Yasomitra Sphutartha Lat

Embed Size (px)

Citation preview

(abhidharmakoavykhy697) X (pudgalavinicaya) ki khalvato nyatra moko nstti. na pramdya mumukubhir iti vacandaya eva mokopya. nstyato nyo mokopya. tadatra moktukmai pramdo na kartavya ityarthdukta cryena. codaka pcchati. ki khalvata iti vistara. atrocyate. nstti. ki kraa ityha. vitathtmadiniviatvditi. vitathy tmadau nivi kutrthy vitathtma [tibea. 362b] dinivi. tadbhva. tasmt. nstyanyatra moka iti. stotrakrepyeo rtha ukta. shakre manasi na ama yti janmaprabandho nhakracalati hdaydtmadau ca saty. anya st jagati ca yato nsti nairtmyavd nnyas\tasmd\upaama\vidhestvan\matd\asti mrga iti. sdhana ctra. nsti kapilolkdn moka. vitathtmadiniviatvt. adatattvapuruavat. tmagrhaprabhavca kle iti yathokta. yni v punarihaikatyn ramaabrhman pthagloke digatni satkyadimlakni tnti vistara. tmadau ca saty tmasnehdaya kle pravartante. skadhasatna eveda tmbhidhna iti. tmetyabhidhna tmaprajaptirityartha. nnyasminnabhidheye skadhasatnavyatirikte kalpita ityartha. kasmdeva ityha. pratyaknumnbhvditi. pratyakasynumnasya cbhvnna tasystitva ityabhiprya. gamasynumnntarbhvdapthagvacana. te pratyaka upalabdhiriti. [tibea. 363a] pratyaka ityupalabdhivieaa. pratyaka tadupalabdhi pratyakata upalabdhirityartha. atha v pratyaka prama upalabdhirupalabhyate nayetyupalabdhi. asatyatarya iti. asatyupalabdhivighne tisanikartiviprakardike te. a viay iti. rpaabdagandharasaspraavyyatann (abhidharmakoavykhy698) dharmyatanasya ca vedandilakaasya yogiviayasya cgamavikalpttasyeti. manasaca. ki. pratyaka upalabdhi. samanantaraniruddha hi mano nantarotpannena manovijnena vijyate. rakta v dvia v sukhasaprayukta v dukhasaprayukta v ityevamdi svasavedyatayetyapare. tadetaddvividha pratyaka grhyagata grhakagata ceti. anumna ceti vistara. yatra pratyakasypravtti. tatrnumnatastadupalabdhi. tadyath pacn idriy iti. cakuridriydn. sati krae ketrodakdike. krantarasya bjalakaasybhve kryasykurkhyasybhvo da. bhve ca tasya bjasya punarbhavo kurasya da. tadyathkurasyeti dtopanysa. eva dnta upanyasya drtika upadarayannha. satyeva vbhsaprpta iti vistara. vidyamna eva samukhprpte viaye rpdike manaskre ca tajje krae. viayagrahaasya cakurdivijnasybhvo da. punaca bhva. ke iti [tibea. 363b] yathsakhya darayati.1

andhabadhirdn abhva. anandhbadhirdna ca bhva iti. diabdenopahatnupahataghrendriydn grahaam. atastatrpi kratarasya kasypi anirbhinnarpasybhvo bhvaca yathsakhya eva nicyate. ki punastadityha. yacca tatkrantara apekyate. tadindriya. cakurdika ityabhiprya. sdhana ctra. krantarasahita svakryajanaka. pacavijnakyajanakasamato viayamanaskralakao bhva. kadcideva svakryanirvartakatvt. kadcideva svakryanirvartaka. tatkratarasahitasvakryajanaka. tadyathkurajanaka ketrodaka. bjalakaakrantarasahitasvakryntarajanaka hi ketrodaka kadcideva svakryanirvartaka. bjasadbhvvasthy akuranirvartakatvt. bjasadbhvvasthy ca svakryajanakatvt. tath ca sa viayamanaskralakao bhva. sa hyanadhbadhirdyvasthy tasya pacavijnakyalakaasya svakryasya janako bhavati. andhabadhirdyvasthy cjanaka. tasmdasau krantarasahita svakryajanaka iti. tadindriya iti. katha tadindriya iti paricchidyate. kratara atrsttyetvadeva hi paricchidyate. na tu tadindriya iti. [tibea. 364a] siddha evaitat. maharipraidhijnaparicchinnatvdastyeva cakurdika indriya cakurvijndikraa iti. sarve avivdcca. na caiva tmato s tti nstytmeti nigamayati. ukta hyeva arthata sdhana. nstytm. pramennupalabhyamnatvt. atyantbhvavaditi. astyanumnam. ato (abhidharmakoavykhy699) siddho heturiti cet. na. tasybhidheyatvt. yadi hi tadasti. taducyat. na vnmtresiddho ya heturiti pratyavasthtavya iti. yattarhi vtsputry iti vistara. vtsputry aryasmaty. anena vitathtmadinivialakao heturanaiktika iti darayati. na hi vtsputry moko neyate. bauddhatvt. atha v prkpakavirodhaspaklo ya pako nstytmetyanena darayati. svapako hi vtsputryo nikya iti. vicrya tvadetaditi. tannikye prajaptisatpudgala ityadoa ea ityabhiprya. ki veda dravyata iti ki v prajaptita iti codita acrya ha. rpdivadbhvntara ceddravyata. yadi yath rpdi abdderbhvntara abhipryate. dravyata pudgala ityupagato bhavati. [tibea. 364b] bhinnalakaa rpa abdditydi. krdivatsamudyacetprajaptita. yath kraghasendika rparasagadhaspraavyebhya. takhekdibhya hastyavarathdibhyaca na bhvntara iyate. ki tarhi. te eva samudyamtra ityeva cet. prajaptita pudgala ityupagato bhavati. na hi rpdibhyasdibhyo hastydibhyo v kraghaseneti v kacidbhvo sti. ki cta kacto doa ityartha. yadi tvaddravyata iti paka ryate. sa pudgalo bhinnasvabhvatvtbhinnasvalakaatvtskadhebhyo nyo vaktavya. na skandhasamudyamtra. itaretaraskadhavat. yath rpdiskandhdvedanskandho nyo bhinnalakaatvt. eva skadhebhya pudgala syt. arpaskandhdilakaatvtpudgalasya. kraa csya vaktavya. yadi saskta ityabhiprya. asaskto v.2

atastrthikadiprasaga. ato sasktatvtvtsputry trthikadi prasajyate. niprayojanatva ceti. vartapbhy ki vyomnacarmayasti tayo [tibea. 365a] phala. carmopamacetso nitya. khatulyacedasatphalam ityartha. ida andhavacana anunmlitrtha iti. andha ivndha. kasmt. yasmdanunmlitrtha avyajitrtha ityartha. [ityata] skadhnlabyeti ghtvetyartha. yath rpdnghtvpekya kraprajapti. na rpdivyatirikta kra astti. yadi tath pudgala iti prajaptirasatpudgala prpnottyartha. skadhnprattyeti. yadi skadhnprattya prpyeti. sa eva doa. teveva skadheu pudgalaprajapti prpnottyartha atha v (abhidharmakoavykhy700) pudgalaprajapte skadh pratyayo na pudgala. pudgalastu tathaiva prajaptisanniti. sa eva doa. yathendhana updygni prajapyata iti. dravyasanpudgala. nnyo nnanya iti. sva updna updya prajapyamnatvt. yo hi bhvo nnyo nnanya iti sva updya prajapyamna. sa dravyasastadyathgniriti vtsputrybhiprya. ata eva cha. yadi hyanya syditi vistarea. lokavirodha svasiddhntavirodha v darayati. vataprasagtiti. asasktavat. ucchedaprasagd[tibea. 365b] iti. skadhavat. apradpta khdika indhana iti vistara. anensiddhat dntasya darayati. anyatva eva hyagnndhanayoriyate. tena hi tadidhyate dahyate ceti. tengnin. tadindhana idhyate. dpyata ityartha. dahyate bhasmkriyate. satativikrpdant. bhasmatpdandityartha. idhyate dahyate ceti paryyvityapare. taccobhaya aadravyaka iti. indhana cgnicaitadubhaya apyaadravyaka. cetvri mahbhtni catvri copdyarpi rpa yvatspraavya iti. kme adravyako abda iti siddhntt. bhinnaklatvditi. prva indhana pacdagni. bhinnaklayocnyatva da bjkurayo. anityaca prpnotti. utpattimato rpderanityatvadarant. tatraiva khdau pradpta iti. tadubhayalakae samudye. tayorapi siddha anyatva lakaabhedditi. tayorapyagnndhanayorevalakaayo siddha anyatva lakaabhedt. pthivdhtvdn lakanyatvt. bhinnalakan hyanyatva da rpavedandn. updayrthastu vaktavya iti. ananyatvdityabhiprya. na hi tattasya kraa iti. [tibea. 366a] na hi tadindhana bhtatrayalakaa. tasyoalakaasygne kraa yujyate. sahajatvt. savyetaragoviavat. npi tatprajapteriti. agniprajapte. yadyrayrtha iti. indhana updya indhana rityetyartha. sahabhvo rtho veti.3

sahotpdrtha. indhana sahabhtvenghyetyartha. rayasahabht prpnuvantti. rayabht sahabhtca prpnuvattyartha. skadhata spaa anyatva pratijyate vtsputryai. tadabhva iti. skadhbhve. anyabhtasvabhvatvditi. pthivdhtvdisvabhvatvt. anyadapti na kevala auya uam. anyadapi tatpradptgnisabandha bhmydika ua sidhyati. ato yath tasynyatve na doa. tathsyapti. tatacvaktavya iti. tatpakalopa (abhidharmakoavykhy701) syt. khdika iti. khatagomaydikam. avaktavya iti pudgala. anirbhinnatvnnapusakaligat. ki te jta iti yath. na vaktavya prpnotti. pacavidha jeya iti katha tarhi vaktavya ityha. naiva hi tadattdibhya pacama npacama vaktavya iti. rpasypti vistara. rpasypi prajaptirvaktavy. cakurdiu satsu tasyopalambhttni cakurdnyupdya rpa prajapyata iti. prativibhvayattyupalakayati. [tibea. 366b] tadupdnatvt. na tu vaktavyo rpi v no veti. atallakaatvadavaktavyatvcca. eva yvaddharmo v no veti. kra prativibhvayatyudaka ceti. udharaadvaya. tadeva vaktavya. cakurvijeyni cedrpi prattya kra prativibhvayati cakurvijeya kra vaktavya. no tu vaktavya. rpi v no veti sarva. tathaitadapi vaktavya. cakurvijeyni cedrpi prattyodaka prativibhvayati. cakurvijeya udaka vaktavya. no tu vaktavya. rpi v no veti sarva. m bhtkrodakayocatuvaprasaga iti. rpti yadyucyet. yvatspraavynti yadyucyeta krasyodakasya v catuva prasajyet. catuprakra kra udaka v prpnottyartha. abda gatukatvnntrdhikta. ato yath rpdnyeva samastni samuditni kra ityudaka iti v prajapyate. tath skandh eva samast pudgala iti prajapyanta iti siddha. rpi pudgalopalabdhe kraa iti rpyualabhamna pudgala upalabhata iti. ko nayo pakayorviea. [tibea. 367a] prvasminpake rp kraatva adhikriyate. dvitye na tu kraatva. ki tarhi. rpyupdya pudgalopalabdhiriti. tatra rpa yadi kraatva iyate. sa ca pudgalastebhyo rpebhyo nyo na vaktavya iti. ida tarhi va prasajyate. rpa apti vistara. yath rpi pudgalopalabdhe kraa bhavanti sa ca tebhyo nyo na vaktavya. lokacakurmanaskr api rpopalabdhe kraa bhavanti. tadapi rpa tebhya lokdibhyo nyanna vaktavya bhavadbhi. te tadupalabdhikraatvt. te lokdn rpopalabdhikraatvt. rpdabhinnasvabhva pudgala prpnoti. tayaivaikayopalabdhyopalabhyamnatvt. rpntaravat. rpa eva v tatprajapti. pudgalaprajapti prpnotti (abhidharmakoavykhy702) vartate. kuta. tata eva heto. ida ca rpa iti vistara. upalabdherekatve rpapudgalayo paricchedo na prpnotti. athaiva na paricchidyate. ida rpa aya pudgala iti. katha ubhaya pratijyate. rpa eva hi pratijtavya syt. tadupalabdhisadbhvt. eva yvaddharmebhyo vaktavya iti. katha. yaccocyate. rotravijeynabdnprattya pudgala4

prativibhvayatti ko sya vkyasyrtha ki tvacchabda pudgalopalabdhe [tibea. 367b] kraa bhavanti. hosvicchabdnupalabhamna pudgala upalabhata iti. yadi tvacchabd pudgalopalabdhe kraa bhavanti. sa ca tebhyo nyo na vaktavya. eva tarhi abdo pylokarotramanaskrebhyo nyo na vaktavya. te tadupalabdhikraatvt. atha abdnupalabhamna pudgala upalabhate. ki tayaivopalabdhyopalabhate. hosvidanyay. yadi tayaiva abddabhinnasvabhva pudgala prpnoti. abda eva v tatprajapti. aya ca abdo ya pudgala iti katha ida paricchidyate. athaiva na paricchidyate. katha ida parijyate. abdo pyasti pudgalo pyastti. upalabdhivaena hi tasystitva prajyate. anay di yvaddharmebhyo yojayitavya. nldiva pta iti. yad paricchedena nla upalabhyate. na tad pta upalabhyate. pacttpalabhyata iti. anyayopalabdhyopalabhyate. tacca nltpta anyaditi pratta. tath ca pudgalo nyayopalabhyopalabhyata iti. rpdanya prpnoti. eva kadapi kantara anyadityudhryam. eva yvaddharmebhyo vaktavya iti. katham. athnyay bhinnaklopalambhdanya abda prpnoti. yath bherabdnmdgaabda. kadiva ca kantara. yathprva ukta. nldiva pta [tibea. 368a] kadiva kantara iti. bhinnalakae viaye abhinnalakae ca bhinnaklopalabdhynyatva darita eva. athnyayeti vistarea yvaddharmebhyo yojya. ha rpapudgalavaditi vistara. yath rpapudgalayoranynanyatva avaktavya eva tadupalabdhyorapyanynanyatva avaktavya ityeva yadi bryt. tena tarhi saskta apyavaktavya bhavati tadupalabdhilakaa saskta apyetadavaktavya iti. siddhntabheda. yo ya siddhnta pudgala evvaktavya iti. aya bhidyate. saskta apyavaktavya iti ktv. yadi cya iti vistara. yadyeva rpi no veti na vaktavya ki tarhi etadbhagavatokta rpa antmeti. yvadvijna antmeti. eva hi bruvato vaktavya eva pudgalo nvaktavya iti darita bhavati. (abhidharmakoavykhy703) abddivaditi. na rpavijnenopalabhyate pudgala. tadanlambanapratyayabhtatvt. abdavat. diabdentra gandhavadrasavaditydi yojyam. eva rotrdivijnnupalabhyamnatva asya [tibea. 368b] vaktavyam. e hi dik. anena copanysena dharmivieaviparyayapratijdoa udbhvyata ityavagantavya. dvaya prattyeti. dvaya prattya na tu traya prattyeti. ata ida utstra iti. cakurbhiko heturiti vistara. hetursanna pratyaya. viprakastu pratyaya eva. janako hetu. pratyayastvlambanamtra ityapare. paryyvetvityapare. rpdanya pudgala iti pakaprasaga. rotravijnavijeyatvcchabdavat. tath abddanya pudgala iti pakaprasaga. cakurvijnavijeyatvdrpavat. iti eva anyebhyo yojya iti. rpaabdbhy anya pudgala iti pakaprasaga. ghravijeyatvt. gandhavat. itye digyojana pratti. svaka svaka gocaraviaya pratyanubhavantti vacantpudgalena pratyanubhavanttyukta bhavati. manacai pratisaraa iti. anuageneda ukta. neda udharaa.5

tathpi tu manacai indriy pratisaraa iti tadapekndriyi vijnotpattau [tibea. 369a] kraa bhavanttyartha. na v pudgalo viaya iti. yadi stra pramkriyate. tata ki ityha. na cedviaya. yadi na kasyacidvijnasya viaya na tarhi vijeya. tataca pacavidha jeya iti svasiddhnto bdhyate. yadyeva stre vacannnnyadanyasya gocaraviaya pratyanubhavatti pacn cakurdn pramkriyate. svaviayvyabhicra. svaviayvyabhicre ca na cakurvijndibhirvijeya pudgala. tadeva sati manaindriyasypyavyabhicra prpnoti. aimnndriyi nngocarti vistarea stre vacant. kukkurapakiglaiumrasarpamarka aprak kenacidbaddh madhye granthi ktvots. te svaka svaka gocaraviaya kkante. grmkmanodakntavalmkavankkat. eva eva aimnndriyi svaka svaka gocaraviaya kkante. ityeva upamtra kriyate. atha satyapi stravacane manaindriyasya vyabhicra. eva cakurdn apndriy vyabhicra. vyabhicre ca cakurvijndibhirvijeya pudgalo bhaviyatti. atra [tibea. 369b] brma. na tatreti vistara. tatra aprakopame stre nendriya eva cakurdika indriya ktvokta. ki kraa. cakurdn (abhidharmakoavykhy704) pacn indriy darandykkasabhavt. yasmde daranaravadykkaa na sabhavati rpasvabhvatvt. tadvijnn ca. cakurdivijnn ca darandykksabhavt. kasmde daranaravadykkaa na sabhavati. avikalpakatvt. taddhipatydhyhta tu manovijna indriya ityukta indriya iveti ktv. katha jyate taddhipatydhyhta taditi. yadi hi cakurdidvrea cakurvijndi notpanna syt. katha anyath vikalpaka manovijna utpanna syt. ityato jyate. taddhipatydhyhta iti. tanmanovijna cakurdndriyabhta svaka svaka gocaraviaya rpdika kkatti. yacca tatkevala iti vistara. naiva tadanye cakurdn viaya kkati yanman dhipatydhyhta. ki tarhi. svaviaya eva dharmyatana evlambata iti. ato nstyea doa. yadyeva manaindriyasypy[tibea. 370a] avyabhicra prpnotti yadukta iti. na pudgala. kim. abhijeya parijeyaceti. tasmdvijeyo pyasau pudgalo na bhavati. nanu csvarthdabhijeya parijeyaca na bhavattyukta. na tvartho vijeya iti. ata ha. prajvijnayo samnaviayatvditi. vijeya api hi cakurdika bhavati. na kevala abhijeya parijeya ceti. antmaneti. caku cakurvijnenetyartha. ntrtha ca stra pratisaraa ukta iti. catvrmni bhikava pratisarani. katamni catvri. dharma pratisaraa na pudgala. artha pratisaraa na vyajana. ntrthastra pratisaraa na neyrtha. jna pratisaraa na vijna iti. prajapti anpapatita iti. yatraiva prajapti kt tmeti vyavahrrtha t evtmetyabhinivia ityartha.

6

nstha sattva tm ceti. ida ihodharaa pudgalo nopalabhyata ityetacca. na vidyate so pi kacid itda vpyudharaa. yogyapi nsti ya nyat abhyasytti. tmadirbhavati yvajjvadiriti pratham dinavo nirvieo bhavati. trthikair[tibea. 370b] iti dvitya. unmrgapratipanno bhavatti ttya. nyaty (abhidharmakoavykhy705) asya citta na praskandati yvanndhimucyata iti caturtha. ryadharm asya na vyavadyanta iti pacama. na tarhi te buddha steti. buddhavacana e na prama ityabhipryt. na kilaitadbuddhavacana iti. kenpyadhyropitnyetni strtyabhiprya. sarvanikyntareviti tmraparyanikydiu. na ca stra bdhate na ca strntara bdhate. na ca strntara virodhayati. na dharmat bdhata iti prattyasamutpdadharmat. sarvadharm antmna iti. na caita tmasvabhv. na caitevtm vidyata iti antmna sarvadharm. dvaya prattyeti. cak rpi yvanmano dharmniti. [na pudgalo na dharm iti] . ntm skadhyatanadhtava iti vacane yatkacitprva no tu vaktavya rpi v no vetyuktam. apoha apsta tadbhavati tmano nyatvt. tasmtsarva evnmtmanytmagrha iti. nto nyo stti darayati. yadyeva iti vistara. yadmneva pacopdnaskandhnsamanusmaranta samanvasmru samanusmaranti samanusmariyanti v na pudgala. kasmdha rpavnaha [tibea. 371a] babhvtte dhvanti. aha iti vacantpudgala ucyate iti darayati. eva anekavidha ye samanusmaranti. ta eva anusmarantti vkydhyhra. apha eva ctra araa syditi. aha iti phe hi sati satkyadiparigrahaprasaga sydityartha. viatikoik hi satkyadi pahyate. rpa tmeti samanupayati. rpavanta tmnam. tmya rpa. rpe tmetyeva yvadvijna vaktavya. ridhrdivaditi. rivaddhrvacca. diabdena pnakdigrahaa. ekasminkae samavahitn bahn ri. bahuu kaeu samavahitn dhr. ridntena bahuu dharmeu pudgalaprajapti darayati dhrdntena bahutve sati rpavedandn skadhn pravhe pudgalaprajapti darayati.7

katha ida gamyata iti. buddhkhyy sataterida smarthya. yadbhogamtreviparta jna utpadyate yatrea. na puna pudgalasyeti. ucyate. attdivacant. ye cbhyatt (abhidharmakoavykhy706) iti vistareokta upasahra. tasmtskadhasatna eva buddhkhy. na pudgala iti. bhra ca vo bhikavo deayiymti vistara. [tibea. 371b] bhra ca vo bhikavo deayiymi bhrdna ca bhranikepaa ca bhrahra ca. tacchuta sdhu ca suhu ca manasikuruta bhiye. bhra katama. pacopdnaskadh. bhrdna katamat. t paunarbhavik nandrgasahagat tatratatrbhinandin. bhranikepaa katamat. yadasy eva tsy paunarbhaviky nandrgasahagaty tatratatrbhinandiny aeapraha pratinisargo vyantbhva kayo virgo nirodho vyupaamo stagama bhrahra katama. pudgala iti sydvacanya. yo svyumnevanm evajanya evagotra evamhra evasukhadukhapratisaved evadrghyurevacirasthitika evamyumanta iti. bhra haratti bhrahra. pudgala ityabhiprya. cheda udharaam. ata evha. na hi bhra eva bhrahra iti. bhrdnasypi yathoktalakaasya skadhsagrahaprasagcca. pudgalavadaskadhasagrahaprasaga. na caiva iyate. tasmdbhrdnavanna skadhebhyo rthntarabhta pudgala. ityartha eva ceti vistarea sarva uktv vaktavya mnyatheti. yadi dravyasansytpudgala bhrahra katama pudgala iti sydvacanya ityetvadevokta syttatra stre. parea sa na vibhaktvya syt. yo svyumniti vistarea yvadyuparyanta iti. [tibea. 372a] prajaptisatpudgalapratipattyartha hyetatparea vieaa ityabhiprya. sa eva tu prajaptisankuto vijyate. mnyath vijyi nityo vvaktavyo v dravyasatpudgala iti. skadhn iti vistara. tatra ye upaghtya savartante dukhahetava skadh. te bhva iti ktvokt. uttare ye pyante. te bhrahra iti ktvokt iti. upapdukatvditi. upapadane sdhukritvdityartha. pudgalasya satyevanantarbhvditi. yasmdyathparikalpitasya pudgalasya satyeu dukhdisu nnantarbhva. na hi pudgalo dukha yvanmrga iti. ato na satyadaranaprahtavyai pudgalpavdika mithydi. y hi diryasminsatye vipratipann. tatsatyadaranttasy praha bhavet. tath dukhasamudayasatyayo pudgalasynantarbhvnnpi bhvanprahtavy. bhvanprahtavyo hi kleo bhvanprahtavya (abhidharmakoavykhy707) eva vastu duka samudaya vlabata ityeva tasy bhvanprahtavyatva yujyate. na ca pudgalastayoratarbhta ityato bhvanprahtavy s na bhavati. atha v na kadcidapi dirbhvanprahtavyeti nsau bhvanprahtavy. ekatilaikataulavadekaryekavacanavacceti. yath [tibea. 372b]8

adravyakatve pyekatila ekataula iti cocyate. tath eko rirekavacana iti. tadvadeka pudgala iti. utpattimattvbhyupagamditi. utpadyata iti vacandutpattimattva asybhyupagata bhavati. tataca saskta iti vaktavyo bhavadbhi. skandhntaropdnditi. nsya sasktatva pdyata iti abhiprya. yath hi yjiko jta iti vidyopdnducyate. na csau bhtrthena jta. tadvaditi sarva yojya. krakastu nopalabhyata iti vistara. karmaa krako nopalabhyate. kdo sviti. ha. ya imcaihik skandhnnikipati tyajatyanyca pratriknskadhnpratisadadhti upasaghti. dravyasannavasthita iti. anyatra dharmasaketditi prattyasamutpdalakantenha yadutsminsatti. updatta iti phlguna na vadmti. aha cedeva vadeya updatta iti. atra te kalpa sydvacanya ko nu bhadanta updna updatta iti. tasmnnsti skandhn kacidupdt npi nikipteti. tasypi tatheti. pratikaa aprvotpattirevetyartha. yadi pudgala. so siddha ityevamdinopanysensiddhat dntasya darayati. arravidyligavacceti. vidy ca liga ca vidyliga. arra ca vidyliga ca arravidyliga. [tibea. 373a] tayoriva arravidyligavat. skandhapudgalayoranyatva padyate. yathopdeyy vidyy ligcca arrasya anyatva. eva updeytskandhtpudgalasynyatva updttvdityabhiprya. jra ta arrntara eva vydhita ceti pratikaa anyatva avasthndityabhipryt. tatra yadukta jro jto vydhito jta ityasiddho dnta iti darayati. athpi sydavasthitasya arrasyvasthntaranirvttvavasthntaraprdurbhva iti. tacca npratiiddho hi skhyeya parimavda prvasminkoasthne. katham. sa eva hi dharm na savidyate. yasyvasthitasya dharmntaravikalpa parikalpeta. tadeva ceda tathetyaprvik vcoyuktiriti. bhtni catvri rpa caika iti. rpa katamat. catvri mahbhtnty(abhidharmakoavykhy708) di. pkika eva doa iti ekasminpake aya doavda ityartha. bhtamtrikapaka iti sthavirabuddhadevapake nsmatpaka ityartha. tathpi tviti. bhtamtrikapake pi bhtebhyo rpa nnyat. bhtamtrikapake pi bhtebhyo rpavatskandhebhyo nnya pudgala ityupagata bhavatti svasiddhnta parityga sydityabhiprya. kasmd[tibea. 373b] bhagavat sa jva. taccharra anyo veti na vykta iti. aya e abhiprya. yadi skandheu pudgalopacra kasmccharra eva jva iti nokta iti. prvakaireveti sthavirangasendibhi. bahuvollak iti. bahupralp iti. itarha. yadi pudgalo nvaktavya kasmnnokto nstyeveti.9

sa ca taddeany akama iti. nairtmyadeany ayogya ityartha. prva eva samha iti. satkyadisahagatena mohena. bhyasy mtray samoha padyeteti ucchedadisahagata dyantara utpdayedityabhiprya. ata evha. abhnme tm sa me etarhi nstti. ha ctreti. bhadantakumralta didarvabheda ceti vistara. direva dar. tayvabhedam apekya deayanti buddh bhagavanto dharma nairtmya tatpratipakea. bhraa ca karma apekya ktavipraa apekya. pudgalstitva iva darayanto nyath deayanti. vyghri potpahravad iti. yath vyghr ntinihurea dantagrahaena svapota apaharati nayati. msya daray arra kata bhditi. npyatiithilena dantagrahaena ta apaharati msya bhraapto sminvisaye bhditi. yuktenaiva grahaenpaharattyarta. apaharattyapare [tibea. 374a] pahanti sthnntardapaharatyapanayattyartha. tathrthadarane kraa darayannha. tmstitvam iti vistara. tmstitva pratipanna (abhidharmakoavykhy709) cetkacid didaray satkyadilakaay bhinna sa vineyajana syt.10

aprpya savtigati dharmasaketa ajnna. kualapotasya kualakarmao vyghrpotabhtasya bhraa kuryt. nsti karmaa phala iti. prjaptika iti prajaptau bhava prjaptika. savtisannapi pudgalo nstti kacidghydityato nstti nvocat. sati tvastti nha kim iti. yadi bhtrthena pudgalo sti ki iti ktv bhagavnasti pudgala iti na bravti. na hi rpa astti vacane doo bhavati tasystitvt. nirgrantharvakacaakavaditi. nirgrantharvakea caaka jvanta ghtv bhagavnpa. ki aya caako jvati na veti. tasyya abhiprya yadi ramao gautama diejjvatti. sa tannipanena mrayitv darayet. yadi punarbhagavneva dienmta iti. sa ta jvanta eva darayet. katha nmya aja iti loko jnyditi tasybhinvea. bhagavat tu tasyaya viditv na vykta. tvaccittapratibaddha evaitajjvati v na veti cetyevbhihita. tadvad[tibea. 374b] etanna vykta iti. tulyrtho hyea catuka iti. vato loko vato loka ityanena catukena antavnloko natavnityaya catukastulyrtha. yadyeva katha caturdavyktavastni bhavati. vato loka ityekacatuka. antavniti dvityacatuka. bhavati tathgata iti ttyacatuka. sa jvastaccharra anyo jvo nyaccharra iti dvika. trayacatuk ekaca dvika iti caturdavyktavastnti. paryyarpatvavyvasthne pi caturdaatva bhavattyadoa. tva evaitatpcchasti. antavniti ya pavn. katha. ki nu sarvo loko nena mrgea nirysyatti anena antavniti avata iti ca pa bhavati. hosvidekadeo lokasyetyanenntavcnantavceti (abhidharmakoavykhy710) vatacvataceti ca pa bhavati. jvanta pudgala astti vykarotti. tattvnyatvenvaktavya santa eva pudgala vykarottyabhiprya. vatadoaprasagditi vtsiputryavacana. ida tarhi kasmdvykarotti vistarecryavacana. srvaja itya bhvapratyayo yauvana iti yath. na vaktavya payati v na veti. payati na payati na vaktavya ityartha.11

anaianairavaktavya kriyat [tibea. 375a] iti. sarvajo v bhagavnna veti na vaktavya iti. anaianairgrahaa samnakyaputryaprakopaparihrrtha. satyata sthitita iti. sthitirpeetyartha. disthna ukta iti. mithydisthna ukta ityabhiprya. crya ha. asttyapi disthna ukta iti. satkyadisthna ukta ityartha. uktottara ea paka iti. katha ca na. pratikept. stra eva hi pratikipta bhagavateti vistarea yvadapadnt eta iti. ki ida updyetyrabhyaitadapare vykhyna. svamatena tu yath sasarati. tath darayannha. yath tu kaiko gniriti vistara. kaiko gni prasiddha. sa ca detarotpattisataty sacarattyucyate. tath sattvkhyaskandhasamudyastopdna. t updna asyeti topdna. kaiko pi sataty sasaratti. sunetro nma steti. saptasryodayastre ya eva bhagavni sunetro nma babhveti. anyatvtskadhna iti. kaikatve satyanyatvdityabhiprya. ekasatnat darayatti. yasmtsunetro buddhasatna evst. ata sa evha ityabhedopacra. [tibea. 375b] yath sa evgnirya prva do dahanngata iti. satnavrty sa evetyucyate. tadvat. sai sytsatkyadiriti. sai tathgatn tmtmykr satkyadi syt. dhatartmtmyasnehaparighitabadhann iti. tmadvtmyadau ca saty tmasneha tmyasnehaca bhavati. ityato rgo bandhana iti ktv dhktabandhann sat moko drbhavet. naiva bhavedityabhiprya. ya eke pudgalagrha iti vtsputrym. eke sarvanstigrha iti. madhyamakacittn ityabhiprya. smtiviayasajnvayccittavied(abhidharmakoavykhy711) iti. smterviayo nubhto rtha. tatra saj snvayo heturasyeti smtiviayasajnvayacittaviea. kicideva citta. na sarva ityartha. tasmtsmaraa bhavati pratyabhijna v. eva ubhayavieae kte pcchati kdccittaviediti. ha. tadbhoga iti vistara. tasminsmartavya bhogastadbhoga. yatra tena sad sabadhinaca sajdayo ye te vidyante syeti tadbhogasadasabadhisajdimcittaviea. digrahaena praidhnanibandhbhysdigrahaa. [tibea. 376a] rayavieaca okataca vykepatacdire iti rayavieaokavykepdni. tairanupahataprabhvacittaviea. sa eva anena darito bhavati. tasmddccittavietsmtirbhavati. tadida ukta bhavati. tadbhogavata yadi tatrbhoga kriyate. sadasajdimata yatra sdytsmtirbhavati. sambandhisajdimata yatrntarepi sdya dhmdidarantsmtirbhavati. praidhnanibadhbhysdimataca yatra praidhna atra kle smartavya abhyso vsya tatsmartavydi.12

rayaviedibhiranupahataprabhvatvditi. vydhilakaenrayavieea okena vykepenyatra krye. diabdaghtaica karmavidydibhi. tdo pti vistara. tadbhogayvatsajdimnanupahataprabhvo ptyartha. atadanvaya iti. asmtiviayasajnvaya ityartha. bhvayitu utpdayitu. anyda iti. atadbhogayvatsajdimnanupahataprabhvo v. anyasya cittaviedanyasya. na. asabadhditi. devadattayajadattacetasorakryakraabhvensabadhd[tibea. 376b] ityartha. yathaikastnikayocetaso kryakraabhvtsabadho. naiva devadattayajadattacetaso sabandha. ityanena dntadrntikayorasmya darayati. tatra yadi pareaiva sdhana abhidhyate. na devadattnubhavacittnubhta artha tatsmaraacitta smarati. anyatvt. yajadattacittavaditi. tadasdhana. heto svayamanicitatvtpratyakavirodhena ca prvapakaspaklatvt. atha devadattnubhavacittnusmaraacittayoranyatvapratijy ida daa udgrhyet. tadadaa dabdhy danupapatte. bhavatsiddhnte pi hi devadattnubhavacittnubhta artha tatsmaraacitta smaratti. na ca brmo nyena cetas da anyatanyatsmaratti. na yatkicidanyat(abhidharmakoavykhy712) smarattyabhiprya. daranacitttsmticitta anyadevotpadyata iti. vidyamnakraatvdvidyamnabjkuravadityartha. smaradeva ca pratyabhijna iti. smarae sati pratyabhijna. tadeveda yanmay da iti smarat. yattarhti. yadi cittaviea eva smarati. yattarhi caitra smaratti tatkatha iti vkydhyhra. sa cpi tasyeti vistara. sa cpi caitrbhidhna. saskrasamhasatnastasya gavkhyasya detaravikrotpattau [tibea. 377a] dentarotpattau vikrotpattau ca kraabhva cetasiktv. ki. svmtyucyate. na tu pudgala. kryakraabhvpeko ya vyavahra. na pudgalpeka ityabhiprya. ata evha. na tu kaciditi vistara. eva ko vijntti vistara. asatytmani ka eva vijnti. vijntti ko rtha. vijnena viaya ghti. ki tadgrahaa anyadvijnat. vijna tarhi karoti. ukta sa. yastatkaroti. vijnaheturindriyrthamanaskr. cittaviea iti tanna vaktavya. indriydihetvantarayogt. ata eva cocyate yathyoga ityea viea iti. yattarhi caitro vijnttyucyate. tato hi caitrkhytsatndbhavadocyate. asatytmani kasyeda vijna. ki arthai ah. svmyarth. yath kasya ka svmti vistarea yvatkva ca punarvijna viniyoktavya yata etasya svm mgyate. vijtavye rthe. ki artha viniyoktavya. vijnrtham. aho sktni sukhaidhitn. tadeva hi nma tadartha viniyoktavya iti. katha ca viniyoktavya. utpdanata hosvitsapreaata. vijnagatyayogdutpdanata. [tibea. 377b] hetureva tarhi svmti vistarea yvadyo hyeva heturvijnasya tasyaivsau. yacpi sa caitrbhidhna iti vistarea yvanna tatrpi hetubhva vyattysti svmibhva iti. diabdena ko vedayate kasya vedan. ka sajnte kasya sajetyevamdi. e digiti. yo pyha. bhvasya bhavitrapekditi vaiykaraa. tena bhavitavya iti. vijtr bhavitavya pudgalenetyabhiprya.13

gacchatigamanbhidhnavaditi. yath jvl gacchati abdo gacchatti gacchatiabdbhidhna. yath jvly abdasya v gamanam. eva devadatto gacchati devadattasya gamanam. anena dntena vijnti devadatta iti sidhyati. sdyentmalbhditi. kraasdyena krytmalbht. akurvadapi kiciditi. parispanda akurvadaptyartha. tadkrateti. nldiviaykratetyartha. vijne kraabhvditi. (abhidharmakoavykhy713) vijna vijnntarsya kraam. ato vijnntara utpddvijnttyucyate. krae kartabdanivediti. kraa kartbhta iti ktv. tadyath ndasya kraa ghaeti gha rauttyucyate. tadvat. [tibea. 378a] pradpa iti. arci satne pradpa iti upacaryate. eka iveti k tv. sa de ntaretpadyamna satnarpa pradpadentaretpadyamna . ta ta dea ga cchattyucyate. eva cittn satne vijna ityupacaryate. eka iveti k tv. tatsa t narpa vijna viayntaretpadyamna tata viaya vijnttyucyate. sa tne na vijnotpatty vijnttyabhiprya. yath v rpa bhavatti vistara . yath bhavit r pasya bhvjjaniturjte sthtu sthiteranarthntaratvam. eva vijne pi syt. vijtur vijnasya bhvdanarthntaratva. vyatiriktasya bhvasynupalabdhe . vaie ikastr nusrdv. ntmana iti. yadi ntmano vijna utpadyate vijnalakaasyviettda eva vijna utpadyeta. yadi tvtmana tasybhipryaviedviia jna utpadyetetyabhiprya. na ca kramaniyameneti. kasmcca na kramaniyamenotpadyate. aniyamenpi hyutpadyate gobuddheranantara strbhuddhi. strbuddhermahiabhuddhi. kasmdgobuddhirevnantara notpadyate. akurakapattrdivaditi. akurtka evotpadyate [tibea. 378b] na pattrdi. ktpattra evotpadyate na pupdyakurdi v. tadvat. nikmadhynasamhitn iti. nikmena paryptena samptena dhynena samhitnm. sadakyacittotpattau sadasya kyasya cittasya cotpattau. svayavyutthna iti. na paropakrameetyabhiprya. eva anena kasmnna nitya sada evotpadyata ityyatpa. tadvisarjana. yattu pa na ca kramaniyameneti. taddarayannha. kramo pi hi cittn niyata eveti. abha evaitat. gotraviediti bhvanviet. strcittditi vistara. strcitttstrylambanccittdanantara tasy striy kyastatkya. tatkyasya vidsyai yadi parivrjakasynyasya v sdhocitta utpanna bhavati. tatpatiputrdicitta v. tasy patiputrdaya. diabdena duhitrdayo ghyante. tadlambana citta tatpatiputrdicitta. tadvnyataradyadida tasmtstrcittdananta utpanna bhavati. punaca klntarea satatiparimena strcitta utpadyate. tatpacdutpanna strcitta (abhidharmakoavykhy714) samartha bhavati tatkyavidacittotpdane tatstrkyavidacittotpdane tatpatiputrdicittotpdane v samartha. kasmdity[tibea. 379a] ha. tadgotratvditi. tadkyavidsacitta tatpatiputrdicitta v gotra bja asyeti tadgotra. citta tasya bhva. tasmt. tajjtyatvdityabhiprya.14

anyathetyatadgotra. atha puna paryyeeti vistara. paryyeyugapat. strcittttatkyavidacitta tatastatpaticitta tatastatputracitta tata eva ca tadduhitcitta tata eva ca tadupakaradicitta utpanna bhavati. tata strcittdanatarotpannebhyacittebhyo yadbahutara pravhata pautara aktita sannatara vsyotpdyasya cittasya. tadeva citta utpadyate. tadbhvany balyastvttasya bahutarasya pautarasysannatarasya v bhvany balavattaratvt. anyatreti vistara. tatklapratyupasthitastatklika kyapratyayavieo bhyapratyayavieaca. tasmdanyatra tasmdta ityartha. tadeva hyupapadyate yasya kyo bhyo v pratyayaviaya uptihate. saiva balyasti. y bahutarasya pautarasya sannatarasya vbhihit saiva balyasi bhvan. kasmnnitya na phalati na hi taccitta nivartate. vartata ittarea codita ha. sthityanyathtvalakaatvt. [tibea. 379b] sthiteranyathtva lakaa asyeti sthityanyathtvalakaa. tadbhvt. tasya cnyathtvasya sasktalakaasya. anyabhvanphalotpattau anyabhvanphalasya cittntarasyotpattvnuguynnitya na phalati tadevetyarthasabandha. eva hyhuriti sthavirarhula. sarvkram iti sarvaprakra. yvanto mayracandrakasya varasanivediprakr. te kraam ida asya kraa yenaiva vara eva sanivea eva snigdhateti. evamdibhirkrair na jeya na jtu akya. kai. asarvajai rvakapratyekabuddhdibhi. sarvajabala hi tatjna sarvavidbala hi tajjna. yena tatkraa jyata ityabhiprya. prg(abhidharmakoavykhy715) evarpi cittabhedn iti. rpakraa api sarvath jtu aakya ki arpi ityartha. ekyastrthika iti vaieika. manasayogaviepekatvditi cet. synmata tulye pytmaprabhavatve cittotpattertm15

kadcitkarhicinmanasayogaviea apekate. ityato na nitya tda eva citta utpadyate na ca kramaniyamenkurakapattrdivaditi. na. anyasayogsiddhe. [tibea. 380a] naitadeva. kasmt. tbhy tmamanobhy anyasya sayogasysiddhe. na hi sayogo nma bhva kacidasmka siddho sti. sayoginoceti vistara. abhyupagate pi sayoge sayoginoceti vistara. lokaprasiddhayo khayoranyayorv kayocit. paricchinnatvtparicchinnadeadatvdityartha. lakaavykhynde ceti. vaieikatatre sayogalakaanirdet. tata ki tmana paricchedaprasaga. paricchinnadeatvaprasaga. yatrtm. na tatra mana. yatra mana. na tatrtmeti. anennumngampattito dharmivieaviparyayo sya pakasya sadarito bhavati. manas sayoga tmana iti. tm dharm. tasya viea sarvagatva. tadviparyayo sarvagatatva iti. tato manasacrdtmana sacraprasagditi. tato lakadaprptiprvik prpti sayoga iti manasacrdyaya arrapradea mana sacarati. tatastata tm sacaratyapaitti prasajyate. tadyath yaya pthivpradea purua sacarati. tatastata tapo pasarpati. tath ca sati nikriyatva asya bdhita bhavatti. sa eva pratijdoa. vinasya v. prasaga iti vartate. tmana iti ca. yatrayatra mana sacarati. tatratatrtm vinayatti. sa eva ctra pratijdoa. tmano nityatvanivtte. pradeasayoga [tibea. 380b] iti cet. synmata tman pradeena sayogo manasa. tmano v pradeena manas saha sayoga. yasmi charrapradee mano vasthita bhavati. tadgatentmapradeena mano na sayujyate. pradentarenyaprvata sayujyate. tasadaprptiprvakatve pi sayogasyprptenaivtmapradeena mana sayujyata iti. tanna. tasyaiva tatpradeatvyogt. na hytmano nyapradea vidyate. na caivtmaivtmana pradeo yujyate. astu v sayoga iti vistara. abhyupetypi sayoga tathpi nirvikratvdaviie manasi katha sayogaviea. katha viia sayogo bhavati. yate eva ukta manasayogaviepekatvditi. buddhiviepekatvditi cet. sa evopari codyate katha buddhiviea iti. kasmnna nitya da evotpadyate citta aviie tmanti. kraavieddhi kryaviea (abhidharmakoavykhy716) iyate akhapaahdiabdavat. saskraviepekdtmamanasayogditi cet. synmata nitya aviie pytmani manasi ca saskraviepekd tmamanaso sayogdbuddhiviea iti. tadukta bhavati. saskraviedbhvanviealakadtmamanasayogaviea. tadviedbuddhiviea iti. atra brma. cittdevstviti vistara. aya ihcryasybhiprya. [sntarbhavacitta asttyavivda] mama tava ca citta asttyavivda. [tibea. 381a] saskravieo pyasti bhvanviealakao yo sau vsan bja iti vsmbhirvyavasthpyate. bhvntara na veti tuviea. tasmccittdeva saskraviepekdbuddhivieo stu. ki tman tatsayogena v kalpiteneti. na hi kiciditi vistara. kuhakenaikatarea vaidyena kasmaicitglnyauadha dadnena cintita. ida auadha sulabha. vidita csya saparijanasya glnasya. etena cauadhensya glnasya glnopaamo bhavet. tadeva m avadhynye pi kariyanti. tataca mamrthalbho na bhaviyati. iti cintayitv tadabhimatrya ph svh ph svheti janasya daritam. anena mantreeda auadha sidhyatti. tatra yath kuhakavaidyaphsvhn auadhakryasiddhau smarthya nsti.16

auadhasyaiva tu smarthyam. eva tmano buddhivieopattau nsti smarthya. cittasyaiva smarthya iti. satytmani tayo sabhava iti cet. synmata. satytmani tayo saskracittayo sabhava. ityato stytmeti. atra brmo vmtra. ntra kcidyuktirastti. raya sa iti cet. synmatam. tmrayastayoriti. yath ka kasyraya iti. rayarpeodharaa mgyate. ta asyrayrtha ayukta darayannha. na hi te [tibea. 381b] iti vistara. te saskracitte. citrabadardivat. yath kuye citra dhrya badara ca kue. diabdena bhjane bhojana itydi. naiva te saskracitte tatrtmanydheye. dhrye. npi sa kuyakudivaddhro yukta. npi sa tm kuyavatkuavaccdhro yukta. diabdena bhjandigrahaa. ki karaa ityha. pratightiyutatvadoditi pratightitvadodyutatvadocca. sapratighatvaprasagtpthagdaatvaprasagccetyartha. yath citrabadarayo kuyakuayocdhrydhrabhve pratightitva yutatva ca de. eva ete api syt. ania caitat. ato ntmraya. yath na gandhdhibhyo ny pthiv. tath buddhydibhyo nya tmeti. (abhidharmakoavykhy717) ko hi satpuruo gadhdibhyo ny pthiv nidhrayati. na hi pthiv katametyukte rpagandharasasparebhyo ny darayitu akyate yath rpa gandhdibhyo nyaditi. yadi na gadhdibhyo ny pthiv. katha aya vyapadea pthivy gandhdaya iti. anyena hyanyasya vyapadeo da. caitrasya kambala iti. ata ucyate. vyapadeastu iti vistara. [tibea. 382a] vieartha ityabdibhyo vieartha ityartha. katha iti pratipdya ti. te hyeveti vistara. te hyevetyevakrastadvytiriktapthivdravyanivttyartha . te eva ga ndhdaya. tadkhy pthivykhy. yath vijyeran. tath viea rtha vyapadea it yabhisabandha. nnya iti. nbdykhy. pthivykhyebhyo nye vijyerannityartha . khapratimy arravyapadeavaditi. yath khapratimy arra iti vyapadiyat e. anybhyo mnmaydivieartha. na ca khapratimy arra anyat. ev a ih pi vyapadea syt. na ca gandhdibhyo ny pthivti. saskraviepekatva itytmamanasayogasya. yo hi baliha iti. saskraviea. tennye saskravie pratibandha. sa eva baliha kasmnnitya na phalattycryavacana. sa eva punarha. yo sya nyyo ya saskrasya nyyo vina pratibandho v. so stu bhvany bjtmiky. tm tu nirarthako niprayojana kalpyate. saskrrth hi tatkalpan syt. tasya ca saskrasya yatkrya. tadbhvanayaiva kriyata iti. smtydn iti vistara. synmata. smtisaskrecchdvedn [tibea. 382b] guapadrthatvttasya ca guapadrthasyvayadravyritatvddravyrayaca guavnityeva17

lakaopadet. na cai anya raya pthvydiko yujyate parapratyakatvdhibhi. kraai. ato ya e raya. sa tm. tasmdastytmeti. na. asiddhe. naitadeva. kasmt. smtydn guapadrthatvsiddhe. vidyamna dravya iti. yatsvalakaato vidyamna. taddravya. adravyi rmayaphalnti. rpaskandhdni paca skandhni rmayaphalnyasaskta ca aha iti adravyi bhavanti. npye iti. smtydina. parkito hyrayrtha iti. yath ka kasyraya. na hi te citrabadardivaddhrya iti vistarea. (abhidharmakoavykhy718) ete prakr iti. gaurdiprakr. skadhevaya ityahakar. na tvahakra iti. na tvaha ityeva kara pratyaya ityartha. ida punastadevyta iti. kimarthai ah. svmyarth. yath ka kasyo svm. yath gocaitra katha asau tasy svm. tadadhno hi tasyvhadhohdiu [tibea. 383a] viniyoga. kva ca punarahakro viniyoktavyo yata etasya svmi mgyate. ahakartavye rthe. kimartha viniyoktaya. ahakrrtham. aho sktni sukhaidhitn. sa eva hi nma tadartha viniyoktavya iti. katha ca viniyoktvya. utpdanata hosvitsapreaata. ahakragatyayogdutpdanata. hetureva tarhi svmi prpnoti. phala eva ca sva. yasmddhetordhipatya phale. phalena ca tadvnheturiti. ya evsya heturahakrasya. tasyaivaya iti. pupito vka iti dnto yatra siddhnte vkvayav neyate. vijtyacaturmahbhtakyrambhnabhe. yatra tu vkvayavyasti. tatra dvityo dnta. phalita vana iti. na hi vana nma kicidasti. yath yasminvane phala utpanna tatphalita iti ucyate. yath yasminnraye ayatanalakae sukha utpanna dukha v. sa sukhito dukhito v. tathokta iti. yath raya ayatana tathokta. tadvikravikritvdraycakurdaya iti. atha pacaskandhaka bhavnudharattyadhikta. sa eva karteti. sa eva pacaskandhalakaa kart. [tibea. 383b] ntm. iti siddho na paka. tatrpi svtatrya nstti darayannha. trividha ceda karmeti vistara. kyasya cittaparatatr vtti cittapravartitvtkyakarmaa. cittasypi kye vtti svakraaprartatr. [manodharma]manaskrdiparatatratvt. tasypyeva tasya cittakraasya svakraaparatatr vttiriti. nsti kasyacidapi svtatrya kyasya cittasya cittakraasynyasya v. pratyayaparatatr hi sarve bhv. caturbhicittacaitt hi sampattidvaya tribhi. dvbhy anye tu jyanta iti vacant. tmano pi ca nirapekasya buddhiviedyutpattvakraatvbhyupagamnna svtatrya sidhyati. tasmnnaiva lakaa iti. svatatra karteti. eva tarhi kartetyha. yattu18

yasya pradhnakraa. tat(abhidharmakoavykhy719) tasya kartetyucyate. prdhnye tatprattyotpatte. sa eva api kart na yujyate. pradhnakraabhvenpi na yujyata ityartha. tasykraatva upadarayannha. smtito hi chanda iti vistara. prvasmartavye the smtirutpadyate. smtechanda kartukmat. chanddvitarkacetanvieo bhisaskralakaa. prajvieo v yogcranayena. vaibhikanayena tvabhirpaavikalpalakaa. [tibea. 384a] vitarktpratyatno vrya. prayatndvyu. tato vyo karma dentarotpattilakaa iti. ki atrtm kurute. vijne pratiedhditi. yaivopalabdhi. tadeva vijna. vijne ctmana smarthya pratiiddha. cittdevstu saskraviepekt. na hi kicidtmana upalabhyate samarthyam. auadhakryasiddhviva kuhakavaidyaphsvhn iti. yath tathokta iti tadvikravikritvdraycakurdaya iti. tadritditytmritt. uktottarai vcoyuktiriti. yath ka kasyraya. na hi te citrabadardivaddhrye. npi sa kuyakudivaddhro yukta. pratightitvayuktatvdidonna vai sa eva raya. katha tarhti vistara. tadhita hi taditi. tena bjenhita tatsmarthya ityartha. yathokta iti sthavirarhulena. yadguru yaccsannam iti vistara. ekasminsatne catvri karmi. guru sanna abhyasta prvakta ca. e catur gurukarma prvaka iti tribhyastatprva vipacyate. sannbhyastaprvaktn [tibea. 384b] apysanna prva iti tatprva dvbhy vipacyate. abhyastaprvaktayocbhyasta prva iti ekasmtprva vipacyate. asatsveteu prvajanmakta vipacyate aparaparyyavedanya. aklin iti. kualn anivtvyktan ca. viklittivieajditi. bhmyudakasambandhtphalasya skmo vikro viklitti. tasy viea. sa evtipraka. tasmjjto vikraviea. tasmt. phalntara utpadyate. kddvikraviediti darayannha. yo hi tatra bhtaprakrakura nivartayati. sa tasya bja iti. tasykurasya bja. nnyo bhtaprakra. na prvabjvastho bhtaprakra ityartha. bhaviny tu sajayeti. odana pacati saktu pinati yath bhviny sajay vyapadea. eva prvako pi (abhidharmakoavykhy720) satna aviklinnabjvastha bja itykhyyate bhvinynay sajayeti. sdydveti. viklinnavieajena bhtavikravieea sada. sa prvaka satna iti ktv bja itykhyyate. eva ihpti vistara. yadi saddharmaravaayoniomanaskrapratyayaviejjta kualassravacittavikra utpadyate. asaddharmaravaayoniomanaskrapratyayaviejjta akualo v19

cittavikra [tibea. 385a] utpadyate. tasmdtadvipkntara utpadyate. nnyatheti samna etat. yath na phaldeva phalntara utpadyate. ki tarhi. vikraviet. eva na vipkdeva vipkntara utpadyate. ki tarhi. cittavikraviedutpadyate iti. tulya etat. phale rakta kesara iti. phalbhyantare kesara. yatra bjaprakarasa mlo vatihate. na ca sa tasmtpunaranya iti. na rasarakta kesarastasmdukttkesartpunarupajyate. ki tarhi. prkta evrakta kesarasupajyata ityartha. ida atrodharaa. yath lkrasaraktamtulugapupaphaldraktakesarnna rakta kesarntara punarbhavati. eva karmajdvipaknna punarvipkntara iti. ha ctra. citta hyetadanantabjasahita satnato vartate. tattadbja upaiti pui udite sve pratyaye cetasi. tatpua drumalabdhavtti phalada klena sapadyate. ragasyeva hi mtulugakusume nyastasya tatkesare. punarha. karpsabje pupe ca mtulugasya rajite. lkay jyate rakta yath karpsakesara. tasminnastamite rage satndbhvitakramt. karmayastamite caiva bhvanta phalodaya. iti. karmeti sarva. tadbhvan karmabhvan. tasy bhvany vttilbha tvadvtta lbha. tatas tadvttilbht. (abhidharmakoavykhy721) phalam

20

ityetaccatuaya niyamena [tibea. 385b] yadcchay. buddhdanya rvakdi sarvath sarvkra na prajnti. arthdukta bhavati. buddha eva tatsarva sarvath prajntti. ityet iti vistara. itikaraa samptyartha. pradaranrtho v. et buddhn pravacanadharmat suvihitena hetormrgea hetumrgea uddh niravady nimya dv. adhstrthy. yathbhtadaranavaikalyt. kutsit di kudi. tasyceitni kudiceitni. vividhni kudiceitne iti vividhakudiceit svargpavargahetvapratipanna mithypratipanncetyartha. te evavidhn trthyn kapilolkdn mata darana apavidhya tyaktv yti sasrnnirva iti vkydhyhra. ke te sattv prajcakumanta ryarvak. atha v t eva pravacanadharmat ynti pratipadyanta ityartha. pravacanadharmat punaratra nairtmya buddhnusani v. anya hu. pravacana strdidvdagavacogatam. tasya dharmat svkhytat yuktyupetatvt. nirvapravaat ca nirvadyotant. yathokta sarva ime dharm nirvaprava nirvaprgbhr nirva evbhivadanto [tibea. 386a] bhivadantti. antmasajinaca nirve ntasaj satihante. tmocchedakpagamditi. tadeva anandh eva ynti. nndh. andhstu bhramantyeva sasrrave nairtmya apayanta. taddarayannha im hti vistara. iya nirtmat. nirva eva pura nirvapura. tasyaik vartinti nirvapuraikamrgo nnyo mrga ityartha. tathgata evdityo gabhradharmbhiprakakatvddityabhtastathgata. tasya vacsi tnyevava. tairbhsvat lokavat tathgatdityavaco ubhsvati. ry sahasrairvhitetyryasahasravhit. vivt apti. t im nirvapuraikavartin tathgatdityavaco ubhsvat vivt api nirtmat. prajcakuo viadasybhvdavidykoapaalaparyavanaddhanetratvdv mandacaku trthiko vtsputryo pi v nekate. trayaceha mrgagua varyante. (abhidharmakoavykhy722) tadyathaikyanatbhipretadeapryat. slokat yato niako gacchati. ytnuytat ca parimarditasthukaakditvt. [tibea. 386b] yena sukha gacchati. tatsdharmyeeya nirtmatvartin draavy. caturbhica kraairmrgo na vidyate. satvnutamaskatay. prakito pydityena avhitatay. bahupuruavhito pyvtatay. vivto pi draurmandacakukatayeti. te ihaika eva kraa asya mrgasydarana ukta. yato draurdoeaivya mrgo na dyate. na mrgadoeeti. yata ea mandacakureta na payattyavagantavyam.

21

iti dimtra evedam iti. sarva iti yathokta. digeva dimtra evakrrtho mtraabda. dikprama asyeti dimtra iti v. mahato bhidharmastrdalpa idam upadia mayeti vkyaea. kem. sumedhas. matimat ityartha. tdarthye ahi. kivadityha. vraadeo viasyeva svasmarthyavisarpia iti. yath visa svasmarthydvraadea prpya sarvevagapratyagevatyanta visarpatti matv kenacittasya vraadea kta. katha nmeda visarpatti. eva sumedhasa svasmarthyavisarpitvdviasthniy. ityataste sumedhas udghaitajn prjn ida upadia may. katham. alpena granthena mahadabhidharmastra. kmravaibhikantisiddham arthata pratipadyeranniti. apare punarvycakate. iti dimtra eveda iti ida eva nairtmyaprativedha adhiktyokta iti. kmravaibhikantisiddha pryo mayya [tibea. 387a] kathito bhidharma ityanenaivrthasybhihitatvditi. samptacamakoasthnasabaddha eva pudgalavinicaya. (abhidharmakoavykhy723) nnbhidharmrthakaraabhtam etadviv ....... ...... ra prastatnyamta adbhtayonibhta vykhypadrkakiraai sphuita madyai strmbuja budhajanabhramar bhajant yo dhitya sarvastri vidvadya yaomitra. sa im ktavnvykhy vykhysvanysvasatua. tena rbhratbharta paramrthgam vykhy iya devarpasya devakalpasya kalpit

22

cryayaomitrakty sphurthy abhidharmakoavykhyy aama koasthna sampta iti. grathakrasakhy 25000. ubha

23