Caitanya Upanisad

Embed Size (px)

Citation preview

  • 8/18/2019 Caitanya Upanisad

    1/2

    चैतन्योपनिषद्

    अथ पिप्पलादः समित्-पाणिर् भगवन्तं ब्रह्माणम् उपसन्नो । भगवन् मेशुभम् किम् अत्र चक्ष्वस्वेति. ॥1॥

    स होवाच -- भूअ एव तपसा ब्राह्मचरेण शश्वत् रमस्व मनो वशेति ॥!॥

    स तथा भूत्वा भूअ एनम् उपसादाह -- भगवान् कलौ पापाच्छन्नाः pra"äùkathaà मुचेरन् इति ॥#॥ को वा देवता को वा मन्त्रो ब्रूः$ति ॥%॥

    रहसं ते वदिषामि -- "आह्नव्$-t$रे नवद्व्$पे गोलोकाखे धाम्नि गोविन्दो द्वि-bhu"o गौरः सर्वात्मा महा-p उरुसो महात्मा मह-ओग्$ त्रि-गुणात्$तः सत्त्व-रूपो भक्ति-लोके काशत्$ति । तद् एते श्लोका भवन्ति ॥&॥

    धेअं सदा परिभव-घ्नम् अभ्$ñ'a-दोहंत्$र्थास्पदं शिव-विरि(चि-नुतम् शरणम् |bh)तार्ति-हं प्रणत-पाल भवाब्धि-पोतंवन्दे महा-पुरुष ते चरणारविन्दम् ॥*॥

    तक्त्वा sudusta"a-सुरेप्सित-rä"a-लक्ष्म्$àdharmiñ'ha आर-वचसा अद् अगाद् अरणम् |माआ-m)गं दैतएप्सितम् अन्वधावद्वन्दे महा-पुरुष ते चरणारविन्दम् ॥+॥

    एको देवः सर्व-रूप्$ महात्मा

    गौरो रक्त-शामल-श्वेत-रूपः |चैतनात्मा स वै चैतन-शक्तिर्भक्ताकारो भक्ति-दो भक्ति-वेदः ॥,॥

    नमो वेदान्त-वेदाअक्)ष्णाअ परमात्मने |सर्व-चैतन-रूपाअचैतनाअ नमो नमः ||||

    वेदान्त-वेदं पुरुषं पुराणं

    चैतनात्मानं विश्व-ओनिं महन्तम् |तम् एव विदित्वातिम्)तुम् एतिनानः पन्था विदते आनाअ ॥1/॥

    स्व-नाम-मूल-मन्त्रेण सर्वं hlädaati विभुः |द्वे शक्त्$ परमे तस ह्लादिन्$ संविद् एव च ॥1/॥ इति ।

    स एव मूल-मन्त्रं "अपति हरिर् इति k)ष्ण इति राम इति ॥11॥

  • 8/18/2019 चैतन्य उपनिसद्

    2/2

    हरति h)daa-ग्रन्थिं वासना-रूपम् इति हरिः |k)षिः स्मरणे तच् च nañ'äd ubhaa-मेलनम् इति k)ष्णः ॥1!॥ramaati सर्वम् इति राम आनन्द-रूपः ॥1#॥

    अत्र श्लोको भवति ।

    मन्त्रो गुहः परमो भक्ति-वेदःनामान् añ'äv añ'a च शोभनानि |तानि नितं ए "अपन्ति dh$रास्ते वै माआम् अतितरन्ति नानाः ॥1%॥

    परमं मन्त्रं परम-रहसं नितम् avartaanti ॥ चैतन एव sa0कर्षणोवासुदेवः parameñ'h$ रुद्रः शक्रो b)हस्पतिः सर्वे देवाः सर्वाणि भूतानिस्थावराणि चराणि ca at ki(cit sad asat ||1&||

    कारणम् सर्वम् तद् अत्र श्लोकः--अत् कि(चिद् असद् bhu0क्ते क्षरम् तत् कारम् उचते |सत् कारणम् परं "$वस् तद् अक्षरम् इत्$रितम् ॥1+॥

    क्षराक्षराभां परमः स एव पुरुषोत्तमश् चैतनाखं परं तत्त्वंसर्व-कारण-कारणम् ॥1,॥

    a enam rasaati bha"ati धाअति स पाप्मानम् तरति । स पूतो भवति स tattvaà"änäti स तरति शोकम् । गतिस् तसास्ते नानसेति ॥1॥