1
लोकः एवमति भोः------लो॥ हिो हन मिारामो सीिा सा हषननभषरा । दति रासातसवे हाहारामो हिो हिः॥ एा हेळिका। आलोचनं ववना बहहः अषपररशीलने आचं जननि लोकोऽम्।बहहः एवमषः तफ रनि---रामः हन मिा हि इनि, िवािां वा सीिा टा इनि। रासाति दतिीनि। अ वाानामाषः परतपरं वातसति। रामः हिचेि् सीिा कं हं ानोनि? हन मान् रामत विमो द िच। िेन तवत भोः रामत हा कं भवनि? रामः हिचेि ् रासानां रोदनं कं भवेि ् ? एवं आमानं आमना एव नाः टवाः। एवं ने ि समाधानान ववानन तफ रति। िदा लोकतपदानां ववछेदनं क वा पररशीलेि ्। "हाहारामः-इ हा हा आरामः-इनि पदछेदं क ाषि ्। हन मिा+ आरामः=हन मिारामः भवनि। हमिा आरामः=अशोकवनं हिं=दधं खल ।अशोकवनं रासानां वनम्। तवेां वनं हिं=दधळमनि रासाः दतिीषः भवनि। िेां रोदनं समीचीनमेव खल । आरामदहनेन तवताः अपकारणः रासाः िेामारामदहनेन सक् ळशिा इनि सीिा टा अभवि्। एवं ववेचनेन वााषः ननवाररिा भवति। चमकारलोकोऽम्।

prahelika.pdf

Embed Size (px)

DESCRIPTION

prahelika in sanskrit

Citation preview

Page 1: prahelika.pdf

श्लोकः एवमस्ति भोः------श्लो॥

हिो हनुमिारामो सीिा सा हर्षननभषरा । रुदस्ति राक्षसातसवे हाहारामो हिो हिः॥

एर्ा प्रहेळिका। आलोचनं ववना बहहः अर्षपररशीलने आश्चर्य ंजनर्यनि श्लोकोऽर्यम।्बहहः एवमर्षः तफुरनि---रामः हनुमिा हि इनि, िां वािां श्रतु्वा सीिा हृष्टा इनि। राक्षसातिु रुदतिीनि। अत्र वाक्र्यानामर्ाषः परतपरं ववरुद्धातसस्ति। रामः हिश्चेि ्सीिा कर्ं हर् ंप्राप्नोनि? हनुमान ्रामतर्य वप्रर्यिमो दिूश्च। िेन तवतर्य प्रभोः रामतर्य हत्र्या कर्ं भवनि? रामः हिश्चेि ्राक्षसानां रोदनं कर्ं भवेि?् एवं आत्मानं आत्मना एव प्रश्नाः प्रष्टवर्याः। एवं प्रश्नेर्ु कृिेर्ु समाधानानन ववरुद्धानन तफुरस्ति।

िदा श्लोकतर्पदानां ववच्छेदनं कृत्वा पररशीलरे्यि।्

"हाहारामः-इत्र्यत्र हा हा आरामः-इनि पदच्छेदं कुर्याषि।् हनुमिा+ आरामः=हनुमिारामः भवनि। हनुमिा आरामः=अशोकवनं हिं=दग्धं खल।ुअशोकवनं राक्षसानां वनम।् तवेर्ां वनं हिं=दग्धळमनि राक्षसाः रुदतिीत्र्यर्षः भवनि। िेर्ां रोदनं समीचीनमेव खलु। आरामदहनेन तवतर्याः अपकाररणः राक्षसाः िेर्ामारामदहनेन सम्र्यक् ळशक्षक्षिा इनि सीिा हृष्टा अभवि।् एवं वववेचनेन ववरुद्धार्ाषः ननवाररिा भवस्ति। चमत्कारश्लोकोऽर्यम।्