60
श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः शीलेनोद्दीपयन् सदानन्दम् । निज-रूपोत्सव-दायी सनातनात्मा प्रभुर् जयति ॥1॥ श्री-जीवः (लोचन-रोचनी): सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः । श्री-वल्लभोऽनुजः सोऽसौ श्री-रूपो जीव-सद्-गतिः ॥ श्री-हरि-भक्ति-रसामृत-सिन्धौ जाते पुरा दुरालोके । उज्ज्वल-नीलमणौ मम लोचन-रोचन्य् असौ विवृतिः ॥ तथा हि । अत्र स एव श्री-रसामृत-सिन्धु-प्रकाशकः पूर्वं सर्वस्माद् अप्य् अपूर्वम् उज्ज्वलाख्यं रसं किंचिद् एव विवृत्य कृत-कृत्यतां मन्यमानः सम्प्रति पिबत भागवतं रसम् [भा.पु. 1.1.3] इति न्यायेन व्यङ्ग्य-व्यञ्जकयोर् अभेदं व्यञ्जयन् उज्ज्वल-नीलमणि-नामानं ग्रन्थं विधाय तं रसम् अतीव विवृण्वन्, श्रीमन्-निज-दैवतम् अपि श्रीमन्तं निज-गुरुम् अपि तन्त्रेण स्तुवन् प्रार्थयते नामाकृष्टेति । तत्र निज-दैवत-पक्षे नाम्ना नाम-मात्रेणाकृष्टास् तत्-तद्-अवतारावतारि-भक्ति-रसिका येन सः । तथा शीलेन सुख-भावेन सदा नित्यम् एव श्रीमन्-नन्द-नामानं स्व-पितरम् उद्दीपयन् उद्दीप्त-भावं कुर्वन् । तथा निज-रूपेण सौन्दर्येण सर्वेभ्य एवोत्सव-दायी । तथा सनातनो नित्य आत्मा श्री-विग्रहो यस्य सः । प्रादुर्भाव-मात्रेण लब्ध-जन्मादि- व्यवहार इति भावः । तथा तथा-रूपः प्रभुः सदा प्रभवन-शीलत्वात् तथा मदीय- सेव्यत्वाद् ईश्वरो जयति निजोत्कर्ष-मात्राविर्भावयताद् इति । जयतेस् त्व् अस्त्योस्त्य् अस्ति- प्रयोगस्यैव विधानात् । श्री-गुरु-पक्षे नाम्भिः कृष्णादिभिर् आकृष्टा वशीकृता रसज्ञा जिह्वा यस्य सः । तथा शीलेन सुख-भावेन सताम् आनन्दम् उद्दीपयन् । तथा निज आत्मानुगतो यो रूपस् तन्-नामाहं तस्योत्सव-दायी । तथा सनातनो नाम आत्मा विग्रहो यस्य सः । प्रभुर् इति पूर्ववत् जयतीति च ॥2॥ विश्वनाथः (आनन्द-चन्द्रिका): स्विद्यन् दृगन्त-चपलाञ्चल-वीजितोऽपि क्षुभ्यन् स्व-कान्ति-नगरान्तर-वासितोऽपि । तृष्यन् मुहुः स्मित-सुधां परिपायितोऽपि श्री-राधया प्रणयतु प्रमदं हरिर् नः ॥

श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

  • Upload
    others

  • View
    1

  • Download
    0

Embed Size (px)

Citation preview

Page 1: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

श्री-श्री-उज्ज्वल-नीलमणिः

(1)

नायक-भेद-प्रकरणम्

|| 1.1 ||

नामाकृष्ट-रसज्ञः शीलेनोद्दीपयन् सदानन्दम् । निज-रूपोत्सव-दायी सनातनात्मा प्रभुर् जयति ॥1॥

श्री-जीवः (लोचन-रोचनी): सनातन-समो यस्य ज्यायान् श्रीमान् सनातनः । श्री-वल्लभोऽनुजः सोऽसौ श्री-रूपो जीव-सद्-गतिः ॥ श्री-हरि-भक्ति-रसामृत-सिन्धौ जाते पुरा दुरालोके । उज्ज्वल-नीलमणौ मम लोचन-रोचन्य् असौ विवृतिः ॥ तथा हि । अत्र स एव श्री-रसामृत-सिन्धु-प्रकाशकः पूर्वं सर्वस्माद् अप्य् अपूर्वम् उज्ज्वलाख्यं रसं किंचिद् एव विवृत्य कृत-कृत्यतां मन्यमानः सम्प्रति पिबत भागवतं रसम् [भा.पु. 1.1.3] इति न्यायेन व्यङ्ग्य-व्यञ्जकयोर् अभेदं व्यञ्जयन् उज्ज्वल-नीलमणि-नामानं ग्रन्थं विधाय तं रसम् अतीव विवृण्वन्, श्रीमन्-निज-दैवतम् अपि श्रीमन्तं निज-गुरुम् अपि तन्त्रेण स्तुवन् प्रार्थयते नामाकृष्टेति । तत्र निज-दैवत-पक्षे नाम्ना नाम-मात्रेणाकृष्टास् तत्-तद्-अवतारावतारि-भक्ति-रसिका येन सः । तथा शीलेन सुख-भावेन सदा नित्यम् एव श्रीमन्-नन्द-नामानं स्व-पितरम् उद्दीपयन् उद्दीप्त-भावं कुर्वन् । तथा निज-रूपेण सौन्दर्येण सर्वेभ्य एवोत्सव-दायी । तथा सनातनो नित्य आत्मा श्री-विग्रहो यस्य सः । प्रादुर्भाव-मात्रेण लब्ध-जन्मादि-व्यवहार इति भावः । तथा तथा-रूपः प्रभुः सदा प्रभवन-शीलत्वात् तथा मदीय-सेव्यत्वाद् ईश्वरो जयति निजोत्कर्ष-मात्राविर्भावयताद् इति । जयतेस् त्व् अस्त्योस्त्य् अस्ति-प्रयोगस्यैव विधानात् । श्री-गुरु-पक्षे नाम्भिः कृष्णादिभिर् आकृष्टा वशीकृता रसज्ञा जिह्वा यस्य सः । तथा शीलेन सुख-भावेन सताम् आनन्दम् उद्दीपयन् । तथा निज आत्मानुगतो यो रूपस् तन्-नामाहं तस्योत्सव-दायी । तथा सनातनो नाम आत्मा विग्रहो यस्य सः । प्रभुर् इति पूर्ववत् जयतीति च ॥2॥ विश्वनाथः (आनन्द-चन्द्रिका):

स्विद्यन् दृगन्त-चपलाञ्चल-वीजितोऽपि क्षुभ्यन् स्व-कान्ति-नगरान्तर-वासितोऽपि । तृष्यन् मुहुः स्मित-सुधां परिपायितोऽपि श्री-राधया प्रणयतु प्रमदं हरिर् नः ॥

Page 2: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

धी-मज्जन-प्रतिपद-स्तुत-शङ्करालङ्- कारावलिर् घनरस-ध्वनि-सत्-प्रसादा । श्री-रूप-वाग्-अमृत-दिव्य-नदी मदीयं चेतः प्रविश्य दवथुं दरयत्व् अशेषम् ॥ तेभ्यः श्री-जीव-गोस्वामि-चरणेभ्यो नमो नमः । सिन्धु-कोटि-गभीराणां मतं येषां कृपामृतम् ॥ एका तदीय-टीकायां कारिका संशयौघ-भित् । अत्रैवोपरमोत्कर्षतेऽत्य् अत्र स्फुटम् ईरितम् ॥

स यथा – स्वेच्छया लिखितं किंचित् किंचिद् अत्र परेच्छया । यत् पूर्वापर-सम्बद्धं तत् पूर्वम् अपरं परम् ॥ इति । परकीया-लक्षणे यन् महाभावस्य लक्षणे । स्वजनार्य-पथ-त्यागो वास्तवत्वेन संस्तुतः ॥ तेनैव हृषितो ग्रन्थस्यादिमध्यावसानतः । दुर्गमत्वेऽप्य् उज्ज्वलत्वाद् व्याचिख्यासुर् इमं मुहुः ॥ तदीय-चरणाम्भोज-रजः-कारुण्य-लेश-भाक् । यद् अत्र प्रलपाम्य् एतत् क्षमन्तां ते कृपाब्धयः ॥

अथ सोऽयं निखिल-सहृदय-समुदहृदयालङ्कारः सकल-कवि-मण्डलाखण्डलो रसिक-मुकुट-मणिर् अविरत-परम-भागवत-प्रसङ्ग-रङ्ग-समुदित्वर-प्रमोद-भर-परवशतया परिवेषित-भक्ति-रसामृतो ग्रन्थ-कारः पुनर् अपि परमान्तरङ्गानतिप्रिय-सुहृदोऽनुरञ्जयन् भक्ति-रसामृत-सिन्धाव् अप्य् अलक्षित-चर-प्रायम् अतिरहस्यम् उज्ज्वल-रसम् उज्ज्वलं नील-मणिम् इव स्व-हृदय-सम्पुटाद् उद्घटय्येव प्रदर्शयिष्यन् स्वाभीष्ट-दैवतं श्री-भगवन्तं स्वाग्रजं च परम-भागवतं सर्वोत्कृष्टतया तन्त्रेणैव स्तुवन् मङ्गलम् आचरति नामाकृष्टेति । प्रभुर् जयति सर्वोत्कर्षेण वर्तत इत्य् अत एवात्र श्रीमद्-उज्ज्वल-नीलमणि-प्रकटी-करण-महा-साहसेऽपि ममाध्यवसायो भवतीति भावः । जयति व्रज-राज-नन्दनेन हि चिन्ताकलिकाभ्युदेति नः इतिवत् । जयत्य् अर्थेन तं प्रति प्रणतोऽस्मीति नमस्कारोऽपि व्यज्यते । च्वापकर्ष-बोधनानुकूल-व्यापार-विशेषो नमस्कारः इति न्यायात् । अत्र निजेष्ट-दैवत-पक्षे नाम्नैवाकृष्ट-रसज्ञा रसिकाः प्रतोष्यमाणत्वान् मुख्यत्वाच् च व्रज-सुन्दर्यो येन सः । अथ चाविशेषेण रसज्ञ-मात्राकर्षण-श्रुत्या स्व-पर्यन्त-सर्वावतार-वृन्देषु स्व-प्रेयसी-पर्यन्त-सर्व-विध-भक्त-श्रेणीं च स्व-माधुर्येणैवाकृष्टवतोऽस्य सर्वोत्कर्षे योग्यताभिव्यञ्जिता । सदैव शीलेन शुचौ तु चरिते शीलम् इत्य् अभिधानात् स्व-मङ्गल-चरितेन नन्दं पितरम् उद्दीपयन्न् उद्दीप्त-भावं कुर्वन्न् इति तद्-वात्सल्यस्य विषयीभवन्न् अपि चरितेनोद्दीपनालम्बनो भवतीत्य् अर्थः । निज-रूपेण स्व-सौन्दर्येण सर्वेभ्य उत्सव-दायी श्लेषेण निजस्येव रूपं येषां ते निज-रूपाः सखायस् तेभ्यः । तथा निजाः स्वीया दासास् तेभ्यो रूपेण स्व-दर्शन-दानेनोत्सव-दायी । सनातनात्मा सच्-चिद्-आनन्द-विग्रह इति । क्रमेणोज्ज्वल-वत्सल-सख्य-दास्य-शान्तानां विषयालम्बनत्वनस्य व्यञ्जितम् इति सर्वोत्कर्षः । तेषां यथा-पूर्वं श्रैष्ठ्यम् इत्य्

Page 3: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

उज्ज्वल-रसस्यैव मुख्यत्वं तथा विषय-नाम-मात्रेणैव तद्-आश्रयालम्बनाकर्षणात् सर्वतोऽपि प्रेमाधिक्येन लब्धेन तदीय-स्थायि-भावस्य मधुराख्याया रतेर् विततत्वं रति-प्रेम-स्नेह-मान-प्रणय-रागानुराग-महाभावावस्थानात् तत्रैव प्राकट्यात् । तथा रसज्ञा इति रसिक-सामान्य-निर्देशेन तद्-रसस्यास्पष्टी-करणात् रहस्यत्वं चेत्य् उत्तर-श्लोके व्यक्तं भावि । पक्षे नामभिः कृष्णादिनामभिर् आकृष्टा वशीकृता जिह्वा यस्य स इति यस्यास् तत्र प्रवर्तने स्व-प्रयास-लेशोऽपि नापेक्षित इति सर्वोत्कर्षः । शीलेन स्वभावेनैव सतां साधूनां विदुषां चानन्दम् उत्कर्षेणोद्दीपयन् । निजस्य स्वीयस्य रूपस्य मल्-लक्षण-जनस्य उत्सव-दायी । सनातनो नाम आत्मा स्वरूपं यस्य सः । श्रीमन्-महाप्रभु-पक्षोऽप्य् अत्रान्तर्भाव्यः । स प्रथमम् एव व्याख्येयः । यथा सनातनस्य मद्-अग्रज-वर्यस्यात्मा सनातनस् तेन स्वीय-देहत्वेनाङ्गीकृत इति भावः । तथैव तच्-चरितामृते कथापि । निज-रूपैः स्वीय-मूर्त्य्-अन्तरैर् इव । श्रीमद्-अद्वैतादिभिर् दामोदर-स्वरूपादिभिश् च उत्कृष्टं सवं सङ्कीर्तन-प्राय-यज्ञं दातुं सर्व-जनेषु समर्पयितुं शीलं यस्य सः । यज्ञः सत्रोऽध्वरो यागः इत्य् अमरः । तथा निजेन रूपेन रूपाख्येन स्व-भक्तेन उत्सव-दायीति रूपस् तु स्वयम् एव सः इति सरस्वती-कृतोऽर्थोऽपि ज्ञेयः ॥1॥ विष्णुदासः (स्वात्म-प्रमोदिनी): चन्द्रावली-प्रभृति-नव्य-लतावलीषु वृन्दावनेऽन्वरतं विहरन् समन्तात् ।

राधा सुवर्ण-नलिनी-गुण-गन्ध-लेश- माद्यन्-मना विजयताम् इह कृष्ण-भृङ्गः ॥ रूपाभिधाद् व्रज-विधो रस-सिन्धुतोऽभूद् व्यक्तं यद् उज्ज्वल-रसोज्ज्वल-नील-रत्नम् । तच्-छायया निज-विभूषण-काङ्क्षिणेयं टीका यथा-मति मया क्रियतेऽद्य तस्य ॥ स्पष्टार्थ-पद-वृन्दानां त्यक्त्वा व्याख्यां समासतः । लिख्यते स्वावलम्बाय नाम्ना स्वात्म-प्रमोदिनी ॥ तत्-तत्-प्रकरणान्तेषु तद्-अवान्तर-भित्सु च । टीकायाः सुख-बोधार्थम् अङ्का देया क्रमात् पृथक् ॥ यस्य प्रसादामृत-लेश-लोभतः शक्तिः पुराभून् मम पद्य-बन्धने । स एव मेऽनन्य-गतेर् गतिः प्रभुः कारुण्यतः स्फारयतु स्वम् आशयम् ॥

श्रीमद्-ग्रन्थ-कारेण पूर्वम् अखिल-रसामृतेत्य् आदिना विघ्न-विघातार्थ-मङ्गलम् आचरितम् अपि मधुर-रसस्य पुनर् विस्तरेण पृथक् कथनोपक्रमार्थं पुनर् अपि निजाभीष्ट-देवं श्लेषेण स्व-गुरुम् अपि प्रणमता मङ्गलम् आचर्यते नामाकृष्टेति । प्रभुः कर्तुम् अकर्तुम् अन्यथा कर्तुं च समर्थः । श्री-कृष्णो जयति सर्वोत्कर्षेण वर्तते । किम्-भूतः ? सनातनात्मा नित्य-विग्रहः । पक्षे, सनातनात्मेति विशेष्य-पदं सनातन-नामा आत्मा विग्रहो यस्य । सनातने कृष्णे आत्मा बुद्धिर् यस्येति निरुक्त्या कवि-मुखे स्फुरन्त्याः सरस्वत्याः संवादश् च सङ्गच्छते । किम्-भूतः ? प्रभुः श्रीमन्-नन्द-नन्दन-

Page 4: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

चरणारविन्द-शुद्ध-प्रेम-भक्ति-वितरण-समर्थः । पुनः कीदृशः श्री-कृष्णः ? नामाकृष्ट-रसज्ञः । निज-नामभिर् आकृष्टा आत्मनि प्रवणी-कृता रसज्ञाः परम-रसिका भक्ता येन । रस-वेत्तृत्वं विना तेषाम् आकर्षणासम्भवात् । पक्षे, भगवन्-नामभिर् आकृष्टा वशीकृता रसज्ञा जिह्वा यस्य, निरन्तरम् अबुद्धि-पूर्वम् अपि तत्र तद्-अन्वयात् । तथा निज-रूपोत्सव-दायी निज-रूपेण स्वीयासाधारण-सौन्दर्यातिशयेन उत्सव-दायी आनन्द-दायी अर्थाद् द्रष्टॄणां श्रोतॄणां च । पक्षे, निजः स्वीयश् चासौ रूप-नामा स्वानुजश् च तस्योत्सव-दायी । किं कुर्वन् ? शीलेनातिमधुर-चरितेन सदा सर्वदा नन्दं श्री-व्रजेन्द्रम् उद्दीपयन् उत्फुल्लयन् । पक्षे, सतां साधूनाम् आनन्दं वर्धयन् । श्लेषालङ्कारोऽयम् । तथा हि, ये भिन्ना अर्थ-भेदेन तन्त्रोच्चारण-संस्पृशः । शब्दाः श्लिष्यन्त्य् असौ श्लेषः काव्यज्ञैः परिकीर्तितः ॥ इति ॥1॥

—o)0(o—

|| 1.2 ||

मुख्य-रसेषु पुरा यः संक्षेपेणोदितो रहस्यत्वात् । पृथग् एव भक्ति-रस-राट् स विस्तरेणोच्यते मधुरः ॥2॥

श्री-जीवः : तत्र –

निवृत्तानुपयोगित्वाद् दुरूहत्वाद् अयं रसः । रहस्यत्वाच् च संक्षिप्य वितताण्गो विलिख्यते ॥ [भ.र.सि. 3.5.2]

इति ये प्राग्-अविवृत्तौ हेतवो दर्शितास् तु रहस्यत्वम् एव मुख्यतया हेतुं वदन् सम्प्रति रहस्य् एव तद्-अधिकारिणः प्रति प्रकाशनीय इत्य् आह मुख्य-रसेष्व् इति । शान्त-प्रीति-प्रेयो-वत्सलोज्ज्वल-नामसु मुख्येषु यः पुरा रसामृत-सिन्धौ सङ्क्षेपेणोदितः स एवोज्ज्वलापर-पर्यायो भक्ति-रसानां राजा मधुराख्यो रसः पुनर् अत्र उज्ज्वल-नीलमणि-नाम-ग्रन्थे विस्तरेणोच्यते । पुरा सङ्क्षेपेणोदितत्वे हेतुर् अतिरहस्यत्वाद् इति निवृत्तानां लौकिकाद् उज्ज्वलाख्य-रसात् तत्-साम्यम् । अनेन तु भागवताद् अपि तस्मात् पराङ्-मुखानान्ं शान्त-प्रीति-वात्सल्यान्यतर-भावत्वेन वा तत्-पराङ्मुखानाम् अनुपयुक्तत्वात् तेभ्यो गोप्य एवायं रसः । तथा भागवते ये केचित् तस्मिन् बहु-मानिनोऽपि तत्-पर्यालोचनायां न चतुरास् तैर् अपि दुरूहोऽयं रस इति तेभ्योऽपि गोप्य एव कार्यः । किम् उत विषयिभ्य इति रस्हस्यत्वम् एवात्र मुख्यो हेतुर् इति भावः । अत्र तु विस्तरेण वचने हेतुः — रहस्यत्वाद् इत्य् एव । काल-देश-पात्र-विशेष-सम्बन्धेन रहस्यत्वं प्राप्येत्य् अर्थः । ल्यब्-लोपे पञ्चमी स्यात् । यद् वा पृथग् इत्य् अनेनैव रहस्य इति व्यज्यते । तस्माद् ग्रन्थान्तरवत् यत्र कुत्रचित् नायं प्रकाशनीय इत्य् उपदिष्टम् ॥2॥ विश्वनाथः: भक्ति-रसामृत-सिन्धुतोऽस्य पार्थक्ये हेतुर्म् आह मुख्य-रसेष्व् इति । शान्दादिषु सङ्क्षेपेणोदित इत्य् अनेन विततत्वम् । रस-राड् इत्य् अनेन मुख्यत्वं चेति एतद् अपि हेतु-द्वयं व्यञ्जितम् । किन्तु रहस्यस्यैव हेतुत्वे मुख्यत्वात् तद् एव स्पष्टतयोक्तम् । तथा –

निवृत्तानुपयोगित्वाद् दुरूहत्वाद् अयं रसः । रहस्यत्वाच् च संक्षिप्य वितताण्गो विलिख्यते ॥ [भ.र.सि. 3.5.2]

Page 5: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

इति भक्ति-रसामृत-सिन्धौ रहस्यत्वेन अविवृत्तौ ये हेतवस् त्रय उक्तास् तेषु निवृत्तानुपयुक्तत्वं दुरूहत्वम् इति हेतु-द्वयं रहस्यत्व एवान्तर्भूतम् इति नात्र पृथग् उक्तम् । तथा शान्त-दास्य-वात्सल्येषु भक्ति-बुद्ध्या उन्मुखानाम् उज्ज्वले तु स्थूल-दृष्ट्या काम-बुद्ध्या एवारुचिमतां निवृत्तानां प्राकृत-निवृत्त-मार्ग-पर-लोकानाम् अत्रानुपयुक्तत्वम् ॥2॥ विष्णुदासः: अभिधित्सितम् आह मुख्येति । मुख्य-रसाः शान्तादयः पञ्च । तन्-मध्येषु पुरा पूर्वं भक्ति-रसामृत-सिन्धौ रहस्यत्वाद् इति निवृत्तानुपयोगित्व-दुरूहत्वयोर् अप्य् उपलक्षणम् । यतस् तत्रैव –

निवृत्तानुपयोगित्वाद् दुरूहत्वाद् अयं रसः । रहस्यत्वाच् च संक्षिप्य वितताण्गो विलिख्यते ॥ [भ.र.सि. 3.5.2]

अस्यार्थः । ननु सर्व-भक्ति-रसानां मध्ये — यथोत्तरम् असौ स्वाद-विशेषोल्लासमय्य् अपि [भ.र.सि. 2.5.38] इत्य् आदि निर्णयाद् अयम् एव प्रधान-रसः किम् इति संक्षिप्यते ? प्रत्युत सर्वतो विस्तार्य वक्तुं युक्तः स्यात् । तत्र क्रमेण हेतु-त्रयम् उपन्यस्य तन् निराकरोति । निवृत्तानुपयोगित्वात् निवृत्ता एतद्-रसाश्रय-भक्तेतर-शान्त-भक्तादयस् तेषाम् अनुपयोगित्वात् अनर्हत्वात् । तर्हि –

उदासतां नाम रसानभिज्ञाः कृतौ तवामी रसिकाः स्फुरन्ति । क्रमेलकैः कामम् उपेक्षितेऽपि पिकाः सुखं यान्ति परं रसाले ॥ [वि.मा. 1.9]

इत्य् आदिना मधुर-रस-भक्ताश् च सुबहुतराः विराजन्त एव, तत्राह तेष्व् अपि संस्काराभावाद् रसास्वादापटवो ये तेषां दुरूहत्वाद् दुस्तर्क्यत्वात् । भवतु तत्रापि रस-चर्वण-चतुराश् च बहवो दृश्यन्ते, तत्राह रहस्यत्वात् । वक्ष्यमाण राग-मार्गैक-प्राधान्यानुसारेणावान्तरानन्त-स्वभावत्वान् नाना-विध-वासना-वासित-चित्तेषु तेष्व् अप्य् अपरिचित-राग-वर्त्म-सन्दर्भत्वेन वैधी-मार्ग एव गाढ-बद्धाशयेषु प्रकाशनायोग्यत्वेनातिगुह्यत्वात् । ये पुना राग-मार्गैक-जीवना मधुर-रस-भक्तास् ते तु विरला एव । भद्रम्, तर्ह्य् अधुना किम् इति विस्तरेण वक्तुम् आरभ्यते ? तत्राह पृथग् एव । अयं भावः । तत्र रसामृत-सिन्धौ नाना-जातीय-भक्तानाम् अनुशीलनीयत्वात् तन्-मधोऽतिसङ्क्षेपतः तद् उक्तम् अत्र तु राग-मार्गैक-बद्ध-व्रता रस-चर्वणैक-जीवनाश् च ये मधुर-रस-भक्तास् तेषाम् एवास्वादनीयत्वाद् विस्तरेण पृथक् एवोच्यते ॥2॥

—o)0(o—

|| 1.3 ||

वक्ष्यमाणैर् विभावाद्यैः स्वाद्यतां मधुरा रतिः । नीता भक्ति-रसः प्रोक्तो मधुराख्यो मनीषिभिः ॥3॥

Page 6: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

श्री-जीवः : अथ मधुराख्यं भक्ति-रस-राजम् एव पूर्वोक्तानुपासनम् अनुवादेन लक्षयति वक्ष्यमाणैर् इति । पूर्वं हि सामान्यतो भक्ति-रसः प्रोक्तः ।

विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः । स्वाद्यत्वं हृदि भक्तानाम् आनीता श्रवणादिभिः । एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेत् ॥ [भ.र.सि. 2.1.5]

इत्य् अनेन विभावादयश् च प्रोक्ताः ।

तत्र ज्ञेया विभावास् तु रत्य्-आस्वादन-हेतवः । ते द्विधालम्बना एके तथैवोद्दीपनाः परे ॥ [भ.र.सि. 2.1.14] कृष्णश् च कृष्ण-भक्ताश् च बुधैर् आलम्बना मताः । रत्य्-आदेर् विषयत्वेन तथाधारतयापि च ॥ [भ.र.सि. 2.1.16] तद्-भाव-भावित-स्वान्ताः कृष्ण-भक्ता इतीरिताः ॥ [भ.र.सि. 2.1.273] उद्दीपनास् तु ते प्रोक्ता भावम् उद्दीपयन्ति ये । ते तु श्री-कृष्ण-चन्द्रस्य गुणाश् चेष्टाः प्रसाधनम् ॥ [भ.र.सि. 2.1.301| इत्य् आदि । भावैश् चित्तम् इहाक्रान्तं सत्त्वम् इत्य् उच्यते बुधैः । सत्त्वाद् अस्मात् समुत्पन्ना ये ये भावास् ते तु सात्त्विकाः । ते स्तम्भ-स्वेद-रोमाञ्चाः स्वर-भेदोऽथ वेपथुः ॥ [भ.र.सि. 2.3.1-2} वैवर्ण्यम् अश्रु प्रलय इत्य् अष्टौ सात्त्विकाः स्मृताः ॥ [भ.र.सि. 2.3.16] अथोच्यन्ते त्रयस्-त्रिंशद्-भावा ये व्यभिचारिणः । विशेषेणाभिमुख्येन चरन्ति स्थायिनं प्रति । वाग्-अङ्ग-सत्त्व-सूच्या ज्ञेयास् ते व्यभिचारिणः ॥ [भ.र.सि. 2.4.1-2} उन्मज्जन्ति निमज्जन्ति स्थायिन्य् अमृत-वारिधौ । ऊर्मिवद् वर्धयन्त्य् एनं यान्ति तद्-रूपतां च ते । निर्वेदोऽथ विषादो [भ.र.सि. 2.4.3-4} इत्य् आदि मधुराख्याया रतेर् लक्षणं चोक्तम् ।

मिथो हरेर् मृगाक्ष्याश् च सम्भोगस्यादि-कारणम् । मधुरापर-पर्याया प्रियताख्योदिता रतिः ॥ [भ.र.सि. 2.5.36]

तद् एवं तद् एतन्-मधुराख्य-भक्ति-रस-लक्षणम् अपि व्याख्येयम् । « प्रोक्तो मधुराख्यः » इत्य् एव पाठः पूर्व-निर्देशस्य प्रतिनिर्देशाय कल्पते । न तु शृङ्गाराख्य इति ॥3॥ विश्वनाथः: तम् एव भक्ति-रस-राजं लक्षयति वक्ष्यमाणैर् इति । विभावाद्यैः स्वोचितैर् विभावानुभाव-सात्त्विक-संचारिभिः पूर्व-ग्रन्थ एव दर्शित-लक्षणैः कारण-कार्य-सहकारिभिः स्वाद्यतां नीता सती मधुरा रतिस् तन्-नामा स्थायी-भावो मधुराख्यो मधुरो नाम भक्ति-रसोऽभवत् ॥3॥ विष्णुदासः: तस्य रसस्य लक्षणादिकम् आह वक्ष्यमाणैर् इति । आद्य-शब्देनानुभाव-सात्त्विक-व्यभिचारिणो गृहीताः । अत्र उत्पत्ति-द्वारा तटस्थ-लक्षणः । पूर्वं तु तत्रैव स्वरूप-लक्षणम् अप्य् अस्य कृतम् अस्ति । यथा –

व्यतीत्य भावना-वर्त्म यश् चमत्कार-कार-भूः ।

Page 7: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

हृदि सत्त्वोज्ज्वले बाढं स्वदते स रसो मतः ॥ [भ.र.सि. 2.5.132] इति । पूर्वम् एतस्य रसस्य स्थायि-भावतया परिभाषिता मधुरा रतिः, यथा –

मिथो हरेर् मृगाक्ष्याश् च सम्भोगस्यादि-कारणम् । मधुरापर-पर्याया प्रियताख्योदिता रतिः । अस्यां कटाक्ष-भ्रू-क्षेप-प्रिय-वाणी-स्मितादयः ॥ [भ.र.सि. 2.5.36] इति ॥3॥

—o)0(o—

|| 1.4 ||

तत्र विभावेष्व् आलम्बनाः—

अस्मिन्न् आलम्बनाः प्रोक्ताः कृष्णस् तस्य च वल्लभाः ॥4॥ श्री-जीवः : न किम् अपि ॥4॥ विश्वनाथः: विभावेषु आलम्बनोद्दीपन-भेदतो द्विविधेषु प्रथमालम्बना उच्यन्ते । श्री-कृष्णो विषयालम्बनः । वल्लभाः प्रेयस्यः आश्रयालम्बनाः ॥4॥ विष्णुदासः: तत्रेति । पूर्वम् एव निरूपितेषु विभावेषु आदाव् आलम्बनाः कथ्यन्ते इति शेषः । तन्-निरूपणं, यथा –

तत्र ज्ञेया विभावास् तु रत्य्-आस्वादन-हेतवः । ते द्विधालम्बना एके तथैवोद्दीपनाः परे ॥ [भ.र.सि. 2.1.14]

एतत् प्रमाणकत्वेनाग्नि-पुराणीयपद्यं च तत्र धृतम् अस्ति, यथा— विभाव्यते हि रत्य्-आदिर् यत्र येन विभाव्यते । विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ॥ [आग्निप् आलङ्कार 3.35] इति ।

पूर्वं त्व् आलम्बन-निर्णयश् च कृतोऽस्ति, यथा—

कृष्णश् च कृष्ण-भक्ताश् च बुधैर् आलम्बना मताः । रत्य्-आदेर् विषयत्वेन तथाधारतयापि च ॥ [भ.र.सि. 2.1.16] इति ॥4॥

—o)0(o—

|| 1.5 ||

तत्र कृष्णो, यथा—

पद-द्युति-विनिर्धुत-स्मर-परार्ध-रूपोद्धतिर् दृग्-अञ्चल-कलानटीपटिमभिर् मनो-मोहिनी ।

Page 8: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

स्फुरन्-नव-घनाकृतिः परम-दिव्य-लीला-निधिः क्रियात् तव जगत्-त्रयी-युवति-भाग्य-सिद्धिर् मुदम् ॥5॥

श्री-जीवः : पद-द्युतीत्य् आदि । पद-द्युतीत्य् आदि-विशेषाणां श्री-कृष्ण एव विशेषत्वेन बोध्यते । तत्रैव तेषां विशेषणानां परावस्थायाः पर्यवसानात् । अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् इत्य् आदिवत् । अस्य हि उत्तम-काव्यत्वम् । दृग्-अञ्चलेति । दृशोर् या अञ्चल-कला अपाङ्ग-विलासास् ता एव नट्यस् तासां पाट्यमानाः नट-विद्याः प्रावीण्यानि तैर् जगन्-मोहिनी । जगत्-त्रय्य् एव सानुरागत्वाद् भोग्यत्वाच् च युवतिर् इव युवतिस् तस्याः किम् उत तादृग्-अनुरागआर्ह-युवतीनां भाग्यस्य सिद्धिर् भाग्यस्य फल-रूपाः । यद् वा जगत्-त्रय्यां या युवतयो युवति-शब्द-प्रयोग-बलात् तादृग्-अनुराग-योग्याः स्त्रियस् तासां भाग्य-सिद्धिर् इति । कासांचित् स्पर्शनेन कासांचिद् दर्शनेन कासांचिच् छ्रवणेन च भाग्यं श्लाघितम् ।

श्रुत-मात्रो ऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरु-गायोरु-गीतो वा पश्यन्तीनां च किं पुनः ॥ [भा.पु. 10.90.26]

इति शुकोक्तेः सिद्धि-शब्दस् त्व् अणिमादाव् अपि फलत्वेन व्याख्यातः । तवेति श्रोतारम् उद्दिश्य प्रोक्तम् । एकत्वं च तच्-छ्रवणाधिकारि-वैरल्यम् ॥4॥ विश्वनाथः: पद-द्युतीति । पूर्व-राग-वर्ती प्रणमन्तीं श्री-राधां प्रति पौर्णमास्या आशीर्वादः । पदस्यैकस्यापि द्युत्यैव विनिर्धूता एव स्मर-परार्धानाम् अपि रूपोद्धतिः सौन्दर्यौद्धत्यं यथा सत्य् अनेन अयं नेता सुरम्याङ्गः [भ.र.सि. 2.1.41] इति पूर्वोक्तेषु अत्रापि वक्ष्यमाणेषु नायक-गुणेषु आङ्गिक-गुणा उपलक्षिताः । तथा तावत् सङ्ख्याक-कन्दर्पैर् अप्य् अशक्यं कर्मास्य चरण-किरण एवैकः करोतीति द्योतिततया महा-पति-व्रता वृन्दापि क्षोभणया वैकुण्ठ-नाथ-कान्तापर्यस्त-सर्व-युवति-चित्ताकर्षणं समर्थितम् एव । यद् वाञ्छया श्रीर् ललनाचरत् तपो विहाय [भा.पु. 10.47.58] इति, देव्यो विमान-गतयः स्मर-नुन्न-साराः [भा.पु. 10.35.4] इत्य् आदेः । हा ! मम साध्वीत्वम् अपगतम् इति त्वया नानुतपनीयम् । सर्वासाम् अपि तथाभावात् त्वद्-दोषाभावाद् भावोऽपि मयि नापलपनीय इति भावः । दृशोर् अञ्चलम् एव रङ्ग-स्थलं तत्र सूच्यमानाः शृङ्गारोपयोगिन्यः कला एव नट्यस् तासां पटिमानः कथ्यमानः शृङ्गारोपकरण-सकल-वस्तु-जाताभिनव-प्रावीण्यानि न्ट्य-चातुर्याणि च तैर् मनसां प्रस्तुतत्वात् स्व-प्रेयसी-चित्त-रूप-सख्यानां मोहिनी तत्-तद्-आस्वादं प्रापय्य मोहयित्रीति । विदग्धश् चतुरः सुधीः इत्य् आदयो मानसा गुणा व्यञ्जिताः । तथा दृग-अञ्चल-कलाभिर् एवात्र रसे सर्वं मुख्यतया वक्ति किं पुनर् मुख्येन गौणतयेति वाचिका अपि सूचिताः । नव-घनाकृतिर् इत्य् अनेन श्याम-वर्णत्वं महा-रस-वर्षित्वं स्व-प्रेयसी-रूप-सौदामनी-घटाभिरञ्जितत्वं श्यामत्वाद् रस-रूपत्वाच् च मूर्त-शृङ्गार-रस-रूपत्वं च ध्वनितम् । परम-दिव्येति पर-सम्बन्धगा अतुल्य-केलीत्य् आदयोऽसाधारणाश् चत्वारो गुणाश् च व्यञ्जिताः । तथा चास्य शृङ्गार-चेतस्य् आष्टि-प्राकृतत्वान् निर्दूषणत्वं सर्व-संमानितत्वं च व्यञ्जितम् । जगत्-त्रय्याम् ऊर्ध्वाधो-मध्याग्र-वर्ति-सर्व-लोकेषु या युवत्यस् तासां भाग्यस्य सिद्धिः फल-रूपा । तत्र कासाञ्चिच् छ्रवण-मात्रेण कासाञ्चिद् दर्शन-श्रवणाभ्यां कासाञ्चिद् दर्शनालिङ्गनादिभिर् अपीति । तस्य सर्व-सुखदत्वेऽपि विशेषतो युवतिषु सुखदत्वाधिक्याच् छान्त्यादि-सर्व-रस-विषयीभूतत्वेऽपि मधुर-रसस्यैव विषयताधिक्यम् । यतः काम-केलि-कलासक्तो रास-लीला-विशारदः इत्य् आदि-गुण-विशिष्टः स शान्त-दास-सखि-गुरुषु मध्ये न केनापि स्वीय-रस-विषयीकर्तुं शक्यते ।

Page 9: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

किं च युवतीर् विना तेषां गुणानाम् असम्पद्यमानत्वाद् रसनीयत्वासम्भवाच् च तस्यापि सर्वाभ्यः सकाशात् ता एव परम-सुखदा इति तासाम् एव भाग्यं फलितत्वेनात्र पद्ये निर्दिष्टम् । ततश् च गुणत्व-मुख्यत्वाभ्याम् अङ्गाङ्गि-भावेन स्थितानां रसानां श्री-कृष्ण-शृङ्गारस्यैवाङ्गित्वं व्यवस्थापितम् । अत्र पद-द्युति इत्य् आदि-विशेषणैर् असाधारण्येन श्री-कृष्ण एव विशेष्यतया बोध्यते । अयम् उदयति मुद्रा-भञ्जनः पद्मिनीनाम् इत्य् आदिवत् । नन्व् अत्र पद्ये शृङ्गार-रसालम्बन्द-रूप-नायकस्य वर्णनात् माधुर्याख्यो गुण एव घटयितुम् उचितो न पुनर् ओज-आख्यम् । यद् उक्तं काव्य-प्रकाशे— आह्लादकत्वं माधुर्यं शृङ्गारे द्रुति-कारणम् । [का.प्र. 8.3] इति । मूर्ध्नि वर्गान्त्यगाः स्पर्शा अट-वर्गा रणौ लघु । आवृत्तिर् मध्य-वृत्तिर् वा माधुर्ये घटना मता ॥ [का.प्र. 8.9] इति । तथा— दीप्त्यात्म-विसृतेर् हेतुर् ओजो वीर्य-रस-स्थिति । [का.प्र. 8.4] इति । योग आद्य-tåétyäbhyäm अन्त्ययोर् एणतुल्ययोः । टादिः शषौ वृत्ति-दैर्घ्यं गुम्फ उद्धत ओजसि ॥ [का.प्र. 8.10] इति । उच्यते—अत्र पद्ये स्मर-परार्ध-जेतृत्वं, तथा लक्ष्यादि-सर्व-युवति-चित्ताकर्षण-लिङ्गेन श्री-कृष्णस्य वैकुण्ठ-नाथ-पर्यन्त-सर्व-नायक-वृन्द-विजेतृत्वं च दृश्यते पद-द्युतीत्य् आदिभिर् विशेषणैर् असमोर्ध्व-गुणोद्गारिभिर् महा-भटैर् इवेति प्रकटस्यापि शृङ्गार-रसस्य स्थितेस् तथा घटना नासमञ्जसा इति ॥5॥ विष्णुदासः: तत्र कृष्ण इति । अपरिमित-कल्याण-गुण-गण-रत्नाकरस्यास्मिन् रसे ऽत्युपयोगित्वात् पञ्चविंशतिर् गुणा वक्ष्यन्ते । तन्-मध्येऽपि महा-चमत्कार-कारिणो ये मुख्यतम-गुण-कतिपयास् तद्-विशिष्टः श्री-कृष्णः सङ्क्षेपाद् उदाह्रियते पद-द्युतीति । हे श्री-वृन्दावनेश्वरी-प्राण-नाथ-चरण-पथैक-शरण-भक्त-वृन्द ! जगत्-त्रयी-युवति-भाग्य-सिद्धिः त्रि-जगद्-वर्तिन्यो यावत्यः युवत्यस् तासां यद् भाग्यं तस्य सिद्धिः फलम् इत्य् अर्थः । किं-विशिष्टा ? पद-द्युतीति । पद-द्युतिभिश् चरण-सुषमाभिर् विनिर्धुता विविधिअ-विधिना निःशेषेण धुता कम्पिता नाशिता स्मर-परार्धानाम् असङ्ख्य-मन्मथानां यानि रूपाणि तेषाम् उद्धतिर् औद्धत्यं गर्वो यया । अनेन रुचि-रत्नम् अतुल्य-रूप-माधुर्यं च सूचितम् । पुनः कथम्-भूता ? दृग्-अञ्चल-कला-नटी-पटिमभिर् मनो-मोहिनी दृग्-अञ्चलस्य अपाङ्गस्य या कला वैदग्धी सैव नटी नर्तकी तस्याः पटिमभिः चातुरीभिः शर्मादिशत्व् अरुण-घूर्णित-लोचनान्तः-सञ्चार-चूर्णित-सती-हृदयो मुकुन्दः ॥ [u.né. 14.2] इत्य् अग्रे वक्ष्यमाण-रीत्या युवती-जन-क्षोभ-कारि-नेत्र-स्मितादि-विलास-भङ्गीभिर् मनांसि मोहयतीति तथा कर्तरि ल्युट्, अर्थाद् युवतीनाम् । अनेन नारी-गण-मोहनत्वं विदग्धत्वं च । पुनः कीदृशी ? स्फुरन्-नव-घनाकृतिः स्फुरन्तो विराजन्तो ये नव-घना नवीन-जलदास् तेषाम् आकृतिर् इव आकृतिर् मूर्तिर् यस्याः परम-स्निग्ध-सुन्दर-श्याम-रूपेत्य् अर्थः । अत्र मेघोपमानेन निरुपधि करुणत्वं ध्वनितम् ।

Page 10: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

पुनः कथम्-भूता ? परम-दिव्य-लीला-निधिः परमाः सर्वतः श्रेष्ठाः दिव्याः मनोहराश् च या लीलास् तासां नितरां धीयतेऽस्मिन्न् इति निधिर् आश्रयः परम-दिव्य-लीलानां निवास इत्य् अर्थः । किं वा परम-दिव्य-लीला निधिः शेवधिः सर्वस्वं यस्याः । एतेनातुल्य-केलिल्-शालित्वम् उक्तम् । अतुल्य-वंशी-स्वनाङ्कितत्वं च ॥5॥

—o)0(o—

|| 1.6-9 ||

अयं सुरम्यो मधुरः सर्व-सल्-लक्षणान्वितः । वलीयान् नव-तारुण्यो वावदूकः प्रियं-वदः ॥6 ॥ सुधीः स-प्रतिभो धीरो विदग्धश् चतुरः सुखी ।

कृतज्ञो दक्षिणः प्रेम-वश्यो गम्भीराम्बुधिः ॥7॥ वरीयान् कीर्तिमान् नारी-मोहनो नित्य-नूतनः ।

अतुल्य-केलि-सौन्दर्य-प्रेष्ठ-वंशी-स्वनाङ्कितः ॥8॥ इत्य् आदयोऽस्य शृङ्गारे गुणाः कृष्णस्य कीर्तिताः । उदाहृतिर् अमीषां तु पूर्वम् एव प्रदर्शिता ॥9॥

श्री-जीवः : तत्र पूर्वोक्तेषु गुणेषु रसेऽस्मिन् योग्यैर् गुणैर् विशिष्टतया तं दर्शयति—अयं सुरम्य इति । सुरम्य इत्य् आदि शब्दाः केचित् पूर्वानुसारिणः केचित् पूर्व-रूपिणः । तत्र पूर्वो यथा सुरम्यः सुरम्याङ्गः, मधुरो रुचिरः । रुचिरः इत्य् एव वा पाठः । नव-तारुण्यो वयसान्वितः ॥6॥ सुधीर् बुद्धिमान् । स-प्रतिभः प्रतिभान्वितः । धीरः सुपण्डितः । गम्भीरताम्बुधिर् गम्भीरः ॥7॥ नारी-मोहनो नारी-गण-मनोहारी । अतुल्येति । त्रिजगन्-मानसाकर्षि-मुरली-कल-कूजितः [भ.र.सि. 2.1.42] इति । अन्ये तु पूर्व-रूपिण एव ॥8॥ उदाहृतीति । उदाहृतिर् इति तु प्रायिकम् एव सर्व-सल्-लक्षणान्वितः इत्य् आदिषु रसान्तरोदाहरणानि च तत्र दृश्यन्त इति । किं तु तानि वक्त्रन्तरादिकं प्रयुज्यात्रापि सङ्गमनीयानीति भावः । यथा सर्व-सल्-लक्षणान्वितत्वे—

रागः सप्तसु हन्त षट्स्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता विसारस् त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु । दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता द्वात्रिंशद्-वर-लक्षणः कथम् असौ गोपेषु सम्भाव्यते ॥ [भ.र.सि. 2.1.49] इति ।

तद् एवं पद-द्युति इत्य् आदिना यत् सङ्क्षिप्य वर्णितं तत्रैवैते गुणाः प्रवेशनीयाः । विस्तर-भिया तु न विव्रियन्ते ॥9॥ विश्वनाथः: कैर् गुणैर् विशिष्टोऽयं मधुर-रसालम्बनो भवतीत्य् अपेक्षायाम् आह अयम् इति । अत्र सुरम्येत्य् आदिभिः पञ्चभिर् विशेषणैः कायिक-गुणाः, वावदूकः प्रियंवद इत्य् एताभ्यां वाचिकाः ॥6॥ सुधीर् इत्य् आदिभिश् चतुर्दशभिर् मानसाः ॥7॥ वरीयस्त्वं सर्व-जन-मुख्यत्वम् । कीर्तिमत्त्वं सर्व-लोक-गीयमानत्वम् । नारी-मोहनत्वं युवति-मनोहारित्वम् । नित्य-नूतनत्वं द्रष्टृ-जन-प्रति-क्षण-चमत्कारित्वम् इत्य् एते चत्वारः पर-सम्बन्धेन भवन्तीति पर-सम्बन्धगाः । केलयश् च सौन्दर्यादि च प्रेष्ठाः

Page 11: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

प्रेयस्यश् च वंशी-स्वनश् च तैर् अतुल्यैर् अङ्कितश् चिह्नित इत्य् एकेन चत्वारोऽसाधारणा गुणा उक्ताः । यद् उक्तम्—

लीला-प्रेम्णा प्रियाधिक्यं माधुर्यं वेणु-रूपयोः । इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥ [भ.र.सि. 2.1.44] ॥8॥

उदाहृतिर् इति । तत्र तत्र रागः सप्तसु अन्त-षट्स्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता [भ.र.सि. 2.1.49] इत्य् आदि रसान्तर-सङ्गतापि वक्तृ-वाच्यावस्था-भेदांस् तांस् तान् अपेक्ष्यात्रापि रसे सङ्गमयितुं शक्येति भावः ॥9॥ विष्णुदासः: अथास्य गुणाः कथ्यन्ते अयं सुरम्य इत्य् आदि । अस्य श्री-कृष्णस्य मधुर-रसे पञ्चविंशतिर् गुणाः कथिताः । आदि-ग्रहणाद् अन्येऽप्य् अतद्-रस-योग्या ज्ञेयाः । अमीषाम् उदाहृतिर् उदाहरणं पूर्वम् एव रसामृत-सिन्धौ प्रकर्षेण प्रत्येकं लक्षण-सहिता दर्श्रितास्ति । किन्त्व् अत्रापेक्ष्यत्वात् सा चान्यत्र लब्धा च लिख्यते । यथा तत्र – (1) सुरम्याङ्गः –

श्लाघ्याङ्ग-सन्निवेशो यः सुरम्याङ्गः स कथ्यते ॥ यथा – मुखं चन्द्राकारं करभ-निभम् उरु-द्वयम् इदं भुजौ स्तम्भारम्भौ सरसिज-वरेण्यं कर-युगम् । कवाटाभं वक्षः-स्थलम् अविरलं श्रोणि-फलकं परिक्षामो मध्यः स्फुरति मुरहन्तुर् मधुरिमा ॥ [भ.र.सि. 2.1.45-6]

(2) रुचिरः – सौन्दर्येण दृग्-आनन्द-कारी रुचिर उच्यते ॥

यथा तृतीये (भा.पु. 3.2.13) — यद् धर्म-सूनोर् बत राजसूये निरीक्ष्य दृक्-स्वस्त्ययनं त्रि-लोकः । कार्त्स्न्येन चाद्येह गतं विधातुर् अर्वाक्-सृतौ कौशलम् इत्य् अमन्यत ॥ यथा वा – अष्टानां दनुजभिद्-अङ्ग-पङ्कजानाम् एकस्मिन् कथम् अपि यत्र बल्लवीनाम् । लोलाक्षि-भ्रमर-ततिः पपात तस्मान् नोत्थातुं द्युति-मधु-पङ्किलात् क्षमासीत् ॥ [भ.र.सि. 2.1.52-4] विदग्ध-माधवे (1.17)– अयं नयन-दण्डित-प्रवर-पुण्दरिक-प्रभः प्रभाति नव-जागुद-द्युति-विडम्बि-पिताम्बरः । अरण्यज-परिष्क्रिया-दमित-दिव्य-वेशादरो हरिन्-माणि-मनोहर-द्युतिभिर् उज्ज्वलाङ्गो हरिः ॥

Page 12: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

ललित-माधवे च (5.23)— स्फुरन्-मणि-सराधिकं नवतमाल-नीलं हरेर् उदूढ-नव-कुङ्कुमं जयति हारि बक्षः-स्थलम् । उडु-स्तवकितं सदा तडिद्-उदीर्ण-लक्ष्मी-भरं यद् अभ्रम् इव लीलया स्फुणम् अदभ्रम् उद्भ्राजते ॥ अलङ्कार-कौस्तुभे च (8.31) इन्दीवरं वा दलिताञ्जनं वा नवाम्बुदो वा मघवन्-मणिर् वा । कृष्णस्य धाम्नः सदृशं न किञ्चित् तदीय-धामेव तदीय-धाम ॥ (31)

(3) सर्व-सल्-लक्षणान्वितः –

तनौ गुणोत्थम् अङ्कोत्थम् इति सल्-लक्षणं द्विधा ॥ तत्र गुणोत्थम् – गुणोत्थं स्याद् गुणैर् योगो रक्तता-तुङ्गतादिभिः ॥ यथा — रागः सप्तसु हन्त षट्स्व् अपि शिशोर् अङ्गेष्व् अलं तुङ्गता विसारस् त्रिषु खर्वता त्रिषु तथा गम्भीरता च त्रिषु । दैर्घ्यं पञ्चसु किं च पञ्चसु सखे सम्प्रेक्ष्यते सूक्ष्मता द्वात्रिंशद्-वर-लक्षणः कथम् असौ गोपेषु सम्भाव्यते ॥ अङ्कोत्थम् – रेखा-मयं रथाङ्गादि स्याद् अङ्कोत्थं करादिषु ॥ यथा — करयोः कमलं तथा रथाङ्गं स्फुट-रेखामयम् आत्मजस्य पश्य । पद-पल्लवयोश् च वल्लवेन्द्र ध्वज-वज्राङ्कुश-मीन-पङ्कजानि ॥ [भ.र.सि. 2.1.47-51]

यद्यप्य् अस्मिन् पद्य-द्वये शिशोर् इति वल्लवेन्द्रेति च-पदाभ्यां बाल्यावस्थैव व्यक्तासि, तथाप्य् एतेषां रागादीनां अङ्काकार-कमलादीनां च सर्व-दशास्व् एव स्थायित्वात् –

पदानि व्यक्तम् एतानि नन्दसूनोर् महात्मनः । लक्ष्यन्ते हि ध्वजाम्भोज-वज्राङ्कुश-यवादिभिः ॥ [भा.पु. 10.30.25]

इति श्री-व्रज-देवीनां वचनात् प्रत्युत कैशोरेऽतिसुव्यक्तत्वेन परम-शोभनत्वाद् अत्रापि तत्-तद्-गुण-विशिष्टः कृष्णः परमालम्बन एवेति । एवम् अग्रेऽपि सर्वत्र यथायथम् ऊह्यम् । गोविन्द-लीलामृते (16.67, 6) च—

शङ्खोर्धेन्दु-यवाङ्कुशैर् अरिगदाच् छत्र-ध्वज-स्वस्तिकैर् यूपाब्जासि-हलैर् धनुः-परिघकैः श्री-वृक्ष-मीनेषुभिः ।

Page 13: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

नन्द्यावर्त-चयैस् तथाङ्गुलि-गतैर् एतैर् निजैर् लक्षणैर् भातः श्री-पुरुषोत्तमत्व-गमकैः पाणी हरेर् अङ्कितौ ॥ चक्रार्धेनु-यवाष्ट-कोण-कलसैश् छत्र-त्रिकोणाम्बरैश् चाप-स्वस्तिक-वज्र-गोष्पद-दरैर् मीनोर्ध्वरेखाङ्कुशैः । अम्भोज-ध्वज-पक्व-जाम्बव-फलैः सल्-लक्षणैर् aìkitaaà जीयात् श्री-पुरुषोत्तमत्व-गमकैः श्री-कृष्ण-पाद-द्वयम् ॥ इति ।

(4) बलीयान् – प्राणेन महता पूर्णो बलीयान् इति कथ्यते ॥ यथा – पश्य विन्ध्य-गिरितोऽपि गरिष्ठं दैत्य-पुङ्गवम् उदग्रम् अरिष्टम् । तुल-खण्डम् इव पिण्डितम् आरात् पुण्डरीक-नयनो विनुनोद ॥ यथा वा – वामस् तामरसाक्षस्य भुज-दण्डः स पातु वः । क्रीडा-कन्दुकतां येन नीतो गोवर्धनो गिरिः ॥ [भ.र.सि. 2.1.60-62]

ललित-माधवे—

वर-केशर-मालयाञ्चितश् चल-चानूर-चमूरु-मर्दनः । कुतुकोच्चल-धीरदीदरद् यदु-सिंहः खल-भोज-कुञ्जरम् ॥ [ल.मा. 4.5]

अष्टादश-च्छन्दःसु (42) च—

मल्लानाम् उल्लङ्घ्य रङ्गे कर-विचलद्-असिर् येन मञ्च-प्रपञ्चे केशेष्व् आकृष्य कंसो विघटित-मुकुटं विघ्न-हेतुर् निजघ्ने । स त्वं सत्त्वाधिराज स्फुरद्-उरु-करुणाडम्बरालम्बि-चेताः पाताद् दुःखाब्धिपाताद् यदु-कुल-कमलोद्दण्ड-चण्ड-द्युतिर् माम् ॥

(5) वयसान्वितः –

वयसो विविधत्वेऽपि सर्व-भक्ति-रसाश्रयः । धर्मी किशोर एवात्र नित्य-नाना-विलासवान् ॥ यथा – तदात्वाभिव्यक्तीकृत-तरुणिमारम्भ-रभसं स्मित-श्री-निर्धूत-स्फुरद्-अमल-राका-पति-मदम् । दरोदञ्चत्-पञ्चाशुग-नव-कला-मेदुरम् इदं मुरारेर् माधुर्यं मनसि मदिराक्षीर् मदयति ॥ [भ.र.सि. 2.1.63-64]

(6) वावदूकः – श्रुति-प्रेष्ठोक्तिर् अखिल-वाग्-गुणान्वित-वाग् अपि । इति द्विधा निगदितो वावदूको मनीषिभिः ॥

Page 14: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

तत्र आद्यो, यथा – अश्लिष्ट-कोमल-पदावलि-मञ्जुलेन प्रत्यक्ष-रक्ष-रद-मन्द-सुधा-रसेन । सख्यः समस्त-जन-कर्ण-रसायनेन नाहारि कस्य हृदयं हरि-भाषितेन ॥ [भ.र.सि. 2.1.72-73]

विदग्ध-माधवे— एकं प्रयाति परिचर्य चकोर-राजी चन्द्रं प्रिये निज-मनोरथ-पूर-पूर्तिम् । चन्द्रावली किम् उ ममाक्षि-चकोरयोस् त्वं प्रीतिं द्वयोर् अपि न धास्यति सेव्यमाना ॥ [वि.मा. 4.20]

तत्रैव— लब्धं माम् अवलोक्य तन्वि पुरतो रोमालिर् अभ्युद्गता नेत्रे पद्य-विधिं क्षरज्-जल-भरैः प्रीत्यार्पयाञ् चक्रतुः । वक्षश् च स्खलद्-उत्तरीयम् अदिशद् दिव्यासनं सम्भ्रमाद् वामायास् तव दक्षिणः परिकरो दिष्ट्याद्य वृत्तो मयि ॥ [वि.मा. 7.11]

अलङ्कार-कौस्तुभे च— तव नवक-शिरीष-तुल्यम् अङ्गं कमल-समं मुख-मण्डलं राधे । वचनम् अपि सुधा-समानम् एतत् कथम् अशनि-प्रतिमं मनो बभूव ॥ [a.kau. 8.5]

तत्रैव— शिरीष-पुष्पाद् अपि कोमलानि राधे तवाङ्गानि कुरङ्ग-नेत्रे । स्तन-द्वयं ते हृदयस्य शिष्यं काठिन्यम् उच्चैर् यद् इदं बिभर्ति ॥ [a.kau. 10.1]

तत्रैव— हंसीव यासि मद-मेदुर-मन्द-मन्दम् आलोक्यसे स-चकितं हरिणाङ्गनेव । आहाषसे मृदु-कलं ललिते पिकीव लक्ष्मीं बिभर्षि सरसश् च वनस्य च त्वम् ॥ [a.kau. 10.3] द्वितीयो, यथा – प्रतिवादि-चित्त-परिवृत्ति-पटुर् जगद्-एक-संशय-विमर्द-करी । प्रमिताक्षराद्य-विविधार्थमयी हरि-वाग् इयं मम धिनोति धियः ॥ [भ.र.सि. 2.1.74]

विदग्ध-माधवे— यथार्थेयं वाणी तव चकित-सारङ्ग-नयने सुवर्णालङ्कारो मधुरयति यत् ते श्रुति-युगम् ।

Page 15: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

मुखेन्दोर् अन्तस् ते बहिर् अपि सुवर्ण-च्युतिर् इयं मम श्रोत्र-द्वन्द्वं नयन-युगलं चाकुलयति ॥ [वि.मा. 4.10[

ललित-माधवे च— चक्राङ्कितस्य निर्मल-

मलयज-परिशीलिनो मणिं दधतः । कृष्ण-भुजगस्य सुभगे कृष्ण-भुजस्य च गतो भेदः ॥ [ल.मा. 10.23]

दान-केलि-कौमुद्यां च— अरविन्द-दृशाम् अपश्चिमा त्वम् अपूर्वा बहु-रूप-लीलया । कपटोद्घटनाद् अदक्षिणा न कथं भवितास्य् अनुत्तरा ॥ [दा.के.कौ. 47]

(7) प्रियंवदः –

जने कृतापराधेऽपि सान्त्व-वादी प्रियंवदः ॥ यथा – कृत-व्यलीकेऽपि न कुण्डलीन्द्र त्वया विधेया मयि दोष-दृष्टिः । प्रवास्यमानोऽसि सुरार्चितानां परं हितायाद्य गवां कुलस्य ॥ [भ.र.सि. 2.1.70-71]

अत्र लक्षणेऽपि-शब्देन कैमुत्यं द्योतयित्वा कृतापराधस्यानैकान्तत्वं सूचितम् ।

(8) सत्-प्रतिभ एव प्रतिभान्वितः –

सद्यो नवनवोल्लेखि-ज्ञानं स्यात् प्रतिभान्वितः ॥ यथा पद्यावल्यां (283) – वासः सम्प्रति केशव क्व भवतो मुग्धेक्षणे नन्व् इदं वासं ब्रूहि शठ प्रकाम-सुभगे त्वद्-गात्र-संसर्गतः । यामिन्याम् उषितः क्व धूर्त वितनुर् मुष्णाति किं यामिनी शौरिर् गोप-वधूं छलैः परिहसन्न् एवंविधैः पातु वः ॥ [भ.र.सि. 2.1.82-83]

पद्यावल्याम् अन्यद् अपि, यथा— अस्मिन् कुञ्जे विनापि प्रचलति पवनं वर्तते कोऽपि नूनं पश्यामः किं न गत्वेत्य् अनुसरति गणे भीत-भीतेऽर्भकाणाम् । तस्मिन् राधासखो वः सुखयतु विलसन् क्रीडया कैटभारिर् व्यातन्वानो मृगारि-प्रवल-घुरघुराराव-रौद्रोच्चनादान् ॥ [पद्या. 200]

(9) धीर एव धृतिमान् – पूर्ण-स्पृहश् च धृतिमान् शान्तश् च क्षोभ-कारणे ॥ तत्र आद्यो –

Page 16: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

स्वीकुर्वन्न् अपि नितरां यशः-प्रियत्वं कंसारिर् मगध-पतेर् वध-प्रसिद्धाम् । भीमाय स्वयम् अतुलाम् अदत्त कीर्तिं किं लोकोत्तर-गुण-शालिनाम् अपेक्ष्यम् ॥ द्वितीयो, यथा – निन्दितस्य दम-घोष-सूनुना सम्भ्रमेण मुनिभिः स्तुतस्य च । राजसूय-सदसि क्षितीश्वरैः कापि नास्य विकृतिर् वितर्किता ॥ [भ.र.सि. 2.1.117-119]

(10) विदग्धः – कला-विलास-दिग्धात्मा विदग्ध इति कीर्त्यते ॥ यथा — गीतं गुम्फति ताण्डवं घटयति ब्रूते प्रहेली-क्रमं वेणुं वादयते स्रजं विरचयत्य् आलेख्यम् अभ्यस्यति । निर्माति स्वयम् इन्द्रजाल-पटलीं द्यूते जयत्य् उन्मदान् पश्योद्दाम-कला-विलास-वसतिश् चित्रं हरिः क्रीडति ॥ [भ.र.सि. 2.1.84-85]

पद्यावल्याम् –

चूडा-चुम्बित-चारु-चन्द्र-कचयं चामीकराभाम्बरं कर्णोत्तंसित-कर्णिकार-कुसुमं कन्दर्प-कल्लोलितम् । वंशी-वादन-वावदूक-वदनं वक्री-भवद्-वीक्षणं भाग्यं भङ्गुर-मध्यमाः परिणतं कुञ्जान्तरं ब्जेजिरे ॥ [पद्यावली 289]

(11) चतुरः – चतुरो युगपद्-भूरि-समाधान-कृद् उच्यते ॥ यथा – पारावती-विरचनेन गवां कलापं गोपाङ्गना-गणम् अपाङ्ग-तरङ्गितेन । मित्राणि चित्रतर-सङ्गर-विक्रमेण धिन्वन्न् अरिष्ट-भयदेन हरिर् विरेजे ॥ [भ.र.सि. 2.1.86-87]

(12) सुखी – भोक्ता च दुःख-गन्धैर् अप्य् अस्पृष्टश् च सुखी भवेत् ॥ तत्र आद्यो, यथा – रत्नालङ्कार-भारस् तव धन-दमनोर् आज्य-वृत्त्याप्य् अलभ्यः स्वप्ने दम्भोलि-पाणेर् अपि दुरधिगमं द्वारि तौर्यत्रिकं च । पार्श्वे गौरी-गरिष्ठाः प्रचुर-शशि-कलाः कान्त-सर्वाङ्ग-भाजः सीमन्तिन्यश् च नित्यं यदुवर भुवने कस् त्वद्-अन्योऽस्ति भोगी ॥ द्वितीयो, यथा –

Page 17: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

न हानिं न म्लानिं निज-गृह-कृत्य-व्यसनितां न घोरं नोद्घूर्णां न किल कदनं वेत्ति किम् अपि । वराङ्गीभिः साङ्गीकृत-सुहृद्-अनङ्गाभिर् अभितो हरिर् वृन्दारण्ये परम् अनिशम् उच्चैर् विहरति ॥ [भ.र.सि. 2.1.145-147]

(13) कृतज्ञः – कृतज्ञः स्याद् अभिज्ञो यः कृत-सेवादि-कर्मणाम् ॥ यथा महाभारते – ऋणम् एतत् प्रवृद्धं मे हृदयान् नापसर्पति । यद् गोविन्देति चुक्रोश कृष्णा मां दूर-वासिनम् ॥ यथा वा – अनुगतिम् अति-पूर्वं चिन्तयन्न् ऋक्ष-मौलेर् अकुरुत बहुमानं शौरिर् आदाय कन्याम् । कथम् अपि कृतम् अल्पं विस्मरेन् नैव साधुः किम् उत स खलु साधु-श्रेणि-चूडाग्र-रत्नम् ॥ [भ.र.सि. 2.1.91-93]

(14) दक्षिणः — सौशील्य-सौम्य-चरितो दक्षिणः कीर्त्यते बुधैः ॥ यथा — भृत्यस्य पश्यति गुरून् अपि नापराधान् सेवां मनाग् अपि कृतां बहुधाभ्युपैति । आविष्करोति पिशुनेष्व् अपि नाभ्यसूयां शीलेन निर्मल-मतिः पुरुषोत्तमोऽयम् ॥ [भ.र.सि. 2.1.137-138]

(15) प्रेम-वश्यः – प्रियत्व-मात्र-वश्यो यः प्रेम-वश्यो भवेद् असौ ॥ यथा श्री-दशमे (10.80.19) — सख्युः प्रियस्य विप्रर्षेर् अङ्ग-सङ्गाति-निर्वृतः । प्रीतो व्यमुञ्चद् अध्विन्दून् नेत्राभ्यां पुष्करेक्षणः ॥ यथा वा तत्रैव (10.9.18) — स्व-मातुः स्विन्न-गात्राया विस्रस्त-कवर-स्रजः । दृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्व-बन्धने ॥ [भा.पु. 2.1.153-155]

पद्मिन्यास् ते सुमुखि परम-प्रेम-सौरभ्य-पूरो दूरोत्सर्पि मद्-अवधि मुदा कृष्ण-भृङ्गेन भेजे । आक्रान्तोऽयं तव नव-मुखाम्भोज-माध्विक-पान- प्रत्याशाभिस् तद्-अवधि रुवन् संभ्रमी बम्भ्रमीति ॥ [वि.मा. 3.52]

इति विदग्ध-माधवीय-पद्यम् अप्य् अत्र ज्ञेयम् । (16) गम्भीरताम्बुधिर् एव गम्भीरः—

Page 18: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

दुर्विबोधाशयो यस् तु स गम्भीरः इतीर्यते ॥ यथा – वृन्दावने वरातिः स्तुतिभिर् नितराम् उपास्यमानोऽपि । शक्तो न हरिर् विधिना रुष्टस् तुष्टोऽथवा ज्ञातुम् ॥ यथा वा – उन्मदोऽपि हरिर् नव्य-राधा-प्रणय-सीधुना । अभिज्ञेनापि रामेण लक्षितोऽयम् अविक्रियः ॥ [भा.पु. 2.1.114-116]

(17) वरीयान् —

सर्वेषाम् अति-मुख्यो यः स वरीयान् इतीर्यते ॥ यथा — ब्रह्मन्न् अत्र पुरु-द्विषा सह पुरः पीठे निषीद क्षणं तुष्णीं तिष्ठ सुरेन्द्र चाटुभिर् अलं वारीश दूरीभव । एते द्वारि मुहुः कथं सुर-गणाः कुर्वन्ति कोलाहलं हन्त द्वारवती-पतेर् अवसरो नाद्यापि निष्पद्यते ॥ [भा.पु. 2.1.174-5]

(18) कीर्तिमान् –

साद्गुण्यैर् निर्मलैः ख्यातः कीर्तिमान् इति कीर्त्यते ॥ यथा – त्वद्-यशः-कुमुद-बन्धु-कौमुदी शुभ्र-भावम् अभितो नयन्त्य् अपि । नन्दनन्दन कथं नु निर्ममे कृष्ण-भाव-कलिलं जगत्-त्रयम् ॥ यथा वा ललित-माधवे (5.18) – भीता रुद्रं त्यजति गिरिजा श्यामम् अप्रेक्ष्य कण्ठं शुभ्रं दृष्ट्वा क्षिपति वसनं विस्मितो नील-वासाः । क्षीरं मत्वा श्रपयति यमी-नीरम् आभीरिकोत्का गीते दामोदर-यशसि ते वीणया नारदेन ॥ [भा.पु. 2.1.158-160]

अयम् अपि विरोधालङ्कार एव । नारी-मोहन एव (19) नारी-गण-मनोहारी—

नारी-गण-मनो-हारी सुन्दरी-वृन्द-मोहनः ॥ यथा श्री-दशमे (10.90.26) — श्रुत-मात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः । उरुगायोरुगीतो वा पश्यन्तीनां च किं पुनः ॥ यथा वा — त्वं चुम्बकोऽसि माधव लोह-मयी नूनम् अङ्गना-जातिः । धावति ततस् ततोऽसौ यतो यतः क्रीडया भ्रमसि ॥ [भा.पु. 2.1.166-168]

दर-विचलित-बाल्या वल्लभा बान्धवानां विहरसि भुवने त्वं पत्युर् आमोद-पात्रि

Page 19: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

अहह पशुप-रामा कामिनो मोहनत्वं त्वम् अपि यद् अमुनान्तर् बाढम् उन्मादितासि ॥ [वि.मा. 2.13]

इति विदग्ध-माधवीय-पद्यम् अप्य् अत्र ज्ञेयम् । दान-केलि-कौमुद्यां च—

समस्त-जगतीभुवां मृग-दृशाम् अभीष्टाशिषः समर्थम् अभिपूरणे किमपि दोलयन् दोर्-युगम् । असौ कुलज-वल्लवी-मदन-वेदनोन्मादन- व्रत-प्रणयिनोरसा रसिक-मौलिर् उद्भासते ॥ [दा.के.कौ. 27]

अलङ्कार-कौस्तुभे च— श्रवसोः कुवलयम् अक्ष्णोर् अञ्जनम् उरोअसो महेन्द्र-मणि-दाम । गोकुल-कुल-रमणीनां मण्डनम् अखिलं हरिर् जयति ॥ [a.kau. 8.43] (20) नित्य-नूतनः –

सदानुभूयमानोऽपि करोत्य् अननुभूतवत् । विस्मयं माधुरीभिर् यः स प्रोक्तो नित्य-नूतनः ॥

यथा प्रथमे (1.11.34) — यद्यप्य् असौ पार्श्व-गतो रहो-गतस् तथापि तस्याङ्घ्रि-युगं नवं नवम् । पदे पदे का विरमेत तत्-पदाच् चलापि यच् छ्रीर् न जहाति कर्हिचित् ॥

यथा वा ललित-माधवे (1.52) —

कुलवर-तनु-धर्म-ग्राव-वृन्दानि भिन्दन् सुमुखि निशित-दीर्घापाङ्ग-टङ्क-च्छटाभिः । युगपद् अयम् अपूर्वः कः पुरो विश्व-कर्मा मरकत-मणि-लक्षैर् गोष्ठ-कक्षां चिनोति ॥ [भ.र.सि. 2.1.184-186]

(21) अतुल्य-सौन्दर्याङ्कित एव असमानोर्ध्व-रूप-श्री-विस्मापित-चराचरः— यथा तृतीये (3.2.12)—

यन् मर्त्य-लीलौपयिकं स्व-योग- माया-बलं दर्शयता गृहीतम् । विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषण-भूषणाङ्गम् ॥

çré-daçame ca (10.29.40) — kä stry अङ्ग ते कल-पदायत-मूर्च्छितेन संमोहिताऽर्यपदवीं न चलेत् त्रिलोक्याम् । त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं यद् गो-द्विज-द्रुम-मृगान् पुलकान्य् अबिभ्रत् ॥

यथा वा, ललित-माधवे (8.34) — अपरिकलित-पूर्वः कश् चमत्कार-कारी

Page 20: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

स्फुरति मम गरीयान् एष माधुर्य-पूरः । अयम् अहम् अपि हन्त प्रेक्ष्य यं लुब्ध-चेताः सरभसम् उपभोक्तुं कामये राधिकेव ॥ [भ.र.सि. 2.1.215-217]

विदग्ध-माधवे च—

वहन्ती मञ्जिष्ठारुणित-तनु-सूत्रोज्ज्वल-रुचीन् नखाङ्कान् खेलोर्मि-स्खलित-शिखि-पक्षावलिर् इयम् । स्फुरन्-मुक्ता-तुल्यैर् अलघु-घन-घर्माम्बुभिर् अलं समृद्ध मे मेधम् मधुमथन-मूर्तिर् मदयति ॥ [भ.र.सि. 7.47]

ललित-माधवे एवान्यद् अपि—

उद्गीर्णाद्भुत-माधुरी-परिमलस्याभीर-लीलस्य मे द्वैतं हन्त समीक्षयन् मुहुर् असौ चित्रीयते चारणः चेतः केलि-कुतूहलोत्तरलितं सत्यं सखे मामकं यस्य प्रेक्ष्य स्वरूपतां व्रज-वधू-सारूप्यम् अन्विच्छति ॥ [ल.मा. 4.19]

(22) अतुल्य-प्रेष्ठाङ्कित एव अतुल्य-मधुर-प्रेम-मण्डित-प्रिय-मण्डलः—

यथा श्री-दशमे (10.31.15) — अटति यद् भवान् अह्नि काननं त्रुटिर् युगायते त्वाम् अपश्यताम् । कुटिल-कुन्तलं श्री-मुखं च ते जड उदीक्षितां पक्ष्म-कृत् दृशाम् ॥ यथा वा — ब्रह्म-रात्रि-ततिर् अप्य् अघ-शत्रो सा क्षणार्धवद् अगात् तव सङ्गे । हा क्षणार्धम् अपि वल्लविकानां ब्रह्म-रात्रि-ततिवद् विरहेऽभूत् ॥ [भ.र.सि. 2.1.211-212]

विदग्ध-माधवे च—

पीडाभिर् नव-काल-कूट-कटुता-गर्वस्य निर्वासनो निस्यन्देन मुदां सुधा-मधुरिमाहङ्कार-सङ्कोचनः प्रेमा सुन्दरि नन्द-नन्दन-परो जागर्ति यस्यान्तरे ज्ञायन्ते स्फुटम् अस्य वक्र-मधुरास् तेनैव विक्रान्तयः ॥ [वि.मा. 2.19]

पद्यावल्यां च— धैर्यं नाम-परिग्रहेऽपि जघने यद्य् अंशुकालम्बनं गोपीनां च विवेचनं निधुवनारम्भे रहो-मार्गणम् । साध्वी-सच्-चरितं विलास-विरतौ पत्युर् गृहान्वेषणं तत् तद् रौरव-रक्षणं मुररिपोर् वंशी-रवापेक्षणम् ॥ [पद्या. 154]

तत्रैव— विलोक्य कृष्णं व्रज-वाम-नेत्राः सर्वेन्द्रियाणां नयनत्वम् एव । आकर्ण्य तद्-वेणु-निनाद-भङ्गीम् ऐच्छन् पुनस् ताः श्रवणत्वम् एव ॥ [पद्या. 155]

तत्रैव—

Page 21: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

मुरारिं पश्यन्त्याः सखि सकलम् अङ्गं न नयनं कृतं यच् छृण्वन्त्याः हरि-गुण-गणं श्रोत्र-निचितम् । समं तेनालापं सपदि रचयन्त्या मुखम् अयं विधातुर् नैवायं घटन्-परिपाटी-मधुरिमा ॥ [पद्या. 235]

तत्रैव अमरौ च— न जाने सम्मुखायाते प्रियाणि वदति प्रिये । प्रयान्ति मम गात्राणि श्रोत्रतां किम् उ नेत्रताम् ॥ [पद्या. 234, अमरु 64]

(24) अतुल्य-वंशी-स्वनाङ्कित एव त्रिजगन्-मानसाकर्षि-मुरली-कल-कूजितः ।

यथा श्री-दशमे (10.33.15) – सवनशस् तद्-उपधार्य सुरेशाः शक्र-शर्व-परमेष्ठि-पुरोगाः । कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥213॥ यथा वा विदग्ध-माधवे (1.26) — रुन्धन्न् अम्बु-भृतश् चमत्कृति-परं कुर्वन् मुहुस् तुम्बुरुं ध्यानाद् अन्तरयन् सनन्दन-मुखान् विस्मेरयन् वेधसम् । औत्सुक्यावलिभिर् बलिं चटुलयन् भोगीन्द्रम् आघूर्णयन् भिन्दन्न् अण्ड-कटाह-भित्तिम् अभितो बभ्राम वंशी-ध्वनिः ॥

[भ.र.सि. 2.1.213-4] गोविन्द-विरुदावलौ—

तव मुरली-ध्वनिर् अमरी कामाम्बुधि-वृद्धि-शुभ्रांशुः । अचटुल-गोकुल-कुलजा धरियाम्बुधि-पान-कुम्भजो जयति ॥ [गो.वि. 4]

तत्रैव— बुद्धीनां परिमोहनः किल ह्रियाम् उच्चाटनः स्तम्भनो धर्मोदग्र-भियां मनः-करटिनां वश्यत्व-निष्पादनः । कालिनीद्-कलहंस हन्त वपुषाम् आकर्षणः सुभ्रुवां जीयाद् वैणव-पञ्चम-ध्वनि-मयो मन्त्राधिराजः स्तवः ॥ [गो.वि. 12]

तत्रैव— रणति हरे तव वेणौ नार्यो दनुजाश् च कम्पिताः खिन्नाः । वनम् अनपेक्षित-दयिताः कर-बालान् प्रोज्झ्य धावन्ति ॥ [गो.वि. 20]

तत्रैव— सम्भ्रान्तैः सषडङ्ग-पातम् अभितो वेदैर् मुदा वन्दिता सीमन्तोपरि गौरवाद् उपनिषद्-देवीभिर् अप्य् अर्पिता । आनम्रं प्रणवेन च प्रणयतो हृष्टात्मनाभिष्टुता मृद्वी ते मुरली-रुतिर् मुररिपो शर्माणि निर्मातु नः ॥ [गो.वि. 37]

तत्रैव— तव कृष्ण केलि-मुरली

Page 22: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

हितम् अहितं च स्फुटं विमोहयति । एकं सुधोर्मि-सुहृदा विष-विषमेणापरं ध्वनिना ॥ [गो.वि. 38]

एवं पूर्वं रसामृत-धृत-गुणानां मध्ये पञ्चविंशति-गुणा अत्र लिखिताः, किन्तु आदि-ग्रहणाद् अन्येऽपि तत्र धृताः कतिचिद् गुणा लिख्यन्ते । तत्र (1) तेजसा युतः—

तेजो धाम प्रभावश् चेत्य् उच्यते द्विविधं बुधैः ॥ तत्र धाम – दीप्ति-राशिर् भवेद् धाम ॥ यथा – अम्बर-मणि-निकुरम्बं विडम्बयन्न् अपि मरीचि-कुलैः । हरि-वक्षसि रुचि-निविडे मणिराड् अयम् उडुर् इव स्फुरति ॥ [भ.र.सि. 2.1.55-57]

अलङ्कार-कौस्तुभे (5.3) आलोकः सखि लोक-लोचन-मुदाम् उद्रेकम् उद्भावयन् सोम-स्तोम-निदाघ-धाम-निवह-प्रद्योत-सद्यो-हरः । मेघे माघवने मणाव् अपि घृणा-निर्वाहको नीलिमा सामानाधिकरणाम् अत्र किम् अहो चित्रं तमस् तेजसोः ॥3॥

ललित-माधवे (5.22)—

जीयाद् उच्चैर् अखिल-तरुणी-मण्डलाकृष्टि-विद्या- वैदग्धीनां निधिर् अनवधिर् यादवाम्भोधि-चन्द्रः । संग्रामान्तःपुर-भुवि पुरो हन्त यं प्रेक्ष्य दूराद् अस्त्रीलोकोऽप्य् अतनु-चकितः स्त्री-स्वरूपं बिभर्ति ॥

(2) विविधाद्भुत-भाषावित् –

विविधाद्भुत-भाषावित् स प्रोक्तो यस् तु कोविदः । नाना-देश्यासु भाषासु संस्कृते प्राकृतेषु च ॥ यथा – व्रज-युवतिषु शौरिः शौरसेनीं सुरेन्द्रे प्रणत-शिरसि सौरीं भारतीम् आतनोति । अहह पशुषु कीरेष्व् अप्य् अपभ्रंस-रूपां कथम् अजनि विदग्धः सर्व-भाषावलीषु ॥ [भ.र.सि. 2.1.65-66]

(3) दक्षः –

दुष्करे क्षिप्र-कारी यस् तं दक्षं परिचक्षते ॥88॥ यथा श्री-दशमे (10.59.17) — यानि योधैः प्रयुक्तानि शस्त्रास्त्राणि कुरूद्वह । हरिस् तान्य् अच्छिनत् तीक्ष्णैः शरैर् एकैक-शस्त्रिभिः ॥89॥

यथा वा – अघहर कुरु युग्मीभूय नृत्यं मयैव त्वम् इति निखिल-गोपी-प्रार्थना-पूर्ति-कामः ।

Page 23: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

अतनुत गति-लीला-लाघवोर्मिं तथासौ ददृशुर् अधिकम् एतास् तं यथा स्व-स्व-पार्श्वे ॥ [भ.र.सि. 2.1.88-90]

(4) देश-काल-सुपात्रज्ञः – देश-काल-सुपात्रज्ञस् तत्-तद्-योग्य-क्रिया-कृतिः ॥ यथा – शरज्-ज्योत्स्ना-तुल्यः कथम् अपि परो नास्ति समयस् त्रिलोक्याम् äkåéòaù क्वचिद् अपि न वृन्दावन-समः । न काप्य् अम्भोजाक्षी व्रज-युवति-कल्पेति विमृशन् मनो मे सोत्कण्ठं मुहुर् अजनि रासोत्सव-रसे ॥ [भ.र.सि. 2.1.98-99]

(5) तत्र शोभा –

नीचे दयाधिके स्पर्धा शौर्योत्साहौ च दक्षता । सत्यं च व्यक्तिम् आयाति यत्र शोभेति तां विदुः ॥ यथा – स्वर्ग-ध्वंसं विधित्सुर् व्रज-भुवि कदनं सुष्ठु वीक्ष्यातिवृष्ट्या नीचान् आलोच्य पश्चान् नमुचि-रिपु-मुखानूढ-कारुण्य-वीचिः । अप्रेक्ष्य स्वेन तुल्यं कम् अपि निज-रुषाम् अत्र पर्याप्ति-पात्रं बन्धून् आनन्दयिष्यन्न् उदहरतु हरिः सत्य-सन्धो महाद्रिम् ॥

[भ.र.सि. 2.1.253-4]

(6) अथ विलासः – वृषभस्येव गम्भीरा गतिर् धीरं च वीक्षणम् । स-स्मितं च वचो यत्र स विलास इतीर्यते ॥ यथा – मल्ल-श्रेण्याम् अविनयवतीं मन्थरां न्यस्य दृष्टिं व्याधुन्वानो द्विप इव भुवं विक्रमाडम्बरेण । वाग्-आरम्भे स्मित-परिमलैः क्षालयन् मञ्च-कक्षां तुङ्गे रङ्ग-स्थल-परिसरे सारसाक्षः ससार ॥ [भ.र.सि. 2.1.255-6]

(7) माधुर्यम् – तन् माधुर्यं भवेद् यत्र चेष्टादेः स्पृहणीयता ॥ यथा – वराम् अध्यासीनस् तट-भुवम् अवष्टम्भ-रुचिभिः कदम्बैः प्रालम्बं प्रवलित-विलम्बं विरचयन् । प्रपन्नायाम् अग्रे मिहिर-दुहितुस् तीर्थ-पदवीं कुरङ्गी-नेत्रायां मधु-रिपुर् अपाङ्गं विकिरति ॥ [भ.र.सि. 2.1.257-8]

(8) ललितम् –

शृङ्गार-प्रचुरा चेष्टा यत्र तं ललितं विदुः ॥ यथा— विधत्ते राधायाः कुच-मुकुलयोः केलि-मकरीं करेण व्यग्रात्मा सरभसम् असव्येन रसिकः । अरिष्टे साटोपं कटु रुवति सव्येन विहसन्न् उदञ्चद्-रोमाञ्चं रचयति च कृष्णः परिकरम् ॥ [भ.र.सि. 2.1.267-8] ॥6-9||

Page 24: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

—o)0(o—

|| 1.10 ||

पूर्वोक्त-धीरोद्दात्तादि-चतुर्-भेदस्य तस्य तु । पतिश् चोपपतिश् चेति प्रभेदाव् इह विश्रुतौ ॥10॥

श्री-जीवः : पूर्वोक्त-धीरोद्दातेति । तथा हि—

गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः । अकत्थनो गूढ-गर्वो धीरोदात्तः सुसत्त्व-भृत् ॥ [भ.र.सि. 2.1.226] विदग्धो नव-तारुण्यः परिहास-विशारदः । निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥ [भ.र.सि. 2.1.230] शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः । विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥ [भ.र.सि. 2.1.233] मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः । विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥ [भ.र.सि. 2.1.236] इति ।

पतिश् चोपपतिश् चेति । पतिः पुर-वनितानाम् । द्वितीयो व्रज-वनितानाम् । वक्ष्यते हि स्वयम् एव—

लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृत-नायके । न कृष्णे रस-निर्यास-स्वादार्थम् अवतारिनि ॥ [u.né. 1.21] इति ।

प्राचां मतेनापि सङ्गमयिष्यते—

नेष्टा यद् अङ्गिनि रसे कविभिर् परोढा तद् गोकुलाम्बुजदृशां कुलम् अन्तरेन । आशांसया रसविधेर् अवतारितानां कंसारिणा रसिकमण्डलशेखरेण ॥ [u.né. 5.3] इति ।

किं च यद् इदं स्कन्द-पुराणम् उपलक्ष्यागम-प्रमाणेन लक्ष्यते—

वृन्दारण्ये विहरता सदा रासादि-विभ्रमैः । हरिणा व्रज-देवीनां विरहोऽस्ति न कर्हिचित् ॥ [u.né. 15.186] इति ।

अत्र च अनादित एव तासां कृष्णेन सम्बन्धः कदाचिद् अपि नान्येनेति प्रतिपद्यते दूरतस् तावत् पत्य्-अन्तरम् । येनासु तस्यौपपत्यं सम्भाव्यम् । तथाप्य् अवतार-लीलाम् अधिकृत्य कृतेऽत्र ग्रन्थे श्री-राधादिषु तद् एवोपक्रम्य वक्तव्यम् इति युक्तम् एव पति-प्रतियोगित्वेनोपपतिश् चेत्य् अतिदिश्यते ॥10॥

Page 25: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

विश्वनाथः: अत्र रसे आलम्बनस्य नायकस्यास्य कियन्तो भेदा इत्य् अपेक्षायाम् आह पूर्वोक्तेति । पूर्वोक्ता धीरोदात्तादयश् चत्वारो भेदा यस्य स तस्य श्री-कृष्णस्य इह रसे प्तैश् च उपपतिश् च प्रभेदौ ॥10॥ विष्णुदासः: अथ प्रकृतम् अनुसरामः । पूर्वोक्तेति । पूर्वं तत्रैव— स पुनश् चतुर्विधः स्याद् धीरोदात्तश् च धीर-ललितश् च । धीर-प्रशान्त-नामा तथैव धीरोधत्तः कथितः ॥ बहुविध-गुण-क्रियाणाम् आस्पद-भूतस्य पद्मनाभस्य । तत्-तल्-लीला-भेदाद् विरुध्यते न हि चतुर्विधता ॥ [भ.र.सि. 2.1.224-225] इत्य् उक्तस्य चतुर्भेदस्य विश्रुतौ ख्यातौ इह मधुर-रसे ॥10॥

—o)0(o—

|| 1.11-12 ||

तत्र पतिः—

उक्तः पतिः स कन्याया यः पाणि-ग्राहको भवेत् ॥11॥

यथा— रुक्मिणं युधि विजित्य रुक्मिणीं द्वारकाम् उपगमय्य विक्रमी । उत्सवोच्छलित-पौर-मण्डलः

पुण्डरीक-नयनः करेऽग्रहीत् ॥12॥

श्री-जीवः : न किम् अपि ॥11-12॥ विश्वनाथः: पतित्वं पुर-सुन्दरीषु । विप्राग्नि-साक्षिकं प्रसिद्धम् इति प्रथमं तत्रैव उदाहरति रुक्त्मिणम् इति । पद्य-द्वयं द्रौपदीं प्रति सुभद्रा-सख्याः कस्याश्चिद् उक्तिः ॥11-12॥ विष्णुदासः: रुक्मिणम् इति । श्री-रुक्मिणी-हरण-वार्तां सामान्यतो लोक-रवैः श्रुत्वा श्री-युधिष्ठिरेण प्रेषितस्य पुनस् तत्रत्य-निश्चय-तत्त्वं ज्ञात्वा गतस्य वार्ता-हरस्य तं प्रति निवेदनम् |उत्सवेनोच्छलिता आनन्देनोत्पुल्लाः पौराः । ते तद्-राजाः [Päë 4.1.174] इत्य् अण् । पुरानां राजानस् तेषां मण्डलः समूहो यस्मात् । अत्र पद्ये धीरोद्धत-धीरोदात्ताव् उदाहृतौ । अत्र युधि विजित्येति च पद-द्वयेन धीरोद्धत-नायकस्य सर्व एव गुणाः कथिताः । तान् विना जयादेर् असम्भवात् । अत्र सपत्न-जयो न भवतु, ममैव भवत्व् इति स्पृहया मात्सर्यम् । अहङ्कारश् चानेनैव ज्ञेयः । तं विना युद्धे प्रवर्तनाद्य्-असम्भवाच् च ।

पत्युर् बलं शरासारैश् छन्नं वीक्ष्य सु-मध्यमा । स-व्रीडम् ऐक्षत् तद्-वक्त्रं भय-विह्वल-लोचना ॥ [भा.पु. 10.54.4]

Page 26: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

इति श्री-भागवत-रीत्या श्री-रुक्मिण्या भय-चकित-रम्य-मुख-दिदृक्षया प्रथमं तावत् सम्यक् स्व-शक्त्य्-अप्रकटनाद् आत्मनोऽवध्योऽपि तस्मिन् खड्गं गृहीत्वा तद्-वधोपक्रमाच् च मायावित्वम् । विक्रमीति विशेषणेन रोष-चाञ्चल्यात्म-श्लाघनानि च व्यक्तानि । द्वारकाम् उपगमय्य करेऽग्रहीद् इत्य् आदिना धीरोदात्तस्य गुणाः सूचिताः । तत्र द्वारकेति सपत्नानां निर्जयत्वात् तत्रैव कुत्रापि देशे पाणि-ग्रहणस्य सम्भवेऽपि यद् द्वारकानयनं पित्रादेर् अपेक्षयेति विनयः । विजित्वेति न तु घातयित्वेति वध्यस्य परमापराधिनोऽपि रुक्मिणो वधाद् उपरमात् क्षन्तृत्वं करुणत्वं चोक्तम् । तत्र रुक्मिणि क्षमा, रुक्मिण्यां तु दया ।

दृष्ट्वा भ्रातृ-वधोद्योगं रुक्मिणी भय-विह्वला । पतित्वा पादयोर् भर्तुर् उवाच करुणं सती ॥ योगेश्वराप्रमेयात्मन् देव-देव जगत्-पते । हन्तुं नार्हसि कल्याण भ्रातरं मे महा-भुज ॥ तया परित्रास-विकम्पिताङ्गया शुचावशुष्यन्-मुख-रुद्ध-कण्ठया । कातर्य-विस्रंसित-हेम-मालया गृहीत-पादः करुणो न्यवर्तत ॥ [भा.पु. 10.54.32-34]

इति श्री-भागवत-पद्य-त्रये तस्याः स-वैक्लव्य-वचनात् श्री-कृष्णस्य च ततो निवृत्तित्वाच् च ।

ताम् आनयिष्य उन्मथ्य राजन्यापसदान् मृधे । मत्-पराम् अनवद्याङ्गीम् एधसो ऽग्नि-शिखाम् इव ॥ [भा.पु. 10.53.3]

इति श्री-भागवतानुसारेण सत्य-प्रतिज्ञत्वात् सुदृढ-व्रतत्वम् । स्वयम् एतावान् महा-महिमोऽपि तत्रात्म-श्लाघा-राहित्याद् अकत्थनत्वम् । निज-विधित्सितस्य कर्मणः स्वीयैर् अप्य् अतर्कणाद् गाम्भीर्यं सुसत्त्व-भृत्त्वम् सुष्ठु बलवत्त्वम् । तत् तु स्पष्टम् एव परः-परार्धानां महा-बलिनां जरासन्धादीनां राज्ञां सम्यक् पराभवादि-विधानात् । अपरिमित-नाना-विध-शक्त्य्-आत्मकस्य स्वस्य तेषु तेष्व् अतिनिकृष्टेषु मनस्य् अवस्तु-बुद्ध्या गूढ-गर्वतं सुव्यक्तम् इति ॥12॥

—o)0(o—

|| 1.13 ||

यथा वा— कलित-युगल-भावः क्वापि वैदर्भ्य-पुत्र्या

मख-भुवि कृत-दीक्षो दक्षिणार्थान् ददानः । विहरति हरिर् उच्चैः सत्यया दीयमानः

क्वचिद् अलम् अलसाङ्गः पुण्यके नारदाय ॥13॥

श्री-जीवः : पुण्यके श्री-हरि-वंशोक्त-तन्-नाम-व्रते । कथा तु तत्रैव ज्ञेया । अलसाङ्गो भाव-विशेष-पारवश्यात् ॥13॥

Page 27: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

विश्वनाथः: अत्र पतित्व-मात्रं व्यक्तं, न तु मधुर-रस इत्य् अपरितुष्यन्न् आह मख-भुवि कृत-दीक्ष इत्य् आदिना गुरु-विप्राग्नि-मन्त्र-धर्माग्नि-साक्षिकं रुक्मिण्य्-आदिष्व् एव सर्वथास्य पतित्वम् इति व्यञ्जितम् । तत्रापि सत्यया दीयमान इति सत्यभामायाः सौभाग्याधिक्यं मदीयतामय-स्नेहवत्या तया तस्या वशीकारात् । पुण्यके श्री-हरि-वंशोक्त-तन्-नाम-व्रते । कथा तु तत्रैव ज्ञेया । अलसाङ्ग इतिसम्भोग-शृङ्गारो व्यञ्जितः । त्वं मां ब्राह्मणाय दास्यसीति अधुना तु मया सह क्षणं रहति रमेति तत्-प्रार्थना-हठात् स तया निष्पादितो ज्ञेयः ॥13॥ विष्णुदासः: पूर्व-पद्ये धीरोदात्त-धीरोद्धताव् उदाहृत्य सम्प्रति धीर-शान्त-धीर-ललितौ दर्शयति यथा वेति । कलितेति अन्तरिक्ष-चारिणां कवेर् उक्तिर् वा । वैदर्भ-पुत्र्या रुक्मिण्या सह कलितः स्वीकृतो युगल-भावो युगलत्वं येन, मख-कर्मणि तद्-रूपत्व-विधानात् । पुण्यके तन्-नाम-व्रत-विषये । अत्र पूर्वार्धे मखादि-कर्तृत्वाद् धीर-शान्तत्वं परार्धे प्रेयसी-वशत्वादिना धीर-ललितत्वं कृष्णस्य व्यक्तम् एव ॥13॥

—o)0(o—

|| 1.14 ||

यथा वा (भा.पु. 10.22.44)—

कात्यायनि महा-माये महायोगिन्य् अधीश्वरि ।

नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः ॥14॥ श्री-जीवः : अवतार-लीलायाम् अपि कासुचिद् व्रज-कुमारीषु व्यक्त-पति-भावत्वं दर्शयति यथा वा कात्यायनीति । कियतीनाम् अपि तद्-भाव-योग्यानां गोकुल-कुमारीणां मध्ये याः काश्चिद् एवं सङ्कल्पम् आचेरुस् तास्व् एव तासाम् एव न त्व् अन्यासां गृह-स्थितानां पतिभावो हराव् अभूद् इत्य् एवार्थः । याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः [भा.पु. 10.22.27] इत्य् अनेन तासां सर्वासाम् एव सिद्ध-मनोरथत्वं स्वयम् एव श्री-कृष्णेन स्वीकृतम् । वक्ष्यते च – अनूढाः कन्यकाः प्रोक्ताः [u.né. 3.34] इत्य् आद्य्-अन्ते तत्र दुर्गा-व्रत-पराः कन्या धन्यादयो मताः [u.né. 3.35] इति । गान्धर्व-रीत्या स्वीकारात् स्वीयात्वम् इह वस्तुतः [u.né. 3.16] इति च ॥14॥ विश्वनाथः: प्रसिद्धं पतित्वम् उदाहृत्य प्रच्चह्न-पतित्वम् आह यथा वेति । तास्व् एव मध्ये कियतीनां पति-भावः, न तु सर्वासां कन्यानाम् । वक्ष्यमाण-प्रकारेण धन्यादीनां तासां तूपपति-भाव एवाभूद् इति भावः । एतद् द्वैविध्यं तासां कात्यायनि महामाये इति मन्त्रार्थस्य द्वैविध्य-सम्भवाद् अवगम्यते । स चार्थश् च यथा—हे कात्यायनि! नन्द-गोप-सुतं मे पतिं कुरु । ननु कुर्व् इत्य् अनेन मय्य् एव किम् इति तत्र स्वातन्त्र्यम् अर्प्यते ? अहं तु तत्-पितरौ तद्-अर्थं प्रेरयिष्यामि मातरम् । तस्मात् कारयेति वा देहीति ता प्रयुज्यताम् इत्य् आशङ्क्य स-वैक्लव्यम् आह हे महा-योगिनीति । तेन सह योगस् त्वयैव शीघ्रं सम्पाद्यः । न तु पित्रादि-व्यवधानोपद्रवेण । काल-विलम्बस्यासहत्वाद् इति भावः । अधीश्वरीति । तत्र तव किम् अप्य् अशक्यं नास्तीति भावः । किं च हे महामाये इति मायया मत्-पितरौ तथा मोहय यथा कदाचिद् अपि गोपान्तरेण मद्-विवाहस् ताभ्यां न भाव्यते । श्री-कृष्णाङ्ग-सङ्ग-रहस्यं च ज्ञातुं न शक्यते इति कियतीभिर् मृद्वीभिः

Page 28: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

परोढानां श्री-राधा-चन्द्रावलीनां श्री-काभिसारादौ पति-श्वश्रू-ननान्द्रादि-यन्त्रणाम् आलक्ष्य गोपान्तरेण स्व-विवाहम् अनिच्छन्तीभिः श्री-कृष्णाभिसारादौ श्री-कृष्ण एव पतिभावं निशिन्वन्तीभिर् देवी-पूजा-काले स्व-स्व-मनस्य् उपस्थापित इति तासु श्री-कृष्णस्य पतित्वम् एव । तथा नन्द-गोप-सुतं मे देवि पतिं कुरु । दीव्यति देवयतीति वा देवी । ग्रहादित्वां निनिः । देवी चासौ पतिश् चेति तं क्रीडा-प्रयोजनकं पतिं कुरु । न तु धर्मतः पतिम् इत्य् अर्थः । श्री-कृष्णस्य सम्प्रत्य् अनुपनीतत्वेन विवाहायोग्यत्वात् परमोत्कण्ठावतीभिर् अस्माभिः काल-विलम्बनस्यासहत्वाच् चेति भावः । हे महा-माये ! हे महा-योगिनि इति पितृभ्यां गोपान्तरेण सहागामिनि काले मद्-विवाहे निष्पादितेऽपि तान् पत्य्-आदीन् मोहयित्वा तत्-स्पर्शात् संरक्ष्य श्री-कृष्णेन सहैवाहं त्वयैव योजयितव्या । ततश् च विवोढा मे पतिं-मन्य एव भविष्यति । श्री-कृष्ण एव पतिर् इति न कदाचित् क्षितिर् इत्य् अर्थस् तु अपराभिः प्रखराभिः श्री-राधादि-परोढा-गण-सङ्गिनीभिः श्री-कृष्णाङ्ग-सङ्ग-मात्र-तात्पर्यवतीभिः कन्याभिः स्व-स्व-मनस्य् उद्भावित इति तासु श्री-कृष्णस्योपपतित्वम् एवेति विवेचनीयम् । किं चायम् एवार्थो भगवतोऽप्य् अभिप्रेत इत्य् अवगम्यते । तत्र व्रतान्ते याताबला व्रजं सिद्धा इत्य् अनन्तरं भविष्यामि पतिर् हि वः इत्य् अनुक्त्वा मयेमा रंस्यथ क्षपाः । यद् उद्दिश्य व्रतम् इदं चेरुर् आर्यार्चनं सतीः [भा.पु. 10.22.27] इत्य् उक्तेः ॥14॥ विष्णुदासः: न किम् अपि ॥14॥

—o)0(o—

|| 1.15-16 ||

इति सङ्कल्पम् आचेरुर् या गोकुल-कुमारिकाः । तास्व् एव कियतीनां तु पति-भावो हराव् अभूत् ॥15॥

मूल-माधव-माहात्म्ये श्रूयते तत एव हि । रुक्मिण्य्-उद्वाहतः पूर्वं तासां परिणयोत्सवः ॥16॥

श्री-जीवः : न केवलं पति-भाव एव किं तर्हि विवाहोऽपि जात इत्य् आह—मूलेति । श्रूयते इति परम्परयैव श्रवणं ज्ञाप्यते न तु साक्षाद् इति । तद् एतच् च मा भून् नाम सिद्धा इति स्वीकार-मय-गान्धर्व-विवाहेन श्रीमन्-नन्द-गोप-सुत-रूप-पति-प्राप्ति-सङ्कल्पस्यात्रैव सिद्धत्वाद् इति भावः ॥16॥ विश्वनाथः: कियतीनां मध्ये या इति सङ्कल्पम् आचेरुः तास्व् एव तासाम् एव पति-भावोऽभूद् इति व्याख्याने पाठ-क्रमोल्लङ्घनं कियतीनाम् इत्य् अस्य वैयर्थ्यं षष्ठ्य्-अर्थे सप्तम्याश् चासिद्धेर् इति दोष-त्रयम् । तथाग्रे—याश् च गोकुल-कन्यासु पति-भाव-रता हरौ इत्य् उमा-व्रत-फलं पिच्छावतंसी पतिः इत्य् आदिना स्वकीया-प्रकरणे उमा-व्रत-परा युक्ताः । अथ परकीया इति परकीयाधिकारे । तत्र दुर्गा-व्रत-पराः परा एव कन्या धन्यादयो मता इति तद्-व्रत-परा एव काश्चित् परकीया अप्य् उक्ता इति कात्यायनी-व्रत-पराणां द्वैविध्यम् अवश्यम् एव व्याख्येयम् । तत्र दुर्गा-व्रत-पराः कन्या धन्यादयः इत्य् एतत् पद्यं व्याख्यया स्वकीयास्व् एव प्रक्षेप्तव्यम् इति चेत् स्वकीयात्वस्य पौनरुक्त्यं परकीया-प्रकरणे तत्-पाठस्य वैयर्थ्यं स्याद् इत्य् अनुसन्धेयम् ॥15॥ श्रूयते लोक-परम्परया, न तु तत्-प्रमाण-वचनं क्वापि प्राप्यत इति भावः ॥16॥

Page 29: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

विष्णुदासः: न किम् अपि ॥15-16॥

—o)0(o—

|| 1.17-18 ||

अथोपपतिः—

रागेणोल्लङ्घयन् धर्मं परकीया-बलार्थिना । तदीय-प्रेम-वसतिर् बुधैर् उपपतिः स्मृतः ॥17॥

यथा पद्यावल्याम् (205)—

संकेतीकृत-कोकिलादि-निनदं कंस-द्विषः कुर्वतो

द्वारोन्मोचन-लोल-शङ्ख-वलय-क्वाणं मुहुः शृण्वतः । केयं केयम् इति प्रगल्भ-जरती-वाक्येन दूनात्मनो

राधा-प्राङ्गण-कोण-कोलि-विटपि-क्रोडे गता शर्वरी ॥18॥

श्री-जीवः : रागेणोल्लङ्घयन् धर्मम् इति । साधारणस्योपपतेर् लक्षणम् अत्र यल् लिखितं तत् खलु कृष्णे तल्-लक्षणस्यवास्तवत्वाभावात् तत्रातिदेश एव युज्यत इति विवक्षया स्वजन-प्रेम-वशावतार-लीलावेशेन नित्य-लीलाम् अनुसन्धानस्य तस्य तासां च तादृशीनां लीला-शक्तिर् माययैव रस-विशेष-परिपोषाय तासु परकीयात्वं प्रत्यायय्य तत्रौपपत्यं प्रत्यायितवतीति । दृश्यते च तादृश-लीलावेशेन तस्य क्वचिद् अननुसन्धानम्—

इत्य् उक्त्वाद्रि-दरी-कुञ्ज-गह्वरेष्व् आत्म-वत्सकान् । विचिन्वन् भगवान् कृष्णः स-पाणि-कवलो ययौ ॥ [10.13.14] इत्य् आदिषु ॥17॥

अथ यत् पद्यावली-सङ्गृहीतं सङ्केती-कृतेत्य् आदिकं कस्यचित् कवेः पद्यम् उदाहृतम् । तत् खलु तादृग् औपपत्य-रीति-प्रत्यायनायोत्प्रेक्षा-मात्रम् ।

तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् । हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ॥ [भा.पु. 10.5.18]

इति सर्व-समृद्धितां सर्वेषाम् एव व्रज-जनानां तादृश-दरिद्र-गृहस्थता-व्यञ्जनानुपत्तेः । ग्रन्थ-कृद्भिर् अपीदं पूर्व-ग्रन्थे श्री-बिल्वमङ्गल-वचनम् अत्र प्रमाणितम् अस्ति—

चिन्तामणिश् चरण-भूषणम् अङ्गनानां शृङ्गार-पुष्प-तरवस् तरवः सुराणाम् । वृन्दावने व्रज-धनं ननु काम-धेनु- वृन्दानि चेति सुख-सिन्धुर् अहो विभूतिः ॥ [भ.र.सि. 2.1.173] इति ।

वक्ष्यते च—

Page 30: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

तत्रापि सर्वथा श्रेष्ठे राधा-चन्द्रावलीत्य् उभे । यूथयोस् तु ययोः सन्ति कोटि-सङ्ख्या मृगीदृशः ॥ [u.né. 4.1] इति ॥18॥

विश्वनाथः: परकीया अबला एवार्थः प्रयोजनं तद्वता रागेण धर्मम् उत्कर्षं बुद्धि-पूर्वकम् एव लङ्घयन् । तदीयस्य पर्कीयाबला-सम्बन्धिनः प्रेम्णो वसतिर् वास-स्थानम् इति विशेषणाभ्याम् प्रेम्णः परम्परा-विषयाश्रयत्वं व्यक्तम् ॥17॥ सङ्केतीकृत्येति । पौर्णमासीं प्रति वृन्दा-वचनम् । तत्र saìketékåeti । द्वारोन्मोचनेत्य् आभ्यां द्वयोर् अप्य् औत्कण्ठ्येनोन्निद्रत्वं प्रच्छन्न-कामुकत्वं च । तत्रापि प्रथम-विशेषणेन श्री-राधाया हर्षोत्कर्षः । द्वितीयेन श्री-कृष्णस्य । पुनश् च केयं केयम् इत्य् अनेन हर्ष-प्रशम-शङ्कोदयो द्वयोर् एव । ततश् च मिथो दुर्लभता बहु वार्यते इति ताभ्यां च विवादोत्कण्ठ्य-चापल्यान्यतिवर्धितानि । मुहुर् इति कत्पय-क्षणानन्तरं पुनर् अपि कोकिलादि-निनद-द्वारोन्मोच-जरती-वाक्यानि तथा तथा भाव-वर्धकानीति ज्ञेयानि । शर्वरी रात्रिर् गता तथैव व्यतीतेत्य् अतो मयास्य दिवसे शीघ्रम् एव कुञ्ज-गृहे सङ्गमितौ तौ सम्प्रति क्रीडत इति द्योतितस्य सम्भोग-शृङ्गारस्य परमोत्कर्षः प्रतिष्ठितः । औपपत्य-घटित-बहु-वार्यत्वादि-गर्भेण नक्तन्तन-विप्रलम्भेनातिपोषणात् ॥18॥ विष्णुदासः: अथोपपतिर् इति तदीयानां परकीयाबलानां प्रेम्णो वसतिर् आश्रयः ॥17॥ सङ्केतीकृतेति श्री-राधा-सखी काञ्चिन्-निज-प्रिय-सखीं प्रति कृष्ण-राधयोर् निशागतं पारवश्यज-चरितं रहस्य् आह । कोलिर् बदरीति । कर्कद्न्हुर् बदरी कोलिः कोलं कुवल-फेनिले इत्य् अमर-कोशात् ॥18॥

—o)0(o—

|| 1.19-20 ||

अत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः ॥19॥

तथा च मुनिः—

बहु वार्यते खलु यत्र प्रच्छन्न-कामुकत्वं च । या च मिथो दुर्लभता सा मन्मथस्य परमा रतिः ॥20॥

श्री-जीवः : अत्रैवेति । श्री-कृष्णेन सह व्रज-सुन्दरीणाम् ईदृश-लीला-विशेष एव शृङ्गारस्य परमोत्कर्ष इत्य् अर्थः । कथम् ? तत्राह—तथा च मुनिर् इति । मुनिर् भरतः । किम् आह मुनिस् तत्राह—बहु वार्यते इति । यतो रतेः सकाशान् मिथुनं बहु निवार्यते, यत्र रतौ मिथुनस्य सम्बन्धिनी रतिः परमा मता । अयं तु ग्रन्थ-कृतां भावः—स हि वार्यंआणत्वादि-सद्-भावेन रसोत्कर्षं स्थापयति तच् चात्रापि—ता वार्यमाणाः पतिभिः इत्य् आदिना स्पष्टम् एवास्तीति तन्-मतेऽप्य् अस्त्य् अत्र रसोत्कर्ष इति ॥19-20॥ विश्वनाथः: अत्रैव औपपत्त्य एव । न तु दाम्पत्य एवेत्य् अर्थः । प्रतिष्ठितः प्रतिष्ठां प्राप्तः । अत्र प्रथमं सर्व-मूल-भूतं सर्वोपजीव्यं मुनि-वचनम् एव प्रमाणयति—तथा च मुनिर् इति । मुनिर् भरतः । बहु वार्यते यतो रतेर् हेतोः । बहु-वारणं लोकतो धर्मतश् चेत्य् अर्थः । यत्र रतौ सत्यां प्रच्छन्न-कामुकत्वं या च

Page 31: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

रतिर् मिथो दुर्लभता-मयी सैव मन्मथ-सम्बन्धिनी रतिः परमा उत्कृष्टा । अपरा अपकृष्टेत्य् अर्थः ॥19-20॥ विष्णुदासः: अत्रैव उपपताव् एव । तद् एव प्रमाणयति भरत-मुनि-वाक्येन बहु वार्यत इति । यतो रतेर् हेतोः । यत्र रतौ, या च मिथोऽन्योन्यं दर्शन-स्पर्शन-सम्भाषणादीनां दुर्लभता । सा मन्मथस्य कामस्य परमा श्रेष्ठा । परा मा शोभा यस्याः सा परम-शोभेति वा । रती रमणं क्रीडा वा ॥19-20॥

—o)0(o—

|| 1.21 ||

लघुत्वम् अत्र यत् प्रोक्तं तत् तु प्राकृत-नायके । न कृष्णे रस-निर्यास-स्वादार्थम् अवतारिनि ॥21॥

श्री-जीवः: तत्राशङ्क्य समादधाति लघुत्वम् इति पद्येन । तत्राशङ्कानुवादो लघुत्वम् अत्र यत् प्रोक्तम् इति । ननु

शृङ्गं हि मन्मथोद्भेदस् तद्-आगमन-हेतुकः । उत्तम-प्रकृति-प्रायो रसः शृङ्गार इष्यते ॥

इत्य् अनर्वाचीन-निरुक्तौ उत्तम-प्रकृति-प्रायः इत्य् उक्ते कज्जलं शुचि-पर्याये रसेऽसिम्न्न् अधर्म-मयम् औपपत्यम् अङ्गत्वाय नोचितः । जारः पाप-पतिः समौ इति त्रिकाण्ड-शेषादि-दर्शनेन नामापि तस्य निन्दा-गर्भम् एव लभ्यते । नाट्यालङ्कार-शास्त्रयोस् तु तस्य न्यक्-कारश् च श्रूयते । यद् उक्तं तत्-तन्-मतं सङ्गृह्य साहित्य-दर्पणे [3.263-4]– उपनायक-संस्थायां मुनि-गुरु-पत्नी-गतायां च । बहु-नायक-विषयायां रतौ तथानुभय-निष्ठायाम् ॥

प्रतिनायक-निष्ठत्वे तद्वद् अधम-पात्र-तिर्यग्-आदि-गते । शृङ्गारेऽअनुचित्यं रौद्रे गुर्व्-आदि-गत-कोपे ॥ इति ।

यत् तु कुत्राप्य् औपपत्य-वर्णनं दृश्यते, तत् खलु नेष्टा यद् अङ्गिनि रसे कविभिः परोढा इति दर्शयिष्यमाण-वृद्ध-मत-प्रामाण्येनाङ्गिनि रसे तु न स्यात्, किन्त्व् अङ्गे रसे सोपहासम् एवेति गम्यते तत्-पक्षं पुष्णता स्वयं श्री-कृष्णेन च –

अस्वर्ग्यम् अयशस्यं च कृच्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र औपपत्यं कुल-स्त्रियाः ॥ [भा.पु. 10.29.26]

इत्य् अनेन जुगुप्सितत्व-पर्यस्ता दोषा उक्ताः । श्री-व्रज-देवीभिर् अपि – निःस्वं त्यजन्ति गणिका जारा भुक्त्वा रतां स्त्रियम् [भा.पु. 10.47.7-8] इत्य् अनेन तथैवानुमतम् । श्री-परीक्षितेनापीत्थम् आक्षिप्तं आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् इति । तद् एवम् अत्र च लघुत्वं क्षुद्रत्वं जुगुप्स्तिमत्वम् इति यावद् व्याख्येयम् । अतो मुनिना भरतेनापि रत्नावली-नाटिकावद् ययाति-चरितवच् च दाम्पत्यम् एव सपत्नादि-कृत-वार्यमाणत्वादिना

Page 32: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

दाम्पत्ये रतिः प्रशस्ता भवतीत्य् एव मतम्, नौपपत्य-रतिः प्रशस्ता स्याद् इति । कथं तर्हि तद्-वक्येनैवौपपत्य-रतिः प्रशस्यते? अत्र समाधानम् । तत् तु प्राकृत-नायक इत्य् आदिना प्राकृत-नायक इति कृष्णाद् अपर-नायक इत्य् अर्थः । कृष्णे त्व् अलघुत्वे हेतुः – रस-निर्यासेति । रस-निर्यासो रस-सारः । मधुर-रस-विशेष इत्य् अर्थः । एतद् उक्तं भवति । अत्रावतार-समय एवौपपत्य-रीतिः प्रयायिता । तद् एतद् दर्शके प्राचां मतेऽपि आशंसया रस-विधेर् अवतारितानाम् इति तस्यै तासाम् अपि तद्-अर्थम् एव तासाम् अवतार इति निर्देक्ष्यते । तस्य तासां च तद्-अर्थता श्री-ब्रह्मणा चोक्ता तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः इति । अत्र भावावतारणं देवादीनाम् इच्छया तद् इदं तु औअपपत्यं तु तस्य स्वेच्छयेति हि गम्यते । मधुर-नाम्नो रसस्य निर्यास-स्वादोऽपि दर्शितः श्री-शुकेन – भगवान् अपि रन्तुं मनश् चक्रे [भा.पु. 10.29.1] इति, आत्मारामोऽप्य् अरीरमत् [भा.पु. 10.29.42] इति, सिषेव आत्मन्य् अवरुद्ध-सौरतः; सर्वाः शरत्-काव्य-कथा-रसाश्रयाः [भा.पु. 10.33.26] इति च । अत्र रन्तुं मनश् चक्रे इति स्वार्थ-क्रिया-फलम् आत्मनेपदेन व्यक्तम् एव । अरीरमद् इत्य् अत्र स्वार्थ-क्रिया-फलम् एव परस्मैपदम् । अणाव् अकर्मकाच् चित्तवत् कर्तृत्वात् इति पाणिनि-स्मरणात् । सौरत-शब्देन च सुरत-सम्बन्धि-भाव-हावादय एव उच्यन्ते । एवं सौरत-संलापैर् इति श्री-रुक्मिणी-विषयक-श्री-कृष्ण-परिहास-प्रस्तावे तादृग्-अर्थत्वात् । धातु-विशेष-रूपस्य तद्-अर्थस्य कुत्राप्य् अश्रुतत्वाच् च । तद् एवम् आत्मन्य् अवरुद्धेति मनसि निगूहित-तद्-भाव इत्य् एवार्थः । तद् एवम् अपि सुर-स्त्रीणां त्व् अत्र गौणत्वम् एव । यतः श्री-देव्या सुर-स्त्रीणां कासांचिद् अप्य् अन्यासां वा अवतारा इति वक्तुं न शक्यम् ।

नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः । [भा.पु. 10.47.61]

इति सर्वातिरिक्ततया श्रीमद्-उद्धवेन तासां कथनात् । ततस् ताः सर्वतो विलक्षणाः श्री-कृष्णस्यैव प्रियाः सुर-स्त्रियस् तु तासां प्रियाणाम् उपयोगायैवेति लभ्यते । अत एव तत्-प्रियार्थम् इत्य् एवोक्तं, न तु तत्-सुखार्थम् इति । यद्यपि श्रियः कान्ताः कान्तः परम-पुरुषः [ब्रह्मष्] इति लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् [ब्रह्मष्] इत्य् अत्र च संहितायां खलु लक्ष्मीत्वेन ता निर्दिशति, तथापि पाण्डवेषु कुरु-शब्दस्यैव तासु लक्ष्मी-शब्दस्य प्राचुर्य-प्रयोगाभावात् पाण्डव-शब्दस्येव गोपी-शब्दस्यैव प्राचुर्येण प्रयोगात् पण्डवैः कुरवो जिता इतिवत्, नायम् श्रियो ऽङ्ग इति प्रवर्तते । तद् एवं श्रीमद्-उद्धव-वाक्ये व्रज-संहिता-वाक्ये च तासां तेन नित्य-सम्बन्धापत्तेः परकीयात्वं न सङ्गच्छते । तद्-असङ्गतश् चावतारे तथा प्रतीतिर् मायिक्य् एव । तथा च स्वयम् एव ललित-माधवाख्ये नाटके दर्शितम् एव पौर्णमासी-गार्ग्योः संवादे –

गार्गी :णुणं गोअड्ढणादि-गोएहिं चन्दाअली-पहुदीणं उब्बाहो बि माआए णिब्बाहिदो । पौर्णमासी : अथ किम् । पतिं-मन्यानां बल्लवानां ममता-मात्रावशेषा तासु दारता । यद् एभिः प्रेक्षणम् अपि तासां अतिदुर्घटम् । इत्य् आदि ।

तद् एवं श्री-कृष्णेन तासां नित्य-दाम्पत्ये सति परकीयात्वे च मायिके सति नश्यत्य् एवान्ततो मायिक-मन्त्र-तत्त्व-नाशेऽनादित्वे च सति नित्यम् एव स्यात् तद्-रूपत्वे सति पूर्व-रीत्या रसाभासः स्याद् इत्य् अतोऽवतार-समयस्यापर-भागे व्यक्तीभवत्य् एव दाम्पत्यम् ।

Page 33: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

यथा तत्र महा-विप्रलम्भान्ते श्री-राधां प्रति श्री-कृष्ण-वाक्यम् –

तवात्र परिमृग्यता किम् अपि लक्ष्म साक्षाद् इयं मया त्वम् उपसादिता निखिल-लोक-लक्ष्मीर् असि । यथा जगति चञ्चता चणक-मुष्टि-सम्पत्तये जनेन पतिता पुरः कनक-वृष्टिर् आसाद्यते ॥ [ल.मा. 8.10] इत्य् आदि ।

तस्माद् उपपतीयमानत्वेनैवासाव् उपपतिर् इत्य् उपदिष्टः । वार्यमानत्वाद्य्-अंशेन लौकिक-रस-शास्त्र-कृद्भिर् अपि स्तुतः । किन्तूत्तरत्र व्यक्त-दाम्पत्ये विप्रलम्भाङ्गस्यौपपत्ये भ्रमस्य समृद्धिमद्-आख्य-सम्भोग-रस-पोषकत्वात् तस्मिंस् तु न लघुत्वम् युक्तम् किन्तु महत्त्वम् एवेत्य् अह न कृष्ण इति । तत्र हेतुम् अह, रस-निर्यस इति । एतत्-परिपाटी-सद्-भावाभावात् प्राकृत-नायक एव, न तु श्री-कृष्णे, वास्तवेनौपपत्येन लघुत्व-शब्द-वाच्यं निकृष्टत्वं घटते । अपथ्य-बुद्ध्या लोभ्यं पथ्यम् भुक्तवति भुक्त-पथ्यत्ववत् तद् एतत् तत्त्वम् अविद्वांस एवान्यथा मन्यमानास् तम् अपि तथोदाहरन्तिति भावः । किं च न चासां निवारणाद्य्-उपाधिकम् एव रतेर् वैशिष्ट्यं मतम् । अपि च स्वाभाविकम् एव ।

योग एव भवेद् एष विचित्रः कोऽपि मादनः । यद्-विलासा विराजन्ते नित्य-लीलाः सहस्रधा ॥ [u.né. 15.225]

इति वक्ष्यमाण-रीत्या निवारणाद्य्-अभावेऽपि महा-भाव-पराकाष्ठापन्नस्य मादनाख्यस्याप्य् आसु अङ्गीकरणात् । स्वाभाविक-वैशिष्ट्येनास्या रतेः समर्थेति नाम दर्शयिष्यते । न पुनः सैरिन्ध्र्या इव साधारणीति श्री-महिषीणाम् इव वा समञ्जसेति । लक्षणं चास्यास् तद्वद् एव करिष्यते –

स्व-स्वरूपात् तदीयाद् वा जाता यत्-किंचिद्-अन्वयात् । समर्था सर्व-विस्मारि-गन्धा सान्द्रतमा मता ॥ [u.né. 14.53] इति ।

रतिर् भावान्तिमां सीमां समर्थैव प्रपद्यन्ते ॥ [u.né. 14.232] इति च ।

एव-कारेण साधारणी समञ्जसा च निवारणादिनापि तादृशत्वं प्राप्नोतीति व्यज्यते । स्वाभाविक-वैशिष्ट्येनैव हि वाञ्छन्ति यद् भव-भियो मुनयो वयं च इति मुमुक्ष-मुक्त-भक्तानां व्रज-स्त्रियो यद् वाञ्छन्ति इति श्री-महिषीणाम् अपि तत्र वाञ्छा सम्भवति निवारणादेः परमानभीष्टत्वात् किम् उतौअपप्तयम् । तथा निवारणादि-साम्येऽपि तासां स्व-स्व-गण-रतेर् जाति-भेदेनैव वैशिष्ट्यस्यात्रैव निरूपयिष्यमाणत्वात् । तथा जिगीषूणाम् मत्त-हस्तिनः पद-दुर्गार्गल इव निवारणादिकं तासां रतेः प्रबलतां व्यञ्जयत्य् एव, न तु जनयति । अत एवोक्तम्, या दुस्त्यजम् स्वजनम् आर्य-पथं च हित्वा [भा.पु. 10.47.61] इति, रागेणैवार्पितात्मानो लोक-युग्मानपेक्षिणः [u.né. 3.17] इति स्वकीया-लक्षणं तच् चानेन संवदते । यच् च, न विना विप्रलम्भेन [u.né. 15.3] इत्य् आदिना, नाहं तु सख्यो भजतोऽपि जन्तून् [भा.पु. 32.20] इत्य् आदिना च विरहेण रतेः प्रकर्षः श्रूयते, तच् च प्राणि-भेदानां जाठराग्नेर् इव जाति-भेदात् पर-प्रकर्ष उपलभ्यते । न हि लङ्घनादिना हस्तिनाम् इव शशकानां तद् अग्निर् विकाशं प्राप्नोति । ततश् च यथैव कान्तारादि-लङ्घने क्रियमाण एव

Page 34: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

या बुभूक्षा स्यात्, सा तथा न प्रशाम्यते, तथा निवारणादि-नित्यता-मय-विरह-मात्र-जीवना रतिश् च । किं च, तद्वत् कादाचित्क-विरहेण कदाचित् प्रशस्यत इति च गम्यते । तस्माद् बहु वार्यते इत्य् आदि यल् लौकिक-रस-विदां मतम् उत्थापितं तत् खलु तन्-मत-रागिणाम् अप्य् आपात-बोधनायेति । तत्र रस-निर्यास-स्वादार्थम् अवतरिणि इत्य् अनेन यद् अवताराद् अन्यदा न तादृशायाः स्वीकारः किन्तु दाम्पत्यस्यैवेति लभ्यते । तत्र प्रमाणं च स्वयम् अङ्गीकरिष्यते । आनन्द-चिन्-मय-रस-प्रतिभाविताभिर् इत्य् आदौ निज-रूपतया कलाभिः [ब्रह्मस् 5.48] इति निज-रूपतया स्वीयतयेत्य् अर्थः । कलात्वेनैव निज-रूपत्वे सिद्धे तत् तथैव सार्थकता स्याद् इति । तथा च श्रीमद्-दशार्णस्य नाम-व्याख्याने गौतमीय-तन्त्रम् –

अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा । नन्द-नन्दन इत्य् उक्तस् त्रैलोक्यानन्द-वर्धनः ॥ इति ।

अनेक-जन्म-सिद्धानां इति, बहूनि मे व्यतीतानि जन्मानि तव चार्जुन [गीता 4.5] इतिवत् । अनादि-सिद्धि-वेदे हि तादृग् उपासनापि दृश्यते । पतिर् एव वेति न त्व् अवतार-लीलावद् भ्रमेणापि उपपतिर् इत्य् अर्थः । तद् एतत् पूर्वं – गोपीति प्रकृतिं विद्याज् जनस् तत्त्व-समूहकः इत्य् आदिना । अथवा गोपी प्रकृतिर् जनस् तद्-अंश-मण्डलम् इत्य् आदिना च त्रैगुण्यवत् तद् उद्भव-तत्त्व-वर्गाश्रयस्य तथा चिच्-छक्ति-तद-अंश-मण्डल-स्वामित्वस्य च प्रतिपादकं यन्-निरुक्ति-द्वयं कृतं तत् तु वेत्य् अनेन गौणी-कृतम् । उत्तर-पक्षस्यैव सिद्धान्तत्वात् । यथा वेदान्त-सूत्रेषु अहि-कुण्डलवत् [वे.सू. 3.2.27] प्रकाशाश्रयवद् वा तेजस्त्वात् [वे.सू. 3.2.28] पूर्ववद् वा [वे.सू. 3.2.29] इत्य् आदिषु तद्वत् । नन्द-नन्दन इति न त्व् अन्यः स कोऽपीत्य् अर्थः । कल्पे कल्पे तस्यैव श्रीमन्-नन्दनन्दनतया व्यञ्जकत्वात् । त्रैलोक्यानन्द-वर्धन इति शीलार्थे ल्युट्-प्रत्ययेनाद्यापि दर्शन-श्रवणाभ्याम् अन्तरङ्ग-बहिरङ्ग-भक्तानां निवृत्त-तर्षैर् उपगीयमानाद् [भा.पु. 10.1.4] इत्य् आदि-रीत्या सर्वेषाम् एवानन्दं वर्धयन्न् एव विराजमान इत्य् अर्थः । जयति जननिवासः [भा.पु. 10.90.48] इत्य् आदेः । तथा श्री-गोपाल-तापन्याम् अपि तत्-पतित्वम् एव दुर्वाससा निश्चितम् — स वो हि स्वामी भवति [गो.tä.u. 2.27] इति । स्वामि-शब्दश् चायं स्त्री-प्रसङ्गे पत्याव् एव रूढः । स्वामिनो देवृ-देवरौ इत्य् अमर-कोशात् । तद् एतत् पतित्वं श्री-शुकोऽपि परोक्ष-वाद-विषयी-कृत्यानन्दावेशेनोद्घाटितवान् । पाद-न्यासैर् इत्य् आदौ कृष्ण-वध्व इति । तडित इव ता मेघ-चक्रे विरेजुर् इति दृष्टान्तः । स्वाभाविक-पतित्व-सम्बन्धम् एव दार्ष्टान्तिकेष्व् अपि दर्शितम् । तथा—

धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् । तेजीयसां न दोषाय वह्नेः सर्व-भुजो यथा ॥ [भा.पु. 10.33.30]

इत्य् उपगम-वादेनाङ्गीकृतेऽपि तासां तत्-पर-दारत्वे परितोषम् अप्राप्य पुनस् तद् अपि खण्डयन् बादरायणिः सिद्धान्तम् आह –

गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् । यो ऽन्तश् चरति सो ऽध्यक्षः क्रीडनेनेह देह-भाक् ॥ [भा.पु. 10.33.35] इति ।

तत्र खलु बहिरङ्गान् प्रति अन्तर्यामित्वेन तत्-खण्डन-मयम् अर्थान्तरं प्रसिद्धम् एव । अन्तरङ्गान् प्रति तु स्वभाव-सिद्ध-दाम्पत्य-साधकम् अर्थान्तरं तन्त्रेणाह

Page 35: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

गोपीनां सर्वासाम् एव गोप-जाति-स्त्रीणां तत्-पतीनां सर्वेषाम् एव गोप-जातिषु पुरुषाणां किं बहुना सर्वेषाम् एव व्रज-स्थानां देहिनां ये यथा-यथं स्व-क्रीडन-रूपा देहास् तद्-भाक् । अन्तर् इति प्रापञ्चिकानाम् अन्तर्धान-गतः सन् चरति सदा क्रीडति स एवाध्यक्षः कदाचित् तेषां प्रत्यक्षः सन् क्रीडति । तस्माद् अनादित एव ताभिः समुचिताया रासादि-क्रीडाया अविच्छेदात् पर-दारत्वं न घटत इति भावः ।

स्वेच्छया लिखितं किंचित् किंचिद् अत्र परेच्छया । यत् पूर्वापर-सम्बद्धं तत्-पूर्वम् अपरं परम् ॥21॥

विश्वनाथः: तत्रान्येषाम् अपि रस-विदुषां ततोऽर्वाचीनानां वैमत्यं वस्तु-तत्त्व-दृष्ट्या नास्तीत्य् आह लघुत्वम् इति । अत्रोपपतौ यल् लघुत्वम् उक्तं पूर्वाचार्यैस् तत्-प्राकृत-नायक एव तत्रैवौपपत्यस्य वैधर्म्यात् । तस्य च दूर-दृष्ट-जनकत्वात् । तस्य च नरक-पात-निदानत्वात् । पर्यवसाने दुःख-मात्रोपपादनत्वेन तस्य लघुत्वम् । तथा तत्-तच्-चेष्टितस्य काव्य-नाट्य-गतत्वेन उपादेयतया स्वादने यद् अधर्म-कृतः स्थानं सूचकस्यापि तद् भवेत् इति न्यायाच् चर्वण-दशायां सभ्यानाम् अपि ताद्रूप्यापत्तेश् च विधर्म-स्पर्शात् । न तु कृष्णे धर्माधर्म-नियन्तृ-चूडामणीन्द्रे किम्-अर्थं नोक्तम् । रस-निर्यास-स्वादार्थं तेषां सभ्यतया तद्-विषयक एव स्व-कर्तृको यो रस-निर्यासस्यास्वादस् तद्-अर्थम् । यदि कृष्णेऽपि तैर् लघुत्वम् उक्तं स्यात् तर्हि तेषां रस-निर्यासास्वादो निर्विषय एव स्याद् इति भावः । कृष्णे कीदृशे ? अवतारिणि अवतार-मात्रस्यैव धर्माधर्म-नियम्यत्वं नास्तीति श्रुति-स्मृति-प्रसिद्धम्, किम् उत सर्वावतार-मूल-भूतस्य तस्य इति भावः । अयम् अर्थः — बहु वार्यते खलु [u.né. 1.20] इत्य् आदि भरत-मुनि-संमत्या, वामता दुर्लभत्वं च [u.né. 3.20] इति रुद्र-संमत्या [शृ.ति. 2.30], यत्र निषेध-विशेषः [u.né. 3.21] इति संहिता-संमत्या,

अनन्य-शरणा स्वीया धनाहार्या पराङ्गना । अस्यास् तु केवलं प्रेम तेनैषा रागिणां मता ॥ [शृ.ति. 1.61]

इति शृङ्गार-तिलक-संमत्या च परोढोपपत्योर् एव सकल-सहृदय-साक्षिको रस-निर्यासास्वादो दृश्यते ततश् च तयोर् एव नायकोत्तमत्वम् एव प्रसज्यमानेऽपि यल् लघुत्वम् उक्तं तत्र कारणम् अधर्मस्य स्पर्श एव । स तु श्री-कृष्णे धर्माधर्मादि-समस्त-वस्तु-सृष्टि-स्थिति-संहार-कारक-भ्रू-विजृम्भ-मात्रस्यादिपुरुषस्याप्य् अंशिनि स्वयं भगवति श्री-लीला-पुरुषोत्तमे नर-वपुषि तथैव तदीय-महा-शक्ति-समुदाय-परम-मुख्यतमायां ह्लादिनी-शक्तौ श्री-गोपिका-रूपायां च नैव सम्भवेद् । तदा तदीय-तत्-तच्-चरितास्वादकानाम् अपि विक्रीडितं व्रज-वधूभिर् [भा.पु. 10.33.42] इति, तद् वाग्-विसर्गो जनताघ-विप्लवो [भा.पु. 12.12.52], तद् एव सत्यं तद् उहैव मङ्गलम् [भा.पु. 12.12.49] इत्य् आदिभिः सर्वोत्तमत्व-महा-फल-श्रवणाच् च । प्रत्युत तत्रैव नायकोत्तमत्वं प्रसञ्जितम् इति । अत एव ग्रन्थ-कृतैव नाटक-चन्द्रिकायां (10) –

यत्-परोढोपपत्योस् तु गौणत्वं कथितं बुधैः । तत् तु कृष्णं च गोपीश् च विनेति प्रतिपादितम् ॥

Page 36: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

अलङ्कार-कौस्तुभ-कृद्भिर् अपि – अप्राकृते परोढ-रमणी-रतिर् एव सर्वोत्तमतया भूयसी श्रूयते । न तस्याम् अनौचित्य-प्रवर्तितत्वम् अलौकिकं तु सिद्धेर् भूषणम् एव न तु दूषणम् इति न्यायात् तर्कागोचरत्वाच् च इति । यद् वा, कृष्णे कथम्-भूते ? रस-निर्यास-स्वादार्थं प्रपञ्च-लोक-गत-स्व-भक्त-जनान् रस-निर्यासम् आस्वादयितुम् अवतारिणि । स्वादेश् चौरादिकाद् धेतुम् अण्ण्य्-अन्ताद् घ्यञ् । तस्य तु स्व-कर्तृको रस-निर्यासास्वादः प्रकट-लीलायाम् अप्रकट-लीलायाम् च सदैव वर्तत एव । ता एव जन्मादि-लीलाः प्रपञ्च-जनेषु कृपया दर्शिताश् चेत् प्रकटास् ता एव चक्षुर्भिस् तिरोधिताः पिहिताश् चेद् अप्रकटा उच्यते न तु प्रकटाप्रकट-लीलयोः स्वरूपतः किञ्चन वैलक्षण्यम् अस्तीति । यद् उक्तं भागवतामृते –

अनादिम् एव जन्मादि-लीलाम् एव तथाद्भुतम् । हेतुना केनचित् कृष्णः प्रादुष्कुर्यात् कदाचन ॥ [ल.भा. 1.5.387] इति ।

तत्र श्री-जीव-गोस्वामि-चरणानां तु यन् मतम् । स्वेच्छाभिमतम् एतन् मे माननीयं न चेतरत् ॥

न चाप्रकट-लीलायां सदा दाम्पत्यम् एव । तथा तस्य एव लीलाया नित्यत्वं च परोढोपपतित्वं च प्रकट-लीलायाम् एव कियन्ति दिनानि मायिकम् एव न तु वास्तवम् इति वक्तुं शक्यम् । सर्व-लीला-मुकुट-मणि-भूतया रास-लीलाया अप्य् आदि-मध्यावसनेषु परोढोपपति-भाव-मय्या मायिकत्वे ऽनुपादेयत्व-प्रसक्तेः । तथा हि, ता वार्यमाणाः पतिभिः पितृभिर् भातृ-बन्धुभिः [भा.पु. 10.29.8] इत्य् आदीनि, भ्रातरः पतयश् च वः [भा.पु. 10.29.20] इत्य् आदीनि, यत् पत्य्-अपत्य-सुहृदाम् अनुवृत्तिर् अङ्ग [भा.पु. 10.29.32] इत्य् प्रथमाध्याये, तद्-गुणान् एव गायन्त्यो नात्मागाराणि सस्मरुः [भा.पु. 10.30.44] इति द्वितीये, एवं मद्-अर्थोज्झित-लोक-वेद-स्वानां हि [भा.पु. 10.32.21] इत्य् आदि चतुर्थे, कृत्वा तावन्तम् आत्मानं यावतीर् गोपयोषितः [भा.पु. 10.33.20], मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः [भा.पु. 10.33.37] इति पञ्चमे च श्री-शुकस्य श्री-भगवतस् तासां च वाक्यानि तस्या रास-लीलायास् तद्-भाव-मयत्वम् एव प्रतिपादयन्ति न तु दाम्पत्य-मयत्वम् । किं च, तस्या मायिकत्वेन नायं श्रियोऽङ्ग उ नितान्त रतेः प्रसादः इत्य् आदिना प्रतिपादितो व्रज-सुन्दरीणां लक्ष्म्यादितोऽप्य् उत्कर्षोऽप्य् अवास्तव एव स्यात् । तथा लीला-प्रेम्णा प्रियाधिक्यम् इत्य् आद्य् असाधारण्यं श्री-कृष्ण-गुणस्यापि निष्प्रमाणकम् एवापद्यते । न च केनापि क्वापि दाम्पत्य-मयी रास-लीला वर्णितास्ति । न च भ्रम-कॢप्तान् औपपत्य-मयानंशान् परित्यज्य एवं रास-पञ्चाध्याय्यां रास-लीला उपादेयेति वाच्यम् । न पारये ऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः [भा.पु. 10.32.22] इत्य् आदि पद्यानां परम-प्रेमोत्कर्ष-प्रमापकाणाम् अवास्तव-प्रसक्तेः । न च या माभजन् दुर्जर-गेह-शृङ्खलाः संवृश्च्य [भा.पु. 10.32.22] इत्य् एतस्य भूतस्यांशस्य वास्तवत्वं विना तत्-साधितस्य न पारये ऽहं निरवद्य-संयुजां स्व-साधु-कृत्यं विबुधायुषापि वः [भा.पु. 10.32.22] इत्य् अनेन व्यञ्जित-तत्-प्रेम-हृत-भगवद्-वशीकारस्य वास्तवत्वं सिद्ध्येत् । अस्तु नाम वा परम-मायाविनो भगवतस् तत्-तद्-वचनं तद्-अनुरञ्जन-मात्र-तात्पर्यकत्वात् अवास्तवम् एव । किन्तु परम-साधु-वर्ग-मुकुट-मणिना महा-विज्ञेन श्रीमद्-उद्धवेन – आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां वृन्दावने किम् अपि गुल्म-लतौषधीनाम् इत्य् अर्धेन व्यज्यमाने पटु-महिष्यादिभ्योऽप्य् आसां प्रेम-महोत्कर्षतया

Page 37: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

दुस्त्यम् आर्य-पथं च हित्वा इत्य् एष एव हेतुर् उपन्यस्तः । स्वजनम् आर्य-पथ-त्यागस्य प्रतीतिकत्वेन तस्य हेतुत्वस्याप्य् अवास्तवत्वात् साधितो महोत्कर्षश् चावास्तवः । तद्-वक्ता उद्धवश् च भ्रान्त आपद्यते स्म । किं चानादि-काल-वृत्तोपासनाकयोर् आगम-वेद-पञ्चरात्राद्य्-उक्तयोर् दशाष्टादशाङ्गयोर् महा-मन्त्रयोर् अर्थश् च परोढोपपतिभाव-मय एवावगम्यते । न हि बार्ह्मणी-जन-वल्लभाय दीयताम् इत्य् उक्ते ब्राह्मणीनां स्वीयात्वं प्रतीयते । यदि च प्रतीयते तर्ह्य् अञ्चेर् एव, न तु व्याकरणालङ्कारादि-बहु-दृश्वभिर् विज्ञैः । तथा हि शब्द-शक्तेर् अद्भुत एव स्वभावो हेयम् अस्य ब्राह्मणीति निर्विशेषणतयोक्तेर् ब्राह्मण्याः स्वीयात्वं प्रतीयते । अस्यैते ब्राह्मणी-जना वल्लभास् तथा ब्राह्मणी-जनानाम् अयं वल्लभ इत्य् उक्ते परकीयात्वम् अत्राभिज्ञ-हृदयम् एव प्रमाणं ज्ञेयम् । अस्य ब्राह्मणीत्य् आद्य् अपि अपभ्रंश-भाषायाम् एव प्रयुज्यते न तु क्वापि वाक्यादिषु केनाप्य् अभियुक्तेन । तथा हि ब्राह्मणीति स्त्री-प्रत्ययः पुं-योगे जातौ वा आद्ये अस्येति इदं-शब्दस्य पदैकदेशेनान्वयाभावात् ब्राहमणान्तरत्वम् एव स्त्री-पर्तयय-प्रकृत्य्-अर्थस्य प्रतीयते । द्वितीये ब्राह्मणी ब्राह्मण-जातिर् अस्येति षष्ठी केन सम्बन्धेन । अत्र प्रकरणादिकम् एव दाम्पत्य-प्रत्यायकम् इति चेत् देव-मन्दिरादौ पूजा-श्राद्धादि-प्रस्तावे वा त्वम् आत्मना ब्राह्मणीम् आकारय इत्य् उक्ते ब्राह्मण्या आचार्याणीत्वस्य प्रतीतिः । बाह्य-परिचर्यादौ दासीत्वस्य वात्सल्य-प्रकरणे भगिन्य्-आदित्वस्य स्व-पुरस्थ-शयन-गृहादौ स्वीय-भार्यात्वस्यैव निभृत-काननादौ स्वकीयात्वस्यापि सम्भवेत् । न च मन्त्रयोर् एतादृशार्थत्वे किञ्चिद् दूषणावहत्वम् आयातम् । अलौकिकत्वस्य भूषणम् एतत्, न तु दूषणम् इत्य् उक्तेः । तथा तन्-मन्त्र-ध्यान-भूते गौतमीये श्री-गोपाल-स्तव-राजे विचित्र-स्वर-भूषाभिर् गोप-नारीभिर् आवृतम् इत्य् उक्तेर् नारी-शब्दस्य परिणीतायाम् एव रूढेः । क्रम-दीपिकायां च तन्-मन्त्रम् अध्याह्निक-ध्याने—गो-गोप-गोप-वनिता-निकरैः परीतं सान्द्राम्बुद-च्छवि-सुजात-मनोहराङ्गम् ॥ [क्र.दी. 5.24] ध्यायेत् इत्य् आद्य् उक्तेश् च । किं च तत्रैव प्रातर् मध्याह्न-सायाह्नादिषु तन्-मन्त्र-ध्यानेषु— महा-नील-नीलाभम् अभ्यन्तरालं [क्र.दी. 5.16] इत्य् आदिषु, समुद्धूसरोरः-स्थलं धेनु-धूल्याः [क्र.दी. 5.18] इति,

महीभार-भूताम् अराराति-यूथान् अनः-पूतनादीन् निहन्तुं प्रवृत्तम् [क्र.दी. 5.20] इत्य् आदि ।

तथा—

वन्दे तं देवकी-पुत्रं सद्यो-जातं द्यु-सप्रभम् । पीताम्बरं कर-लसच्-छङ्ख-चक्र-गदाम्बुजम् ॥ एवं ध्यात्वा जपेन् मन्त्रं [क्र.दी. 6.2-3] इति, लम्बितं बाल-शयने रुदन्तं वल्लवी-जनैः । प्रेङ्खमाणं [क्र.दी. 6.11] इति, सासु-चूषण-निर्भिन्न-सर्वाङ्गीं रुदतीं च ताम् [क्र.दी. 6.14] इति,

दारयन्तं बकं दोर्भ्यां [क्र.दी. 6.26] इति, कालीयस्य फणा-मध्ये दिव्यं नृत्यं करोति तम् [क्र.दी. ?] इति उद्दण्ड-वाम-दोर्-दण्ड-धृत-गोवर्धनाचलम् [क्र.दी. 6.40]

अथवा गरुदारूढं बल-प्रद्युम्न-संयुतम् । निज-ज्वर-विनिष्पिष्ट-ज्वराभिष्टुतम् अच्युतम् ॥ [क्र.दी. 6.46] इति ।

Page 38: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

द्वेषयन्तं रुक्मि-बलौ द्यूतासक्तौ स्मरन् हरिम् [क्र.दी. 6.60] इति ।

इत्य् आदीनां सर्वेषाम् एव जन्मोपक्रमाणां प्रकट-लीलानाम् उक्तत्वात् तन्-मन्त्रोपासकानाम् अनादि-काल-परम्परागतत्वात् तेषां ध्यान-पाक-दशायां तथा तथा साक्षात्काराद् आयत्यां तथा प्राप्तेश् च प्रकट-लीलाया एव नित्यत्वं निर्णीतम् । जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः [गीता 4.9] इत्य् अग्रे बहूनि मे व्यतीतानि जन्मानि [गीता 4.5] इत्यत्र भाष्य-कृद्भिर् श्री-रामानुजाचार्य-चरणैर् अपि जन्म-कर्म-परिकरादेर् अपि श्रुति-स्मृति-प्रमाणत्वं नित्यत्वेन दर्शितम् । श्री-मधुसूदन-सरस्वती-पादैर् अपि जन्म कर्म च मे दिव्यम् इत्य् अग्रे दिव्यम् अप्राकृतम् इति व्याख्यातम् । पिप्पलाद-शाखायां पुरुष-बोधिनी-श्रुतिश् च—एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य् अन्तरात्मा इति । श्रीमद्-विट्ठल-नाथ-गोस्वामि-चरणैर् एवम् एव गुण-कर्म-नाम-रूपादीनां विद्वन्-मण्डन-नाम-स्व-ग्रन्थे प्रतिपादितम् । तद् यथा बृहद्-वामन-पुराणे गीयते उत्तरस्थानेऽखिले च । भृग्व्-आदीन् प्रति ब्रह्मणो वाक्यानि षष्टिं वर्ष-सह्स्राणि इत्य् उपक्रम्य पुनर्-ब्रह्म-वचनम्— प्राकृते प्रलये प्राप्ते व्यक्तेऽव्यक्तं गते पुरा ।

शिष्टे ब्रह्मणि चिन्-मात्रे कालम् आयातिगेऽक्षरे ॥ ब्रह्मानन्द-मयो लोको व्यापी वैकुण्ठ-संज्ञितः । निर्गुणोऽनाद्य्-अनन्तश् च वर्तते केवलेऽक्षरे ॥ अक्षरं परमं ब्रह्म वेदानां स्थानम् उत्तमम् । तल्-लोक-वासी हि जनः स्तुतो वेदैः परात् परः । चिरं स्तुत्या ततस् तुष्टः परोक्षः प्राह तान् गिरा ॥ तुष्टोऽस्मि ब्रूत भो प्राज्ञा वरं यन् मनसीप्सितम् ॥ श्रुतय ऊचुः— ब्रह्मेति पठ्यतेऽस्माभिर् यद्-रूपं निर्गुणं परम् । वाङ्-मनो-गोचरातीतं ततो न ज्ञायते तु यत् ॥ आनन्द-मात्रम् इति यद् वदन्तीह पुराविदः । तद्-रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥ श्रुत्वैतद् दर्शयामास खं लोकं प्रकृतेः परम् । केवलानुभवानन्द-मात्रम् अक्षरम् अध्यगम् ॥ यत्र वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः । मनोरमं निकुञ्जाढ्यं सर्वर्तु-रस-संयुतम् ॥ यत्र गोवर्धनो नाम सुनिर्झर-दरी-युतः । रत्न-धातु-मयः श्रीमान् सुपक्षि-गण-सङ्कुलः ॥ यत्र निर्मल-पानीया कालिन्दी सरिता वरा । रत्न-बद्धोभय-तटा हंस-पद्मादि-सङ्कुला ॥ नाना-रास-रसोन्मत्तं यत्र गोपी-कदम्बकम् । तत्-कदम्बक-मध्यस्थः किशोराकृतिर् अच्युतः ॥ दर्शयित्वेति च प्राह ब्रूत किं करवाणि वः । दृष्टो मदीयो लोकोऽयं यतो नास्ति परं वरम् ॥ श्रुतय ऊचुः— कन्दर्प-कोटि-लावण्ये त्वयि दृष्टे मनांसि नः ।

Page 39: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

कामिनी-भावम् आसाद्य स्मर-क्षुब्धान्य् असंशयम् ॥ यथा त्वल्-लोक-वासिन्यः काम-तत्त्वेन गोपिकाः । भजन्ति रमणं मत्वा चिकीर्षाजनि नस् तथा ॥ श्री-भगवान् उवाच — दुर्लभो दुर्घटश् चैव युष्माकं सुमनोरथः । मयानुमोदितः सम्यक् सत्यो भवितुम् अर्हति ॥ आगामिनि विरिञ्चौ तु जाते सृष्त्य्-अर्थम् उद्यते । कल्पं सारस्वतं प्राप्य व्रजे गोप्यो भविष्यथ ॥ पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले । वृन्दावने भविष्यामि प्रेयान् वो रास-मण्डले ॥ जार-धर्मेण सुस्नेहं सुदृढं सर्वतो ऽधिकम् । मयि सम्प्राप्य सर्वे ऽपि कृत-कृत्या भविष्यथ ॥ ब्रह्मोवाच— श्रुत्वैतच् चिन्तयन्त्य् अस्ता रूपं भगवतश् चिरम् । उक्त-कालं समासाद्य गोप्यो भूत्वा हरिं गताः ॥ इति ।

व्याख्यातं च तैर् एव—अत्र हि श्रुतिभिः सर्व-वेदान्त-प्रत्ययं गुणातीतं वाङ्-मनो-गोचरातीतं आनन्दैक-रूपं यत् तव रूपं तत् प्रदर्शयेति प्रार्थितो भगवान् गोकुलं तत्-स्थितं स्वरूपं लीलां तत्र क्रियमाणां च प्रदर्शितवान् इत्य् उच्यते । एतत् तदैव घटते यदि सर्व-वेदान्त-प्रत्ययत्वादि-विशिष्टम् एतद् भवेत् । एवं सति तन्-नित्यता निष्प्रत्यूह्या भवति । अपि च दशम-स्कन्ध एव नाम-करण-प्रस्तावे सर्वज्ञेन श्री-गर्गाचार्येण निरूपितम्— बहूनि सन्ति नामानि रूपाणि च सुतस्य ते । गुण-कर्मानुरूपाणि तान्य् अहं वेद नो जनाः ॥ इति । अत्र हि नाम्नां रूपाणां च बहूनाम् एव सन्तीति प्रयोगेण वर्तमानत्वं बाध्यते । तत्रापि गुणानाम् औदार्यादीनां कर्मणां कालीय-दमनादीनाम् अनुरूपाणां तेषां तथात्वं बोध्यते । अनुरूपत्वं तु तत्-समय-योग्याकार-क्रियादिमत्त्वम् । तथा च गोवर्धनोद्धरण-कर्मण्य् उत्थितत्वं उद्बाहुत्व्वम् उद्धारण-क्रियावत्त्वं सकल-गोकुल-जनाप्यायकत्वादिकत्वं च । तथा चैतादृशानां नाम्नां वर्तमानत्वं तदैव स्याद् यदि तत्-प्रयोजक-स्वरूप-क्रियादीनां वर्तमानत्वं स्यात् । अन्यथा क्वचित् तत्-क्रिया-निवृत्तौ तत्-प्रयुक्तं तन्-नामापि तदा न स्यात् इत्य् आदि । अनन्तरं च—भगवन्-नामानि तु अखण्ड-शब्द-ब्रह्म-रूपाणि । यथा भगवत्-स्वरूपे शरीरे लौकिकत्व-भानं ग्राहक-दोषात् तथा नामस्व् अपि । लौकिक-शब्दत्वेन भानं तद्-दोषाद् एवेत्य् आदि तेन सर्वेषां स्वरूपवन् नाम्नाम् अपि नित्यता मन्तव्या । ननु गुण-कर्मणीति वचनात् गुण-कर्म-करणानन्तर-भाविनां नाम्नां कथ ब्रह्मत्वं तस्य तु त्रैकालिकाबाध-विषयत्वाद् इति चेत्, न । स्वरूप-कर्मणाम् अपि प्रादुर्भावेन तद्-अनुरूप-नाम्नाम् अपि प्रादुर्भाव एव परं न तूत्पत्तिः । अन्यथा गोविन्दाभिषेकात् पूर्वम् एव पूतनासुपयःपानानन्तरं बीज-न्यासं कुर्वत्यो व्रज-वर-वध्वः क्रीडन्तं पातु गोविन्दः इति गुण-गाने च गोविन्द-वेणुम् अनुमत्त-मयूर-नृत्यम् इति कथं वदेयुः । तेन यत्-कर्म-विशिष्टस्य यस्य रूपस्य यन् नाम तत्-कर्म-विशिष्टं तद्-रूपं नित्यम् एव । लोके परं तेषां भक्तानां तत्-तद्-रसानुभवार्थं क्रमेणाविर्भावः । कस्याप्य् अंशस्य कदाचिद् आच्छादनं इत्य् एव मन्तव्यम् । तेन

Page 40: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

भगवान् गोवर्धनम् उद्धरन्न् एव सदैव वर्तते इति । गोवर्धनोद्धरणाधार इति क्रिया-नामाभ्यां सहितो गोवर्धनोद्धरण-रूपः सदैव वर्तते । अत एव अद्यापि भक्तानां तथानुभवः । क्वचित् तथा प्रतिकृतौ भजनं तथा स्मरणं च । अन्यथा-भूतस्य तथा-भावेनापराधः स्यात् । न तु प्रमोद-हेतुर् भजनम् । योऽन्यथा सन्तम् आत्मानम् इति वाक्यात् । दृश्यते च तथा भजने प्रसादः । एवं सति रूप-नामावश्यकत्वेन तत्-कर्मानुरूप-नामापि नित्यम् एव । इति नोपचार-गन्ध-शङ्का-लेशोऽपि । श्रीमज्-जीव-गोस्वामि-चरणैर् अपि श्री-भगवत्-सन्दर्भे न विद्यते यस्य च जन्म कर्म वा [भा.पु. 8.3.8] इत्य् अत्र तथैव व्याख्यातम् । तद् यथा—स्वमायया स्वरूप-शक्त्या । ननु प्राप्नोति कदाचित्कत्वम् अप्य् अवगम्यते, तत्राह – अनुकालं नित्यम् एव प्राप्नोति, कदाचिद् अपि न त्यजतीत्य् अर्थः । स्वरूप-शक्ति-प्रकाशित्वस्य च मिथो हेतुमत्ता ज्ञेया । ननु कथं जन्म-कर्मणोर् नित्यत्वम् ? ते हि क्रिये । क्रियात्वं च प्रति-निजांशम् अप्य् आरम्भ-परिसमाप्तिभ्याम् एव सिध्यतीति ते विना स्व-स्वरूप-हान्य्-आपत्तिः । नैष दोषः । श्री-भगवति सदिवाकारानन्त्यात् प्रकाशानन्त्यात् जन्म-कर्म-लक्षण-लीलानन्त्याद् अनन्त-प्रपञ्चानन्त-वैकुण्ठ-गत-तत्-तल्-लीला-स्थान-तत्-तल्-लीला-परिकराणां व्यक्ति-प्रकाशयोर् आनन्त्याच् च । यत एवं सत्योर् अपि तत्-तद्-आकार-प्रकाश-गतयोस् तद्-आरम्भ-समाप्त्योर् एकत्रिकत्र ते जन्म-कर्मणोर् अंशा यावत् समाप्यन्ते न समाप्यन्ते वा तावद् एवान्यत्राप्य् आरब्धा भवतीत्य् एवं श्री-भगवति विच्छेदाभावान् नित्ये एव तत्र ते जन्म-कर्मणी वर्तेते । तत्र ते क्वचित् किञ्चिद् विलक्षणत्वेनारभ्येते ते क्वचिद् ऐकरूप्येण चेति ज्ञेयम् । विशेषण-भेदाद् विशेषणैक्याच् च । एक एवाकारः प्रकाश-भेदेन पृथक् क्रियास्पदं भवतीति । चित्रं बतैतद् एकेन वपुषा [भा.पु. 10.69.2] इत्य् आदौ प्रतिपादितम् । ततः क्रिया-भेदात् तत्-तत्-क्रियात्मकेषु प्रकाश-भेदेष्व् अभिमान-भेदश् च गम्यते । तथा सति एकत्रैकत्र लीला-क्रम-जनित-रसोद्बोधश् च जायते । ननु कथं ते एव जन्म-कर्मणी वर्तेते इत्य् उक्तं पृथग्-आरब्धत्वाद् अन्ये एव ते ? उच्यते—काल-भेदेनोदितानाम् अपि समान-रूपाणां क्रियाणाम् एकत्वम् । यथा शङ्कर-शारीरके—द्विर्-गो-शब्दोभयम् उच्चरितो न तु द्वौ गो-शब्दाव् इति । तथैव द्विः पाकः कृतोऽनेन न तु द्विधा पाकः कृतोऽनेनेति प्रतीत्या भविष्यति । ततो जन्म-कर्मणोर् अपि नित्यता युक्तैव । अतएवागमादाव् अपि भूत-पूर्व-लीलोपासन-विधानं युक्तम् । तथा चोक्तम् मध्व-भाष्ये – परमात्म-सम्बन्धित्वेन नित्यत्वात् त्रिविक्रमत्वादिष्व् अप्य् उपसंहार्यत्वं युज्यते इति । अनुमतं चैतत् श्रुत्या यद् गतं भवच् च भविष्यच् च इत्य् अनयैव । उपसंहार्यत्वम् उपासनायाम् उपादेयत्वम् इत्य् अर्थः । तत्र तस्य जन्मनः प्राकृतात् तस्माद् विलक्षणत्वं प्राकृत-जन्मानुकरणेनाविर्भाव-मात्रत्वं क्वचित् तद्-अननुकरणेन वा । अजायमाना बहुधा विजायत इति श्रुतेः । इति । [भ.सं. 49] अतो महा-प्रलयादाव् अपि जन्म-कर्म-लीलानां दुस्तर्क-महा-योग-शक्त्या तत्-तल्-लीलोपकरण-सर्व-वस्तु-प्रत्यायन-चातुर्य-धुर्यया सेव्यमाने स्वयं भगवति लीला-पुरुषोत्तमे ब्रह्म-मोहनादाव् अपि दर्शित-दिव्य-ब्रह्माण्ड-कोटि-विभूतौ सदैव नर-लीलेनानुपपन्नत्वम् । अत्रोपपत्तिं केचिद् एवम् आचक्षते—अस्या आवरिका शक्तिर् महा-मायाखिलेश्वरी इत्य् आदि नारद-पञ्चरात्र-दृष्टे योगमायांशभूतैव माया-शक्तिर् अवगम्यते । सा च द्विविधा—जगत्-सृष्ट्य्-अर्था कृष्ण-लीलार्था च । आद्यायाः कार्यम् अनित्यं महा-प्रलये मायिक-वस्तूनाम् अभाव-दर्शनात् । द्वितीयायाः कार्यं तु सार्वदिकम् एव महा-प्रलयेऽपि विराजमान-कृष्ण-लीलोपकरण-भूतस्य मायिक-ब्रह्माण्डस्य मायिक-षड्-गर्भ-कंसादिकस्य सत्त्व-प्रतिपादनात् अत एव जन्मादि-लीलाः कुरु-पाण्डवादि-युद्ध-

Page 41: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

पारिजातापहरण-रुक्मिण्य्-आहरण-सुतलादि-गमन-गुरु-पुत्र-ब्राह्मण-पुत्राद्य्-आनयन-लीलानाम् अपि नित्यत्वं सिध्येद् इति । अपि च लीलाया नित्यत्व-प्रतिपादके—जयति जननिवास [भा.पु. 10.90.48] इत्य् अत्र पद्येऽपि दोर्भिर् अस्यन्न् अधर्मं इति दोर्भिर् भुजानलैर् दोर्भिर् इव दोर्भिर् अर्जुनादिभिर् वा अधर्मम् अस्यन्न् इत्य् असुर-माराणादि-पर्यन्तायाः प्रकटाया एव लीलाया नित्यत्वं प्राप्तं प्रकट-लीलायां श्री-कृष्णेन व्रज-सुन्दरीणां विप्राग्नि-साक्षिकः परिणयः केनापि क्वाप्य् आर्षे शास्त्रे नैव दृष्टः । दृष्टो वा स किं शुक-संमतो भवेत् । यतः—

प्रतीपम् आचरद् ब्रह्मन् पर-दाराभिमर्शनम् । आप्त-कामो यदु-पतिः कृतवान् वै जुगुप्सितम् । किम्-अभिप्राय एतन् नः शंशयं छिन्धि सु-व्रत ॥ [भा.पु. 10.33.28-29]

इति राज-प्रश्ने भो राजन् ! मा शङ्किष्ठाः । श्री-कृष्णेन समये परिणीता एव । अतो नैताः पर-दाराः किं तु स्वकीया एवेत्य् अकष्टम् असमाधाय धर्म-व्यतिक्रमो दृष्ट ईश्वराणां च साहसम् [भा.पु. 10.33.30] इति, कुशलाचरितेनैषाम् इह स्वार्थो न विद्यते [भा.पु. 10.33.32] इति, गोपीनां तत्-पतीनां च सर्वेषाम् एव देहिनाम् [भा.पु. 10.33.35] इति कष्ट-प्राय-सिद्धान्त-करणात् । न च तद् असङ्गतं मतम् । आर्षम् अपि शिष्टैर् आद्रियते । साम्ब-युद्धादौ शार्ङ्ग-धनुः-पात-वसुदेव-वधादि-चरितस्यानुपादेयत्वात् । तद् अपि—अनेक-जन्म-सिद्धानां गोपीनां पतिर् एव वा नन्द-नन्दन इत्य् आगमोक्त एकः पति-शब्द एव गतिः कर्तव्यो दाम्पत्याभिलाषिभिर् इति चेत्, श्रूयताम् । न हि पत्य्-आदि-शब्दानां परिणेतर्य् एव केवलं शक्तिः सर्वेषु रस-ग्रन्थेषु । अत्रापि नायिका-प्रकरणे स्वकीयास्व् अपि स्वाधीन-पतिका स्वाधीन-भर्तृकेत्य् आदि बहुशः प्रयोग-दर्शनात् । यद् वा, अनेकैर् जन्मभिः सिद्धानां प्राप्त-संसिद्धीनां तथा न एकस्मिन्न् अपि जन्मनि सिद्धानाम् । अपि तु प्रतिजन्मन्य् एव प्रति-कृष्णावतार एव स्वतः-सिद्धानां इत्य् अर्थ-द्वयात् तासां साधन-सिद्धानां नित्य-सिद्धानां च सर्वासां तन्त्रेणैव यथोक्तिस् तथैव कासांचित् कन्यानां पतिः । अन्यासां सर्वासाम् उपपतिर् इति तन्त्रेणैव पति-शब्द-प्रयोगः । वेदेषूपवेदेषु च सर्वेषु पूजयितव्येषु सर्वेभ्यो देवेभ्यो नम इतिवत् । न च सर्वासाम् अपि तासां पतिर् एवेति व्याख्यातुं शक्यम् । पर-दाराभिमर्शनम् इत्य् आदि श्री-भागवत-वाक्य-विरोधात् । अत्र एव-कारेण तासाम् उपपतिर् अपि पतिर् एव स्व-स्व-गृह-पतौ पतित्व-व्यवहाराभावाद् इत्य् एषोऽर्थोऽप्य् अवगतः । अन्यथा एव-कारस्य वैयर्थ्यम् एव अवधारणस्याप्रसङ्गात् । अत एव वक्ष्यते—न जातु व्रज-देवीनां पतिभिः सह सङ्गमः [u.né. 3.32] इति । न च पतिर् एव न त्व् अवतार-लीलावद् भ्रमेणाप्य् उपपतिर् इत्य् अर्थ इति व्याख्यातुं शक्यम् । उक्त-न्यायेनावतार-गतानां सर्वासाम् एव लीलानां श्रीमज्-जीव-गोस्वामि-चरणैर् एव नित्यत्वेन व्यवस्थापितत्वात् । पाद-न्यासैर् इत्य् आदौ कृष्ण-वध्व इति वधू-शब्दस् तु स्त्री-मात्र-पर एव । वधूर् जाया स्नुषा स्त्री च इति नानार्थ-वर्गात् । सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यति इति तृतीय-स्कन्धे कन्यायाम् अपि प्रयोगात् । श्रीमद्-भीष्मेण तु प्रकृतिम् अगन् किल यस्य गोप-वध्वः इति तासां गोप-नारीत्वम् एवोक्तम् । स हि वो स्वामी भवति इति गोपाल-तापन्य्-उक्तः स्वामि-शब्दोऽपि न परिणेतृ-वाची । स्वामिन्न् ऐश्वर्ये इति पाणिनि-स्मरणात् । राज-स्वामिकः पुरुष इति स्व-स्वामित्व-सम्बन्ध इत्य् आदिषु वैयाकरणैर् अपि

Page 42: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

सर्वत्रैव प्रयोगात् । लोके हि यस्य हि यः स्वामी भवति स तस्य भोक्ता भवतीति प्रसिद्ध्या वस्तुतः स्वामित्वं नास्त्य् एव तत्-पतीनाम् इत्य् आदि विवेचनीयम् । यत् त्व् एतद् ग्रन्थ-कारैर् अपि स्व-कृत-ललित-माधवे—

नटता किरात-राजं निहत्य रङ्ग-स्थले कला-निधिना समये तेन विधेयं गुणवति तारा-कर-ग्रहणम् ॥ [ल.मा. 1.12]

इत्य् उक्त्या श्री-कृष्णेन श्री-राधायाः कर-ग्रहण-लक्षणो विवाह उक्त एव । स च समये द्वारकायाम् एव तस्याः प्राप्त-सत्यभामात्व-ख्यातिकाया एव, न तु व्रज-भूमौ साक्षात् तस्या एव । न चैकत्र निर्णीतः शास्त्रार्थो बाधकाभावे सत्य् अन्यत्र प्रीति-न्यायेन व्रज-भूमाव् अपि तस्या अपि कर-ग्रहणं सम्भवेद् इति वाच्यम् । अत्र ललित-माधव एव उपसंहार-वाक्यस्य विद्यमानत्वात् । तच् च—

या ते लीला-रस-परिमलोद्गारि-वन्यापरीता धन्या क्षौणी विलसति वृता माथुरी माधुरीभिः । तत्रास्माभिश् चटुल-पशुपी-भाव-मुग्धान्तराभिः संवीतस् त्वं कलय वदनोल्लासि-वेणुर् विहारम् ॥ [ल.मा. 10.38]

इति श्री-राधा-प्रार्थना-वाक्यम् । अत्र चटुल-पशुपी-भाव-मुग्धान्त्रआभिर् इत्य् अत्र चटुला या पशुप्यः पशुप-स्त्रियस् तद्-भावेन मुग्धानि विवेक-शून्यान्य् अन्तः-करणानि यासां ताभिर् इति स्त्रीणां चाञ्चल्यम् उपपतित्वम् एव व्यनक्ति । चञ्चलेयं स्त्रीत्य् उक्ते तथैव लोक-प्रसिद्धेः स्वेषां परकीयात्वस्यैवाभीप्सितत्वं निर्धारितम् इति । अतस् तद् अनभीष्टं स्वीयात्वं व्रजे न व्याख्येयम् । एवम् एव श्री-नारायण-भट्टैर् अपि स्व-कृतायां रस-तरङ्गिण्यां तृतीये उल्लासे आलम्बन-प्रकरणे तस्याः परकीयात्वम् एवोक्तम् । यथा—

शान्ते ब्राह्मण एव स्यात् प्रीते दासः प्रकीर्तितः । प्रेयसि स्युः स्कहायो हि यशोदा वत्सले स्मृता ॥ मधुरे राधिका ज्ञेया हास्ये स्यान् मधुमङ्गलः । सखी-यूथोऽद्भुते जुञेयो वीरे चारण-गोवृषाः ॥ करुणे वत्स-वृक्षादिर् जटिलाद्यास् तु रौद्रके । गोवर्धनोऽभिमन्युश् च भयानक उदाहृतौ ॥ तपस्विन्यादयो ह्य् अत्र बीभत्से परिकीर्तिताः । व्रजस्था नियता ज्ञेया आलम्बन-विभावकाः ॥ इति ।

तत्रैवान्यत्र— न राधा-भर्तारं क्वचिद् अपि च दृग्भिर् गृह-गतं

समद्राक्षीन् नित्यं तव सरस-मूर्तिं विलिखति । तवाप्य् एतद्-वक्षो वहति रुचिरां तत्-प्रतिकृतिं ततः कृष्ण प्रेम्णाहम् अपि विदधे दौत्यम् अखिलम् ॥ इति ।

यच् चोक्तं तत्रैव ललित-माधवे— गोअड्ढणादि-गोएहिं चन्दाअली-पहुदीणं उब्बाहो बि माआए णिब्बाहिदो इति । अत्रेदं प्रतिपद्यामहे । जगज्-जीव-मात्रस्यैव माया-मध्य-पतितस्य देहे अहंभावो देहोऽहम् इति । दैहिकेषु पति-पुत्रादिषु ममता ममायं पतिर् ममायं

Page 43: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

पुत्र इति । एवं माययैव सम्बन्धः कल्पितः । व्रज-स्थानां तु गोप-गोपी-पशु-पक्षी-प्रभृतीनां श्री-कृष्ण-लीला-परिकराणां मायातीतानां स्व-देहेष्व् अहं-भावः स्वीयेषु च माता-पित्रादिषु माता-पित्रादिभावो न माया-कल्पितः, किं तु सच्-चिद्-आनन्द-मय एव । यथा श्री-कृष्णस्य यशोदानन्दनादिषु माता-पित्रादि-भावः । तथैव राधादीनां श्री-कीर्तिदा-वृषभान्व्-आदिषु माता-पित्रादि-भावश् चिद्-आनन्द-मय एव । अभिमन्यु-प्रभृतिषु पति-भावस् तु मायिक एव । चिद्-रूपाणां श्री-राधादीनां चिद्-रूपेषु पतिष्व् अभिमन्यु-प्रभृतिषु सार्वकालिक-द्वेषान्यथानुपपत्त्या मध्ये पति-भाव-रूपा माया स्वांश-भूता श्री-योग-माययैव स्थापिता । प्राकृतीनां स्त्रीणां परिणेतृषु पति-भावस्य प्रापञ्चिकत्वाद् अनित्यत्वम् । गोपीनां तु परिणेतृषु पतिभावस्य माया-कल्पितत्वे भगवल्-लीला-तन्त्र-मध्य-वर्तित्वात् मायायाश् चास्या योगमायानुमोदितत्वाच् च नित्यत्वम् एवेति विशेषः । मोहनं तु तासां योगमाय्यैव गुणातीत्त्वान् न तु मायया । किं चात्र श्री-राधादिषु श्री-कृष्णस्य प्रेयसी-भावस्य, कृष्णे तासां प्रेयो-भावस्य च सच्-चिद्-आनन्द-मयत्वे सति तासां स्व-स्व-परिणेतृषु पति-भावस्य मायिकत्वम् एव तासां कृष्ण-भार्यात्व-साधकम् इति मतम् अभिज्ञ-संमतम् इति । केचित् तु ललित-माधवे माया-शब्देन योगमायैव उच्यते इत्य् आहुः । तन्-मते पति-भावोऽपि चिन्मय एव । तद् अपि द्वेषस् तयैव दुर्घट-घटना-पटीयस्या उपपादित इति । ये च राधायाः परोढत्वम् अमन्यमानाः कन्यात्वम् एवाहुस् तन्-मते तस्याः सर्व-गोपीभ्यः सकाशान् निकर्ष एवोपपद्यते स्म, न तूत्कर्षः । तथा हि भगवतो रुक्मिणी-लक्ष्म्य्-आदि-प्रेयसीभ्योऽपि गोपीनाम् उत्कर्षः प्रेमोत्कर्ष-मूल एव । प्रेम-तारतम्येन तस्य वश्यत्व-तारतम्यात् प्रेमोत्कर्षो वश्यत्वातिशय-ज्ञापक एव भवेत् । आसां च प्रेमोत्कर्ष-ज्ञाने श्री-भगवता श्रीमद्-उद्धवेन च लोक-धर्मोल्लङ्घनम् एव हेतुर् उपन्यस्तः । तच् च भगवद्-वाक्यम्, यथा—एवं मद्-अर्थोज्झित-लोक-वेद-स्वानाम् इति । न पारयेऽहं निरवद्य-संयुजाम् इति च । उद्धव-वाक्यं, यथा—आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम् इत्य् आदि च । यदि श्री-राधायाः कन्यात्वम् एव तत्र च सति—नन्द-गोप-सुतं देवि पतिं मे कुरु ते नमः इति श्री-कृष्ण-पति-भावान् न लोक-वेदातिक्रमः । तत्र च सति तस्या भगवद्-उद्धव-विषयत्वाभावात् प्रेमोत्कर्षः श्री-भागवत-मते केन प्रकारेण ज्ञेय इत्य् अन्याभ्योऽपि परोढाभ्यो गोपीभ्यो निकर्ष इति न तन्-मतम् अस्मत्-प्रभु-संमतम् । ननु च श्री-राधा हि कृष्णस्य स्वरूप-भूता ह्लादिनी शक्तिर् एव । तस्या वस्तुतः स्वीयत्वेन न तु परकीयात्वम् घटते । सत्यम् । राधा-कृष्णाव् अस्माभिर् उपास्येते लीला-विशिष्टाव् एव, न तु लीला-रहितौ । लीलायाः शुक-पराशर-व्यासादि-प्रोक्तत्वे ऽपि श्री-शुक-प्रोक्तैवास्माकम् परमाभीष्टा । तस्यां च गोपीनां परकीयात्व-दर्शनात् सर्व-गोपी-शिरोमणिः सापि परकीयैव । ननु दाम्पत्येन दुर्यशो-निबन्धनं न मनो-दुःखं नापि श्वश्रू-ननन्दादिकं रुक्मिण्य्-आदौ दृष्टम् । गोपीषु तु तत् तद् दृश्यत इत्य् एतद्-अंशेन दुःखाधिक्यम् एवासां रुक्मिण्य्-आदिभ्यः सकाशाद् अपकर्ष-हेतुर् अस्तु । मैवम् । रागानुराग-महाभाववतीनां व्रज-देवीनां यानि यानि यावन्त्य् एव लौकिक-दुःखानि तानि तानि तावन्ति सुखान्य् एव भवन्ति । यद् वक्ष्यते –

दुःखम् अप्य् अधिकं चित्ते सुखत्वेनैव रज्यते । यतस् तु प्रणयोत्कर्षात् स राग इति कीर्त्यते ॥ [u.né. 14.126] इति ।

Page 44: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

अत एवाहुर् महा-भाव-लक्षण-व्याख्यायां श्रीमज्-जीव-गोस्वामि-चरणाः । दुःखस्य परम-काष्ठा कुल-वधूनां स्वयम् अपि परम-सुमर्यादानां स्वजनार्य-पथाभ्यां भ्रंश एव । नाग्न्य्-आदिर् न च मरणम् । ततश् च तत्-तत्-कारितया प्रतीतोऽपि कृष्ण-सम्बन्धः सुखाय कल्पते । सा च आरम्भतो व्रज-देवीष्व् एव दृश्यते । पट-महिषीषु सम्भावयितुम् अपि न शक्यते । तद् एवम् एव ता एवोद्दिश्य उद्धवः स-चमत्कारम् आह या दुस्त्यजम् आर्य-पथं स्वजनं च हित्वा इति । अत्र तासाम् आश्रित्यैव प्रवृत्तोऽनुरागो महाभाव इति व्याख्यया रागस्य परमेयत्ता यदा भवेत् तदैव महाभावस्योदय इति महाभावोदय-व्यञ्जिका राग-परमेयत्तैव । सा च राग-परमेयत्ता तदैव भवेत् यदा समस्त-दुःखातिशय-सीमा-रूप-स्वजनार्य-पथ-भ्रंश-करण-शीलः कृष्ण-सम्बन्धः सुखाय भवति, नान्यदा इति । अतोऽप्रकट-लीलायां यदि स्वजनार्य-पथ-भ्रंश-करण-शीलत्वम् श्री-कृष्ण-सम्बन्धस्य नैवास्ति तदा रागस्यापि परमेयत्ता नास्ति । तस्याम् असत्यां महाभावस्याप्य् अनूदय इति नैतत् समञ्जसम् । तस्मात् प्रकटायां च लीलायां स्वजनार्य-पथ-भ्रंश-करणम् औपपत्यं तेषां स्वेच्छाभिमतं मतम् । अप्रकट-लीलायां दाम्पत्यं तु परेच्छाभिमतम् मतम् । अतः साधूक्तं तैर् एव परम-कृपालुभिः—

स्वेच्छया लिखितं किंचित् किंचिद् अत्र परेच्छया । यत् पूर्वापर-सम्बद्धं तत् पूर्वम् अपरं परम् ॥ इति ।

न चौपपत्ये साहित्य-दर्पण-कारस्यासंमतिर् इति भेतव्यम् ।

नातीव-सङ्गतत्वाद् भरत-मुनेर् मत-विरोधाच् च । साहित्य-दर्पणीया न गृहीता प्रक्रिया प्रायः ॥ [ना.च. 2]

इति नातिका-चन्द्रिकोक्तेर् ग्रन्थ-कृद्भिर् एव तन्-मतस्यानङ्गीकाराद् इति । किं च, गुरु-विप्राग्नि-साक्षिके व्रज-सुन्दरीणां श्री-कृष्णेन परिणये व्यवस्थापिते सति उपक्रमतः सर्व एवोज्ज्वल-नीलमणिर् विपर्यस्तार्थ एव कृतः स्यात् । तथा हि—पत्नी-भावाभिमानात्मा इति समञ्जसा-लक्षणेन तासु प्रसक्तेन रागेणैवार्पितात्मानो लोक-युग्मानपेक्षिताः इत्य् आदि-लक्षिते तासां स्वभावेऽपलापिते सति पर-सुन्दरीभ्य उत्कर्षे हीयमाने मूल-भूतस्य स्थायिभावस्यैवाव्यवस्थायां सत्यां सङ्केती-कृत-कोकिलादि-निनदं इति, तत्रैव परमोत्कर्षः शृङ्गारस्य प्रतिष्ठितः इत्य् आदि-वाक्यैः कष्ट-कल्पनया सङ्गमितैः कथय किं फलम् इति । तत्-तल्-लक्षणोदाहरणादिकम् आपाततो बोधनार्थम् एव, न तु ग्रन्थ-कृतां हार्दाभिप्राय-सम्बद्धम् इति चेत्, तेषु, श्रीमन्-निरवधि-करुणेषु परम-भक्त-सुहृद्-वरेषु भङ्ग्या विप्रलिप्सुत्वारोप एवेत्य् अलं बहु-विचार-विलसितेनेति ।

तिर्यग्-योनिम् अवाप कर्म-वशतो विष्णुः स चेत्य् उक्तिमच् छास्त्रं गारुडम् अत्यसह्यम् अपि नो कस्यापि तत्-संमतम् । व्यासो भागवतस्य तस्य च भवेत् कर्ता तद् अप्य् आदराद् आराध्यः स गतिश् च तत्र नितराम् आगोऽस्ति केषाम् अपि ॥

गारुद-वचनं च, यथा— ब्रह्मा येन कुलालवन् नियमितो ब्रह्माण्ड-भाण्डोदरे

Page 45: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

विष्णुर् येन दशावतार-गहने क्षिप्तो महा-सङ्कटे । रुद्रो येन कपाल-पाणि-पुटके भिक्षाटनं कारितः सूर्यो भ्राम्यति नित्यम् एव गगने तस्मै नमः कर्मणे ॥ इति गरुड-पुराणीयः श्लोको भगवत्-सन्दर्भ-धृतो दृश्यः ॥21॥ विष्णुदासः: ननूपपतौ परमोत्कर्षत्वं भवतैव केवलम् उच्यते । अन्यत्र प्रत्युतास्मिन् न्यूनत्वं श्रुतम् अस्ति । तत्राह सत्यम् । लघुत्वम् इति ॥21॥

—o)0(o—

|| 1.22 ||

तथा च प्राञ्चः—

शृङ्गार-रस-सर्वस्वं शिखि-पिच्छ-विभूषणम् । अङ्गीकृत-नराकारम् आश्रये भुवनाश्रयम् ॥22॥

श्री-जीवः: रस-निर्यास-स्वादार्थम् इत्य् एव प्राचीन-तदीय-महा-भक्त-श्री-लीला-शुक-मतेन द्रढयति—तथा च प्राञ्च इति । भुवनाश्रयम् अपि अङ्गीकृतः स्वीकृत आत्मीयत्वेन व्यञ्जितो नराकारो न तु देवाकारो येन । यद् वा, स्वावतारेण स्वीकृता नर-जातिर् येन तम् । तथा शिखि-पिच्छ-विभूषणं गोपालाकारोचित-वेष-लीलादिकम् । किं च शृङ्गार-रसस्य सर्वस्व-रूपम् आश्रयम् इत्य् अर्थः ॥22॥ विश्वनाथः: व्यवस्थापितम् एवार्थं प्राचीन-महानुभाव-परम-भक्त-श्री-लीला-शुक-मतेन द्रढयति—तथा चेति । शिखि-पिच्छ-विभूषणत्वं गोपाङ्गना-रमणस्यासाधारणो धर्मः । शृङ्गार-रसः सर्वस्वं यस्येति बहु-व्रीहिणा कृष्णः सोऽपि गत-सर्वस्वो रङ्क इति भवतीति व्यज्यते । शृङ्गार-रसस्य सर्वस्वम् इति तत्-पुरुषेण शृङ्गार-रसोऽपि तं विना स्वस्य वैयर्थ्यं जानातीति । स च शृङ्गार औपपत्य एव परमोत्कृष्टस् तत्र च तस्य श्री-कृष्णस्य लघुत्वे सति कथं तम् एव श्री-लीला-शुकः आश्रयते । यद् वा, तस्य लघुत्वे कुतः शृङ्गार-रस-सर्वस्वीभूतत्वम् इत्य् अभिप्रायः । अङ्गी मुख्यस् तथाभूतीकृतो नराकारो येन तम् । येन शुक्लीकृता हंसाः इतिवत् च्विः । अन्ये वैकुण्ठ-नाथस्य देवाकारा मत्स्य-कूर्माद्य्-आकाराश् च एतद्-अङ्ग-भूता इति भावः । भुवनान्य् एवाश्रयास् त्रिजगन्-मोहनत्वाद् आलम्बनी-भूतानि यस्य तम् ॥22॥ विष्णुदासः: न किम् अपि ॥22॥

—o)0(o—

|| 1.23-24 ||

अनुकूल-दक्षिण-शठा धृष्टश् चेति द्वयोर् अथोच्यन्ते । प्रत्येकं चत्वारो भेदा युक्तिभिर् अमी वृत्त्या ॥23॥ शाठ्य-धार्ष्ट्ये परं नाट्य-प्रोक्ते उपपतेर् उभे ।

Page 46: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

कृष्णे तु सर्वं नायुक्तं तत्-तद्-भावस्य सम्भवात् ॥24॥ श्री-जीवः: तद् एतद् अभिमतं अभिव्यज्य प्रकृतः श्री-कृष्ण-रूपम् आलम्बनम् एव विवृण्वन् तस्य लीला-विशेषेषु वैशिष्ट्यम् आह अनुकूलेति । द्वयोः पत्य्-उपपत्योः । वृत्त्या चेष्टया ॥23॥ तद् एवोपपादयति शाठ्य्-धार्ष्ट्ये परं नाट्येति । यद्यप्य् उपपतेर् अङ्गिनि रसे वर्णनीयता नास्ति तथाप्य् अङ्गेऽस्तीति तथोक्तम् । तत्-तद्-भावस्य पतित्वोपपतित्व-लीला-व्यञ्जक-प्रेम-विशेषस्य ॥24॥ विश्वनाथः: द्वयोः पत्य्-उपपत्योः । वृत्त्या चेष्टया ॥23॥ तत्-तद्-भावस्य पतित्वोपपतित्व-रूपस्य । यद् वा शाठ्य-धार्ष्ट्यादेः ॥24॥ विष्णुदासः: द्वयोः पत्य्-उपपत्योः । वृत्त्या चेष्टया । नाट्ये नाट्य-शास्त्रे । परं केवलम् उपपतेर् एव ॥23-24॥

—o)0(o—

|| 1.25-26 ||

तत्रानुकूलः— अतिरक्ततया नार्यां त्यक्तान्य-ललना-स्पृहः ।

सीतायां रामवत् सोऽयम् अनुकूलः प्रकीर्तितः ॥25॥ राधायाम् एव कृष्णस्य सुप्रसिद्धानुकूलता ।

तद्-आलोके कदाप्य् अस्य नान्या-सङ्गः स्मृतिं व्रजेत् ॥26 ॥ श्री-जीवः: राधायाम् एवेति । तद् आलोके तस्या आलोके सत्य् उपलक्षणात्वात् श्रवणे स्मरणे च सतीत्य् अर्थः । सार्वदिक्त्वाभावान् न श्री-राम-सीता-दृष्टान्तत्वं न पर्याप्तम् इति न मन्तव्यम् । तस्यैक-पत्नी-व्रत-धरस्य मनसाप्य् अन्य-नारी-स्पृहा अन्याय्यत्वाद् अनन्य-गतेस् तद्-एक-स्पृहत्वं न दुर्घटम् । तस्य तु सतीष्व् अप्य् अन्य-बहुल-वनितासु तस्या दर्शने सति तासां स्वस्मिन् पर-प्रेमवतीनां विस्मरणं दुर्घटम् । तथापि तज्-जातम् इत्य् एवम् अत्रैवानुकूलस्य परम-पर्याप्तत्वं तद्-आलोके इत्य् अनेन दर्शितम् । तथा च रास-लीलायां ताम् आदायान्तर्धाय दुःखिता अपि तास् तेन नानुसंहिता । इत्थम् एव गीत-गोविन्दे [3.1] राधाम् आदाय हृदये तत्याज व्रज-सुन्दरीः ॥25-26॥ विश्वनाथः: नार्याम् एकस्याम् अत्यनुरक्ततया हेतुना त्यक्ता अन्य-ललना-विषयिणी स्पृहा येन इति स्पृहा-मात्रस्यैव निषेधात् ललनान्तराभाव-पक्षो निरस्तः ॥25॥ तद्-आलोके तस्या राधाया आलोके सति । तद्-उपलक्षणत्वात् श्रवणे स्मरणे च सतीत्य् अर्थः । अत एक-पत्नी-व्रत-धरस्य श्री-रामस्य सीतायाम् आनुकूल्यं सुघटम् एव । अस्य पुनर् बहु-वल्लभस्य तस्याम् आनुकूल्यं दुर्घटम् अपि तद्-इतर-सर्व-प्रेमवती-विस्मारक-तदीय-परमाद्भुत-प्रेमातिशय एव घटयतीति द्योतयित्वा रास-निष्ठाद् अप्य् आनुकूल्याद् एतन्-निष्ठस्यानुकूल्यस्य प्रेम-मूलकः परमोत्कर्षो ध्वनित इति । अत एव रास-लीलायां ताम् आदायान्तर्धाय दुःखिता अप्य् अन्यास् तेन दुःखितत्वेन नानुसंहिताः । इत्थम् एव गीतम् [गी.गो. 3.1] राधाम् आदाय हृदये तत्याज व्रज-सुन्दरीः ॥26॥

Page 47: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

विष्णुदासः: न किम् अपि ॥25-26॥

—o)0(o—

|| 1.27 ||

वैदग्धी-निकुरम्ब-चुम्बित-धियः सौन्दर्य-सारोज्ज्वलाः कामिन्यः कति नाद्य वल्लव-पतेर् दीव्यन्ति गोष्ठान्तरे ।

राधे पुण्यवती-शिखा-मणिर् असि क्षामोदरि त्वां विना प्रेङ्खन्ती न परासु यन् मधुरिपोर् दृष्टात्र दृष्टिर् मया ॥27॥

श्री-जीवः: तद् एतद् अनुसृत्य स्वयम् उपश्लोकयति वैदग्धीति । तद् इदं वृन्दावनम् । त्वां विना तव विरहे सति परासु मुर-रिपोर् दृष्टिर् मया सदा तादृश-लीला-वनाधिष्ठात्र्यापि प्रेङ्खन्ती प्रकृष्टतया चलन्ती न दृष्टा ॥27॥ विश्वनाथः: वैदग्धीति वृन्दावनम् । त्वां विना । तव विरहे सतीत्य् अर्थः । तेन तत्-स्मरण-व्यञ्जनया तद्-आलोके इति लक्षण-सङ्गतिः । प्रेङ्खन्ती चलन्ती ॥27॥ विष्णुदासः: वैदग्धीति । कृष्णे आसक्तिं सम्पादिनी राधां प्रति वृन्दोक्तिः । असमानोर्ध्व-सौन्दर्य-वैदग्ध्यादीनाम् नित्याश्रयत्वेऽपि तस्याः केवलं यत् पुण्यवती-शिखामणित्वेनैव कथनं, तत् तु तस्या वाम्याद्य्-उद्भवाभावार्थम् । तद्-उद्भवे सति तु कृष्णे तस्या आसक्ति-सम्पादनं दुर्घटम् इति । प्रेङ्खन्ती कुटिलं गच्छन्ती । तथैवोक्तं श्री-जयदेव-चरणैः—कंसारिर् अपि संसार-वासनाबद्ध-शृङ्खलाम् [ङीतङ् 3.1] इत्य् आदिना ।

भ्रूवल्ली-चलनैः कयापि नयनोन्मेषैः कयापि स्मित- ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि । गर्वाद् भेद-कृतावहेल-विनय-श्री-भाजि राधानने सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥ [पद्या. 259]

इति पद्यावल्यां उमापतिधरोक्त्यापि । अलङ्कार-कौस्तुभे [5.52] च

नान्यस्याः सदनं प्रयाति स मया सम्प्रार्थ्यमानोऽपि च प्रायो मे हृदयं दुनोति ललिते तासां मनस् तापतः । आरामे रमते ममैव सततं मद्-वर्त्म संवीक्षते स्वप्नेऽपि प्रतिकूलतां न गतवान् कृष्णः सतृष्णो मयि ॥ 27 ॥

—o)0(o—

|| 1.28 ||

धीरोदात्तानुकूलो, यथा—

कुवलय-दृशः सङ्केत-स्था दृग्-अञ्चल-कौशलैर् मनसिज-कला-नाटी-प्रस्तावनाम् अभितन्वताम् ।

Page 48: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

न किल घटते राधा-रङ्ग-प्रसङ्ग-विधायिता व्रत-विलसिते शैथिल्यस्य च्छटाप्य् अघ-विद्विषः ॥28॥

श्री-जीवः : पूर्वं धीरोदात्तादय उदाहृता एव, सम्प्रति तद्-अनुसारेण तत्-तद्-भाव-मिश्रादीन् उदाहरति धीरोदात्तानुकूलो यथेत्य् आदिभिः । तत्र कुवलय-दृश इत्य् अत्रापि श्री-राधा-sakéhà prati वृन्दा-वचनम् । सङ्केतस्थाः श्री-राधिकाभिसार-वर्त्मनि नानुकुञ्जान् सङ्केतास्पदीकृत्याधितिष्ठन्त्यः । नाटी-शब्देन नाट्य-प्रबन्ध-विशेषा नाटिकोच्यते । प्रस्तावना-शब्देन तु तद्-अर्थ-सङ्क्षेप-व्यञ्जना-मयो नटी-निर्दिष्टः प्रथमो भागः । किं चात्र न किल घटत इति सम्भावना-मात्र-ज्ञेय-भावत्वेन तस्य गम्भीरत्वम् । गाम्भीर्याच् च तस्यावश्यक-कृत्य-विशेष-व्याज-मय-सान्त्वन-वचनेनैव क्रम-शस्तास् त्यजति न तु रूक्ष-मुद्रयेति प्राप्तत्वाद् विनयित्वम् । तथापि तास् तत्र नाना-भङ्गिभिर् विघ्नं कुर्वतीः प्रति कोपानुद्भावनात् क्षन्तृत्वम् । यतस् ता दुःखं न प्राप्नुवन्त्व् इति भावना-जातेऽपि करुणत्वम् । स्पष्टतया तथोक्तेः सुदृढ-व्रतत्वम् । विनयित्वाद् एव व्यक्ताद् आत्म-श्लाघित्वाभाववत्त्व-लक्षणम् अकत्थनत्वम् । तथाप्य् अन्ततस् तु श्री-राधा-लक्षण-परम-प्रेयसी-लाभात् गर्वो वर्तत एवेति गूढ-गर्वत्वम् । तत्र विघ्न-शङ्कया झटिति गमनात् व्यक्तं सुसत्त्व-भृत्त्वम् इति धीरोदात्तत्वं व्यक्तम् । अनुकूलत्वं च तत्-तत्-सर्व-परित्याग-पूर्वक-तद्-अतिसरणां स्पष्टम् एव ॥28॥ विश्वनाथः : भक्ति-रसामृत-सिन्धौ धीरोदात्तादय उदाहृता एव । सम्प्रति तद्-भाव-मिश्रान् अनुकूलादीन् उदाहरति धीरोदात्तेति ।

गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः । अकत्थनो गूढ-गर्वो धीरोदात्तः सुसत्त्व-भृत् ॥ [भ.र.सि. 2.1.226]

इत्य् एवं लक्षणो धीरोदात्तश् चासौ अनुकूलश् चेति सः कुवलयेति । राधाम् अनुस्मरन्तं श्री-कृष्णं दूराद् आलोक्य चित्रां प्रति ललितायाः साश्वास-वचनम् । नाटी नाट्यम् । प्रस्तावना तद्-अर्थं सङ्क्षेप-व्यञ्जना-मयी प्रथमा प्रवृत्तिः । ताम् अभि श्री-कृष्ण-दृष्टाभिमुखतया तन्वताम् । सङ्केतस्थाः श्री-कृष्णाभिमुख-वर्त्म-निकट-स्थ-कुञ्जान् सङ्केतास्पदी-कृत्य तिष्ठन्त्यः । प्रस्तावनाम् इति । प्रस्तौतेर् ण्यन्ताद्युटा । कन्दर्प-कला-नाट्यं मया प्रस्तुतीकृतम् इत्य् एकैकशस् तास् तं ज्ञापयित्वा तस्मात् स्वयम् अत्र नृत्य मां च नर्तयेति व्यञ्जनन्त्व् इत्य् अर्थः । अत्र श्री-कृष्णस्य गाम्भीर्यं परम-चतुराभिर् अपि ताभिस् तच्-चित्त-वृत्तानवगाहात् । त्वां कला-नाट्य-रङ्ग एव नर्तिष्यामि किन्तु गो-सम्भालनं सम्प्रत्य् अग्रतः प्रदेशे आवश्यकम् । तस्मात् क्षण-मात्रं तत्र मद्-गमनम् अनुमन्यस्व । इति प्रत्येकं ताः प्रति दृग्-अञ्चलेनैव ज्ञापनात् । विनयित्वम् । तद् अपि नाना-भङ्गिभिर् विघ्नम् एव कुर्वतीस् ताः प्रति कोपानुद्भवात् क्षन्तृत्वम् । तासां स्व-विरह-दुःसह-दुःखानुसन्धानात् करुणत्वम् । राधायाम् एव यो रङ्गस् तदीय-कन्दर्प-कला-नाट्य-सम्बन्धी तत्रैव प्रकृष्टं सङ्गं नृत्य-नर्तनासभ्यत्व-लक्षण-कृतेषु आसक्तिं विधातुं शीलं यस्य तस्य भावस् तत् ता सैव व्रतं तस्य विलसिते अनुष्टान-विषये शैथिल्यस्य छटापि न घटते न सम्भवतीति सुदृढ-व्रतत्वम् । हे श्री-राधे सर्व-गोपी-प्रतारण-पण्डितस् त्वय्य् एवाहम् अनुरागी इति तां प्रति स्व-प्रेम-वश्यतत्वय्स अकथनात् अकत्थनत्वम् । मादृशः प्रेमी सम्भोग-सौख्यवान् सती-

Page 49: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

व्रत-ध्वंस्य् अपि सर्व-धार्मिक-श्लाघ्योऽन्यो नास्तीति गर्वस्याप्रकटनात् गूढ-गर्वत्वम् । अघ-विद्विष इति सुसत्त्व-भृत्त्वम् । अनुकूलत्वं सर्वत्रैव स्पष्टम् एव ॥28॥ विष्णुदासः : धीरोदात्तानुकूल इति । तत्र पूर्वोक्तं धीरोदात्त-लक्षणम्—

गम्भीरो विनयी क्षन्ता करुणः सुदृढ-व्रतः । अकत्थनो गूढ-गर्वो धीरोदात्तः सुसत्त्व-भृत् ॥ [भ.र.सि. 2.1.226] इति ।

कुवलय-दृश इति सङ्केत-स्थलां श्री-राधां प्रत्य् अभिसरन्तं श्री-कृष्णं पथि स्व-स्व-सङ्केत-स्थाभिर् व्रज-देवीभिर् विरचिताम् अपाङ्ग-भङ्गीं विलोक्य तासाम् अनुरोधात् कृष्णागमन-बाधाशङ्कया विमनस्काम् इव विशाखां प्रति श्री-ललितायाः स-युक्तिकाश्वास-वचनं मनसिज-कलैव नाटी नाटिका तस्यां प्रस्तावनं तत्-प्रतिपाद्य-वस्तुनो द्वारम् । राधा-रङ्गेत्य् आदिना तस्यां कृष्णस्यानुकूलत्वं व्यक्तम् एव । अत्रानुकूल्यस्य प्राधान्य-विवक्षया धीरोदात्तोक्त-गुणाः कार्त्स्न्येन नोदाहृताः । किन्तु सुदृध-व्रतत्वं तथा स्वैक-प्रियत्व-बुद्ध्या नाना-भाव-प्रकाशिनीभिस् ताभिस् तद्-एकानुकूल्य-निष्ठस्य श्री-कृष्णस्य नयानवगाहाद् गाम्भीर्यत्वं चेति गुण-द्वयम् एव व्यक्तम् उक्तम् । पूर्वं तु केवल-धीरोद्दोदाहृतौ सर्व एव गुणा दर्शिताः सन्ति । तथा हि –

वीरं-मन्य-मद-प्रहारि-हसितं धौरेयम् आर्तोद्धृतौ निर्व्यूढ-व्रतम् उन्नत-क्षिति-धरोद्धारेण धीराकृतिम् । मय्य् उच्चैः कृत-किल्बिषेऽपि मधुरं स्तुत्या मुहुर् यन्त्रितं प्रेक्ष्य त्वां मम दुर्वितर्क्य-हृदयं धीर् गीश् च न स्पन्दते ॥ [भ.र.सि. 2.1.227] ॥28॥

—o)0(o—

|| 1.29 ||

धीर-ललितानुकूलो, यथा—

गहनाद् अनुरागतः पितृभ्याम्

अपनीत-व्यवहार-कृत्य-भारः । विहरन् सह राधया मुरारिर्

यमुना-कूल-वनान्य् अलंचकार ॥29॥

श्री-जीवः : गहनेति । नान्दीमुखीं प्रति पौर्णमासी-वचनम् । गहनाद् इति सम्यक् पर्यालोचयितुम् अशक्यत्वात् । गहना कर्मणो गतिः इतिवत् । गहणं गह्वरे दुःखे विपिने कलिलेऽपि च इति विश्व-प्रकाशात् । अत्र यमुना-कूल-वनान्य् अलंचकारेति विदग्धत्वं नव-तारुण्यवत्त्वं चेति बोधितम् । पूर्वत्र विहार-शोभा-वैचित्र्यापरत्व-शोभातिशय-दृष्ट्या तद्-अलङ्करणापत्तेः । विहरन्न् इति । परिहास-रसस्य क्रोडीकृतत्वात् परिहास-विशारदत्वं पितृभ्यां भारापनयनेनैव निश्चिन्तत्वं स्पष्टम् । आस्तां तावत् परम-स्वैर-लीलत्वेनैवेति भावः । यत्र पितृभ्याम् अन्यैः कार्यमाणं गोचारणादिकम् अपि स्वैर-लीलत्वेनैवावगम्यते । न त्व् अन्यत्रैव भारत्वेन । तद् उक्तं—व्रजे विक्रीडतोर् एवं गोपाल-च्छद्म-मायया इत्य् अत्र गो-पालनम् एव छद्म व्याजो यस्यां तया मायया

Page 50: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

प्रतारण-शक्त्या व्रजे विक्रीडतोर् इति क्रीडैवाभीष्टं गोपालनं त्व् अन्यथापि स्याद् इति भावः । राधया सह विहरन्न् इत्य् अपि विहारानवच्छेद-प्राप्त्या प्रेयसी-वशत्वं चेति धीर-ललितत्वं दर्शितम् । अविच्छेद-विहाराद् अनुकूलत्वम् अपीति धीर-ललितानुकूलत्वं स्पष्टम् एव । तत्र धीर-ललित-लक्षणे प्रायः-शब्दस् तस्य बहिर् व्यक्ती-करणाभावाद् इति भावः ॥29॥ विश्वनाथः : गहनाद् इति । नान्दीमुखीं प्रति पौर्णमास्या वचनम् । गहनात् निर्वक्तुम् अशक्यात् ।

विदग्धो नव-तारुण्यः परिहास-विशारदः । निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥ [भ.र.सि. 2.1.230] इति ।

इति धीर-ललित-लक्षणम् । अत्रापनीतेति निश्चिन्तत्वम् । विहरन्न् इति परस्मैपद-प्रयोगेण प्रेयस्यानन्द-दान-तात्पर्यावगमात् प्रेयसी-वशत्वम् । वर्तमान-प्रयोगेण तयैव सह विहारानवच्छेदात् कान्तान्तर-त्यागात् अनुकूलत्वम् । वनानीति बहु-वचने एकत्र वने विहृत्य पुनर् अन्यत्र तिरोधाय स्थित्वा तत्राप्य् अन्विष्यन्त्या तया स्वं दृष्टवत्या परिहसन्त्या विहृत्य पुनर् अन्यत्रापि तथा तथा विलासाविष्कारात् परिहास-विशारदत्वम् । अलंचकारेत्य् अलं-पदेन विदग्धत्वं वैदग्ध्य-मय-विहारस्यैव तत्-प्रदेश-साफल्यापादकत्वात् नव-तारुण्यं तु सर्वत्रैवानुस्यूतम् ॥29॥ विष्णुदासः : धीर-ललितानुकूल इति । धीर-ललितस्य लक्षणं—

विदग्धो नव-तारुण्यः परिहास-विशारदः । निश्चिन्तो धीर-ललितः स्यात् प्रायः प्रेयसी-वशः ॥ [भ.र.सि. 2.1.230] इति ।

गहनाद् इति श्री-राधा-कृष्णयोः स्वैर-लीला-माधुर्यानुभवेन हृष्ट-मानसा वृन्दा नान्दीमुखीं प्रति प्राह गहनात् परम-रहस्यत्वेन इतर-जनैर् दुरवगाहात् । राधयेति तस्यां कृष्णस्यानुकूलत्वं स्पष्टम् एव । अत्रापि पूर्व-रीत्या केवल-निश्चिन्तत्वं कथितम् । पूर्वं तु लक्षणोक्ताः सर्व एव गुणाः कथिताश् च सन्ति । यथा—

वाचा सूचित-शर्वरी-रति-कला-प्रागल्भ्यया राधिकां व्रीडा-कुञ्चित-लोचनां विरचयन्न् अग्रे सखीनाम् असौ । तद्-वक्षो-रुह-चित्र-केलि-मकरी-पाण्डित्य-पारं गतः कैशोरं सफली-करोति कलयन् कुञ्जे विहारं हरिः ॥ [भ.र.सि. 2.1.231] इति ।

विदग्ध-माधवे—

कठोरा भव मृद्वी वा प्राणास् त्वम् असि राधिके । अस्ति नान्या चकोरस्य चन्द्रलेखां विना गतिः ॥ [वि.मा. 5.31]

तत्रैव—

स्मर-क्रीडा-लुब्धः पशुप-रमणीषु स्फुटम् अहं तथाप्य् अक्ष्णोर् वर्तिस् त्वम् असि मम दिव्याञ्जन-मयी । तपाद्याः किं भृङ्गः पृथुलं र्तु-लक्ष्मीर् न भजते रसोल्लासाद् एनं तद् अपि हि मधु-श्रीर् मदयति ॥ [वि.मा. 5.33] ॥29॥

—o)0(o—

Page 51: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

|| 1.30 ||

धीर-शान्तानुकूलो, यथा—

व्रध्नोपास्ति-विधौ तव प्रणयितापूरेण वेशं गते क्ष्मा-देवस्य कथं गुणोऽप्य् अघरिपौ द्राग् अद्य संचक्रमे

बुद्धिः पश्य विवेक-कौशलवती दृष्टिः क्षमोद्गारिणी वाग् एतस्य मृगाक्षि रूढ-विनया मूर्तिश् च धीरोज्ज्वला ॥30॥

श्री-जीवः : व्रध्नेति । धीर-शान्तानुकूलत्वम् अत्र स्पष्टम् एव । व्रध्नः सूर्यः । एतद्-उपासना लीला श्री-राधायाः । चन्द्रावल्यास् तु चण्डिकोपासना-रूपेति परम्परोपदेश-लब्धम् । एवम् उत्तरत्रापि ज्ञेयम् ॥30॥ विश्वनाथः : धीर-शान्तेति । तल्-लक्षणम्—

शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः । विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥ [भ.र.सि. 2.1.233] इति ।

व्रध्नेति । जटिला-संनिधाव् अपि राधा-कर्णे विशाखोक्तिः । व्रध्नः सूर्यः । तव प्रणयितापूरेणेत्य् आदिना गुरु-जन-संनिहिताया अपि तव त्यागाशक्तेस् त्वन्-मात्रैक-गताव् अस्मिन्न् अन्यालक्षितम् । किंचिद् अपाङ्गामृतम् अर्पयेति ध्वनिः । तेन चानुकूलत्वं व्यक्तम् । बुद्धिः पश्येति विवेचकत्वम् । दृष्टिः क्षमोद्गारिणीति क्लेश-सहत्वम् । स्वाभाविक-चाञ्चल्य-त्याग एवात्र क्लेशः । राग इति विनयित्वं मूर्तिश् च । धीरेति शम-प्रकृतिकत्वम् । अत्र तस्यात्माराम-शिखामणित्वं व्रज-प्रेम्णा यन् निह्नुतम् अस्ति तद् एवात्र प्रकृति-शब्देन वाच्यम् । अत्र क्ष्मादेवस्य कथं गुण इति तेनाघरिपुर् अयम् अद्य ब्घरिपुर् अयम् अद्य ब्राह्मण इव दृश्यते ततश् चोपमायां सत्यां शान्त-शृङ्गार-रसयोर् अङ्गाङ्गिभावो न विरुद्ध्यते । यद् उक्तं—साम्येन वचनेऽपि चेति पूर्व-ग्रन्थ एव ॥30॥ विष्णुदासः : धीर-शान्तानुकूल इति । धीर-शान्तस्य लक्षणं यथा तत्रैव—

शम-प्रकृतिकः क्लेश-सहनश् च विवेचकः । विनयादि-गुणोपेतो धीर-शान्त उदीर्यते ॥ [भ.र.सि. 2.1.233] इति ।

व्रध्नेति कदाचिद् गुर्व्-आदेः सुष्ठु निर्बन्ध-वशाद् अलब्ध-रहः-कृष्ण-सङ्गायाः श्री-राधाया उत्कण्ठोद्रेकं प्रत्यक्षं कयाचिद् अमितार्थया दूत्या सूर्य-पूजा-मिषतः राधा-सद्मनि प्रापितं विप्र-वेश-गूढः श्री-कृष्णं दृष्टा विशाखा श्री-राधिकां प्रति स-चमत्कार-m आह । व्रध्नः सूर्यस् तस्योपास्ति-विधौ उपासना-विधाने निमित्ते तव प्रणयिता-पूरेण हेतुना, क्ष्मा-देवस्य विप्रस्य । सञ्चक्रमे सञ्चचार । धीर-शान्तोक्ताः सर्व एव गुणाः कथिताः । तत्र बुद्धिर् इत्य् आदिना विवेचकत्वं दृष्टिर् इत्य् आदिना क्लेश-सहनत्वम् । वाग् इत्य् आदिना विनयित्वम् । मूर्तिर् इत्य् आदिना शम-प्रकृतिकत्वम् । अनुकूलं तु स्पष्टम् एव । सर्वा व्रज-सुन्दरीः सन्त्यज्य विप्र-वेशेनापि श्री-राधा-सङ्गैक-लालसत्वात् । पूर्वम् अपि रसामृत-सिन्धौ, यथा—

विनय-मधुर-मूर्तिर् मन्थर-स्निग्ध-तारो

Page 52: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

वचन-पटिम-भङ्गी-सूचिताशेष-नीतिः । अभिदधद् इह धर्मं धर्म-पुत्रोपकण्ठे द्विज-पतिर् इव साक्षात् प्रेक्ष्यते कंस-वैरी ॥ [भ.र.सि. 2.1.234] इति ॥30॥

—o)0(o—

|| 1.31 ||

धीरोद्धतानुकूलो, यथा—

सत्यं मे परिहृत्य तावक-सखीं प्रेमावदातं मनो

नान्यस्मिन् प्रमदाजने क्षणम् अपि स्वप्नेऽपि सङ्कल्पते । सार-ग्राहिणि गौरि सद्-गुण-गुरौ मुक्त-व्यलीकोद्यमे

मुद्रां किं नु मयि व्यनक्षि ललिते गूढाभ्यसूया-मयीम् ॥31॥ श्री-जीवः : सत्यं मे इति । हे गौरि व्यलीकम् अप्रियं तत्र मुद्रां किं न्व् इत्य् आदिना मात्सर्यवत्त्वं रोषणत्वं च । सार-ग्राहिणि सर्व-सद्-गुण-गुरौ मुक्त-व्यलीकोद्यमे मयीति अहङ्कारित्वं विकत्थनत्वं च । सत्यं मे इत्य् आदिना स्वधर्म-गोपन-वचसा मायावित्वम् । तेन क्वचित् स्खलन-व्यञ्जकेन चलत्वम् इति धीरोद्धतत्वम् । तत्रानुकूलत्वं च । क्वचिच् च तद्-अपराध-भञ्जनाय वैयग्र्यालक्ष्यते ॥31॥ विश्वनाथः : धीरोद्धत्तेति । तल्-लक्षणम्—

मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः । विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥ [भ.र.सि. 2.1.236] इति ।

सत्यम् इति । कृष्णाभिसार-मार्ग-स्थानां गोपीनां स्वामि-योगान् तेन कृष्णेन च दृग्-अन्ताद्यैर् मृषाकृत-तत्-तद्-आश्वासान् दूराद् एव दृष्टवतीं तस्य राधिकैकतान-चेतस्त्वं ज्ञात्वापि वाम्य-वशात् भो व्रज-नगरी-नागर ! साम्प्रतं मत्-सखीं सुखयित्वा अद्य वर्त्म-त्यक्ताः प्रतिश्रुत-स्व-विलासाः कामिन्योऽपि क्षणानन्तरं त्वया समाधेया इति नयन-वदन-ग्रीवादि-भङ्ग्यैव ब्रुवाणां ललितां प्रति तद्-वचनम् । अत्र सत्यम् इत्य् आदिना सङ्कल्पत इत्य् अन्तेन अनुकूलत्वम् । सार-ग्राहिणि सद्-गुण-गुराव् इत्य् आभ्यां अहङ्कारित्वं विकत्थनं च । मुक्तेति व्यलीकम् त्वद्-अप्रियं तस्योद्यमोऽपि मया मुक्तः पथि पथि ताश् चक्षुषापि न दृष्टास् तद् अपि त्वं मयि मिथ्या-दोषम् आरोपयसीति मायावित्वं रोषणत्वं च । मुद्रां किं न्व् इत्य् आदिना मात्सर्यवत्त्वं व्यक्तम् ॥31॥ विष्णुदासः : धीरोद्धतानुकूल इति । तत्र धीरोधत्तस्य लक्षणम्, यथा तत्रैव—

मात्सर्यवान् अहङ्कारी मायावी रोषणश् चलः । विकत्थनश् च विद्वद्भिर् धीरोद्धत उदाहृतः ॥ [भ.र.सि. 2.1.236] इति ।

सत्यम् इति कदाचिद् उपरोध-वशात् कयाप्य् अन्य-व्रज-सुन्दर्या सह कृष्णः क्रीडां कृत्वा प्रातर् धीरौद्धत्यम् अवलम्ब्य मानिनीं श्री-राधां प्रसादयितुं प्रथमतस् तद्-वयस्या-वृन्दा-मुख्यां ललितां प्रत्युवाच—सत्यं शपथः । प्रेम्णा अवदातं निर्मलम् ।

Page 53: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

मुक्तस् त्यक्तः व्यलीकस्यापराधस्य उद्यमोऽपि येन तस्मिन् मयि । अभ्यसूया दोषारोपस् तत्-प्रचूरां मुद्राम् आकारं किं नु कथं नु व्यनक्षि प्रकटयसि । अत्र मात्सर्यं विना धीरोद्धत-लक्षणोक्ताः सर्व एव गुणा दर्शिताः । तत्र सद्-गुण-गुराव् इत्य् अत्राहङ्कारित्वम् । मुक्त-व्यलीकोद्यम इत्य् अत्रापि श्लाघया विकत्थनत्वं, रस-पुष्ट्य्-अर्थं कदाचिद् अन्यासु गोपीष्व् अपि रतेः प्रसङ्गात् व्यलीकाचरणेऽप्य् एवं कपट-चातुरी-रचनान् मायावित्वं, मुद्राम् इत्य् आदिभिः साटोप-वचनात् रोषणत्वं चञ्चलत्वं च सूचितम् । सत्यम् इत्य् आद्य-पद्यार्धे श्री-राधायां तस्यानुकूलत्वं व्यक्तम् एव पूर्वम् अपि रसामृत-सिन्धौ, यथा—

आः पापिन् यवनेन्द्र दर्दुर पुनर् व्याघुट्य सद्यस् त्वया वासः कुत्रचिद् अन्ध-कूप-कुहर-क्रोडेऽद्य निर्मीयताम् । हेलोत्तानित-दृष्टि-मात्र-भसित-ब्रह्माण्डाण्डः पुरो जागर्मि त्वद्-उपग्रहाय भुजगः कृष्णोऽत्र कृष्णाभिधः ॥

[bha.ra.si. 2.1.237] iti ||31||

—o)0(o—

|| 1.32-33 ||

अथ दक्षिणः— यो गौरवं भयं प्रेम दाक्षिण्यं पूर्व-योषिति ।

न मुञ्चत्य् अन्य-चित्तोऽपि ज्ञेयोऽसौ खलु दक्षिनः ॥32॥

यथा— तथ्यं चन्द्रावलि कथयसि प्रेक्ष्यते न व्यलीकं

स्वप्नेऽप्य् अस्य त्वयि मधुभिदः प्रेम-शुद्धान्तरस्य । श्रुत्वा जल्पं पिशुन-मनसां तद्-विरुद्धं सखीनां

युक्तः कर्तुं सखि स-विनये नात्र विश्रम्भ-भङ्गः ॥33॥

श्री-जीवः: अथ प्रथमे दक्षिण-लक्षणे तद् इदं विचार्यते दक्षिणे सरलोदारौ इत्य् अमर-कोशात् दक्षिणस् तावत् सरलः । स च पूर्व-ग्रन्थे सौशील्य-सौम्य-चरितो दक्षिणः कीर्त्यते बुधैः [भ.र.सि. 2.1.137] इति विशिष्य लक्षितः । सौशील्येन सुख-भाव-रूपेण मनो-धर्मेण सौम्यं सुकोमलं चरितं देहादि-चेष्टा यस्य स इत्य् अर्थः । अत्र तु रसे तम् अपि विशिष्य लक्षयति यो गौरवम् इति । यः खलु अन्य-चित्तोऽपि पूर्व-योषिति गौरवादिकं न मुञ्चति स दक्षिणो ज्ञेय इत्य् अन्वयः । अत्र यो गौरवं भयं प्रेमेति सौशील्यम् एव विशिष्य दर्शितम् । दाक्षिण्यं च विशिष्टस्य पूर्व-ग्रन्थोक्त-सामान्य-लक्षणांशस्य विशेष-लक्षणेऽप्य् अपेक्षणीयत्वाद् अत्र सौम्य-चरितत्वम् एव वक्तव्यम् । तच् च मनो-धर्मस्य गौरवादेर् अनुरूपम् एव, न तु लक्ष्यं दक्षिणत्वम् । लक्षणांश्-पूर्ण-लक्षणयोर् एकत्वानुपपत्तेः सति चैकत्वे पौनरुक्त्यस्य वैयर्थ्यापत्तेश् च । ततश् चायम् अर्थः । यः खलु अन्यस्यां परम-सद्-गुणायां कस्यांचित् तदीय-राग-विशेषेण पश्चात् बद्ध-चित्तोऽपि पूर्व-योषिति गौरव-मिश्रेण प्रेम्णा सन्तत-कृत-भजनायां कस्यांचिद् इतरस्यां न त्व् अन्यस्याम् इव शुद्ध-राग-विशेषेणातीव रमयन्त्यां गौरवानुसारि गौरवम् आदरं तथा भयं प्रेम-रत्यास् तस्याः स्वहेतुक-प्रेम-भङ्गेनानिष्टाशङ्कां तथा प्रेम तद्-दुःखाशङ्कया प्रधानं स्नेह-लक्षणं स्नेह-लक्षणतया दाक्षिण्यं दाक्षिण्य-

Page 54: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

शब्दोक्त-सौम्य-चरितत्वं च न मुञ्चति सोऽसौ दक्षिण इति । देवी रुक्मिणी । रुक्मिणी द्वारवत्यां तु इति पुराण-प्रसिद्ध-वचनात् ॥32-33॥ विश्वनाथः : पूर्व-योषिति प्रथमं यस्याम् आसक्ति-प्रसक्ती अभूतां तस्याम् । अन्य-चित्तः अन्यस्यां तद्-उत्तर-काल-प्राप्तायां नवीनायां चित्तं यस्येति तत्रैवासक्त्य्-आधिक्यं सूचितम् ॥32॥ तथ्यम् इति । नान्दीमुखी-वाक्यं त्वं सत्यं ब्रूषे । किं त्व् अत्याक्षेप-लब्धम् । व्यलीकम् अप्रियम् । अपराध इत्य् अर्थः । तत्र हेतुः प्रेमेति । शुद्धान्तरेण दाक्षिण्यम् । स-विनये इति गौरवम् । विनय-कारणत्वेन भयं च ॥33॥ विष्णुदासः: यो गौरवम् इति । दाक्षिण्यं सारल्यम् ॥32॥ सखी-मुखात् कृष्ण-कृतापराधं श्रुत्वा गृहीतमानां चन्द्रावलीं प्रसादयितुं तत्-सन्निधिम् आगता गारी प्रथमतस् तस्या मुखत एव कृष्णस्यातिक्रमोद्रेकं श्रुत्वा तद्-अनुमोदन-भङ्ग्या कृष्णस्य निर्दोषताम् आपादयन्ती तां प्रति ससारम् उपदिशति तथ्यं सत्यम् इति प्रथमत एव तस्या वचनानुमोदनं वक्ष्यमाण-निज-निवेदने तस्या विश्वासोत्पादनार्थम् । व्यलीकम् अप्रियम् अपराध इत्य् अर्थः । व्यलीकम् अप्रिय-कार्य-वैलक्षेष्व् अपि इति विश्वः । अत्र हेतुः प्रेमेति । अनेन प्रेम व्यक्तम् एवोक्तं, शुद्धान्तरत्वेन दाक्षिण्यं च । दक्षिणे सरलोदारौ इति कोषात् । तत् तस्मा पिशुन-मनसां खल-बुद्धीनाम् । स-विनये इत्य् अनेन गौरवत्वं व्यक्तम् । निरपराधिनोऽपि तस्यैतादृश-विनयित्वाद् भयं च । विश्रम्भ-भङ्गः प्रणय-त्यागः । अमरौ च—

कठिन-हृदये मुञ्च भ्रान्तिं व्यलीक-कथाश्रितां पिशुन-वचनैर् दुखं नेतुं न युक्तम् इमं जनम् । किम् इदम् अथवा सत्यं मुग्धे त्वया हि विनिश्चितं यद् अभिरुचितं तन् मे कृत्वा प्रिये सुखम् आस्यताम् ॥ [आमरु 53] ॥33॥

—o)0(o—

|| 1.34-35 ||

यद् वा—

नायिकास्व् अप्य् अनेकासु तुल्यो दक्षिण उच्यते ॥34॥

यथा दश-रूपके (2.7f)1

स्नाता तिष्ठति कुन्तलेश्वर-सुता वारोऽङ्ग-राज-स्वसुर् द्यूते रात्रिर् इयं जिता कमलया देवी प्रसाद्याद्य च । इत्य् अन्तः-पुर-सुन्दरीः प्रति मया विज्ञाय विज्ञापिते

देवेनाप्रतिपत्ति-मूढ-मनसा द्वित्राः स्थितं नाडिकाः ॥35॥

1 Credited there to Bhoja. Comment: ity आदाव् अपक्षपातेन सर्वनायिकासु प्रतिपत्त्य्-उपनिबन्धनात् ।

Page 55: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

श्री-जीवः: विप्रियं यद् यद् वक्ति तस्य तस्य विरुद्धम् । अपराधः अन्यम् अन्यम् अप्य् अतिक्रमः । किं त्व् एते पृथग् एव लक्षणे दर्श्यते ॥34-35॥ विश्वनाथः : स्नातेत्य् अन्तः-पुर-चारिण्या दूत्याः कस्याश्चित् स्व-सखीं प्रत्य् उक्तिः । स्नातेति । अद्य तस्या अङ्ग-सङ्गे धर्म-शास्त्रम् एव विधायकम् इति भावः । अङ्ग-राजस्य स्वसुर् वार इति । अत्रव्यावहारिकी नीतिर् एव विधायिकेति भावः । द्यूते इति । सा कमला त्वाम् अद्य कथं हास्यतीति भावः । देवी रुक्मिणी प्रसादयितुम् अर्हेति । अत्र त्वत्-प्रेमैव प्रयोजकम् इति भावः । इति विज्ञाय सर्वम् औचित्यं ज्ञात्वैव । हे द्वारवती-नाथ ! अन्तः-पुरः-सुन्दरीः प्रति अवधेहीति मया विज्ञापिते सति देवेन तेन अप्रतिपत्तिः समाधानासामर्थ्यं तया मूढं मुग्धं मनो यस्य तेनेति तासु चतसृषु प्रेम-तारत्म्याभावः सूचितः ॥34-35॥ विष्णुदासः: स्व-मतेन दक्षिण-नायकम् उदाहृत्य मतान्तरेणापि तम् उदाहरति यद् वेति ॥34॥ स्नातेति श्री-कृष्णस्य तदानीन्तन-वृत्तं जिज्ञासुनोद्धवेन प्रेषितस्य सौविदल्ल-प्रवरस्य तं प्रति कथनम् । स्नाता ऋतु-स्नानवती । रात्रिर् इयं जितेत्य् अत्राबान्धव्य-वैशिष्ट्यात् त्वया सह विहारायेति गूढोऽर्थः । तद्-अनुक्तिस् तु तत्-पुरस् तद्-विधानां लज्जया तथैवौचित्यात् । देवी सत्यभामा । इत्य् एवम् । अन्तः-पुर-सुन्दरीः प्रतीति लक्षणेत्थम्-भूताख्यानेत्य् आदिना कर्म-प्रवचनीय-योगे द्वितीया । विज्ञापिते अर्थात् देवे । प्रतिपत्तिः ज्ञानं विचारः । तत्-कालोचित-निज-कर्तव्यता-निश्चय इति यावत् । तद्-अभावेन मूढं कुण्ठं मनो यस्य तेन । द्वे वा तिस्रो वा द्वित्राः नाडिकाः घटिकाः कालाध्वनोः इत्य् आदिना द्वितीया ॥35॥

—o)0(o—

|| 1.36 || यथा वा—

पद्मा दृग्-भङ्गिर् अलं कलयति कमला जृम्भते साङ्ग-भङ्गं

तारा दोर्-मूलम् अल्पं प्रथयति कुरुते कर्ण-कण्डूं सुकेशी । शैव्या नीव्यां विधत्ते करम् इति युगपन् माधवः प्रेयसीभिर्

भावेनाहूयमानो बहु-शिखर-मनाः पश्य कुण्ठोऽयम् आस्ते ॥36॥ श्री-जीवः: न व्याख्यातम् ॥36॥ विश्वनाथः: दक्षिणस्य द्वितीये लक्षणे द्वारका-गत-तत्-प्रेयसीष्व् अप्य् उदाहरणं देवी-शब्दोक्त-श्री-रुक्मिणी-सङ्गमय्य अपरितुष्यन्न् आह यथा वेति । पद्मेति । पद्मादयः प्रायः समा एव समास्व् एव प्रायेण दाक्षिण्य-सम्भवात् । बहु-शिखर-मना अनेकाग्र-चित्तः ॥36॥ विष्णुदासः: व्रज-सम्बन्धं विना कवेर् अपरितोषाद् उदाहरणान्तरम् आह यथा वेति । पद्मेति । अपराह्ने वृन्दावनाद् व्रजं प्रविशति श्री-कृष्णे पद्मादीनां स्वाभियोगातिशयेन स्तब्ध-मानसम् इव श्री-कृष्णं वितर्क्य वृन्दा कुन्दलतां प्रत्य् आह युगपद् एक-काल एव सर्वाभिर् आह्वानाद् इति कृत्यत्व-चिन्तया बहु-शिखरं बह्व्-अग्रं मनो यस्य सः । कुण्ठो मन्दः क्रियासु यः इत्य् अमरः । अलङ्कार-कौस्तुभे च—

Page 56: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

श्यामाङ्के चरणौ कलोरु-फलके शीर्षं सुरेखाङ्गुलौ केशांश् चामर-चालिका-भुज-तटे दृष्टिं प्रियोक्तौ श्रुतिम् । ताम्बूलार्पणिका-करे कर-पुटीं कस्तूरिकारस्य् उरश् चन्द्रा-वक्षसि पृष्ठम् अर्पयद् अहो निद्राति नीलं महः ॥ [a.kau. 5.103] ||36||

—o)0(o—

|| 1.37-38 ||

शठः—

प्रियं व्यक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् । निगूढम् अपराधं च शठोऽयं कथितो बुधैः ॥37॥

यथा—

स्वप्ने व्यलीकं वनमालिनोक्तं पालीत्य् उपाकर्ण्य विवर्ण-वक्त्रा ।

श्यामा विनिःश्वस्य मधु-त्रियामां सहस्र-यामाम् इव सा व्यनैषीत् ॥38॥

श्री-जीवः: तत्र विप्रियत्वोदाहरणं स्वपन इति । तत्र भवतीं विना मम स्वप्नेऽपि अन्यस्याः स्फूर्तिर् नास्तीति तेन स्वयम् उक्तम् आसीद् इति ज्ञेयम् ॥37-38॥ विश्वनाथः: प्रियं वक्ति पुरोऽन्यत्रेति । अत्र विप्रियापराधयोर् ऐक्यात् पौनरुक्तं स्याद् इति न मन्तव्यम् । व्यावहारिकस्यापराधस्य दूर-दृष्ट-जनकत्वाभावाद् ऐहिकस्याभीप्सितस्य व्यवहार-मात्रस्य विघातित्वम् एवार्थः । तच् चापराधस्य तद्-विषयीभूतत्वेन ज्ञातत्वे एव भवेन् नाज्ञातत्व इति । अतः परोक्ष-कृतस्याप्रियस्य विप्रिय-शब्द-वाच्यत्वं तस्यैव ज्ञातत्वे अपराधत्वम् इति उदाहरणे व्यक्ती-भविष्यति ॥37॥ स्वप्न इति । श्यामा-सख्या नान्दीमुखीं प्रत्य् उक्तिः । अत्र स्वप्ने व्यलीकम् उक्तम् इत्य् अनेन जागरे तु त्वां विना अस्याः कदापि न हृदये दधामीति तेनोक्तम् इति गम्यते । तच् च पुरः प्रिय-वादित्वम् एकं शठ-लक्षणं ततश् च प्रसादितायाः श्यामायाः सङ्कीर्ण-सम्भोगान्ते निद्राणस्य तस्य पाल्या सह स्वाप्नः सम्भोगः स च श्यामायाः परोक्ष इति अन्यत्र विप्रिय-कारित्वं द्वितीयम् । हे पालीति तज्-ज्ञापकेन स्वप्नायितेन तस्यैव विप्रियस्य ज्ञातत्वेनापराधत्वाद् अपराध-कारित्वं तस्य निगूढत्वं हे पालीति मात्रोक्त्या ऊह्यमानत्वात् ॥38॥ विष्णुदासः: स्वप्ने व्यलीकम् इति कदाचिद्व् वसन्त-निशि स्वाङ्के सुप्तस्य कृष्णस्य गोत्र-स्खलनम् आकर्ण्य खिन्नायाः श्यामायाः सुष्ठु ईर्ष्यया मनः-क्लान्ति-भरं तस्या एव काचित् सखी काञ्चित् स्व-सखीं प्रति कथयति पालीति । व्यलीकम् अप्रियम् । मधु-त्रियामां वसन्त-कालीन-रात्रिं व्यनैषीत् यापयामास । सा श्यामा । अत्र त्वया सह सुप्तस्यापि पाल्या एव स्वप्नेऽपि नाम-स्मरणात् परोक्ष-विप्रिय-कारित्वं तस्य स्पष्टम् एव ॥37-38॥

—o)0(o—

Page 57: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

|| 1.39 ||

यथा वा— तल्पितेन तपनीय-कान्तिना

कृष्ण कुञ्ज-कुहरेऽद्य वाससा । अभ्यध्यायि तव निर्व्यलीकता

मुञ्च साम-पटलीपटिष्ठताम् ॥39॥

श्री-जीवः: अपराधम् उदाहरति तल्पितेनेति ॥39॥ विश्वनाथः: अत्र प्रियोक्ति-विप्रिय-कारित्वे गम्यमाने एव न स्पष्टं स्थूल-धीर् बुध्यते इत्य् अत्र आह यथा वेति । तल्पितेनेति । पद्मा-वाक्यम् । तलीप्-कृतेनेति तस्य वासस्य अञ्जनादि-रञ्जितत्व-म्लानत्वाभ्यां निर्वलीकता निरपराधत्वम् इति विपरीत-लक्षणया अपराध-कारित्वं तेन च परोक्ष-विप्रिय-कारित्वं मुञ्च । सामेति पुरः प्रिय-वादित्वम् । न चान्यापराधान्यथानुपपत्त्यैव परोक्ष-विप्रिय-कारित्वं सेत्स्यति लक्षणे किं तस्य पृथग्-उपादानेनेति वाच्यम् । विप्रियाचरणं विनापि कृत्रिम-गोत्र-स्खलनोत्थस्याप्य् अपराधस्य विदग्ध-माधव-सप्तमाङ्के दृष्टत्वाद् इति ॥39॥ विष्णुदासः: पूर्वोदाहरणे स्वप्न-लपितेन सन्देहापातात् कपटम् एव परोक्ष-विप्रिय-कारितां तस्य दर्शयति यथा वेति । तल्पितेनेति कदाचित् श्री-राधया सह क्रीडित्वा प्रातश् चन्द्रावली-सन्निधिम् आगत्य नाना-चातुरी-ग्रथित-व्याजोक्तिभिः स्वापराधं प्रकटम् अप्य् अपलपन्तं श्री-कृष्णं प्रति पद्मा सासूयम् आह तल्पितेन तल्पी-कृतेन । तपनीयं सुवर्णम् । अभ्यधायि उक्ता । साम-पटली प्रिय-वाक्य-समूहस् तस्यां पटिष्ठतां चातुर्यातिशयम् । ललित-माधवे च—

sundaräìgi bhavadéya-mandire medure mad-urasi स्रजं विना । तथ्यम् एव भवितुं न कल्पते कौस्तुभेन सहवासिनी परा ॥ [ल.मा. 8.3]

तत्रैव— तपस्विनीं ध्यान-परां समीक्षितुं कृत-व्रतः साम्प्रतम् अस्मि काम् अपि । अह्नाय तत्रानुमति-प्रदानतः सत्यान्वितं कुङ्कुम-गौरि मां कुरु ॥ [ल.मा. 8.7]

तत्रैव— सत्याख्यस्य विलोकाय लोकस्यात्म-भुवार्थितः । प्रतिष्ठासुरहं देवि तत्रानुज्ञा विधीयताम् ॥ [ल.मा. 9.8]

अलङ्कार-कौस्तुभे—

एकत्रैव कृतासने निज-निजैर् आली-जनैः कुत्रचित् क्रीडा-कुञ्ज-गृहाङ्गने व्यवहितो दूरेण दृष्ट्वा प्रिये । वंशी-कूजित-सूचितातिनिभृतं चन्द्रावलीं लम्भयन्

Page 58: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

सङ्केतं तरसा रसाद् अभिसरन् राधां हरिः पातु वः ॥ [a.kau. 5.55] ||39||

—o)0(o—

|| 1.40-41 ||

अथ धृष्टः— अभिव्यक्तान्य-तरुणी-भोग-लक्ष्मापि निर्भयः ।

मिथ्या-वचन-दक्षश् च धृष्टोऽयं खलु कथ्यते ॥40॥ यथा—

नखाङ्का न श्यामे घन-घुसृण-रेखा-ततिर् इयं न लाक्षान्तः-क्रुरे परिचिनु गिरेर् गैरिकम् इदम् ।

धियं धत्से चित्रं वत मृग-मदेऽप्य् अञ्जनतया तरुण्यास् ते दृष्टिः किम् इव विपरीत-स्थितिर् अभूत् ॥41॥

श्री-जीवः : नखाङ्का इति । यद्यपि तच् छ्री-विग्रहे क्षत-रूपास् तेन सम्भवन्ति यत् ते सुजात इति दृष्ट्या तास् तत्र तान् नार्पयन्ति च । किं तु कोमल-मुद्रया नखादिना स-परिहासं तद्-गात्रं स्पृशन्ति मात्रं तथापि ये तद्-आभाषाः केचिद् वर्णा उदयन्ते ते च प्रतिनायकाभिस् तादृशतया न मन्यन्ते तद्-दृष्ट्या च कविभिर् वर्ण्यते इति ज्ञेयम् ॥40-41॥ विश्वनाथः : नखाङ्केति । खण्डितां श्यामां प्रति श्री-कृष्णस्योक्तिः । मृगमदेत्य् आघ्रायमाणात् सुगन्धि-शिला-खण्डात् कस्तूरी मद्-अधरे लग्नेति ॥40-41॥ विष्णुदासः : नखाङ्केति । पूर्ववत् कयाचिद् व्रज-देव्या सह विहारं कृत्वा प्रातः श्यामायाः सविधम् उपेत्य श्री-कृष्णः स्व-तनौ तत्-तत्-सम्भोग-चिह्नं व्यक्तम् अपि तयोह्यमानम् अपि धार्ष्ट्यैर् भङ्गीकृत्य व्याजतस् तत्-तद्-ऊहनं प्रत्याख्याय अन्यथैव तत् तत् सम्भावयति । घुसृणं कुङ्कुमं लाक्षा यावकः । लाक्षा राक्षा जतु क्लीबे यावोलक्तो द्रुमामयः इत्य् अमरः । हे अन्तः-क्रूरे ! मृगमदे कस्तूर्यां । बत आश्चर्ये । अत्र तरुण्यास् ते दृष्टिर् इति सोपहासोक्तिर् अपि धृष्टत्वम् एव पुष्णाति । अन्यथा धृष्टत्वं विना तदानीं तादृग् उक्तेर् अनौचित्यात् । विदग्ध-माधवे च—

तस्य षोडश-कलस्य षोडशि वल्लभा स्फुरति या नभस्-तले । राधया सुवदने कथं तया सङ्गतिर् भुवि ममाद्य संभवेत् ॥ [वि.मा. 4.11]

तत्रैव—

अरतिं मम निशि पश्यन् अक्लाम्यन् नाग-केशरोऽप्य् असकृत् । विगलन्-मधुभिः कुसुमैर् एभिर् नेत्रैर् इवोदस्रैः ॥ [वि.मा. 4.30]

अमरौ च—

Page 59: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

तस्याः सान्द्र-विलेपन-स्तन-तट-प्रश्लेष-मुद्राङ्कितं किं वक्षश् चरणानतिव्यतिकर-व्याजेन गोपाय्यते । इत्य् उक्ते क्व तद् इत्य् उदीर्य सहसा तत् सम्प्रमार्ष्टुं मया साश्लिष्टा रभसेन तत्-सुख-वशात् तन्व्यापि तद् विस्मृतम् ॥ [आमरु 22]

अलङ्कार-कौस्तुभे च—

चन्द्रावलीति कपटेन निगद्य राधां जातापराध इव सङ्कुचितः सखीभिः । सन्तर्जितोऽपि स तया श्रवणोत्पलेन सन्ताडितोऽपि विजहास न सम्बिभाय ॥ [a.kau. 5.54] ||40-41||

—o)0(o—

|| 1.42-43 ||

उदात्ताद्यैश् चतुर्-भेदैस् त्रिभिः पूर्णतमादिभिः ।

चतुर्विंशत्य् आत्मा पत्य्-आदि-युग्मतः ॥42॥ नायकः सोऽनुकूलाद्यैः स्यात् षण्णवतिधोदितः ।

नोक्तो धूर्तादि-भेदस् तु मुनेः सम्मत्य्-अभावतः ॥43॥ श्री-जीवः : उदात्ताद्यैर् इत्य् उपपतित्वे पूर्णतमत्वम् एव पतित्वे पूर्णतरत्वादि-द्वयं च तत्र तत्र केनाप्य् अंशेनोन्नेयम् ॥42॥ नोक्त इति । पूर्वोक्तात् शठात् धूर्तस्य भेदः परार्थ-ग्राहक-वञ्चनादक्ष-वचनादित्वेन ज्ञेयम् ॥43॥ विश्वनाथः : उदात्ताद्यैर् धीरोदात्त-धीरललित-धीरोधत्त-धीरशान्तैः पूर्णतमादिभिः पूर्णतम-पूर्णस् त्रिभिर् गुणितैर् द्वादश आत्मानः स्वरूपाणि भेदा यस्य सः । पुनश् च पत्य्-उपपतिभ्यां तत्र पूर्णतमस्य पतित्वोपपतित्वे स्पष्टे । पूर्णतरस्य कुब्ज्यायाम् उपपैतित्वं भाव-योगात् तु सैरिन्ध्री परकीयैव संमतेत्य् उक्तेः । रुक्मिण्याः पतित्वम् ।

प्राप्य मथुरां पुरीं रम्यां सदा ब्रह्मादि-सेवितम् । शङ्ख-चक्र-गदा-शार्ङ्ग-रक्षितां मुषलादिभिः ॥ यत्रासौ संस्थितः कृष्णस् त्रिभिः शक्त्या समाहितः । रामानिरुद्ध-प्रद्युम्नै रुक्मिण्या सहितो विभुः ॥ [ìöü 2.35-36]

इति गोपाल-तापन्य्-उक्तेः । पुराणान्तरेऽपि मथुरा-स्थस्यैव कृष्णस्य रुक्मिण्य्-उद्वाह-श्रवणात् उद्धव-याने नरेन्द्र-कन्या उद्वाह्य [भा.पु. 10.47.45] इति व्रज-देव्य्-उक्तेः । तथा पूर्णस्यापि रुक्मिण्य्-आदि-सर्व-पट्ट-महिषीषु पतित्वम् । कुब्जादिषूपपतित्वम् । मथुरा-स्थ-सर्व-जनानाम् एव द्वारकां प्रत्यानयनात् तत्र कुब्जादीनां स्थितिर् नानुपपन्ना ॥42॥ मुनेर् भरतस्य ॥43॥ विष्णुदासः : नायक-भेदान् गणयति उदात्ताद्यैर् इति सार्धेन । उदात्ताद्यैर् धीरोदात्ताद्यैः । पूर्णतमादिभिः पूर्णतम-पूर्णतर-पूर्णैः । तल्-तल्-लक्षाणं चोक्तं पूर्व-रसामृत-सिन्धौ यथा—

Page 60: श्री-श्री-उज्ज्वल-नीलमणिःइग्न्च.nic.in/sanskrit/ujjvala_nilamani_01_three_tika.pdf · श्री-श्री-उज्ज्वल-नीलमणिः (1) नायक-भेद-प्रकरणम् ॥ 1.1 ॥ नामाकृष्ट-रसज्ञः

हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा । श्रेष्ठ-मध्यादिभिः शब्दैर् नाट्ये यः परिपठ्यते ॥ प्रकाशिताखिल-गुणः स्मृतः पूर्णतमो बुधैः । असर्व-व्यञ्जकः पूर्णतरः पूर्णोऽल्प-दर्शकः ॥ कृष्णस्य पूर्णतमता व्यक्ताभूद् गोकुलान्तरे । पूर्णता पूर्णतरता द्वारका-मथुरादिषु ॥ [भ.र.सि. 2.1.221-223] इति ।

आदिना इन्द्रप्रस्थ-मिथिलादयश् च गृहीताः । षण्णवतिधा षण्णवति-प्रकारो नायक उदितः कथितः । मुनेर् भरतस्य ॥42-43॥

इति श्री-श्रीमद्-उज्ज्वल-नीलमणौ नायक-भेद-प्रकरणम् ।

||1||