card.ioc.u-tokyo.ac.jpcard.ioc.u-tokyo.ac.jp/uploaded_dir/card1112.txt · 2018-02-04akS- see marking of cattle. akSaya see akSayya. akSaya see akSayyodaka. akSaya see akSita. akSaya

  • Upload
    doannhi

  • View
    368

  • Download
    30

Embed Size (px)

Citation preview

akS-see marking of cattle.akSayasee akSayya.akSayasee akSayyodaka.akSayasee akSita.akSayasee akSiti.akSayasee sukRta.akSayasee taaraNaa.akSayasee puNyakSaya.akSayacf. AV 3.29.2 sarvaan kaamaan puurayaty aabhavan prabhavan bhavan / aakuutipro 'vir dattaH zitipaan nopadasyati // (J. Sakamoto-Goto, 2000, iSTaapuurta, p. 485.)akSayacf. AV 3.29.6 ireva nopadasyati samudra va payo mahat / devau savaasinaav iva zitipaan nopadasyati /6/ (J. Sakamoto-Goto, 2000, iSTaapuurta, p. 486.)akSayacf. AV 6.123.2 na vaa amuSmin loke sahasrayaaD aloko 'sti. Gonda, 1966, loka, p. 102.akSayaMS 1.8.6 [123,18-124,6] yo vai bahu dadivaan bahv iijaano 'gnim utsaadayate 'kSit tad vai tasya tad iijaanaa vai sukRto 'muM lokaM nakSanti te vaa ete yan nakSatraaNi yad aahur jyotir avaapaadi taarakaavaapaadiiti te vaa ete 'vapadyanta aaptvaa sthite ta idaM yathaalokaM sacante yadaamutaH pracyavante 'tho yo bahu dadivaan bahv iijaano 'gnihotraM juhoti darzapuurNamaasau yajate caaturmaasyair yajate bahuuni satraaNy upaiti tasya vaa etad akSayaM aparimitaM tiro vaa iijaanaad yajno bhavati tad aabhyaam evaagnibhyaaM dagdhavyaH svaM vaa etad iSTam anvaarohati. (J. Sakamoto-Goto, 2000, iSTaapuurta, p. 488f.)akSayaTS 1.7.3.4 akSito 'sy akSityai tvaa maa me kSeSThaa amutraamuSmin loka ity aaha kSiiyate vaa amuSmin loke 'nnam itaHpradaanaM hy amuSmin loke prajaa upagiivanti yad evam abhimRzaty akSitim evainad gamayati naasyaamuSmin loke 'nnaM kSiiyate /4/ (anvaahaarya)akSayacf. AB 6.18.9 ahiinaan svargaaMl lokaan sarvaruupaan sarvasamRddhaan avaapnavaama. Gonda, 1966, loka, p. 103.akSayacf. as the phala of the saavitraagnicayana. TB 3.10.9.9-10 janako ha vaidehah / ahoraatraiH samaajagaama / taM hocuH / yo vaa asmaan veda / jijahat paapmaanam eti /9/ sarvam aayur eti / abhi svargaM lokaM jayati / naasyaamuSmiMl loke 'nnaM kSiiyata iti / vijahad dha vai paapmaanam eti / sarvam aayur eti / abhi svargaM lokaM jayati / naasyaamuSmiMl loke 'nnaM kSiiyate / ya evaM veda //akSayacf. TB 3.10.10.1-2 iyaM vaava saraghaa / tasyaa agnir eva saaraghaM madhu / yaa etaaH puurvapakSaaparapakSayo raatrayaH / taa madhukRtaH / yaany ahaani / te madhuvRSaaH / sa yo ha vaa etaa madhukRtaz ca madhuvRSaaMz ca veda / kurvanti haasyaitaa agnau madhu / naasyeSTaapuurtaM dhayanti / atha yo na veda /1/ na haasyaitaa agnau madhu kurvanti / dhayanty asyeSTaapuurtam. (J. Sakamoto-Goto, 2000, iSTaapuurta, p. 488.)akSayacf. ZB 1.6.1.19 sarvaM vai saMvatsarah sarvaM vaa akSayyam etena haasyaakSayyaM sukRtaM bhavaty akSayyo lokaH. Gonda, 1966, loka, p. 100f. See also ZB 11.1.2.12 and ZB 11.2.3.6.akSyaof anna, cf. anupadasvad annam atti. KS 20.7 [26,17-19] yad uunaam upa17dadhyaat kSodhuko yajamaanas syaat puurNaam upadadhaaty akSodhuko yajamaano bhava18ty anupadasvad annam atti (agnicayana, ukhaa).akSayaof anna, cf. anupadasyad annam adyaat. TS 5.2.9.1-2 yaM kaamayeta kSodhukaH syaad ity uunaaM tasyopa /1/ dadhyaat kSodhuka eva bhavati yaM kaamayetaanupadasyad annam adyaad iti puurNaaM tasyopa dadhyaad anupadasyad evaannam atti(agnicayana, ukhaa).akSayaof anna. TB 1.1.3.5 prajaapatiH prajaa asRjata / taasaam annam upaakSiiyata / taabhyaH suudam upapraabhinat / tato vai taasaam annaM naakSiiyata / yasya suudaH saMbhaaro bhavati / naasya gRhe 'nnaM kSiiyate. (agnyaadheya)akSayaof anna. cf. ZB 1.6.4.16 tad vaa etat / avikSiiNam eva devaanaam annaadyaM pariplavate 'vikSiiNaM ha vaa asyaasmiM loke 'nnaM bhavaty akSayyam amuSmiM loke sukRtaM ya evam etad veda //akSayaZB 2.6.3.1 akSayyaM ha vai sukRtaM caaturmaasyayaajino bhavati / saMvatsaraM hi jayati tenaasyaakSayyaM bhavati taM vai tredhaa vibhajya yajati tredhaa vibhajya prajayati sarvaM vai saMvatsaraH sarvaM vaa akSayyam eteno haasyaakSayyaM sukRtaM bhavaty Rtur u haivaitad bhuutvaa devaan apyety akSayyam u vai devaanaam eteno haivaasyaakSayyaM sukRtaM bhavaty etan nu tad yasmaac caaturmaasyair yajate //akSayafor one who knows the true meaning of the mantra: mayi garbho mayi maho mayi yazo mayi sarvam, every thing becomes akSita and he overcomes punarmRtyu. ZB 12.3.4.12 ... akSitaa vai lokaa akSitaa devaa akSitaa vedaa akSitaa praaNaa akSitaM sarvam akSitaad dha vaa akSitam upasaMkraamaty apa punarmRtyuM jayati sarvam aayur eti ya evam etad veda //akSayaRVKh 3.10.16 paavamaaniiM pitRRn devaan dhyaayed yaz ca sarasvatiim / pitRRMs tasyopa tiSTheta kSiiraM sarpir madhuudakam // Cf. RV9.67.32 (the last Rc of the ninth maNDala) paavamaaniir yo dhyety RSibhiH sambhRtaM rasam / tasmai sarasvatii duhe kSiiraM sarpir madhuudakam // Tokunaga, bRhaddevataa, n. on 6.113.akSayaa phala of the svaadhyaaya. TA 2.14 ... uttamaM naakaM rohaty uttamaH samaanaanaaM bhavati yaavantaM ha vaa imaaM vittasya puurNaaM dadat svargaM lokaM jayati taavantaM lokaM jayati bhuuyaaMsaM caakSayyaM caapa punarmRtyuM jayati brahmaNaH saayujyaM gacchati /14/akSayacf. various things as svadhaa for the pitRs as the effect of the svaadhyaaya. AzvGS 3.3.3 yad Rco 'dhiite payasaH kulyaa asya pitRRn svadhaa upakSaranti yad yajuuMSi ghRtasya kulyaa yat saamaani madhvaH kulyaa yad atharvaangirasaH somasya kulyaa yad braahmaNaani kalpaan gaathaanaaraazaMsiir itihaasapuraaNaaniity amRtasya kulyaaH // In the svadhyaayavidhi.akSayaof paayasa given in the zraaddha. ManZS 11.9.2.1-2 api naH svakule bhuuyaad yo no dadyaat trayodaziim / paayasaM madhusarpirbhyaaM varSaasu ca maghaasu ca /1/ sauvarNeSu ca paatreSu raajataudumbareSu ca / dattam akSayyataaM yaati khaDgenaaryakRtena ca /2/akSayabenediction given by the braahmaNas after they have eaten in the zraaddha. ManZS 11.9.2.12 athaagrabhuumim aasicya suprokSitam astv ity akSayyam ... /12/akSayain a mantra recited when taNDulas are scattered around the piNDas in the piNDapitRyajna. KauzS 88.6-7, 13 yad vo agnir iti (AV 18.4.64) saayavanaaMs taNDulaan /5/ saM barhir iti (AV 7.98.1) sadarbhaaMs taNDulaan paryukSya /6/ ... idam aazaMsuunaam idam aazaMsamaanaanaaM striiNaaM puMsaaM prakiirNaavaziirNaanaaM yeSaaM vayaM daataaro ye caasmaakam upajiivanti / tebhyaH sarvebhyaH sapatniikebhyaH svadhaavad akSayyam astv iti triH prasavyaM taNDulaiH parikirati /13/akSayain a mantra in the zraaddha. JaimGS 2.1 [25,9-11] prathamoddhRtaM braahmaNaaMs tryavadaataan upavezayaty aa me9 gacchantu pitaro bhaagadheyaM viraajaahuutaaH salilaat samudriyaat /10 akSiiyamaaNam upajiivatainan mayaa prattaM svadhayaa madadhvam ity. JaimGS 2.2 [28,9-10].akSayain a mantra in the zraaddha. JaimGS 2.1 [26.6-8] vardhi6taany aadizaty etad vaH pitaro bhaagadheyaM paatreSu dattam amRtaM svadhaavat /7 akSiiyamaaNam upajiivatainan mayaa prattaM svadhayaa mandadhvam //akSayain a mantra in the zraaddha. JaimGS 2.1 [26.14-16] eSaa va uurg eSaa vaH svadhaa caamatta ca pibata14 ca maa ca vaH kSeSTa / svadhaaM vahadhvam amRtasya yoniM yaatra svadhaa pitaras taaM15 bhajadhvam //akSayaof anna. JaimGS 2.2 [28,7-8] maa me kSeSTa bahu me puurtam astu brahmaaNo me juSantaam annam annam / sahasradhaaram amRtodakaM me puurtam astv etat parame vyoman // a mantra in the zraaddha.akSayain a mantra in the zraaddha. KathGS 63.17 maa me kSeSTheti satRNam annam abhyukSya /17/ viSadam annam aaniiya kac cit saMpannaM bho ity uktvaa tRpyantu bhavanta ity uktvaa /18/akSayaof anna, in a mantra recited after the baliharaNa in the vaizvadeva. VarGS 17.20 baliharaNasyaante yaam aaziSam icchet taam aazaasiita /19/ gRhapatiH om akSayam annam astv ity aaha /20/akSayaBodhGS 2.11.36 a mantra used in the aSTakaa-zraaddha: pRthivii te paatraM dyaur apidhaanaM brahmaNas tvaa mukhe juhomi braahmaNaanaaM tvaa vidyaavataaM praaNaapaanayor juhomy akSitam asi maa pitRNaaM pitaamahaanaaM prapitaamahaanaaM kSeSThaa amutraamuSmin loke.akSayaakSayya is a benediction uttered by the braahmaNas at the end of the aSTakaa/zraaddha. BodhGS 2.11.44 suvarNahiraNyapraaNivastralohabhuumibhaaNDair gavaazvaajaavikahastidaasapuruSavriihiyavamaaSatiladaNDopaanacchatrakamaNDaluyaanaasanazayanopadhaanais sarvopakaraNair yathopapaadaM saMpuujyaakSayyaM vaacayitvopasaMgRhya svadhaaM vaacayitvotthaapya ... /44/akSayavarious offerings and the duration of tRpti/satisfaction of the pitRs. BodhGS 2.11.53-54 khaDgamRgamahiSameSavaraahapRSaTazazarohitazaarngatittirikapotakapinjalavaardhraaNasaanaaM akSayyaM tilamadhusaMsRSTam /53/ tathaa matsyasya zatavalaiH kSiirodanena vaa suupodanena vaa /54/ In the aSTakaa-sraaddha. maaMsa.akSayain mantras used to give piNDas in the zraaddha. BharGS 2.12-13 [44,10-45,10] avaaciinapaa10Nis tasmin dakSiNaapavargaaMs triin piNDaan nidadhaaty etat te tataasau11 madhumad annaM sarasvato yaavaan agniz ca pRthivii ca taavaty asya12 maatraa taavatiiM ta etaaM maatraaM bhuutaaM dadaami yathaagnir akSito13 'nupadasta evaM mahyaM pitre 'kSito 'nupadastaH svadhaa14 bhavataam tvaM svadhaam akSitaM taiH sahopajiiva yaaMz ca tvam atraa15nv asi ye ca tvaam anu / etat te pitaamahaasau madhumad annaM16 sarasvato yaavaan vaayuz caantarikSaM ca taavaty asya maatraa taa45,1vatiiM ta etaaM maatraam bhuutaam dadaami yathaa vaayur akSito2 'nupadasta evaM mahyaM pitaamahaayaakSito 'nupadastaH svadhaa3 bhavataaM tvaM svadhaam akSitaM taiH sahopajiiva yaaMz ca tvam atraanv asi4 ye ca tvaam anu /12/5 etat te prapitaamahaasau madhumad annaM sarasvato yaavaan aadi6tyaz ca dyauz ca taavaty asya maatraa taavatiiM ta etaaM maatraaM7 bhuutaaM dadaami yathaadityo 'kSito 'nupadasta evaM mahyaM8 prapitaamahaayaakSito 'nupadastaH svadhaa bhavataaM tvaM svadhaa9m akSitaM taiH sahopajiiva yaaMz ca tvam atraanv asi ye ca tvaam anu //10.akSayaof anna. BharGS 2.17 [49,9-11] ekaaSTakaaM pazyata dohamaanaam annaM maaMsavad ghRtavat svadhaavat / tad braahmaNair atipuutam anantam akSayyaM me astu svadhaa namaH pitRbhyaH svaahaa // a mantra used in the anvaSTakya.akSayaof anna. BharGS 3.12 [79,9] tat subhuutaM viraaD annaM tan maa kSaayiiti vacanam. In the vaizvadeva.akSayaof anna. ApDhS 2.2.3.10-11 siddhe 'nne tiSThan bhuutam iti svaamine prabruuyaat /10/ tat subhuutaM viraaD annaM tan maa kSaayiiti prativacanaH /11/ (vaizvadeva)akSayaManZS 11.7.3.7 "What is killed or given by one who murmers to rudra brings about endlessness, i.e. life eternal". Gonda, zatarudriya, p. 78.akSayaAVPZ 39.1.12c-f samyagvidhaanam etad dhi kuupaadeH saMprakiirtitam / puNyaM karma dvijaatiinaaM svargyasyaakSayyam icchantaam /12/ (taDaagaadividhi)akSayain the benedictions uttered by the braahmaNas. AVPZ 44.4.9 prapitaamahebhyaH pitaamahebhyaH pitRbhyo maatulamaataamahebhyo nirdiSTaM tebhyaH sarvebhyaH sapatniikebhyaH svadhaavad akSayyam astv akSayyam astv iti braahmaNavacanam /9/akSayain the benedictions uttered by the braahmaNas, in the zraaddha. AzvGPZ 2.18 [165,14-17] atha daive14 dattaM zraaddhaM devaanaam akSayyam astv iti bruuteti pRthag yavaambu dattvaa pitrye praaciinaaviitii15 dattaM zraaddhaM ca pitRRNaam akSayyam astv iti bruuteti yathaalingaM tilaambu dattva nyubjaM paatraM16 vivRtya.akSayain a mantra used in the zraaddha. BodhGPbhS 1.8.12 tad dakSiNaagreSu darbheSu saadayitvaa tuuSNiiM saMskRtaabhir adbhir uttaanaM paatraM kRtvaa prokSya tasmin tiraH pavitram apa aanayann aaha aa ma aagantu pitaro devayaanaan samudraan salilaan savarNaan asmin yajne sarvakaamaan labhante 'kSiiyamaaNam upaduhyantaam imaaH pitRbhyo vo gRhNaami pitaamahebhyo vo gRhNaami prapitaamahebhyo vo gRhNaami iti /12/akSayaRgvidhaana 3.7-8ab kRtvaa doSaant sumahato 'py apeyaadiin prapiiya ca / japtvaa taratsamandiiyaM (RV 9.58) pravizyaapaH tryahaac chuciH /7/ akSayyaM ca bhaved dattaM pitRbhyaH paramaM madhu.akSayacf. BodhGZS 4.4.19 eteSaaM naSTaanaaM punaH karaNam adhikaM phalam iti SaSTivarSasahasraaNi brahmaloke mahiiyata ity aaha bhagavaan bodhaayanaH /19/ (dharmopabhogavidhi)akSayabRhaddevataa 6.112-113TpaavamaanyaH paraM brahma zukraM jyotiH sanaatanam / gaayatryo 'nte 'tra caasaaM praaNaan aayamya tanmanaaH /112/ paavamaanaM pitRRn devaan dhyaayed yaz ca sarasvatiim / pitRRMs tasyopavarteta kSiiraM sarpir madhuudakam /113/akSayaof anna. amoghapaazakalparaaja 33a,4 yaavaj janazatasahasraM yatheSTa bhunjanti na ca tatra kaTaahake-r uunatvaM vaa puurNatvaM vaa prajnaayate / na ca tatra kSayo bhaviSyati.akSayaof anna and paana. manjuzriimuulakalpa 55 [676,19-21] pakSaabhyantarayoH kRSNaaSTamyaaM bhagavataH aaryamanjuzriyasya ca puujaaM kRtvaa zmazaanaagniM prajvalya zatapuSpaaNaaM aSTasahasraM juhuyaat / annapaanaM akSayaM bhavati /akSayaa student who seeks for akSaya should give dakSiNaa to his guru: yad yad iSTataraM kiM cid viziSTataram eva vaa / tad tad dhi gurave deyaM tad evaakSayam icchataa // (Kimiaki Tanaka, 2003, "On the Ritual Procedures Following Consecration according to naagabodhi's zrii-guhyasamaajamaNDalopaayikaa-viMzati-vidhi," The Memoirs of the Institute of Oriental Culture, No. 144, p. (239)akSayaaworshipped in the zraaddha. mbh 13.91.25d tato 'ryamNe ca somaaya varuNaaya ca nityazaH /23/ vizvedevaaz ca ye nityaM pitRbhiH saha gocaraaH / tebhyaH saMkalpitaa bhaagaaH svayam eva svayaMbhuvaa /24/ stotavyaa ceha pRthivii nivaapasyeha dhaariNii / vaiSNavii kaazyapii ceti tathaivehaakSayeti ca /25/akSayaaa devataa worshipped at the time of the piNDadaana in the zraaddha. varaaha puraaNa 188.28cd-29ab praNamya zirasaa deviiM nivaapasya ca dhaariNiim /28/ vaiSNavii kaazyapii ceti akSayaa ceti naamataH /akSayaaa devataa worshipped at the time of the piNDadaana in the zraaddha. varaaha puraaNa 188.117 upaspRzya zucir bhuutvaa dadyaac chaantyudakaani ca / praNamya zirasaa bhuumau nivaapasya ca dhaariNiiH / vaiSNavii kaazyapii ceti akSayaa ceti naamataH /117/akSayakaraNa vaTa(cf. akSayavaTa) mbh 3.85.8cf. akSayakaraNa vaTa. 8ef yatra dattaM pitRbhyo 'nnam akSayyaM bhavati prabho. Is it a zraaddha?akSayakaraNa vaTambh 13.88. 14 eStavyaa bahavaH putraa yady eko 'pi gayaaM vrajet / yatraasau prathito lokeSv akSayakaraNo vaTaH /14/akSayatRtiiyaavratabibl. Kane 1: 689. The grant of madanapaaladeva on akSayatRtiiyaa of saMvat 1164 (i.e. 1107 A.D.) made after a bath in the Ganges (U.P.H.S. Vol. 14, pp.69-77). inscription.akSayatRtiiyaavratabibl. Kane 5: 88-89.akSayatRtiiyaavratatxt. viSNu smRti 90.17-18. vaizaakha, zukla, tRtiiyaa, worship of viSNu/vaasudeva with akSatas. (Kane 5: 88) (tithivrata) (v)akSayatRtiiyaavratatxt. bhaviSya puraaNa 1.21.29-32. vaizaakha, (zukla), tRtiiyaa, daana. (tithivrata) (v) (c)akSayatRtiiyaavratatxt. bhaviSya puraaNa 2.2.8.8-10. vaizaakha, zukla, tRtiiyaa, svaati; maagha, zukla, tRtiiyaa, rohiNii; aazvayuja, zukla, tRtiiyaa, vRSa, daana. (tithivrata) (v)akSayatRtiiyaavratatRtiiyaa, zravaNa nakSatra, Wednesday, snaana, upavaasa, etc. txt. bhaviSya puraaNa 2.2.8.11 budhazravaNasaMyuktaa tRtiiyaa yadi labhyate / tasyaaM snaanopavaasaadyam akSataM parikiirtitam /11/ (tithivrata)akSayatRtiiyaavratatxt. bhaviSya puraaNa 4.30.1-19. vaizaakha, zukla, tRtiiyaa, daana (additional conditions of rohiNii, Wednesday are given in 5bc within the vratakathaa). vratakathaa: 4-13. Kane 5: 88-89. (tithivrata) (v) (c)akSayatRtiiyaavratatxt. bRhaddharma puraaNa 1.15.22-23ab(?). (tithivrata)akSayatRtiiyaavratatxt. matsya puraaNa 65.1-7. vaizaakha, zukla, tRtiiyaa, kRttikaa, daana, homa, japa, worship of viSNu. (Kane 5: 88.) (tithivrata) (v) (c)akSayatRtiiyaavratatxt. naarada puraaNa 1.112.10-15. vaizaakha, zukla, tRtiiyaa, worship of viSNu with zrii. (Kane 5: 88.) (tithivrata) (v) (c)akSayatRtiiyavrata*txt. niilamata 679-683. vaizaakha, zukla, tRtiiyaa, various religious acts, including daana and worship of viSNu. (tithivrata) (v) (c)akSayatRtiiyaavratatxt. skanda puraaNa 2.7.15.1-85. vaizaakha, zukla, tRtiiyaa, daana, wprship of viSNu/maadhava. vratakathaa: 1-85. vidhaana: 59-66. (vaizaakhamaahaatmya) (tithivrata) (v) (c)akSayatRtiiyaavratatxt. viSNudharmottara puraaNa 1.229.4cd-11. vaizaakha, zukla, tRtiiyaa, worship of gangaa, snaana, daana, especially connected with the krttikaas, worship of gangaa. (tithivrata) (v) (c)akSayatRtiiyaavratatxt. viSNudharmottara puraaNa 3.221.22-27. vizaakha, zukla, tRtiiyaa, kRttikaa nakSatra, worship of viSNu, use of akSatas and saktus. (tithivrata) (v) (c)akSayatRtiiyaavratatxt. ziva puraaNa 5.51.59-61. vaizaakha, zukla, tRtiiyaa, worship of gaurii and zaMkara/ziva. (deviipuujaa) (tithivrata) (v) (c)akSayatRtiiyaavidhi. viSNu smRti 90.17-18 vaizaakhazuklatRtiiyaayaam upoSito 'kSataiH zriivaasudevam abhyarcya taan eva hutvaa dattvaa ca sarvapaapebhyah puuto bhavati /17/ yac ca tasminn ahani prayacchati tad akSayyataam aapnoti /18/akSayatRtiiyaacontents. bhaviSya puraaNa 1.21.29-32: 29 vaizaakha tRtiiyaa is called akSayaa, 30 the effect of daana of anything on this tithi is akSaya, 31 therefore this tithi is called akSayaa, 32 the daana of karakas filled with biija and water is recommended.akSayatRtiiyaavidhi. bhaviSya puraaNa 1.21.29-32 yaa tv eSaa kuruzaarduula vaizaakhe maasi vai tithiH / tRtiiyaa saakSayaa loke giirvaaNair abhinanditaa /29/ aagateyaM mahaabaaho bhuuri candraM vasuvrataa / kaladhautaM tathaannaM ca ghRtaM caapi vizeSataH / yad yad dattaM tv akSayaM syaat teneyam akSayaa smRtaa /30/ yat kiM cid diiyate daanaM svalpaM vaa yadi vaa bahu / tat sarvam akSayaM syaad vai teneyam akSayaa smRtaa /31/ yo 'syaaM dadaati karakaan vaaribiijasamanvitaan / sa yaati puruSo viira lokaM vai hemamaalinaH /32/akSayatRtiiyaavratavidhi. bhaviSya puraaNa 2.2.8.8-10 svaatiyuktatRtiiyaayaaM vaizaakhe tu vizeSataH / maaghe tu rohiNiiyuktaa vRSe caazvayuje tathaa /8/ tasyaaM yad diiyate kiM cit tad akSayam udaahRtam / vizeSato haviSyaannaM modakaadisamaayutaM /9/ toyadaanaM vizeSeNa prazaMsanti maniiSiNaH / guDakarpuurasaMyuktaM brahmaloke mahiiyate /10/akSayatRtiiyaavratacontents. bhaviSya puraaNa 4.30.1-19: 1ab linking remark, 1cd vaizaakha, zukla, tRtiiyaa, 2 snaana, daana, japa, homa, svaadhyaaya and pitRtarpaNa performed on this day is imperishable, 3 this day is the first day of kRta, 4-14 vratakathaa: a vaNij named dharma in zaakala gave all his merchandise and became a king in kuzaavatii, 15cd-16 daana on this day is imperishable, 17-19 effects.akSayatRtiiyaavratavidhi. bhaviSya puraaNa 4.30.1-19 zriikRSNa uvaaca // bahunaatra kim uktena kiM bahv akSaramaalayaa / vaizaakhasya sitaam ekaaM tRtiiyaaM zRNu paaNDava /1/ snaanaM daanaM japo homaH svaadhyaayaH pitRtarpaNam / yad asyaaM kriyate kiM cit sarvaM syaat tad ihaakSayam /2/ aadau kRtayugasyeyaM yugaadits tena kathyate / sarvapaapaprazamanii sarvasaukhyapradaayinii /3/ (4-13 vratakathaa) tathaapy akSayam evaasya kSayaM yaati na tad dhanam / zraddhaapuurvaM tRtiiyaayaaM yad dattaM vibhavaM vinaa /14/ etad vrataM mayaakhyaataM zruuyataam atra yo vidhiH / udakumbhaan sakarakaan snaanasarvarasair yutaan /15/ graiSmikaM sarvam evaatra sasyadaanaM prazasyate / chattropaanatpradaanaM ca gobhuukaancanavaasasaam /16/ yad yad iSTatamaM caanyat tad deyam avizankayaa / etat te sarvam aakhyaataM kim anyac chrotum icchasi /17/ anaakhyeyaM na me kiM cid asti svasty astu te 'nagha /18/ asyaaM tithau kSayam upaiti hutaM na dattaM tenaakSayaa ca munibhiH kathitaa tRtiiyaa / uddizya yat surapitRRn kriyate manuSyais tac caakSayaM bhavati bhaarata sarvam eva /19/akSayatRtiiyaavratacontents. matsya puraaNa 65.1-7: 1 introduction, 2 vaizaakha, zukla, tRtiiyaa, 3ab kRttikaa nakSatra, 3cd-4ab datta, huta and japta are all imperishable, 4cf-5 worship of viSNu with akSatas, snaana with akSatas and daana of akSatas and saktus, 6 effects, 7 worship of viSNu/janaardana.akSayatRtiiyaavratavidhi. matsya puraaNa 65.1-7 iizvara uvaaca // athaanyaam api vakSaami tRtiiyaaM sarvakaamadaam / yasyaaM dattaM hutaM japtaM sarvaM bhavati caakSayam /1/ vaizaakhazuklapakSe tu tRtiiyaa yair upoSitaa / akSayaM phalam aapnoti sarvasya sukRtasya ca /2/ saa tathaa kRttikopetaa vizeSeNa supuujitaa / tatra dattaM hutaM japtaM sarvam akSayam ucyate /3/ akSayaa saMtatis tasyaas tasyaaM sukRtam akSayam / akSataiH puujyate viSNus tena saapy akSayaa smRtaa / akSatais tu naraaH snaataa viSNor dattvaa tathaakSataan /4/ vipreSu dattvaa taan eva tathaa sktuun saMkRtaan / yathaannabhuG mahaabhaagaH phalam akSayyam aznute /5/ ekaam apy uktavat kRtvaa tRtiiyaaM vidhivan naraH / etaasaam api sarvaasaaM tRtiiyaanaaM phalaM bhavet /6/ tRtiiyaayaaM samabhyarcya sopavaaso janaardanam / raajasuuyaphalaM praapya gatim agryaaM ca vindati /7/akSayatRtiiyaavratacontents. naarada puraaNa 1.112.10-15: 10ab vaizaakha, zukla, tRtiiyaa is akSaya, 10cd-12ab about the yugaadis, 12cd-13 worship of viSNu with zrii, 14ab puujaa and snapana with akSatas, 14cd braahmaNabhojana with saktus and eating of saktus by the performer, 15 effects.akSayatRtiiyaavratavidhi. naarada puraaNa 1.112.10-15 raadhazuklatRtiiyaa yaa saakSayaa parikiirtitaa / tithis tretaayugaadyaa saa kRtasyaakSayakaariNii /10/ dve zukle dve tathaa kRSNe yugaadii kavayo viduH / zuklaM puurvaahNike graahye kRSNe caiva tapasy atha /11/ dvaaparaM hi kalir bhaadre pravRtaani yugaani vai / tatra raadhatRtiiyaayaaM zriisametaM jagadgurum /12/ naaraayaNaM samabhyarcet puSpadhuupavilepanaiH / yad vaa gangaambhasi snaato mucyate sarvakilbiSaiH /13/ akSataiH puujayed viSNuM snaayaad apy akSatair naraH / saktuun bhojayed vipraan svayam abhyavaharec ca taan /14/ evaM kRtavidhir vipra naro viSNuparaayaNaH / viSNulokam avaapnoti sarvadevanamaskRtaH /15/akSayatRtiiyavrata*contents. niilamata 679-683: 679ab vaizaakha, zukla, tRtiiyaa, 679cd yavas were created on this day and the first day of the kRtayuga, 680 homa, daana, worship of viSNu and eating are done with yavas, 681 worship of gangaa, because the gangaa was brought into the earth on this day, 682 japa, homa, zraaddha, tapas, snaana and so on are imperishable, when performed on this day, 683 upavaasa on the dvitiiyaa.akSayatRtiiyavrata*vidhi. niilamata 679-683 zukle vaizaakhamaasasya tRtiiyaayaaM dvijottama / yavaan utpaadayaam aasa kRtaM ca kRtavaan yugam /679/ kaaryaM tasyaaM yavair homaM yavaan dadyaad dvijaataye / yavaiH saMpuujayed viSNuM bhoktavyaaz ca tathaa yavaaH /680/ gangaasaMpuujanaM kaaryaM tasminn ahani kaazyapa / brahmalokaat tripathagaaM pRthivyaam avataarayat /681/ japahomau tathaa zraaddhaM tapaH snaanaadikaM ca yat / akSayaM sarvam uddiSTaM daanaM svalpam api dhruvam /682/ sindhutiire prayatnena dvitiiyaayaam upoSitaiH / tRtiiyaayaaM tu kartavyaM manujais tu yathaavidhi /683/akSayatRtiiyaavratacontents. skanda puraaNa 2.7.15.1-85: vratakathaa: 1-85 puruyazas, a king of pancaala, observed the vaizaakhadharma and obtained his kingdom. vidhaana: 59-66: 59ab effects, 59cd vaizaakha, tRtiiya named akSayaa, 60ac daana of sakRtprasuutaa cow, 60d daana of zayyaa, 61ab daana of chattra, 61cd-62 snaana and worship of maadhava/viSNu and daana of the pratimaa, 63ab prapaadaana, 63cd-66 effects.akSayatRtiiyaavratavidhi. skanda puraaNa 2.7.15.1-85 (59-66) kuru vaizaakhadharmaaMs tvaM sarvasaukhyam avaapsyasi / maaso 'yaM maadhavo naama tRtiiyaa caakSayaahvayaa /59/ gaaM ca sakRtprasuutaakhyaaM dehi vipraaya siidate / tena te kozapuurtiH syaac chayyaaM dehi sukhaM bhavet /60/ kuru cchattrapradaanaM ca saaMraajyaM te bhaviSyati / snaanaM kuru yathaanyaayaM tathaivaarcaya maadhavam /61/ dehi tvaM pratimaaM divyaaM kRtvaa tena jayo bhavet / aatmatulyaguNaan putraan yadi kaamayase nRpa /62/ sarvabhuutahitaarthaaya prapaadaanaM ca tvaM kuru / vaizaakhoktaan imaan dharmaan samyag aacara bhuumipa /63/ tena te sakalaa lokaa vazaM yaanti na saMzayaH / niSkaamakena cittena yadi dharmaan kariSyasi /64/ vaizaakhe puNyamaase 'smin priitaye madhughaatinaH / pratyakSo bhavitaa viSNus tava nirmalacetasaH /65/ yena caacaritaaH puMsaa dharmaa hy ete zubhaavahaaH / teSaam ca hy akSayaa lokaaH puraaNe kavayo viduH /66/akSayatRtiiyaavratacontents. viSNudharmottara puraaNa 1.229.4cd-11: 4cd vaizaakha, zukla, tRtiiyaa, 5ab gangaa came down to the earth, 5cd-6ab snaana, 6cd-8ab puujaa of gangaa, 8cd-9ab daana, 9cd-10 conjugated with the kRttikaas, 11 puujaa of gangaa.akSayatRtiiyaavratavidhi. viSNudharmottara puraaNa 1.229.4cd-11 vaizaakhamaasazuklasya tRtiiyaayaaM varaanane /4/ maanuSyam avatiirNaasi tadaa puujaam avaapsyasi / tasminn ahani yaH snaanam aacariSyati te zubhe /5/ raajasuuyaazvamedhaabhyaaM phalena sa tu yokSyati / tasminn ahani yaH puujaaM yatra tatra vyavasthitaH /6/ gandhamaalyopahaaraadyair dhuupadiipaannasaMpadaa / kartaa tava mahaabhaage tvattoyasnaanajaM phalam /7/ dhruvam aapsyati dharmajne naatra kaaryaa vicaaraNaa / tasminn ahani yat kiM cit pradadyaac chraddhayaanvitaH /8/ akSayaM tat phalaM tasya bhaviSyati na saMzayaH / akSayaa saa tithir jneyaa kRttikaabhir yutaa yadi /9/ bhaviSyati mahaabhaage vizeSeNa phalapradaa /10/ tasmin dine ye tava caarugaatri puujaaM kariSyanti tatheritaaM praak / te naakaloke suciraM niruSya lokaan gamiSyanti jalaadhipasya /11/akSayatRtiiyaavratacontents. viSNudharmottara puraaNa 3.221.22-27: 22 by upavaasa on vaizaakha, zukla, tRtiiyaa he obtains imperishable effect of all good deeds, 23ab combined with the kRttikaa nakSatra, 23cd-24ab all good deeds bring imperishable effect, 24cd-25ab worship and snapana of viSNu with akSatas and daana of akSatas, 25cd-26 homa with saktus and akSatas and daana of saktus and akSatas while being yavaannabhuj, 27 the effect of the religious act even on one tRtiiyaa is equal to that of all tRtiiyaas of one year.akSayatRtiiyaavratavidhi. viSNudharmottara puraaNa 3.221.22-27 vaizaakhazuklapakSe tu tRtiiyaayaam upoSitaH / akSayaM phalam aapnoti sarvasya sukRtasya tu /22/ saa tathaa kRttikopetaa vizeSeNa ca puujitaa / tatra dattaM hutaM taptaM sarvaM saphalam ucyate /23/ akSayaa saa tithir yasmaat tasmaat sukRtam akSayam / akSataiH puujyate viSNus tena saapy akSataa smRtaa /24/ akSatais tu naraH snaato viSNor dattvaa tathaakSataan / saktuun susaMskRtaaMz caiva hutvaa caiva tathaakSataan /25/ vipreSu dattvaa taan eva tathaa saktuM susaMskRtam / yavaannabhuG mahaaraaja phalam akSayyam aznute /26/ ekaam apy uktavat kRtvaa tRtiiyaaM bhRgunandana / eSaam abdatRtiiyaanaaM sarvaasaaM tat phalaM bhavet /27/akSayatRtiiyaavratacontents. ziva puraaNa 5.51.59-61: 59ab vaizaakha, zukla, tRtiiyaa, it is called akSayaa, 59cd jagadambaa's vrata, 60 worship of gaurii with ziva, 61 effects.akSayatRtiiyaavratavidhi. ziva puraaNa 5.51.59-61 maadhavasya site pakSe tRtiiyaa yaakSayaabhidhaa / tasyaaM yo jagadambaayaa vrataM kuryaad atantritaH /59/ mallikaamaalatiicampaajapaabandhuukapankajaiH / kusumaiH puujayed gauriiM zaMkareNa samanvitaam /60/ koTijanmakRtaM paapaM manovaakkaayasaMbhavam / nirdhuuya caturo vargaan akSayaan iha so 'znute /61/akSayatRtiiyaavratanote, the visit of goSpada is recommended on this day. skanda puraaNa 7.1.336.263cd-264ab tatra (goSpade) akSayatRtiiyaayaaM durlabhaM gamanaM priye / kaarttikyaaM maaghasaptamyaaM padmake vaatha parvaNi /364/akSayamokSadayaatraaskanda puraaNa 2.2.46.akSayapiNDasaktu is used as akSayyapiNDa in the gayaazraaddha. naarada puraaNa 2.45.23d kuzair aastiirya teSaaM tu sakRd dattvaa tilodakam /22/ gRhiitvaanjalinaa tebhyaH pitRtiirthena yatnataH / saktunaa muSTimaatreNa dadyaad akSayyapiNDakam /23/ tilaajyadadhimadhvaadi piNDadravyeSu yojayet / saMbandhinas tilaadyaiz ca kuzeSv aavaahayet tataH /24/ (gayaamaahaatmya)akSayapiNDasaktu is used as akSayyapiNDa in the gayaazraaddha. vaayu puraaNa 2.48.20c kuzaan aastiirya vidhinaa sakRd dattvaa tilodakam /19/ gRhiitvaanjalinaa tebhyaH pitRtiirthena yatnataH / saktunaa muSTimaatreNa dadyaad akSayyapiNDakam / sambandhinas tilaadbhiz ca kuzeSv aavaahayet tataH /20/ (gayaazraaddhavidhaana)akSayavaTasee vaTezvara.akSayavaTabibl. P. K. Gode. 1957. The History of the akSayavaTa at prayaaga and gayaa as revealed by some Sanskrit texts between the first century A.D. and 1900. ABORI 38: 82-92.akSayavaTaa tiirtha in gayaa, recommended for the zraaddha. viSNu smRti 85.5 evam eva gayaaziirSe /4/ vaTe /5/ amarakaNTakaparvate /6/ varaahaparvate /7/akSayavaTaa tiirtha in gayaa, mentioned in a mantra in the zraaddha. AzvGPZ 2.16 [163,29-164,1] vizve devaa devataa idam annaM havir ayaM braahmaNa aahavaniiyaarthe iyaM bhuumir gayaayaM bhoktaa gadhaadhara idam annaM brahmaNe dattaM sauvarNapaatrastham akSayyavaTacchaayeyam.akSayavaTaa tiirtha in gayaa. mbh 3.82.71-72 tato gayaaM samaasaadya brahmacaarii jitendriyaH / azvamedham avaapnoti gamanaad eva bhaarata /71/ tatraakSayavaTo naama triSu lokeSu vizrutaH / pitRRNaaM tatra vai dattam akSayaM bhavati prabho /72/akSayavaTaa tiirtha in gayaa. padma puraaNa 3.38.2-3 tato gayaaM samaasaadya brahmacaarii samaahitaH / azvamedham avaapnoti gamanaad eva bhaarata /2/ yatraakSayyavaTo naama triSu lokeSu vizrutaH / pitRRNaaM tatra vai dattam akSayaM bhavati prabho /3/ (= mbh 3.82.71-72)akSayavaTaa tiirtha in gayaa. mbh 3.85.5-8 yatra saa gomatii puNyaa ramyaa devarSisevitaa / yajnabhuumiz ca devaanaaM zaamitraM ca vivasvataH /5/ tasyaaM girivaraH puNyo gayo raajarSisatkRtaH / zivaM brahmasaro yatra sevitaM tridazarSibhiH /6/ yadarthaM puruSavyaaghra kiirtayanti puraatanaaH / eSTavyaa bahavaH putraa yady eko 'pi gayaaM vrajet /7/ mahaanadii ca tatraiva tathaa gayaziro 'nagha / yatraasau kiirtyate viprair akSayyakaraNo vaTaH / yatra dattaM pitRbhyo 'nnam akSayyaM bhavati prabho /8/akSayavaTaa tiirtha in gayaa. mbh 3.93.13d tatra te paaNDavaa viiraaz caaturmaasyais tadejire / RSiyajnena mahataa yatraakSayavaTo mahaan /13/akSayavaTaa tiirtha in gayaa. naarada puraaNa 2.44.86 yatraakSayo vaTo naama vartate lokavizrutaH / gayena yajamaanena tatreSTaM kratunaa puraa /86/ (gayaamaahaatmya)akSayavaTaa tiirtha in gayaa. mbh 13.88.14 eSTavyaa bahavaH putraa yady eko 'pi gayaaM vrajet / yatraasau prathito lokeSv akSayyakaraNo vaTaH //akSayavaTaa tiirtha in gayaa. agni puraaNa 115.70cd-72 namo 'kSayavaTaayaiva akSayasvargadaayine /70/ pitraadiinaam akSayaaya sarvapaapakSayaaya ca / zraaddhaM vaTatale kuryaad braahmaNaanaaM ca bhojanam /71/ ekasmin bhojite vipre koTir bhavati bhojitaa / kiM punar bahubhir bhuktaH pitRRNaaM dattam akSayam /72/akSayavaTaa tiirtha in gayaa. garuDa puraaNa 1.83.25cd puNyaM brahmasadas(>brahmasaras??) tiirthaM snaanaat syaat brahmalokadam /24/ kuupe piNDaadikaM kRtvaa pitRRNaam anRNo bhavet / tathaakSayavaTe zraaddhii brahmalokaM nayet pitRRn /25/ (gayaamaahaatmya)akSayavaTaa tiirtha in gayaa. garuDa puraaNa 1.83.42cd-43 gayaayaaM dharmapRSThe ca sarasi brahmaNas tathaa /42/ gayaaziirSe 'kSayavaTe pitRRNaaM dattam akSayam / dharmaaraNyaM dharmapRSThaM dhenukaaraNyam eva ca /43/ (gayaamaahaatmya)akSayavaTaa tiirtha in gayaa. naarada puraaNa 2.44.54 gayaayaaM dharmapRSThe ca sadasi brahmaNas tathaa / gayaaziirSe 'kSayavaTe pitRRNaaM dattam akSayam /54/ (gayaamaahaatmya)akSayavaTaa tiirtha in gayaa. garuDa puraaNa 1.84.30cd-34cd pancame 'hni gadaalole snaatvaa vaTatale tataH /30/ piNDaan dadyaat pitRRNaaM ca sakalaM taarayet kulam / vaTamuulaM samaasaadya zaakenoSNodakena vaa /31/ ekasmin bhojite vipre koTir bhavati bhojitaaH / kRte zraaddhe 'kSayavaTe dRSTvaa ca prapitaamaham /32/ akSayaaMl labhate lokaan kulaanaam uddharec chatam / eSTavyaaH bahavaH putraa yady eko 'pi gayaaM vrajet /33/ yajeta azvamedhena niilaM vaa vRSam utsRjet /akSayavaTaa tiirtha in gayaa. naarada puraaNa 2.47.1-4ab pancame 'hni gadaalole kRtvaa snaanaadi puurvavat / zraaddhaM sapiNDakaM kuryaat tato 'kSayavaTe naraH /1/ tatra zraaddhaadikaM kRtvaa pitRRn brahmapuraM nayet / brahmaprakalpitaan vipraan bhojayet puujayed atha /2/ kRtazraaddho 'kSayavaTe anenaiva prayatnataH / dRSTvaa natvaatha saMpuujya vaTezaM ca samaahitaH /3/ pitRRn nayed brahmapuram akSayaM tu sanaatanam / (gayaamaahaatmya)akSayavaTaa tiirtha in gayaa in mahaakaalavana. skanda puraaNa 5.1.57.25cd-26, 32ab yuuyaM yaata kSitau kSipraM mahaakaalavanaM prati /25/ guhyaad guhyataraM puNyaM pavitraM paapanaazanam / no yatra maayinaaM maayaa prakaazayati bhuutale /26/ ... nyagrodhaz caakSayo nityaH puraa prokto maharSiNaa / tatraiva saa zilaa proktaa pretamokSakarii zubhaa /32/ (gayaamaahaatmya)akSayavaTaa tiirtha in gayaa. skanda puraaNa 5.1.59.5d phalguz ca saritaaM zreSThaa tathaiva phaladaayinii / aadigayaa buddhagayaa tathaa viSNupadii smRtaa /4/ gayaakoSThas tathaa prokto gadaadharapadaani ca / vedikaa SoDazii proktaa tathaiva caakSayo vaTaH /5/ pretamuktikarii nityaM zilaa coktaa tathaiva ca / acchodaa nimnagaa proktaa pitRRNaaM caazramottamaH /6/ (gayaamaahaatmya)akSayavaTaa tiirtha in gayaa. vaayu puraaNa 2.49.93-100 kRte zraaddhe 'kSayavaTe annenaiva prayatnataH / pitRRn nayed brahmalokam akSayaM tu sanaatanam /93/ vaTavRkSasamiipe tu zaakenaapy udakena vaa / ekasmin bhojite vipre koTir bhavati bhojitaa /94/ deyaM daanaM SoDazakaM gayaatiirthapurodhase / vastraM gandhaadibhiH purtraiH samyak saMpuujya yatnataH /95/ gayaatiirthavaTe caiva pitRRNaaM dattam akSayam / dRSTvaa natvaa ca saMpuujya vaTezaM susamaahitaH /96/ pitRRn nayed brahmalokam akSayaM tu sanaatanam / gayaayaaM dharmapRSThe ca sarasi brahmaNas tathaa /97/ gayaaziirSe vaTe caiva pitRRNaaM dattam akSayam / ekaarNave vaTasyaagre yaH zete yoganidrayaa /98/ baalaruupadharas tasmai namas te yogazaayine / saMsaaravRkSazastraayaazeSapaapaharaaya ca /99/ akSayabrahmadaatre ca namo 'kSayavaTaaya vai / kalau maahezvaraa lokaa yena tasmaad gadaadharaH / lingaruupo 'bhavat taM ca vande zriiprapitaamaham /100/ (gayaazraaddha)akSayavaTaa tiirtha in prayaaga. padma puraaNa 3.43.11cd-14.akSayavaTaa tiirtha in prayaaga. padma puraaNa 3.43.43cd-44ab.akSayavaTaa tiirtha in prayaaga. padma puraaNa 6.24.7-9. (8ab: zete viSNur yasya patre ato 'yam avyayaH smRtaH).akSayavaTaa tiirtha in prayaaga. Alberuni's India, Chap. 73, II. p. 170-171.akSayyasee akSaya.akSayya:: devaanaam. ZB 2.6.3.1.akSayya:: sarva. ZB 2.6.3.1; ZB 11.1.2.12.akSayyanavamiiaazvina. AVPZ 18b.7.1 athaakSayyanavamyaaM raatrau hastyazvaadiinaaM aniikaanaaM rathasya parahomaz ca /1//7// (tithivrata)kaSayyaphaladaa ekaadaziizukla, ekaadazii, puSya nakSatra. txt. and vidhi. agni puraaNa 187.6 ekaadazyaaM site pakSe puSyarkSaM tu yadaa bhavet / sopoSyaakSayyaphaladaa proktaa saa paapanaazinii /6/ (tithivrata)akSayyodakagiven at the end of the zraaddha. ParGSPZ 3 [457,2] tRptaaH32 stheti pRcchati tRptaaH sma ity anujnaataH zeSam annam anujnaapya sarvam annam ekato?33ddhRtyocchiSTasamiipe darbheSu triiMs triin piNDaan avanejya dadyaad aacaanteSv ity eka457,1 aacaanteSuudakaM puSpaaNy akSataan akSayyodakaM ca dadyaad.akSayyodakagiven toward the end of the zraaddha. karmapradiipa 1.4.5-7 athaagrabhuumim aasincet susaMprokSitam astv iti / zivaa aapaH santv iti ca yugmaan evodakena ca /5/ saumanasyam astv iti ca puSpadaanam anantaram / akSataM caariSTaM caastv ity akSataan pratipaadayet /6/ akSayyodakadaanaM tu arghyadaanavad iSyate / SaSThyaiva nityaM tat kuryaan na caturthyaa kadaacana /7/akSayyodakagiven at the end of the zraaddha. viSNu smRti 73.27 tataH praaGmukhaagrato yan me raama iti pradakSiNaM kRtvaa pratyetya ca yathaazakti dakSiNaabhiH samabhyarcya abhiramantu bhavanta ity uktvaa tair ukte 'bhirataaH sma iti devaaz ca pitaraz cety abhijapet /26/ akSayyodakaM ca naamagotraabhyaaM dattvaa vizve devaaH priiyantaam iti praaGmukhebhyas tataH praanjalir idaM tanmanaaH sumanaa yaaceta /27/akSayyodakagiven at the end of the zraaddha. yaajnavalkya smRti 1.243d maataamahaanaam apy evaM dadyaad aacamanaM tataH / svastivaacyaM tataH kuryaad akSayyodakam eva ca /243/akSayyodakagiven at the end of the zraaddha, cf. yaajnavalkya smRti 1.252b ekoddiSTaM devahiinam ekaarghyaikapavitrakam / aavaahanaagnaukaraNarahitaM hy apasavyavat /251/ upatiSThataam akSayyasthaane vipravisarjane / abhiramyataam iti vaded bruuyus te 'bhirataaH sma ha /252/akSayyodakagiven at the end of the zraaddha. agni puraaNa 117.24 aacaanteSuudakaM puSpaaNy akSataani pradaapayet / akSayyodakam evaatha aaziSaH praarthayen naraH /24/akSayyodakagiven at the end of the zraaddha. agni puraaNa 163.16 maataamahaanaam apy evaM dadyaad aacamanaM tataH / svasti vaacyaM tataH kuryaad akSayyodakam eva ca /16/akSayyodakagiven at the end of the zraaddha. matsya puraaNa 17.50ac atha puSpaakSataan pazcaad akSayyodakam eva ca / satilaM naamagotreNa dadyaac chaktyaa ca dakSiNaam /50/akSayyodakagiven at the end of the zraaddha. padma puraaNa 1.9.173 tathaa puSpaakSataan pazcaad akSayyodakam eva ca / satilaM naamagotreNa dadyaac chaktyaa ca dakSiNaam /173/akSayyodakagiven at the end of the zraaddha, cf. varaaha puraaNa 188.115 piNDaanaaM puujanaM kaaryaM tantuvRddhyai yathaavidhi / braahmaNasya ca haste tu dadyaad akSayyam aatmavaan / dakSiNaabhiH pratoSyaapi svasti vaacya visarjayet /115/akSayyodakagiven at the end of the zraaddha. viSNudharmottara puraaNa 1.140.41 pitRRNaaM naamagotreNa jalaM deyam anantaram / braahmaNaanaaM dvijair vaacyaM caakSayaM manujezvara /41/akSayyodakamentioned in karmapradiipa 1.4.7a, 8a akSayyodakadaanaM tu arghyadaanavad iSyate / SaSThyaiva nityaM tat kuryaan na caturthyaa kadaacana /7/ arghye 'kSayyodake caiva piNDadaane 'vanejane / tantrasya tu nivRttiH syaat svadhaavaacana eva ca /8/akSemasee bhaya.akSemawhen the moon is cut through by ketu. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 4.27 [113.24, 114.5] tathaa ca paraazaraH / ... / / ketos tadviparyayaH /akSirogato cure it. manjuzriimuulakalpa 55 [685,20-21] lodhragulikaayaa saptaabhimantritayaakSiiNy anjayet / akSirogam apanayati /akSirogato cure it. manjuzriimuulakalpa 55 [716,21].akSirogato cure it. manjuzriimuulakalpa 55 [718,22-23] akSirogajvaragulmazirogRdhrasiinaaM parijapya daatavyam.akSispandanasee akSisphuraNa.akSisphuraNaa rite against it. KauzS 58.1-2 bhadraaya karNaH krozatu bhadraayaakSi vi vepataam / paraa duHSvapnyaM suva yad bhadraM tan na aa suva // akSivepaM duHSvapnyam aartiM puruSareSiNiim / tad asmad azvinaa yuvam apriye prati muncatam // yat paarzvaad uraso me angaad angaad avavepate / azvinaa puSkarasrajaa tasmaan naH paatam aMhasa iti karNaM krozantam anumantrayate /1/ akSi vaa sphurat /2/akSisphuraNazaanti for akSispandana. AzvGS 3.6.8 kSutvaa jRmbhitvaamanojnaM dRSTvaa paapakaM gandham aaghraayaakSispandane karNadhvanane ca sucakSaa aham akSiibhyaaM bhuuyaasaM suvarcaa mukhena suzrut karNaabhyaaM mayi dakSakratuu iti japet /8/akSiphuraNazaanti for akSivepana. GobhGS 3.3.34 athaaparaM cityayuupopasparzanakarNakrozaakSivepaneSu suuryaabhyuditaH suuryaabhinimluptaH indriyaiz ca paapasparze punar maam aitv indriyam ity etaabhyaam aajyaahutii juhuyaat // (praayazcitta)akSisphuraNazaanti for akSivepana. KhadGS 2.5.35 cityayuupopasparzanakarNakrozaakSivepaneSu suuryaabhyuditas suuryaabhinimrukta indriyaiz ca paapasparzaiH punar maam ity etaabhyaam aahutiir juhuyaat //akSisphuraNazaanti for the akSispandana of the snaataka. ManGS 1.3.4 yam evaMvidvaaMsam abhyudiyaad vaabhyastamiyaad vaa pratibudhya japet, punar maam aitv indriyaM punar aayuH punar bhagaH punar draviNam aitu maaM punar braahmaNam aitu maam atho yatheme dhiSNyaaso agnayo yathaasthaanaM kalpayantaam ihaivety abhyuditaH /1/ punar maatmaa punar aayur aitu punaH praaNaH punar aakuutir aitu vaizvaanaro vaavRdhaano vareNaantas tiSThato me mano amRtasya ketuH ity abhyastamitaH /2/ ubhaav evaabhyudito japed ubhaav eva vaabhyastamitaH /3/ yady acaraNiiyaan vaacared anaakrozyaan vaakrozed abhojyasya vaannam azniiyaad akSi vaa spandet karNo vaa krozed agniM vaa citim aarohet zmazaanaM vaa gacched yuupaM vopaspRzed retaso vaa skanded etaabhyaam eva mantraabhyaam aahutiir juhuyaad api vaajyalipte samidhaav aadadhyaad api vaa mantraav eva japet /4/ (snaatakadharma)akSisphuraNaazvattha is requested to calm down the damage caused by netraspanda, in a mantra used in the angaarakacaturthii, when the performer touches an azvattha tree. bhaviSya puraaNa 1.31.34 netraspandaadijaM duHkhaM duHsvapnaM durvicintanam / zaktaanaaM ca samudyogam azvattha tvaM kSamasva me /34/akSisphuraNaazvattha is requested to calm down the damage caused by akSispanda, in a mantra used in the angaarakacaturthii, when the performer touches an azvattha tree. bhaviSya puraaNa 4.31.20 akSispandaM bhujaspandaM duHsvapnaM durvicintitam / zatruuNaaM ca samutthaanam azvattha zamayasva me /20/ (angaarakacaturthii)akSitaRV 9.113.7 yatra jyotir ajasraM yasmiMl loke svar hitam / tasmin maam dhehi ... loke akSite ... . Gonda, 1966, loka, p. 88f.akSitaAV 3.29.4-5 pancaapuupaM zitipaadam aviM lokena saMmitam / pradaatopajiivati pitRRNaaM loke 'kSitam /4/ abc = 4abs suuryamaasayor akSitam /5/ (J. Sakamoto-Goto, 2000, iSTaapuurta, p. 486.)akSitaojas and viirya, being akSita, approach the yajamaanaloka. MS 3.2.6 [24,9-11] triSTubhaa saadayaty ojo9 vai viiryaM triSTub oja eva viiryam avarunddhe puurNe saadayaty akSite yajamaana10kokam upatiSThete (agnicayana, aahavaniiya).akSitatwo akSitaa kulyaas of milk and water. ZB 13.8.4.2 atha dakSiNataH parivakre khananti / te kSiireNa codakena ca puurayanti te hainam amuSmiM loke 'kSite kulye upadhaavataH saptottaratas taa udakena puurayanti na ha vai sapta sravantiir agham atyetum arhaty aghasyaivaanatyayaaya /2/ (zmazaanakaraNa)akSitaa mantra showing hope of imperishability of the offering. JaimGS 1.4 [5,5-7] athaastiirNaan darbhaan aaniiya praNiitaanaaM ca sruvasya copariSTaat kRtvaapasraavayan japati sad asi san me bhuuyaaH sarvam asi sarvaM me bhuuyaaH puurNam asi puurNaM me bhuuyaa akSitam asi maa me kSeSThaa iti. In the paakayajna.akSitaBharGS 2.14 [46,6-9] athaannam abhimRzati pRthivii te paatraM dyaur apidhaanaM brahmaNas tvaa mukhe juhomi braahmaNaanaaM tvaa praaNaapaanayor juhomy akSitam asi maiSaaM kSeSThaa amutraamuSmin loke pRthivii samaa tasyaagnir upadraSTarcas te mahimaa // then follow other two mantras with variation of the part pRthivii samaa ... upadraSTarcas. In the maasizraaddha.akSitisee akSaya.akSitiH.-P. Schmidt, 1997, ahiMsaa and rebirth, p. 216. JB 2.53-54: the fruits of the sacrificial work, which are transitory, are consumded in yonder world, can be preserved by zraddhaa.akSitiJ. Sakamoto-Goto, 2000, iSTaapuurta, p. 489: So lehrt z.B. kezin daarbhya einen goldenen Vogel im Austausch gegen die Lehre von der diikSaa, dass die Unvergaenglichkeit des iSTaapuurta nicht anders as zraddhaa- `Glaube' ist, die ferner mit den Wassern identifiziert wird (vgl. 4.3): KB 7.4 [sakRdiSTasya akSiti-]; vaadhuulasuutra, anvaakhyaana, no. 37 (Caland AO 6.147-150) [iSTaapuurtasya akSiti-]; JB 2.54 [iSTaapuurtasya akSiti-]. In TB 3.11.8.5 fragt naciketas den Todesgott (mRtyu-) nach der iSTaapuurtasya akSiti-, und laesst sich uber den Ritu agni naaciketa unterrichten.akSitiPSO 20.43.5cd taM tvaa yam akSitam akSitaye pibanti sa naH somaH pra tirad diirtham aayuH // (M. Kajihara, 2002, The brahmacaarin in the Veda, p. 194.)akSitiTB 3.11.8.4-5 dvitiiyaM vRNiiSveti /4/ iSTaapuurtayor akSitiM bruuhiiti hovaaca / tasmai haitam agniM naaciketam uvaaca / tato vai tasyeSTaapuurte naa kSiiyete / naasyeSTaapuurte kSiiyete / yo 'gniM naaciketaM cinute / ya u cainam evaM veda /akSitikezin daarbhy sakRdiSTasyaakSiti or the imperishablity of once offered, that is zraddhaa. KB 7.4 [30,3-6; 20-24] athaataH kaizinii diikSaa kezii ha daarbhyo 'diikSito niSasaada taM3 ha hiraNmayaH zakuna aapatyovaacaadiikSito vaa asi diikSaam ahaM veda4 taaM te bravaaNi sakRd ayaje tasya kSayaad vibhemi sakRd iSTasyaaho tvam akSitiM5 vettha taaM tvaM mahyam iti sa ha tathety uvaaca tau ha saMprocaate ... atha khalu zraddhaiva sakRd iSTasyaakSitiH20 sa yaH zraddadhaano yajate tasyeSTaM na kSiiyata aapo 'kSitir yaa imaa eSu21 lokeSu yaaz cemaa adhyaatmaM sa yo mayy akSitir iti vidvaan yajate tasyeSTaM22 na kSiiyata etaam u haiva tat kezii daarbhyo hiraNmayaaya zakunaaya sakRd i23STasyaakSitiM provaaca. (agniSToma, kaizinii diikSaa)akSitiJB 2.53 [178,22-23] iSTaapuurtasya tvam akSitiM vettha.akSitiof a thousand cows: mythical explanation that a thousand cows do not perish, even if they are consumed. JB 2.254 [269,24-29] (Rta anidhanam18 iinidhanaM triNidhanam iti) ... iizaanasya devasyaakhalasya saamaaniizvaro yaja21maanasya pazuun abhimantor iti / iizaanasya devasyaakhalasya saamaaniizvaro yaja22maanasya pazuun abhimantor iti / aparasyam iva tu haasya sahasraM dattaM syaat /23 kaaryaaNy eva sahasrasya dharataayai / (gargatriraatra, aajidoha)akSitiJB 2.259 [271,15-19] zabali samudro 'sy akSitir brahmadevii prathamajaa Rtasyaikam akSaraM kSarasi vimaanary abhiimaan lokaan amRtaM duhaanaa taaM tvaa vidma sarame diidyaanaam akSitiM devebhyo bhaasaa tapantiim / tejo 'si zukram asy amRtam asy annam asi mahad asy eSaasi mahi taaM tvaa tathaa veda / tasyaaM tvayi etaaM dakSiNaaM nidadhe 'kSitim akSiiyamaaNaaM zriyaM devaanaaM bRhaj jyotir vasaanaaM prajaanaaM zaciSTaam aavRtam anugeSam // this mantra is similar to that used in the zabaliihoma in other texts, see zabaliihoma.akSitiGB 1.3.22 [92,3-4] agnihotraM ca maa paurNamaasaz ca yajnaH purastaat pratyancam ubhau kaamaprau bhuutvaakSityaa sahaavizataam. Then follow similar expressions.akSitiBodhGS 4.1.7 atha yadi praNiitaaH praNiiyamaanaaH praNiitaa vaa paraasicyeraMs taa abhimantrayate akSito 'sy akSityai tvaa maa me kSeSThaa amutraamuSmin loke // (praayazcitta)akSitiof svadhaa given in the loSTaciti. BaudhPS 1.15 [24,4-6] athaitad abhivaanyaayai dugdham ardhapaatraM dakSiNata upadadhaa4ty eSaa te yamasaadane svadhaa nidhiiyate gRhe / akSitir naama te asaa5v ity (TA 6.7.2.f) atra yajamaanasya naama gRhNaati.akSiva or akSiivaPW. s.v. akSiva: 1) m. Name einer Pflanze, Hyperanthera (Guilandina) Moringa (zobhaanjanavRkSa) Bhar. zu AK. im ZKD. ... , s.v. akSiiva: 2) m. Name einer Pflanze, Hyperanthera (Guilandina) Moringa AK. 2,4,2,11, H. 1134, Med. v.31.akSiva or akSiivathe azvattha grown in the akSiiva is an ingredient for a prataana to protect a house from sarpas and viSa. arthazaastra 1.20.5 jiivantiizvetaamuSkakapuSpavandaakaabhir akSiive jaatasyaazvatthasya prataanena guptaM sarpaa viSaaNi vaa na prabhavanti /5/akSiva or akSiivathe azvattha grown in the akSiiva is an ingredient for a maNi for removing all poisons. arthazaastra 14.4.12 jiivantiizvetaamuSkakapuSpavandaakaanaam akSiive jaatasyaazvatthasya maNiH sarvaviSaharaH /12/ akSivepanasee akSisphuraNa.akSNayaaKS 20.9 [29,7] akSNayopadadhaati tasmaad akSNayaangaani pazavo haranto yanti. (agnicayana, praaNabhRt-iSTakaas.)akSNayaaMS 3.2.8 [28,7-9] akSNayaa saadayati pazuM vaa etad aakramayati tasmaat pazavo 'kSNayaangaani praharanto yanti. (agnicayana, praaNabhRt-iSTakaas.)akSNayaaMS 3.6.3 [62.13-14] uurdhvaM caavaancaM ca paavayaty uurdhvaz ca hy ayam avaaG ca praaNo yaM dviSyaat tam akSNayaa paavayet praaNaan asya mohayati pramaayuko bhavati. (diikSaa)akSNayaaMS 3.10.3 [133,13-15] akSNayaangaanaam avadyati pazuM vaa etad aazrumayati tasmaat pazavo akSNayaangaani praharanto yanti.akSNayaaTS 5.2.7.5 akSNayaa vyaaghaarayati tasmaad akSNayaa pazavo 'ngaani praharanti. In the corresponding context KS 20.5 [23,18] describes as follows: sarvaa dizo 'nuparicaaraM juhoti; ZB 7.4.1.32 athainam upavizyaabhijuhoti / aajyena pancagRhiitena tasyokto bandhuH sarvataH parisarpaM sarvaabhya evainam etad digbhyo 'nnena priiNaati and ZB 7.4.1.35 pazcaad agneH praaG aasiino / 'thottarato dakSiNaatha purastaat pratyaGG atha jaghanena pariitya dakSiNata udaGG aasiinas tad dakSiNaavRt tad dhi devatraathaanupariitya pazcaat praaG aasiinas tatho haasyaitat praag eva karma kRtam bhavati. (agnicayana)akSNayaaTS 5.4.5.1 akSNayaa vyaaghaarayati tasmaad akSNayaa pazavo 'ngaani praharanti.akSNayaaTS 5.2.10.5 akSNayaa upadadhaati tasmaad akSNayaa pazavo 'ngaani praharanti. (agnicayana, praaNabhRt-iSTakaas.)akSNayaaTS 5.3.5.3 akSNayopa dadhaati tasmaad akSNayaa pazavo 'ngaani pra haranti (agnicayana, viraaj).akSNayaaTS 6.3.6.3 akSNayaa pariharati vadhyaM hi pratyancaM pratimuncanti vyaavRttyai.akSNayaaTS 6.3.10.5-6 ... evaMruupam evaaMzvadaabhyoH /2/ (agniSToma, vaayavya paatras)aMzur ekaakSaraH:: vaac. JB 1.114 [49,16].aMzuvarman erasee maanadeva era.am-'anpacken, angreifen, schwoeren'. K. Hoffmann, Aufsaetze, pp. 288-305.ama'Angriffskraft'. K. Hoffmann, Aufsaetze, p. 291.amaa kR- 'nach Hause bringen', K. Hoffmann, Aufsaetze, p. 349.amaa kR-in the final treatment of the dead body of a diikSita for a soma sacrifice. AzvZS 6.10.7 ahatasya vaasasaH paazataH paadamaatram avacchidya proNuvanti pratyagdazenaaviHpaadaM /6/ avacchedam asya putraa amaa kurviiran /7/ comm. hereon: amaa kurviiran sviikurviirann ity arthaH.amaantasee kRSNaantamaasajnaana.amaantasee puurNimaanta.amaantaKane 5: 641. In some parts (North India and Telangana) and communities the months are puurNimaanta, while other parts (Bengal, Maharashtra and south India) follow the amaanta.amaantaA.S. Gopani, The riSTasamuccaya of durgadeva, 1945, Introduction, p. 8: Kielhorn's decisive conclusion on inscriptional evidence that months used in the zaka saMvat were almost always amaanta. (note 5: IA, 1896, pp. 271f.amaantaa passage in KB 1.3 suggests the amaanta: KB 1.3 [2,11-18] tad aahuH kasminn Rtau punar aadadhiiteti varSaasv iti haika aahur varSaasu11 vai sarve kaamaaH sarveeSaam eva kaamaanaam aaptyai madhyaavarSe punarvasuu nakSatram udiikSya12 punaraadadhiita punar maa vasu vittam upanamatv ity atho punaHkaamasyopaaptyai tad vai13 na tasmin kaale puurvapakSe punarvasubhyaaM saMpadyate yaivaiSaaSaaDhyaa upariSTaad a14maavaasyaa bhavati tasyaaM punar aadadhiita saa punarvasubhyaaM saMpadyata upaapto15 'maavaasyaayaaM kaamo bhavaty upaapto varSaasuupaaptaH punarvasvos tasmaat tasyaaM puna16r aadadhiita. H. Oldenberg, Kleine Schr., p. 657.amaantaH. Falk, 1986, Bruderschaft, p. 145: Nach vedaangajyotiSaa 6 beginnt das Jahr mit der hellen (zukla), der ersten Haelfte des Monats maagha. Aehnlich garga (Weber Vedakalender 17) pakSaaNaaM zukla aadyaH.amaantabhaviSya puraaNa 2.2.6.2cd zuklapratipadaM praapya yaavaddarzaM ca aindavaH.amaantabhaviSya puraaNa 2.2.8 takes the amaanta system. Verse 112 prescribes the zivaraatri on the kRSNa caturdazii in the month of phaalguna.amaantabhaviSya puraaNa 4.29.4-11 aadau maargazire ... / dvitiiyaayaaM tRtiiyaayaam upoSitaa /4/ ... tathaa kRSNatRtiiyaayaaM sopavaasa ... /7/ ... pauSasyaaditRtiiyaayaam sopavaasaa .. /9ab/ ... evaM kRSNatRtiiyaayaaM ... /11ab/ amaantabhaviSya puraaNa 4.39.2,4cd,5,7ab maargaziirSe zubhe maasi pancamyaam niyatavrataH / SaSThiim upoSya .... /2/ ... bhaktyaa tu vipraan saMpuujya saptamyaaM kSiirabhojanam /4/ kRtvaa kuryaat phalatyaagaM yaa ca syaat kRSNasaptamii / etaam upoSya vidhivad anenaiva krameNa tu /5/ ... SaSThyor ubhayor mahaaraaja yaavat saMvatsaram tataH /. In the kamalaSaSThii.amaantabhaviSya puraaNa 4.97.2cd, 13ab maargaziirSatrayodazyaaM sitaayaam ekabhun naraH / By mentioning this, the description of the zivacaturdaziivrata begins and in v. 13ab tataH kRSNacaturdazyaam etat sarvaM samaacaret the deeds to be done in the kRSNapakSa follows.amaanatabhaviSya puraaNa 4.102.86 prescribes the day of the vaTasaavitrii as jyeSTha, pancamii. According to the popular customs this festival is performed on the full moon day of the jyeSTha.amaantagaruDa puraaNa 1.131.3-21 kRSNajanmaaSTamii is performed on zraavaNa kRSNa aSTamii.amaantanaarada puraaNa 1.110.5 caitre maasi jagad brahmaa sasarja prathame 'hani / zuklapakSe samagraM vai taaa suuryodaye sati /5/ 117.27-40: kRSNajanmaaSTamii is performed in the month of zraavaNa.amaantapadma puraaNa 6.135 follows the amaanta system? 29cd-30 nabhasye parapakSe tu pratyahaM vaa surezvari /29/ amaavaasyaadine samyak zraaddhadaane ca yat phalam / naras tat phalam aapnoti saambhramatyaavagaahanaat /30/ In the saabhramatiimaahaatmya.amaantaskanda puraaNa 2.4.9. where the diipaavalii is prescribed follows the amaanta system, because the diipaavalii is said to begin on the day of aazvina, kRSNa, trayodazii. See v. 18a, particularly v. 43cd iSe bhuute ca darze ca kaarttike prathame dine.amaantaskanda puraaNa 2.8.3.75. A mantra given here: namas te maasamaasaante jaayamaana punaH punaH / gRhaaNaarghyaM zazaanka tvaM rohiNyaa sahito mama // shows the amaanta system. In the candrasahasravrata-udyaapana.amaantaskanda puraaNa follows the amaanta system? skanda puraaNa 7.1.107.69 describes the diipapradiipana in the shrine of brahmaa and this description comes after the description of the rathayaatraa of brahmaa on the puurNimaa of the month of kaarttika in verses 107.55-68.amaanuSabhayacomm. on saamavidhaana 2.4.1 [118,10] amaanuSe bhaye vyaaghraadau.amaanuSabhayaa rite to ward off it. saamavidhaana 2.4.1 [118,6-7] amaanuSe bhaye kayaanaayaas tRtiiyam aavartayan nainaM hiMsanti //amaanuSabhayacf. pratyangirasakalpa even against amaanuSii kRtyaa. Rgvidhaana 4.4o-42 (8.3-5) tasyaabhicarataH saakSaad aangirasa RSeH svayam / pratyangirasakalpena (RVKh 4.5) sarvaM tat pratibaadhate /40/ amaanuSiir abhicaret kRtyaaH suuktaM japann idam (RVKh 4.5) / mucyate sarvato 'niSTaat kiM punar maanuSaad bhayam /41/ tapasvii niyato daantaH prayoktaa ced bhaved RSiH / sarvaM tarati zaantaatmaa tapo hi sumahad balam /42/ pratyabhicaara.amaatyasee bhaya for the amaatyas.amaatyasee family.amaatyasee mantrin.amaatyasee zaraNya.amaatyaPW. amaatyaa (von amaa) P. 4,2,104, Sch. m. 1) Hausgenosse, Eigener, angehoeriger: sa no vedo amaatyam agnii rakSatu vizvataH / utaasmaan paantv aMhasaH Agni bewahre uns Habe, Angehoerige (collectiv) und schuetze uns selbst RV 7.15.3. yaM me niSTyo yam amaatyo nicakhaana VS 5.23. anvanco 'maatyaaH (die Angehoerigen des Verstorbenen) AzvGS 4.2.6. KatyZS 21.3.7. 2) (ein Gefahrte des Koenigs) Minister AK. 2,8,1,4. 3,4,5,30. Trik. 2,8,24. H. 714. 719. manu smRti 7.60, manu smRti 7.65, manu smRti 7.141, manu smRti 7.157, manu smRti 9.234, manu smRti 9.294. N. 8,21. 26,30. raamaayaNa 1.7.2, raamaayaNa 1.7.16. ... .amaatyasons and brothers are regarded as amaatyas and they participate in the vaisarjana homa. ApZS 11.16.12-15 sam apivrataan hvayadhvam iti saMpreSyati /12/ yajamaanasyaamaatyaan saMhvayanti /13/ adhvaryuM yajamaano 'nvaarabhate / yajamaanaM patnii / patniim itare putrabhraataraH /14/ ahatena vaasasaamaatyaan saMpracchaadya vaasaso 'nte srugdaNDam upaniyamya pracaraNyaa vaisarjanaani juhoti /15/ (agniSToma, praNayana of agni and soma, vaisarjana)amaatyathey participate in the daakSiNa homa. ApZS 13.5.6 dakSiNena vedim avasthitaasu dakSiNaasuuttareNa havirdhaanaM gatvottareNaagniidhriiyaM dhiSNiyaM pariitya puurvayaa dvaaraa praagvaMzaM pravizyaatra yajamaanasyaamaatyaanaaM saMhvayanaady aa srugdaNDopaniyamanaat kRtvaa pracaraNyaa dakSiNaani(>daakSiNaani??Caland's note 3 hereon) juhoti /6/ (agniSToma, maadhyaMdinasavana, dakSiNaa)amaatyacommentary on LatyZS 5.3.6 amaatyaaH putrapautraadayo bhRtyaaH.amaatyavaijayantii on HirZS 7.1 [609,19] amaatyaaH putrapautraadayaH.amaatyacommentary on KatyZS 21.3.6 [985,22] amaatyaanaaM putrapautraadiinaam.amaatyacommentary on KatyZS 3.7 [986,8] amaatyaa mRtasya putrapaudraadyaaH.amaatyavaijayantii on HirZS 7.8 [739,5-6] amaatyaa bhraatRputraadayaH, bhraatRputraadiinaaM patnayaH5 aprattaaH kanyaaz ca / prattaanaaM gotraantarasaMkraamaan na grahaNam.amaatyathe female members of the family are not included. ApZS 8.5.41 = ApZS 8.17.1 yaavanto yajamaanasyaamaatyaaH sastrikaas taavanty ekaatiriktaani.amaatyathe female members of the family are not included. HirZS 5.5 [487,12] yaavanto yajamaanasyaamaatyaaH sastrikaas tata ekaadhikaan.amaatyathe female members of the family are not included. VaikhZS 9.10 [98,16] yaavanto yajamaanasyaamaatyaaH sastrikaas teSaam.amaatyathe female members of the family are not included. KatyZS 21.3.7-8 zariiraaNi graamasamiipam aahRtya kumbhena talpe kRtvaahatapakSeNa paritatyaayaseSu vaadyamaaneSu viiNaayaaM coddhataayaam amaatyaas tris triH parikraamanty uttariiyair upavaajanair vopavaajayantaH /7/ striyo vaa /8/ (loSTaciti)amaatyathe female members of the family are not included. BaudhPS 1.3 [5,15-6,1] etasmin kaale 'syaamaatyaas tisRbhs tisRbhir anguliibhir upahatya paaMsuun aMseSv aavapante15 khalvaghannaasyaaghanno evaagham ity athaasya bhaaryaaH kaniSThaprathamaaH prakiirNakezyo16 vrajeyuH paaMsuun aMseSv aavapamaaNaaH. See also BaudhPS 1.3 [6,13] evam amaatyaa evaM striyaH = 1.3 [7,2] = 1.3 [7,9-10] = 1.14 [20,13-14].amaatyathe female members of the family are not included. HirPS 4.4 [47,7] evam amaatyaaH striyaz ca.amaatyasome amaatyas are havirucchiSTaaza/havirbhojana. BharZS 8.13.14 amaatyebhyaH odanaan upaharanti yaavanto havirucchiSTaazaa bhavanti /14/ (caaturmaasya, saakamedha)amaatyasome amaatyas are havirucchiSTaaza/havirbhojana. ApZS 8.11.8 ye yajamaanasyaamaatyaa havirucchiSTaazaas ta odanazeSaan praaznanti / Rtvijo 'nye vaa braahmaNaaH /8/ (caaturmaasya)amaatyasome amaatyas are havirucchiSTaaza/havirbhojana. HirZS 5.3 [473,1-2] amaatyebhya odanaan upaharanti ye havirbhojanaa bhavanti. (caaturmaasya)amaatyain a rite to prevent somebody from going away from the householder. HirGS 1.14.2 yam amaatyam antevaasinaM preSyaM vaa kaamayeta dhruvo me 'napaayii syaad iti ... /2/ (Oldenberg's tr. (p. 175): If he wishes that one of his companions, or a pupil, or a servant should faithfully remain with him and not go away ... .amaatyain a rite to prevent somebody from going away from the householder. HirGS 1.14.4 yasmaa amaatyaa antevaasinaH preSyaa vaa ... .amaatyathe amaatyas look at the pRSaataka in the pRSaatakaa/aazvayujii. ParGS 2.16.4 dadhimadhughRtamizram amaatyaa avekSante aayaatv indra ity anuvaakena (RV 4.21.1-11) /4/ (pRSaatakaa/aazvayujii)amaatyasit down on the earth in the pratyavarohaNa. AzvGS 2.3.7-9 pazcaad agneH svastaraH svaastiirNas tasminn upavizya syonaa pRthivii bhava iti japitvaa saMvizet saamaatyaH praakziraa udaGmukhaH /7/ yathaavakaazam itare /8/ jyaayaaJ jyaayaan vaanantaraH /9/amaatyathe rest of dhaanaas is given to amaatyas in the zravaNaakarma. AzvGS 2.1.8 amaatyebhya itaraa dadyaat /8/amaatyaparidaana in the zravaNaakarma of the family members to the snake deity. AzvGS 2.1.10-13 pradakSiNaM pariitya pazcaad baler upavizya sarpo 'si sarpataaM sarpaaNaam adhipatir asy annena manuSyaaMs traayase 'puupena sarpaan yajnena devaaMs tvayi maa santaM tvayi santaH sarpaa maa hiMsiSur dhruvaaM te paridadaami iti /10/ dhruvaamuM te dhruvaamuM ta ity amaatyaan anupuurvam /11/ dhruva maaM te paridadaamiity aatmaanam antataH /12/ nainam antaraa vyaveyur aa paridaanaat /13/amaatyaparidaana in the zravaNaakarma, of the family members to the snake deity here called dhruva. ManGS 2.16.4 dhruvaamuM te paridadaamiiti sarvaamaatyaan naamagraaham aatmaanaM ca /4/amaatyaamaatyas of the bridegroom plant tokmas for the new couple. BodhGS 1.5.9 atraabhyaam amaatyaas tokmaany aaropayante /9/ (vivaaha)amaatyabefore the corpse of the dead is carried to the cremation ground his amaatyas and his wives throw dust on their own shoulders in the pitRmadha. BaudhPS 1.3 [5,15-6,1] etasmin kaale 'syaamaatyaas tisRbhs tisRbhir anguliibhir upahatya paaMsuun aMseSv aavapante15 khalvaghannaasyaaghanno evaagham ity athaasya bhaaryaaH kaniSThaprathamaaH prakiirNakezyo16 vrajeyuH paaMsuun aMseSv.amaatyain the loSTaciti the participants including the amaatyas go round the asthikumbha in the middle between the village and the cremation ground. BaudhPS 1.14 [20,11-21,1] athainaM lohitena carmaNaanaDuhenaabhighaatam abhighaataM trir apasalaiH pariyanty ajinamau ajinamau iti tris trir eva raatreH pariyanti trir ahna evam amaatyaa evaM striyas tadanu nartakyaz caanunRtyeyur yaz caapahanyate khaaryaaM vaa palve vaa samavazamayante yad eSaaM samavazamitavyaM bhavati tena tathaa prayayuH.amaatyacarman of anaDvah is spread to the west of a fire and amaatyas are caused to sit down there in the zaantikarma described after the pitRmedha. AzvGS 4.6.8 athaagnim upasamaadhaaya pazcaad asyaanaDuhaM carmaastiirya praaggriivam uttaraloma tasminn amaatyaan aarohayed aarohataayur jarasaM vRNaanaa iti (RV 10.18.6) /8/amaatyaa paridhi is placed around the fire, a stone is placed to the north of it, aajya offerings are performed and the performer looks at his amaatyas in the zaantikarma after the pitRmedha. AzvGS 4.6.9-10 imaM jiivebhyaH paridhiM dadhaamiiti (RV 10.18.4) paridhiM paridhyaat /9/ antar mRtyuM dadhataaM parvatenety azmaanam ity uttarato 'gneH kRtvaa paraM mRtyo anu parehi panthaam iti catasRbhiH (RV 10.18.1-4) pratyRcaM hutvaa yathaahaany anupuurvaM bhavantiity (RV 10.18.5) amaatyaan iikSate /10/amaatyabhaya for the amaatyas, the daNDasthaayin moon brings danger to the amaatyas. AVPZ 50.5.2ab daNDasthaayii tv amaatyaanaaM bhayaM rogaM vinirdizet /amaatyabhaya for the amaatyas, at the time of ullekha in the grahayuddha amaatyapiiDaa will occur. AVPZ 51.2.4 prasavye vigrahaM bruuyaat saMgraamaM razmisaMgame / lekhane 'maatyapiiDaa syaad bhedane tu janakSayaH /4/amaavaasyanote, it is replaced by dadhi during the gavaamayana. JB 2.38 (Caland Auswahl 135), see ZB 12.3.5.3-10.amaavaasyaasee amaanta.amaavaasyaasee avaapya.amaavaasyaasee kuhuu.amaavaasyaasee maagha amaavaasyaa.amaavaasyaasee pancadazii.amaavaasyaasee parvan.amaavaasyaasee paurNamaasii.amaavaasyaasee puurNamaasa and amaavaasyaa.amaavaasyaasee siniivaalii.amaavaasyaasee upavasatha, how to determine it.amaavaasyaathere are two amaavaasyaas, siniivaalii and kuhuu.amaavaasyaaa suukta. AV 7.79.1-4.amaavaasyaaworshipped in the paarvaNa homa, darzapuurNamaasa. BaudhZS 1.17 [26,3-5] avatte sviSTakRti sruveNa paarvaNau homau juhoty RSabhaM vaajinaM22 vayaM puurNamaasaM yajaamahe / sa no dohataaM suviiryaM raayaspoSaM26,1 sahasriNam / praaNaaya suraadhase puurNamaasaaya svaaheti (TB 3.7.5.13) paurNamaa2syaam amaavaasyaa subhagaa suzevaa dhenur iva bhuuya aapyaayamaanaa /3 saa no dohataaM suviiryaM raayaspoSaM sahasriNam / apaanaaya4 suraadhase 'maavaasyaayai svaahety (TB 3.7.5.13) amaavaasyaayaam.amaavaasyaaamaavaasyaa is worshipped by offering aajya in the nakSatreSTi. TB 3.1.5.15 athaitad amaavaasyaayaa aajyaM nirvapati / kaamo vaa amaavaasyaa / kaama aajyam / kaamenaiva kaamaM samardhayati / kSipram enaM sa kaama upanamati / yena kaamena yajate / ... /15/ (nakSatreSTi)amaavaasyaanirvacana. TS 2.5.3.6-7 indro vRtraM hatvaa paraam paraavatam agachad apaaraadham iti manyamaanas ... so 'maavaasyaam praty aagachat taM devaa abhi sam agachantaamaa vai naH /6/ adya vasu vasatiitiindro hi devaanaaM vasu tad amaavaasyaayaa amaavaasyatvam.amaavaasyaanirvacana. ZB 1.6.4.5 ... eSa vai somo raajaa devaanaam annaM yac candramaaH sa yatraiSa etaaM raatriM na purastaan na pazcaad dadRze tad imaM lokam aagacchati sa ihaivaapaz cauSadhiiz ca pravizati sa vai devaanaaM vasv annaM hy eSaaM tad yad eSa etaaM raatrim ihaamaa vasati tasmaad amaavaasyaa naama...amaavaasyaarakSas are active in the night of the new moon day. KS 10.5 [129,20-130,1] amaavasyaaM raatriiM nizi yajetaamaavasyaaM vai raatriiM nizi rakSaaMsi prerate puurNaany evainaany apavapati. (a kaamyeSTi for an aamayaavin)amaavaasyaaZB 6.2.2.16 ... amaavaasyaayaam aalabhetety u haika aahur asau vai candraH prajaapatiH sa etaaM raatrim iha vasati...In the agnicayana.amaavaasyaaZB 13.8.1.3 ... amaavaasyaayaam amaavaasyaa vaa ekanakSatram eko hi yad v etaaM raatriM sarvaani bhuutaani saMvasanti teno taM kaamam aapnoti yaH sarveSu nakSatreSu /3/ (loSTaciti)amaavaasyaa:: ekanakSatra, see ekenakSatra :: amaavaasyaa.amaavaasyaa:: kaama. TB 3.1.5.15 (nakSatreSTi, aajya to amaavaasyaa).amaavaasyaa:: sarasvatii, see sarasvatii :: amaavaasyaa.amaavaasyaaa nakSatra on the day of which a cow is not driven away from her calf: paurNamaasii, aSTakaa, amaavaasyaa, citraa, azvattha. MS 4.2.12 [35,20-36,2] pazavo vai sRSTaa20 etaani nakSatraaNy anvapaakraaman paurNamaasiim aSTakaam amaavaasyaaM citraam a21zvatthaM tasmaat teSu gaur naapaakRtyaa yaam apaakuryaat taam asya pazavo 'nvapa36,1kraameyuH /12/. (gonaamika)amaavaasyaaa nakSatra; a cow is not driven away from her calf. ManZS 9.5.6.22 paurNamaasiim aSTakaam amaavaasyaaM citraam azvatthaM na gaam apaakuryaat /22/ (gonaamika)amaavaasyaathe upavasatha of the darzapuurNamaasau is to be performed on the uttaraa paurNamaasii and the puurvaa amaavaasyaa. KB 3.1 [8,18-23] ... puurvaam paurnamaasiim upavased iti18 paingyam uttaraam iti kauSiitakaM yaaM paryastamayam utsarped iti saa sthitir uttaraaM19 paurNamaasiim upavased anirjnaaya purastaad amaavaasyaayaaM candramasaM yad upavasati20 tena puurvaaM priiNaati yad yajate tenottaraam uttaraam upavased uttaraam u ha vai21 samudro vijate somam anu daivatam etad vai devasatyaM yac candramaas tasmaad uttaraa22m upavaset /1/ (H. Oldenberg, Kl. Schr., p. 656, n. 3.)amaavaasyaafor the performance of the iSTi, pazu, and soma. ApZS 10.2.8 yadiiSTyaa yadi pazunaa yadi somena yajetaamaavaasyaayaaM vaiva paurNamaasyaaM vaa yajeta /8/amaavaasyaathe svaadhyaaya which is practised on the new moon day when it storms is a tapas. TA 2.14 tasya vaa etasya yajnasya megho havirdhaanaM vidyud agnir varSaM havis tanayitnur vaSaTkaaro yad avasphuurjati so 'nuvaSaTkaaro vaayur aatmaamaavaasyaa sviSTakRt / ya evaM vidvaan meghe varSati vidyotamaane stanayaty avasphuurjati pavamaane vaayaav amaavaasyaayaaM svaadhyaayam adhiite tapa eva tat tapyate tapo hi svaadhyaaya iti / ... /14/amaavaasyaaa time of the performance of the loSTaciti/pitRnidhaana, because the pitRs are at home. KauzS 83.8 maaghe nidadhyaan maaghaM bhuud iti /5/ zaradi nidadhyaac chaamyatv agham iti /6/ nidaaghe nidadhyaan nidahyataam agham iti /7/ amaavaasyaayaaM nidadhyaad amaa hi pitaro bhavanti /8/amaavaasyaatime of the performance of the loSTaciti. BaudhPS 1.14-15 [21,1-3] yad ahar na21,1 purastaan na pazcaac candramasaM pazyeyus te mahaaraatra utthaaya prayayuH /14/2 te mahaaraatra utthaaya prayayur jnaatvaa zmazaanakaraNam.amaavaasyaatime of the performance of the zaantikarma in the pitRmedha. AzvGS 4.6.1 guruNaabhimRtaa anyato vaapakSiiyamaaNaa amaavaasyaayaaM zaantikarma kurviiran /1/amaavaasyaadefinition. GobhGS 1.5.4 atha yad ahaz candramaa na dRzyeta taam amaavaasyaam /4/ See also a long commentary on GobhGS 1.5.4-12 on pp. 138-175.amaavaasyaadefinition. GobhGS 1.5.7-10 yaH paramo vikarSaH suuryaacandramasoH saa paurNamaasii yaH paramaH saMkarSaH saamaavaasyaa /7/ yad ahas tv eva candramaa na dRzyeta taam amaavaasyaaM kurviita /8/ dRzyamaane 'py ekadaa /9/ gataadhvaa bhavatiiti /10/amaavaasyaaon the amaavaasyaa one of the sixteen zraaddhas before the sapiNDiikaraNa is not to be performed. AzvGPZ 3.9 [170,11-14] na dvitripuSkareSu nandaabhuutaamaavaasyaabhaargavakRttikaasu kuryaad bhadraasu tithiSu11 bhaanubhaumamandaanaaM tripaadarkSaaNaaM ca yoge tripuSkaram akSararkSayor ekatarayoge dvipuSkaraaNi12 taaniimaani SoDaza zraaddhaani sve sve kaale kRtvaa puurNasaMvatsare mRtaahe sapiNDiikaraNaM13 kuryuH / (ekoddiSTa)amaavaasyaakaalanirNaya. karmapradiipa 2.6.1-11 piNDaanvaahaaryakaM zraaddhaM kSiiNe raajani zasyate / vaasarasya turiiye 'Mze naatisaMdhyaasamiipataH /1/ yadaa caturdazii yaamaM turiiyam anupuurayet /amaavaasyaa kSiiyamaaNaa tadaiva zraaddham iSyate /2/ yad uktaM yad ahas tv eva darzanaM naiti candramaaH / anayaapekSayaa jneyam kSiine raajani cety api /3/ yac coktaM dRzyamaane 'pi tac caturdazyapekSayaa / amaavaasyaaM pratiikSed vaa tadante vaapi nirvapet /4/ aSTame 'Mze caturdazyaaH kSiiNo bhavati candramaaH / amaavaasyaaSTame 'Mze ca punaH kila bhaved aNuH /5/ aagrahaayaNy amaavaasyaa tathaa jyeSThasya yaa bhavet / vizeSam asyaaM bruvate candracaaravido janaaH /6/ atrendur aadye prahare 'vatiSThec caturthabhaagonakalaavaziSTaH / tadanta eva kSayam eti kRtsna evaM jyotizcakravido vadanti /7/ yasminn abde dvaadazaikaz ca yavyas tasmiMs tRtiiyaapare dRzyo niyato 'pajaayate / evaM caaram candramaso viditvaa kSiiNe tasminn aparaahNe ca dadyaat /8/ saMmizraa yaa caturdazyaa amaavaasyaa bhavet kva cit / kharvitaaM taaM viduH ke cid gataadhvaam iti caapare /9/ vardhamaanaam amaavaasyaaM labhec ced apare 'hani / yaamaaMs triin adhikaan vaapi pitRyajnas tato bhavet /10/ pakSaadaav eva kurviita sadaa pakSaadikaM carum / puurvaahNa eva kurvanti viddhe 'py anye maniiSiNaH /11/ difficult to understand.amaavaasyaautpatti. matsya puraaNa 14.amaavaasyaanirvacana. padma puraaNa 1.9.11-18 pitRRNaaM lokasaMgiitaM kathayaami zRNuSva tat /10/ lokaaH somapathaa naama yatra maariicanandanaaH / vartante yena pitaro yaan devaa bhaavayanty alam /11/ agniSvaataa iti khyaataa yajvaano yatra saMsthitaaH / acchodaa naama teSaaM tu kanyaa bhuud varavarNinii /12/ acchodaM ca saras tatra pitRbhir nirmitaM puraa / acchodaatha tapaz cakre divyaM varSasahasrakam /13/ aajagmuH pitaras tuSTaa daasyantaH kila te varam / divyaruupadharaaH sarve divyamaalyaanulepanaaH /14/ sarve pradhaanaa balinaH kusumaayudhasaMnibhaaH / tan madhye 'maavasuM naama pitaraM viikSya saanganaa /15/ vavre varaarthinii saMgaM kusumaayudhapiiDitaa / yogaad bhraSTaa tu saa tena vyabhicaareNa bhaaminii /16/ dharaaM na sprzate puurvaM prayaataatha bhuvas tale / tathaivaamaavasur yo 'yam icchaaMcakre na taaM prati /17/ dhairyeNa tasya saa loke amaavaasyeti vizrutaa / pitRRNaaM vallabhaa yasmaad dattasyaakSayakaarikaa /18/ (zraaddha, pitRRNaaM lokasaMgiita)amaavaasyaanirvacana. skanda puraaNa 6.216.7cd-8 amaanaama reve razmisahasrapramukhaH sthitaH /7/ yasya svatejasaa suuryaH proktas trailokyadiipakaH / tasmin vasati yenendur amaavasyaa tataH smRtaa /8/ (zraaddha)amaavaasyaadear to pitRs. bhaviSya puraaNa 4.99.56 amaavaasyaa tithir iyaM pitRRNaaM dayitaa sadaa / asyaaM dattaM tapas taptaM pitRRNaam akSayaM bhavet /56/amaavaasyaaa rite against a possession by pizaaca is performed on this day. KauzS 25.27 amaavaasyaayaaM sakRdgRhiitaan yavaan anapahataan apratiihaarapiSTaan aabhicaarikaM paristiirya taarSTaaghedhma aavapati /27/amaavaasyaaone of the recommended days for the darzana of suurya. bhaviSya puraaNa 1.58.37ab paurNamaasyaam amaayaaM ca darzanaM puNyadaM smRtam / saptamyaaM ca tathaa SaSThyaaM dine tasya raves tathaa /37/ aaSaaDhii kaarttikii maaghii tithyaH puNyatamaaH smRtaaH / mahaabhaagyaM titheH puNyaM yathaa zaastreSu giiyate /38/ kaarttikyaaM tu vizeSeNa mahaakaarttiky udaahRtaa / evaM kaalasamaayogaad yaatraakaalo viziSyate /39/ darzanaM ca mahaapuNyaM sarvapaapaharaM bhavet / (punaryaatraavidhi of suurya)amaavaasyaathe eating of haviSya is recommended on the new moon day. bhaviSya puraaNa 1.16.20b pratipadi kSiirapraazanaM dvitiiyaayaaM lavaNavarjanam / tRtiiyaayaaM tilaannaM praazniiyaac caturthyaaM kSiiraazanaz ca pancamyaam / phalaazanaH sadaa SaSThyaaM zaakaazanaH saptamyaaM bilvaahaaro 'STamyaaM tu /18/ piSTaazano navamyaam anagnipaakaahaaro dazamyaam ekaadazyaaM ghRtaahaaro dvaadazyaaM paayasaahaaraH / trayodazyaaM gomuutraahaaraz caturdazyaaM yavaannaahaaraH /19/ kudozakapraazanaH paurNamaasyaaM haviSyaahaaro 'maavaasyaayaam / (pratipatkalpa, praazanavidhi)amaavaasyaait is prohibited to take food on the new moon day. bhaviSya puraaNa 2.2.8.137 dvir bhojanam amaavaasyaaM na kartavyaM kadaa cana / zarvaryaaM ca vizeSeNa maaghapaahlunayor naraiH.amaavaasyaamanthana is prohibited on the new moon day. skanda puraaNa 7.1.206.56-57ab amaavaasyaaM pitRzraaddhe manthanaM yas tu kaarayet / tat takraM madiraatulyaM ghRtaM gomaaMsavat smRtam /56/ bhunjanti kramazaH puurve tathaa piNDaaziSo 'pi ca / (zraaddha)amaavaasyaa, paurNamaasiigods are to be worshipped on either day. TS 2.5.6.6 tasmaat sadRziinaaM raatriiNaam amaavaasyaayaaM ca paurNamaasyaaM ca devaa ijyante.amaavaasyaa, paurNamaasiiiSTi, pazu, soma are to be performed on either day. AzvZS 2.1.1-2 paurNamaaseneSTipazusomaa upadiSTaaH /1/ tair amaavaasyaayaaM paurNamaasyaaM vaa yajeta /2/amaavaasyaa, paurNamaasiidays recommended for the performance of the iSTi. ManZS 5.1.1.1 iSTibhir yajeta paurNamaasyaam amaavaasyaayaaM vaa puurvapakSe vaa puNye nakSatre 'nyatra navamyaaH /1/amaavaasyaa, paurNamaasiiiSTi, pazu, soma are to be performed on either day. BharZS 6.15.13 = ApZS 10.2.8 yadiiSTyaa yadi pazunaa yadi somena yajetaamaavaasyaayaam vaiva paruNamaasyaam vaa yajeta.amaavaasyaavratasee amaavaasyaavrata*, mahaavrata, niiraajana, saavitryamaavaasyaavrata, sukhasuptikaavrata.amaavaasyaavrata*txt. bhaviSya puraana 2.2.8.137. amaavaasyaa. (tithivrata)amalaaa name of devii, see devii: an enumeration of her ... .amalavapussee color of the sun.amalavapusan auspicious color of the sun. bRhatsaMhitaa 3.39 amalavapur avakramaNDalaH sphuTavipulaamaladiirghadiithitiH / avikRtatanuvarNacihna bhRj jagati karoti zivaM divaakaraH /39/amangalasee duuta: unauspious and auspicious duutas who visit a bhiSaj.amangalasee kali.amangalasee mangala.amangalasee physically challenged.amangalasee sneezing.amangalasee unauspiciousness.amangalavar. aahata [AyV].amangalavar. aamapizita [GS] (see pizitaama).amangalavar. aasava [SmRti].amangalavar. andha [AyV].amangalavar. angaara [SmRti, AyV].amangalavar. angaatirikta [GPZ].amangalavar. antya (antastha) [GPZ].amangalavar. antyaja [GS].amangalavar. apahastaka/apahastaka [GS].amangalavar. asitaambara [AyV].amangalavar. asthi [AyV].amangalavar. avika? [GPZ].amangalavar. azman [AyV].amangalavar. baNDa [GPZ].amangalavar. bhagna [AyV].amangalavar. bhasma [SmRti, AyV].amangalavar. caNDaala [GS].amangalavar. citrazyaamazyaavadanta [GPZ].amangalavar. daurmanasya of oneself [AyV].amangalavar. diina [AyV].amangalavar. dog [GS].amangalavar. durbhagaa [GPZ].amangalavar. fire which is kharoSNa, aniSTagandha and pratiloma [AyV].amangalavar. guDa [SmRti].amangalavar. hiinaanga [GPZ].amangalavar. jaTila [GPZ, SmRti].amangalavar. kaarpaasa [SmRti, AyV].amangalavar. kaaSaaya? [GPZ].amangalavar. kaaSTha [AyV].amangalavar. kaaSaayin [SmRti].amangalavar. kaNTaka [AyV].amangalavar. kardama [AyV].amangalavar. keza [AyV].amangalavar. khaTvaa uurdhvapaadaa [AyV].amangalavar. kliiba [SmRti].amangalavar. kSuta [AyV].amangalavar. kukkuTa [GS].amangalavar. kulattha [AyV].amangalavar. kunakhin [GPZ].amangalavar. lavaNa [SmRti].amangalavar. madya [AyV].amangalavar. malina [SmRti].amangalavar. matta [SmRti].amangalavar. muktakeza [SmRti].amangalavar. muNDa [GPZ, SmRti, AyV].amangalavar. nagna [GPZ, AyV].amangalavar. napuMsaka [SmRti, AyV].amangalavar. nigaDa [SmRti].amangalavar. paapiSTha [GPZ].amangalavar. paaSaaNa [AyV].amangalavar. patita [AyV].amangalavar. pizitaama [GS] (aamapizita).amangalavar. pravrajita [SmRti].amangalavar. raktasarSapa [AyV].amangalavar. rajasvalaa [GS].amangalavar. rajju [SmRti].amangalavar. ripu [AyV].amangalavar. skhalita [AyV].amangalavar. suutikaa [GS].amangalavar. taila [SmRti, AyV].amangalavar. tedani [GS].amangalavar. tejanii [GS].amangalavar. tila [AyV].amangalavar. tiryag nyag vaadhipatita [GPZ].amangalavar. tRNa [AyV].amangalavar. tuSa [AyV].amangalavar. udakyaa [GS].amangalavar. unmatta [SmRti].amangalavar. utkRttanaasika [GPZ].amangalavar. vaamana [SmRti].amangalavar. vaanta [SmRti].amangalavar. vasaa [AyV].amangalavar. vikRta [GPZ].amangalavar. vipariita [GPZ].amangalavar. virikta [SmRti].amangalavar. vyanga [SmRti, AyV].amangalavar. yaany aasye na pravizeyuH [GS].amangalavar. zavakaaSThapalaaza zuSka [AyV].amangalavar. zavaruupa [GS] (see zmazaanaruupa).amangalavar. zmazaana [GS].amangalavar. zmazaanaruupa [GS] (see zavaruupa).amangalavar. zuSkagomayendhanatRNapalaaza [SmRti].amangalacf. AV 10.3.6 svapnaM suptvaa yadi pazyaasi paapaM mRgaH sRtiM yadi dhaavaad ajuSTaam / parikSavaac chakuneH paapavaadaad ayaM maNir varaNo vaarayiSyate /6/amangalacf. AV 19.8.4 anuhavaM parihavaM parivaadaM parikSavam / sarvaaNi riktakumbhaanyaaraattaat savitaH suva (AVPZ 1.26.4cd sarvair me riktakumbhaan paraa taant savitaH suva) //amangalaunauspicious things which the aacaarya should not see. ZankhGS 2.12.10 aacaaryo 'maaMsaazii brahmacaarii /8/ triraatre nirvRtte raatryaaM vaa graamaan niSkraaman naitaan iikSetaanadhyaayaan /9/ pizitaamaM caNDaalaM suutikaaM rajasvalaaM tedanim apahastakaan zmazaanaM sarvaani ca zavaruupaaNi yaany aasye na pravizeyuH svasya vaasaan nirasan /10/ (vedavrata)amangalaunauspicious things which cause the anadhyaaya. ZankhGS 6.1.3 aamapizitaM caNDaalaM suutikaaM rajasvalaaM tedanyapahastakadarzanaany anadhyaayakaani // (svaadhyaayaaraNyakaniyama)amangalaunauspicious things which the aacaarya should not see. KausGS 2.7.23 aacaaryo 'maaMsaazii brahmacaarii graamaan niSkraaman naitaaniikSetaanadhyaayaan spRzataamuM(/pizitaamaM) caNDaalaM suutikaaM tejaniim apahastakaaM zmazaanaM sarvaaNi ca zyaamaruupaaNi yaany aasye na pravizeyuH /23/ (vedavrata/zukriyabrahmacarya)amangalaunauspicious things not to be seen by the aacaarya who is going to teach the mahaanaamniis. ZankhGS 2.12.8-10 aacaaryo 'maaMsaazii brahmacaarii /8/ triraatre nirvRtte raatryaaM vaa graamaan niSkraaman naitaan iikSetaanadhyaayaan /9/ pizitaamaM caNDaalaM suutikaaM rajasvalaaM tedanim apahastakaan zmazaanaM sarvaani ca zavaruupaaNi yaany aasye na pravizeyuH svasya vaasaan nirasan /10/amangalaunauspicious things not to be seen by the aacaarya who is going to teach the manaahaamniis. KausGS 2.7.23 aacaaryo 'maaMsaazii brahmacaarii graamaan niSkraaman naitaaniikSetaanadhyaayaan spRzataamuM/pizitaamaM caNDaalaM suutikaan tejaniim apahastakaaM zmazaanaM sarvaaNi ca zyaamaruupaaNi yaany aasye na pravizeyuH /23/amangalaunauspicious things to be avoided on getting up in the morning. karmapradiipa 2.10.10 paapiSThaM durbhagaam antyaM nagnam utkRttanaasikam / praatar utthaaya yaH pazyet sa kaler upayujyate // Kane 2: 648 n. 1526.amangalaunauspicious things before the yaatraa. AVPZ 1.32.5-6 tiryag nyag vaadhipatitaM vipariitaM hiinaangaangaatiriktaM vikRtanagnamuNDabaNDaz citrazyaamazyaavadantakunakhijaTilaH kaaSaayaavikayoz [carma] abraahmaNayor /5/ eteSaam kiM cid dRSTvaa nagacchet /6/amangalaunauspicious things to be avoided on starting on a journey. viSNu smRti 63.33-37 atha mattonmattavyangaan dRSTvaa nivarteta /33/ vaantaviriktamuNDajaTilavaamanaaMz ca /34/ kaaSaayipravrajitamalinaaMz ca /35/ tailaguDazuSkagomayendhanatRNapalaazabhasmaangaaraaMz ca /36/ lavaNakliibaasavanapuMsakakaarpaasarajjunigaDamuktakezaaMz ca /37/ Kane 2: 688. yaatraa. According to B.R. Modak, 1993, The Ancillary Literature of the Atharva-Veda, matsya puraaNa 243.2-14 has corresponding rules.amangalaunauspicious things for the bhiSaj who is going to the house of a patient. suzruta saMhitaa, suutrasthaana 29.38-40; 41cd; 45; 47-48 duutair aniSTais tulyaanaam azastaM darzanaM nRNaam / kulatthatilakaarpaasatuSapaaSaaNabhasmanaam /38/ paatraM neSTaM tathaangaaratailakardamapuuritam / prasannetaramadyaanaaM puurNaM vaa raktasarSapaiH /39/ zavakaaSThapalaazaanaaM zuSkaaNaaM pathi saMgamaaH / neSyante patitaantasthadiinaandharipavas tathaa /40/ ... (anilaH) / kharoSNo 'niSTagandhaz ca pratilomaz ca garhitaH /41/ ... pratiSiddhaM tathaa bhagnaM kSutaM skhalitam aahatam / daurmanasyaM ca vaidyasya yaatraayaaM na prazasyate /45/ ... kezabhasmaasthikaaSThaazmatuSakaarpaasakaNTakaaH / khaTvordhvapaadaa madyaapo vasaa tailaM tilaas tRNaM /47/ napuMsakavyangabhagnanagnamuNDaasitaambaraaH / prathaane vaa praveze vaa neSyante darzanaM gataaH /48/amangalaunauspicious things for the bhiSaj who is going to the house of a patient. caraka saMhitaa, indriyasthaana 12.25-30 pathy aaturakulaanaaM ca vakSyaamy autpaatikaM punaH /12.25/ avakSutam athotkruSTaM skhalanaM patanaM tathaa / aakrozaH saMprahaaro vaa pratiSedho vigarhaNam /26/ vastroSNiiSottaraasangacchatropaanadyugaazrayam / vyasanaM darzanaM caapi mRtavyasaninaaM tathaa /27/ caityadhvajapataakaanaaM puurNaanaaM patanaani ca / hataaniSTapravaadaaz ca duuSaNaM bhasmapaaMzubhiH /28/ pathacchedo biDaalena zunaa sarpeNa vaa punaH / mRgadvijaanaaM kruuraaNaaM giro diiptaaM dizaM prati /29/ zayanaasanayaanaanaam uttaanaanaaM ca darzanam / ity etaany aprazastaani sarvaaNy aahur maniiSiNaH /30/amangalaunauspicious things that a bhiSaj experiences in the house of a patient. caraka saMhitaa, indriyasthaana 1232cd-39 imaam api ca budhyeta gRhaavasthaaM mumuurSataam /32/ praveze puurNakumbhaagnimRdbiijaphalasarpiSaam / vRSabraahmaNaratnaannadevataanaaM ca nirgatim /33/ agnipuurNaani paatraaNi bhinnaani vizikhaani ca / bhiSaG mumuurSataaM vezma pravizann eva pazyati /34/ chinnabhinnaani dagdhaani bhagnaani mRditaani ca / durbalaani ca sevante mumuurSor vaizmikaa janaaH /35/ zayanaM vasanaM yaanaM gamanaM bhojanaM rutam / zruuyate 'mangalaM yasya naasti tasya cikitsitam /36/ zayanaM vasanaM yaanam anyaM vaapi paricchadam / pretavad yasya kurvanti suhRdaH preta eva sa /37/ annaM vyaapadyate 'tyarthaM jyotiz caivopazaamyati / nivaate sendhanaM yasya tasya naasti cikitsitam /38/ aaturasya gRhe yasya bhidyante vaa patanti vaa / atimaatram amatraaNi durlabhaM tasya jiivitam /39/amangalaunauspicious things which foretell bad results. kriyaasaMgrahapanjikaa 3.5.7 (Tanemura's thesis, p. 163,1-2) dhuumadarzane cittapiiDaa. hiinadiinavyaadhiparipiiDitajanadarzane rogaH.amangalaunauspicious words. DalhaNa on suzruta saMhitaa, suutrasthaana 21.9b amangalyaabhidhaayina iti gatamRtanaSTaruditetyaadivacanam amangalam.amantraa aahutigeneral rules of two cases: deities are indicated and not indicated. BharGS 1.4 [4,14-17] sarva12darvihomaaNaam eSa kalpo mantraante nityaH svaahaakaaro13 'mantraasv amuSmai svaaheti yathaadevatam aadiSTadevate 'thaanaa14diSTadevate 'gnaye svaahaa somaaya svaahaa prajaapataye15 svaahaa vizvebhyo devebhyaH svaahaagnaye sviSTakRte svaaheti16 vyaahRtiibhir juhoty ekaikazaH samastaabhiz ca /4/17 (upanayana, darvihoma)amantraa aahutiwhen no mantras are given, but deities are indicated. HirGS 1.1.42 sarvadarvihomaaNaam eSa kalpaH /43/ mantraante nityaH svaahaakaaraH /44/ amantraasv amuSmai svaaheti yathaadevatam /45/ (upanayana, darvihoma)amantraa aahutiwhen no mantras are given, but deities are indicated. AgnGS 1.1.2 [5,3-4] sarvadarviihomaanaam eSa kalpaH /1/2 mantraante nityaH svaahaakaaro 'mantraasv amuSmai svaaheti / yathaadaivataM3 bhuur bhuvas svar iti vyaahRtibhir juhoty ekaikazaH samastaabhiz ca /4. (upanayana, darvihoma)amantravidsee mantravid.amantravidan amantravid should not perfrom the vaizvadeva. KauzS 73.17 apratibhuktau zucikaaryau ca nityaM vaizvadevau jaanataa yajnazreSThau / naazrotriyo naanavaniktapaaNir naamantravij juhuyaan naavipazcit /17/ biibhatsavaH zucikaamaa hi devaa naazraddadhaanasya havir juSante /amanuSyavyaadhisee adhivaasa.amanuSyavyaadhimahaavastu 1.284, jaataka 228 (2.215.1-2). (K. Nara, 1973, "Kodai Indo Bukkyo ni okeru chibyo koi no imi," Nakamura Hajime Hakase Kanreki Kinen Ronshu: Indo shiso to bukkyo, Shujusha, p. 240 with n. 22 and n. 23.)amanussasee demon.amanussapossession of a bhikSu by amanussa. vinaya 3.85.11ff. (K. Nara, 1973, "Kodai Indo Bukkyo ni okeru chibyo koi no imi," Nakamura Hajime Hakase Kanreki Kinen Ronshu: Indo shiso to bukkyo, Shujusha, p. 239 with n. 20.)amaraaNaaM hradambh 3.81.89.amaraaNaaM hradapadma puraaNa 3.26.101.amaraavatiipuriiskanda puraaNa 5.1.46. its varNana.amarakaNTakaagni puraaNa 113.3b.amarakaNTakaparvataviSNusmRti 85.6.amarakaNTakamaahaatmyamatsya puraaNa 186-188. In the narmadaamaahaatmya. baaNaasura.amarakaNTakamaahaatmya padma puraaNa 3.13.8-42. in the narmadaamaahaatmya.amarakaNTakaa tiirtha on the narmadaa. padma puraaNa 3.18.25.amarakozaedition. amarakoza with the unpublished South Indian Commentaries amarapadavivRti of lingayasuurin and the amarapadapaarijaata of mallinaath. [I} Critically edited with Introduction by Prof. A. A. Ramanathan. Madras: The Adyar Library and Research Centre. 1971. the date of the author, amarasiMha, between the 6th and 8th century. (Luois Renou, Litterature Sanskrite, 1945, Paris: Maisonneuve, p. 13.)amarakozabibl. Mahes Raj Pant, ed., 2000, jaataruupa's commentary on the amarakoza, 2 vols., Delhi: Motilal Banarsidass. (K6;90;2)amarakozadate. Y. Yokochi, 2004, The Rise of the Warrior Goddess in Ancient India: A Study of the Myth Cycle of kauzikii-vindhyavaasinii in the skandapuraaNa, PhD thesis, University of Groningen, p. 101f., n. 67.amaranaathabibl. Dhar, Vimala et al., Pilgrimage to Amarnath, Srinagar: Shri Paramananda Research Institue, 1985.amaraughazaasanaedition. The amaruagha shaasan of gorakSa-naatha, ed. by Mukund Ram Shastri (Kashmir Series of Texts and Studies 20), Bombay: Nirnaya-Sagar Press, 1918. LTTamarughazaasanamanuscript fragment: Otani Collection at Ryukoku University, no. 628. (Shin`ichiro Hori, 2005, "Additional Notes on the Unidentified Sanskrit Fragments in the Otani Collection at Ryukoku University Library," Journal of the International College for Postgraduate Buddhist Studies, vol. 9, p. 93.)amarezvaratiirthamaahaatmya skanda puraaNa 5.3.28. narmadaa.amatraa bowl for bhaikSa, given to the boy together with the daNDa. HirGS 1.2.7.14 (Hir 1.2.34) agniS Ta aayuH prataraaM kRNotv agniS Te puSTiM vadhaatv indro marudbhir iha te dadhaatv aadityas te vasubhir aadadhaatv iti daNDaM pradaayaamatraM prayacchati // (upanayana)amatracommentary on HirGS 1.2.7.14 (HirGS 1.2.34 [537,11]) ... daNDam pradaayaamatraM prayacchati // amatraM mRnmayaM bhaajanaM tuuSNiiM prayacchati. (upanayana)amatracomm. on HirGS 1.7.11 mRnmayaM bhaajanam. Gonda, Change and continuity, p. 388.amazonsee striiraajya.ambaaa name of devii, see devii: an enumeration of her ... .ambaasee maatRkaa.ambaabibl. R.M. Smith, 1955, "The story of ambaa in the mahaabhaarata," Adyar Library Bulletin, vol. 19, pp. 85ff.ambaabibl. J. Scheuer, 1975, "ziva dans le mahaabhaarata: l'histoire d'ambaa/zikhaNDin," puruSaartha 2: 67-86.ambaaworshipped in the vaizvadeva, to the east of the fire. KathGS 54.3 puurveNaagnim ambaa naamaasi (dulaa naamaasi nitatnii naamaasi cupuNiikaa naamaasy abhrayantii naamaasi meghayantii naamaasi varSayantii naamaasi KS 40.4 [137.13-15] mantra used in the agnicayana) iti sapta /3/ambaaworshipped in the vaizvadeva, to the east of the fire. viSNu smRti 67.6-7 abhitaH puurveNaagnim /6/ ambaa naamaasiiti dulaa naamaasiiti nitantii naamaasiiti cupuNiikaa naamaasiiti sarvaasaam /7/ambaapuujaatxt. and vidhi. maargaziirSa, navamii, karkaTa, Monday. ziva puraaNa 1.16.40 karkaTe somavaare ca navamyaaM mRgaziirSake / ambaaM yajed bhuutikaamaH sarvabhogaphalapradaam /40/ (tithivrata)ambaapuujaa*txt. ziva puraaNa 5.51.71-72. zraavaNa and bhaadrapada, zukla, tRtiiyaa, worship of devii/ambaa. (tithivrata)ambaapuujaa*vidhi. ziva puraaNa 5.51.71-72 zuklaayaaM tu tRtiiyaayaam evaM zraavaNabhaadrayoH / yo vrataM kurute 'mbaayaaH puujanaM ca yathaavidhi /71/ modate putrapautraadyair dhanaadyair iha saMtatam / so 'nte gacched umaalokaM sarvalokoparisthitam /72/ambaraa country belonging to the northern part of the kuurmavibhaaga. bRhatsaMhitaa 14.27 ambaramadrakamaalavapauravakacchaaradaNDapingalakaaH / maaNahalahuuNakohalaziitakamaaNDavyabhuutapuraaH /27/ambariiSasee bhRjjana.ambariiSasee bhraSTra.ambariiSabibl. V.V. Bhide, 1979, The caaturmaasya Sacrifices, with special reference to the hiraNyakezi zrautasuutra, Publications of the Centre of Advanced Study in Sanskrit, Class B, No. 5, Poona, p. 137: The ambariiSa is 'a frying pan'.ambariiSathe fire to heat the ukhaa is brought from an ambariiSa for one who wishes food. TS 5.1.9.4-5 ambariiSaad annakaamasyaava dadhyaad ambariiSe vaa annam bhriyate sayony evaannam /4/ ava runddhe.ambariiSaused as the base of the braahmaudanika fire. BaudhZS 2.13 [54,16] ambariiSaM vottapaniiyaM vaabhipravrajanti tasmin diipyaaJ chakalaan saM16prakiirya barhiSaa paristiiryaajyaM vilaapyotpuuyaanjalinopastii17rNaabhighaaritaM sarvauSadhaM juhoty agnaye sarvauSadhaaya puSTyai prajana55,1naaya svaahety atha jayaan abhyaataanaan raaSTrabhRta iti hutvaamaatya3homaaJ juhoty atha sruci caturgRhiitaM gRhiitvaa praajaapatyaaM juhoti3 prajaapate na tvad etaanya anya ity (TS 1.8.14.m) aparaM caturgRhiitaM gRhiitvaanukhyaaM4 juhoty anv agnir uSasaam agram akhyad anv ahaani prathamo jaatavedaaH / anu5 suuryasya purutraa ca razmiin anu dyaavaapRthivii aatataana svaahe6ty (TS 4.1.2.k). (agnyaadheya, brahmaudana)ambariiSaan origin of the dakSiNaagni for an annakaama. ApZS 5.14.3 yo braahmaNo raajanyo vaizyaH zuudro vaasura iva bahupuSTaH syaat tasya gRhaad aahRtyaadadhyaat puSTikaamasya /1/ gRhe tv asya tato naazniiyaat /2/ ambariiSaad annakaamasya vRkSaagraaj jvalato brahmavarcasakaamasya /3/ (agnyaadheya, dakSiNaagni) Caland's note hereon: Was man sich unter einer Bratphanne in diesem Zusammenhang zu denken hat, ist nicht ganz deutlich. Die Vorshcrift entstammt wieder dem K. oder der MS. Statt ambariiSa hat MS 1.6.11 [103,8] bhraSTra, KS 8.12 [96,6-7] bhRjjana, HirZS 3.4.26 [315,17] bharjana.ambariiSaan origin of the gRhyaagni. ZankhGS 1.1.8 purupazuviTkulaambariiSabahuyaajinaam yanyatamasmaad agnim indhiita /8/ambariiSatxt. linga puraaNa 2.5. his carita.ambariiSaa raajarSi. skanda puraaNa 7.3.13.3-33. he worshipped hRSiikeza and got his prasaada.ambariiSaziva puraaNa 3.19.28-51ab. An episode of the ambariiSaa-pariikSaa.ambaSThaa country belonging to the eastern part of the kuurmavibhaaga. AVPZ 56.1.3 angavangakalingamaagadhamahendragavasam ambaSThaaH / bhaagaaH puurvasamudraaH zirasy abhihate 'bhihanyaat /3/ambaSThaa country belonging to the eastern part of the kuurmavibhaaga. bRhatsaMhitaa 14.7 udayagiribhadragauDakapauNDrotkalakaazimekalaambaSThaaH / ekapadataamraliptakakozalakaa vardhamaanaaz ca /7/ambaSThaa country belonging to the southwestern part of the kuurmavibhaaga. bRhatsaMhitaa 14.17 nairRtyaaM dizi dezaaH pahlavakaambojasindhusauviiraaH / vaDavaamukhaaravaambaSThakapilanaariimukhaanartaaH /17/ambaSThaa country ruled by Jupiter. bRhatsaMhitaa 16.21ab traigartapauravaambaSThapaarataa vaaTadhaanayaudheyaaH /ambaSThaa country suffered from disaster when the moon is cut through by Venus. paraazara quoted by utpala in his commentary on bRhatsaMhitaa 4.27 [113.24-114.1] tathaa ca paraazaraH / atha bhedeSv asuragurubhinnaH paancaalamagadhamadrakuNindakauluutakakaikayayavanadhuumaambaSThamaargaNa(>maargara?)anganaaraajyabhRngimarukacchoziinarapulindapuruSaadanepaalaan saptamaasaan upataapayatiiti /ambhaNaTh. Oberlies, 1994, IIJ 37-4, p. 343.ambhassee water.ambhassee darbhaambhas.ambhassee gomayaambhas.ambhassee tilaambhas.ambhassee yavaambhas.ambhas:: pazavaH. KS 7.7 [69,5] (agnyupasthaana).ambhRNabibl. Th. Oberlies, 1994, IIJ 37-4, p. 343.ambhRNapreparation of the four ambhRNa is ordered at the saMpraiSa of the saayaMdoha. BaudhZS 6.34 [198,19] caturo 'mbhRNaaMs . (agniSToma, saayaMdoha)ambhRNasetting of ambhRNa, txt. BaudhZS 6.34 [199,3] athaitaan ambhRNaan aayatayaty utpatati) / vidyaadharazariiraad agnijvaalarazmayo nizcarati / taM bhuktvaa dazavarSasahasraayur bhaviSyati / aakaazavidyaadharacakravartii bhaviSyati / dazakalpaantare puurvajaatim anusmariSyati / amogharaajakalpavimokSamaNDalaM mukhaagre tiSThati / (homavidhi)amoghapaazakrodhaa mantra. amoghapaazakalparaaja 50b,5-51a,2 [29,5-28] namaH (50b,5) sarvatathaagataaryaavalokitezvaravajradharebhyaH / oM cara cara / curu curu / mahaakaaruNikaH /ciri ciri biri biri mahaapadmahastaH kala kala kulu kulu mahaasthaamapraaptaH / cara cara / cara cara nizaacarezvaraH / ehy ehi sidhya sidhya budhya budhya dhaava dhaava kiNi kiNi / paramazuddhasattvaH kara kara kiri kiri kuru kuru mahaapazupativeSadharaH // haahaa hiihii huuhuu / oMkaarabrahmaveSadharaH (6) sara sara vara vara vararazmizatasahasrapratimaNDitazariira / jvala