2
Puja Tri Sandhya Bait ke-1 : Oṁ Oṁ Oṁ bhūr bhuvaḥ svaḥ tat savitur vareṇyaṁ bhargo devasya dhīmahi dhiyo yo naḥ pracodayāt Bait ke-2 : Oṁ nārāyaṇa evedaṁ sarvaṁ yad bhūtaṁ yac ca bhavyam niṣkalaṅko nirañjano nirvikalpo nirākhyātaḥ śuddho devo eko nārāyaṇaḥ na dvitīyo ‘sti kaścit Bait ke-3 : Oṁ tvaṁ śivaḥ tvaṁ mahādevaḥ īśvaraḥ parameśvaraḥ brahmā viṣṇuśca rudraśca puruṣaḥ parikīrtitāḥ Bait ke-4 : Oṁ pāpo ‘haṁ pāpakarmāhaṁ pāpātmā pāpasaṁbhavaḥ trāhi māṁ puṇḍarīkākṣaḥ sabāhyā bhyantaraḥ ‘śuciḥ Bait ke-5 : Oṁ kṣamasva maṁ mahādevaḥ sarva prāṇi hitaṅkaraḥ maṁ moca sarva pāpebhyaḥ Pālayasva sadāśiva Bait ke-6 : Oṁ kṣantavyaḥ kāyiko doṣaḥ kṣantavyo vāciko mama kṣantavyo mānaso doṣaḥ tat pramādāt kṣamasva mām Oṁ Śāntiḥ, Śāntiḥ, Śāntiḥ, Oṁ.

Puja Tri Sandhya

Embed Size (px)

DESCRIPTION

mantram gayatri

Citation preview

Puja Tri Sandhya

Bait ke-1 :O OObhr bhuvasvatat savitur vareyabhargo devasya dhmahidhiyo yo napracodayt

Bait ke-2 :Onryaa evedasarvayad bhtayac ca bhavyamnikalako nirajano nirvikalponirkhytauddho devo ekonryaa na dvityo sti kacit

Bait ke-3 :Otvaivatvamahdevavaraparamevarabrahm viuca rudracapuruaparikrtit

Bait ke-4 :Oppo happakarmhapptm ppasabhavatrhi mpuarkkasabhy bhyantarauci

Bait ke-5 :Okamasva mamahdevasarva pri hitakaramamoca sarva ppebhyaPlayasva sadiva

Bait ke-6 :Okantavyakyiko doakantavyo vciko mamakantavyo mnaso doatat pramdt kamasva mm

Onti, nti, nti, O.