Hoa Nghiem

Embed Size (px)

Citation preview

  • 8/17/2019 Hoa Nghiem

    1/358

    1

    1 NIDĀNAPARIVARTAḤ  

    Parallel Devanagari Version:१  नदपनरव|| gaṇ  ḍ  avyūhasūtram||

    1 ṇiḍāṇaparivartah  |

    ||om ṇamah   sarvabuḍḍhaboḍhisattvebhyah  ||

    evam   mayā śrutam| ekasmiṇ samaye bhagavāṇ śrāvastyām    viharati sma jetavaṇe'ṇāthapiṇ  ḍ  aḍasyārāme

    mahāvyūhe kūt  āgāre sārḍham   pañcamātrairboḍhisattvasahasraih   

    samaṇtabhaḍramañjuśrīboḍhisattvapūrvam  gamaih  | yaḍuta jñāṇottarajñāṇiṇā ca boḍhisattveṇa

    mahāsattveṇa| sattvottarajñāṇiṇā ca| asa gottarajñāṇiṇā ca| kusumottarajñāṇiṇā ca| sūryottarajñāṇiṇāṅ

    ca| caṇḍrottarajñāṇiṇā ca| vimalottarajñāṇiṇā ca| vajrottarajñāṇiṇā ca| virajottarajñāṇiṇā ca|

    vairocaṇottara jñāṇiṇā ca| boḍhisattveṇa mahāsattveṇa|| jyotirḍhvajeṇa ca| meruḍhvajeṇa ca|

    ratṇaḍhvajeṇa ca| asa gaḍhvajeṇa ca | kusumaḍhvajeṇa ca| vimalaḍhvajeṇa ca| sūryaḍhvajeṇa ca|ṅ

    ruciraḍhvajeṇa ca| virajaḍhvajeṇa ca| vairocaṇaḍhvajreṇa ca boḍhisattveṇa mahāsattveṇa|| ratṇatejasāca| mahātejasā ca| jñāṇavajratejasā ca| vimalatejasā ca| ḍharmasūryatejasā ca| puṇ  yaparvatatejasā ca|

     jñāṇāvabhāsatejasā ca| samaṇtaśrītejasā ca| samaṇtaprabhatejasā ca| samaṇtaprabhaśrītejasā ca

    boḍhisattveṇa mahāsattveṇa|| ḍhāraṇ   īgarbheṇ  a ca| gagaṇagarbheṇ  a ca| paḍmagarbheṇ  a ca|

    ratṇagarbheṇ  a ca| sūryagarbheṇ  a ca| guṇ  aviśuḍḍhigarbheṇ  a ca| ḍharmasamuḍragarbheṇ  a ca|

    vairocaṇagarbheṇ  a ca| ṇābhigarbheṇ  a ca| paḍmaśrīgarbheṇ  a ca boḍhisattveṇa mahāsattveṇa||

    suṇetreṇ  a ca| viśuḍḍhaṇetreṇ  a ca| vimalaṇetreṇ  a ca| asa gaṇetreṇ  a ca| samaṇtaḍarśaṇaṇetreṇ  a ca|ṅ

    suvilokitaṇetreṇ  a ca| avalokitaṇetreṇ  a ca| utpalaṇetreṇ  a ca| vajraṇetreṇ  a ca| ratṇaṇetreṇ  a ca|

    gagaṇaṇetreṇ  a ca| samaṇtaṇetreṇ  a ca boḍhisattveṇa mahāsattveṇa|| ḍevamukut  eṇa ca|

    ḍharmaḍhātupratibhāsamaṇ  imukut  eṇa ca| boḍhimaṇ  ḍ  amukut  eṇa ca| ḍigvairocaṇamukut  eṇa ca|

    sarvabuḍḍhasam  bhūtagarbhamaṇ  imukut  eṇa ca| sarvalokaḍhātūḍgatamukut  eṇa ca|

    samaṇtavairocaṇamukut  

    eṇa ca| aṇabhibhūtamukut  

    eṇa ca|

    sarvatathāgatasim  hāsaṇasam  pratis  t  hitamaṇ  imukut  eṇa ca|

    samaṇtaḍharmaḍhātugagaṇapratibhāsamukut  eṇa ca boḍhisattveṇa mahāsattveṇa|| brahmeṇḍracuḍ  eṇa

    ca| ṇāgeṇḍracūḍ  eṇa ca| sarvabuḍḍhaṇirmāṇ  apratibhāsacūḍ  eṇa ca| boḍhimaṇ  ḍ  acūḍ  eṇa ca|

    sarvapraṇ  iḍhāṇasāgaraṇirghos  amaṇ  irājacūḍ  eṇa ca|

    sarvatathāgataprabhāmaṇ  ḍ  alapramuñcaṇamaṇ  iratṇaṇigarjitacūḍ  eṇa ca|

    sarvākāśatalāsam  bheḍavijñaptimaṇ  iratṇavibhūs  itacūḍ  eṇa ca|

    sarvatathāgatavikurvitapratibhāsaḍhvajamaṇ  irājajālasam  chāḍitacūḍ  eṇa ca|

    sarvatathāgataḍharmacakraṇirghos  acūḍ  eṇa ca| sarvatryaḍhvaṇāmacakraṇirghos  acūḍ  eṇa ca

    boḍhisattveṇa mahāsattveṇa || mahāprabheṇ  a ca| vimalaprabheṇ  a ca| vimalatejah  prabheṇ  a ca|

    ratṇaprabheṇ  a ca| virajaprabheṇ  a ca| jotis  prabheṇ  a ca| ḍharmaprabheṇ  a ca| śāṇtiprabheṇ  a ca|

    sūryaprabheṇ  a ca| vikurvitaprabheṇ  a ca| ḍevaprabheṇ  a ca boḍhisattveṇa mahāsattveṇa|| puṇ  yaketuṇā

    ca| jñāṇaketuṇā ca| ḍharmaketuṇā ca| abhijñāketuṇā ca| prabhāketuṇā| kusumaketuṇā ca| boḍhiketuṇā

    ca| brahmaketuṇā ca| samaṇtāvabhāsaketuṇā ca| maṇ  iketuṇā ca boḍhisattveṇa mahāsattveṇa||

    brahmaghos  eṇ  a ca| sāgaraghos  eṇ  a ca| ḍharaṇ   īṇirṇāḍaghos  eṇ  a ca| lokeṇḍraghos  eṇ  a ca|

    śaileṇḍrarājasam  ghat  t  aṇaghos  eṇ  a ca| sarvaḍharmaḍhātuspharaṇ  aghos  eṇ  a ca|

    sarvaḍharmaḍhātusāgaraṇigarjitaghos  eṇ  a ca| sarvamāaramaṇ  ḍ  alapramarḍaṇaghos  eṇ  a ca|

    mahākaruṇ  āṇayameghaṇigarjitaghos  eṇ  a ca| sarvajagaḍḍuh  khapraśāṇtyāśvāsaṇaghos  eṇ  a ca

    boḍhisattveṇa mahāsattveṇa| ḍharmoḍgateṇa ca| viśes  oḍgateṇa ca| jñāṇoḍgateṇa ca|

    puṇ  yasumerūḍgateṇa ca| guṇ  aprabhāvoḍgateṇa ca| yaśoḍgateṇa ca| samaṇtāvabhāsoḍgateṇa ca|

    http://www.dsbcproject.org/node/4540http://www.dsbcproject.org/node/4540http://www.dsbcproject.org/node/4540http://www.dsbcproject.org/node/4540

  • 8/17/2019 Hoa Nghiem

    2/358

    2

    mahāmaitryuḍgateṇa ca| jñāṇasam  bhāroḍgateṇa ca| tathāgatakulagotroḍgateṇa ca boḍhisattveṇa

    mahāsattveṇa|| prabhāśriyā ca| pravaraśriyā ca| samuḍgataśriyā ca| vairocaṇaśriyā ca| ḍharmaśriyā ca|

    caṇḍraśriyā ca| gagaṇaśriyā ca| ratṇaśriyā ca| ketuśriyā ca| jñāṇaśriyā ca boḍhisattveṇa mahāsattveṇa||

    śaileṇḍrarājeṇa ca| ḍharmeṇḍrarājeṇa ca| jagaḍiṇḍrarājeṇa ca| brahmeṇḍrarājeṇa ca| gaṇ  eṇḍrarājeṇa ca|

    ḍeveṇḍrarājeṇa ca| śāṇteṇḍrarājeṇa ca| acaleṇḍrarājeṇa ca| r   s  abheṇḍrarājeṇa ca| pravareṇḍrarājeṇa ca

    boḍhisattveṇa mahāsattveṇa|| praśāṇtasvareṇ  a ca| asa gasvareṇ  a ca| ḍharaṇ   īṇirghos  asvareṇ  a ca|ṅ

    sāgaraṇigarjitasvareṇ  a ca| meghaṇirghos  asvareṇ  a ca| ḍharmāvabhāsasvareṇ  a ca|

    gagaṇaṇirghos  asvareṇ  a ca| sarvasattvakuśalamūlaṇigarjitasvareṇ  a ca|

    pūrvapraṇ  iḍhāṇasam  coḍaṇasvareṇ  a ca| māramaṇ  ḍ  alaṇirghos  asvareṇ  a ca boḍhisattveṇa

    mahāsattveṇa|| ratṇabuḍḍhiṇā ca| jñāṇabuḍḍhiṇā ca| gagaṇabuḍḍhiṇā ca| asa gabuḍḍhiṇā ca|ṅ

    vimalabuḍḍhiṇā ca| viśuḍḍhabuḍḍhiṇā ca| tryaḍhvāvabhāsabuḍḍhiṇā ca| viśālabuḍḍhiṇā ca|

    samaṇtāvalokabuḍḍhiṇā ca| ḍharmaḍhātuṇayāvabhāsabuḍḍhiṇā ca boḍhisattveṇa mahāsattveṇa||

    evam  pramukhaih   pañcamātrairboḍhisattvasahasraih   sarvaih   

    samaṇtabhaḍraboḍhisattvacaryāpraṇ  iḍhāṇābhiṇiryātairasa gagocaraih   ṅ

    sarvabuḍḍhaks  etraspharaṇ  atayā| aṇaṇtakāyāḍhis  t  hāṇaih   sarvatathāgatopasam  kramaṇ  atayā|

    aṇāvaraṇ  acaks  urmaṇ  ḍ  alaviśuḍḍhaih   sarvabuḍḍhavikurvitaḍarśaṇatayā| vijñaptis  vapramāṇ  agataih   

    sarvatathāgatābhisam  boḍhimukhopasam  kramaṇ  āpratiprasrabḍhatayā| aṇaṇtālokaih   

    sarvabuḍḍhaḍharmasamuḍraṇayajñāṇāvabhāsapratilabḍhatayā| aṇaṇtakalpāks   īṇ  aguṇ  aṇirḍeśaih   

    pratisam  viḍviśuḍḍhyā|

    ākāśaḍhātuparamajñāṇagocaraviśuḍḍhyaṇigr   hītairyathāśayajagaḍrūpakāyasam  ḍarśaṇatayā|

    vitimirairṇih  sattvaṇirjīvasattvaḍhātuparijñayā| gagaṇasamaprajñaih   

    sarvaḍharmaḍhāturaśmijālaspharaṇ  atayā| pañcabhiśca śrāvakamaharḍḍhikaśataih   sarvaih   

    satyaṇayasvabhāvābhisam  buḍḍhairbhūtakot  ipratyaks  agatairḍharmaprakr   tyavatīrṇ  airbhavasamuḍroccali

    taistathāgatagagaṇagocaraih   

    sam  yojaṇāṇuśayavāsaṇāviṇivartitairasa gālayaṇilayairgagaṇaśāṇtavihāribhirbuḍḍhakā ks  āvimativicikitsṅ ṅ

    āsamucchiṇṇaih   buḍḍhajñāṇasamuḍrāḍhimuktipathāvatīrṇ  aih  || lokeṇḍraiśca pūrvajiṇakr   tāḍhikāraih   

    sarvajagaḍḍhitasukhapratipaṇṇairaṇaḍhīs  t  akalyāṇ  amitraih   parasattvaraks  āpratipaṇṇaih   

    lokaviśes  avartijñāṇasukhavatīrṇ  aih   

    sarvasattvāparityāgacittairbuḍḍhaśāsaṇagocaraṇiryātaistathāgataśāsaṇaraks  āpratipaṇṇairbuḍḍhavam  śasam  ḍhāraṇ  apraṇ  iḍhiṇirjātaistathāgatakulagotrasam  bhavābhimukhaih   sarvajñatājñāṇābhilās  ibhih  ||

    atha khalu tes  ām   boḍhisattvāṇām   saparivārāṇ  ām    tes  ām    ca śrāvakamaharḍḍhikāṇām    tes  ām    ca

    lokeṇḍrāṇ  ām   saparivārāṇ  āmetaḍabhavatṇa śakyam    saḍevakeṇāpi lokeṇa tathāgatavis  ayam    

    tathāgatajñāṇagocaram   tathāgatāḍhis  t  hāṇam   tathāgatabalam    tathāgatavaiśāraḍyam    tathāgatasamāḍhim  

    tathāgatavihāram   tathāgatāḍhipatyam    tathāgatakāyam    tathāgatajñāṇamavagaṇtum   vā avagāhitum    vā

    aḍhimoktum   vā prajñātum    vā vijñātum    vā vicārayitum   vā vibhāvayitum    vā vibhājitum    vā prabhāvayitum    vā

    parasattvasam  tāṇes  u vā pratis  t  hāpayitum! aṇyatra tathāgatāḍhis  t  hāṇeṇa tathāgatavikurviteṇa

    tathāgatāṇubhāveṇa tathāgatapūrvaprāṇ  iḍhāṇeṇa pūrvabuḍḍhasukr   takuśalamūlatayā

    kalyāṇ  amitraparigraheṇ  a śraḍḍhāṇayaṇajñāṇapariśuḍḍhyā uḍārāḍhimuktyavabhāsapratilambheṇa

    boḍhisattvāḍhyāśayapariśuḍḍhyā aḍhyāśayasarvajñatāpraṇ  iḍhāṇaprasthāṇeṇa| apyeva ṇāma

    bhagavāṇasmākam   yathāśayāṇām    boḍhisattvāṇām    sarves  ām    ca sattvāṇāmāśaya vimātratayā

    aḍhimuktiṇāṇātvatayā pratiboḍhaṇāṇātvatayā vacaṇasam  ketaṇāṇātvaprāptāṇām   

    ṇāṇāḍhipateyabhūmipratis  t  hitāṇām    ṇāṇeṇḍriyaviśuḍḍhāṇām   ṇāṇāśayaprayogāṇām    

    ṇāṇācetaṇāvis  ayāṇ  ām    ṇāṇātathāgataguṇ  aṇiśritāṇām   ṇāṇāḍharmaṇirḍeśaḍigabhimukhāṇām   

    pūrvasarvajñatāprasthāṇam   ca sam  ḍarśayet| pūrvaboḍhisattvapraṇ  iḍhāṇābhiṇirhāram   ca sam  ḍarśayet|

    pūrvaboḍhisattvapāramitāmaṇ  ḍ  alaviśuḍḍhim    ca sam  ḍarśayet|

    pūrvaboḍhisattvabhūmyākramaṇ  avikurvitam    ca sam  ḍarśayet|

    pūrvaboḍhisattvacaryāmaṇ  ḍ  alābhiṇirhāraparipūrim   ca sam  ḍarśayet|

  • 8/17/2019 Hoa Nghiem

    3/358

    3

    pūrvaboḍhisattvayāṇābhiṇirhāravyūhāvabhāsam    ca sam  ḍarśayet|

    pūrvaboḍhisattvamārgavyūhapariśuḍḍhim    ca sam  ḍarśayet|

    pūrvaboḍhisattvaṇiryāṇ  aṇayasāgarābhiṇirhāravyūhāṇapi sam  ḍarśayet|

    pūrvaboḍhisattvasamuḍāgamavikurvitasāgaravyūhāṇapi sam  ḍarśayet|

    boḍhisattvapūrvayogasamuḍrāṇapi sam  ḍarśayet| abhisam  boḍhimukhavikurvitasāgarāṇapi sam  ḍarśayet|

    tathāgataḍharmacakrapravartaṇavikurvitavr   s  abhitāmapi sam  ḍarśayet|tathāgatabuḍḍhaks  etrapariśuḍḍhivikurvitasāgarāṇapi sam  ḍarśayet|

    tathāgatasattvaḍhātuviṇayopāyamukhāṇyapi sam  ḍarśayet|

    tathāgatasarvajñatāḍharmaṇagarāḍhipateyatāmapi sam  ḍarśayet|

    tathāgatasarvasattvamārgāvabhāsāṇapi sam  ḍarśayet| tathāgatasattvabhavaṇapraveśavikurvitāṇyapi

    sam  ḍarśayet| tathāgatasattvaḍaks  iṇ  āpratigrahām  śca sam  ḍarśayet|

    tathāgatasarvasattvapuṇ  yaḍaks  iṇ  āḍeśaṇāprātihāryāṇ  yapi sam  ḍarśayet| tathāgatasarvasattvacittagatis  u

    buḍḍhapratibhāsavijñaptīrapi sam  ḍarśayet| tathāgatasattvavikurvitaprātihāryāṇ  yapi sam  ḍarśayet|

    tathāgatasarvasattvaḍeśaṇāṇuśāsaṇīprātihāryāṇ  yapi sam  ḍarśayet|

    tathāgatasarvasattvāciṇtyabuḍḍhasamāḍhigocaravikurvitāṇyapi sam  ḍarśayeḍiti||

    atha khalu bhagavām  stes  ām    boḍhisattvāṇām   cetasaiva cetah  parivitarkamājñāya mahākaruṇ  āśarīram   

    mahākaruṇ  āmukham   mahākaruṇ  āpūrvam  gamam    mahākaruṇ  āḍharmagagaṇayāṇugamam    sim  havijr   mbhitam    ṇāma samāḍhim    samāpaḍyate sma jagaḍvirocaṇavyūham|

    samaṇaṇtarasamāpaṇṇasya ca bhagavato mahāvyūhah   kūt  āgāro'ṇaṇtamaḍhyavipulah   sam  sthito'bhūt|

    aparājitavajraḍharaṇ   ītalavyūhah   sarvamaṇ  iratṇarājajālasam  sthitabhūmitalamaṇekaratṇapus  pābhikīrṇ  o

    mahāmaṇ  iratṇasuvikīrṇ  o vaiḍ  ūryastambhopaśobhito jagaḍvirocaṇamaṇ  irājasuvibhaktālam  kārah   

    sarvaratṇayamakasam  ghāto jāmbūṇaḍamaṇ  iratṇakūt  opaśobhitah   

    sarvaratṇaṇiryūhatoraṇ  aharmyagavāks  āsam  khyeyaveḍikāviśuḍḍhavyūhah   

    sarvalokeṇḍrasaḍr   śamaṇ  iratṇavyūho jagatsāgaramaṇ  iratṇavyūhah   sarvamaṇ  iratṇasam  chāḍitah   

    samucchritacchatraḍhvajapatākah   

    sarvaḍvāratoraṇ  avyūhamukhairḍharmaḍhāturaśmijālapramuktaspharaṇ  avyūho

    bahiraṇabhilāpyapars  aṇmaṇ  ḍ  alabhūmitalaveḍikāvyūhah   samaṇtaḍiksopāṇamaṇ  iratṇakūt  ah   

    paramasuvibhaktopaśobhitah  | sarvam   ca jetavaṇam   vipulāyāmavistāram    sam  sthitamabhūt| tāṇyapi ca

    buḍḍhāṇubhāveṇa aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇibuḍḍhaks  etrāṇ  i vipulāyāmavistārāṇ  i

    sam  sthitāṇyabhūvaṇ| sarvaratṇavicitravyūhāṇi aṇabhilāpyaratṇacitrasam  sthitabhūmitalāṇi

    asam  khyeyamaṇ  iratṇaprākārapariks  iptāṇi viviḍharatṇatālapa ktivyūhāṇi sam  sthitāṇyabhūvaṇ| tes  u caṅ

    aparimāṇ  agaṇḍhoḍakaṇaḍyo'ṇaṇtāvartagaṇḍhoḍakaparipūrṇ  āh   sarvaratṇapus  paughakalus  āh   

    praḍaks  iṇ  avāhiṇyah   sarvabuḍḍhaṇirghos  aṇigarjitavyūhāh   samavatis  t  haṇte sma| aciṇtyāśca

    ratṇapuṇ  ḍ  arīkapa ktayah   sarvaratṇoḍgatapraphullapaḍmavyūhopaśobhitatalāśca ratṇavr   ks  āh  !ṅ

    aciṇtyāśca vicitraratṇakūt  āgārapa ktayah   sarvamaṇ  iratṇajālasam  chaṇṇāṅ

    asam  khyeyamaṇ  iratṇaraśmijālāvabhāsavyūhā asam  khyeyamaṇ  iratṇavimāṇasarvamaṇ  iratṇavyūhāh   

    sarvagaṇḍhakośapramuktāh   sarvaḍhūpapat  alavyūhāh   sam  sthitā abhūvaṇ| aparimāṇ  āśca ratṇaḍhvajāh  !

    evam vastraḍhvajāh   patākāḍhvajā ratṇapat  t  aḍhvajāh   pus  paḍhvajā ābharaṇ  aḍhvajā mālyaḍhvajāh   

    sarvaratṇaki kiṇ   ījālaḍhvajā maṇ  irājacchatraḍhvajāh   samaṇtāvabhāsaspharaṇ  amaṇ  iratṇaḍhvajāh   ṅ

    sarvatathāgataṇāmacakraṇirghos  amaṇ  iratṇarājaḍhvajāh   sim  hakāṇtamaṇ  iratṇarājaḍhvajāh   

    sarvatathāgatapūrvayogaṇigarjaṇamaṇ  iratṇarājaḍhvajāh   sarvaḍharmaḍhātupratibhāsaḍhvajā

    maṇ  iratṇarājaḍhvajavyūhāh   sarvaḍhvajālam  kārasamaṇtaḍiksuvibhaktavyūhāh   sam   tis  t  haṇte sma|

    sarvāvacca jetavaṇamaciṇtyaḍivyavimāṇameghagagaṇatalālam  kāram   sam  sthitamabhūt|

    asam  khyeyasarvagaṇḍhavr   ks  ameghasam  chaṇṇālam  kāram!

    aṇabhilāpyasarvavyūhasumerusam  chaṇṇālam  kāram!

    aṇabhilāpyavāḍyatūryameghasarvatathāgatastutisam  gītimaḍhuraṇirghos  ālam  kāram!

    aṇabhilāpyaratṇapaḍmameghasam  chaṇṇālam  kāram!

  • 8/17/2019 Hoa Nghiem

    4/358

    4

    aṇabhilāpyaratṇasim  hāsaṇaḍivyamaṇ  iratṇavastraprajñaptaboḍhisattvaṇis  aṇ  ṇ  atathāgatastutimeghamaḍh

    uraṇirghos  ālam  kāram! aṇabhilāpyaḍeveṇḍrabimbasaḍr   śābhimukhamaṇ  ivigrahameghālam  kāram!

    aṇabhilāpyaśvetamuktijālameghālam  kāram!

    aṇabhilāpyalohitamuktākūt  āgārameghasam  chaṇṇālam  kāram!

    aṇabhilāpyavajrasāramuktāmeghapravars  aṇ  ālam  kāram   sam  sthitamabhūt| tatkasya hetoh  " tathā hi

    taḍaciṇtyam    tathāgatakuśalamūlam! aciṇtyastathāgataśuklaḍharmopacayah  ! aciṇtyam    tathāgatabuḍḍhavr   s  abhitāḍhis  t  hāṇam! aciṇtyam    tathāgatasarvalokaḍhātvekakāyaspharaṇ  avikurvitam!

    aciṇtyam    sarvatathāgataikakāyapraveśasarvabuḍḍhaks  etravyūhasamavasaraṇ  āḍhis  t  hāṇasam  ḍarśaṇam

    aciṇtyam    tathāgatāṇāmekaparamāaṇ  urajasi sarvaḍharmaḍhātupratibhāsavijñaptisam  ḍarśaṇam! aciṇtyam  

    tathāgatāṇāmekaromakūpe pūrvāṇtakot   īgatasarvatathāgataparam  parāsam  ḍarśaṇ! aciṇtyam   

    tathāgatāmekaraśmimukhasarvalokaḍhātuparamāṇ  urajah  prasarāvabhāsaṇam! aciṇtyam    

    tathāgatāṇāmekaromamukhasarvalokaḍhātuparamāṇ  urajah  samam   

    ṇirmitameghasarvabuḍḍhaks  etraspharaṇ  am! aciṇtyam    

    tathāgatāṇāmekaromamukhasarvalokaḍhātusam  vartavivartakalpasam  ḍarśaṇam    ca| yathā ca

     jetavaṇamevam   rūpayā buḍḍhaks  etrapariśuḍḍhyā pariśuḍḍham   sam  sthitam! evam   ḍaśasu ḍiks  u

    ḍharmaḍhātuparamākāśaḍhātuparyavasāṇāh   sarvalokaḍhātavah   pariśuḍḍhāh   sam  sthitā alam  kr   tāh   

    pratimaṇ  ḍ  itāh   tathāgatakāyaparisphut  ā jetavaṇasamavasaraṇ  ā boḍhisattvaparipūrṇ  āh   

    tathāgatapars  aṇmaṇ  ḍ  alasamuḍrasuvyavasthitāh   sarvavyūhameghabhipravars  aṇ  āh  !

    sarvaratṇaprabhāvabhāsitāh   sarvamaṇ  iratṇameghapravars  itālam  kārāh  !

    sarvaks  etravyūhameghasam  chaṇṇālam  kārāh  ! sarvaḍivyātmabhāvameghapravars  itālam  kārāh   

    sarvapus  pameghapravars  itālam  kārāh  ! supus  pitakośaspharaṇ  ālam  kārāh  !

    sarvavastrameghaṇāṇāra garuciracīvaravars  apramuktakośāh  !ṅ

    sarvamālyaḍāmahāravyūhameghācchaṇṇaḍhārābhipravars  aṇ  ālam  kārāh   

    sarvaḍiksamutthitaṇāṇāgaṇḍhaḍhūpameghapat  alasarvajagaccharīrasaḍr   śasam  sthāṇapravars  āṇ  ālam  kā

    rāh   sarvaratṇakusumajālameghācchaṇṇaratṇajālasūks  macūrṇ  apravars  aṇ  ālam  kārāh   

    sarvaratṇaḍhvajapatākāmeghaḍivyakaṇyāpāṇ  iparigr   hītagagaṇatalāvartaṇaparivartaṇālam  kārāh   

    sarvaratṇapaḍmavicitraratṇapatramaṇ  ḍ  alorḍhvaḍaṇ  ḍ  āḍhah  kesaraṇibaḍḍhatūryasam  ghat  t  itamaḍhuraṇir 

    ghos  ālam  kārāh   sarvaratṇabimbajālasim  hapañjaraṇāṇāratṇacitrahāramālyālam  kārāh   sam  sthitāh   

    sam  ḍr   śyaṇte sma||

    samaṇaṇtarasamāpaṇṇasya bhagavata evam    sim  havijr   mbhitam    tathāgatasamāḍhim! atha tāvaḍeva

    pūrvasyām   ḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām    lokaḍhātusamuḍrāṇ  ām   pareṇ  a

    kaṇakameghapraḍīpaḍhvajāyā lokaḍhātorvairocaṇaśrītejorājasya tathāgatasya

    buḍḍhaks  etrāḍvairocaṇapraṇ  iḍhāṇaṇābhiraśmiprabho ṇāma boḍhisattvo mahāsattvah   

    sārḍhamaṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samairboḍhisattvaisteṇa bhagavatā aṇujñātah   tatah   

    pars  aṇmaṇ  ḍ  alasamuḍrāḍuccalitvā yeṇa sahālokaḍhātusteṇopasam  krāṇto

    ṇāṇāvyūhameghairgagaṇatalamalam  kurvaṇ| yaḍuta ḍivyapus  pameghavars  amabhipravars  aṇ!

    ḍivyagaṇḍhameghavars  am    pramuñcaṇ! ḍivyaratṇapaḍmameghavars  amabhiprakiraṇ!

    ḍivyamālyameghavars  amavarsr    jaṇ! ḍivyaratṇameghavars  amabhipravars  aṇ!

    ḍivyābharaṇ  ameghavars  amabhipravars  aṇ! ḍivyaratṇacchatrameghāṇabhiṇirharaṇ!

    vicitraṇāṇāra gasūks  maḍivyavastrameghavars  amabhipravars  aṇ! ḍivyaratṇaḍhvajapatākāmeghāṇṅ

    gagaṇatale'ḍhitis  t  haṇ! ruciraih   sarvaratṇameghavyūhairgagaṇatalam    spharaṇ! yeṇa

    bhagavām  steṇopasam  kramya sārḍham    parivāreṇ  a bhagavaṇtam   ṇamaskr   tya pūrvām   ḍiśamupaṇiśritya

    samaṇtavyūhamaṇ  iratṇajālasam  chaṇṇāṇi kūt  āgārāṇ  i ḍikprabhāsamaṇ  irājapaḍmagarbhāṇ  i ca

    sim  hāsaṇāṇyabhiṇirmāya ṇyas  iḍatparya kamābhujya ciṇtārājamaṇ  iratṇajālālam  kārasam  chaṇṇāṇiṅ

    boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

  • 8/17/2019 Hoa Nghiem

    5/358

    5

    ḍaks  iṇ  āyām    ḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām   lokaḍhātusamuḍrāṇ  ām    pareṇ  a

    vajrasāgaragarbhāyā lokaḍhātoh   samaṇtāvabhāsaśrīgarbharājasya tathāgatasya buḍḍhaks  etrāḍ

    ḍuryoḍhaṇavīryavegarājo ṇāma boḍhisattvo mahāsattvah   

    sārḍhamaṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samairboḍhisattvaih   teṇa ca bhagavatā aṇujñātah   

    tatah   pars  aṇmaṇ  ḍ  alasamuḍrāḍuccalitvā yeṇa sahālokaḍhātusteṇopasam  krāṇtah   

    sarvagaṇḍhaḍāmajālāvaṇaḍḍhāṇ sarvalokasamuḍrāṇaḍhitis  t  haṇ! sarvaratṇahāraḍāmajālāvaṇaḍḍhāṇsarvabuḍḍhaks  etraprasarāṇaḍhitis  t  haṇ! sarvapus  paḍāmahārajālāvaṇaḍḍhāṇ

    sarvabuḍḍhaks  etravam  śāṇaḍhitis  t  haṇ! sarvamālyaḍāmahārajālāvaṇaḍḍhāṇ

    sarvabuḍḍhaks  etraparivartāṇaḍhitis  t  haṇ! sarvavajrahārāḍhastalapratis  t  hāṇasam  gr   hītāṇi

    sarvabuḍḍhaks  etrapars  aṇmaṇ  ḍ  alāṇyaḍhitis  t  haṇ! sarvamaṇ  iratṇajālāvaṇaḍḍhāṇ

    sarvabuḍḍhaks  etraṇayāṇaḍhitis  t  haṇ! sarvavastraḍāmasamaṇtaparigrahaparigr   hītāṇ

    sarvalokaḍhātūṇaḍhitis  t  haṇ sarvaratṇabimbahāraḍāmakalāpajālāvaṇaḍḍhāṇi

    sarvabuḍḍhaks  etrāṇ  yabhiṇirharaṇ! śrīraśmimaṇ  iratṇahāraḍāmajālāvaṇaḍḍhāṇi

    sarvaks  etrāṇ  yaḍhitis  t  haṇ! sarvavyūharaśmyavabhāsavairocaṇamaṇ  irājaḍāmajālāvaṇaḍḍhāṇi

    sarvabuḍḍhaks  etrāṇ  yaḍhitis  t  haṇ! sim  hakāṇtamaṇ  iratṇahāraḍāmajālapratis  t  hāṇasam  gr   hītāṇ

    sarvalokaḍhātūṇaḍhitis  t  haṇ yeṇa bhagavāsteṇopasam  kramya sārḍham    parivāreṇ  a bhagavaṇtam    

    ṇamaskr   tya ḍaks  iṇ  ām   ḍiśamupaṇiśritya jagaḍvirocaṇamaṇ  ikūt  āgārāṇ  i

    samaṇtaḍigvirocaṇamaṇ  iratṇapaḍmagarbhāṇ  i ca sim  hāsaṇāṇyabhiṇirmāya ṇyas   īḍat parya kamābhujyaṅ

    sarvaratṇakusumajālālam  kārasam  chaṇṇāṇi boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

    paścimāyām    ḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām    lokaḍhātusamuḍrāṇ  ām   pareṇ  a

    maṇ  isumerūvirocaṇaḍhvajapraḍīpāyā lokaḍhātorḍharmaḍhātujñāṇapraḍīpasya tathāgatasya

    buḍḍhaks  etrātsamaṇtaśrīsamuḍgatarājo ṇāma boḍhisattvah   

    sārḍhamaṇabhilāpyalokaḍhātusamuḍraparamāṇ  urajah  samairboḍhisattvaisteṇa bhagavatā aṇujñātah   

    tatah   pars  aṇmaṇ  ḍ  alāḍuccalitvā yeṇa

    sahālokaḍhātusteṇopasam  krāṇto'ṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samairṇāṇāvarṇ  agaṇḍhaḍhvaja

    sumerumeghaih   sarvaḍharmaḍhātum   spharaṇ!

    aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samairviviḍhagaṇḍhakusumameghaih   sarvaḍharmaḍhātum   

    spharaṇ! aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samairaṇekavarṇ  agaṇḍhasumeruḍhūpameghaih   

    sarvaḍharmaḍhātum    spharaṇ!

    aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samairvicitravarṇ  agaṇḍhameghaih   sarvaḍharmaḍhātum   

    spharaṇ! aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samaih   sarvaparis  kārasaḍr   śavarṇ  aih   

    romatejah  sam  bhavamaṇ  irājasumerumeghaih   sarvaḍharmaḍhātum   spharaṇ!

    aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samairṇāṇāprabhāmaṇ  ḍ  alavyūhajyotirḍhvajamaṇ  iratṇasumeru

    meghaih   sarvaḍharmaḍhātum    spharaṇ!

    aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samairṇāṇāvarṇ  avajragarbhamaṇ  irājaṇāṇāvyūhavis  ayasumeru

    meghaih   sarvaḍharmaḍhātum    spharaṇ! aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samaih   

    sarvalokaḍhātupratibhāsavis  ayairjāmbūṇaḍamaṇ  iratṇasumerumeghai sarvaḍharmaḍhātum   spharaṇ!

    aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samaih   

    sarvaparvataḍharmaḍhātupratibhāsamaṇ  irājasumerumeghaih   sam  chaṇṇam   gagaṇatalamaḍhitis  t  haṇ!

    aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samaih   

    sarvatathāgatalaks  aṇ  apratibhāsamaṇ  irājasumerumeghaih   sarvaḍharmaḍhātuvis  ayam   spharaṇ!

    aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samaih   

    sarvatathāgatapūrvayogapratibhāsasam  ḍarśaṇaboḍhisattvacaryāṇirghos  asvaramaṇ  irājasumerumeghaih   

    sarvaḍharmaḍhātugagaṇam    spharaṇ! aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samaih   

    sarvatathāgataboḍhimaṇ  ḍ  apratibhāsamaṇ  irājasumerumeghairḍaśa ḍiśah   spharaṇ yeṇa

    bhagavām  steṇopasam  kramya sārḍham    parivāreṇ  a bhagavaṇtam   ṇamaskr   tya paścimām   

    ḍiśamupaṇiśritya sarvagaṇḍharājaśarīramuktājālasam  chāḍitāṇ kūt  āgārāṇ

  • 8/17/2019 Hoa Nghiem

    6/358

    6

    ḍeveṇḍrapratibhāsaḍhvajamaṇ  iratṇapaḍmagarbhāṇ  i ca sim  hāsaṇāṇyabhiṇirmāya ṇyas   īḍat

    parya kamābhujya suvarṇ  amaṇ  irājasam  chāḍitāṇi ciṇtārājamakut  āvabaḍḍhāṇiṅ

    boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

    uttarāyām    ḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām   lokaḍhātusamuḍrāṇ  ām    pareṇ  a

    ratṇavastrāvabhāsaḍhvajāyām    lokaḍhātau ḍharmaḍhātugagaṇaśrīvairocaṇasya tathāgatasya

    buḍḍhaks  etrāḍasa gaśrīrājo ṇāma boḍhisattvo mahāsattvah   ṅ

    sārḍhamaṇabhilāpyalokaḍhātusamuḍraparamāṇ  urajah  samairboḍhisattvaisteṇa bhagavatā aṇujñātah   

    tatah   pars  aṇmaṇ  ḍ  alasamuḍrāḍuccalitvā yeṇa sahālokaḍhātusteṇopasam  krāṇtah  |

    sarvaratṇapat  t  ameghālam  kāram gagaṇatalamaḍhitis  t  haṇ!

    pītavarṇ  apītaṇirbhāsaratṇavastrameghālam  kāram    gagaṇatalamaḍhitis  t  haṇ!

    ṇāṇāgaṇḍhaparivāsitamaṇ  ivastrameghapravars  itālam  kāram   gaṇaṇatalamaḍhitis  t  haṇ!

    āḍityaḍhvajamaṇ  irājavastrameghālam  kāram   gagaṇatalamaḍhitis  t  haṇ!

    kaṇakaśrījvalaṇamaṇ  iratṇavastrameghālam  kāram    gagaṇatalamaḍhitis  t  haṇ!

    ratṇajvalaṇamaṇ  irājavastrameghālam  kāram    gagaṇatalamaḍhitis  t  haṇ!

    sarvajyotih  pratibimbavicitramaṇ  ivastrameghālam  kāram    gagaṇatalamaḍhitis  t  haṇ!

    pāṇ  ḍ  ukambalaśilāvabhāsamaṇ  iratṇavastrameghaḍaśaḍikparisphut  am    gagaṇatalamaḍhitis  t  haṇ!

    vairocaṇaśrījvalaṇāvabhāsamaṇ  irājavastrameghaḍaśaḍikparisphut  am    gagaṇatalamaḍhitis  t  haṇ!avabhāsottaptavaḍḍikkulavairocaṇamaṇ  irājavastrameghaḍaśaḍikparisphut  am    gagaṇatalamaḍhitis  t  haṇ!

    sāgaravyūhamaṇ  irājavastrameghasam  chaṇṇam    gagaṇatalamaḍhitis  t  haṇ yeṇ

    bhagavām  steṇopasam  kramya sārḍham    parivāreṇ  a bhagavaṇtam   ṇamaskr   tya uttarām    ḍiśamupaṇiśritya

    sāgarasam  bhavamaṇ  irājakūt  āgāravaiḍ  ūryapaḍmagarbhasim  hāsaṇāṇi ca abhiṇirmāya ṇyas   īḍat

    parya kamābhujya sim  hakrāṇtamaṇ  irājajālasam  chāḍitāṇi jyotirḍhvajamaṇ  icūḍ  āvabaḍḍhāṇiṅ

    boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

    uttarapūrvasyām    ḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām   lokaḍhātusamuḍrāṇ  ām    pareṇ  a

    sarvamahāpr   thivīrājamaṇ  iraśmijālapramuktāyā lokaḍhātoraṇilambhacaks  us  astathāgatasya

    buḍḍhaks  etrāḍḍharmaḍhātusuṇirmitapraṇ  iḍhicaṇḍro ṇāma boḍhisattvah   

    sārḍhamaṇabhilāpyalokaḍhātusamuḍraparamāṇ  urajah  samairboḍhisattvaisteṇa bhagavatā aṇujñātah   

    tatah   pars  aṇmaṇ  ḍ  alasamuḍrāḍuccalitvā yeṇa sahālokaḍhātusteṇopasam  krāṇtah  | ratṇakūt  āgāremeghasam  chaṇṇāṇ sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ! gaṇḍhakūt  āgārameghasam  chaṇṇāṇ

    sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ! ḍhūpakūt  āgārameghasam  chaṇṇāṇ

    sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ! caṇḍaṇakūt  āgārameghasam  chaṇṇāṇ

    sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ! kusumakūt  āgārameghasam  chaṇṇāṇ

    sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ! maṇ  ikūt  āgārameḍhasam  chaṇṇāṇ

    sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ! vajrakūt  āgārameghasam  chaṇṇāṇ

    sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ! kaṇakakūt  āgārameghasam  chaṇṇāṇ

    sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ! vastrakūt  āgārameghasam  chaṇṇāṇ

    sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ! paḍmakūt  āgārameghasam  chaṇṇāṇ

    sarvalokaḍhātuprasarāṇaḍhitis  t  haṇ yeṇa bhagavām  steṇopasam  kramya sārḍham    parivāreṇ  a

    bhagavaṇtam   ṇamaskr   tya uttarapūrvām   ḍiśamupaṇiśrityasarvaratṇaḍharmaḍhātvabhimukhaḍvāraśikharamahāmaṇ  iratṇakūt  āgārāṇ

    atulyagaṇḍharājamaṇ  ipaḍmagarbhasim  hāsaṇāṇi ca abhiṇirmāya ṇyasīḍat parya kamābhujyaṅ

    kusumarājajālasam  chāḍitāṇi vicitrakośajālamaṇ  imakut  āvabaḍḍhāṇi boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

    pūrvaḍaks  iṇ  āyām   ḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām   lokaḍhātusamuḍrāṇ  ām   pareṇ  a

    gaṇḍhameghavyūhaḍhvajāyā lokaḍhātorṇāgeśvararājasya tathāgatasya

    buḍḍhaks  etrāḍḍharmārcis  mattejorājo ṇāma boḍhisattvah   

    sārḍhamaṇabhilāpyalokaḍhātusamuḍraparamāṇ  urajah  samairboḍhisattvaisteṇa bhagavatā aṇujñātah   

  • 8/17/2019 Hoa Nghiem

    7/358

    7

    tatah   pars  aṇmaṇ  ḍ  alaṇayasamuḍrāḍuccalitvā yeṇa sahālokaḍhātusteṇopasam  krāṇtah  |

    kaṇakavarṇ  aprabhāmaṇ  ḍ  alameghaih   sarvagagaṇatalam    sam  chāḍayaṇ!

    aṇaṇtavarṇ  aratṇaprabhāmaṇ  ḍ  alameghaih   sarvagagaṇatalam    sam  chāḍayaṇ!

    tathāgatorṇ  avarṇ  aprabhāmaṇ  ḍ  alameghaih   sarvagagaṇatalam   sam  chāḍayaṇ!

    vicitraratṇavarṇ  aprabhāmaṇ  ḍ  alameghaih   sarvagagaṇatalam    sam  chāḍayaṇ!

    paḍmagarbhaprabhāmaṇ  ḍ  alameghaih   sarvagagaṇatalam   sam  chāḍayaṇ!ratṇaḍrumaśākhāmaṇ  ḍ  alamaṇ  irājavarṇ  aprabhāmaṇ  ḍ  alameghaih   sarvagagaṇatalam   sam  chāḍayaṇ!

    tathāgatos  ṇ   īs  avarṇ  aprabhāmaṇ  ḍ  alameghaih   sarvam    gagaṇatalam   sam  chāḍayaṇ!

     jāmbūṇaḍakaṇakavarṇ  aprabhāmaṇ  ḍ  alameghaih   sarvagagaṇatalam    sam  chāḍayaṇ!

    āḍityavarṇ  aprabhāmaṇ  ḍ  alameghaih   sarvam    gagaṇatalam   sam  chāḍayaṇ!

    caṇḍrajyotiścakramaṇ  ḍ  alavarṇ  ameghaih   sarvagagaṇatalam    sam  chāḍayaṇ yeṇa

    bhagavām  steṇopasam  kramya sārḍham    parivāreṇ  a bhagavaṇtam   ṇamaskr   tya purvaḍaks  iṇ  ām   

    ḍiśamupaṇiśritya virajovairocaṇamaṇ  iśrīkusumakūt  āgāraṇ sim  havajramaṇ  ipaḍmagarbhasim  hāsaṇāṇi ca

    abhiṇirmāya ṇyas   īḍat parya kamābhujya ratṇārcijvalaṇamaṇ  irājasam  chāḍitāṇiṅ

    boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

    ḍaks  iṇ  apaścimāyām    ḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām   lokaḍhātusamuḍrāṇ  ām   

    pareṇ  a maṇ  isūryapratibhāsagarbhāyā lokaḍhātorḍharmacaṇḍrasamaṇtajñāṇāvabhāsarājasyatathāgatasya buḍḍhaks  etrāt sarvamāramaṇ  ḍ  alavikiraṇ  ajñāṇaḍhvajo ṇāma boḍhisattvah   

    sārḍhamaṇabhilāpyalokaḍhātusamuḍraparamāṇ  urajah  samairboḍhisattvaisteṇa bhagavatā aṇujñātah   

    tatah   pars  aṇmaṇ  ḍ  alasamuḍrāḍuccalitvā yeṇa sahālokaḍhātusteṇopasam  krāṇtah  | sarvaromavivarebhya

    ākāśaḍhātuvipulāṇ kusumārcimeghāṇ pramuñcaṇ! sarvaromavivarebhya ākāśaḍhātuvipulāṇ

    sarvavāḍyārcimeghāṇ pramuñcaṇ! sarvaromavivarebhya akāśaḍhātuvipulāṇ maṇ  iratṇārcimeghāṇ

    pramuñcaṇ! sarvaromakūpebhya ākāśaḍhātuvipulāṇ ṇāṇāgaṇḍhaḍhūpaḍhūpitaratṇavastrārcimeghāṇ

    pramuñcaṇ! sarvaromavivarebhya ākāśaḍhātuvipulāṇ ṇāgavikurvitaviḍyuḍarcimeghāṇ pramuñcaṇ!

    sarvaromavivarebhya ākāśaḍhātuvipulāṇ vairocaṇamaṇ  iratṇārcimeghāṇ pramuñcaṇ!

    sarvaromavivarebhya ākāśaḍhātuvipulāṇ suvarṇ  ajvalaṇaratṇārcimeghāṇ pramuñcaṇ!

    sarvaromavivarebhya ākāśaḍhātuvipulāṇ śrīgarbhamaṇ  irājajvalaṇārcimeghāṇ pramuñcaṇ!

    sarvaromavivarebhya

    ākāśaḍhātuvipulām  stathāgatasmr   tisamuḍrasaḍr   śatryaḍhvatalāvabhāsaṇayaṇaratṇārcimeghāṇ

    pramuñcaṇ yeṇa bhagavām  steṇopasam  kramya sārḍham    parivāreṇ  a bhagavaṇtam    ṇamaskr   tya

    ḍaks  iṇ  apaścimām    ḍiśamupaṇiśritya

    samaṇtaḍigabhimukharaśmijālabiṇḍusaḍḍharmaḍhātuprabhāsamahāmaṇ  iratṇakūt  āgārāṇ

    gaṇḍhapraḍīpārcimaṇ  ipaḍmagarbhasim  hāsaṇāṇi ca abhiṇirmāya vyas   īḍat parya kamābhujyaṅ

    vimalagarbhamaṇ  irājajālasam  chāḍitāṇi sarvasattvaprasthāṇaṇirghos  amaṇ  irājamakut  āvabaḍḍhaṇi

    boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

    paścimottarāyām   ḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām    lokaḍhātusamuḍrāṇ  ām   pareṇ  a

    vairocaṇaśrīpraṇ  iḍhigarbhāyā lokaḍhātoh   samaṇtavairocaṇaśrīmerurājasya tathāgatasya

    buḍḍhaks  etrāḍvairocaṇapraṇ  iḍhijñāṇaketurṇām boḍhisattvah   

    sārḍhamaṇabhilāpyalokaḍhātusamuḍraparamāṇ  urajah  samairboḍhisattvaisteṇa bhagavatā aṇujñātah   tatah   pars  aṇmaṇ  ḍ  alāḍuccalitvā yeṇa sahālokaḍhātusteṇopasam  krāṇtah  | sarvalaks  aṇ  āṇuvyañjaṇebhyah  

    sarvaromamukhebhyah   sarvaśarīrāt sarvatryaḍhvaprāptām  stathāgatakāyapratibimbameghāṇ ṇiścārayaṇ!

    sarvalaks  aṇ  āṇuvyañjaṇebhyah   sarvaromamukhebhyah   sarvaśarīrāt

    sarvatryaḍhvaprāptaboḍhisattvakāyapratibimbameghāṇ ṇiścārayaṇ! sarvalaks  aṇ  āṇuvyañjaṇebhyah   

    sarvaromamukhebhyah   sarvaśarīrāt

    sarvatryaḍhvaprāptatathāgatapars  aṇmaṇ  ḍ  alakāyapratibimbameghāṇṇiścārayaṇ!

    sarvalaks  aṇ  āṇuvyañjaṇebhyah   sarvaromamukhebhyah   sarvaśarīrāt

  • 8/17/2019 Hoa Nghiem

    8/358

    8

    sarvatryaḍhvaprāptabuḍḍhaṇirmāṇ  acakrapratibimbakāyameghāṇṇiścārayaṇ!

    sarvalaks  aṇ  āṇuvyañjaṇebhyah   sarvaromamukhebhyah   sarvaśarīrāt

    sarvatryaḍhvaprāptatathāgatapūrvayogapratibimbakāyameghāṇṇiścārayaṇ!

    sarvalaks  aṇ  āṇuvyañjaṇebhyah   sarvaromamukhebhyah   sarvaśarīrāt

    sarvatryaḍhvaprāptaśrāvakapratyekabuḍḍhakāyapratibimbameghāṇṇiścārayaṇ!

    sarvalaks  aṇ  āṇuvyañjaṇebhyah   sarvaromamukhebhyah   sarvaśarīratsarvatryaḍhvaprāptatathāgatakāyaboḍhimaṇ  ḍ  avr   ks  arūpapratibimbameghāṇṇiścārayaṇ!

    sarvalaks  aṇ  āṇuvyañjaṇebhyah   sarvaromamukhebhyah   sarvaśarīrāt

    sarvatryaḍhvaprāptabuḍḍhavikurvitapratibimbakāyameghāṇṇiścārayaṇ! sarvalaks  aṇ  āṇuvyañjaṇebhyah   

    sarvaromamukhebhyah   sarvaśarīrāt sarvatryaḍhvaprāptalokeṇḍrakāyapratibimbameghāṇṇiścārayaṇ!

    sarvalaks  aṇ  āṇuvyañjaṇebhyah   sarvaromamukhebhyah   sarvaśarīrāt

    sarvatryaḍhvaprāptapariśuḍḍhabuḍḍhaks  etrameghāṇṇiścārayaṇ! ks  aṇ  e ks  aṇ  e sarvamākāśaḍhātum    

    spharaṇ yeṇ bhagavām  steṇopasam  kramya sārḍham   parivāreṇ  a bhagavaṇtam   ṇamaskr   tya

    paścimottarām   ḍiśamupaṇiśritya samaṇtaḍigvairocaṇamaṇ  irājagarbhakūt  āgārāṇ

     jagaḍvirocaṇamaṇ  ipaḍmagarbhasim  hāsaṇāṇi ca abhiṇirmāya ṇyas   īḍat parya kamābhujyaṅ

    ajitaprabhamuktājālasam  chāṇṇāṇi samaṇtāvabhāsaprabhāmaṇ  imakut  āvabaḍḍhāṇi

    boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

    aḍhoḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām   lokaḍhātusamuḍrāṇ  ām    pareṇ  a

    sarvatathāgataprabhāmaṇ  ḍ  alavairocaṇāyā lokaḍhātorasa gajñāṇaketuḍhvajarājasya tathāgatasyaṅ

    buḍḍhaks  etrāt sarvāvaraṇ  avikiraṇ  ajñāṇavikrāmī ṇāma boḍhisattvah   

    sārḍhamaṇabhilāpyalokaḍhātusamuḍraparamāṇ  urajah  samairboḍhisattvaisteṇa bhagavatā aṇujñātah   

    tatah   pars  aṇmaṇ  ḍ  alasamuḍrāḍabhyuḍgamya yeṇa sahālokaḍhātusteṇopasam  krāṇtah  |

    sarvaromavivarebhyah   sarvajagaṇmaṇtrasāgarasvaraṇiruktiṇirhāraṇirghos  āṇṇiścārayaṇ!

    sarvatryaḍhvaboḍhisattvaprasūtiṇayasāgarameghaṇirghos  āṇṇigarjaṇ!

    sarvaboḍhisattvapraṇ  iḍhāṇābhiṇirhāraṇayasāgaraṇirghos  āṇ pramuñcaṇ!

    sarvaboḍhisattvapāramitāpariśuḍḍhiparipuriṇayasāgarameghaṇirghos  āṇ pramuñcaṇ!

    sarvaboḍhisattvacaryāmaṇ  ḍ  alasarvaks  etraspharaṇ  aṇayasāgaraṇirghos  āṇ pramuñcaṇ!

    sarvaboḍhisattvasamuḍāgamavikurvitaṇayasāgaraṇirghos  āṇ pramuñcaṇ!

    sarvatathāgataboḍhimaṇ  ḍ  opasam  kramaṇ  amārakalivikiraṇ  aboḍhivibuḍhyaṇayavikurvaṇ  aṇirghos  asāgarā

    ṇ pramuñcaṇ! sarvatathāgataḍharmacakrapravartaṇasūtrāṇtaṇayaṇāmasāgaraṇirghos  ameghāṇṇigarjaṇ!

    sarvajagaḍviṇayakālacakraviṇayaḍharmaṇayopāyaṇirghos  āṇ pramuñcaṇ!

    sarvajñāṇāḍhigamayathāpraṇ  iḍhikuśalamūlaviśes  akālopāyaḍharmaṇayasāgaraṇirghos  āṇ pramuñcaṇ

    yeṇa bhagavām  steṇopasam  kramya sārḍham   parivāreṇ  a bhagavaṇtam    ṇamaskr   tya

    aḍhoḍiśamupaṇiśritya sarvatathāgatavimāṇapratibhāsagarbhasarvaratṇavicitrakośakūt  āgārāṇ

    sarvaratṇaviḍḍhapaḍmasam  ḍhāritagarbhasim  hāsaṇāṇi ca abhiṇirmāya ṇyas   īḍat parya kamābhujyaṅ

    sarvaboḍhimaṇ  ḍ  apratibhāsaḍhvajamaṇ  imakut  acūḍ  āvabaḍḍhāṇi

    sarvaks  etrāvabhāsamaṇ  irājajālasam  chāḍitāṇi boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

    urḍhvāyām    ḍiśi aṇabhilāpyabuḍḍhaks  etraparamāṇ  urajah  samāṇām   lokaḍhātusamuḍrāṇ  ām    pareṇ  a

    aks  ayabuḍḍhavam  śaṇirḍeśāyā lokaḍhātoh   samaṇtajñāṇamaṇ  ḍ  alapratibhāsaṇirghos  asya tathāgatasyabuḍḍhaks  etrāḍḍharmaḍhātupraṇ  iḍhitalaṇirbheḍo ṇāma boḍhisattvah   

    sārḍhamaṇabhilāpyalokaḍhātusamuḍraparamāṇ  urajah  samairboḍhisattvaisteṇa bhagavatā aṇujñātah   

    tatah   pars  aṇmaṇ  ḍ  alasamuḍrāḍuccalitvā yeṇa sahālokaḍhātusteṇopasam  krāṇtah  |

    sarvalaks  aṇ  āṇuvyañjaṇebhyah   sarvaromamukhebhyah   sarvakāyāt sarvā gapratya gebhyah   ṅ ṅ

    sarvavacaṇapathebhyah   sarvacīvaraparivārebhyah   sarvaboḍhisattvaparivārasya ātmaṇo bhagavataśca

    vairocaṇasya pūrvāṇtakot   īgatāṇām   ca atītāṇāgatāṇām   sarvatathāgatāṇāmaparāṇtakot   īgatāṇām   ca

    aṇāgatāṇām    vyākr   tāvyākr   tāṇām    sarvatathāgatāṇām   pratyutpaṇṇāṇām   ca ḍaśasu ḍiks  u

  • 8/17/2019 Hoa Nghiem

    9/358

    9

    sarvaks  etraprasarapratis  t  hitāṇām   sarvaḍāṇapāramitāpratisam  yuktāṇ pūrvayogasamuḍrāṇ

    sarvapratigrāhakaḍeyavastrapratibimbāṇi ca

    laks  aṇ  āṇuvyañjaṇaromamukhasarvaśarīrā gapratya gavacaṇapathasarvaśarīraparivāres  uṅ ṅ

    pratibhāsaprāptāṇi vijñāpayaṇ! sarvaśīlapāramitāpratisam  yuktāṇapi pūrvayogasamuḍrāṇ

    pratibhāsaprāptāṇ sam  ḍarśayaṇ! sarvaks  āṇtipāramitāsam  prayuktāṇām    ca a gapratya gaccheḍeṇaṅ ṅ

    ṇiḍarśaṇasam  prayuktāṇapi pūrvayogasamuḍrāṇ pratibhāsaprāptāṇ sam  ḍarśayaṇ!sarvaboḍhisattvavīryavegavikramasam  prayuktāṇapi pūrvayogasamuḍrāṇ pratibhāsaprāptāṇ

    sam  ḍarśayaṇ! sarvatathāgataḍhyāṇasāgaraparyes  t  iṇis  pattisam  prayuktāṇapi pūrvayogasamuḍrāṇ

    pratibhāsaprāptāṇ sam  ḍarśayaṇ!

    sarvatathāgataḍharmacakragatipariṇis  pattiḍharmaparyes  t  isam  prayuktāṇapi

    sarvāstiparityāgamahāvyavasāyaśarīramukhabimbavijñāpaṇāṇ pūrvayogasamuḍrāṇ pratibhāsaprāptāṇ

    sam  ḍarśayaṇ! sarvatathāgataḍarśaṇaprītisarvaboḍhisattvamārgasarvajagaḍabhirocaṇasam  prayuktāṇapi

    pūrvayogasamuḍrāṇ pratibhāsaprāptāṇ sam  ḍarśayaṇ!

    sarvaboḍhisattvapraṇ  iḍhāṇasāgarābhiṇirhāramukhapariśuḍḍhivyūhasam  prayuktāṇapi

    pūrvayogasamuḍrāṇ pratibhāsaprāptāṇ sam  ḍarśayaṇ!

    sarvaboḍhisattvabalapāramitāṇis  pattivikramaviśuḍḍhisam  prayuktāṇapi pūrvayogasamuḍrāṇ

    pratibhāsaprāptāṇ sam  ḍarśayaṇ! vipulavipulam    ḍharmaḍhātum   sarvavikurvitameghaih   spharitvā

    sarvaboḍhisattvajñāṇamaṇ  ḍ  alasam  prayuktāṇapi pūrvayogasamuḍrāṇ pratibhāsaprāptāṇ sam  ḍarśayaṇ

    yeṇa bhagavām  steṇopasam  kramya sārḍham   parivāreṇ  a bhagavaṇtam    ṇamaskr   tya ūrḍhvām   

    ḍiśamupaṇiśritya sarvavajreṇḍravicitravyūhakūt  āgāraṇ

    vajreṇḍraḍhārāsamaṇtabhaḍraboḍhisattvaṇīlapaḍmagarbhasim  hāsaṇāṇi ca abhiṇirmāya ṇyas   īḍat

    parya kamābhujya sarvaratṇajvalaṇamaṇ  irājajālasam  chaṇṇāṇiṅ

    tryaḍhvatathāgataṇāmaṇirghos  amaṇ  irājahārapralambacūḍ  āmaṇ  iratṇamakut  āvabaḍḍhāṇi

    boḍhisattvaśarīrāṇ  yaḍhis  t  hāya||

    sarve ca te boḍhisattvāh   saparivārāh   samaṇtabhaḍraboḍhisattvacaryāpraṇ  iḍhāṇaṇiryātāh   

    sarvatathāgatapāḍamūlamukhoḍḍarśaṇāya pariśuḍḍhajñāṇacaks  us  ah   

    sarvatathāgataḍharmacakrasūtrāṇtaṇayaṇirghos  asamuḍrasuśrotrasamavasaraṇ  āh   

    sarvaboḍhisattvavaśitāpratilambhaparamapāramiprāptāh   

    sarvatathāgatopasam  kramaṇ  aks  aṇ  aks  aṇ  asam  ḍarśaṇavikurvitaṇiryātāh   

    sarvalokaḍhātvekakāyaspharaṇ  avis  ayāh   sarvatathāgatapars  aṇmaṇ  ḍ  alābhyuḍgatavirocaṇakāyāh   

    ekaparamāṇ  urajasi sarvalokaḍhātvekalokaḍhātupratibhāsasamavasaraṇ  asam  ḍarśaṇavis  ayāh   

    sarvajagatparipācaṇaviṇayakālāgamaṇapravaṇ  āh   

    sarvatathāgataḍharmacakrameḍhasarvaromamukhaṇigarjaṇavis  ayāh   

    māyopamasarvasattvaḍhātuparijñāpratilabḍhāh   pratibhāsopamasarvatathāgatāvatīrṇ  āh   

    svapṇopamasarvabhavagatyupapattijñāṇaṇiryātāh   pratibimbopamasarvakarmavipākajñāṇaviśuḍḍhāh   

    marīcyupamasarvābhiṇirvr   ttijñāṇābhijñāh   ṇirmitopamasarvalokaḍhātuprasarāvatīrṇ  āh   

    ḍaśatathāgatabalajñāṇāvabhāsapratilabḍhāh   vaiśāraḍyars  abhasim  haṇāḍaparākramāh   

    aks  ayapratisam  vitsamuḍrāvatīrṇ  āh   sarvajagaṇmaṇtrasāgaraḍharmaṇiruktijñāṇapratilabḍhāh   

    asa gaḍharmaḍhātugagaṇajñāṇagocarāh   sarvaḍharmāṇāvaraṇ  ajñāṇapratilabḍhāh   ṅ

    sarvaboḍhisattvābhijñājñāṇamaṇ  ḍ  alaviśuḍḍhāh   sarvamāramaṇ  ḍ  alaviks  obhaṇ  avīryāh   

    sarvatryaḍhvajñāṇabalapratis  t  hāṇāh   aṇāvaraṇ  asarvajñāṇapratilabḍhāh   aṇālayagagaṇagocarāh   

    aṇāyūhasarvajñatābhūmigagaṇavīryāh   sarvabhavāṇilambhajñāṇagocarāh   

    sarvaḍharmaḍhātuṇayasāgarajñāṇaprasaritāh   sarvalokaḍhātvasam  bheḍajñāṇamukhapravis  t  āh   

    sarvalokaḍhātvaṇyoṇyasamavasaraṇ  avikurvitaṇiryātāh   sarvalokaḍhātu

    kulopapatyupapaṇṇakāyasam  ḍarśakāh   

    sarvalokaḍhātusūks  moḍāravipulasam  ks  iptaṇāṇāsam  sthāṇaprativiḍḍhāh   

    sūks  mārambaṇ  aviopulaks  etrasamavasaraṇ  ajñāṇāḍhigatāh   vipulālambaṇasūks  majñāṇāṇugatāh   

  • 8/17/2019 Hoa Nghiem

    10/358

    10

    sarvabuḍḍhaikacittaks  aṇ  avihārapratilabḍhāh   sarvatathāgatajñāṇaśarīrāh   

    sarvaḍiksāgarāsam  mohajñāṇapratilabḍhāsarvaḍiksamuḍraikacittaks  aṇ  avikurvitaspharaṇ  āh  |

    evam  rūpāpramāṇ  asamaṇvāgatairboḍhisattvaih   sarvam   jetavaṇam    paripūrṇ  amabhūt yaḍut

    tathāgatāṇāmaḍhis  t  hāṇeṇa||

    ṇa ca te mahāśrāvakāh   

    śāriputramauḍgalyāyaṇamahākāśyaparevatasubhūtyaṇiruḍḍhaṇaṇḍikakapphiṇ  akātyāyaṇapūrṇ  amaitrāyaṇ   īputrapramukhā jetavaṇe tathāgatavikurvitamaḍrāks  uh  | ṇa ca tāṇ buḍḍhavyūhāṇ buḍḍhavr   s  abhitām    

    buḍḍhavikrīḍ  itam    buḍḍhaprātihāryam    buḍḍhāḍhipateyatām    buḍḍhacaritavikurvitam    buḍḍhaprabhāvam   

    buḍḍhāḍhis  t  hāṇam    buḍḍhaks  etrapariśuḍḍhimaḍrāks  uh  | ṇāpi tamaciṇtyam    boḍhisattvavis  ayam   

    boḍhisattvasamāgamam    boḍhisattvasamavasaraṇ  am    boḍhisattvasam  ṇipātam   

    boḍhisattvopasam  kramaṇ  am    boḍhisattvavikurvitam    boḍhisattvaprātihāryam    boḍhisattvapars  aṇmaṇ  ḍ  alam  

    boḍhisattvaḍigavasthāṇam   boḍhisattvasim  hāsaṇavyūham    boḍhisattvabhavaṇam   boḍhisattvavihāram    

    boḍhisattvasamāḍhivikrīḍ  itam   boḍhisattvavyavalokita boḍhisattvavijr   mbhitam    boḍhisattvavikramam    

    boḍhisattvatathāgatapūjām    boḍhisattvavyākaraṇ  am    boḍhisattvavipākam    boḍhisattvaparākramam   

    boḍhisattvaḍharmakāyapariśuḍḍhim   boḍhisattvajñāṇakāyaparipūrim    boḍhisattvapraṇ  iḍhikāyavijñaptim    

    boḍhisattvarūpakāyapariṇis  pattim    boḍhisattvalaks  aṇ  asam  patpariśuḍḍhim   

    boḍhisattvāṇaṇtabalaprabhāmaṇ  ḍ  alavyūham    boḍhisattvaraśmijālapramuñcaṇam   boḍhisattvaṇirmitameghāvasr    jaṇam   boḍhisattvaḍigjālaspharaṇ  am   

    boḍhisattvacaryāmaṇ  ḍ  alavikurvitamaḍrāks  uh  | tatkasya hetoh  " kuśalamūlāsabhāgatayā| ṇa hi taih   

    sarvabuḍḍhavikurvitaḍarśaṇasam  vartaṇīyāṇi kuśalamūlāṇyupacitāṇi| ṇa ca tes  ām   pūrvam    

    ḍaśaḍiglokaḍhātuparyāpaṇṇāh   sarvabuḍḍhaks  etraguṇ  avyūhapariśuḍḍhayah   sam  varṇ  itāh  | ṇa ca tes  ām    

    buḍḍhairbhagavaḍbhirṇāṇābuḍḍhavikurvitāṇi sam  varṇ  itāṇi| ṇa ca taih   pūrvam   sam  sāre

    sam  saraḍbhiraṇuttarāyām   sam  yaksam  boḍhau sattvāh   pāramitāsu samāḍāpitāh  | ṇa ca

    tairboḍhicittotpāḍah   parasam  tāṇes  u pratis  t  hāpitah  | ṇa ca te tathāgatavam  śasyāṇupaccheḍāya

    pratipaṇṇāh  | ṇa ca sarvasattvasam  grahāya prayuktāh  | ṇa ca tairboḍhisattvāh   pāramitāsu samāḍāpitāh  |

    ṇa ca taih   pūrvam   sam  sāre sam  saraḍbhih   sarvajagaḍviśes  avatījñāṇabhūmiraḍhyālambitā| ṇa ca taih   

    sarvajñatāsam  vartaṇīyam    kuśalamūlamupacitam| ṇa ca taistathāgatalokottarakuśalamūlapariṇis  paṇṇāh   

    sarvabuḍḍhaks  etrapariśuḍḍhivikurvitābhijñā jñātāh  | ṇa ca

    boḍhisattvacaks  us  pathavijñaptirasāḍhāraṇ  alokottaraboḍhyālambaṇakuśalamūlamahāboḍhisattvapraṇ  iḍh

    āṇasam  bhavājñātāh  | ṇa ca tathāgatāḍhis  t  hāṇaṇiryātamāyāgataḍharmatā ṇirvr   ttāh  |

    svapṇopamaboḍhisattvaṇāṇāsam   jñāgrahāḍhis  t  hāṇā mahāboḍhisattvaprītivegavivarḍhaṇāh   

    samaṇtabhaḍraboḍhisattvajñāṇacaks  us  pathavijñaptayo'sāḍhāraṇ  āh   

    sarvaśrāvakapratyekabuḍḍhairjñātāh  | teṇa te mahāśrāvakāh   agrayugabhaḍrayugapramukhāstam    

    tathāgatavikurvitam    ṇa paśyaṇti! ṇa śr   ṇ  vaṇti! ṇa jāṇaṇti! ṇa buḍhyaṇti! ṇāvataraṇti! ṇāḍhimucyaṇte

    ṇāḍhigacchaṇti! ṇa samaṇvāharaṇti! ṇa vilokayaṇti! ṇa ṇirīks  aṇte! ṇa ṇiḍhyāyaṇti! ṇopṇiḍhyāyaṇti|

    tatkasya hetoh  " buḍḍhajñāṇagocaro'sau! ṇa śrāvakagocarah  | teṇa te mahāśrāvakāstatraiva jetavaṇe

    sthitāstāṇi buḍḍhavikurvitāṇi ṇa paśyaṇti| ṇa hi tes  ām   taḍbhāgāya kuśalamūlamasti! ṇa ca tes  ām    

    tajjñāṇacaks  urviśuḍḍham! yeṇa tāṇi buḍḍhavikurvitāṇi paśyeyuh  | ṇa ca samāḍhih   sam  viḍyate! yeṇa

    parīttālambaṇe vipulavikurvitāḍhis  t  hāṇāṇyavatareyuh  | ṇās  t  au vimoks  āh   sam  viḍyate! ṇa sā r   ḍḍhih  ! ṇa

    sā vr   s  abhitā! ṇa taḍbalam! ṇa taḍāḍhipateyam! ṇa tatsthāṇam! ṇa sam   jñā! ṇa caks  urvikramah   

    sam  viḍyate! yeṇa tatsam   jāṇīyurvā paśyeyurvā avatareyurvā aḍhigaccheyurvā sphareyurvā

    vyavalokayeyurvā aṇubhaveyurvā ākrameyurvā pares  ām    prabhāvayeyurvā ḍeśayeyurvā sūcayeyurvā

    sam  varṇ  ayeyurvā sam  ḍarśayeyurvā upaṇāmayeyurvā upasam  hareyurvā! tatra vā sattvāṇi

    samāḍāpayeyuh  ! ṇiryojayeyuh   pratis  t  hāpayeyuh  ! tasyām    buḍḍhavikurvitaḍharmatāyām    

    sattvāṇṇiyojayeyuh  | tattes  ām    jñāṇam   ṇa sam  viḍyate| tatkasya hetoh  " tathā hi te śrāvakayāṇeṇa

    ṇiryātāh  ! śrāvakamārgeṇ  a samuḍāgatāh  ! śrāvakacaryāmaṇ  ḍ  alaparipūrṇ  āh   śravākaphalapratis  t  hitāh  !

    satyāvabhāsajñāṇaṇiśritāh   bhūtakot   īpratis  t  hitāh  | atyaṇtaśāṇtaṇis  t  hām   gatāh   

  • 8/17/2019 Hoa Nghiem

    11/358

    11

    mahākarūṇ  āvirahitacetasah   sarvalokaṇirapeks  ah   ātmakāryapariprāptāh  | te tatraiva jetavaṇe

    sam  ṇipatitāh   sam  ṇis  aṇ  ṇ  āh  | bhagavatah   purato vāmaḍaks  iṇ  apr   s  t  hato bhagavato'bhimukham    

    sam  ṇis  aṇ  ṇ  ah  | ṇa ca tāṇi jetavaṇe buḍḍhavikurvitāṇyaḍrāks  uh  | tatkasya hetoh  " ṇa hi

    śakyamasamārjitasarvajñatājñāṇairasamuḍāṇītasarvajñatājñāṇaih   asam  prasthitasarvajñatājñāṇaih   

    apraṇ  ihitasarvajñatājñāṇaih   aṇabhiṇirhr   tasarvajñatājñāṇaih   aparibhāvitasarvajñatājñāṇaih   

    apariśoḍhitasarvajñatājñāṇaih   tattathāgatasamāḍhivikurvitamavatartum    vā pratipattum    vāḍras  t  umaḍhigaṇtum    vā| tatkasya hetoh  " abhijātaboḍhisattvacaks  us  pathavijñeyam   hi tat! ṇa

    śrāvakacaks  us  pathavijñeyam| teṇa te mahāśrāvakāstatraiva jetavaṇe sthitāstāṇi tathāgatavikurvitāṇi

    buḍḍhāḍhis  t  hāṇāṇi buḍḍhaks  etrapariśuḍḍhim   boḍhisattvasam  ṇipātam   ṇa paśyaṇti||

    taḍyathāpi ṇāma ga gāyā mahāṇaḍyā ubhayatastīre bahūṇi pretaśatasahasrāṇ  i samāgatāṇiṅ

    ks  utpipāsāprapīḍ  itāṇi ṇagṇāṇi ṇirvasaṇāṇi viḍagḍhagātracchavivarṇ  āṇi vātātapapariśus  kāṇ  i

    kākasam  ghopaḍrutāṇi vr   kaśr   gālairvitrāsyamāṇāṇi tām   ga gām   mahāṇaḍīm   ṇa paśyaṇti| kecitpuṇah   ṅ

    śus  kām    paśyaṇti ṇiruḍakām   bhasmaparipūrṇ  ām! āvaraṇ   īyakarmāvr   tatvāt| evameva te sthavirā

    mahāśrāvakāstatraiva jetavaṇe sthitāh   tāṇi tathāgatavikurvitāṇi ṇa paśyaṇti! ṇāvataraṇti!

    sarvajñatāvipaks  ikāviḍyāpat  alaṇetraparyavaṇaḍḍhatvāt! sarvajñatābhūmikuśalamūlāparigr   hītatvāt||

    taḍyathāpi ṇāma purus  o mahatyahṇi vartamāṇe mahato jaṇakāyasya maḍhye styāṇamiḍḍhamavakrāmet|

    sa suptah   svapṇāṇtaragatastatraiva praḍeśe ḍevaṇagaram   paśyet| suḍarśaṇacakraṇilayam    sarvam    ca

    sumerutalam    savr   ks  am   soḍyāṇamaṇ  ḍ  alamapsarah  kot   īṇiyutaśatasahasrākīrṇ  am   

    ḍevaputrakot   īṇiyutaśatasahasrāḍhyus  itam   vicitraḍivyapus  pābhikīrṇ  am|

    viviḍhaḍivyavastramuktāhāraratṇābharaṇ  asrakpramuktakośām  śca kalpavr   ks  āṇ paśyet|

    ṇāṇāviḍhaḍivyavāḍyasamīritamaṇojñamaḍhuraṇirghos  ām  śca vāḍyavr   ks  āṇ paśyet| aṇekaviḍhām  śca

    ratikrīḍ  āvyūhāṇ paśyet| maḍhurām  śca ḍivyāpsarogaṇ  asam  gītivāḍyaśabḍāṇ śr   ṇ  uyāt| tatrastham   

    cātmāṇam    sam   jāṇīyāt| sarvāvaṇtam    ca tatpraḍeśam   ḍivyavyūhavibhūs  itam   paśyet| sa ca sarvo jaṇakāyo

    ṇa paśyet! ṇa jāṇīyāt! ṇa vilokayet! tatraiva praḍeśe sthitah   saṇ| tatkasya hetoh  " tasyaiva hi purus  asya

    svapṇāṇtaragatasya taḍḍarśaṇam! tatraiva ca praḍeśe sthitasya tasya mahājaṇakāyasyāḍarśaṇam|

    evameva te boḍhisattvāste ca lokeṇḍrā boḍhyabhimukhā vipuleṇa buḍḍhāḍhis  t  hāṇeṇa

    svakuśalamūlasusamārjitatayā ca sarvajñatāpraṇ  iḍhāṇasvabhiṇirhr   tatayā ca

    sarvatathāgataguṇ  asupratipaṇṇatayā ca mahāvyūhaboḍhisattvamārgasupratis  t  hitatayā casarvajñatājñāṇasarvākāraḍharmoḍgatasupariṇis  paṇṇatayā ca samaṇtabhaḍraboḍhisattvacaryā

    viśes  apraṇ  iḍhāṇaparipūriviśuḍḍhyā ca sarvaboḍhisattvabhūmijñāṇamaṇ  ḍ  alākramaṇ  atayā ca

    sarvaboḍhisattvasamāḍhivihāravikrīḍ  aṇatayā ca sarvaboḍhisattvajñāṇagocarāsa gavicāraṇ  atayā caṅ

    tāmaciṇtyām    buḍḍhavr   s  abhitām   buḍḍhavikrīḍ  itam    paśyaṇti! avataraṇti! aṇubhavaṇti| te ca mahāśrāvakā

    agrayugabhaḍrayugapramukhā ṇa paśyaṇti ṇa jāṇaṇti boḍhisattvacaks  urvirahitatvāt||

    taḍyathāpi ṇāma himavati parvatarāje aus  aḍhyākarākīrṇ  e maṇtraviḍyaus  aḍhijñāṇagrahaṇ  asiḍḍhaviḍyah   

    purus  ah   sarvaus  aḍhiviḍhīṇ prajāṇaṇ aus  aḍhigrahaṇ  akarma kuryāt| tatraiva ca śaileṇḍrābhirūḍ  hāh   

    paśugaveḍ  akar   ks  amr   galubḍhakāstaḍaṇye vā puṇaraus  aḍhyaviḍhijñāh   

    purus  āstamaus  aḍhirasavīryavipākaprabhāvopāyayogam   ṇa prajāṇaṇti| evemeva te

    boḍhisattvāstathāgatajñāṇavis  ayamavatīrṇ  ā boḍhisattvavikurvitavis  ayaṇaṇiryātāstam   

    tathāgatasamāḍhivikurvitavis  ayam    prajāṇaṇti! te ca mahāśrāvakāagrayugabhaḍrayugapramukhāstatraiva

     jetavaṇe viharaṇtah   svakāryasam  tus  t  āh   parakāryaṇirutsukā upeks  akā ḍr   s  t  aḍharmasukhavihāreṇ  a

    sukhasparśam    viharaṇti! tam   ca tathāgatasamāḍhivis  ayavikurvitavis  ayam   ṇa prajāṇaṇti||

    taḍyathāpi ṇāma iyam    mahāpr   thivī sarvaratṇākarasamr   ḍḍhā ṇiḍhiśatasahasraṇicitā

    ṇāṇāviḍhāṇaṇtaratṇaparipūrṇ  ā| tatra ratṇagotraviḍhijñāṇakr   taviḍyah   purus  o raṇtaparīks  astatra

    paryavaḍātamatirviḍhāṇataṇtrajñāṇaśilpasuśiks  ito vipulapuṇ  yabalopastabḍhah   tato yathes  t  am   

    ratṇāṇyāḍāaya ātmāṇam    samyak prīṇ  ayet! mātāpitaram   samyakparicaret! putraḍāram    ca pos  ayet|

  • 8/17/2019 Hoa Nghiem

    12/358

    12

    taḍaṇyes  āmapi sattvāṇām    vr   ḍḍhāṇāmāturāṇ  ām    ḍariḍrāṇ  ām   viṇipatitāṇāmaśaṇavasaṇaviprahīṇ  āṇām    

    sam  vibhāgam    kuryāt| viviḍhām   ca artharatimaṇubhavet| ye tu puṇaste ratṇākaraṇiḍhāṇāviḍhijñāh   

    sattvāh  ! akr   tapuṇ  yā apariśuḍḍharatṇajñāṇacaks  us  astes  ām   ratṇākarāṇ ratṇaṇiḍhīṇṇa prajāṇaṇti! tatraiva

    ca vicaraṇti| ṇa ca ratṇāṇi gr   hṇ  aṇti| ṇa ratṇakāryāṇ  i kurvaṇti| evam    te boḍhisattvā jetavaṇe tatra aciṇtye

    tathāgatavis  aye supariśuḍḍhajñāṇacaks  us  o'ciṇtyatathāgatajñāṇavis  ayāvatīrṇ  āstāṇi buḍḍhavikurvitāṇi

    paśyaṇti| ḍharmaṇayasāgarām  ścāvataraṇti| samāḍhisamuḍrām  śca ṇis  pāḍayaṇti| tathāgatapūjopasthāṇeca prayujyaṇte| sarvaḍharmaparigrahāya coḍyujyaṇte| sarvasattvām  śca sam  gr   hṇ  aṇti caturbhih   

    sam  grahavastubhih  | te ca mahāśrāvakāstāṇi tathāgatavikurvitāṇi tam    ca mahāṇtam   

    boḍhisattvagaṇ  asam  ṇipātam    ṇa paśyaṇti ṇa jāṇaṇti||

    taḍyathāpi ṇāma purus  o ḍūs  yavastrābaḍḍhābhyām    ṇetrābhyām   ratṇaḍvīpamaṇuprāptah   syāt| sa tatra

    ratṇaḍvīpe cam  kramet! tis  t  het! ṇis   īḍet! śayyām    vā kalpayet! ṇa ca tam   ratṇākaram    paśyet| ṇa

    ratṇavr   ks  āṇ! ṇa vastraratṇāṇi! ṇa gaṇḍharatṇāṇi! ṇa sarvaratṇāṇi paśyet| ṇāpi tāṇi ratṇāṇi

    parijāṇīyāḍvis  ayato vā mūlyato vā paribhogato va| sa tāṇi ratṇāṇi ṇa parigr   hṇ   īyāt! ṇa ca

    ratṇakāryamaṇubhavet| aṇāvr   tacaks  us  ah   etatsarvam    paśyeyurvijāṇīyuh  | evameva te boḍhisattvā

    ḍharmaratṇaḍvīpamaṇuprāptā aṇuttaram   tathāgataratṇam   sarvalokālam  kāram    sam  mukhībhūtam    

     jetavaṇe sthitamaciṇtyāṇi buḍḍhavikurvitāṇi sam  ḍarśayamāṇam   paśyaṇti| te ca mahāśrāvakāstatraiva

    bhagavatah   pāḍamūle tis  t  haṇti yāpayaṇti! ṇa ca tam    tathāgatasamāḍhivis  ayavikurvitaprātihāryam    paśyaṇti! ṇa ca tam    mahāṇtam   boḍhisattvasam  ṇipātam    mahāratṇākaram| tatkasya hetoh  " tathā hi tes  ām  

    sarvajñatāvipaks  āviḍyāḍūs  yāvabaḍḍhajñāṇacaks  us  ām    taḍasa gaboḍhisattvajñāṇacaks  urṇaṅ

    pariśuḍḍham! ṇa ca tairḍharmaḍhātuparam  parāpraveśo'ṇubuḍḍhah  ! yeṇa

    taḍaciṇtyatathāgatasamāḍhivr   s  abhitāvikurvitaprātihāryam   paśyeyuh  ||

    taḍyathāpi ṇāma asti virajah  prabhāsavatī ṇāma caks  uh  pariśuḍḍhih  ! yā sarvatamoṇḍhakāreṇ  a sārḍham    

    ṇa sam  vasati| tām    kaścitpurus  ah   pratilabheta| sa virajah  prabhāsavatyā caks  uh  pariśuḍḍhyā

    samaṇvāgatastamoṇḍhakāraparyavaṇaḍḍhāyām   rātryāmaṇekes  ām    prāṇ  akot   īṇiyutaśatasahasrāṇ  ām   

    sam  ṇipatītāṇām    viviḍhākalperyāpathāṇām    ṇimirāṇḍhakāraparyākulaṇetrāṇ  ām    maṇus  yāṇ  ām   

    maḍhye'ṇuvicaret! aṇucam  kramet! tis  t  het! ṇis   īḍet! ṇāṇeryāpathāṇ! vā kalpayet| ṇa ca te maṇus  yāstam   

    purus  am   paśyeyuh  ! ṇa sam   jāṇīyuh   viviḍhāṇīryāpathāṇ kalpayamāṇam| sa ca purus  astam    mahāṇtam    

     jaṇakāyam   paśyet ṇāṇeryāpathākalpavihāriṇ  am   ṇāṇāḍigabhimukham    ṇāṇāsam  sthāṇam   ṇāṇāvarṇ  am    ṇāṇāprāvaraṇ  am| evemeva tathāgatah   saboḍhisattvagaṇ  aparivāro viśuḍḍhāsa gajñāṇacaks  uh   ṅ

    sarvalokam   jāṇāti paśyati| mahābuḍḍhasamāḍhivikurvitaprātihāryam    sam  ḍarśayati| ṇa ca te

    mahāśrāvakāstam    tathāgatamahājñāṇasamāḍhivikurvitaprātihāryam    paśyaṇti! ṇa ca tam    

    mahāboḍhisattvasam  ṇipātaparivāram||

    taḍyathāpi ṇāma bhiks  urmahato jaṇakāyasya maḍhye pr   thivīkr   tsṇam    samāḍhim    samāpaḍyeta!

    apkr   tsṇam   vā! tejah  kr   stṇam   vā! vāyukr   tsṇam   vā! ṇīlakr   tṇram    vā! pītakr   tsṇam   vā! lohitakr   tsṇam    vā!

    avaḍātakr   tsṇam   vā! ḍevakr   tsṇam    vā! viviḍhasattvakāryakr   tsṇam    vā! sarvarutaravitakr   tsṇam    vā!

    sarvālambaṇakr   tsṇam   vā samāḍhim    samāpaḍyeta| ṇa ca sa mahājaṇakāyastamapskaṇḍham    paśyet! ṇa

    ca tam   jvalaṇālokam    ṇa ca taḍviviḍhakāyakr   tsṇam yāvat tam    sarvālambaṇakr   tsṇam   ṇa paśyet! aṇyatra

    tatsamāḍhisamāpattivihāraprāptebhyah  | evameva tathāgatasya

    taḍaciṇtyabuḍḍhasamāḍhivis  ayavikurvitam    sam  ḍarśayatah   ye mahāśrāvakā ṇa paśyaṇti! te ca

    boḍhisattvastathāgatamārgapratipaṇṇāstam    tathāgatavis  ayamavataraṇti||

    taḍyathāpi ṇāma añjaṇasiḍḍhah   purus  o ṇetrayorañjitamātrayoh   sarvajaṇakāyeṇāḍr   śyaśarīro bhavati| sa

    gacchaṇ vā sthito vā ṇis  aṇ  ṇ  o vā sarvajaṇakāyam    paśyati| evemeva tathāgato

    lokottarasarvajagaḍvis  ayasamatikrāṇtah   sarvajñajñāṇavis  ayāvakrāṇto boḍhisattvajñāṇacaks  urvijñeyah  |

    sa sarvajagat paśyati| te ca mahāśrāvakāstāṇi tathāgatavikurvitāṇi ṇa paśyaṇti||

  • 8/17/2019 Hoa Nghiem

    13/358

    13

    taḍyathāpi ṇāma purus  asya sahajātā ḍevatā ṇityāṇubaḍḍhā| sā tam    purus  am    paśyati! sa ca purus  astām    

    ḍevatām    ṇa paśyati| evameva tathāgatah   sarvajñajñāṇavis  ayāvasthito mahāṇti buḍḍhavikurvitāṇi

    sam  ḍarśayati mahato boḍhisattvagaṇ  asam  ṇipātasya maḍhye| te ca mahāśrāvakāstam   

    tathāgatavikurvitaprātihāryam    tacca boḍhisattvapars  aṇmaṇ  ḍ  alavikurvitam    ṇa paśyaṇti ṇa jāṇaṇti||

    taḍyathāpi ṇāma bhiks  uh   sarvacetovaśiparamapāramitāprāptah   sam   jñāveḍayitaṇiroḍham   samāpaṇṇo ṇa

    sam   jāṇāti ṇa veḍayati! ṇa ca s  aḍ  iṇḍriyeṇ  a kim  citkāryamaṇubhavati! ṇa ca pariṇirvr   tah   sah  |sarvalokavyavahāraśca tasmiṇ praḍeśe pravartaṇte| ṇa ca tāṇ sam   jāṇāti! ṇa veḍayati yaḍuta tasyā eva

    samāpatteraḍhis  t  hāṇāḍhipatyeṇa| evemeva te mahāśrāvakāstatraiva jetavaṇe viharaṇti! s  aḍ  iṇḍriyam   

    cais  āmasti! ṇa ca tam   tathāgatasamāḍhivikurvitavr   s  abhitāprātihāryam   paśyaṇti! ṇāvataraṇti! ṇa

    sam   jāṇaṇti! ṇa vijāṇaṇti! ṇa ca tam    mahāboḍhisattvasam  ṇipātam boḍhisattvaprātihāryam   

    boḍhisattvavikurvitamavataraṇti! ṇa paśyaṇti ṇa jāṇaṇti| tatkasya hetoh  " gambhīro hi buḍḍhavis  ayo

    vipulo'prameyo ḍurḍr   śo ḍus  pratiboḍho ḍuravagāhah   sarvalokasamatikrāṇtah  | aciṇtyo

    buḍḍhavis  ayo'sam  hāryah   sarvaśrāvakapratyekabuḍḍhaih  | teṇa te mahāśrāvakāstatraiva jetavaṇe

    bhagavatah   pāḍamūlagatāstāṇi buḍḍhavikurvitāṇi ṇa paśyaṇti| tam    ca mahāboḍhisattvasam  ṇipātam

    tacca jetavaṇamaciṇtyāsam  khyeyaviśuḍḍhalokaḍhātuguṇ  avyūhasamavasaraṇ  am    ṇa paśyaṇti ṇa jāṇaṇti

    yathāpi taḍabhājaṇībhūtatvāt||

    atha khalu vairocaṇapraṇ  iḍhāṇābhiraścimaprabho boḍhisattvo buḍḍhāḍhis  t  hāṇeṇa ḍaśa ḍiśo vyavalokya

    tasyām    velāyāmimā gāthā abhās  ata#

    paśyaḍhvam    sattvasārasya buḍḍhaboḍhiraciṇtiyā|

     jetaḍhvaje ṇiḍarśeti jiṇo buḍḍhavikurvitam|| 1||

    svayam  bhuvāmaḍhis  t  hāṇamasam  khyeyam   pravartate|

    yatra sa muhyate loko buḍḍhaḍharmāṇ  ajāṇakah  || $||

    gambhīram    ḍharmarājāṇāmaprameyamaciṇtiyam|

    pravartate prātihāryam   yatra loko ṇa gāhate|| %||

    aṇaṇtavarṇ  āh   sam  buḍḍhā laks  aṇ  aih   suvibhūs  itāh  |

    alaks  aṇ  ā hi te ḍharmā ye sam  buḍḍhaih   prabhāvitāh  || & ||

    vikurvitāṇi ḍarśeti jiṇo jetāhvaye vaṇe|

    aṇaṇtamaḍhyagambhīrāṇ vākpathaiśca suḍus  karāṇ|| ||

    mahātmaṇām    sam  ṇipātam   boḍhisattvā ṇa paśyati|

    aciṇtyaks  etrakot  ibhyo jiṇam   ḍras  t  umupāgatāh  || (||

    praṇ  iḍhāṇeṇa sam  paṇṇā asa gācāragocarāh  |ṅ

    ṇa śakyam   sarvalokeṇa tes  ām   vijñātumāśayam|| )||

    sarvapratyekasam  buḍḍhāh   śrāvakā ye ca sarvaśah  |

    ṇa prajāṇaṇti te caryām    ṇa cais  ām    cittagocaram|| *||

    boḍhisattvā mahāprajñā ḍurḍhars  ā aparājitāh  |

    śūraḍhvajā asam  kīrṇ  ā jñāṇabhūmiparāyaṇ  āh  || +||

  • 8/17/2019 Hoa Nghiem

    14/358

    14

    aprameyāh   samāpaṇṇāste samāḍhim    mahāyaśāh  |

    spharitvā ḍharmaḍhātum    hi ḍarśayaṇti vikurvitam|| 1,||

    atha khalu ḍuryoḍhaṇavīryavegarājo boḍhisattvo buḍḍhāḍhis  t  hāṇeṇa ḍaśa ḍiśo vyavalokya tasyām    

    velāyāmimā gāthā abhās  ata#

    puṇ  yagarbhāṇ mahāprajñāṇ boḍhicaryāgatim  gatāṇ|

    ks  emam  karāṇ sarvaloke paśyaḍhvam   sugatātmajāṇ|| 11||

    meḍhaviṇo'ṇaṇtamatīṇ susamāhitacetasah  |

    aṇaṇtamaḍhyagambhīravipulajñāṇagocarāṇ|| 1$||

     jetāhvaye mahāraṇ  ye mahāvyūhopaśobhite|

    boḍhisattvasamākīrṇ  e samyaksam  buḍḍhaāśrame|| 1%||

    aṇiketāpratis  t  hāṇāṇ paśyaḍhvam    sāgarāṇ bahūṇ|

    ḍaśabhyo ḍigbhya āgatya ṇis  aṇ  ṇ  āṇ paḍmaāsaṇe|| 1&||

    apratis  t  hāṇaṇāyūhāṇṇis  prapañcāṇaṇālayāṇ|

    asa gacittāṇ virajāṇ ḍharmaḍhātuparāyaṇ  āṇ|| 1||ṅ

     jñāṇaḍhvajāṇ mahāvīrāṇ vajracittāṇakampiyāṇ|

    aṇirvr   tes  u ḍharmes  u ṇirvāṇ  am    ḍarśayaṇti te|| 1(||

    ḍaśaḍikks  etrakot   ībhyo'sam  khyebhyah   samupāgatāṇ|

    sam  buḍḍhamupasam  krāṇtāṇ ḍvayasam   jñāvivarjitāṇ|| 1)||

    svayam  bhoh   śākyasim  hasya paśyaṇtīḍam   vikurvitam|

    aḍhis  t  hāṇeṇa yasyeme boḍhisattvāh   samāgatāh  || 1*||

    buḍḍhaḍharmes  vasam  bheḍā ḍharmaḍhātutales  u ca|

    vyavahāramātrasam  bheḍapāraprāptā jiṇātmajāh  || 1+||

    ḍharmaḍhātorasam  bheḍakot  yaṇte muṇayah   sthitāh  |

    aks  ayaiśca prakurvaṇti paḍairḍharmaprabheḍaṇam|| $,||

    atha khalu samaṇtaśrīsamuḍgatatejorājo boḍhisattvo buḍḍhāḍhis  t  hāṇeṇa ḍaśa ḍiśo vyavalokya tasyām    

    velāyāmimā gāthā abhās  ata#

    paśyaḍhvam    sattvasārasya vipulam    jñāṇamaṇ  ḍ  alam|

    kālākālamabhijñāya ḍharmam   ḍeśeti prāṇ  iṇām|| $1||

    ṇāṇātīrthyasamākīrṇ  aparavāḍipramarḍaṇah  |

    yathāśayāṇām    sattvāṇām   sam  ḍarśeti vikurvitam|| $$||

    ṇa ca praḍeśa sam  buḍḍho ṇa ca buḍḍho ḍiśāṇugah  |

  • 8/17/2019 Hoa Nghiem

    15/358

    15

    apramāṇ  apramāṇ  āṇi ṇātikrāṇto mahāmuṇih  || $%||

    ḍiṇasam  khyo yathāḍityah   prabhāvayati khe vrajaṇ|

    evam   jñāṇaviḍuh   śāstā tryaḍhvāsa gaprabhāvitah  || $&||ṅ

    pūrṇ  amāsyām    yathā rātrau bhāsate caṇḍramaṇ  ḍ  alam|

    paripūrṇ  am   tathā śuklaḍharmaih   paśyati ṇāyakam|| $||

    aṇtarīks  e yathaiveha vrajatyāḍityamaṇ  ḍ  alam|

    vitis  t  hate ṇaiveha tam    tathā buḍḍhavikurvitam|| $(||

    yathāpi gagaṇam    ḍiks  u sarvaks  etras  vaṇiśritam|

    evam   lokapraḍīpasya jñeyam    buḍḍhavikurvitam|| $)||

    yathā hi pr   thivī loke pratis  t  hā sarvaḍehiṇām|

    loke lokapraḍīpasya ḍharmacakram    tathā sthitam|| $*||

    yathāpi māruto'sajjaṇ ks  ipram   vyomṇi pravāyati|

    buḍḍhasya ḍharmatā taḍvallokaḍhātus  u vartate|| $+||

    apskaṇḍhe hi yathā sarvaks  etrasam  khyāh   pratis  t  hitāh  |

    evam   tryaḍhvagatā buḍḍhā jñāṇaskaṇḍhe pratis  t  hitāh  || %,||

    atha khalu asa gaśrīgarbharājo boḍhisattvo buḍḍhāḍhis  t  hāṇeṇa ḍaśa ḍiśo vyavalokya tasyām    ṅ

    velāyāmimā gāthā abhās  ata#

    yathāpi parvatah   śaila uḍviḍḍho vajrasam  bhavah  |

    sarvalokaparitrātā buḍḍho loke tathoḍgatah  ||%1||

    yathaiva sāgare toyamaprameyamaṇāvilam|

    buḍḍhaḍarśaṇamevam    hi lokatr   s  ṇ  ām    chiṇatti ca||%$||

    parvato hi yathā meruh   sāgarāmbhah  samuḍgatah  |

    tathaiva lokapraḍyota uḍgato ḍharmasāgarāt||%%||

    yathaiva sāgarah   pūrṇ  ah   sarvaratṇamahākarah  |

    svayam  bhuvastathā jñāṇamaks  ayam    ks  aṇ  aboḍhaṇam||%&||

    gambhīram    ṇāyake jñāṇamasam  khyeyamathāmitam|

    ḍarśayatyamitāciṇtyam    yeṇa buḍḍho vikurvitam||%||

    māyākāro yathā viḍvāṇ māyālaks  aṇ  aḍarśakah  |

    evam   jñāṇavaśī buḍḍho vikurvitāṇiḍarśakah  ||%(||

    ciṇtāmaṇ  iryathā śuḍḍho'bhīpsitārthaprapūraṇ  ah  |

    evamāśayaśuḍḍhāṇām    jiṇah   praṇ   īḍhipūraṇ  ah  ||%)||

  • 8/17/2019 Hoa Nghiem

    16/358

    16

    bairocaṇam   yathā ratṇam    prabhāsayati bhāskaram|

    sarvajñatā viśuḍḍhaivam   jagaḍāśayabhāsaṇī||%*||

    tathaiva ḍigmukham   ratṇamas  t  ā gam   supratis  t  hitam|ṅ

    tathāpyasa gapraḍyoto ḍharmaḍhātvavabhāsaṇah  ||%+||ṅ

    ḍakaprabhāsam   śuḍḍhābham    āvilāmbuprasāḍaṇam|

    buḍḍhasya ḍarśaṇam    taḍvajjagaḍiṇḍriyaśoḍhaṇam||&,||

    atha khalu ḍharmaḍhātupraṇ  iḍhisuṇirmitacaṇḍrarājo boḍhisattvo buḍḍhaḍhis  t  hāṇeṇa ḍaśa ḍiśo

    vyavalokya tasyām    velāyāmimā gāthā abhās  ata#

    yathāpīheṇḍraṇīleṇa ekavarṇ  ā ḍiśah   kr   tāh  |

    boḍhivarṇ  ah   prajāmevam   kurute buḍḍhaḍarśaṇam||&1||

    ekaikasmiṇṇasau buḍḍho ṇāṇāviḍhavikurvitam|

    viḍarśayatyaprameyam    boḍhisattvaviśoḍhaṇam||&$||

    taccāticitragambhīramaparyaṇtam    ḍurāsaḍam|

    yasmiṇṇa gāhate loko ḍhīmatām    jñāṇagocare||&%||

    vyūhāṇapi ca sam  paṇṇāṇ buḍḍhakāraviśoḍhitāṇ|

    ṇis  patterboḍhisattvāṇām   ḍharmaḍhātupraveśaṇāt||&&||

    buḍḍhaks  etrāṇ  yaciṇtyāṇi yatra ḍarśayate jiṇah  |

    ḍhīmatām    parivr   tairbuḍḍhairākīrṇ  āṇi samaṇtatah  ||&||

    sarvaḍharmavaśī śāstā utpaṇṇah   śākyapum  gavah  |

    prātihāryam    hi yasyeḍamaprameyam    pravartate||&(||

    ṇāṇātvacaryām    ḍhīrāṇ  āmaprameyām   vipaśyatha|

    vikurvitāṇyaṇaṇtāṇi ḍarśayatyamitaḍyutih  ||&)||

    ḍharmaḍhātau śiks  ayati lokaṇātho jiṇaurasāṇ|

    bhavaṇti sarvaḍharmes  u te'sa gajñāṇagocarāh  ||&*||ṅ

    aḍhis  t  hāṇāṇṇareṇḍrasya ḍharmacakram   pravartate|

    prātihāryaśatākīrṇ  am   sarvalokaviśoḍhaṇam|&+||

    vis  aye sattvasārasya jñāṇamaṇ  ḍ  alaśoḍhitāh  |

    bhūriprajñā mahāṇāgāh   sarvalokapramocaṇāh  ||,||

    atha khalu ḍharmārcis  mattejorājo boḍhisattvo buḍḍhāḍhis  t  hāṇeṇa ḍaśa ḍiśo vyavalokya tasyām    

    velāyāmimā gāthā abhās  ata#

    ye'ḍhvatraye viṇīyaṇte śrāvakāh   paramars  iṇ  ā|

  • 8/17/2019 Hoa Nghiem

    17/358

    17

    ṇa kramotks  epaṇiks  epam    sam  buḍḍhasya viḍaṇti te||1||

    ye'pi pratyekasam  buḍḍhāh   tris  vapyaḍhves  vaśes  atah  |

    ṇa kramotks  epaṇiks  epam    te'pi jāṇaṇti tāyiṇah  ||$||

    kim    puṇah   sarvasattvā hi vijñāsyaṇti viṇāyakam|

    śveva garḍulabaḍḍha ye hyaviḍyātamasāvr   tāh  ||%||

    pramāṇ  airaprameyo'sau ṇa śakyam    jāṇitum    jiṇah  |

    asa gajñāṇavāṇ buḍḍhah   samatikrāṇtavākpathah  ||&||ṅ

    pūrṇ  acaṇḍraprabho ḍhīro laks  aṇ  aih   suvicitritah  |

    ks  apayatyamitāṇ kalpāṇaḍhitis  t  haṇ vikurvitaih  ||||

    ṇayāḍekaikato buḍḍham    ciṇtayaṇ susamāhitah  |

    aṇabhilāpyah   ks  apayetkalpakot   īraciṇtiyāh  ||(||

    guṇ  aikaḍeśaparyaṇtam    ṇāḍhigacchetsvayam  bhuvah  |

    ṇirīks  amāṇ  o buḍḍho'pi buḍḍhaḍharmā hyaciṇtiyāh  ||)||

    yes  ām    ca praṇ  iḍhistatra yes  ām   ca maṇaso ratih  |

    te'pyevam  gocarāh   sarve bhavis  yaṇti suḍurḍr   śāh  ||*||

    puṇ  yajñāṇamayāṇaṇtam   mahāsam  bhāravikramāh  |

    ṇayam    hyavataraṇtyetam   ḍhīmaccitte'male sthitāh  ||+||

    vipulah   praṇ  iḍhistes  ām    vipulaścittasam  varah  |

    lapsyaṇti vipulām    boḍhimākramya jiṇagocaram||(,||

    atha khalu sarvamāramaṇ  ḍ  alavikiraṇ  ajñāṇaḍhvajarājo boḍhisattvo buḍḍhāḍhis  t  hāṇeṇa ḍaśa ḍiśo

    vyavalokya tasyām    velāyāmimā gāthā abhās  ata#

    asa gajñāṇakāyatvāḍaśarīrāh   svayam  bhuvah  |ṅ

    aciṇtyajñāṇavis  ayāh   śakyam    ciṇtyayitum    ṇa te||(1||

    aciṇtyaih   karmabhih   śuklairbuḍḍhakāyah   samārjitah  |

    trailokyāṇupalipto'sau laks  aṇ  avyañjaṇojjvalah  ||($||

    samaṇtāvabhāso loke ḍharmaḍhātuviśoḍhitah  |

    buḍḍhaboḍherapi ḍvāram    sarvajñāṇamahākarah  ||(%||

    virajo ṇis  prapañcaśca sarvasa gavivarjitah  |ṅ

    āḍityabhūto lokasya jñāṇaraśmipramuñcaṇah  ||(&||

    bhavasam  trāsavicchettā traiḍhātukaviśoḍhaṇah  |

    ṇis  pattirboḍhisattvāṇām    buḍḍhaboḍhyākarastathā||(||

  • 8/17/2019 Hoa Nghiem

    18/358

    18

    aṇaṇtavarṇ  aḍarśāvī sarvavarṇ  es  vaṇiśritah  |

    ḍarśayatyapi tāṇ varṇ  āṇaciṇtyāṇ sarvaḍehibhih  ||((||

    śakyam    ṇa jñāṇaparyaṇto gaṇtum    buḍḍhasya keṇacit|

    ekaks  aṇ  e buḍḍhaboḍhiraciṇtyā yeṇa śoḍhitā||()||

    aks  ayo jñāṇaṇirḍeśo ṇirvikārah   svabhāvatah  |

    ekaks  aṇ  e prabhāvyaṇte yasmim  stryaḍhvagatā jiṇāh  ||(*||

    aṇaṇtakarmā saprajño boḍhyarthī ciṇtayetsaḍā|

    cittamityapi yatrāsya citte cittam   ṇa jāyate||(+||

    sarvābhilāpāvis  ayā gambhīrā vākpathojjhitāh  |

    aciṇtyā buḍḍhaḍharmāste yaih   sam  buḍḍhāh   prabhāvitāh  ||),||

    atha khalu vairocaṇapraṇ  iḍhāṇaketuḍhvajo boḍhisattvo buḍḍhāḍhis  t  hāṇeṇa ḍaśa ḍiśo vyavalokya

    tasyām    velāyāmimā gāthā abhās  ata#

    amūḍ  hasmr   tayah   śuḍḍhā ḍharmoḍgatasuṇiścitāh  |

    aciṇtyamatimaṇtaste aks  ayā boḍhisāgarāh  ||)1||

    maṇo'tra ṇiścitam   tes  ām   taccaryāgocaro hyayam|

    tes  āmatrācalam   jñāṇam    te'tra cchiṇṇakatham  kathāh  ||)$||

    kheḍo ṇotpaḍyate tes  ām    ṇa tes  ām    sīḍate maṇah  |

    tes  ām   pravartate cittam    buḍḍhaḍharmaparāyaṇ  am||)%||

    tes  ām   prajāyate śraḍḍhā mūlajātā samuḍgatā|

     jñāṇe'tra hi ratistes  āmaṇilambhe ṇirālaye||)&||

    sam  pūrṇ  āh   kuśalairḍharmaih   kalpakot   īsamārjitaih  |

    ṇāmayaṇti ca tatsarve ete jñāṇārthiṇo'samāh  ||)||

    vicaraṇti ca sam  sāre ṇa ca sam  sāraṇiśritāh  |

    ṇiścitā buḍḍhaḍharmes  u ramaṇte buḍḍhagocare||)(||

    yāvatī lokasam  pattih   sattvaḍhātau pravartate|

    sarva prahīṇ  ā ḍhīrāṇ  ām    buḍḍhasam  pasthitā hi te||))||

    vr   thā samāśrito lokah   saḍā baḍḍhah   pravartate|

    asa gacāriṇ  astatra saḍā sattvārthaṇiśritāh  ||)*||ṅ

    atulyam    caritam    tes  āmaciṇtyam    sarvaḍehibhih  |

    lokasaukhyam    ciṇtayaṇti yeṇa ḍuh  kham    ṇivartate||)+||

    boḍhijñāṇaviśuḍḍhāste sarvalokāṇukampakāh  |

  • 8/17/2019 Hoa Nghiem

    19/358

    19

    ālokabhūtā lokasya sarvalokapramocakāh  ||*,||

    atha khalu sarvāvaraṇ  avikiraṇ  ajñāṇavikrāṇtarājo boḍhisattvo buḍḍhāḍhis  t  hāṇeṇa ḍaśa ḍiśo vyavalokya

    tasyām    velāyāmimā gāthā abhās  ata#

    suḍurlabho buḍḍhaśabḍah   kalpakot   īśatairapi|

    kim    puṇarḍarśaṇam   sarvakā ks  ācheḍaṇamuttamam||*1||ṅ

    sa ḍr   s  t  o lokapraḍyotah   sarvaḍharmagatim   gatah  |

    puṇ  yatīrtham    trilokasya sarvasattvaviśoḍhaṇam||*$||

    paśyatām    rūpakāyeṇa sattvasāramaṇiṇḍitam|

    ṇa samutpaḍyate tr   ptih   kalpakot  yayutairapi||*%||

    rūpakāyam    ṇareṇḍrasya preks  amāṇ  ā jiṇaurasāh  |

    asa gāh   svam   śubham   boḍhau ṇāmayaṇti parārthiṇah  ||*&||ṅ

    buḍḍhaboḍhermukhamiḍam rūpakāyo mahāmuṇeh  |

    ṇiścaraṇti yato'sa gā aks  ayāh   pratisam  viḍah  ||*||ṅ

    aciṇtyāṇamitāṇ sattvāṇavabhāsya mahāmuṇih  |

    avatārya mahāyāṇe vyākarotyagraboḍhaye||*(||

    mahatpuṇ  yamayam   ks  etramuḍitam   jñāṇamaṇ  ḍ  alam|

    bhāsayatyamitam    lokam    puṇ  yaskaṇḍhavivarḍhaṇam||*)||

    cheḍaṇo ḍuh  khajālasya jñāṇaskaṇḍhaviśoḍhaṇah  |

    ṇa ḍurgatibhayam    tes  ām    yairihārāgito jiṇah  ||**||

    vipulam    jāyate cittam    paśyatām    ḍvipaḍottamam|

    prajñābalamasam  khyeyam   jāyate caṇḍrabhāsvaram||*+||

    bhavaṇti ṇiyatā boḍhau ḍr   s  t  vā buḍḍham   ṇarottamam|

    ṇiścitam   ca bhavatyes  ām   bhavis  yāmi tathāgatah  ||+,||

    atha khalu ḍharmaḍhātutalabheḍajñāṇābhijñārājo boḍhisattvo buḍḍhāḍhis  t  hāṇeṇa ḍaśa ḍiśo vyavalokya

    tasyām    velāyāmimā gāthā abhās  ata#

    aṇaṇtaguṇ  asam  paṇṇam    ḍr   s  t  vā śākyars  abham    muṇim|

    pariṇ  āmayatām    cittam    mahāyāṇe viśuḍhyati||+1||

    arthāya sarvasattvāṇāmutpaḍyaṇte tathāgatāh  |

    mahākāruṇ  ikā ḍhīrā ḍharmacakrapravartakāh  ||+$||

    pratikartum   katham    śakyam    buḍḍhāṇām    sarvaḍehibhih  |

    sattvārthes  vabhiyuktāṇām   kalpakot  iśatairapi||+%||

  • 8/17/2019 Hoa Nghiem

    20/358

    20

    kalpakot  yo varam   pakvastryapāye bhr   śaḍāruṇ  e|

    ṇa tvevāḍarśaṇam   śāstuh   sarvasa gavivartiṇah  ||+&||ṅ

    sarvasattvagatau yāvāṇ ḍuh  khaskaṇḍhah   pravartate|

    utsoḍ  havyah   sa ṇikhilo buḍḍhāṇām   ṇa tvaḍarśaṇam||+||

    yāvaṇtyah   sarvaloke'smiṇṇapāyagatayah   pr   thak|

    varam    tatra ciram   vāso buḍḍhāṇāmaśrutirṇa ca||+(||

    ekaikatra varam    kalpāṇ ṇivāso ṇarake'pi tāṇ|

    ṇa tvaṇyatra jiṇāptāyāh   sthito boḍherviḍūratah  ||+)||

    kim    kāraṇ  amapāyes  u ṇivāsaściramis  yate|

    yatkāraṇ  am    jiṇeṇḍrasya ḍarśaṇam   jñāṇavarḍhaṇam||+*||

    chiḍyaṇte sarvaḍuh  khāṇi ḍr   s  t  vā lokeśvaram   jiṇam|

    sam  bhavatyavatāraśca jñāṇe sam  buḍḍhagocare||++||

    ks  apayatyāvr   tīh   sarvā ḍr   s  t  vā buḍḍham    ṇarottamam|

    varḍhayatyamitam puṇ  yam    yeṇa boḍhiravāpyate||1,,||

    chiṇatti kā ks  ā vimatīh   sattvāṇām   buḍḍhaḍarśaṇam|ṅ

    pr