवा सट्सारमुपगामिनो ति॥Tha99॥

| |दुकनिपात उत्तरथेर। |

|| ||n’ अत्थि कोचि भवो निच्चो, स!खारा वापि सस्सता

उप्पज्जन्ति च ते खन्धा चवन्ति अपरापरट्॥121॥

||एतट् आदानवट् ञत्वा भवेन्’ अम्हि अनत्थिको

निस्स†o सब्बकामेहि, पत्तो मे आसवक्खयो ति॥Tha122॥

| |दुकनिपात सुराधथेर। |

|| ||kh¥ˆå हि मय्हट् जाति, वुसितट् जिनसासनट्

पहानो जालसट्खातो, भवनेत्ति samËhatå॥135॥

||yass’ अत्थाय पब्बजितो अगारस्मा अनगारियट्

सो मे अत्थो अनुप्पत्तो सब्बसट्योजनक्खयो॥Tha136॥

| |दुकनिपात नन्दथेर। |

|| ||अयोनिसोमनसाकारा मˆ"anaµ अनुयुञ्जिसट्

उद्धतो चपलो चासिट् कामरागेन a††इतो॥157॥

Page 574: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

574

||उपायकुसलेनाहट् बुद्धेनादिच्चबन्धुना

योनिसो प†इपज्जित्वा भवे चित्तट् उदब्बहिन् ति॥Tha158॥

| |दुकनिपात kaˆhadinnathera| |

|| ||उपासिता सप्पुरिसा, सुता धम्मा abhiˆhaso

सुत्वान प†इपज्जिस्सट् अञ्जसट् अमतोगधट्॥179॥

||भवरागहतस्स मे सतो, भवरागो पुन मे न विज्जति

न c’ आहु न च मे भविस्सति, न च मे एतरहि पि विज्जता ति॥Tha180॥

| |दुकनिपात सिवकथेर। |

|| ||अनिच्चानि गहकानि तत्थ तत्थ पुनप्पुनट्

गहकारट् गवेसन्तो दुक्खा जाति पुनप्पुनट्॥183॥

||गहकारक दि††हो ’सि, पुन गेहट् न काहसि

सब्बा ते फासुका भग्गा thˈirå च विदालिता

विपरियादिकतट् चित्तट् इध्’ एव विधमिस्सता ति॥Tha184॥

| |दुकनिपात निसभथेर। |

|| ||पञ्च kåmaguˆe हित्वा piyarËpe मनोरमे

सद्धाय घरा निक्खम्म दुक्खस्स्’ अन्तकरो भवे॥195॥

||नाभिनन्दामि maraˆaµ नाभिनन्दामि जावितट्

कालञ् च प†इक!खामि सम्पजानो पतिस्सतो ति॥Tha196॥

Page 575: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

575

| |दुकनिपात कुमारकस्सपथेर। |

|| ||अहो बुद्धा अहो धम्मा अहो नो सत्थु सम्पदा

यत्थ एतादिसट् धम्मट् सावको सच्छिकाहिति॥201॥

||असट्खेय्येसु कप्पेसु सक्कायाधिगता अहुट्

तेसट् अयट् पच्छिमको चरिमो ’यट् समुस्सयो

jåtimaraˆasaµsåro, n’ अत्थि दानि पुनब्भवो ति||Tha202||

| |दुकनिपात वज्जितथेर। |

|| ||सट्सरट् दाघट् अद्धानट् गतासु परिवत्तिसट्

अपस्सट् अरियसच्चानि andhabhËto पुथुज्जनो॥215॥

||तस्स मे अप्पमत्तस्स सट्सारा vina¬¥katå

सब्बा गता समुच्छिन्ना, n’ अत्थि दानि पुनब्भवो ति॥Tha216॥

| | t इकनिपात उत्तरपालथेर। |

|| ||पˆ"itaµ वत मट् सन्तट् अलमत्थविचिन्तकट्

पञ्च kåmaguˆå लोके सम्मोहा पातयिट्सु मट्॥252॥

||पक्खन्नो मारविसये da¬hasallasamappito

असक्खिट् टच्चुराजस्स अहट् पासा पमुच्चितुट्॥253॥

||सब्बे कामा पहाना मे, भवा सब्बे padå¬itå

vikkh¥ˆo जातिसट्सारो, n’ अत्थि दानि पुनब्भवो ति॥Tha254॥

| | t इकनिपात abhibhËtathera| |

|| ||suˆåtha ञातयो सब्बे यावन्त्’ एत्थ समागता

धम्मट् वो देसयिस्सामि: दुक्खा जाति पुनप्पुनट्॥255॥

Page 576: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

576

||आरभथ निक्खमथ युञ्जथ बुद्धसासने

धुनाथ मच्चुनो सेनट् na¬ågåraµ व कुञ्जरो॥256॥

||यो इमस्मिट् धम्मविनये अप्पमत्तो विहेस्सति

pahåya jåtisaµsåraµ dukkhass’ antaµ karissat¥ ti||Tha257||

| | t इकनिपात गोतमथेर। |

|| ||सट्सारञ् हि निरयट् अगच्छिसट्, पेतलोकट् अगमट् पुनप्पुनट्

दुक्खमम्हि पि तिरच्छानयोनिया नेकधा हि वुसितट् चिरट् मया॥258॥

||मानुसो पि च भवो ’भिराधितो, सग्गकायट् अगमट् सकिट् सकिट्

rËpadhåtusu årËpadhåtusu n’ एवसञ्ञिसु असञ्ञिसु††हितट्||259||

||सम्भवा सुविदिता असारका सट्खता पचलिता सद्’ एरिता

तट् विदित्वा महट् अत्तसम्भवट् सन्तिट् एव सतिमा समज्झगन् ति॥Tha260॥

| |चतुक्कनिपात राहुलथेर। |

|| ||उभयेन्’ एव सम्पन्नो राहुलभद्दो ति मट् विदु

यञ् c’ अम्हि पुत्तो बुद्धस्स, यञ् च धम्मेसु चक्खुमा॥295॥

||यञ् च मे आसवा kh¥ˆå, यञ् च n’ अत्थि पुनब्भवो

अरहा dakkhiˆeyyo ’म्हि तेविज्जो अमतद्दसो॥296॥

||कामन्धा जालसञ्छन्ना taˆhåchadanachåditå

पमत्थबन्धुना बद्धा मच्छा व कुमिनामुखे॥297॥

||तट् कामट् अहट् उज्झित्वा छेत्वा मारस्स बन्धनट्

samËlaµ taˆhaµ अब्बुय्ह s¥tibhËto ’स्मि निब्बुतो ति॥Tha298॥

Page 577: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

577

| |चतुक्कनिपात धम्मिकथेर। |

|| ||धम्मो हवे रक्खति धम्मचारिट्, धम्मो suciˆˆo सुखम् आवहाति

एस्’ आनिसट्सो धम्मे suciˆˆe, न दुग्गतिट् गच्छति धम्मचारा॥303॥

||न हि धम्मो अधम्मो च उभो समविपाकिनो

अधम्मो निरयट् नेति, धम्मो पापेति सुग्गतिट्॥304॥

||तस्मा हि धम्मेसु करेय्य छन्दट् इति मोदमानो सुगतेन तादिना

धम्मे †हिता सुगतवरस्स सावका निय्यन्ति धारा saraˆavaraggagåmino||305||

||विप्फो†इतो गˆ"amËlo, taˆhåjålo samËhato

सो kh¥ˆआसट्सारो न c’ अत्थि किञ्चनट् चन्दो यथा dosinåpuˆˆamåsiyå||Tha306||

| |पञ्चनिपात नदाकस्सपथेर। |

|| ||अत्थाय वत मे बुद्धो नदिट् नेरञ्जरट् अगा

यस्साहट् धम्मट् सुत्वान मिच्छादि††हिट् विवज्जयिट्॥340॥

||यजिट् उच्चावचे यञ्ञे, अग्गिहुत्तट् जुहिट् अहट्

एसा सुद्धाति मञ्ञन्तो andhabhËto पुथुज्जनो॥341॥

||दि††हिगहनपक्खन्नो परामासेन मोहितो

असुद्धिट् मञ्ञिसट् सुद्धिट् andhabhËto अविद्दसु॥342॥

||मिच्छादि††हि पहाना मे, भवा सब्बे विदालिता

जुहामि dakkhiˆeyyaggiµ, नमस्सामि तथागतट्॥343॥

||मोहा सब्बे पहाना मे, bhavataˆhå पदालिता

vikkh¥ˆo जातिसट्सारो, n’ अत्थि दानि पुनब्भवो ति॥Tha344॥

Page 578: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

578

| |छनिपात मालु!क्यपुत्तथेर। |

|| ||मनुजस्स पमत्तचारिनो taˆhå व""हति må¬uvå विया

सो पलवता हुराहुरट् फलट् इच्छट् व वनस्मि वानरो॥399॥

||यट् एसा सहता जम्मा taˆhå लोके विसत्तिका

सोका तस्स पव""हन्ति अभिवु††हट् व b¥raˆaµ॥400॥

||यो c’ एतट् सहता जम्मिट् taˆhaµ लोके दुरच्चयट्

सोका तम्हा पपतन्ति उदबिन्दु व पोक्खरा॥401॥

||तट् वो वदामि भद्दट् वो यावन्त्’ एत्थ समागता

taˆhåya mËlaµ khaˆatha उसारत्थो व b¥raˆaµ

मा वो na¬aµ व सोतो व मारो भञ्जि पुनप्पुनट्॥402॥

||करोथ बुद्धवचनट्, khaˆo वे मा उपच्चगा

khaˆåt¥tå हि सोचन्ति निरयम्हि समप्पिता॥403॥

||पमादो रजो, पमादानुपतितो रजो

अप्पमादेन विज्जाय अब्बहे सल्लट् अत्तनो ति॥Tha404॥

| |एकनिपात कातियानथेर। |

|| ||u††हेहि निसाद कातियान मा निद्दाबहुलो अहु जागरस्सु

मा तट् अलसट् पमत्तबन्धु kˆeneva जिनातु मच्चुराजा॥411॥

||सयथा पि महासमुद्दवेगो एवट् जातिजरातिवत्तते तट्

सो करोहि सुदापट् अत्तनो त्वट्, न हि tåˆaµ तव विज्जतेव अञ्ञट्॥412॥

||सत्था हि विजेसि मग्गट् एतट् स!गा जातिजराभया अतातट्

पुब्बापररत्तम् अप्पमत्तो अनुयुञ्जस्सु da¬haµ करोहि योगट्॥413॥

Page 579: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

579

||पुरिमानि पमुञ्च बन्धनानि स!gh冥खुरमुˆ"abhikkhabhoj¥

मा खि""आरतिञ् च मा निद्दट् अनुयुञ्जित्थ झियाय कातियान॥414॥

||झायाहि जिनाहि कातियान, योगक्खेमपथेसु कोविदो ’सि

पप्पुय्य अनुत्तरट् विसुद्धिट् परिनिब्बाहिसि वारिना व जोति॥415॥

||पज्जोतकरो परित्तरट्सो वातेन विनम्यते लता व

एवम् पि तुवट् अनादियानो मारट् इन्दसगोत्त निद्धुनाहि

सो वेदयितासु वातरागो कालट् क!ख इध्’ एव s¥tibhËto ति॥Tha416॥

| |छनिपात मिगजालथेर। |

|| ||सुदेसितो चक्खुमता बुद्धेनादिच्चबन्धुना

सब्बसट्योजनातातो सब्बव††अविनासनो॥417॥

||निय्यानिको uttaraˆo taˆhåmËlavisosano

visamËlaµ आघातनट् छेत्वा पापेति निब्बुतिट्॥418॥

||aññåˆamËlabhedåya कम्मयन्तविघा†अनो

viññåˆånaµ परिग्गहे ñåˆavajiranipåtano||419||

||वेदनानट् विञ्ञापनो उपादानप्पमोचनो

भवट् a!गारकासुट् व ñåˆena अनुपस्सको॥420॥

||महारसो सुगम्भारो jaråmaccunivåraˆo

अरियो a††ह!गिको मग्गो dukkhËpasamano सिवो॥421॥

||कम्मट् कम्मन् ति ञत्वान विपाकञ् च विपाकतो

प†इच्चुप्पन्नधम्मानट् यथावालोकदस्सनो

महाखेमट्गमो सन्तो परियोसानभद्दको ति॥Tha422॥

Page 580: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

580

| |छनिपात जेन्तपुरोहितपुत्तथेर। |

|| ||जातिमदेन मत्तो ’हट् भोग इस्सरियेन च

सˆ†håˆavaˆˆarËpena मदमत्तो अचारि ’हट्॥423॥

||नात्तनो समकट् कञ्चि अतिरेकट् च मञ्ञिसट्

अतिमानहतो बालो पत्थद्धो उस्सितद्धजो॥424॥

||मातरट् पितरञ् चा पि अञ्ञे पि गरुसम्मते

न कञ्चि अभिवादेसिट् मानत्थद्धो अनादरो॥425॥

||दिस्वा विनायकट् अग्गट् सारथानट् वरुत्तमट्

तपन्तम् इव आदिच्चट् भिक्खुस!घपुरक्खतट्॥426॥

||मानट् मदञ् च छ""एत्वा विप्पसन्नेन चेतसा

सिरसा अभिवादेसिट् सब्बसत्तानट् उत्तमट्॥427॥

||अतिमानो च ओमानो पहाना susamËhatå

अस्मिमानो समुच्छिन्नो, सब्बे मानविधा हता ति॥Tha428॥

| |छनिपात न्हातकमुनिथेर। |

|| ||अज्झत्तञ् च बहिद्धा च ये मे विज्जिट्सु आसवा

सब्बे असेसा उच्छिन्ना न च उप्पज्जरे पुन॥439॥

||पञ्चक्खन्धा परिञ्ञाता ति††हन्ति chinnamËlakå

दुक्खक्खयो अनुप्पत्तो, n’ अत्थि दानि पुनब्भवो ति॥Tha440॥

| |छनिपात सिरिमˆ"athera। |

|| ||मच्चुन्’ अब्भाहतो लोको, जराय परिवारितो

taˆhåsallena otiˆˆo, icchådhËmåyito सदा||448||

Page 581: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

581

||मच्चुन्’ अब्भाहतो लोको, परिक्खित्तो जराय च

हञ्ञति निच्चट् attåˆo पत्तदˆ"o व तक्करो॥449॥

||आगच्छन्त्’ अग्गिखन्धा व मच्चुब्याधिजरा तयो

पच्चुग्गन्तुट् बलट् n’ अत्थि, जवो n’ अत्थि पलायितुट्॥450॥

||अमोघट् दिवसट् कयिरा अप्पेन बहुकेन वा

यट् यट् विहरते रत्तिट् tadËnan तस्स जावितट्॥451॥

||चरतो ति††हतो वा पि आसानसयनस्स वा

उपेति चरिमा रत्ति, न ते कालो पमज्जितुन् ति॥Tha452॥

| |सत्तनिपात सरभ!गथेर। |

|| ||सकलट् समत्तट् रोगट् सरभ!गो नाद्दसट् पुब्बे

सो ’यट् रोगो दि††हो वचनकरेनातिदेवस्स॥489॥

||येन्’ एव मग्गेन गतो विपस्सा येन्’ एव मग्गेन सिखा च vessabhË

ककुसन्ध koˆågamano च कस्सपो तेन्’ अञ्जसेन अगमासि गोतमो॥490॥

||v¥tataˆhå अनादाना सत्त बुद्धा खयोगधा

येः’ अयट् देसितो धम्मो dhammabhËtehi तादिहि॥491॥

||चत्तारि अरियसच्चानि अनुकम्पाय påˆinaµ

दुक्खट् समुदयो मग्गो निरोधो दुक्खसट्खयो॥492॥

||यस्मिट् निवत्तते दुक्खट् सट्सारस्मिट् अनन्तकट्

भेदा इमस्स कायस्स जावितस्स च स!खया

अञ्ञो पुनब्भवो n’ अत्थि: सुविमुत्तो ’म्हि सब्बधा ति॥Tha493॥

Page 582: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

582

| |दसनिपात महाकप्पिनथेर। |

|| ||नायट् अज्जतनो धम्मो n’ अच्छेरो न पि अब्भुतो

यत्थ जायेथ मायेथ: तत्थ किट् विय अब्भुतट्?॥552॥

||अनन्तरञ् हि जातस्स जाविता maraˆaµ धुवट्

जाता जाता मरन्ताध: एवट्धम्मा हि påˆino॥Tha553॥

| |दसनिपात कप्पथेर। |

|| ||nånåkulamalasampuˆˆo महाउक्कारसम्भवो

चन्दनिकट् व परिपक्कट् महागˆ"o mahåvaˆo॥567||

||pubbaruhirasampuˆˆo gËthakËpe nigå¬hito

åpopaggharaˆo कायो सदा सन्दति pËtikaµ||568||

||स††हिकˆ"arasambandho मट्सलेपनलेपितो

चम्मकञ्चुकसन्नद्धो pËtikåyo निरत्थको॥569॥

||a††हिसट्घा†अघ†इतो न्हारुसुत्तनिबन्धनो

नेकेसट् सट्गतिभावा कप्पेति इरियापथट्॥570॥

||धुवप्पयातो maraˆassa मच्चुराजस्स सन्तिके

इध्’ एव छ""अयित्वान येनकामट्गमो नरो॥571॥

||अविज्जाय निवुतो कायो, चतुगन्थेन गन्थितो

ओघसट्सादनो कायो, अनुसयजालमोत्थतो॥572॥

||pañcan¥varaˆe युत्तो, वितक्केन समप्पितो

taˆhåmËlenånugato, मोहच्छदनछादितो||573||

Page 583: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

583

||एवायट् वत्तता कायो कम्मयन्तेन यन्तितो

सम्पत्ति च विपत्यन्ता, नानाभवो विपज्जति॥574॥

||ये ’मट् कायट् ममायन्ति अन्धबाला पुथुज्जना

व""हेन्ति क†असिट् घोरट्, आदियन्ति पुनब्भवट्॥575॥

||ये ’मट् कायट् विवज्जेन्ति gËthalittaµ व पन्नगट्

bhavamËlaµ वमित्वान परिनिब्बिस्सन्त्य् अनासवा ति॥Tha576॥

| |एकादसनिपात सट्किच्चथेर। |

|| ||pariciˆˆo मया सत्था, कतट् बुद्धस्स सासनट्

ओहितो गरुको भारो, भवनेत्ति samËhatå॥604॥

||yass’ अत्थाय पब्बजितो अगारस्मा अनगारियट्

सो मे अत्थो अनुप्पत्तो सब्बसट्योजनक्खयो॥605॥

||नाभिनन्दामि maraˆam, नाभिनन्दामि जावितट्

कालञ् च प†इक!खामि निब्बिसट् भतको यथा॥606॥

||नाभिनन्दामि maraˆam, नाभिनन्दामि जावितट्

कालञ् च प†इक!खामि सम्पजानो पतिस्सतो ति॥Tha607॥

| | तेरसनिपात soˆako¬ivisathera| |

|| ||नेक्खम्मे अधिमुत्तस्स पविवेकञ् च चेतसो

अब्यापज्झाधिमुत्तस्स उपादानक्खयस्स च॥640॥

||taˆhakkhayådhimuttassa असम्मोहञ् च चेतसो

दिस्वा आयतनुप्पादट् सम्मा चित्तट् विमुच्चति॥641॥

Page 584: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

584

||तस्स सम्माविमुत्तस्स सन्तचित्तस्स भिक्खुनो

कतस्स प†इचयो n’ अत्थि, करˆ¥yaµ न विज्जति॥642॥

||सेलो यथा एकघनो वातेन न समारति

एवट् rËpå रसा सद्दा गन्धा फस्सा च केवला॥643॥

||i††हा धम्मा अनि††हा च नप्पवेधेन्ति तादिनो

†हितट् चित्तट् विसट्युत्तट् वयञ् c’ अस्सानुपस्सता ति॥Tha644॥

| |चुद्दसनिपात गोदत्तथेर। |

|| ||काले कालवसट् पत्ता भवाभववसट् गता

नरा दुक्खट् निगच्छन्ति, ते ’ध सोचन्ति måˆavå॥661॥

||उन्नता सुखधम्मेन दुक्खधम्मेन v’ ओनता

द्वयेन बाला हञ्ञन्ति yathåbhËtaµ अदस्सिनो॥662॥

||ये च दुक्खे सुखस्मिञ् च मज्झे सिब्बनिट् accagË

†हिता ते इन्दखालो व, न ते उन्नतओनता॥663॥

||न h’ एव लाभे नालाभे न यसे न च कित्तिया

न निन्दायट् पसट्साय न ते दुक्खे सुखम्हि च॥664॥

||sabbattha te na lippanti udabindu va pokkhare

सब्बत्थ सुखिता धारा सब्बत्थ अपराजिता॥Tha665॥

| |so¬asanipåta अञ्ञाकोˆ"aññathera| |

|| ||सब्बे स!खारा अनिच्चा ति यदा पञ्ञाय पस्सति

अथ निब्बिन्दता दुक्खे: एस मग्गो विसुद्धिया॥676॥

Page 585: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

585

||सब्बे स!खारा दुक्खा ति यदा पञ्ञाय पस्सति

अथ निब्बिन्दता दुक्खे: एस मग्गो विसुद्धिया॥677॥

||सब्बे धम्मा अनत्ता ति यदा पञ्ञाय पस्सति

अथ निब्बिन्दता दुक्खे: एस मग्गो विसुद्धिया॥678॥

||बुद्धानुबुद्धो यो थेरो कोˆ"añño तिब्बनिक्कमो

pah¥najåtimaraˆo ब्रह्मचरियस्स केवला॥Tha679॥

| |so¬asanipåta उदायाथेर| |

|| ||यथा पि उदके जातट् पुˆ"ar¥kaµ पव""हति

नोपलिप्पति तोयेन सुचिगन्धट् मनोरमट्॥700॥

||तथ्’ एव च लोके जातो बुद्धो लोकेविरज्जति

नोपलिप्पति लोकेन तोयेन पदुमट् यथा॥701॥

||टहागिनि पज्जलितो अनाहारो ’पसम्मति

a!गारेसु च सन्तेसु निब्बुतो ति पवुच्चति॥702॥

||अत्थस्सायट् विञ्ञापना उपमा viññËhi देसिता

विञ्ञिस्सन्ति महानागा नागट् नागेन देसितट्॥703॥

||वातरागो वातदोसो वातमोहो अनासवो

सरारट् विजहट् नागो परिनिब्बिस्सत्य् अनासवो ति॥Tha704॥

| |वासतिनिपात अधिमुत्तथेर। |

|| ||n’ अत्थि चेतसिकट् दुक्खट् अनपेक्खस्स gåmaˆi

अतिक्कन्ता भया सब्बे kh¥ˆअसट्योजनस्स वे॥707॥

Page 586: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

586

||kh¥ˆआय भवनेत्तिया दि††हे धम्मे यथातथे

न भयट् maraˆe होति भारनिक्खेपने यथा॥708॥

||suciˆˆaµ ब्रह्मचरियट् मे, मग्गो चा पि सुभावितो

maraˆe मे भयट् n’ अत्थि रोगानम् इव स!खये॥709॥

||suciˆˆaµ ब्रह्मचरियट् मे, मग्गो चा पि सुभावितो

निरस्सादा भवा दि††हा, विसट् पित्वा व छ""इतट्॥710॥

||påragË अनुपादानो कतकिच्चो अनासवो

तु††हो आयुक्खया होति मुत्तो आघातना यथा॥711॥

||उत्तमट् धम्मतट् पत्तो सब्बलोके अनत्थिको

आदित्ता व घरा मुत्तो maraˆasmiµ न सोचति॥712॥

||यद् अत्थि स!गतट् किञ्चि भवो वा यत्थ लब्भति

सब्बट् अनिस्सरट् एतट्, इति वुत्तट् महेसिना॥713॥

||यो तट् तथा पजानाति यथा बुद्धेन देसितट्

न gaˆhåti भवट् किञ्चि सुतत्तट् व ayogu¬aµ॥714॥

||na me hoti ahosin ti, bhavissan ti na hoti me

स!खारा विभविस्सन्ति: तत्थ का परिदेवना?॥715॥

||सुद्धट् धम्मसमुप्पादट् सुद्धट् स!खारसन्ततिट्

पस्सन्तस्स yathåbhËtaµ न भयट् होति gåmaˆi॥716॥

||tiˆaka††हसमट् लोकट् यदा पञ्ञाय पस्सति

ममत्तट् सो असट्विन्दट् n’ अत्थि मे ति न सोचति॥717॥

||उक्कˆ†हामि सरारेन, भवेन्’ अम्हि अनत्थिको

सो ’यट् भिज्जिस्सति कायो अञ्ञो च न भविस्सति॥Tha718॥

Page 587: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

587

| |वासतिनिपात तेलकानिथेर। |

|| ||उद्धच्चमेघथनितट् सट्योजनवलाहकट्

वाहा वहन्ति कुद्दि††हिट् स!कप्पा रागनिस्सिता॥760॥

||सवन्ति सब्बधा सोता, लता उब्भिज्ज ति††हति

ते सोते को निवारेय्य, तट् लतट् को हि छेच्छति॥761॥

||वेलट् करोथ भद्दन्ते सोतानट् sannivåraˆaµ

मा ते मनोमयो सोतो रुक्खट् व सहसा लुवे॥762॥

||एवम् मे भयजातस्स अपारा पारट् एसतो

tåˆo पञ्ञावुधो सत्था इसिस!घनिसेवितो॥763॥

||सोपानट् सुकतट् सुद्धट् धम्मसारमयट् da¬haµ

पादासि वुय्हमानस्स मा भायाति च m’ अब्रवा॥764॥

||सतिप††हानपासादट् आरुय्ह पच्चवेक्खिसट्

यन् तट् पुब्बे अमञ्ञिस्सट् सक्कायाभिरतट् पजट्॥765॥

||यदा च मग्गट् अद्दक्खिट् नावाय abhirËhanaµ

अनधि††हाय अत्तानट् तित्थट् अद्दक्खिम् उत्तमट्॥766॥

||सल्लट् अत्तसमु††हानट् भवनेत्तिपभावितट्

एतेसट् अप्पवत्ताय देसेसि मग्गट् उत्तमट्॥Tha767॥

| |वासतिनिपात मालु!क्यपुत्तथेर। |

|| ||rËpaµ दिस्वा सति मु††हा पियनिमित्तट् मनसिकरोतो

सारत्तचित्तो वेदेति तञ् च अज्झोस ति††हति॥794॥

Page 588: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

588

||तस्स व""हन्ति वेदना अनेका rËpasambhavå

अभिज्झा च विहेसा च चित्तट् ass’ Ëpahaññati

एवट् आचिनतो दुक्खट् आरा निब्बान वुच्चति॥795॥

||सद्दट् सुत्वा सति मु††हा पियनिमित्तट् मनसिकरोतो

सारत्तचित्तो वेदेति तञ् च अज्झोस ति††हति॥796॥

||तस्स व""हन्ति वेदना अनेका सद्दसम्भवा

अभिज्झा च विहेसा च चित्तट् ass’ Ëpahaññati

एवट् आचिनतो दुक्खट् आरा निब्बान वुच्चति॥797॥

||गन्दट् घत्वा सति मु††हा पियनिमित्तट् मनसिकरोतो

सारत्तचित्तो वेदेति तञ् च अज्झोस ति††हति॥798॥

||तस्स व""हन्ति वेदना अनेका गन्धसम्भवा

अभिज्झा च विहेसा च चित्तट् ass’ Ëpahaññati

एवट् आचिनतो दुक्खट् आरा निब्बान वुच्चति॥799॥

||रसट् भोत्वा सति मु††हा पियनिमित्तट् मनसिकरोतो

सारत्तचित्तो वेदेति तञ् च अज्झोस ति††हति॥800॥

||तस्स व""हन्ति वेदना अनेका रससम्भवा

अभिज्झा च विहेसा च चित्तट् ass’ Ëpahaññati

एवट् आचिनतो दुक्खट् आरा निब्बान वुच्चति॥801॥

||फस्सट् फुस्स सति मु††हा पियनिमित्तट् मनसिकरोतो

सारत्तचित्तो वेदेति तञ् च अज्झोस ति††हति॥802॥

||तस्स व""हन्ति वेदना अनेका फस्ससम्भवा

अभिज्झा च विहेसा च चित्तट् ass’ Ëpahaññati

एवट् आचिनतो दुक्खट् आरा निब्बान वुच्चति॥803॥

Page 589: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

589

||धम्मट् ञत्वा सति मु††हा पियनिमित्तट् मनसिकरोतो

सारत्तचित्तो वेदेति तञ् च अज्झोस ति††हति॥804॥

||तस्स व""हन्ति वेदना अनेका धम्मसम्भवा

अभिज्झा च विहेसा च चित्तट् ass’ Ëpahaññati

एवट् आचिनतो दुक्खट् आरा निब्बान वुच्चति॥Tha805॥

| |वासतिनिपात मालु!क्यपुत्तथेर। |

|| ||न सो रज्जति rËpesu, rËpaµ दिस्वा पतिस्सतो

विरत्तचित्तो वेदेति तञ् च n’ अज्झोस ति††हति॥806॥

||यथास्स पस्सतो rËpaµ सेवतो चा पि वेदनट्

खिय्यति नोपचिय्यति एवट् सो चरता सतो

एवट् अपचिनतो दुक्खट् सन्तिके निब्बान वुच्चति॥807॥

||न सो रज्जति सद्देसु, सद्दट् सुत्वा पतिस्सतो

विरत्तचित्तो वेदेति तञ् च n’ अज्झोस ति††हति॥808॥

||यथास्स suˆato सद्दट् सेवतो चापि वेदनट्

खिय्यति नोपचिय्यति एवट् सो चरता सतो

एवट् अपचिनतो दुक्खट् सन्तिके निब्बान वुच्चति॥809॥

||न सो रज्जति गन्धेसु, गन्धट् घत्वा पतिस्सतो

विरत्तचित्तो वेदेति तञ् च n’ अज्झोस ति††हति॥810॥

||यथास्स घायतो गन्धट् सेवतो चा पि वेदनट्

खिय्यति नोपचिय्यति एवट् सो चरता सतो

एवट् अपचिनतो दुक्खट् सन्तिके निब्बान वुच्चति॥811॥

||न सो रज्जति रसेसु, रसट् भोत्वा पतिस्सतो

विरत्तचित्तो वेदेति तञ् च n’ अज्झोस ति††हति॥812॥

Page 590: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

590

||यथास्स सायतो रसट् सेवतो चा पि वेदनट्

खिय्यति नोपचिय्यति एवट् सो चरता सतो

एवट् अपचिनतो दुक्खट् सन्तिके निब्बान वुच्चति॥813॥

||न सो रज्जति फस्सेसु, फस्सट् फुस्स पतिस्सतो

विरत्तचित्तो वेदेति तञ् च n’ अज्झोस ति††हति॥814॥

||यथास्स फुसतो फस्सट् सेवतो चा पि वेदनट्

खिय्यति नोपचिय्यति एवट् सो चरता सतो

एवट् अपचिनतो दुक्खट् सन्तिके निब्बान वुच्चति॥815॥

||न सो रज्जति धम्मेसु, धम्मट् ञत्वा पतिस्सतो

विरत्तचित्तो वेदेति तञ् च n’ अज्झोस ति††हति॥816॥

||यथास्स विजानतो धम्मट् सेवतो चा पि वेदनट्

खिय्यति नोपचिय्यति एवट् सो चरता सतो

एवट् अपचिनतो दुक्खट् सन्तिके निब्बान वुच्चति॥Tha817॥

| | t इट्सनिपात सारिपुत्तथेर। |

|| ||यो पपञ्चट् अनुयुत्तो पपञ्चाभिरतो मगो

विराधया सो निब्बानट् योगक्खेमट् अनुत्तरट्॥989॥

||यो च पपञ्चट् हित्वान निप्पपञ्चपथे रतो

आराधया सो निब्बानट् योगक्खेमट् अनुत्तरट्॥Tha990॥

| | t इट्सनिपात आनन्दथेर। |

|| ||बहुस्सुतट् उपासेय्य सुतञ् च न विनासये

तट् mËlaµ ब्रह्मचरियस्स: तस्मा धम्मधरो सिया॥1027॥

Page 591: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

591

||pubbåparaññË atthaññË निरुत्तिपदकोविदो

सुग्गहातञ् च gaˆhåti अत्तञ् चोपपरिक्खति॥1028॥

||खन्त्या छन्दिकतो होति, उस्सहित्वा तुलेति तट्

समये सो पदहति अज्झत्तट् सुसमाहितो॥1029॥

||बहुस्सुतट् धम्मधरट् सप्पञ्ञट् बुद्धसावकट्

धम्मविञ्ञानट् आक!खट् तट् भजेथ तथाविधट्॥1030॥

||बहुस्सुतो धम्मधरो कोसारक्खो महेसिनो

चक्खु सब्बस्स लोकस्स pËjaneyyo बहुस्सुतो॥1031॥

||धम्मारामो धम्मरतो धम्मट् अनुविचिन्तयट्

धम्मट् अनुस्सरट् भिक्खु सद्धम्मा न परिहायति॥Tha1032॥

| |चत्तालासनिपात महाकस्सपथेर। |

|| ||o††हपहतमत्तेन अत्तानट् पि न पस्सति

पत्थद्धगावो चरति, अहट् सेय्यो ’ति मञ्ञति॥1074॥

||असेय्यो सेय्यसमानट् बालो मञ्ञति अत्तानट्

न तट् viññË पसट्सन्ति पत्थद्धमनसट् नरट्॥1075॥

||यो च सेय्यो ’हम् अस्मा ति, नाहट् सेय्यो ’ति वा पुन

हानो ’हट् सदिसो वा ति विधासु न विकम्पति॥1076॥

||पञ्ञवन्तट् तथा तादिट् सालेसु सुसमाहितट्

चेतोसमथसट्युत्तट् तञ् वे viññË पसट्सरे॥Tha1077॥

Page 592: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

592

| |paˆˆåsanipåta tå¬apu†अथेर| |

|| ||सब्बत्थ ते चित्त वचो कतट् मया, bahËsu जातासु न मे ’सि कोपितो

अज्झत्तसम्भवो कतञ्ञुताय ते, दुक्खे चिरट् सट्सरितट् तया कते॥1126॥

||त्वञ् ञेव नो चित्त करोसि bråhmaˆe त्वट् खत्तिये राजदिसा करोसि नो

वेस्सा च सुद्दा च भवाम एकदा, देवत्तनट् वा पि तव्’ एव वाहसा॥1127॥

||तव्’ एव hetË असुरा भवामसे, त्वट् mËlakaµ नेरयिका भवामसे

अथो तिरच्छानगता पि एकदा, पेतत्तनट् वा पि तव्’ एव वाहसा॥1128॥

||न nËna दुब्भिस्ससि मट् पुनप्पुनट् मुहुट् मुहुट् cåraˆikaµ व दस्सहट्

ummattaken’ eva मया पलोभसि: किञ् चा पि ते चित्त विराधितट् मया॥1129॥

||इदट् पुरे चित्तट् अचारि चारिकट् येन्’ इच्छकट् यत्थकामट् यथासुखट्

तद् अज्ज्’ अहट् निग्गहिस्सामि योनिसो हत्थिप्पभिन्नट् विय a!कुसग्गहो ति॥1130॥

||सत्था च मे लोकम् इमट् अधि††हहि अनिच्चतो अद्धुवतो असारतो

पक्खन्द मट् चित्त जिनस्स सासने, तारेहि ओघा महतो सुदुत्तरा॥Tha1131॥

| |paˆˆåsanipåta tå¬apu†अथेर| |

|| ||årammaˆe तट् बलसा निबन्धिसट् नागट् व थम्भम्हि da¬håya रज्जुया

तट् मे सुगुत्तट् सतिया सुभावितट् अनिस्सितट् सब्बभवेसु हेहिसि॥1141॥

||पञ्ञाय छेत्वा विपथानुसारिनट् योगेन निग्गय्ह पथे निवेसिय

दिस्वा समुदयट् विभवञ् च सम्भवट् दायादको हेहिसि अग्गवादिनो॥1142॥

||चतुविपल्लासवसट् अधि††हितट् गामˆ"alaµ व परिनेसि चित्त मट्

न nËna सट्योजनबन्धनच्छिदट् सट्सेवसे kåruˆikaµ महामुनिट्॥1143॥

Page 593: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

593

||मिगो यथा सेरि सुचित्तकानने रम्मट् गिरिट् पाविसि अब्भमालिनट्

अनाकुले तत्थ नगे रमिस्ससि असट्सयट् चित्त पराभविस्ससि॥1144॥

||ये तुय्ह छन्देन वसेन वत्तिनो नरा च नारि च अनुभोन्ति यट् सुखट्

aviddasË मारवसानुवत्तिनो भवाभिनन्दा तव चित्त सेवका ति॥Tha1145॥

| |स††हिकनिपात महामोग्गल्लानथेर। |

|| ||अनिच्चा वत स!खार उप्पादवयधम्मिनो

उप्पज्जित्वा निरुज्झन्ति तेसट् vËpasamo सुखो॥1159॥

||सुखुमट् ते प†इविज्झन्ति वालग्गम् उसुना यथा

ये पञ्च खन्धे पस्सन्ति परतो नो च अत्ततो॥1160॥

||ये च पस्सन्ति स!खारे परतो नो च अत्ततो

पच्चब्याधिट्सु nipuˆaµ वालग्गट् उसुना यथा॥Tha1161॥

| |महानिपात व!गासथेर। |

|| ||यदत्थियट् ब्रह्मचरियट् अचारि कप्पायनो कच्चि ’स्स तट् अमोघट्?

निब्बायि सो आदु सौपादिसेसो, यथा विमुत्तो अहु तट् suˆoma॥1274॥

||अच्छेच्छि taˆhaµ इध nåmarËpe, taˆhåya सोतट् दाघरत्तानुसयितट्

अतारि jåtimaraˆaµ असेसट् इच्च् अब्रवा हगवा पञ्चसे††हो॥Tha1275॥

Page 594: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

594

खुद्दकनिकाय थेरागाथा

| |एकनिपात मुत्ताथेरा । |

|| ||सुमुत्ता साधु मुत्त म्हि ताहि खुज्जेहि मुत्तिया

उदुक्खलेन मुसलेन पतिना खुज्जकेन च

मुत्त म्हि jåtimaraˆå भवनेत्ति samËhatå||Th¥11||

| |दुकनिपात नन्दाथेरा । |

|| ||आतुरट् असुचिट् pËtiµ पस्स नन्दे समुस्सयट्

असुभाय चित्तट् भावेहि एकग्गट् सुसमाहितट्॥19॥

||अनिमित्तञ् च भावेहि मानानुसयम् उज्जह

ततो मानाभिसमया उपसन्ता चरिस्ससि॥Th¥20॥

| |दुकनिपात जेन्ताथेरा । |

|| ||ये इमे सत्त बोज्झ!गा मग्गा निब्बानपत्तिया

भाविता ते मया सब्बे यथा बुद्धेन देसिता॥21॥

||दि††हो हि मे सो भगवा अन्तिमो ’यट् समुस्सयो

vikkh¥ˆo जातिसट्सारो n’ अत्थि दानि पुनब्भवो॥Th¥22॥

| |पञ्चनिपात नन्दुत्तराथेरा । |

|| ||ततो सद्धट् लभित्वान पब्बजिट् अनगारियट्

दिस्वा कायट् tathåbhËtaµ कामरागो samËhato||90||

||सब्बे भवा समुच्छिन्ना इच्छा च पत्थना पि च

सब्बयोगविसट्युत्ता सन्तिट् påpuˆiµ चेतसो॥Th¥91॥

Page 595: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

595

| |पञ्चनिपात soˆåther¥ | |

|| ||अनिमित्तञ् च भावेमि एकग्गा सुसमाहिता

अनन्तराविमोक्खासिट् अनुपादाय निब्बुता॥105॥

||पञ्चक्खन्धा परिञ्ञाता ति††हन्ति chinnamËlakå

†हितिवत्थुज्’ अनेज म्हि n’ अत्थि दानि पुनब्भवो॥Th¥106॥

| |छनिपात गुत्ताथेरा । |

|| ||गुत्ते यद् अत्थट् पब्बज्जा हित्वा पुत्तट् समुस्सयट्

तट् एव anubrËhehi मा चित्तस्स वसट् गमि॥163॥

||चित्तेन वञ्चिता सत्ता मारस्स विसये रता

अनेकजातिसट्सारट् सन्धावन्ति aviddasË॥164॥

||कामच्छन्दञ् च ब्यापादट् सक्कायदि††हिट् एव च

सालब्बतपरामासट् विचिकिच्चञ् च पञ्चमट्॥165॥

||सट्योजनानि एतानि पजहित्वान भिक्खुनि

ओरम्भागमनायानि नयिदट् पुनर् एहिसि॥166॥

||रागट् मानट् अविज्जञ् च उद्धच्चञ् च विवज्जिय

सट्योजनानि छेत्वान दुक्खस्स्’ अन्तट् करिस्ससि॥167॥

||खेपेत्वा जातिसट्सारट् परिञ्ञाय पुनब्भवट्

दि††h’ एव धम्मे निच्छाता उपसन्ता चरिस्ससि॥Th¥168॥

Page 596: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

596

| |सत्तनिपात उत्तराथेरा । |

|| ||चित्तट् उप††हपेत्वान एकग्गट् सुसमाहितट्

पच्चवेक्खथ स!खारे परतो नो च अत्ततो॥Th¥177॥

| |सत्तनिपात उपचालाथेरा । |

|| ||सतामता चक्खुमता भिक्खुना भावितिन्द्रिया

प†इविज्झिट् पदट् सन्तट् अकापुरिससेवितट्॥189॥

||किन् नु जातिट् न रोचेसि? जातो कामानि भुञ्जति

भुञ्जाहि कामरतियो माहु पच्छानुतापिना॥190॥

||जातस्स maraˆaµ होति हत्थपादान छेदनट्

वधबन्धपरिक्लेसट् जातो दुक्खट् निगच्छति॥191॥

||अत्थि सक्यकुले जातो सम्बुद्धो अपराजितो

सो मे धम्मट् अदेसेसि जातिया समतिक्कमट्॥192॥

||दुक्खट् दुक्खसमुप्पादट् दुक्खस्स च अतिक्कमट्

अरिय††ह!गिकट् मग्गट् dukkhËpasamagåminaµ||193||

||तस्साहट् वचनट् सुत्वा विहरिट् सासने रता

तिस्सो विज्जा अनुप्पत्ता कतट् बुद्धस्स सासनट्॥194॥

||सब्बत्थ विहता नन्दि तमोक्खन्धो पदालितो

एवट् जानाहि पापिम निहतो त्वट् असि अन्तक॥Th¥195॥

Page 597: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

597

| |a††हनिपात s¥sËpacålåther¥ | |

|| ||तावतिट्सा च यामा च तुसिता चा पि देवता

निम्मानरतिनो देवा ये देवा वसवत्तिनो॥198॥

||कालट् कालट् भवा भवट् सक्कायस्मिट् पुरक्खता

अवातिवत्ता सक्कायट् jåtimaraˆasårino||199||

||सब्बो आदापितो लोको, सब्बो लोको परिदापितो

sabbo pajjalito loko, sabbo loko pakampito||Th¥200||

| |a††हनिपातो व""हमाताथेरा । |

|| ||ये केचि व""ह स!खारा हानौक्क††हमज्झिमा

aˆu pi aˆumatto pi vanatho me na vijjati||208||

||सब्बे मे आसवा kh¥ˆå अप्पमत्तस्स झायतो

तिस्सो विज्जा अनुप्पत्ता कतट् बुद्धस्स सासनट्॥Th¥209॥

| |महानिपात सुमेधाथेरा । |

|| ||निब्बानाभिरता अहट् असस्सतट् भवगतट् यदि पि दिब्बट्

किट् a!ग पन तुच्छा कामा अप्पस्सादा बहुविघाता॥450॥…॥

||अथ ने bhaˆti सुमेधा मा एदिसकानि भवगतट् असारट्

पब्बज्जा वा होहि ति maraˆaµ वा तेन c’ एव वारेय्यट्॥465॥…॥

||एवट् बहुदुक्खा कामा अक्खाता अन्तरायिका

गच्छथ न मे भवगते विस्सासो अत्थि अत्तनो॥Th¥492॥

Page 598: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

598

| |महानिपात सुमेधाथेरा । |

|| ||बाला ते दुप्पञ्ञा अचेतना दुक्खसमुदयोरुद्धा

देसेन्ते अजानन्ता न बुज्झरे अरियसच्चानि॥453॥

||सच्चानि अम्म बुद्धवरदेसितानि ते बहुतरा अजानन्ता

ये अभिनन्दन्ति भवगतट् पिहन्ति देवेसु उपपत्तिट्॥454॥

||देवेसु पि उपपत्ति असस्सता भवगते अनिच्चम्हि

न च सन्तसन्ति बाला पुनप्पुनट् जायितब्बस्स॥Th¥455॥

| |महानिपात सुमेधाथेरा । |

|| ||अनुजानाथ मट् उभयो पब्बजितुट् दसबलस्स पावचने

अप्पोस्सुक्का घ†इस्सट् jåtimaraˆappahånåya||457||

||किट् भवगतेन अभिनन्दितेन कायकलिना असारेन?

bhavataˆhåya निरोधा अनुजानाथ पब्बजिस्सामि॥Th¥458॥

| |महानिपात सुमेधाथेरा । |

|| ||सो हेतु सो पभवो तट् mËlaµ सत्थु सासने खन्ति

तट् प†हमसमोधानट् तट् धम्मरताय निब्बानट्॥521॥

||एवट् कथेन्ति ये सद्दहन्ति वचनट् अनोमपञ्ञस्स

निब्बिन्दन्ति भवगते निब्बिन्दित्वा विरज्जन्ता ति॥Th¥522॥

Page 599: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

599

दाघनिकाय

सालक्खन्धवग्ग 15

महावग्ग 24

पा†इकवग्ग 9

मज्झिमनिकाय

MËlapaˆˆåsap嬥 100

Majjhimapaˆˆåsap嬥 30

Uparipaˆˆåsap嬥 97

सट्युत्तनिकाय

सगाथावग्ग 25

निदानवग्ग 91

खन्धवग्ग 129

SaŒyatanavagga 116

महावग्ग 53

A!गुत्तरनिकाय

एक-दुक-तिकनिपात 33

चतुक्कनिपात 28

पञ्चक-छक्कनिपात 35

सत्तक-A††हक-नवकनिपात 16

दसक-एकादसकनिपात 16

खुद्दकनिकाय

धम्मपाद 18

उदान 19

इतिवुत्तक 24

सुत्तनिपात 51

थेरगाथा 53

थेरागाथा 14

Page 600: apm स्वाक्खातो भगवता धम्मो - अन्थोन्य् MarkwellSecure सिते  · कप्पिका च पुब्बन्तापरन्तानुदि††हिनो; पुब्बन्तापरन्तट् आरब्भ अनेकविहितानि अधि-वुत्तिपदानि अभिवदन्ति

600

नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स

Sahassapå¬isuttanta

स्वाक्खातो भगवता धम्मो