28
सेयो नमो नमः। INSET Program PGT Sanskrit April-2015

Inset pgt skt 2015

Embed Size (px)

Citation preview

Page 1: Inset pgt skt 2015

सरे्वभ्यो नमो नमः। INSET Program

PGT Sanskrit

April-2015

Page 2: Inset pgt skt 2015

चचचावर्वषयचः भाषणकौशलं ककमर्थमावश्यकम् ?

भाषणकौशलसम्पादनाय माराथाः।

संस्कृतक्षेत्रे नूतनाववष्कारााः कर्ं स्यात् ?

संस्कृतस्य समाजे प्रयोराः।

संस्कृतस्य अन्तजाथले जालपुटावन।

संस्कृतक्षेत्रे वृत्त्यवसरााः।

संस्कृतववकासे अस्माकं भूवमका का ?

Page 3: Inset pgt skt 2015

भाषणकौशलं ककमर्थमावश्यकम ्?

O छात्राणां भाषाववकासाय।

O संस्कृतस्य आधुवनकत्वं प्रदशथनाय।

O समाजे समरसता–वनमाथणाय।

O संस्कृतं सवेषाम् इवत भावजाररणाय।

O संस्कृतं प्रवत छात्राणां आकषथणाय।

O अन्यावन अवप बहूवन कारणावन भववतुमर्थवन्त।

Page 4: Inset pgt skt 2015

छात्राणां भाषाववकासाय।

Page 5: Inset pgt skt 2015

O क. ववदषूकाः – अलम् इदानीं भवान् अवतमात्रं संतप्तुम्। भवताः रमणीयोऽयं दररद्रभावाः।

O ख. चारुदत्ताः – न खल्वर् ंनष्ां वियम् अनुशोचावम।

O र. ववदषूकाः – चारुदत्ताः रृर्दवैतावन अचथयन् इत एवारच्छवत।

O घ. ववदषूकाः – कक भवान ्अर्थववभवं वचन्तयवत।

O ङ. चारुदत्ताः – भो! दाररद्र्यं खलु नाम मनवस्वनाः पुरुषस्य

सोच्छवासं मरणम्।

O च. चारुदत्ताः – एतत्तु मां दर्वत नष्धनवियो मे यत् सौहृदावन सुजने वशवर्लीभववन्त।

O छ. चारुदत्ताः – ककमरं् सन्तापं कररष्ये। यस्य मम सत्त्वं च न पररभ्रष् ंयद ्दररद्रषेु दलुथभम् ।

O ज. ववदषूकाः – पुनाः पुनाः वचन्तयमानस्य नानाववधााः वचन्ताङ्कुरा प्रादभुथववन्त।

Page 6: Inset pgt skt 2015

उत्तरमचलच O र. ववदषूकाः – चारुदत्ताः रृर्दवैतावन अचथयन् इत एवारच्छवत।

O ङ. चारुदत्ताः – भो! दाररद्र्यं खलु नाम मनवस्वनाः पुरुषस्य सोच्छवासं

मरणम्।

O क. ववदषूकाः – अलम् इदानीं भवान् अवतमात्रं संतप्तुम्। भवताः

रमणीयोऽयं दररद्रभावाः।

O ख. चारुदत्ताः – न खल्वर् ंनष्ां वियम् अनुशोचावम।

O घ. ववदषूकाः – कक भवान् अर्थववभवं वचन्तयवत।

O च. चारुदत्ताः – एतत्तु मां दर्वत नष्धनवियो मे यत् सौहृदावन सुजने

वशवर्लीभववन्त।

O ज. ववदषूकाः – पुनाः पुनाः वचन्तयमानस्य नानाववधााः वचन्ताङ्कुरा

प्रादभुथववन्त।

O छ. चारुदत्ताः – ककमर्ं सन्तापं कररष्ये। यस्य मम सत्त्वं च न पररभ्रष् ंयद ्

दररद्रषेु दलुथभम् ।

Page 7: Inset pgt skt 2015

Jo.ke~ Hkk"k.ke~

iBue~ ys[kue~

Hkk"kk

èofu%

fyfi%

xzg.kdkS'kys vfHkO;fDrdkS'kys

Hkk"kkfèkxeue~ rÙokfu

Page 8: Inset pgt skt 2015

Hkk"kkfèkxeue~ dkfpr~ fHkÂrk vuqHkw;rs \

Jo.ke~

Hkk"k.ke~

iBue~

ys[kue~

LokHkkfodh izfØ;k

iBue~

v|ru&Hkk"kkfèkxeue~

Page 9: Inset pgt skt 2015

f'k{k.ki¼fr% dkfpr~ fHkÂrk vuqHkw;rs \

Jo.ke~

Hkk"k.ke~

iBue~

ys[kue~

Page 10: Inset pgt skt 2015

दोषभयस्यअपसारणम्, संस्कृतेन वाताथलापस्य प्रोत्सार्नम्।

दोषप्रदशथनं न अवपतु दोषपररषकारोपायााः।

कक्षायााः अन्ताः, बवर्ाः च अवधकावधकं संस्कृतेन व्यवर्ाराः।

बहूनां वशक्षणपद्धतीनां प्रयोराः

संस्कृतावधरमनाय संस्कृतेन वचनतनम्

लक्ष्यमवप संस्कृतम्, माध्यमभाषा अवप संस्कृतम्।

इदवमत्र्म् इवत नैव।

आवश्यकतानुरुणं वशक्षापद्धतेाः प्रयोराः।

भाषाक्रीडाणां प्रयोराः।

भाषणकौशलसम्पादनाय माराथाः।

Page 11: Inset pgt skt 2015

दरुदशथने आकाशवाणयां च वाताथिवणाय प्रेरणा।

प्रवतस्पन्दनप्रेषणाय प्रोत्सार्नं सर्ाय्यञ्च।

पुस्तकालये संस्कृतवाताथपत्रस्य तर्ा च संस्कृतपवत्रकायााः

आनयनम्। तत्र छात्राणां द्वारा लेखप्रेषणाय प्रेरणा।

छात्राणां पुस्तकालयभ्रमणं।

संस्कृतछात्रेभ्याः संस्कृतकायथक्रमाणां सूचना प्रदानम्।

संस्कृतछात्रेभ्याः संस्कृतववषवयवणवाताथसंकलनाय प्रेरणा

रृर्कायथञ्च।

प्रायशाः केवलं ५० धातव एव सम्भाषणे प्रयोरााः भववन्त।

Page 12: Inset pgt skt 2015

संस्कृतक्षेत्रे नूतनाववष्कारााः कर्ं स्यात् ?

मञ्जुलभारथवाः – किल्डपदकं पद्मववभूषणञ्च।

डा. सत्येनद्रठाकुराः (जाककर हुसैन मर्ाववद्यालयाः)

भरवद्गीताद्वारा व्यवित्वपररक्षणम्)

MAC 2015 पाणडवाणां अज्ञातवासे मारथाः का

आसीत्

वर्न्दमुर्ाववद्यालये वनस्पवतववज्ञानववभारे

कावलदासग्रन्र्ेषु वनस्पवतनां अन्वेषणं तेषाम्

अद्यतनयुरे प्रयोराः।

भोपाले ध्रुवा बैणड

डा. सररता तुलसी– पत्राणां द्वारा

प्रकोष्ठवायुशुद्धकाः (Room freshener)

Page 13: Inset pgt skt 2015

अन्यावन बहूवन कायाथवण जायमानावन सवन्त।

अद्यतन ववश्वम् नूतनाववश्कारस्य अवस्त न तु पृष्ठताः चलनस्य।

दीपक चोपडा– Motivational Speaker in California

सन्दीप मर्शे्वरी– Free Life Changing Seminars

Page 14: Inset pgt skt 2015

संस्कृतस्य अन्तजाथले जालपुटावन।

संस्कृतग्रन्चः

संस्कृतकोशग्रन्चः

संस्कृतचध्ययनसचमग्री

संस्कृतसचधनचनन

संस्कृतगोष्ठ्यः

संस्कृतसंस््चः

Page 15: Inset pgt skt 2015

संस्कृतस्य उटङ्कनसचधनचनन

ललप्यनतरणसचधनचनन

संस्कृतर्वणामुखचनन

संस्कृतपत्रिकचः/र्वचतचाः

संस्कृतवर्वश्र्ववर्वद्यचलयचः

संस्कृतर्वतृत्तः

संस्कृतक्चः

Page 16: Inset pgt skt 2015

संस्कृतक्षेत्रे वृत्त्यवसरााः।

Page 17: Inset pgt skt 2015

प्रार्वमकववद्यालयस्तरे

उच्चप्रार्वमकस्तरे

माध्यवमकस्तरे

उच्चमाध्यवमकस्तरे

उच्चवशक्षास्तरे

परम्परारतक्षेत्रम्– वशक्षणम्

पचश्चचत्यलशक्षणव्यर्वस््च

Page 18: Inset pgt skt 2015

भचरतीयलशक्षणव्यर्वस््च पूवथप्रर्मा

प्रर्मा

पूवथमध्यमा

उत्तरमध्यमा

शास्त्री

आचायथाः

शोधक्षेत्रम्

Page 19: Inset pgt skt 2015

अन्यववधवशक्षणम्

आयुवेदमर्ाववद्यालयेषु संस्कृतम्

प्रबनधनमहचवर्वद्यचलयेषु प्रबनधनम ्

आिमेषु संस्कृतम्

औद्योवरकसंस्र्ानेषु संस्कृतम्

योगकेनरेषु ससं्कृतम ्

Page 20: Inset pgt skt 2015

व्यविरतं वशक्षणम्

वैदवेशकाणां पाठनम्

संस्कृवतकेन्द्रषेु संस्कृतम्

वास्तुकेन्द्रषेु संस्कृतम्

अन्येषु क्षेत्रेषु संस्कृतम्

Page 21: Inset pgt skt 2015

अनयवर्वधक्षेिचणण

अनुर्वचदकचयाम ्

योगः

संग्रहचलयः सहचयकः

Page 22: Inset pgt skt 2015

व्यविरतव्यापाराः

प्रेरकविा

राजनीवताः

क्रीडच

Page 23: Inset pgt skt 2015

पयथटनम ्

वववार्संकारकेन्द्रम ्

प्रकाशनम ्

सामावजककायथम ्

प्रशासवनकसेवा

Page 24: Inset pgt skt 2015

पौरोवर्त्यम ्

भाषावधकारी

दरूदशथनम् आकाशवाणी

प्राकृवतकवचककत्सा

Page 25: Inset pgt skt 2015

रैकी

ध्यानम ्

अनयत ्तत ्सर्व ंयत ्कश्चन सचमचनयः कतु ंशक्नोनत

Page 26: Inset pgt skt 2015

संस्कृतववकासे अस्माकं भूवमका का ?

Page 27: Inset pgt skt 2015

संस्कृतं सरलम् इवत भावस्य जाररणम्

संस्कृतं सवेषाम् इवत मतस्य प्रवतपादनम्

संस्कृतं भारतस्य मूलम् इत्यस्य प्रवतस्ठापनम्

छात्रैाः सर् सवथदा संस्कृतेन वाताथलापाः

छात्रेषु आत्मववश्वासस्य जाररणम्

Page 28: Inset pgt skt 2015

सुशीलकुमाराः

अणुसङ्केताः–

[email protected]

दरूवाणी संख्या– 9999721508

वेबसाईट–

१.www.sanskrithelpline.org

२.www.sanskritjobs.com

धन्यवादाः