24
ñ añ ö ha-विला सः स्ना पनिकः ç री -चैतन्य-प्रसा देन तद्-रूपंगोकुलोत्सवम् । मनोज्ञंयष्ट् u-का मस्य मूर्त्य्-अर्चा -विधिर् उच्यते ॥1॥ स्वयंव्यक्ता ù स्था पना ç च मूर्तयो द्विविधा मता ù । स्वयंव्यक्ता ù स्वयंकृ ñ णः स्था पना s तु प्रतिष् ö हया ॥2॥ यथा च पाद्मोत्तर-खण्डे [पद्मप् 6.253.4-7]— शृ णु देवि प्रवक्ष् यामि तद्-अर्चावसथंहरेः । स्थापनंच स्वयंव्यक्तंद्विविधंतत् प्रकी र्तितम् ॥3॥ शिला-मृ d-दारु-लोहाद्यैः कृ त्वा प्रतिकृ तिंहरेः । श्रौत-स्मार्तागम-प्रोक्त-विधिना स्थापनंहि यत् ॥4॥ तत् स्थापनंइति प्रोक्तंस्वयंव्यक्तंहि मे शृ णु । यस्मिन् सन्निहितो विष् णुः स्वम् एव नॄ णांभुवि ॥5॥ पाष् आणदार्वोर् आत्मेशः स्वयंव्यक्तंहि तत् स्मृ तम् । दुर्लभत्वात् स्वयंव्यक्त-मूर्तेः श्री -वैष् णवोत्तमः । यथाविधि प्रतिष् ö हाप्य स्थापितांमूर्तिम् अर्चयेत् ॥6॥ हरि-भक्ति-सुधोदयेनैकंस्व-वंशंतु नरस् तारयत्य् अखिलंजगत् । अर्चायाम् ई प्सितंनॄ णांफलंयागादि-दुर्लभम् । प्रतिमाम् आश्रितोऽभी ñ ö a-प्रदांकल्प-लतांयथा ॥7॥ अथ-ç री -मूर्तेः प्रसा दनम् आ त्मा दि-ç उद्धयश् ca ç ré -mürtiàkñ ä लना र्हा ंतु ç अस्त-गन्ध-जला दिना । प्रक्सा लयेत् तद् अन्या ंतु मूल-मन्त्रेण मा र्जयेत् ॥8॥ ç री -मूर्ति-हृ दयंस्पृ ñ ö वा स्व-मन्त्रंचा ñ ö अधा जपेत् । एवंप्रसा दनंमूर्तेर् आ त्मनस् तत्-प्रसा दना t । ç उद्धिर् एका द्विती या तु स्या d अव्यग्रतया पि च ॥9॥ स्था न-शुद्धिस् तथा द्रव्य-शुद्धिश् च लिखिता पुरा । इति प्रका र-भेदेन भवेच् छुद्धि-चतुष् ö अयम् ॥10॥ उक्तंच श्री -नारदेन— पुष् पेणाम्बु गृ ही त्वा तु प्रोक्ष् अयेते सर्व-साधनम् । मल-स्नानंततः कुर्यात् पात्रे देवंनिधाय च ॥11॥ अन्येनापि— पुष् पाक्ष् अतादि-द्रव्यानांकुर्यान् मन्त्रादि-शोधनम् । क्ष् आलनेनाम्बु-लेपादेर् मूर्ति-शुद्दिंसमाचरेत् । अव्यग्रत्वेनात्म-शुद्धिंक्सिति-शुद्धिंततश् चरेत् ॥12॥ इति ॥

श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

Embed Size (px)

Citation preview

Page 1: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

षष् ö ह-विला सः

स्ना पनिकः

श्री -चैतन्य-प्रसा देन तद्-रूपं गोकुलोत्सवम् । मनोज्ञं यष् ö u-का मस्य मूर्त्य्-अर्चा -विधिर् उच्यते ॥1॥

स्वयं व्यक्ता ù स्था पना ç च मूर्तयो द्विविधा मता ù । स्वयं व्यक्ता ù स्वयं कृ ष्णः स्था पना s तु प्रतिष् ö हया ॥2॥

यथा च पाद्मोत्तर-खण्डे [पद्मप् 6.253.4-7]—

çå ëu devi प्रवक्ष् यामि तद्-अर्चावसथं हरेः । स्थापनं च स्वयं व्यक्तं द्विविधं तत् प्रकी र्तितम् ॥3॥ शिला-मृ d-दारु-लोहाद्यैः कृ त्वा प्रतिकृ तिं हरेः । श्रौत-स्मार्तागम-प्रोक्त-विधिना स्थापनं हि यत् ॥4॥ तत् स्थापनं इति प्रोक्तं स्वयं व्यक्तं हि मे शृ णु । यस्मिन् सन्निहितो विष् णुः स्वम् एव नॄ णां भुवि ॥5॥ पाष् आणदार्वोर् आत्मेशः स्वयं व्यक्तं हि तत् स्मृ तम् । दुर्लभत्वात् स्वयं व्यक्त-मूर्तेः श्री -वैष् णवोत्तमः । यथाविधि प्रतिष् ö हाप्य स्थापितां मूर्तिम् अर्चयेत् ॥6॥

हरि-भक्ति-सुधोदये—

नैकं स्व-वंशं तु नरस् तारयत्य् अखिलं जगत् । अर्चायाम् ई प्सितं नॄ णां फलं यागादि-दुर्लभम् । प्रतिमाम् आश्रितोऽभी ñ ö a-प्रदां कल्प-लतां यथा ॥7॥

अथ-श्री -मूर्तेः प्रसा दनम् आ त्मा दि-शुद्धयश् च

श्री -मूर्तिं क्षा लना र्हा à तु शस्त-गन्ध-जला दिना । प्रक्सा लयेत् तद् अन्या à तु मूल-मन्त्रेण मा र्जयेत् ॥8॥ श्री -मूर्ति-हृ दयं स्पृ ñ ö वा स्व-मन्त्रं चा ñ ö अधा जपेत् । एवं प्रसा दनं मूर्तेर् आ त्मनस् तत्-प्रसा दना t । शुद्धिर् एका द्विती या तु स्या d अव्यग्रतया पि च ॥9॥ स्था न-शुद्धिस् तथा द्रव्य-शुद्धिश् च लिखिता पुरा । इति प्रका र-भेदेन भवेच् छुद्धि-चतुष् ö अयम् ॥10॥ उक्तं च श्री -नारदेन—

पुष् पेणाम्बु गृ ही त्वा तु प्रोक्ष् अयेते सर्व-साधनम् । मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥

अन्येनापि—

पुष् पाक्ष् अतादि-द्रव्यानां कुर्यान् मन्त्रादि-शोधनम् । क्ष् आलनेनाम्बु-लेपादेर् मूर्ति-शुद्दिं समाचरेत् । अव्यग्रत्वेनात्म-शुद्धिं क्सिति-शुद्धिं ततश् चरेत् ॥12॥ इति ॥

Page 2: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

मन्त्र-शुद्धिं परा à चित्त-शुद्धिं चेच्छन्ति केचन । एवं षट् शुद्धयः पुण्या ù सम्प्रदा या नुसा रतः ॥13॥

atha pé ö ha-पूजा ता म्रा दि-पी ö हे श्री -खण्डा द्या लिप्तेऽष् ö a-दलं लिखेत् । सकर्णिकं त्रिवृ त्ता ढ्यं पद्मं षोडश-केशरम् ॥14॥ सदला ग्रं चतुष्कोणं चतुर्द्वा र-विभूष् इतम् । पूजा -यन्त्रं समुद्धृ त्य पी ö हा र्चा à तत्र सा धयेत् ॥15॥ पी ö हे भगवतो वा मे श्री -गुरून् गुरु-पा दुका m । ना रदा दी n पूर्व-सिद्धा n यजेद् अन्या ंश् च वैष्णवा n ॥16॥ दक्ष् इणे चा र्चयेद् दुर्गा à गणेशं च सरस्वती m । तत्र प्रा g-लिखित-न्या सस्या नुसा रेण पूजयेत् ॥17॥ मध्ये आ धा र-शक्त्य्-ä दी n धर्मा दी ंश् च विदिक्ष्व् अथ । अधर्मा dé àç catur-दिक्ष्व् अनन्ता दी n मध्यतः पुनः ॥18॥ शक्ती r नवा ñ ö a-पत्रेषु कर्णिका या à च पूजयेत् । तथा तद्-उपरिष् ö हा c च पी ö ह-मन्त्रं यथोदितम् ॥19॥ तत्-पी ö हे मूल-मन्त्रेण श्री -मूर्तिं स्था पयेद् अथ । पुष्पा ञ्जलिं गृ हित्वेष् ö a-देव-रूपं विचिन्तयेत् ॥20॥ ततश् च मूल-मन्त्रेण क्ष् इप्त्वा पुष्पा ञ्जलि-त्रयम् । निजेष् ö a-देव-मूर्तेश् च परम् ऐक्यं विभा वयेत् ॥21॥

अथा वा हना दी नि ततो देवा र्चने प्रौढ-पा दता या निषेधना t । भूमै निहित-पा दः सन् कुर्या d आ वा हना दिकम् ॥22॥ यच् चा वा ह्यम् अधिष् ö हा नं तत्रा वा हनम् आ चरेत् । शा लग्रा म-स्था पने च ना वा हन-विसर्जने ॥23॥ तथा चोक्तम्—

उद्वासावाहने न स्तः स्थावरे वै यथा तथा । शालग्रामार्चने नैव ह्य् आवाहन-विसर्जने ॥24॥ शालग्रामे तु भगवान् आविर्भूतो यथा हरिः । न तथान्यत्र सूर्यादौ वैकुण्ट् हेऽपि च सर्वगः ॥25॥

अथा वा हना दि-विधिः

ä वा हना दि-मुद्रा ç च संदर्श्या वा हनं बुधः । तथा संस्था पनं सन्निधा पनं सन्निरोधनम् ॥26॥ सकली करणं चा वगुण्ट् हनं च यथा विधि । अमृ ती करणं कुर्या t परमी करणं तथा ॥27॥

Page 3: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

तथा वा हना द्य्-अर्थः आगमे—

आवाहनं चादरेण सम्मुखी करणं प्रभोः । भक्त्या निवेशनं तस्य संस्थापन-मुद्रा-हृ तम् ॥28॥ तवास्मी ति त्वदी यत्व-दर्शनं सन्निधापनम् । क्रिया-समाप्ति-पर्यन्तं स्थापनं सन्निरोधनम् ॥29॥ सक्लई करणं चोक्तं तत्-सर्वाङ्ग-प्रकाशनम् । आनन्द-घनतात्यन्त-प्रकाशो ह्य् अवगुट् हनम् ॥30॥ अमृ ती करणं सर्वैर् एवाङ्गैर् अवरुद्धता । परमी करणं नामाभी ñ ö a-सम्पादनं परम् ॥31॥

अथा वा हन-मा हा त्म्यम् नारसिंहे—

आगच्छ नरसिंहेति आवाह्याक्ष् अत-पुष् पकैः । एतावतापि राजेन्द्र सर्व-पापैः प्रमुच्यते ॥32॥ इति ।

न्यसेद् यथा -सम्प्रदा यं देवेऽङ्गा दी नि पूर्ववत् । शङ्ख-चक्रा दिका ç चा थ मुद्रा विद्वा n प्रदर्शयेत् ॥33॥ तथा च तत्त्व-सागरे—

आवाहनादि-मुद्राश् च दर्शयित्वा ततः पुनः । अङ्ग-न्यासं च देवस्य कृ त्वा मुद्राः प्रदर्शयेत् ॥34॥

अथ मुद्रा ù आगमे—

आवाहनी à स्थापनी à च तथान्यां सन्निधापनी m । संनिरोध-करी à चान्यां सकली करणी à पराम् ॥35॥ तथावगुण्ट् हनी à पश्चाद् अमृ ती करणी à तथा । परमी करणं चान्या प्राग् अष् ö औ दर्शयेद् इमाः ॥36॥ शङ्खं चक्रं गदां पद्मं मुष् अलं शार्ङ्गम् एव च । खड्गं पाशाङ्कुशी तद्वद् वैनतेयं तथैव च ॥37॥ श्री वत्स-कौस्तुभौ वेणुम् अभी ति-वरदौ तथा । वनमालां तथा मन्त्री दर्शयेत् कृ ñ ण-पूजने ॥38॥ मुद्रा चापि प्रयोक्तव्या nitya`abilva-फलाकृ तिः । इत्य् एताश् च पुनः सप्तदश मुद्राः प्रदर्शयेत् ॥39॥ गन्द-दिग्धौ करौ कृ त्वा मुद्राः सर्वत्र योजयेत् । योऽन्यथा कुरुते मूढो न सिद्धः फलभाग् भवेत् ॥40॥

अथ मुद्रा -मा हा त्म्यम् अगस्त्य-संहितायाम्—

एताभिः सप्तदशभिर् मुद्राभिस् तु विचक्सणः । यो वै माम् अर्चयेन् नित्यं मोहयेत् स सुरेश्वरम् ।

Page 4: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

द्रापयेद् अपि विप्रेन्द्र ततः प्रार्थितम् आप्नुयत् ॥41॥ क्रम-दी पिकायां [2.58] बिल्व-मुद्राम् अधिकृ त्य –

मनो-वाणी -देहैर् यद् इह च पुरा वापि विहितं त्वमत्या मत्या वा तद् अखिलम् असौ दुष् कृ ति-चयम् । इमां मुद्रां जानन् क्ष् अपयति नरस् तं सुर-गणा नमन्त्य् अस्याधी ना भवति सततं सर्व-जनता ॥42॥

अथा सना द्य्-अर्पणम् ततो निक्ष् इप्य देवस्योपरि पुष्पा ञ्जलि-त्रयम् । दत्त्वा सना र्थं पुस्पं च स्वा गतं विधिना चरेत् ॥43॥ आ सना द्य्-उपचा रेषु मुद्रा ù षोडश दर्शयेत् । प्रसिद्धा ù पद्म-स्वस्त्य्-ä द्या विद्वा n षोडशसु क्रमा t ॥44॥ श्री -कृ ष्णा या र्पयेद् अर्घ्यं पा द्यम् आ चमनी यकम् । मधुपर्कं पुनश् चा चमनी यं च विधिर् यथा ॥45॥ तथा च स्मृ त्य्-अर्थ-सारे –

आवाहनासनं पाद्यम् अर्घ्यम् आचमनी यकम् । स्नानम् आचमनं वस्त्राचमनं चोपवी तकम् ॥46॥ आचमनं गन्ध-पुष् पं धूप-दी पं प्रकल्पयेत् । नैवेद्यं पुनर् आचामं नत्वा स्तुत्वा विसर्जयेत् ॥47॥

अन्यत्र च –

आदौ पुष् पाञ्जलिं दत्त्वा पादार्चनम् अतः परम् । पाद्यम् अर्घं त्व् आचमनं मधुपर्कं यथोदितम् ॥48॥ अभ्यङ्गोद्वर्तने कृ त्वा महा-स्नानं समाचरेत् । अभिष् एकाङ्ग-वस्त्रं च दत्त्वा नी राजयेद् धरिम् ॥49॥ इति ।

श्री -मूर्तौ तु शिरस्य् अर्घ्यं दद्या t पा द्यं च पा दयोः । मुखे चा चमनी यं त्रिर् मधुपर्कं च तत्र हि ॥50॥ सर्वेष्व् अप्य् उपचा रेषु पा द्या दिषु पृ थक् पृ थक् । आ दौ पुष्पा ञ्जलिं केचिद् इच्छन्ति भगवत्-परा ù ॥51॥

अथा सना द्य्-अर्पण-मा हा त्म्यम्

नरसिंह-पुराणे – दत्त्वासनम् अथार्घ्यं च पाद्यम् आचमनी यकम् । देवदेवस्य विधिना सर्व-पापैः प्रमुच्यते ॥52॥

विष् णु-धर्मोत्तरे –

आसनानां प्रदानेन स्थानं सर्वत्र विन्दति । गोदान-फलम् आप्नोति तथा पाद्य-प्रदो नरः ॥53॥

Page 5: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

ततस् त्व् अर्हण-दानेन सर्व-पापैः प्रमुच्यते । तथैवाचमई यस्य दाता ब्राहमण-सत्तमाः ॥54॥ ती र्थ-तोयं तथा दत्त्वा देवस्याचमनं पुनः । स्वर्ग-लोकम् अवाप्नोति सर्व-पाप-विवर्जितः । नरस् त्व् आचमनी यस्य दाता भवति निर्मलः ॥55॥ मधुपर्कस्य दानेन परं पदम् इहाश्नुते ॥56॥

विष् णु-पुराणे (?) च –

मधुपर्क-विधिं कृ त्वा मधुपर्कं प्रयच्छति । ब्रह्मन् स याति परमं स्थानम् एतन् न संशयः ॥57॥

अथ स्ना नम्

विज्ञा प्य देवं स्ना ना र्थं पा दुके पुरतोऽर्पयेत् । महा -विद्या दिना तं च स्ना न-स्था नं ततो नयेत् ॥58॥ प्रा ग्वत् तत्रा सनं पा द्यं तत्रैवा चमनी यकम् । निवेद्य दर्शयेन् मुद्रा m अमृ ती करणी à बुधः ॥59॥ शा लग्रा म-शिला -रूपं ततो देवं निवेशयेत् । स्ना न-पा त्रे निजा भी ñ ö ä à चला à श्री -मूर्तिम् एव वा ॥60॥

अथ स्ना न-पा त्रम्

स्कन्द-पुराणे – कृ त्वा ताम्र-मये पात्रे योऽर्चयेन् मधुसूदनम् । फलम् आप्नोति पूजायाः प्रत्यहं शत्वार्ष् इकम् ॥61॥ योऽर्चयेन् माधवं भक्त्या अश्वत्थ-दल-संस्थितम् । प्रत्यहं लभते पुण्यं पद्म-युत-समुद्भवम् ॥62॥ रम्भा-दलोपरि हरिं कृ त्वा योऽभ्यर्चयेन् नरः । वर्ष् आयुतं भवेत् पी तः केशवः प्रियया सह ॥63॥ ये पश्यन्ति सकृ d भक्त्या पद्म-पत्रोपरि स्थितम् । भक्त्या पद्मालया-कान्तं तैर् आप्तं दुर्लभ-फलम् ॥64॥ इति ।

ततः शङ्खेना भिषेकं कुर्या d घण्ट् आ दि-निःस्वनैः । mülenâ ñ ö ä क्षरेणा पि धूपयन्न् अन्तरा न्तरा ॥65॥ तत्र तु प्रथमं भक्त्या विदधी त सुगन्धिभिः । दिव्यैस् तैला दिभिर् द्रव्यैर् अभ्यङ्गं श्री -हरेः शनैः ॥66॥

अथा भ्यङ्ग-द्रव्या णि तन्-मा हा त्म्यं च स्कन्दे –

मालती -जातिम् आदाय सुगन्धानां तु वा पुनः ॥67॥ तथान्य-पुष् प-जाती नां गृ ही त्वा भक्तितो नराः । ये स्नापयन्ति देवेशम् utsave vai harer dine ||68||

Page 6: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

मेदिनी -दान-तुल्यं हि फलम् उक्तं स्वयम्भुवा । यः पुनः पुष् प-तैलेन दिव्यौष् अधि-युतेन हि ॥69॥ अभ्यङ्गं कुरुते विष् णोर् मध्ये क्ष् इप्त्वा तु कुङ्कुमम् । रोमाञ्चित-तनुर् भूत्वा प्रियया सह माधवः । प्री त्या बिभर्ति स्वोत्सङ्गे मन्वन्तर-शतं हरिः ॥70॥

विष् णु-धर्मोत्तरे च –

गन्ध-तैलानि दिव्यानि सुगन्धी नि शुची नि च । केशवाय नरो दत्त्वा गन्धर्वैः सह मोदते ॥71॥

अथ पञ्चा मृ त-स्नपनम् ततः शङ्ख-भृ तेनैव क्ष् ई रेण स्ना पयेत् क्रमा t । दध्ना घृ तेन मधुना खण्डेन च पृ थक् पृ थक् ॥72॥ पञ्चा मृ ता द्यैः स्नपनं सदा नेच्छन्ति तत् प्रिया ù । किन्तु तैः का ल-देशा दि-विशेषे का रयन्ति तत् ॥73॥

अथ तत्-परिमा णम्

ब्रह्म-पुराणे (?) देवानां प्रतिमा यत्र घृ ताभ्यङ्गस् ततो भवेत् । पलानि तस्य देयानि श्रद्धया पञ्चविंशतिः ॥74॥ अष् ö ओत्तर-पल-शतं देयं च सर्वदा । द्वे सहस्रे पलानां तु महा-स्नाने च सङ्ख्यया ॥75॥ दातव्ये येन सर्वासु दिक्ष् उ निर्याति तद्-घृ तम् ॥76॥ इति ।

दुग्धा दा v अपि सङ्ख्येयम् एवं ज्ञेया मनी ñ इभिः । पल-सङ्ख्या च विज्ञेया या ज्ञवल्क्या दि-वा क्यतः ॥77॥ तथा हि –

पञ्च-कृ ñ णलको mäñ as te सुवर्णस् तु ñ ओडश । सुवर्णानां च चत्वारः पलम् इत्य् अभिधी यते ॥78॥ इति ।

किं च – स्ना ना र्थं सुरभी -क्ष् ई रं महिष्या द्या s तु कुत्सिता ù ॥79॥ विष् णु-धर्मोत्तरे च –

शरी र-दुःख-शमनं मनो-दुःख-विनाशनम् । क्ष् ई रेण स्नपनं विष् णोः क्ष् ई राभोधि-प्रदं तथा ॥80॥

अग्नि-पुराणे –

गवां शतस्य विप्रेभ्यः सम्यग्-दत्तस्य यत् फलम् । घृ त-प्रस्थेन तद् विष् णोर् लभेत् स्नानान् न संशयः ॥81॥ इन्द्रद्युम्नेन सम्प्राप्ता सप्त-द्वी पा वसुन्धरा । घृ तोदकेन संयुक्ता प्रतिमा स्नापिता किल ॥82॥

Page 7: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

प्रतिमासं सिताष् ö अम्यां घृ तेन जगतां पतिम् । स्नापयित्वा समभ्यर्च्य सर्व-पापैः प्रमुच्यते ॥83॥ ज्ञानतोऽज्ञानतो वापि यत् पापं कुरुते नरः । तत् क्ष् आलयति सन्ध्यायां घृ त-स्नपन-तोष् इतः ॥84॥ येष् उ क्ष् ई रवहा नद्यो पायस-कर्दमाः । तान् लोकान् पुरुष् आ यान्ति क्ष् ई र-स्नपनका हरेः ॥85॥

विष् णु-धर्मे श्री -पुलस्त्य-प्रह्लाद-संवादे च –

द्वादश्यां पञ्चदश्यां च गव्येन हविसा हरेः । स्नापनं दैत्य-शार्दूल महा-पातक-नाशनम् ॥86॥ दध्य्-आदी नां विकाराणां क्ष् ई रतः सम्भवो यथा । तथैवाशेष् a-कामानां क्ष् ई र-स्नानं ततो हरेः ॥87॥

नारसिंहे –

पयसा यस् तु देवेशं स्नापयेद् गरुड-ध्वजम् । सर्व-पाप-विशुद्धात्मा विष् णु-लोके मही यते ॥88॥ स्नाप्य दध्ना सकृ d विष् णुं निर्मलं प्रिय-दर्शनम् । विष् णु-लोकम् अवाप्नोति सेव्यमानः सुरोत्तमः ॥89॥ दुःस्वप्न-शमनं ज्ञेयम् अमङ्गल्य-विनाशनम् । माङ्गल्य-वृ द्धि-दं दध्ना स्नपनं नर-पुङ्गव ॥90॥ यः करोति हरेर् अर्चां मधुना स्नापितां नरः । अग्नि-लोके स मोदित्वा पुनर् विष् णु-पुरे वसेत् ॥91॥ मधुना स्नपनं कृ त्वा सौभाग्यम् अधिगच्छति । लोक-मित्राण्य् अवाप्नोति तथैवेक्ष् u-रसेन च ॥92॥

श्री -द्वारका-माहात्म्ये च श्री -मार्कण्डेयेन्द्रद्युम्न-संवादे –

kñ é ra-स्नानं प्रकुर्वन्ति ये नरा विष् णु-मूर्धनि । तेनाश्व-मेधजं पुण्यं बिन्दुना बिन्दुना स्मृ तम् ॥93॥ क्ष् ई राद् दश-गुणं दध्ना घृ तं तस्माद् दशोत्तरम् । घृ ताद् दश-गुणं क्ष् औद्रं खण्डं तस्माद् दशोत्तरम् ॥94॥ पुष् पोदकं च गन्धोदं वर्धते च दशोत्तरम् । मन्त्रोदकं च दर्भोदं तथैव नृ प-सत्तम ॥95॥ द्राक्ष् ä-रसं चूत-रसं शत-वाजि-मखैः समम् । तथैव ती र्थ-नी रं च फलं यच्छति भूमिप ॥96॥ स्नापनं कृ ñ ण-देवस्य यः करोति स्व-शक्तितः । फलम् आप्नोति तत् प्रोक्तं निष् कामो मुक्तिम् आप्नुयात् ॥97॥

विष् णु-धर्मोत्तरे–

ती र्थोदकानि पुण्यानि स्वयम् आनी य मानवः । तैलस्य स्नपनं दत्त्वा सर्व-पापैः प्रमुच्यते ॥98॥

अथ स्नपने धूपने धूपन-मा हा त्म्यम् स्कान्दे –

Page 8: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

स्नान-काले तु कृ ñ णस्य अगुरुं दहते तु यः । प्रविष् ö ओ नासिका-रन्ध्रं पापं जन्मायुतं दहेत् ॥99॥ उद्वर्तनं च तैलादेर् अपसारण-कारणम् । देवस्य कारयेद् द्रव्यैर् उपयुक्त्यैर् अनन्तरम् ॥100॥

अथोद्वर्तनं तन्-मा हा त्म्यं च नारसिंहे –

यव-गोधूमैश् चूर्णैर् उद्वर्त्योष् णेन वारिणा । प्रक्ष् आल्य देव-देवेशं वारुणं लोकम् आप्नुयात् ॥101॥

विष् णु-धर्मोत्तरे च –

गो-धूम-यव-चूर्णैस् तु तम् उत्साद्य जनार्दनम् । लोध्र-चूर्णक-सङ्की र्णैर् बल-रूपं तथाप्नुयात् ॥102॥ मसूर-मास-चूर्णं च कुङ्कुम-क्ष् ओद-संयुतम् । निवेद्य देव-देवाय गन्धर्वैः सह मोदते ॥103॥

वाराहे –

कलायकस्य चूर्णेन पिष् ö a-चूर्णेन वा पुनः । तेनैवोद्वर्तनं कुर्याद् गन्ध-पुष् पैश् च संयुतम् । यदी च्छेत् परमां सिद्धिं मम कर्म-परायणः ॥104॥ इति ।

ततः समर्पयेत् कूर्चम् उष् ई रा दि-विनिर्मितम् । मला पकर्षणा द्य्-अर्थं श्री मन्-मूर्त्य्-अङ्ग-सन्धितः ॥105॥

अथ कूर्चं तन्-मा हा त्म्यम् विष् णु-धर्मोत्तरे –

उष् ई र-कूर्चकं दत्त्वा सर्व-पापैः प्रमुच्यते । दत्त्वा गो-बाल-जं कूर्चं सर्वांस् तापान् व्यपोहति । दत्त्वा चामरकं कूर्चं श्रियम् आप्नोत्य् अनुत्तमम् ॥106॥

अथ शुद्ध-जल-स्नपनम् ततः कोष्णेन संस्ना प्य संस्कृ तेन सुगन्धिना । ç ई तलेना म्बुना शङ्ख-भृ तेन स्ना पयेत् पुनः ॥107॥ तद् उक्तम् एकादश-स्कन्धे [BhP 11.27.30] –

चन्दनोशी र-कर्पूर- कुङ्कुमागुरु-वासितैः । सलिलैः स्नापयेन् मन्त्रैर् नित्यदा विभवे सति ॥108॥

Page 9: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

अथ जल-परिमा णम् भविष् ये –

स्नाने पल-शतं देयम् अभ्यङ्गे पञ्च-विंशतिः । पलानां द्वे सहस्रे तु महा-स्नानं प्रकी र्तितम् ॥109॥

तत्र याज्ञवल्क्यः—

न नक्तोदक-पुष् पाद्यैर् अर्चनं स्नानम् अर्हति ॥110॥ विष् णुः—

न नक्तं गृ ही तोदकेन दैव-कर्म कुर्यात् ॥111॥ हारी तः—

रात्राव् एता आपो वरुणं प्राविशन्त तस्मान् न रात्रौ गृ ह्णी यात् ॥112॥

अथ स्नपन-मा हा त्म्यम् नारसिंहे—

निर्मालय्म् अपनी याथ तोयेन स्नाप्य केशवम् । नरसिंहाकृ तिं राजन् सर्व-पापैः प्रमुच्यते ॥113॥ गो-दान-जं फलं प्राप्य यानेनाम्बर-शोभिना । नरसिंह-पुरं प्राप्य मोदते कालम् अक्ष् अयम् ॥114॥

किं च—

स्नाप्य तोयेन भक्त्या तु नरसिंहं नराधिप । सर्व-पाप-विनिर्मुक्तो विष् णु-लोकं मही यते ॥115॥ नरसिंहं तु संस्नाप्य कर्पूरागुरु-वारिणा । चन्द्द्र-लोके स मोदित्वा पश्चाद् विष् णु-पुरं वसेत् ॥116॥

किं च—

कुश-पुष् पोदकेनापि विष् णु-लोकम् अवाप्नुयात् । रत्नोदकेन सावित्रं कौवेरं हेम-वारिणा ॥117॥

विष् णु-धर्मोत्तरे –

रत्नोदक-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् । बी जोदक-प्रदानेन क्रिया-साफल्यम् आप्नुयात् ॥118॥ पुष् प-तोय-प्रदानेन श्री मान् भवति मानवः । फल-तोय-प्रदानेन सफलां विन्दते क्रियाम् ॥119॥

hayaçé rñ a-païcarätre—

सुगन्धिना यस् तोयेन स्नापयेज् जल-शायिनम् । ब्रह्म-लोकम् अवाप्नोति यावद् इन्द्राश् चतुर्दश ॥120॥

Page 10: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

गारुडे – तुलसी -मिश्र-तोयेन स्नापयन्ति जनार्दनम् । पूजयन्ति च भावेन धन्यास् ते भुवि मानवाः ॥121।

अग्नि-पुराणे—

महा-स्नानेन गोविन्दं सम्यक् संस्नाप्य मानवः । यं यं प्रार्थयते कामं तं तं प्राप्नोत्य् असंशयः ॥122॥

पाद्मे श्री -पुलस्त्य-भगी रथ-संवादे—

स्नानम् अभ्यर्चनं यस् तु कुरुते केशवे सदा । तस्य पुण्यस्य या सङ्ख्या नास्ति सा ज्ञाने गोचरा ॥123॥

विष् णु-धर्मोत्तरे –

स्नानार्थं देवदेवस्य यस् तु गन्धं प्रयच्छति । भवन्ति वशगास् तस्य नार्यः सर्वत्र सर्वदा ॥124॥ पुष् प-दानात् तथा लोके भवती ह फलान्वितः । दत्त्वा मृ गमद-स्नानं सर्वान् कामान् अवाप्नुयात् ॥125॥ सर्वौष् अधि-प्रदानेन वाजिमेध-फलं लभेत् । दत्त्वा जाती -फलं मुख्यं सफलां विन्दति क्रियाम् ॥126॥

अथ सर्वौषधिः मुरा मा सी वचा कुष् ö हं शैलेयं रजनी -द्वयम् । शट् ई चम्पक-मुस्तं च सर्वौषधि-गणः स्मृ तः ॥127॥ गन्धश् चागमे—

गन्धश् चन्दन-कर्पूर-कालागुरुभिर् ई रितः ॥128॥

अथ शङ्ख-मा हा त्म्यम् स्कान्दे श्री -ब्रह्म-नारद-संवादे—

शङ्ख-स्थितेन तोयेन यः स्नापयति केशवम् । कपिला-शत-दानस्य फलं प्राप्नोति मानवः ॥129॥ शङ्के ती र्थोदकं कृ त्वा यः स्नापयति माधवम् । द्वादश्यां बिन्दु-मात्रेण कुलानां तारयेच् छतम् ॥130॥ कपिला-क्ष् ई रम् आदाय शङ्खे कृ त्वा जनार्दनम् । यः स्नापयति धर्मात्मा यज्ञायुत-फलं लभेत् ॥131॥ अन्य-गो-सम्भवं क्ष् ई रं शङ्खे कृ त्वा तु नारद । यः स्नापयति देवेशं राजसूय-फलं लभेएत् ॥132॥ शङ्खे कृ त्वा च पानी यं साक्ष् अतं कुसुमान्वितम् । स्नापयेद् देवदेवेशं हन्यात् पापं चिरार्जितम् ॥133॥ साक्ष् अतं कुसुमोपेतं शङ्खे तोयं स-चन्दनम् । यः कृ त्वा स्नापयेद् देवं मम लोके वसेच् चिरम् ॥134॥ क्ष् इप्त्वा गन्धोदकं शङ्खे यः स्नापयति केशवम् ।

Page 11: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

नमो नारायणायेति मुच्यते योनि-सङ्कट् आन् ॥135॥ नाद्यं तडागजं वारि वापी -कूप-ह्रदादिजम् । गाङ्गेयं च भवेत् सर्वं कृ तं शङ्खे कलि-प्रिय ॥136॥ त्रैलोक्ये यानि ती र्थानि वासुदेवस्य चाज्ञया । शङ्खे तिष् ö हन्ति विप्रेन्द्र तस्मात् शङ्खं सदार्चयेत् ॥137॥ शङ्खे कृ त्वा तु पानी यं स-पुष् पं सतिलाक्ष् अतम् । अर्घ्यं ददाति देवस्य स-सागर-धरा-फलम् ॥138॥ अर्घ्यं दत्त्वा तु शङ्खेन यः करोति प्रदक्ष् इणम् । प्रदक्ष् इणी -कृ ता तेन सप्त-द्वी पा वसुन्धरा ॥139॥ दर्शनेनापि शङ्खस्य किं पुनः स्पर्शने कृ ते । विलयं यान्ति पापानि हिमं सूर्योदये यथा ॥140॥ नित्ये नैमित्तिके काम्ये स्नानार्चन-विलेपने । शङ्खम् उद्वहते यस् तु श्वेतद्वी पे वसेच् चिरम् ॥141॥ नत्वा शङ्खं करे धृ त्वा मन्त्रेणानेन वैष् णवः । यः स्नापयति गोविन्दं तस्य पुण्यम् अनन्तकम् ॥142॥

मन्त्रः त्वं पुरा सा गरोत्पन्नो विष्णुना विधृ तः करे । मा नितः सर्व-देवैश् च पा ञ्चजन्य नमोऽस्तु ते ॥143॥ तव ना देन जी मूता वित्रस्यन्ति सुरा सुरा ù । शशा ङ्का युत-दी प्ता भ पा ञ्चजन्य नमोऽस्तु ते ॥144॥ गर्भा देवा रि-ना री णा à विली यन्ते सहस्रधा । तव ना देन पा ता ले पा ञ्चजन्य नमोऽस्तु ते ॥145॥ वाराहे च—

दक्ष् इणावर्त-शङ्खेन तिल-मिश्रोदकेन च । उदके नाभिमात्रे तु यः कुर्याद् अभिष् एचनम् ॥146॥ प्राक् स्रोतसि च नद्यां वै नरस् त्व् एकाग्र-मानसः । यावज् जी व-कृ तं पापं तत्-क्ष् अणाद् एव नश्यति ॥147॥ दक्ष् इणावर्त-शङ्खेन पात्रे औडुम्बरे स्थितम् । उदकं यः प्रती च्छेत शिरसा कृ ñ ण-मानसः । तस्य जन्म-कृ तं पापं तत्-क्ष् अणाद् एव नश्यति ॥148॥

आगमे—

बृ हत्त्वं स्निग्धताच्छत्वं शङ्खस्येति गुण-त्रयम् ॥149॥ आवर्त-भङ्ग-दोष् अस् तु हेम-योगान् न जायते । नालिकायां स्वभावेन यदि छिद्रं भवेन् नहि ॥150॥ इति ।

घण्ट् आ वा द्यं च नितरा à स्ना न-का ले प्रशस्यते । यतो भगवतो विष्णोस् तत् सदा परमं प्रियम् ॥151॥ आ वा हना र्घ्ये धूपे च पुष्प-नैवेद्य-योजने । नित्यम् एता à प्रयुञ्जी त तन्-मन्त्रेणा भिमन्त्रिता m ॥152॥

Page 12: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

तन्-मन्त्रः जय-ध्वनिं ततो मन्त्रमा तः स्वा हेत्य् उदी र्य च । अभ्यर्च्य वा दयन् घण्ट् आ à धूपं नी चैः प्रदा पयेत् ॥153॥ पूजा -का लं विना न्यत्र हितं ना स्या ù प्रचा लनम् । न तया च विना कुर्या t पूजनं सिद्धि-ला लसः ॥154॥

अथ घण्ट् आ -मा हा त्म्यम् उक्तं च स्कान्दे श्री -ब्रह्म-नारद-संवादे—

स्नानार्चन-क्रिया-काले घण्ट् ä-नादं करोति यः । पुरतो वासुदेवस्य तस्य पुण्य-फलं शृ णु ॥155॥ वर्ष् a-कोट् i-सहस्राणि वर्ष् a-कोट् i-शतानि च । वसते देव-लोके तु अप्सरो-गण-सेवितः ॥156॥ सर्व-वाद्य-मयी घण्ट् आ केशवस्य सदा प्रिया । वादनाल् लभते पुण्यं यज्ञ-कोट् i-समुद्भवम् ॥157॥ वादित्र-निनदैस् तूर्य-गी त-मङ्गल-निस्वनैः । यः स्नापयति गोविन्दं जी वन्-मुक्तो भवेद् धि सः ॥158॥ वादित्राणाम् अभावे तु पूजा-काले हि सर्वदा । घण्ट् ä-शब्दो नरैः कार्यः सर्व-वाद्य-मयी यतः ॥159॥ सर्व-वाद्य-मयी घण्ट् आ देवदेवस्य वल्लभा । तस्मात् सर्व-प्रयत्नेन घण्ट् ä-नादं तु कारयेत् ॥160॥ मन्वन्तर-सहस्राणि मन्वन्तर-शतानि च । घण्ट् ä-नादेन देवेशः प्री तो भवति केशवः ॥161॥

विष् णु-धर्मोत्तरे श्री -भगवत्-प्रह्लाद-संवादे—

शृ णु दैत्येन्द्र वक्ष् यामि घण्ट् ä-माहात्म्यम् उत्तमम् । प्रह्लाद त्वत्-समो नास्ति मद्-भक्तो भुवन-त्रये ॥162॥ मम नामाङ्किता घण्ट् आ पुरतो मम तिष् ö हति । अर्चिता वैष् णव-गृ हे तत्र मां विद्धि दैत्यज ॥163॥ वैनतेयाङ्कितां घण्ट् आं सुदर्शन-युतां यदि । ममाग्रे स्थापयेद् यस् तु देहे तस्य वसाम्य् अहम् ॥164॥ यस् तु वादयते घण्ट् आ वैनतेयेन चिह्निताम् । धूपे नी राजनए स्नाने पूजा-काले विलेपने ॥165॥ ममाग्रे प्रत्यहं वत्स प्रत्येकं लभते फलम् । ममायुतं गो-युतं च चान्द्रायण-शतोद्भवम् ॥166॥ विधि-बाह्य-कृ ता पूजा सफला जायते नॄ णाम् । घण्ट् ä-नादेन तुस्ट् ओऽहं प्रयच्छामि स्वकं पदम् ॥167॥ नागारि-चिह्निता घण्ट् आ रथाङ्गेन समन्विता । वादनात् कुरुते नाशं जन्म-मृ त्यु-भयस्य च ॥168॥ गरुडेनाङ्क्तां घण्ट् äà då ñ ö वाहं प्रत्यहं सदा । प्री तिं करोति दैत्येन्द्र लक्ष् मी à प्राप्य यथाधनः ॥169॥ då ñ ö vämå तं यथा देवाः प्री तिं कुर्वन्त्य् अहर्निशम् । सुपर्णे च तथा प्री तिं घण्ट् ä-शिखर-संस्थिते ॥170॥

Page 13: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

स्व-करेण प्रकुर्वन्ति घण्ट् ä-नादं स्व-भक्तितः । मदी यार्चन-काले तु फलं कोट् y-ऐन्दवं कलौ ॥171॥

अन्यत्र च—

घण्ट् ä-दण्डस्य शिखरे स-चक्रं स्थापयेत् तु यः । गरुडं वै प्रियं विष् णोः स्थापितं भुवन-त्रयम् ॥172॥ स-चक्र- घण्ट् ä-नादं तु मृ त्यु-काले शृ णोति यः । पाप-कोट् i-युतस्यापि नश्यन्ति यम-किङ्कराः ॥173॥ सर्वे दोष् आः प्रली यन्ते घण्ट् ä-नादे कृ ते हरौ । देवतानां मुनी न्द्राणां पितॄ णाम् उत्सवो भवेत् ॥174॥ अभावे वैनतेयस्य चक्रस्यापि न संशयः । घण्ट् ä-नादेन भक्तानां प्रसादं कुरुते हरिः ॥175॥ गृ हे यस्मिन् भवेन् नित्यं घण्ट् आ नागारि-संयुता । न सर्पाणां भयं तत्र नाग्नि-विद्युत्-समुद्भवम् ॥176॥ यस्य घण्ट् आ गृ हे नास्ति शङ्खश् च पुरतो हरेः । कथं भागवतं नाम गी यते तस्य देहिनः ॥177॥ इति ।

अतो भगवतः प्री त्यै घण्ट् आ श्री -गरुडा न्विता । सङ्गृ ह्या वैष्णवैर् यत्ना c चक्रेणोपरि मण्डिता ॥178॥ स्ना ने शङ्खा दि-वा द्या à तु ना म-सङ्की र्तनं हरेः । गी तं नृ त्यं पुरा णा दि-पट् हनं च प्रशस्यते ॥179॥

अथ स्ना ने वा द्या दि-मा हा त्म्यम् स्कन्द-पुराणे—

स्नान-काले तु कृ ñ णस्य शङ्खादी नां तु वादनम् । कुरुते ब्रह्म-लोके तु वसते ब्रह्म-वासरम् ॥180॥ स्नान-काले तु सम्प्राप्ते कृ ñ णस्याग्रे तु नर्तनम् । गी तं चैव पुनात्य् अत्र ऋ चोक्तं वदनेन हि ॥181॥

तत्रैव श्री -ब्रह्म-नारद-संवादे—

मृ दङ्ग-वाद्येन युतं पणवेन समन्वितम् । अर्चनं वासुदेवस्य स-नृ त्यं मोक्ष् अदं नॄ णाम् ॥182॥ गी तं वाद्यं च नृ त्यं च तथा पुस्तक-वाचनम् । पूजा-काले तु कृ ñ णस्य सर्वदा केशव-प्रियम् ॥183॥ नृ त्य-वाद्याद्य्-अभावे तु कुर्यात् पुस्तक-वाचनम् । पूजा-काले त्व् इदं पुत्र सर्वदा प्री ति-दायकम् ॥184। पुस्तकस्याप्य् अभावे तु विष् णु-नाम-सहस्रकम् । स्तव-राजं मिनि-श्रेष् ö ह गजेन्द्रस्य च मोक्ष् अणम् ॥185॥ पूजा-काले तु देवस्य गी ता-स्तोत्रम् अनुस्मृ तिः । पञ्च-staavä महा-भाग महा-प्री ति-करा हरेः ॥186॥ विहाय गी त-वाद्यानि पूजा-काले सदा हरेः । पट् हनी यं महा-भक्त्या विष् णोर् नाम-सहस्रकम् ॥187॥

द्वारका-माहात्म्ये—

Page 14: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

स्नान-काले तु कृ ñ णस्य जय-शब्दं करोति यः । कर-ताडन-संयुक्तं गी तं नृ त्यं प्रकुर्वते ॥188॥ उन्मत्त-चेष् ö आं कुर्वाणो हसन् जल्पन् यथेच्छया । नोत्तान-शायी भवति मातुर् अङ्के नरेश्वर ॥189॥

atha sahasra-nä ma-mä hä tmyam tatraiva—

स्नान-काले तु देवस्य पट् हेन् नाम-सहस्रकम् । प्रत्यक्सरं लभेत् पुण्यं कपिला-गो-शतोद्भवम् ॥190॥

विष् णु-धर्मोत्तरे—

कृ त्वा नाम-सहस्रेण स्तुतिं तस्य महात्मनः । वियोगम् आप्नोति नरः सर्वानर्थैर् न संशयः ॥191॥

स्कान्दे श्री -ब्रह्म-नारद-संवादे—

विष् णोर् नाम-सहस्रं तु पूजा-काले पट् हन्ति ये । वेदानां चैव पुण्यानां फलम् आप्नोति मानवः ॥192॥ श्लोकेनैकेन देवर्ष् ए सहस्र-नामकस्य यत् । पट् हितेन फलं प्रोक्तं न तत् क्रतु-शतैर् अपि ॥193॥ मन्त्र-ही नं क्रिया-ही नं यत् कृ तं पूजनं हरेः । परिपूर्णं भवेत् सर्वं सहस्र-नाम-की र्तनात् ॥194॥

किं च—

ज्ञानाज्ञान-कृ तं पापं पट् हित्वा विष् णु-सन्निधौ । नाम्नां सहस्रं विष् णोस् तु प्रजहाति महा-रुजम् ॥195॥ ब्रह्म-हत्यादि-पापानि काम-चार-कृ तान्य् अपि । विलयं यान्ति वै नूनम् अन्य-पापे तु का कथा ॥196॥ सिद्ध्यन्ति सर्व-कार्याणि मनसा चिन्तितानि च । यः पट् हेत् प्रातर् उत्थाय विष् णोर् नाम-सहस्रकम् ॥197॥

तत्रैव श्री -कृ ñ णार्जुन-संवादे—

अधी तास् तेन वै वेदाः सुराः सर्व-समर्चिताः । नाम्नां सहस्रं योऽधी ते मुक्तिस् तस्य करे स्थिता ॥198॥ कुर्वत् पाप-सहस्राणि भुञ्जानोऽपि यतस् ततः । पट् हेन् नाम-सहस्रस् तु दुर्गन्धं न स पश्यति ॥199॥ मुक्त्वा नाम-सहस्रस् तु नान्यो धर्मोऽस्ति कश्चन । कलौ प्राप्ते गुडाकेश सत्यम् एतन् मयेरितम् ॥200॥ यज्ञैर् दानैस् तपभिश् च स्तवैः प्री तिर् न मेऽर्जुन । सन्तुष् ö is tu na चान्येन विना नाम-सहस्रकम् ॥201॥ स्तवं नाम-सहस्राख्यं ये न जानन्ति वै कलौ । भ्रमन्ति ते नर्¸ अ लोके सर्व-धर्म-बहिष् कृ ताः ॥202॥ स्तवं नाम-सहस्राख्यं लिखितं यस्य वेश्मनि । पूज्यते मम सान्निध्ये पूजां गृ ह्णामि तस्य वै ॥203॥ यस्मिन् नाम-सहस्रं मे गृ हे तिष् ö हति सर्वदा ।

Page 15: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

लिखितं पाण्डव-श्रेष् ö ह तत्र नो विशते कलिः ॥204॥ तस्मात् त्वम् अपि कौन्तेय मद्-भक्तो मन्-मना भव । पट् हन् नाम-सहस्रं मे सर्वान् कामान् अवाप्स्यसि ॥205॥ अहम् आराधितः पूर्वं ब्रह्मणा लोक-कर्तृ णा । ततो नाम-सहस्रं मे प्राप्तं लोक-हितं परम् ॥206॥ नारदेन ततः पूर्वं प्राप्तं च परमेष् ö हिनः । नारदेन ततः प्रोक्त-वृ ñ ई णाम् ऊर्ध्व-रेतसाम् ॥207॥ å ñ ibhis tu महाबाहो देवलोके प्रकाशितम् । मर्त्य-लोके मनुष् याणां व्यासेन परिभाष् इतम् ॥208॥ तपसोग्रेण महता शङ्करेण महात्मना । मत्-प्रसादाद् अनुप्राप्तं गुह्यानाम् उत्तमोत्तमम् ॥209॥ दत्तं भवान्यै रुद्रेण नाम्नां मे हि सहस्रकम् । विश्रुतं त्रिष् उ लोकेष् उ मया ते परिकी र्तितम् ॥210॥ अशेष् आर्तिहरं पार्थ मम नाम-सहस्रकम् । सद्यः प्री ति-करं पुण्यं सुराणाम् अमृ तं यथा ॥211॥ अष् ö आदश-पुराणानां सारेम् एतद् धनञ्जय । मयोद्धृ त्य समाख्यातं तव नाम-सहस्रकम् ॥212॥ सहस्र-नाम-माहात्म्यं देवो जानाति शङ्करः । सहस्र-नाम-माहात्म्यं यः पट् हेच् छृ णुयाद् अपि । अपराध-सहस्रेण न स लिप्येत् कदाचन ॥213॥

अथ श्री -भगवद्-गी ता -मा हा त्म्यम्

स्कान्दे अवन्ती -खण्डे श्री -व्यासोक्तौ –

गी ता सुगी ता कर्तव्या किम् अन्यैः शास्त्र-विस्तरैः । या स्वयं पद्म-नाभस्य मुख-पद्माद् विनिःसृ ता ॥214॥ सर्व-शास्त्र-मयी गी ता सर्व-देव-मयी यतः । सर्व-धर्म-मयी यस्मात् तस्माद् एतां समभ्यसेत् ॥215॥ शालग्राम-शिलाग्रे तु गी ताध्यायं पट् हेत् तु यः । मन्वन्तर-सहस्राणि वसते ब्रह्मणः पुरे ॥216॥ हत्वा हत्वा जगत् सर्वं मुष् इत्वा स-चराचरम् । पापैर् न लिप्यते चैव गी ताध्यायी कथञ्चन ॥217॥ तेनेष् ö अं क्रतुभिः सर्वैर् दत्तं तेन गवायुतम् । गी ताम् अभ्यस्यता नित्यं तेनाप्तं पदम् अव्ययम् ॥218॥ गी ताध्यायं पट् hed yas tu श्लोकं श्लोकार्धम् एव वा । भव-पाप-विनिर्मुक्तो याति विष् णोः परं पदम् ॥219॥ यो नित्यं विश्व-रूपाख्यम् अध्यायं पट् हति द्विजः । विभूतिं देव-देवस्य तस्य पुण्यं वदाम्य् अहम् ॥220॥ वेदैर् अधी तैर् यत् पुण्यं सेतिहासैः पुरातनैः । श्लोकेनैकेन तत् पुण्यं लभते नात्र संशयः ॥221॥ आब्रह्म-स्तम्ब-पर्यन्तं जगत्-तृ प्तिं करोति सः । विश्व-रूपं सदाध्यायं विभूतिं च पट् हेत् तु यः ॥222॥ अहन्य् अहनि यो मर्त्यो गी ताध्यायं पट् हेत् तु वै । द्वात्रिंशद्-अपराधांस् तु क्ष् अमते तस्य केशवः ॥223॥ लिखित्वा वैष् णवानां च गी ता-शास्त्रं प्रयच्छति ।

Page 16: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

दिने दिने च यजते हरिं चात्र न संशयः ॥224॥ चतुर्णाम् एव वेदानां सारम् उद्धृ त्य विष् णुना । त्रैलोक्यस्योपकाराय गी ता-शास्त्रं प्रकाशितम् ॥225॥ भारतामृ त-सर्वस्वं विष् णोर् वक्त्राद् विनिःसृ तम् । गी ता-गङ्गोदकं पी त्वा पुनर् जन्म न विद्यते ॥226॥ धर्मं चार्थं च कामं च मोक्ष् अं चापी च्छता सदा । श्रोतव्या पट् हनी या च गी ता कृ ñ ण-मुखोद्गता ॥227॥ यो नरः पट् हते नित्यं गी ता-शास्त्रं दिने दिने । विमुक्तः सर्व-पापेभ्यो याति विष् णोः परं पदम् ॥228॥

अथ पुरा ण-पा ö हा दि-मा हा त्म्यम्

पाद्मे देवदूत-विकुण्डल-संवादे [पद्मप् 3.31.94-96] – विचारयन्ति ये शास्त्रं वेदाभ्यास-रताश् च ये । पुराणं संहितां ये च श्रावयन्ति पट् हन्ति च ॥229॥ व्याकुर्वन्ति स्मृ तिं ये च ये धर्म-प्रतिबोधकाः । वेदान्तेष् उ निष् अण्णा ये तैर् इयं जगती धृ ता ॥230॥ तत्-तद्-अभ्यास-माहात्म्यैः सर्वे ते हत-किल्बिष् आः । गच्छन्ति ब्रह्मणो लोकं यत्र मोहो न विद्यते ॥231॥

तत्रैव श्री -शिवोमा-संवादे –

अन्तं गतोऽपि वेदानां सर्व-शास्त्रार्थ-वेद्य् अपि । पुंसोऽश्रुत-पुराणस्य न सम्यग् गति-दर्शनम् ॥232॥ वेदार्थाद् अधिकं मन्ये पुराणार्थं च भामिनि । पुराणम् अन्यथा कृ त्वा तिर्यग्-योनिम् अवाप्नुयात् ॥233॥

बृ हन्-नारदी ये च [णार्प् 1.1.57, ?, 60-61] –

पुराणेष् v अर्थ-वादत्वं ये वदन्ति नराधमाः । तैर् अर्जितानि पुण्यानि क्ष् अयं यान्ति द्विजोत्तमाः ॥234॥ पुराणेष् उ द्विज-श्रेष् ö हाः सर्व-धर्म-प्रवक्तृ ñ उ । प्रवदन्त्य् अर्थ-वादत्वं ये ते नरक-भाजनाः ॥235॥ अनायासेन यः पुण्यानी च्छती ह द्विजोत्तमाः । श्रोतव्यानि भक्त्या तेनैव पुराणानि न संशयः ॥236॥ पुरार्जितानि पापानि नशम् आयान्ति तस्य वै । पुराण-श्रवणे बुद्धिस् तस्यैव भवति ध्रुवम् ॥237॥

किं च –

पुराणे वर्तमानेऽपि पाप-पाशेन यन्त्रितः । अनादृ त्यान्य-गाथासु सक्त-बुद्धिः प्रवर्तते ॥238॥

अथ वस्त्रा र्पणम् स्ना न-मुद्रा à प्रदर्श्या थ शुद्ध-सूक्ष्मा ङ्ग-वा ससा ।

Page 17: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

शनैः संमा र्ज्य गा त्रा णि दिव्ये वस्त्रे समर्पयेत् ॥239॥ मध्य-देशी य-नेपथ्या द्य्-अनुसा रेण भक्तितः । केऽप्य् अत्र कञ्चुकोस्णी षा द्य्-अम्बरा ण्य् अर्पयन्ति च ॥240॥ तथा च मत्स्ये—

तत्-तद्-देशी य-भूष् आढ्यां तत्-तन्-मूर्तिं च कारयेत् ॥241॥ एकादश-स्कन्धे [BhP 11.27.32] –

अलङ्कुर्वी त स-प्रेम मद्-भक्तो मां यथोचितम् ॥242॥ भविष् ये च—

वासोभिः पूजयेद् विष् णुं य्न्य् एवात्म-प्रियाणि तु । तथान्यैश् च शुभिअर् दिव्यैर् अर्चयेच् च दुकूलैः ॥243॥ वासांसि च विचित्राणि सारवन्ति शुची नि च । धूपितानि हरेर् दद्यात् विकेशानि नवानि च ॥244।|| भूष् अयेद् बहुभिर् वस्त्रैर् विचित्रैः कञ्चुकादिभिः । भोगानन्तरम् एवेति बहूनां सम्मतं सताम् ॥245॥

अथ श्री मद्-अङ्ग-मा र्जन-मा हा त्म्यम् द्वारका-माहात्म्ये—

कृ ñ णं स्नानार्द्र-गात्रं तु वस्त्रेण परिमार्जति । तस्य लक्ष् आर्जितस्यापि भवेत् पापस्य मार्जनम् ॥246॥

अथ वस्त्रा र्पण-मा हा त्म्यम् नारसिंहे—

वस्त्राभ्याम् अच्युतं भक्त्या परिधाप्य विचित्रितम् । सोम-लोके वसित्वा तु विष् णु-लोके मही यते ॥247॥

स्कान्दे श्री -शिवोमा-संवादे— वस्त्राणि सुपवित्राणि सारवन्ति मृ दूनि च । रूपवन्ति हरेर् दत्त्वा सदशानि नवानि च ॥248॥ यावद् वस्त्रस्य तन्तुना परिमाणं भवत्य् अथ । तावद् वर्ष् a-सहस्राणि विष् णु-लोके मही यते ॥249॥

विष् णु-धर्मोत्तरे [3.341.176-178]— राङ्कवस्य प्रदानेन सर्वान् कानाम् अवाप्नुयात् |* कार्पासिकं वस्त्र-युगं यः प्रदद्याज् जनार्दने ॥250॥ यावन्ति तस्य तन्तूनि हस्त-मात्र-मितानि तु । तावद् वर्ष् a-सहस्राणि विष् णु-लोके मही यते ॥251॥ महार्घता यथा तस्य साधु-देशोद्भवो यथा । सूक्ष् मता च यथा विप्रास् तथा प्रोक्तं फलं mahat ॥252॥

Page 18: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

किं च तत्रैवान्यत्र [3.341.179-185]— शुक्ल-वस्त्र-प्रदानेन श्रियम् आप्नोत्य् अनुत्तमाम् । महा-रजन-रक्तेन सौभाग्यं महद् अश्नुते ॥253॥ तथा कुङ्कुम-रक्तेन स्त्री णां वल्लभतां व्रजेत् । नी ली -रक्तं विना रक्तं शेष् a-रङ्गैर् द्विजोत्तमाः । दत्त्वा भवति धर्मात्मा सर्व-व्याधि-विवर्जितः ॥254॥ कौशेयानि च वस्त्राणि सुमृ दूनि लघूनि च । यः प्रयच्छति देवाय सोऽश्वमेध-फलं लभेत् ॥255॥ राङ्कवा मृ ग-लोम्याश् च कदल्याश् च तथा शुभा । यो दद्याद् देव-देवाय सोऽश्वमेध-फलं लभेत् ॥256॥ नाना-भक्ति-विचित्राणि ची रजानि नवानि च । दत्त्वा वासांसि शुभ्राणि राजसूय-फलं लभेत् ॥257॥

द्वारका-माहात्म्ये च— नाना-देश-समुद्भूतैः सुवस्त्रैश् च सुकोमलैः । धूपयित्वा सुभक्त्या च प्रधापयति माधवम् । मन्वन्तराणि वसते तन्तु-संख्यं हरेर् गृ हे ॥258॥

अथ वस्त्रा र्पणे निष् इद्धम् विष् णु-धर्मोत्तरे—

नी ली -रक्तं तथा जी र्णं वस्त्रम् अन्य-धृ तं तथा । देव-देवाय यो दद्यात् स तु पापैर् हि युज्यते ॥259॥

अत्रा पवा दः तत्रैव—

आविके पट् ö a-वस्त्रे च नी ली -रागो न दुष् यति ॥260॥

अथ यज्ञोपवी तम् vastrasyâ र्पण-मुद्रा à च प्रदर्श्य परिधा प्य तत् । उपवी तं समा र्प्या थ तन्-मुद्रा à च प्रदर्शयेत् ॥261॥

अथोपवी ता र्पण-मा हा त्म्यम् त्रिवृ t शुक्लं च पी तं च पट् ö a-सूत्रा दि-निर्मितम् । यज्ञोपवी तं गोविन्दे दत्त्वा वेदा न्तगो भवेत् ॥262॥ नन्दि-पुराणे—

यज्ञोपवी त-दानेन सुरेभ्यो ब्राह्मणाय वा । भवेद् विद्वांश् चतुर्वेदी शुद्ध-धी r नात्र संशयः ॥263॥

Page 19: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

अथ पा द्य-तिलका चमना नि अथ पा द्यं निवेद्या दा v ऊर्ध्व-पुण्ड्रं मनोहरम् । निर्मा य भा ले कृ ष्णस्य दद्या d आ चमनं ततः ॥264॥

अथ भूषणम् ततो देवा य दिव्या नि भूषणा नि निवेद्य च । परिधा प्य यथा -युक्तं तन्-मुद्रा à च प्रदर्शयेत् ॥265॥

अथ भूषणा र्पण-मा हा त्म्यम् स्कान्दे शिवोमा-संवादे—

मणि-मौक्तिक-संयुक्तं दत्त्वाभरणम् उत्तमम् । स्व-शक्त्या भूष् अणं दत्त्वा अग्निष् ö ओम-फलं लभेत् ॥266॥

किं च--

गुञ्जा-मात्रं सुवर्णस्य यो दद्याद् विष् णु-मूर्धनि । इन्द्रस्य भवने तिष् ö hed यावद् आहूत-सम्प्लवम् ॥267॥ तस्माद् आभरणं देवि दातव्यं विष् णवे सदा । नारायणो भवेत् प्री तो भक्त्या परमया मुभे ॥268॥

नन्दि-पुराणे—

अलङ्कारं तु यो दद्याद् विप्रायाथ सुराय वा । स गच्छेद् वारुणं लोकं नानाभरण-भूष् इतः । जातः पृ थिव्यां käÿ ena bhaved द्वी प-पतिर् नृ पः ॥269॥

विष् णु-धर्मोत्तरे— कर्णाभरण-दानेन भवेच् छ्रुति-धरो नरः । अश्वमेधम् अवाप्नोति सौभाग्यं चापि विन्दति ॥270॥ कर्णपूर-प्रदानेन श्रुतिं सर्वत्र विन्दति ॥271॥ मूर्धाभरण-दानेन भूर् धन्यो भूतले भवेत् । चतुः-समुद्र-वलयां प्रशास्ति च वसुन्धराम् ॥272॥

तत्रैव तृ ती य-खण्डे—

विभूष् अण-प्रदानेन मूर्धन्यो भूतले भवेत् । रम्याणि रत्न-चित्राणि सौर्वर्णानि द्विजोत्तमाः ॥273॥ दत्त्वाभरण-जातानि राजसूय-फलं लभेत् । पादाङ्गुली य-दानेन गुह्यकाधिपतिर् भवेत् ॥274॥ पादाभरण-दानेन स्थानं सर्वत्र विन्दति ॥275॥ श्रोणी -सूत्र-प्रदानेन मही à सागर-मेखलाम् । प्रशास्ति निहतामित्रो नात्र कार्या विचारणा ॥276॥ सौभाग्यं महद् आप्नोति किङ्किणी à प्रददद् धरेः । हस्ताङ्गुली य-दानेन परं सौभाग्यम् आप्नुयात् ॥277॥

Page 20: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

तथैवाङ्गद-दानेन राजा भवति भूतले । केयूर-दानाद् भवति शतुर्-पक्ष् a-क्ष् अयङ्करः ॥278॥ ग्रैवेयकाणि दत्त्वा च सर्व-शास्त्रार्थविद् भवेत् । नार्यश् च वशगास् तस्य भवति द्विज-पुङ्गवाः ॥279॥ दत्त्वा प्रतिसरान् मुख्यान् न भूतैर् अभिभूयते ॥280॥

किं च तत्रैव— कृ त्रिमं च प्रदातव्यं तथैवाभरणं दिव्जाः । प्रतिरूप-कृ तं दत्त्वा क्ष् इप्रं पुष् ö या प्रयुज्यते ॥281॥

पाद्मे—

शङ्ख-चक्र-गदादी नि पादाद्य्-अवयवेष् उ च । सौवर्णाभरणं कृ त्वा विष् णु-लोके मही यते ॥282॥

नारसिंहे— सुवर्णाभरणैर् दिव्यैर् हार-केयूर-कुण्डलैः । मुकुट् ऐः कट् अकाद्यैश् च यो विष् णुं पूजयेन् नरः ॥283॥ सर्व-पाप-विनिर्मुक्तः सर्व-भूष् अण-भूष् इतः । इन्द्र-लोके वसेद् धी मान् यावद् इन्द्रश् चतुर्दश ॥284॥

गरुड-पुराणे—

यस्यार्चा तिष् ö हते विष् णोर् हेम-भूष् अण-भूष् इता । रत्नैर् मुक्ताविशेष् एण अहन्य् अहनि वासव ॥285॥ कल्प-कोट् i-सहस्राणि तस्य वै भुवने हरेः । वासो भवति देवेन्द्र कथितं ब्रह्मणा मम ॥286॥ यः पश्यति नरः कृ ñ णं हेम-भूष् अण-भूष् इतम् । सकृ d भक्त्या कलौ शक्र पुनात्य् आसप्तमं कुलम् ॥287॥ इति ।

बहुलं भूषणं भोगा t पश्चा d एवा नुलेपनम् । पुष्पं चेच्छन्ति सन्तोऽनुलेपना र्चा नुभूषणम् ॥288॥ सम्प्रा र्थ्या थ प्रभुं प्रा ग्वत् निवेद्य शुचि-पा दुके । वा द्य-गी ता तपत्रा न्यैः पूजा -स्था नं पुनर् नयेत् ॥289॥ प्रा ग्वद् दत्त्वा सना दी नि गन्धं तन्-मुद्रया र्पयेत् । शङ्खे निधा य तुलसी -दलेनैवा थ चन्दनम् ॥290॥

अथ गन्धः आगमे—

चन्दनागुरु-कर्पूर-पङ्कं गन्धम् इहोच्यते ॥291॥ गारुडे—

कस्तूरिकाया द्वौ भागौ चत्वारश् चन्दनस्य तु । कुङ्कुमस्य त्रयश् चैकः शशिनः स्याच् चतुःसमम् ॥292॥ कर्पूरं चन्दनं दर्पः कुङ्कुमं च चतुःसम । सर्वं गन्धम् इति प्रोक्तं समस्त-सुर-वल्लभम् ॥293॥

Page 21: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

वाराहे— कर्पूरं कुङ्कुमश् चैव वरं तगरम् एव च । रस्यं च चन्दनं चैव अगुरुं गुग्गुलं तथा । एतैर् विलेपनं दद्यात् शुभं चारु विचक्ष् अणः ॥294॥

विष् णु-धर्मोत्तराग्नि-पुराणयोः— सुगन्धैश् च मुरामांसी -कर्पूरागुरु-चन्दनैः । तथान्यैश् च शुभैर् द्रव्यैर् अर्चयेज् जगती -पतिम् ॥295॥

वशिष् ö ह-संहितायाम्— कर्पूरागुरु-मिश्रेण चन्दनेनानुलेपयेत् । मृ ग-दर्पं विशेष् एण अभी ñ ö अं चक्र-पाणिनः ॥296॥

स्कान्दे श्री -ब्रह्म-नारद-संवादे— गन्धेभ्यश् चन्दनं पुण्यं चन्दनाद् अगुरुर् वरः । कृ ñ णागुरुस् ततः श्रेष् ö हः कुङ्कुमं तु ततोऽधिकम् ॥297॥

विष् णु-धर्मोत्तरे— न दातव्यं द्विज-श्रेष् ö ह अतोऽन्यद् अनुलेपनम् । अनुलेपन-मुख्यं तु चन्दनं परिकी र्तितम् ॥298॥

नारदी ये— यथा विष् णोः सदाभी ñ ö अं नैवेद्यं शालि-सम्भवम् । शुकेनोक्तं पुराणे च तथा तुलसि-चन्दनम् ॥299॥

अगस्त्य-संहितायां च—

संघृ ñ य तुलसी -काष् ö हं यो दद्याद् राम-मूर्धनि । कर्पूरागुरु-कस्तूरी -कुङ्कुमं न च तत्-समम् ॥300॥

अथा नुलेपन-मा हा त्म्यम् स्कान्दे ब्रह्म-नारद-संवादे शङ्ख-माहात्म्ये—

विलेपयन्ति देवेशं शङ्खे कृ त्वा तु चन्दनम् । परमात्मा परां प्री तिं करोति शत्वार्ष् इकी m ॥301॥

गारुडे— तुलसी -दल-लग्नेन चन्दनेन जनार्दनम् । विलेपयन्ति यो नित्यं लभते वाञ्छितं फलम् ॥302॥

नारसिंहे— कुङ्कुमागुरु-श्री खण्ड-कर्दमैर् अच्युताकृ तिम् । विलिप्य भक्त्या राजेन्द्र कल्प-कोट् ià vased divi ॥303||

विष् णु-धर्मोत्तराग्नि-पुराणयोः—

Page 22: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

चन्दनागुरु-कर्पूर-कुङ्कुमोशी र-पद्मकैः । अनुलिप्तो हरिर् भक्त्या वरान् भोगान् प्रयच्छति ॥304॥ कालेयकं तुरुष् कं च रक्त-चन्दनम् उत्तमम् ॥305॥ नृ णां भवन्ति दत्तानि पुण्यानि पुरुष् ओत्तम ॥306॥

विष् णु-धर्मोत्तरे—

चन्दनेनानुलेप्यैनं चन्द्र-लोक अवाप्नुयात् । शारी रैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥307॥ कुङ्कुमेनानुलेप्यैनं सूर्य-लोके मही यते । सौभाग्यम् उत्तमं लोके तथा प्राप्नोति मानवः ॥308॥ कर्पूरेणानुल्पियैनं वारुणं लोकम् आप्नुयात् । शारी रैर् मानसैर् दुःखैस् तथैव च विमुच्यते ॥309॥ दत्त्वा मृ गमदं मुख्यं यशसा च विराजते । दत्त्वा जात-फल-क्ष् ओदं क्रिया-साफल्यम् अश्नुते ॥310॥ रम्येणागुरु-सारेण अनुलिप्य जनार्दनम् । सौभाग्यम् अतुलं लोके बलं प्राप्नोति चोत्तमम् ॥311॥ तथा बकुल-निर्यासैर् अग्निष् ö ओम-फलं लभेत् । बकुलागुरु-मिश्रेण चन्दनेन सुगन्धिना । समालिप्य जगन्नाथं पुण्डरी क-फलं लभेत् ॥312॥ एकी कृ त्य तु सर्वाणि समालिप्य जनार्दनम् । अश्वमेधस्य मुख्यस्य फलं प्राप्नोत्य् असंशयम् ॥313॥ योऽनुलिम्पेत देवेशं की र्तितैर् अनुलेपनैः । पार्थिवाद्यानि यावन्ति परमाणूनि तत्र वै ॥314॥ तावद् अब्दानि लोकेष् उ कामचारी भवत्य् असौ । केश-सौगन्ध्य-जननं कृ त्वा मृ गमदं नरः ॥315॥ सर्व-काम-समृ द्धस्य यज्ञस्य फलम् अश्नुते ॥316॥ यः प्रयच्छति गन्धानि गन्ध-युक्ती -कृ तानि च । गन्धर्वत्वं ध्रुवं तस्य सौभाग्यं तथोत्तमम् ॥317॥

अथ श्री -तुलसी -का ñ ö ह-चन्दन-मा हा त्म्यम् गारुडे श्री -नारद-धुन्धुमार-नृ प-संवादे—

यो ददाति हरेर् नित्यं तुलसी -काष् ö ह-चन्दनम् । युगानि वसते स्वर्गे ह्य् अनन्तानि नरोत्तम ॥318॥ महा-विष् णौ कलौ भक्त्या दत्त्वा तुलसी -चन्दनम् । योऽर्चयेन् मालती -पुष् पैर् न भूय-स्तनपो भवेत् ॥319॥ तुलसी -काष् ö ह-सम्भूतं चन्दनम् यच्छतो हरेः । निर्दहेत् पातकं सर्वं पूर्व-जन्म-शतैः कृ तम् ॥320॥ सर्वेष् आम् अपि देवानां तुलसी -काष् ö ह-चन्दनम् । पितॄ णां च विशेष् एण सदाभी ñ ö aà harer यथा ॥321॥ मृ त्यु-काले तु सम्प्राप्ते तुलसी -काष् ö ह-चन्दनम् । भवते यस्य देहे तु हरिर् भूत्वा हरिं व्रजेत् ॥322॥ तावन् मलय-जं विष् णोर् भाति कृ ñ णागुरुर् नृ प । यावन् न दृ श्यते पुण्यं तुलसी -काष् ö ह-चन्दनम् ॥323॥ तावत् कस्तूरिकामोदः कर्पूरस्य सुगन्धिना ।

Page 23: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

यावन् न दी यते विष् णोस् तुलसी -काष् ö ह-चन्दनम् ॥324॥ कलौ यच्छन्ति ये विष् णौ तुलसी -काष् ö ह-चन्दनम् । धुन्धुमार न वै मर्त्याः पुनर् आयान्ति ते भुवि ॥325॥ यो हि भागवतो भूत्वा कलौ तुलसी -चन्दनम् । नार्पयति सदा विष् णोर् न स भागवतो नरः ॥326॥

प्रह्लाद-संहितायां— न तेन सदृ शो लोके वैष् णवो विद्यते भुवि । यः प्रयच्छति कृ ñ णाय तुलसी -काष् ö ह-चन्दनम् ॥327॥ तुलसी -दारु-जातेन चन्दनेन कलौ नरः । विलिप्य भक्तितो विष् णुं रमते सन्निधौ हरेः ॥328।|| तुलसी -काष् ö ह-जातेन चन्दनेन विलेपनम् । यः कुर्याद् विष् णु-तोष् आय कपिलागो-फलं लभेत् ॥329॥ तुलसी -काष् ö ह-सम्भूतं चन्दनं यस् तु सेवते । मृ त्यु-काले विशेष् एण कृ त-पापोऽपि मुच्यते ॥330॥ यो ददाति पितॄ णां तु तुलसी -काष् ö ह-चन्दनम् । तेष् आं स कुरुते तृ प्तिं श्राद्धे वै शतवार्ष् इकी m ॥331॥

विष् णु-धर्मोत्तरे च— तुलसी -चन्दनाक्ताङ्गः कुरुते कृ ñ ण-पूजनम् । पूजनेन दिनैकेन लभते शत-वार्ष् इकी m ॥332॥ विलेपनार्थं कृ ñ णस्य तुलसी -käñ ö ha-candanam | mandire vasate yasya tasya पुण्य-फलं शृ णु ॥333॥ तिल-प्रस्थाष् ö अकं दत्त्वा यत् पुण्यं चोत्तरायणे । तत् तुल्यं जायते पुण्यं प्रसादाच् चक्र-पाणिनः ॥334॥ इति ।

देयं मलयजा भा वे शी तलत्वा t कदम्बजम् । यथा किञ्चित् सुगन्धित्वा c चन्दनं देव-दा रुजम् ॥335॥ गारुडे—

हरेर् मलयजं श्रेष् ö हम् अभावे देवदारुजम् ॥336॥

अथा नुलेपे निष् इद्धा नि विष् णु-धर्मोत्तरे—

दारिद्र्यं पद्मकं कुर्याद् अस्वास्थ्यं रक्त-चन्दनम् । उशी रं चित्त-विभ्रंशम् अन्ये कुर्युर् उपद्रवम् ॥337॥ इति ।

पद्मका दि न दा तव्यम् ऐहिकं ही च्छता सुखम् । मुख्या ला भे तु तत् सर्वं दा तव्यं भगवत्-परैः ॥338॥ ततो भगवतः कुर्या d अनुलेपा d अनन्तरम् । विद्वा n विचित्रैर् व्यजनैश् चा मरैर् अपि वी जनम् ॥339॥

वी जन-मा हा त्म्यं च विष् णु-धर्मोत्तरे—

Page 24: श्री-चैतन्य-प्रसादेन तद्-रूपं गोकुलोत्सवम् ।ignca.nic.in/sanskrit/hari_bhakti_vilasa_06.pdf · मल-स्नानं ततः कुर्यात् पात्रे देवं निधाय च ॥11॥ ... मन्त्र-शुद्धिं

अनुलिप्य जगन्नाथं ताल-वृ न्तेन वी जयेत् । वायु-लोकम् अवाप्नोति पुरुष् अस् तेन कर्मणा ॥340॥ चामरैर् vé jayed yas tu देवदेवं जनार्दनम् । तिल-प्रस्थ-प्रदानस्य फलम् आप्नोत्य् असंशयम् ॥341॥ व्यजनेनाथ वस्त्रेण सुभक्त्या मातरिश्वन । देवदेवस्य राजेन्द्र कुरुते ताप-वारणम् ॥342॥ तत्-कुले यम-लोके तु शमते नारको दरः । वायु-लोकान् मही पाल न च्युतिर् विद्यते पुनः ॥343॥ चलच्-चामर-वातेन कृ ñ णं सन्तोष् अयेन् नरः ॥344॥ तस्योत्तमाङ्गं देवेश स्तुवते स्व-मुखेन वै । उष् ण-काले त्व् इदं ज्ञेयं यत् सन्तः पौष् a-माघयोः । शी तलत्वान् मलयजम् अपि नैवार्पयन्ति हि ॥345॥

तथा चोक्तम्— न शी ते शी तलं देयम् ॥346॥ इति ।

इति श्री -गोपाल-भट् ö a-विलिखिते श्री -भगवद्-भक्ति-विलासे

snäpaniko näma ñ añ ö ho viläsaù | ||6||